navagraha sūktam www vedavishwasaiveda.net/bibli/textes/navagraha suuktam.pdfmicrosoft word -...

5
1/5 Navagraha Sūktam Navagraha Sūktam ā satyē na ra ja sā varta mānō ni vē śha yanna m tammartyañcha | hiraya yē na sa vi tā ra thē nā (ā)dē vō yā ti bhu va nā vi paśhyanne | TS 3-4-11-6 & RV 1-35-2 // SYM 33-43, 34-31 // SYK 32-43, 33-25 agnindū tav īmahē | hō tā raviśhva vē dasam | asya yajñasya sukratumm || TB 3-5-2-3 & RV 1-12-1 // SV 3-790 // AV 20-101-1 yē hā mī śhē pa śhu pa ti[fp]pa śhū nāñcha tuhpadā mu ta chaddvi padā ām | nihkrī tō (a)yañyajñi yambhā ga mē tu rā yaspō hā ya ja mānasya santu || TS 3-1-4-4 adhidēvatāppratyadhidēvatā sahitāya , ā dityā ya na ma a || 1 || āppyā yasva sa mē tu tē viśhva tassō ma vhi yam | bha vā vā jasya saga thē || TS 3-2-5-8, 4-2-7-12 & RV 1-91-16, 9-31-4 // SYM 12-112 // SYK 13-111 // Tāṇḍya Brāmhaa 1-5-8 apsu mē sō mō , abravī-te | antarviśhvā ni bhē ha jā | agniñcha viśhva śhambhuvam | ā paśhcha viśhva bhē hajī-i | TB 2-5-8-6 & RV 1-23-20, 10-9-6 // AV 1-6-2 gau rī mi māya sa li lā ni takha tī | ē ka padīddvi pa dī sā cha tuhpadī | ahā pa dī na va padī ba bhū vuhī ī | sa hasrā ākharā pa ra mēvvyō manne | TB 2-4-6-11 // TA 1-9-4 & RV 1-164-41 // AV 9-10-21,13-1-42 // Nighaṇṭu 11-40 adhidēvatāppratyadhidēvatā sahitāya sō mā ya na ma a || 2 || www saiveda.net www vedavishwa.com

Upload: lenguyet

Post on 29-May-2018

215 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Navagraha Sūktam www vedavishwasaiveda.net/bibli/Textes/navagraha suuktam.pdfMicrosoft Word - navagraha suuktam rccs final.docx Author Alexis Created Date 4/18/2018 10:40:06 AM

1/5 – Navagraha Sūktam

Navagraha Sūktam

� ā sat’yēna rajasā var’tamānō nivēśhayan’nam�tam’ mar’tyañ’ cha |

hira�’yayēna savitā rathēnā (ā)dēvō yāti bhuvanā vipaśh’yan’ne | TS 3-4-11-6 & RV 1-35-2 // SYM 33-43, 34-31 // SYK 32-43, 33-25

ag’nin’ dūta�’ v��īmahē | hōtāra�’ viśh’vavēdasam |

as’ya yaj’ñas’ya suk’ratum’m || TB 3-5-2-3

& RV 1-12-1 // SV 3-790 // AV 20-101-1

yē�hāmīśhē paśhupati[fp]’ paśhūnāñ’ chatu�h’padāmuta chad’ dvipadāām |

ni�h’krītō (a)yañ’ yaj’ñiyam’ bhāgamētu rāyas’pō�hā yajamānas’ya san’tu || TS 3-1-4-4

� adhidēvatāp’ prat’yadhidēvatā sahitāya , ādit’yāya nama!a || 1 ||

� āp’ pyāyas’va samētu tē viśh’vatas’ sōma v��h’�iyam |

bhavā vājas’ya sa#’gathē || TS 3-2-5-8, 4-2-7-12

& RV 1-91-16, 9-31-4 // SYM 12-112 // SYK 13-111 // Tāṇḍya Brāmhaṇa 1-5-8

ap’sumē sōmō , ab’ravī-te | an’tar’viśh’vāni bhē�hajā |

ag’niñ’ cha viśh’vaśham’bhuvam | āpaśh’cha viśh’vabhē�hajī-!i | TB 2-5-8-6

& RV 1-23-20, 10-9-6 // AV 1-6-2

gaurī mimāya salilāni tak’�hatī | ēkapadīd’ dvipadī sā chatu�h’padī |

a�h’&āpadī navapadī babhūvu�hīī | sahas’rāāk’�harā paramēv’ vyōman’ne | TB 2-4-6-11 // TA 1-9-4

