panchavarna stotram
Embed Size (px)
DESCRIPTION
Shiva Panchavarana STotram - stotram related to Shiva and its Avarana devatas.TRANSCRIPT
-
Panchavarana Shiva Mahastotram
$&'
+./ 0 2 45 7: |
-
de f&g f h |i ||& & | || E kl | $ 2 ||M/ 4Mm/ Y && |+MKnKoQ f2 Kq& ||/ &: KM/ Er |&Zs+` Jq/ /Jt& ||
Hb $: :$K |Kv=w &K[k || ^2 Y$_b | $x ccy ||xK+z K={[email protected] | K=&|@ K=KZ/ || ^Kh^K ^Kb | ^K.{ ^KK || W&7}:@ |Mc & &M$/ [email protected] 2 ||
-
MKn / &=K X& |$JZK El / Mr |+ X+ K:: ||
7X. & &Y+K$ |:E E K5 ||X $M |XM s/ Jq/ / Jt& ||
^ XKt | :Q Jt& ||
:K &. E kH?& |& :o oZ ||ZC +/ m Q KMM4 |M4 E aaK ||:K./ &:&K |+lt/ ]:$ +Qax ||K =w KMM/ |oQ &+4M Jq/ i Jt ||
&Y+K^/ |
-
}K }q + M ||:/ $/ $M/ + |7f$/ / 7&: ||J{ } XM |K./ / Jq/ i Jt& ||
}:J/ &'/ & |}:X./ + i ||$MM 'M/+/ H :x |J/ & & &5 ||}:< XM XM |K./ / Jq/ i Jt& ||
_KgJ/ K[ |E+ f/ X./ EE: ||K/ / ?| |Kn/ & +V$ ||H:fK< XM |K./ |/ Jq/ i Jt& ||
]^]f^/ / lZ |
-
X.&c+ JKQ JK ||K?|+/ E:x |&/ & .$ ||E+cK< XM |K./ / Jq/ i Jt& ||
^]$E$/ / Hf |+ / X./ :x ||KZcK/ ZKhQ + |Z/ & V&: ||E+ i < XM |K./ / Jq/ i Jt& ||
+ & $} K2 |oQ &+4M 2 i / Jt ||+ & } r2 |M4M oQ 2 i / Jt ||+ & : K2 |M4M oQ 2 i / Jt ||+ & x.} r2 |M4M oQ 2 i / Jt ||
-
} qM:My |M4M oQ 2 i / Jt ||
@+ 'g K+ | Ka J ||:}+ +ZV X |Jq/ i Jt$& y ||
$ }0 [email protected] |'g}q r? ? ||V X+2Q Kn{ |2 i / Jt$& y ||
}:V K X |[email protected] a}: ||X+K+w Z{ + |M4M oQ K C ||
Z 2 i$ |i'$vKKg ||K ] K |$gW K ||
-
X+Z^ XJK |$^ &' ||J+f r J$} |KJ X |: || t$KK[ |&' r rt}& |oQ &+4M i / Jt& ||
$= 2
-
::So + K5 & |M &QKJ |oQ &+4M i / Jt& ||
a k a5 | a k$g &? ?K || a +C :+ |Jq/ i Jt$& i= ||
c^ ^^M |E K } ||Kqha KaqM |od$K4 ||K4t&Q Kx K |M4M oQ i K& ||
?& H} X J& |{ E s & ||^ H 4cQ a |K [email protected] Z ||$gt$g+& |
-
aQ i'&Q l +2 ||CJ .f |]+& ]Q / ||KJ X : |M4M oQ i K& ||
@ K :x |oQ &+4M i K& ||
.aX$ fW H |MZVKZ q || JKX &$K+Z |f i se ||Xa gW+a | +a ||: KM/ 'g 'gW |M4M oQ i K& ||
? :{ H:H |M4M oQ i K& ||
K^ r X KJ |
-
o y i / Jt& ||
Z^ M |Jt& i / M&o&+ ||
g 2 K]$E$$ |gKJ KM/ Q f ||o+ f+ M |$g{$gQ E^f ||+& r | E i K& ||
+ k+ X&d | }x X i K& ||
K5:f+ 0 }x | E i K& ||
Eh } |+ K
-
K5qg Kq ||K&H&H/. &QKJ |M4M / & i K& ||
'g 'gJ J JK |} EJ ||KM&X K' Kn:$n K'C |X & :+4 ||wi Q ZV/f |+&X +& ||+Km ++4 |KJ KM/ ff ||H+ r$nM |K & + |M4M oQ 2 i / K$& a ||
Eh KJ Eff |K 'g$ XCx ||Z{ H:XM KM/ |M4M oQ i K& ^ ||
-
K k+ }qC&? |K&: &^:+a &b ||KM +$KK | ZV+K ||/ K. & KX 7 & |&{ H }&a ||KJ X :x |M4M oQ i K& ^ ||
K^K CVX |KM + } K{M&}: || 'g K5&KM}: |K+ & K$CK$ & || J Jo $| UMK X |Kb&:$ [ K |M4M oQ ^/ JK$& i ||
nKM+ n X | E$ $CQ ||[? f f&+ |CCa2 Ct$ ||
-
Wa w : |M4M oQ ^/ JK$& i ||
EE+ }q}:?K |&V&a= &YSl JK ||K&: &^:+a &b |KM E++ & || ZV+K |/ K. & KX 7 & ||&{ H } & |KJ X :x |M4M oQ i K& ^ ||
