puja pustakam mantra compilation

112
P P Ū Ū J J Ā Ā P P U U S S T T A A K K A A M M Compiled by Paṇḍit Śr ī Rāma Rāmānuja Ācāri srimatham.com 2012

Upload: diegomoram

Post on 30-Nov-2015

780 views

Category:

Documents


68 download

DESCRIPTION

Hindu Mantra Compilation

TRANSCRIPT

PPPŪŪŪJJJĀĀĀ PPPUUUSSSTTTAAAKKKAAAMMM

Compiled by

Paṇḍit Śrī Rāma Rāmānuja Ācāri

srimatham.com

2012

2  

Table of Contents

PRELIMINARIES — PŪRVĀṄGAM ------------------------------ 3 1. GAṆEŚA PŪJĀ VIDHIḤ ------------------------------------------ 10 2. VIŚVAKSENA PŪJĀ ---------------------------------------------- 14 3. PAURĀṆIKA PUNYĀHA VĀCANAM------------------------ 16 4. VAIDIKA UPACĀRAḤ ------------------------------------------- 19 5. GENERAL ŚLOKAS FOR ALL DEITIES -------------------- 22 6. GURU PŪJĀ --------------------------------------------------------- 24 7. ANNAPŪRṆA PŪJĀ ---------------------------------------------- 27 8. DURGĀ PŪJĀ ------------------------------------------------------- 28 9. DURGĀ, LAKṢMĪ, SARASVATĪ PŪJĀ ----------------------- 32 10.  LAKṢMĪ PŪJĀ VIDHIḤ ----------------------------------------- 34 11.  GAṄGA PŪJĀ ----------------------------------------------------- 43 12. GAURĪ PŪJĀ ------------------------------------------------------ 45 13. GO-PŪJĀ------------------------------------------------------------ 49 14. HANUMĀN PŪJĀ ----------------------------------------------- 51 15. HANUMĀN DHVAJA DĀNAM ------------------------------- 53 16. NĀGA PŪJĀ ------------------------------------------------------- 56 17. NAVAGRAHA PŪJĀ -------------------------------------------- 59 18. ŚIVA PŪJĀ -------------------------------------------------------- 71 19. SUDARŚANA PŪJĀ & HOMA -------------------------------- 80 18. TULASĪ PŪJĀ ----------------------------------------------------- 87 19. VĀSTU ŚĀNTI PŪJĀ -------------------------------------------- 90 20. MANTRA PUṢPAM ---------------------------------------------- 102 21. UNIVERSAL PRAYERS ---------------------------------------- 104 22. PAURĀṆIKA ĀŚĪRVĀDAM------------------------------------ 105 23. PAURĀṆIKA ŚLOKA ĀŚĪRVĀDAM ---------------------- 106 24. DAKṢIṆA DĀNAM ---------------------------------------------- 106 25. DHYĀNA ŚLOKAS ---------------------------------------------- 108

3  

PPPRRREEELLLIIIMMMIIINNNAAARRRIIIEEESSS ——— PPPŪŪŪRRRVVVĀĀĀṄṄṄGGGAAAMMM

ajñāna timirāndhasya jñānāñjana śalākayā | cakṣur unmilitaṃ yena tasmai śrī gurave namaḥ ||

Salutations  to  that  glorious  guru  who,  when  my  sight  was  blinded  by  the  darkness  of  ignorance,  restored  it  to  the  light  of  knowledge  and  truth.    

111... ŚŚŚāāānnntttiii pppāāāṭṭṭhhhaaaḥḥḥ Think of yourself, your loved ones and all beings and wish them well:—

bha ̱draṃ karṇe ̍bhiḥ śṛṇu ̱yāma ̍ devā bha ̱draṃ pa ̍śyemā̱kṣibhi ̱r-yaja ̍trāḥ | sthi ̱rair-aṅga ̎is-tuṣṭu ̱vāguṁ sa ̍sta ̱nūbhiḥ vyaśe ̍ma de ̱vahi ̍ta ̱ṁ yadāyuḥ̍ || O  Gods  may  we  with  our  ears   listen   to  what   is  good,  and  with  our  eyes   see  what   is  good,  ye  Holy  Ones.  With  limbs  and  bodies  firm  may  we  extolling  you  attain  the  term  of  life  appointed  by  the  Supreme  Lord.  (V.S.25;21)    

sva ̱sti na ̍ indro ̍ vṛ̱ddhaśra ̍vāḥ | sva ̱sti na ̍ḥ pū̱ṣā vi ̱śvave ̍dāḥ | sva ̱sti na ̱s tārkṣyo ̱ ari ̍ṣṭanemiḥ | sva ̱sti no ̱ bṛha ̱spati ̍r dadhātu || May   Indra   illustrious   far   and   wide   grant   us   wellbeing;   may   Pushan   the   master   of   wealth   grant   us  wellbeing;    may  Tarkshya  grant  us  wellbeing;  may  Brihaspati    grant  us  wellbeing.  (V.S.25;19)    

dyauś śānti ̍r a ̱ntari ̍kṣa ̱gu ̱ṁ śānti ̍ḥ pr ̱thi ̱vī śānti ̱r āpa ̱ śānti ̱r oṣa ̍dhaya ̱ śānti ̍ḥ | vana ̱spata ̍ya ̱ śānti ̱r viśve ̍de ̱vāś śānti ̱r brahma ̱ śānti ̱s sarva ̱guṁ śānti ̱ś śānti ̍r e ̱va śānti ̱s sā mā̱ śānti ̍r edhi || oṁ śāntiś śāntiś śāntiḥ Peace   to   the   sky,  peace   to   the  atmosphere,  peace   to   the  earth,  peace   to   the  waters,  peace   to   the  herbs,  peace   to   the   forests,   peace   to   the   All-­gods,   peace   to   the   creator   brahma,   peace   to   everything,   peace,  absolute  peace,  may  I  experience    that  peace.  