& RV 1-164-41 // AV 9-10-21,13-1-42 // Nighaṇṭu 11-40

� adhidēvatāp’ prat’yadhidēvatā sahitāya sōmāya nama!a || 2 ||

www saiv

eda.n

et

www veda

vish

wa.com

Page 2: Navagraha Sūktam www vedavishwasaiveda.net/bibli/Textes/navagraha suuktam.pdfMicrosoft Word - navagraha suuktam rccs final.docx Author Alexis Created Date 4/18/2018 10:40:06 AM

2/5 – Navagraha Sūktam

� ag’nir’mūr’ddhā diva[hk]’ kakut’pati[fp]’ p�thiv’yā , ayam |

apāgm’ rētāgm’si jin’vati | TS 1-5-5-3, 4-4-4-1 // TB 3-5-7-1

& RV 8-44-16 // SYM 3-12, 13-14, 15-20 // SYK 3-18, 16-41 // SV 27-1532

syōnā p�thivi bhavā n�k’�harā nivēśhanī |

yat’chhā naśh’ śhar’ma sap’rathāā!a | TA 10-1-10

& RV 1-22-15 // SYM 35-21, 36-13 // SYK 35-54, 36-13 // AV 18-2-19 // Nigh 9-32

k�hēt’ras’ya patinā vayagm’ hitēnēva jayāmasi |

gāmaśh’vam’ pō�hayit’nvā sa nō m�(ātīd�śhēē || TS 1-1-14-7

& RV 4-57-1 // Nigh 10-15

� adhidēvatāp’ prat’yadhidēvatā sahitāya , a#’gārakāya nama!a || 3 ||

� ud’budh’yas’vāg’nēp’ prati jāg�h’yēnami�h’&āpūr’tē sagm’ s�jēthāmayañ’ cha |

puna[hk]’ k��’vag’ges’tvā pitarañ’ yuvānaman’vātāgm’ sīt’ tvayi tan’tumētam || TS 4-7-13-12

& SYM 15-54, 18-61 // SYK 16-76, 20-31

ida�’ vi�h’�ur’vichak’ramēt’ trēdhā ni dadhē padam |

samū(hamas’ya pāgm’surē || TS 1-2-13-4

& RV 1-22-17 // SYM 5-15 // SYK 5-20 // SV 222, 1669 // AV 7-26-4 // Nigh 12-29

vi�h’�ō rarā&amasi vi�h’�ōō[fp]’ p��h’&hamasi vi�h’�ōśh’ śhñyap’trēēs’ sthō

vi�h’�ōs’ syūrasi vi�h’�ōōr’dhruvamasi vai�h’�avamasi vi�h’�avēt’ tvā | TS 1-2-13-10

� adhidēvatāp’ prat’yadhidēvatā sahitāya budhāya nama!a || 4 ||

www saiv

eda.n

et

www veda

vish

wa.com

Page 3: Navagraha Sūktam www vedavishwasaiveda.net/bibli/Textes/navagraha suuktam.pdfMicrosoft Word - navagraha suuktam rccs final.docx Author Alexis Created Date 4/18/2018 10:40:06 AM

3/5 – Navagraha Sūktam

� b�has’patē , ati yadar’yō , ar’hāād’yumād’vibhātik’ kratumad’janē�hu |

yad’dīdayat’chhavasar’tap’rajāta tadas’māsud’ dravi�an’ dhēhi chit’ram || TS 1-8-22-7

& RV 2-23-15 // SYM 26-3 // SYK 28-4

in’dra marut’va , iha pāhi sōmañ’ yathā śhār’yātē , apibas’ sutas’ya |

tavap’ pra�ītī tava śhūra śhar’man’nā vivāsan’ti kavayas’ suyaj’ñā-!a || TS 1-4-18-1

& RV 3-51-7 // SYM 7-35 // SYK 7-35

bram’ha jaj’ñānam’ prathamam’ puras’tād’vi sīmatas’ suruchō vēna , āva!a |

sa budh’niyā , upamā , as’ya vi�h’&hās’ sataśh’cha yōnimasataśh’cha viva!a | TS 4-2-8-4