K? b K }' |M] $ ||JQ a f } |M :^W ||:a2 X |o w K$& ^ ||
M l K& |
-
: KK $ ||+K'Y J4K |M4M oQ ^/ JK$& i ||
'g E H}:q: |{? 'a=: J& ||H$ K&:&M |b/ SK a ||K } +& KK | ZVK Z ||K tc ++ M& |+K K5K K || qM&[ J& |?+$:K: 'g nK ||KJ X :x |+oQ &+4M i K& ^ ||
+ ^K K{$/ V |M }q } : || a Za |+oQ &+4M ^/ JK$& i ||
-
K5&:k+ +a & |KSK fhX/+ ||K&: S+a &b |K K.KK || ZVK Z |f^lK +: +H& ||{ f ZV V + & |?+$:K: K5&nK ||&$ +K & |J}: Z&tK ||}K[ +lt f |Ji ||} 4M K5&/ K5&K |a5a } KM/ }q.x ||KJ X :x |+oQ &+4M i K& ^ ||
&EK'Y J&H |^: }: y ||M+ |
-
./ 45 K5&+&X. || / 7$/ : |M4M oQ ^/ JK$& i ||
J + 0 K | E ^/ JK$& i ||
$g a K:K:'+ |& ] z}Z ||w : dK |M4M oQ ^/ JK$& i ||
K.} / & |^]a K&c ||h&K E+ EhaK KM |M4M oQ fQ ]:$& i ||
Z E |+ 7ZZ: ||M&JC+ i |oQ &+4M i / Jt& ||
-
$ &$ & & &+ |7+Ml b h+ ||X KM/ : | E K$& _ ||
f{. 2 }$ |/V +]gX ||X|:}: r &]]Kf |XZcK. $} ||}K |a aa KYaK /Z ||f{.{ f{.{ + f |J dK ||r K{ f &.K |M4M oQ i K& ^ ||
^++ J{ |M4M oQ M $& ||
a @ [email protected] $ + lV |2K &Z$ ||
-
& Kh Ea } || @ E KK ||KKZcK KK |C:[email protected] a aKa ||w : oq |o s/ K$& ||
$ K$ E |KY K @K [email protected] ||& fa K |$
-
t K7M+ ZV/ &/ r& |w / Jt$& y ||
K a &K |7:/o Kh &KK54 ||/ / / c |a/ / &/ r&KH || @ [email protected] &q |K{ [email protected] ||i o V:[email protected] |w&$$Q / |K ||
={ ]$ 5K E |M$ & Ke ||a k=a o: |w&$$Q / |K ||
K w fK. K |ll$So :K ||Q aKa aK | + g a5y ||
-
V w KV $. |w&$$Q / |& ||
a KY$:+ a &+ |a a y ||o } K |w &Z$& /$& K ||
foK fc: |K{ :$Q $.r{q ||
+ a 4a |?K :$Q ||
+&a. @K bK + |w &Z$& $ /$& ^ ||
H &Kkl |7 J7{Z 2 ||
M&XM ?d JM / | 7f KVc ||
-
a XKQ KM M: |4M / fKMl/ }/ @ || &?/ +./ :^ |VJ/ fdeX&XMa || / :@$M/ Z&n K | K}& K &C& ||a 4 }K | .KrH ||V Z KZK |+lx C2 cM J&t2 ||+CK :}b& @& |K ^:@E$:l ||&`= t$K _ |+.++ K/+M 2 ||/} / +. & |/} + / X&/ X2 ||+$K /} EE/ |4_&+ [email protected] ||
|| K al &{ CHQ /K&c< +. ||
-
upamanyuruvca
stotra vakymi te ka pacvaraamrgata |yogevaramida puya karma yena sampyate ||
jaya jaya jagadekantha ambhopraktimanohara nityacitsvabhva |atigatakaluaprapacavc-mapi manas padavmattatattvam ||svabhvanirmalbhoga jaya sundaraceita |svtmatulyamahakte jaya uddhagurava ||anantakntisampanna jaysadavigraha |atarkyamahimdhra jaynkulamagala ||nirajana nirdhra jaya nikraodaya |nirantaraparnanda jaya nirvtikraa ||jaytiparamaivarya jaytikaruspada |jaya svatantrasarvasva jaysadavaibhava ||jayvtamahviva jaynvtakenacit |jayottara samastasya jaytyantaniruttara ||jaydbhuta jaykudra jaykata jayvyaya |jaymeya jaymya jaybhva jaymala ||mahbhuja mahsra mahgua mahkatha |mahbala mahmya mahrasa mahratha ||nama paramadevya nama paramahetave |nama ivya ntya nama ivatarya te ||tvadadhnamida ktsna jagaddhi sasursuram |atastvadvihitmj kamate ko.ativartitum ||