oṁ śrīman mahā gaṇādhipataye namaḥ | oṁ lakṣmī-nārāyaṇābhyām namaḥ | oṁ umā-maheśvarabhyāṁ namaḥ | oṁ vāṇī-hiraṇyagarbhābhyāṁ namaḥ | oṁ śacī-purandharābhyāṁ namaḥ | oṁ mātṛ-pitṛ caraṇa-kamalebhyo namaḥ | oṁ iṣṭa-devatābhyo namaḥ | oṁ kula-devatābhyo namaḥ | oṁ grāma-devatābhyo namaḥ | oṁ sthāna-devatābhyo namaḥ | oṁ vāstu-devatābhyo namaḥ | oṁ sarvebhyo devatābhyo namaḥ | oṁ sarvebhyo brāhmaṇebhyo namaḥ |

sumukhaścaika-dantaśca kapilo gaja karṇakaḥ | lambodaraśca vikaṭo vighnanāśo vināyakaḥ || dhūmra-ketur gaṇādhyakṣo bhāla-candra gajānanaḥ | dvādaśaitāni nāmāni yaḥ paṭhec-chruṇuyād api || vidyārambhe vivāhe ca praveśe nirgame tathā | saṅgrāme saṅkaṭe caiva vighnas tasya na jāyate || vakratuṇḍa mahākāya koṭi-sūrya sama-prabha | avighnaṁ kuru me deva sarva kāryeṣu sarvadā ||

4  

222... SSSvvvaaassstttiii---vvvāāācccaaannnaaammm

sarvadā sarva kāryeṣu nāsti teṣāṃ amaṅgalam | yeṣāṃ hṛdistho bhagavān maṅgalāyatanaṃ hariḥ || 1 ||

There  is  never  ever  any  inauspiciousness  in  any  rite  whatsoever,  for  them  in  whose  heart  the  Lord  dwells,  who  is  the  source  of    all  Auspiciousness.  

tadeva lagnaṃ sudinaṃ tadeva tāra balaṃ candra balaṃ tadeva | vidyā balaṃ daivabalaṃ tadeva lakṣmīpate te'nghriyugaṃ smarāmi || 2 ||

I  recall  to  mind  the  lotus  feet  of  Lord  Narayana,  He  is  the  ascendant,  the  auspicious  day,    the  strength  of  the  moon  and  all  the  constellations,  the  power  of  knowledge,  and  the  Divine  Power.  

lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parājayaḥ | yeṣāṃ indīvaraśyāmo hṛdayastho janārdanaḥ || 3 ||

The  benefit  and  the  victory  is  theirs,  never  defeat,    in  whose  heart  the  dark-­hued  Lord  of  all  Beings  resides.  yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ | tatra śrīr vijayo bhūtir dhruvā nītir matir mama || 4 ||

It  is  my  total  conviction  that    wherever  the  Lord  of  Yoga  Krsna  is,  and  wherever  the  warrior  Arjuna,  there  is  certain  to  be  prosperity,  victory  and  wealth  and  righteous  statesmanship.  

ananyās cintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nityābhi yuktānāṃ yogakṣemaṃ vahāmyaham || 5 ||

I   Myself   (Krsna)   take   care   of   the   prosperity   and   welfare   of   those   persons   who,   not   being   mindful   of  anything  else,  think  of  Me  (Krsna)  and  worship  Me  alone,  and  who  are  ever  desirous  of  being  united  with  Me.  

smṛte sakala kalyāṇa bhājanaṃ yatra jāyate | puruṣaṃ tamajaṃ nityaṃ vrajāmi śaraṇaṃ harim || 6 ||

I  go  for  refuge  to  Lord  Hari,  the  Eternal,  Unborn,  Supreme  Being,  the  rememberance  of  whom  is  the  cause  of  all  auspiciousness.  

3. Dispersal of negative elements

apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ | ye bhūtā vighna-kārās te gacchantvājñayā hareḥ ||

By  the  command  of  Hari   I  charge  all  you  obstacle  creating  negative  elementals  pervading  this  space  to  depart  from  this  site.  

4. Lighting the Lamp

bhaktyå dîpaµ prayacchåmi devåya paramåtmane | tråhi måµ timiråt ghoråt divya jyoti namo'stute || jyotir rûpam arûpañca vadanti muni puºgavå¿ | jyotir madhye sthito devo brahma-jyotir namostu’te ||

5  

The  sages  say  that  the  ultimate  reality  is  formless  but  appears  in  the  form  of  Light.  In  the  midst  of  the  Light  is  the  Divine  presence,  I  salute  that  Great  Light.  

5. Reverencing the Seat

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā | tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam ||

O  Mother  Pṛthvi,   you   support   the  world,  and  you   in   turn  are   supported  by  Viṣṇu.  Please   support  me,  O  Goddess,  and  purify  my  seat.  

6. Reverencing the bell.

āgamarthañca devānāṃ gamanārthaṃ tu rākṣasām | sarva bhūta hitārthāya ghaṇṭā-nādaṃ karoṁyaham ||

For  summoning  of  the  gods  and  for  dismissing  the  antigods,   for  the  welfare  of  all  sentient  beings  I  now  sound  the  bell.   7. Vighna Apaharaṇam - Removal of Obstacles.

With the fists tap the temples with the thought that the Spiritual Nectar which has collected there (according to Yoga Sastras) is now dissipating throughout the body.

śuklāṃ baradharaṃ devaṃ śaśi varṇaṃ catur bhūjam | prasanna vadanaṃ dhyāyet sarva vighnopa śāntaye ||

The   All-­pervading   Lord   is   to   be  meditated   upon   for   the   removal   of   obstacles;   clad   in  white   garments,  resplendent  like  the  Moon,  the  four  armed  and  cheerful-­faced.   8. Prāṇāyāma - Control of the Breath.