& SYM 13-3 // SYK 14-3 // AV 4-1-1, 5-6-1

� adhidēvatāp’ prat’yadhidēvatā sahitāya b�has’patayē nama!a || 5 ||

� pra vaśh’ śhuk’rāya bhānavē bharadh’vam |

hav’yam’ matiñ’ chāg’nayē supūtam || yō daiv’yāni mānu�hā janūgm’�hi | TB 2-8-2-3

an’tar’viśh’vāni vid’manā jigāti || TB 2-8-2-4

& RV 7-4-1

in’drā�īmāsu nāri�hu supat’nīmahamaśh’ravam |

nah’ hyas’yā , aparañ’ chana jarasā maratē pati!i || TS 1-7-13-3

& RV 10-86-11 // AV 20-126-11 // Nigh 11-38

in’dra�’ vō viśh’vatas’pari havāmahē janēēbh’ya!a |

as’mākamas’tu kēvala!a || TS 1-6-12-1

& RV 1-7-10 // SV 1620 // AV 20-39-1, 20-70-16

� adhidēvatāp’ prat’yadhidēvatā sahitāya śhuk’rāya nama!a || 6 ||

www saiv

eda.n

et

www veda

vish

wa.com

Page 4: Navagraha Sūktam www vedavishwasaiveda.net/bibli/Textes/navagraha suuktam.pdfMicrosoft Word - navagraha suuktam rccs final.docx Author Alexis Created Date 4/18/2018 10:40:06 AM

4/5 – Navagraha Sūktam

� śhan’ nō dēvīrabhi�h’&aya , āpō bhavan’tu pītayēē |

śhañ’ yōrabhis’ravan’tu na!a || TA 4-42-4 // TB 1-2-1-1, 2-5-8-5

& RV 10-9-4 // SYM 36-12 // SYK 36-12 // SV 33 // AV 1-6-1

prajāpatē nat’ tvadētān’yan’yō viśh’vā jātāni pari tā babhūva |

yat’kāmās’tē juhumas’tan’nō , as’tu vayag’ges’ syāma patayō rayī�ām | TA 10-54-1

imañ’ yamap’ pras’taramā hi sīdā#’girōbhi[fp]’ pit�bhis’ sa�’vidāna!a |

āt’ tvā man’trāā[hk]’ kaviśhas’tā vahan’tvēnā rājan’havi�hā mādayas’va || TS 2-6-12-15

� adhidēvatāp’ prat’yadhidēvatā sahitāya śhanaiśh’charāya nama!a || 7 ||

� kayā naśh’chit’ra , ā bhuvadūtī sadāv�dhas’ sakhāā |

kayā śhachi�h’&hayā v�tā | TS 4-2-11-9 // TA 4-42-3

& RV 4-31-1 // SYM 27-39, 36-4 // SYK 29-44, 36-4 // SV 169, 682 // AV 20-124-1

ā (a)ya#’gau[fp]’ p�śh’nirak’ramīdasanan’mātaram’ puna!a |

pitarañ’chap’ prayant’suva!a | TS 1-5-3-2

& RV 10-189-1 // SYM 3-6 // SYK 3-6 // SV 630, 1376 // AV 6-31-1, 20-48-4

yat’tē dēvī nir’�tirābaban’dha dāmag’ grīvās’vavichar’tyam |

idan’ tē tad’vi�h’ �hyām’yāyu�hō na madh’yādathā

jīva[fp]’ pitumad’dhip’ pramuk’ta!a || TS 4-2-5-8

& AV 6-63-1

� adhidēvatāp’ prat’yadhidēvatā sahitāya rāhavē nama!a || 8 ||

www saiv

eda.n

et

www veda

vish

wa.com

Page 5: Navagraha Sūktam www vedavishwasaiveda.net/bibli/Textes/navagraha suuktam.pdfMicrosoft Word - navagraha suuktam rccs final.docx Author Alexis Created Date 4/18/2018 10:40:06 AM

5/5 – Navagraha Sūktam

� kētu#’ k��’van’nakētavē pēśhō mar’yā , apēśhasēē |

samu�had’bhirajāyathā-!a || TS 7-4-20-11

& RV 1-6-3 // SYM 29-37 // SYK 31-12 // SV 1470 // AV 20-26-6, 20-47-12, 20-69-11

bram’hā dēvānāām’ padavī[hk]’ kavīnām��hir’vip’rā�ām’ mahi�hō m�gā�āām |

śhyēnō g�dh’rā�āges’ svadhitir’vanānāgm’

sōma[fp]’ pavit’ramat’yēti rēbhan’ne | TS 3-4-11-4 // TA 10-12-1

& RV 9-96-6 // SV 944 // Nigh 14-13

sachit’ra chit’rañ’ chitayan’n’tamas’mē chit’rak’�hat’ra chit’ratama�’ vayōdhām |

chan’dra�’ rayim’ puruvīram’m’ b�han’tañ’ chan’drachan’drābhir’g��atē yuvas’va || RV 6-6-7

� adhidēvatāp’ prat’yadhidēvatā sahitēbh’ya[hk]’ kētubh’yō nama!a || 9 ||

� ādit’yādi navag’raha dēvatābh’yō namō nama!a ||

� śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’ti!i ||

www sa

ived

a.net

www veda

vish

wa.com