-
aya punarjano nitya bhavadekasamraya |bhavnato.anughysmai prrthita saprayacchatu ||
jaymbike jaganmtarjaya sarvajaganmayi |jaynavadhikaivarye jaynupamavigrahe ||jaya vmanastte jayciddhvntabhajike |jaya janmajarhne jaya klottarottare ||jaynekavidhnasthe jaya vivevarapriye |jaya vivasurrdhye jaya vivavijbhii ||jaya magaladivygi jaya magaladpike |jaya magalacritre jaya magaladyini ||nama paramakalyaguasacayamrtaye |tvatta khalu samutpanna jagatvayyeva lyate ||tvadvinta phala dtumvaro.api na aknuyt |janmaprabhti devei janoya tvaduprita |ato.asya tava bhaktasya nirvartaya manoratham ||
pacavaktro daabhuja uddhasphaikasannibha |varabrahmakaldeho deva sakalanikala ||ivabhaktisamrha ntyatta sadiva |bhakty mayrcito mahya prrthita a prayacchatu ||
sadivkamrh aktiricch ivhvay |janan sarvalokn prayacchatu manoratham ||
ivayordayitau putrau devau herambaamukhau |ivnubhvau sarvajau ivajnmtinau ||tptau paraspara snigdhau ivbhy nityasatktau |
-
satktau ca sad devau brahmdyaistridaairapi ||sarvalokaparitra kartumabhyuditau sad |svecchvatra kurvantau svabhedairanekaa ||tvimau ivayo prve nityamittha mayrcitau |tayorj purasktya prrthita me prayacchatm ||
uddhasphaikasakamnkhya sadivam |mrdhbhimnin mrti ivasya paramtmana ||ivrcanarata nta ntyatta khamsthitam |packarntima bja kalbhi pacabhiryutam ||prathamvarae prva akty saha samarcitam |pavitra parama brahma prrthita me prayaccatu ||
blasryapratka purukhya purtanam |prvavaktrbhimna ca ivasya paramehina ||ntytmaka marutsastha ambho pdrcane ratam |prathama ivabjeu kalsu ca catukalam ||prvabhge may bhakty akty saha samarcitam |pavitra parama brahma prrthita me prayacchatu ||
ajandripratkamaghora ghoravigraham |devasya dakia vaktra devadevapadrcakam ||vidypda samrha vahnimaalamadhyagam |dvitya ivabjeu kalsvaakalnvitam ||ambhordakiadigbhge akty saha samarcitam |pavitra madhyama brahma prrthita me prayacchatu ||
kukumakodasaka vmkhya varaveadhk |
-
vaktramuttaramasya pratihy pratihitam ||vrimaalamadhyastha mahdevrcane ratam |turya ivabjeu trayodaakalnvitam ||devasyottaradigbhge akty saha samarcitam |pavitra parama brahma prrthita me prayacchatu ||
akhakundendudhavala sadykhya saumyalakaam |ivasya pacima vaktra ivapdrcane ratam ||nivttipadaniha ca pthivy samavasthitam |ttya ivabjeu kalbhicabhiryutam ||devasya pacime bhge akty saha samarcitam |pavitra parama brahma prrthita me prayacchatu ||
ivasya tu ivyca hnmrt ivabhvite |tayorj purasktya te me kma prayacchatm ||ivasya tu ivyca ikhmrt ivrite |satktya ivayorj te me kma prayacchatm ||ivasya tu ivyca varma ivabhvite |satktya ivayorj te me kma prayacchatm ||ivasya tu ivyca netramrt ivrite |satktya ivayorj te me kma prayacchatm ||astramrt ca ivayornityamarcanatatpare |satktya ivayorj te me kma prayacchatm ||