This is done symbolically by folding the index and middle fingers into the palm of the right hand and then closing the nostrils with the thumb and the ring finger while reciting the following:

oṃ bhūḥ oṃ bhuvaḥ oguṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oguṃ satyam oṃ tat savitur vareṇyam bhargo devasya dhīmahi | dhiyo yo naḥ pracodayāt || om āpo jyotir raso’mṛtaṃ brahmabhūr bhuvas-suvarom || Oṃ  The  material  world,  Oṃ  The  realm  of  mind;  Oṃ  The  realm  of  light;  Oṃ  The  realm  of  vastness;  Oṃ  The  realm  of  creative  delight,  Oṃ  The  realm  of  unobstructed  Will;  Oṃ  The  realm  of  the  highest  Truth;  Oṃ  may  we  meditate  upon  that  Adorable  Light  of  the  Divine  Creator,  and  may  He  impel  our  intellect.  Oṃ  He  is  in  the  water,  light,  flavour,  nectar  of  immortality  and  also  pervades  the  three  realms  -­  physical,  mental  and  spiritual.  He  who  is  denoted  by  Praṇava  is  all  these.  

Thereafter do Śrotrācamanam by touching the right ear with the right hand (Gaṅga resides in the right ear). Then make Brahmāñjali by placing the left hand upturned on the right thigh and then clasping it with the right hand downturned.

6  

9. Laghu Saṅkalpaḥ — Short Statement of Intent.

tithi viṣṇu tathā vāraḥ nakṣatraṃ viṣṇur-eva ca | yogaśca karaṇaṃ caiva sarvaṃ viṣṇu-mayaṃ jagat ||

The  lunar  day  is  Viṣṇu,  the  constellations  are  Viṣṇu,  the  conjunctions  and  other  elements  of  time  are  all  Viṣṇu,  the  entire  universe  of  time  and  space  is  pervaded  by  Viṣṇu.   hariḥ oṃ tat sat, govinda govinda govinda, mama upātta samasta durita-kṣaya dvārā śrī parameśvara prītyarthaṃ saparivāra ____Name–of-deity_____ parameśvara/ parameśvarī caraṇāravindayoḥ acañcala niṣkapaṭa bhakti siddhyarthaṃ yathā śakti dhyānāvāhanādi ṣoḍaśopacāraiḥ parivāra sahita ____Name of deity___ pūjāṃ kariṣye || For   the   absolution   of   all  my   sins   in   order   to   invoke   the   grace   of   the   Supreme  Lord,   in   order   to   obtain  unwaivering,  untainted,  devotion  to  the  lotus  feet  of  ……….    along  with  His  entire  family  and  retinue,  I  now  perform  their  worship  in  the  module  of  sixteen  services  according  to  my  ability.  

10. Pradhāna Saṅkalpam — Longer Statement of Intent

Saṅkalpaḥ — hariḥ oṃ tat sat | śrī govinda govinda govinda | śubhe śobhane muhūrte adye śrī bhagavato mahāpuruṣasya śrī viṣṇoḥ ājñaya pravartamānasya ādya brahmaṇaḥ dvitīya parārdhe śrī śveta varāha kalpe vaivasvata manvantare aṣṭāviṃśatīttame kali yuge kali-yugasya prathama pāde jāmbu-dvīpe meroḥ __direction in relation to Meru___ digbhage hiraṇmaya varṣe __ country__ deśe __ city __ mahā nagari antargate vyavahārikānāṃ prabhavādi ṣaṣṭhi saṃvatsarānāṃ madhye __ year __ nāma saṃvatsare __ solar course (north or south) __ ayane; __ season __ ṛtau; __ month___ māse; __ lunar fort-night__ pakṣe; __ lunar day__ tithau; __ week-day__ vāsara yuktāyāṃ; __ constellation__ nakṣatra yuktāyāṃ śrī viṣṇu yoge śrī viṣṇu karaṇe śubha yoga śubha karaṇe sakala graha guṇa viśeṣaṇa visiṣṭhāyām — Hariḥ  Oṃ  tat  sat.  Govinda,  Govinda,  Govinda,  with  the  sanction  of  the  Supreme  Being  Lord  Viṣṇu,  in  this  period  during  the  second  half  of  the  life-­span  of  the  demiurge  Brahma,  during  the  aeon  of  the  White  Boar,  during  the    universal  rule  of  Vaivasvata  Manu  in  the  28th  period,  during  the    first  quarter  of  the  age  of  Kali,  on  the  planet  Earth  in  land  ……..  of  mount  Meru,  ,  in  the  country  of  ………….,  in  the  city  of  ……….,  in  the  year   ....................   of   the  60  year   Jovian  cycle,   in   the     ..................   solstice,     during   the   ..................   season,   in   the  month   of   ......................   in   the   ..................   fortnight,   on   the   ..................   lunar   day,   on   a   ..............   day   under   the  constellation  of  ....................  with  auspicious  conjunctions,  and  all  the  planets  being  benevolently  disposed;  

asyāṃ śubha tithau, mama upāta samasta durita-kṣaya dvārā, mama saha-kuṭumbhānāṃ sa-mitrāṇāṃ, kṣema, sthairya, dhairya, vīrya, vijaya, āyur ārogya aiśvaryādi vṛdhyartham iṣṭa kāmyārtha siddhyarthaṃ samasta duritopa śāntyarthaṃ dharma artha kāma mokṣa catur vidha puruṣārtha siddhyarthaṃ samasta sanmaṅgala āvāptyartham akhilāṇḍa koṭi brahmāṇḍa nāyakam uddiśya _________ devasya pūrṇa kṛpā-kaṭākṣa prāptyartham _________ devasya pūjāṃ kariṣye || On  this  auspicious  day  in  order  to  diminish  the  accumulated  effects  of  all  my  negative  karma,  for  the  sake  of  my   family  and   friends     I   shall  perform  the  worship  of   .......     so  that  we  may  all  obtain  the  blessings  of  increased  prosperity,  security,  energy,  victory,  longevity,  health  etc.  To  remove  all  inauspiciousness  and  to  obtain  the  blessings  of  the  deity  for  acquiring  the  four  aims  of  human  life  —  dharma,  wealth,  enjoyment  