vmo jyehastath rudra klo vikaraastath |balo vikaraacaiva balapramathana para ||sarvabhtasya damanastdca aktaya |prrthita me prayacchantu ivayoreva sant ||
-
athnantaca skmaca ivacpyekanetraka |ekarudrkhyamrtica rkahaca ikhaaka ||tathau aktayaste dvityvarae.arcit |te me kma prayacchantu ivayoreva sant ||
bhavdy mrtayacau tsmapi ca aktaya |mahdevdayacnye tathaikdaamrtaya ||aktibhissahitssarve ttyvarae sthit |satktya ivayorj dieta phalampsitam ||
varjo mahtej mahmeghasamanvana |merumandrakailsahimdriikharopama ||sitbhraikharkra kakud pariobhita |mahbhogndrakalpena vlena ca virjita ||raktsyagacarao raktapryavilocana |pvaronnatasarvga sucrugamanojjvala ||praastalakaa rmn prajvalanmaibhaa |ivapriya ivsakta ivayordhvajavhana ||tath taccaraanysapvitparavigraha |gorjapurua rmn rmacchlavaryudha |tayorj purasktya sa me kma prayacchatu ||
nandvaro mahtej nagendratanaytmaja |sanryaakairdevairnityamabhyarcya vandita ||arvasyntapuradvri srdha parijanai sthita |sarvevarasamaprakhya sarvsuravimardana ||sarve ivadharmmadhyakatve.abhiecita |
-
ivapriya ivsakta rmacchlavaryudha ||ivriteu sasaktastvanuraktaca tairapi |satktya ivayorj sa me kma prayacchatu ||
mahklo mahbhurmahdeva ivpara |mahdevritn tu nityamevbhirakatu ||ivapriya ivsakta ivayorarcaka sad |satktya ivayorj sa me diatu kkitam ||
sarvastrrthatattvaja st vio par tanu |mahmohtmatanayo madhumssavapriya |tayorj purasktya sa me kma prayacchatu ||
brahm caiva mhe kaumr vaiav tath |vrh caiva mhendr cmu caavikram ||et vai mtarassapta sarvalokasya mtara |prrthita me prayacchantu paramevarasant ||
mattamtagavadano gagomakartmaja |kadeho digbhu somasrygnilocana ||airvatdibhirdivyai diggajairnityamarcita |ivajnamadodbhinnastridanmavighnakt ||vighnakccsurdn vighnea ivabhvita |satktya ivayorj sa me diatu kkitam ||
amukha ivasambhta aktivajradhara prabhu |agneca tanayo devo hyapartanaya puna ||gagyca gamby kttikn tathaiva ca |
-
vikhena ca khena naigameyena cvta ||indrajiccandrasennstraksurajit tath |ailn merumukhyn vedhakaca svatejas ||taptacmkaraprakhya atapatradalekaa |kumrastu kumr rpodharaa mahat ||ivapriya ivsakta ivapdrcaka sad |satktya ivayorj sa me diatu kkitam ||
jyeh varih varad ivayoryajane rat |tayorj purasktya s me diatu kkitam ||
trailokyavandit skdulkkr gambik |jagatsivivddhyartha brahmabhyarthit ivt ||ivy pravibhakty bhruvorantaranisst |dkya sat men tath haimavat hyum ||kauikycaiva janan bhadraklystathaiva ca |aparyca janan palystathaiva ca ||ivrcanarat nitya rudr rudravallabh |satktya ivayorj s me diatu kkitam ||
caa sarvagaena ambhorvadanasambhava |satktya ivayorj sa me diatu kkitam ||
pigalo gaapa rmn ivsakta ivapriya |jay ivayoreva sa me kma prayacchatu ||
bhgo nma gaapa ivrdhanatatpara |prayacchatu sa me kma patyurjpurassaram ||
-
vrabhadro mahtej himakundendusannibha |bhadraklpriyo nitya mt c.abhirakita ||yajasya ca irohart dakasya ca durtmana |upendrendrayamdn devnmagatakaka ||ivasynucara rmn ivasanaplaka |ivayo sandeva sa me diatu kkitam ||
sarasvat maheasya vksarojasamudbhav |ivayo pjane sakt s me diatu kkitam ||
viorvakasthit lakm ivayo pjane rat |ivayo sandeva s me diatu kkitam ||
mahmo mahdevy pdapjparya |tasy eva niyogena s me diatu kkitam ||
kauik sihamrh prvaty param sut |viornidr mahmy mahmahiamardin ||niumbhaumbhasahartr madhumssavapriy |satktya sana mtu s me diatu kkitam ||
rudr rudrasamaprakhy pramath prathitaujasa |bhtkhyca mahvry mahdevasamaprabh ||nityamukt nirupam nirdvandv nirupaplav |saaktaya snucar sarvalokanamaskt ||sarvemeva lokn sisaharaakam |parasparnuraktca parasparamanuvrat ||
-
parasparamatisnigdh parasparanamaskt |ivapriyatam nitya ivalakaalakit ||saumydhrstath mircntarladvaytmik |virpca surpca nnrpadharstath |satktya ivayorj te me kma diantu vai ||
devy priyasakhvargo devlakaalakita |sahito rudrakanybhi aktibhicpyanekaa ||ttyvarae ambhorbhakty nitya samarcita |satktya ivayorj sa me diatu magalam ||
divkaro maheasya mrtirdptasumaala |nirguo guasakrastathaiva guakevala ||avikrtmakacdya ekassmnyavikriya |asdhraakarm ca sisthitilayakramt ||eva tridh caturdh ca vibhakta pacadh puna |caturthvarae ambho pjitacnugai saha ||ivapriya ivsakta ivapdrcane rata |satktya ivayorj sa me diatu magalam ||
divkaraaagni dptdycaaktaya |dityo bhskaro bhn ravicetyanuprvaa ||arko brahm tath rudro viucdityamrtaya |vistar sutar bodhinypyyinyapar puna ||u prabh tath prj sandhy cetyapi aktaya |somdiketuparyant grahca ivabhvit |satktya ivayorj magala pradiantu me ||
-
athav dvdaditystath dvdaa aktaya |ayo devagandharv pannagpsaras ga ||grmayaca tath yak rakascsurstath |saptasaptagacaite saptacchandomay hay ||vlikhilydayacaiva sarve ivapadrcak |satktya ivayorj magala pradiantu me ||
brahm.atha devadevasya mrtirbhmaaldhipa |catuaiguaivaryo buddhitattve pratihita ||nirguo guasakrastathaiva guakevala |avikrtmako devastatassdhraa pura ||asdhraakarm ca sisthitilayakramt |eva tridh caturdh ca vibhakta pacadh puna ||caturthvarae ambho pjitaca sahnuga |ivapriya ivsakta ivapdrcane rata |satktya ivayorj sa me diatu magalam ||
hirayagarbho lokeo vir klaca prua |sanatkumra sanaka sanandaca santana ||prajn patayacaiva dakdy brahmasnava |ekdaasapatnk dharmasakalpa eva ca ||ivrcanaratcaite ivabhaktiparya |ivjvaag sarve diantu mama magalam ||
catvraca tath ved setihsapurak |dharmastri vidybhirvaidikbhi samanvit ||parasparaviruddhrth ivapraktipdak |satktya ivayorj magala pradiantu me ||