7  

and  liberation.  So  that  all  obstacles  will  be  overcome  and  all  goals  achieved,  so  that  auspiciousness  will  prevail    for  the  Ruler  of  the  entire  cosmos,  to  gain  the  grace  of  the  god  ...........  I  now  perform  the  worship  of  ...................  

tad aṅgatvena nirvighnena parisampātyartham ādau vighneśvara pūjāṃ kariṣye || 11. Saṅkalpaḥ for Sādhakas

asyāṃ śubha tithau, jñāna bhakti vairāgya vṛdhyarthaṃ, maitri, karuṇa, mudita, upekṣa catur vidha saṃsāra bheṣaja siddhyarthaṃ, samasta bhūteṣu adroha, anugraha, tathā dānam — ete dharmasya trividha aṅgāni vṛddhyartham, indriya-nigraha siddhyarthaṃ, samasta sanmaṅgala āvāptyarthaṃ, sva-sva sādhana siddhyartham, _________ devasya pūjāṃ kariṣye || On   this  auspicious  day,   for   the  development  of   insight,   devotion  and  dispassion,   in   order   to  perfect   the  four   medications   of   Saṃsāra  —   friendliness,   compassion,   empathetic   joy   and   non-­attachment,   for   the  generation  of  the  three  components  of  Dharma  —  absence  of  prejudice,  compassion  and  generosity,   for  the  accomplishment  of  sense-­control,  in  order  to  obtain  well-­being  and  advancement  of  spiritual  practice,  we  now  perform,..............    

tad aṅgatvena nirvighnena parisampātyartham ādau vighneśvara pūjāṃ kariṣye || 12. Perform Gaṇeśa Pujā

13. Kalaśa Pūjā - Sanctification of the Water Place a vessel filled with water upon a pile of rice, add parimala dravya, and a flower.

Decorate the four sides with sandal paste and kuṅkum.

kalaśāya namaḥ - divya-gandhān dhārayāmi | gaṅgāyai namaḥ | yamunāyai namaḥ | godāvaryai namaḥ | sarasvatyai namaḥ | narmadāyai namaḥ | sindhave namaḥ | kāveryai namaḥ || sapta-koṭi mahā tīrthānyāvāhayāmi ||

Cover the mouth of the vessel with the right hand or show the Aṅkuśa mudra.

kalaśasya mukhe viṣṇuḥ kaṇṭe rudra samāśritaḥ | mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ || kukṣau tu sāgarās sarve sapta dvīpā vasundharā |

The  mouth  of  this  vessel  (representing  the  universe)  is  Viṣṇu,  the  neck  is  Rudra,  the  Base  is  Brahma,  in  the  centre   all   the   sounds   of   the   letters   reside.   All   the   oceans   are   within   your   belly   along   with   the   seven  continents  of  the  earth.  

ṛgvedo’tha yajur vedaḥ sāma vedo’yatharvaṇaḥ | aṅgaiśca sahitās sarve kalaśāmbu samāśritāḥ ||

The  Ṛg,   Yajur,   Sāma   and   Atharvana   Vedas   together   with   all   their   branches   dwell   within   the  waters.  

gaṅge ca yamune caiva godāvarī sarasvatī | narmade sindhu kāveri jale'smin sannidhiṃ kuru ||

8  

May  the  Divine  streams  of  Light  represented  by  the  rivers  Gaṅge,  Yamunā,  Godāvarī,  Sarasvatī,  Narmadā,  Sindhu  and  Kāveri  be  present  in  these  waters.  

sarve samudrāḥ saritaḥ tīrthāni ca hradā nadāḥ | āyantu deva pūjārthaṃ durita-kṣaya kārakāḥ ||

I  invoke  here  the  essence  of  all  the  sacred  waters  of  all  sacred  sites,  of  seas,  lakes  and  rivers,  may  you  all  infuse  these  waters  for  the  sake  of  the  worship  of  God,  removing  all  afflictive  impulses.    

Show the purificatory mudras then take the flower and sprinkle everything and oneself with the water.

oṃ bhūr bhuvas suvo bhūr bhuvas suvaḥ

satyaṃ śuddham tapaḥ śuddham jñāna śuddham tathaiva ca | sarva-bhūtā dayā śuddham jala śuddhañca pañcama ||

Truth   purifies,   austerity   purifies,   knowledge   also   purifies,   compassion   to   all   living   beings  purifies  and  water  is  the  fifth  purifying  agent.  

adbhirgātraṇi śudhyanti buddhir-jñānena śuddhyati | vidyā tapobhyāṃ cabhūtātma manas satyena śuddhyati ||

The  limbs  of  the  body  are  purified  by  water,  the  intellect  by  knowledge,  the  ego    by  wisdom  and  meditation,  and  the  mind  by  truth.  (Baudh  31;27)  

14. Śaṅkha pūjā

Fill the conch shell with water add some flowers and sandal paste:

oṁ pāñcajanyāya namaḥ — divya gandhān dhārayāmi. touch the base — oṃ brahmaṇe namaḥ | touch the body — oṃ janārdanāya namaḥ | touch the tip — oṃ candra-śekharāya namaḥ |

Touching the conch with some darbha grass recite the following: -

śaṅkhaṃ candrārka daivatyaṃ madhye varuṇa saṃyutam | pṛṣṭhe prajāpatiś caiva agre gaṅgā sarasvatī ||

The  moon  and   the   sun  are   the  deities  of   the  conch,  Varuṇa   is   encompassed   in   the  centre,   in   the   rear   is  Prajāpati  and  in  the  fore  are  Gaṅga  and  Sarasvatī.  

trailokye yāni tīrthāni vāsudevasya cājñayā | śaṅkhe tiṣṭhanti viprendrāḥ tasmāc chaṅkhaṃ prapūjayet ||

All   the   sacred   streams  of   divine   light   that  present   throught   the   three   realms  of   existence  are  gathered  here  with  the  Lord  of  Brahmins  by  the  permission  of  Lord  Vāsudeva,  therefore  we  reverence  the  conch.  

tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare | pūjitaḥ sarva devaiś ca pāñcajanya namo’stute ||

You  were  born  of  the  ocean,  and  held  in  the  hand  of  Viṣṇu,  you  are  reverenced  by  all  the  gods,  salutations  to  you  O  Conch.    

9  

oṁ pāñcajanyāya vidmahe | pāvamānāya dhīmahi | tannaś śaṅkha pracodayāt || We  cognise  the  conch,  and  meditate  upon  the  source  of  purification,  may  that  conch  enlighten  our  intellects.  

Show the conch mudra then take the flower and sprinkle everything and oneself with the water.

oṃ bhūr bhuvas suvo bhūr bhuvas suvaḥ || 15. Ātma pūjā

Place a flower on your head

oṁ ātmane namaḥ divya gandhān dhārayāmi | (apply sandal paste to forehead) deho jīvālayaḥ proktaḥ jīvo devaḥ sanātanaḥ | tyajed ajñāna nirmālyaṃ so’haṃ bhāvena pūjayet ||

The   body   is   said   to   be   the   temple,   the   Self   the   resident   god,   relinquishing   contaminating   ignorance,  worship  with  the  understanding  that  “I  am  He”.      oṁ ātmane namaḥ | oṁ antarātmane namaḥ | oṁ jīvātmane namaḥ | oṁ yogātmane namaḥ | oṁ paramātmane namaḥ | oṁ jñānātmane namaḥ | samastopacārān samarpayāmi ||  16.  Pīṭha pūjā

Take some flowers and sandal paste and offer to the pīṭha (stand upon which the icon is placed)

oṃ sakala guṇātma śakti yuktāya yoga pīṭhātmane namaḥ | Salutations  to  the  Seat  of  Yoga  endowed  with  Energy,  the  repository  of  all  positive  qualities      oṃ ādhāra śaktyai namaḥ | Salutations  to  the  supporting  energies  of  the  Universe  

oṃ mūla prakṛtyai namaḥ | Salutations  to  primordial  matter  

oṃ ādi kūrmāya namaḥ | Salutations  to  the  Cosmic  Tortoise  

oṃ ādi varāhāya namaḥ | Salutations  to  the  Cosmic  Boar  

oṃ anantāya namaḥ | Salutations  to  the  dragon  of  Eternity  

oṃ pṛthivyai namaḥ | Salutations  to  Earth  

oṃ ratna maṇṭapāya namaḥ | Salutations  to  the  jewelled  pavilion.  

oṃ yoga-pīṭhāsanāya namaḥ | Salutations  to  the  seat  of  Yoga  (unification).  

oṃ nava-graha-devatābhyo namaḥ | Salutations  to  the  nine  Planetary  Deities  

oṃ daśa dikpālebhyo namaḥ | Salutations  to  the  ten  Guardian  Deities  of  the  directions.  

10  

PPPrrrāāāṇṇṇaaa PPPrrraaatttiiiṣṣṣṭṭṭhhhaaa

1. Riṣi-nyāsa asya śrī prāṇa pratiṣṭha mahā mantrasya | brahma-viṣṇu maheśvarā ṛṣyaḥ | ṛg-yajus-sāma atharvāṇi chandāṃsi | sakala sṛṣṭi-sthiti-saṃhāra kāriṇī prāṇa śaktiḥ parā devatā | āṃ bījam | hrīṁ śaktiḥ | kroṃ kīlakam |

2. Kara-nyāsa

oṃ anguṣṭhābhyām namaḥ | hrīṁ tarjanībhyāṃ namaḥ | kroṁ madhyamābhyām namaḥ | āṁ anāmikābhyām namaḥ | kroṁ kara-tala-kara-pṛṣṭhābhyām namaḥ |

3. Aṅga-nyāsa āṃ hrdayāya namaḥ hrīṃ śirase svāhā | kroṃ śikhāyai vaṣaṭ | āṃ kavacāya huṃ | hrīṃ netra-trayāya vauṣaṭ | kroṃ astrāya phaṭ |

oṃ bhūrbhuvas-suvaḥ iti dig-bandhaḥ

Dhyānam

raktām bodhisthapotollasa daruṇa sarojādhi rūḍhā karābjaiḥ pāśaṃ kodaṇḍam ikṣūdbhavam aḷiguṇam apyaṅkuśaṃ pañcabāṇān | bibhrāṇaṁ sṛk-kapālaṁ tri-nayana lasitā pīnavakṣoruhāḍhyā devī bālārka varṇā bhavatu sukha-karī prāṇa-śakti parā naḥ ||

āṃ hrīṃ kroṃ kroṃ hrīṃ āṃ | yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ hoṁ | haṁsaḥ sohaṁ sohaṁ haṁsaḥ | asyāṁ mūrtau jīvas-tiṣṭhatu | asyāṁ mūrtau sarvendriyāṇi vāṅ-manas-tvak-cakṣuḥ-śrotra-jihvā-ghrāṇa-vāk-pāṇi-pāya-pāyusthākhyāni, prāṇāpāna vyānodāna samānāścāgatya sukhaṁ ciraṁ tiṣṭhantu svāhā || asu ̍nīte ̱ punar a ̱smāsu ̱ cakṣu ̱ḥ puna ̍ḥ prā̱ṇam i ̱ha no ̎ dhehi ̱ bhogam ̎ |

jyok pa ̍śyema ̱ sūrya ̍m u ̱ccaran ̎ta ̱m a ̍numate mṛ̱ḷayā̎ naḥ sva ̱sti || (for the 15 saṁskāras chant oṁ 15 times)