-
atha rudro mahdeva ambhormrtirgaryas |vhneyamaaldha pauruaivaryavn prabhu ||ivbhimnasampanno nirguastrigutmaka |kevala sttvikacpi rjasacaiva tmasa ||avikrarata prva tatastu samavikriya |asdhraakarm ca sydikarat pthak ||brahmao.api iracchett janakastasya tatsuta |janakastanayacpi viorapi niymaka ||bodhakaca tayornityamanugrahakara prabhu |aasyntarbahirvart rudro lokadvaydhipa ||ivapriya ivsakta ivapdrcane rata |ivasyj purasktya sa me diatu magalam ||
tasya brahma aagni vidyenta tathakam |catvro mrtibhedca ivaprv ivrcak ||ivo bhavo haracaiva macaiva tath.apara |ivasyj purasktya magala pradiantu me ||
atha viurmaheasya ivasyaiva par tanu |vritattvdhipa skdavyaktapadasasthita ||nirgua tattvabahulastathaiva guakevala |avikrbhimn ca trisdhraavikriya ||asdhraakarm ca sydikrt pthak |dakigabhavenpi spardhamna svayambhuv ||dyena brahma skt sa sra ca tasya tu |aasyntarbahirvart viurlokadvaydhipa ||asurntakaracakr akrasypi tath.anuja |
-
prdurbhtaca daadh bhgupcchaldiha ||bhbhranigrahrthya svecchay.avtarat kitau |aprameyabalo my myay mohayajjagat ||mrti ktv mahviu sadviumathpi v |vaiavai pjito nitya mrtitrayamaysane ||ivapriya ivsakta ivapdrcane rata |ivasyj purasktya sa me diatu magalam ||
vsudevo.aniruddhaca pradyumnaca tata para |sakaraa samkhytcatasro mrtaya hare ||matsya krmo varhaca nrasiho.atha vmana |rmatraya tath ko viusturagavaktraka ||cakra nryastra pcajanya ca rakam |satktya ivayorj magala pradiantu me ||
prabh sarasvat gaur lakmca ivabhvit |ivayo sandet magala pradiantu me ||
indrognica yamacaiva nirtirvaruastath |vyu soma kuberaca tathenastriladhk ||sarve ivrcanarat ivasadbhvabhvit |satktya ivayorj magala pradiantu me ||
trilamatha vajra ca tath parausyakau |khagapkucaiva pinkacyudhottama ||savyyudhni devasya devycaitni nityaa |satktya ivayorj rak kurvantu me sad ||
-
varpadharo deva saurabheyo mahbala |vaavkhynalaspardh pacagomtbhirvta ||vhanatvamanuprptastapas parameayo |tayorj purasktya sa me kma prayacchatu ||
nand sunand surabhi sul sumanstath |pacagomtarastvet ivaloke vyavasthit ||ivabhaktipar nitya ivrcanaparya |ivayo sandeva diantu mama vchitam ||
ketraplo mahtej nlajmtasannibha |darkarlavadana sphuradraktdharojjvala ||raktordhvamrdhaja rmn bhrukukuilekaa |raktavttatrinayana aipannagabhaa ||nagnastrilapsikaplodyatapika |bhairavo bhairavai siddhairyoginbhica savta ||ketre ketre samsna sthito yo rakaka satm |ivapramaparama ivasadbhvabhvita ||ivritn vieea rakan putrnivaurasn |satktya ivayorj sa me diatu magalam ||
tlajaghdayastasya prathamvarae.arcit |satktya ivayorj catvra samavantu mm ||
bhairavdyca ye cnye samantt tasya veit |te.api mmanughanti ivasanagauravt ||
nraddyca munayo divy devaica pjit |
-