11  

āvāhito bhava | sthāpito bhava | sannidho bhava | sanniruddho bhava | sannihito bhava | avaguṇṭitho bhava | suprīto bhava | suprasanno bhava | sumukho bhava | varado bhava | prasīda prasīda ||

MUDRAS

āvāhita sthāpita sannidha sanniruddha sannihita

avaguṇṭana dhenu yoni padma svāgataṁ svāmin sarva-jaganātha (devī sarva-jagan-nāyike) yāvāt pūjāvasānakam | tāvāt tvaṃ prīti bhāvena kumbhe/bimbe’smin sannidhim kuru ||

12  

111... GGGAAAṆṆṆEEEŚŚŚAAA PPPŪŪŪJJJĀĀĀ VVVIIIDDDHHHIIIḤḤḤ

1. Dhyānam — Visualisation

gajānanaṃ bhūta-gaṇādi-sevitaṃ kapittha jambu phala-sāra-bhakṣaṇam | umā-sutaṃ śoka-vināśa-kāraṇaṃ namāmi vighneśvara pāda-paṅkajam ||

I   prostrate   to   the   lotus—feet   of   Lord   Vighneśvara,   the   son   of   Parvatī,   the   one  who   destroys   all   suffering;  who   is  served  by  the  Host  of  Bhūtas,  who  has  the   face  of  an  elephant,  and  who  partakes  of   the  essence  of   the   jambu  and  kapittha  fruits.  

eka-dantaṃ śūrpa-karṇaṃ gaja-vaktraṃ mahodaram | pāśāṅkuśa-dharaṃ devaṃ dhyāyet siddhi vināyakam ||

I   visualise   Siddhi   Vināyaka,   elephant—faced,   single   tusked,   with   ears   like   winnowing   baskets   and   an   enormous  abdomen,  wielding  the  noose  and  the  goad.  

oṃ bhūr bhuvas suvaḥ śrī gaṇapataye namaḥ, dhyāyāmi, āvāhayāmi, sthāpayāmi. In the following sequences first repeat the Mūla Mantra and then the statement of service.

Samarpayāmi means “I am offering unto you”. 2. Seat Place some akṣata in front of the icon

oṃ gaṃ gaṇapataye namaḥ — āsanaṃ samarpayāmi

3. Water for washing the feet Offer two spoons of water by touching it to the feet of the icon and then casting it into the

receptacle. oṃ gaṃ gaṇapataye namaḥ — pādyaṃ samarpayāmi

4. Water for washing the hands Offer one spoon of water by touching it to the right hand of the icon.

oṃ gaṃ gaṇapataye namaḥ — arghyaṃ samarpayāmi

5. Water for sipping; Offer three spoons of water by touching to the mouth of the icon.

oṃ gaṃ gaṇapataye namaḥ — ācamanīyaṃ samarpayāmi

6. Water for bathing Take a flower dip it in water and sprinkle on the icon.

oṃ gaṃ gaṇapataye namaḥ — snānaṃ samarpayāmi snāna anantaram punar ācamaniyaṃ samarpayāmi

(offer three spoonfuls of water for sipping) 7. Clothing Offer clothing or akṣata

oṃ gaṃ gaṇapataye namaḥ — vastra artham akṣatān samarpayāmi

13  

8. Sacred thread Offer a sacred thread or akṣata

oṃ gaṃ gaṇapataye namaḥ — upavīta artham akṣatān samarpayāmi

9. Ornaments Offer ornaments or akṣata

oṃ gaṃ gaṇapataye namaḥ — ābharaṇa artham akṣatān samarpayāmi

10. Sandal Paste Offer sandal paste on the forehead of the icon followed by kuṅkum.

oṃ gaṃ gaṇapataye namaḥ — divya gandhān samarpayāmi gandhasyopari kuṅkumaṃ samarpayāmi

11. Garland Offer a garland or a flower

oṃ gaṃ gaṇapataye namaḥ — puṣpa mālā samarpayāmi Offer flower petals while reciting the various names of the god.

oṃ sumukhāya namaḥ |1| oṃ ekadantāya namaḥ |2| oṃ kapilāya namaḥ |3| oṃ gaja-karṇakāya namaḥ |4| oṃ lambodarāya namaḥ |5| oṃ vikaṭāya namaḥ namaḥ |6| oṃ vighna-rājāya namaḥ |7| oṃ vināyakāya namaḥ |8| oṃ dhūma-ketave namaḥ |9| oṃ gaṇādhyakṣāya namaḥ |10| oṃ bāla-candrāya namaḥ |11| oṃ gajānanāya namaḥ |12| oṃ vakra-tuṇḍāya namaḥ |13| oṃ śūrpa-karṇāya namaḥ |14| oṃ herambāya namaḥ |15| oṃ skanda-pūrvajāya namaḥ |16| oṃ siddhi-vināyakāya namaḥ |17| oṃ vighneśvarāya namaḥ |18| Salutations   to   He-­with-­a-­beautiful-­face   (1)     One-­with-­a-­single-­tusk   (2)       He-­of-­a-­tawny-­colour   (3)   The  Elephant-­eared-­one   (4)       The   Pot-­bellied-­one   (5)       Handsome-­one   (6)     The   lord-­of-­obstacles   (7)     The  Preceptor  (8)    The  One-­with-­the  smoky-­banner  (9)    The  Lord-­of-­hosts  (10)      The  Young-­moon  (11)    The  Elephant-­faced-­one  (12)    He-­with-­the-­curved-­trunk  (13)    The  One-­with-­the-­ears-­like  winnowing-­baskets  (14)    The  Boastful-­hero  (15)    The-­elder-­brother-­of-­Skanda  (16)    The      Preceptor-­of-­success.  (17)  The  Lord  of  all  Obstacles  salutations  (18).   12. Incense Offer incense by waving it in front of the icon in a clockwise motion three times.