sdhy ngca ye dev janalokanivsina ||vinivttdhikrca maharlokanivsina |saptarayastath.anye vai vaimnikagaai saha ||sarve ivrcanarat ivjvaavartina |ivayorjay mahya diantu mama kkitam ||
gandharvdy picntcatasro devayonaya |siddh vidydhardyca ye.api cnye nabhacar ||asur rkascaiva ptlatalavsina |anantdyca ngendr vainateydayo dvij ||kma pretavetl grah bhtaga pare |kinyacpi yoginya kinyacpi tda ||ketrrmaghdni drghnyyatanni ca |dvp samudr nadyaca nadcnye sarsi ca ||girayaca sumervdy knanni samantata |paava pakio vk kmikdayo mg ||bhuvannyapi sarvi bhuvannmadhvar |anyvaraaissrdhamca daadiggaj ||var padni mantrca tattvnyapi sahdhipai |brahmadhrak rudr rudrcnye saaktik ||yacca kicijjagatyasmin da cnumita rutam |sarve kma prayacchantu ivayoreva sant ||
atha vidy par aiv paupavimocin |pacrthasajit divy pauvidybahikt ||stra ca ivadharmkhya dharmkhya ca taduttaram |aivkhya ivadharmkhya pura rutisammitam ||ivgamca ye cnye kmikdycaturvidh |
-
ivbhymavieea satktyeha samarcit ||tbhymeva samjt mambhrthasiddhaye |karmedamanumanyant saphala sdhvanihitam ||
vetdy nakulnt saiycpi deik |tatsantaty guravo viedguravo mama ||aiv mhevarcaiva jnakarmaparya |karmedamanumanyant saphala sdhvanihitam ||
laukik brhma sarve katriyca via kramt |vedavedntatattvaj sarvastravirad ||skhy vaieikcaiva yaug naiyyyik nar |saur brahmstath raudr vaiavcpare nar ||i sarve viica ivasanayantrit |karmedamanumanyant saphala sdhvanuhitam ||
aiv siddhntamrgasth aiv pupatstath |aiv mahvratadhar aiv kplik pare ||ivjplak pjy mampi ivasant |sarve mmanughantu asantu saphalakriym ||
dakiajnanihca dakiottaramrgag |avirodhena vartant mantrareyo.arthino mama ||
nstikca ahcaiva ktaghncaiva tmas |pactippca vartant drato mama ||
bahubhi ki stutairatra ye.api ke.api cidstik |
-
sarve mmanughantu santa asantu magalam ||
namaivya smbya sasutydihetave |pacvaraarpea prapacenvtya te ||
ityuktv daavadbhmau praipatya iva ivm |japet packar vidymaottaraatvarm ||tathaiva aktividy ca japitv tatsamarpaam |ktv ta kamayitvea pjea sampayet ||etat puyamaya stotra ivayorhdayagamam |sarvbhaprada skdbhuktimuktyaikasdhanam ||ya ida krtayennitya uydv samhita |sa vidhyu ppani ivasyujyampnuyt ||goghnacaiva ktaghnaca vrah bhrahpi v |aragataght ca mitravirambhaghtaka ||duappasamcro mth pith.api v |stavennena japtena tattatppt pramucyate ||dusvapndi mahnarthascikeu bhayeu ca |yadi sakrtayedetannatato.anarthabhgbhavet ||yurrogyamaivarya yaccnyadapi vchitam |stotrasysya jape tihastatsarva labhate nara ||asapjya iva stotrajapt phalamudhtam |sapjya ca jape tasya phala vaktu na akyate ||tasmnnabhasi sapjya devadeva sahomay |ktjalipuastihan stotrametadudrayet ||
-
|| iti aive mahpure saptamy vyavyasahitymuttarabhge ivamahstotram ||
www.kamakotimandali.com