oṃ gaṃ gaṇapataye namaḥ — dhūpam āghrāpayāmi

13. Lamp Offer a lamp by showing it to the icon.

oṃ gaṃ gaṇapataye namaḥ — pratyakṣa dīpaṃ darśayāmi Offer three spoonfuls of water;

dhūpa dīpa anantaraṃ punar ācamanīyaṃ samarpayāmi

14  

14. Food Offering Offer some foodstuffs (2 bananas, sugar candy or raisins)

oṃ gaṃ gaṇapataye namaḥ — naivedyaṃ nivedayāmi Offer three spoonfuls of water;

naivedya anantaraṃ punar ācamanīyaṃ samarpayāmi

15. Betel Offer betel leaves and nuts.

oṃ gaṃ gaṇapataye namaḥ — tāmbūlaṃ samarpayāmi

16. Nīrājanam Offer a camphor lamp or a tea-light by waving it around in a clockwise direction three times

while repeating the Gāyatrī of the deity.

om ekadantāya vidmahe, vakra-tuṇḍāya dhīmahi, tanno danti pracodayāt || Oṃ  we  cognise  the  “Single-­tusked-­one”,  we  meditate  upon  the  “Curved-­trunk-­one”,  may  that  “Tusker”  enlighten  us.  

oṃ gaṃ gaṇapataye namaḥ ānanda karpūra nirājanaṃ saṃdarśayāmi Offer three spoonfuls of water;

karpūra nirājana anantaraṃ punar ācamaniyaṃ samarpayāmi

17. Puṣpāñjali Take some flowers in the cupped hands and offer then at the feet of the icon;

oṃ vighneśvarāya varadāya sura-priyāya, lambodarāya sakalāya jagad-hitāya |

nāgānanāya śruti-yajña-vibhūṣitāya gaurī-sutāya gaṇanātha namo namaste ||

Oṃ   salutations   to   Gaṇeśa   the   son   of   Parvatī,   the   one   cares   for   the   welfare   of   the   entire   universe,   the  elephant-­faced  one  who  is  adorned  by  the  Vedas  and  by  Yajñas,  the  lord  of  obstacles,  the  benefactor  and  beloved  of  the  gods  who  has  a  pot-­belly.  

Prārthana — Prayer

vakra-tuṇḍa mahā kāya koṭi sūrya samaprabhā | nirvighnaṃ kuru me deva sarva kāryeṣu sarvadā || 1 ||

O   Curly   trunk—one,   of   great   body,   as   brilliant   as   a   million   suns,   free   all   my   undertakings   from   all  hindrances,  always    O  God  

anyathā śaraṇaṃ nāsti tvam-eva śaraṇaṃ mama | tasmāt kāruṇya bhāvena rakṣa rakṣa gaṇādhipa || 2 ||

I  have  no  other  refuge  apart  from  you,  you  alone  are  my  refuge,  therefore  out  of  your  natural  compassion,  protect    me      O  Gaṇeśa.  

āvāhanaṃ na jānāmi naiva jānāmi pūjanam | visarjanaṃ na jānāmi kṣamasva puruṣottama || 3 ||

15  

I  do  not  know  the  proper  method  of  invoking  or  worshipping  you,  I  also  do  not  know  the  proper  method  of  valediction,  forgive  me  O  Supreme  Person.  

mantra hīnaṃ kriyā hīnaṃ bhakti hīnaṃ vināyaka | yat kṛtaṃ tu mayā deva paripūrṇaṃ tad astu te || 4 ||

This  ceremony  is   lacking  proper  mantras,  and  methodology,   lacking    all  devotion,  whatever  little  I  have  done  O  Gaṇeśa  may  it  be  accepted  as  complete  by  you.  

16  

222... VVVIIIŚŚŚVVVAAAKKKSSSEEENNNAAA PPPŪŪŪJJJĀĀĀ

Saṅkalpam; — hariḥ oṃ tat sat, govinda govinda govinda, bhagavad ājñayā bhagavad kaiṅkarya rūpeṇa asmin ___________ karmaṇi nir-vighnena parisamāptyartham, ādau viśvaksena pūjāṃ kariṣye |

Dhyānam;

viśvaksena sakala vibhuda prauḍu-senādi nāthaṃ mudra cakra kara-kamala yuge śaṅkha-daṇḍau dadhānam | meghaśyāmaṃ sumaṇi mukuṭaṃ pīta-vastraṃ śubhāṅgaṃ dhyāyed devaṃ vijaya kāmaṃ sūtravatyai sametam ||

O  Viśvaksena,  Stalwart  Commander  in  chief  of  the  Spiritual  Forces;  with  cautioning  gesture,  brandishing  the  conch  &  discus  in  your  lotus-­like  hands;  the  color  of  the  rain-­cloud,  with  bejewelled  diadem,  garbed  in  yellow  silk,  of  comely  limbs,  I  meditate  upon  you  with  your  consort  Sūtravatī,  for  the  attainment  of  victory.  

oṃ bhuḥ viśvaksenam āvāhayāmi oṃ bhuvaḥ viśvaksenam āvāhayāmi oṃ suvaḥ viśvaksenam āvāhayāmi oṃ bhur-bhuvas-suvaḥ viśvaksenam āvāhayāmi

āsanaṃ samarpayāmi | ārghyaṃ samarpayāmi | pādyaṃ samarpayāmi | ācmaniyaṃ samarpayāmi | snānaṃ samarpayāmi | vastraṃ samarpayāmi | upavītaṃ samarpayāmi | alaṅkāra arthaṃ puṣpaṃ samarpayāmi | gandhaṃ dhārayāmi | puspaiḥ pūjayāmi — oṃ śri viśvaksenāya namaḥ | catur bāhave | śaṅkha-cakra-gadā-dharāya | śrīmate | śrī sūtravati-nāthāya | gaja-aśva-mukha sevitāya | prasanna-vadanāya | śāntāya | prabhākara-sama-prabhāya | vetra-pāṇaye | hṛṣīkeśaya | viśvā-rakṣa-parāyaṇāya | bhaktāntarāya | viddhvaṃsine | āryāya | amātyāya | kṛpā-nidhaye | sakala vibudha-prauḍu-sainyādi-nāthāya | mudra-dharāya | daṇḍa-dharāya | megha-śyāmāya | sumaṇī-makuṭāya | pīta-vastrāya | śubhāṅgāya | devāya | dalita-danujāya | tarjanī-hastāya | vighna-nāśakāya | saparivārāya sūtravatyā sametāya śrīmate viśvaksenāya namaḥ || dhūpam āghrāpayāmi | dīpaṃ darśayāmi | kadali phalaṃ nivedayāmi | tāmbūlaṃ samarpayāmi | karpūra nirājanaṃ darśayāmi || oṃ viśvaksenāya vidmahe | vetra hastāya dhīmahi | tanno senāni pracodayāt ||

divyākāraṃ sarojākṣaṃ śaṅkha-cakra gadā dharam | sarva vighna vināśāya viśvaksenam upāsmahe || yasya dviradha vaktrādyāḥ pāriṣadhya paraśatam | vighnaṃ nighnanti satataṃ viśvaksenaṃ tamāśraye ||

I  take  refuge  in  Viśvaksena  who  always  destroys  all  hinderences,  he  is  the  general  of  the  elephant  faced  attendants  and  the  numerous  others.  

17  

333... PPPAAAUUURRRĀĀĀṆṆṆIIIKKKAAA PPPUUUNNNYYYĀĀĀHHHAAA VVVĀĀĀCCCAAANNNAAAMMM

Place a vessel filled with water upon a pile of rice, add parimala dravya, and a flower. Decorate the four sides with sandal paste and kuṅkum. Invoke Varuna into the kumbha.

puri śraddhāvati yasya priyā bhārya ca kālikā | makara-vāha pāśa-dharo varuṇa paścim-eśvaraḥ || nāga-pāśa-dharam hṛṣṭhaṃ jalaughaṃ dyuti-vigraham | śaśāṅka-dhavalā dhyāyet varuṇaṃ makarāsanam ||

asmin kumbhe sakala tīrthādhipatiṃ varuṇam dhyāyāmi | Offer upacāras

oṃ varuṇāya namaḥ, pracetase, surūpiṇe, apāṃ-pataye, makara-vāhanāya, jalādhipataye, pāśa-hastāya, oṃ varuṇāya namaḥ | dhūpam | dīpam | naivedyam | tāmbūlam | karpūra nīrājanam | oṃ jala-bimbāya vidmahe nīla-puruṣāya dhīmahi | tanno varuṇa pracodayāt || oṃ namo namaste sphaṭika prabhāya suśveta vastrāya sumaṅgalāya | supāśa-hastāya jhaṣāsanāya jalādhināthāya varuṇāya namo namaste || yajamāna; bhavadbhir anujñātaḥ puṇyāhaṃ vācayiṣye |       With  your  permission  I  shall  recite  the  benediction.  ṛtvik; oṃ vācyatām — Please  recite. yajamāna; puṇyāhaṃ bhavanto bruvantu | — May  this  rite  be  sanctified. ṛtvik; oṃ puṇyāham astu | — So  may  it  be. yajamāna; karmaṇe svasti bhavanto bruvantu | — May  this  rite  be  propitious ṛtvik; oṃ karmaṇe svasti astu | — So  may  it  be yajamāna; ṛdhiṃ bhavanto bruvantu | — May  this  rite  flourish ṛtvik; oṃ karma ṛdhyatām | — So  may  it  be

• Drip some water on top of the kalaśa with each of the following statements:—

oṃ ṛddhīr astu | samṛddhir astu | puṇyāha samṛddhir astu | śāntir astu | puṣṭir astu | tuṣṭir astu | ṛddhir astu | avighnam astu | āyuṣyam astu | ārogyam astu | go-brāhmaṇebhyo śubhaṃ bhavatu | ariṣṭa nirasanam astu | yat pāpaṃ tat dūre pratihatam astu (sprinkle on the ground) | sarva śobhan bhavatu | sarva sampadāḥ santu | oṃ śāntiḥ śāntiḥ śāntiḥ || May  there  be  for  you  prosperity,  advancement,  sanctification,  peace,  nourishment,  satisfaction,  prosperity,  absence   of   impediments,   longevity,   health.   May   all   the   world   and   the   spiritual   aspirants   have  auspiciousness.  May  all  your  difficulties  be  eliminated.  May  you  be  absolved  of  all  your  sins,  may  all  glory  be  yours,  may  all  prosperity  be  yours.  Oṃ  Peace,  Peace,  Peace.    

18  

Japa

oṃ kalaśasya mukhe viṣṇuḥ kaṇṭhe rudra samāśritaḥ | mūle tatra sthito brahmā madhye mātṛu gaṇāḥ smṛtāḥ || kukṣau tu sāgara sarva sapta dvīpa vasundharā |

ṛgvedo’tha yajur vedaḥ sāma vedo hyatharvaṇaḥ | aṅgaiśca sahitās sarve kalaśāmbu samāśṛitāḥ || 2 ||

gaṅge ca yamune caiva godāvarī sarasvatī | narmade sindhu kāveri jale’smin sannidhiṃ kuru ||

puṣkarādyāni tīrthāni gaṅgādyās saritas tathā | āyantu loka śāntyārthaṃ durita kṣaya kārakāḥ || 4 ||

atra gāyatrī sāvitrī śāntiḥ puṣṭikarī sadā | āyantu yajamānasya durita kṣaya kārakāḥ || 5 ||

deva dānava samvāde mathyamāne mahodadhau | utpanno’si tadā kumbho vidhṛto viṣṇunā svayam || 6 ||

tvat-toye sarva tīrthāni devās sarve tvayi sthitāḥ | tvayi tiṣṭhanti bhūtāni tvayi prāṇāḥ pratiṣṭhitāḥ || 7 ||

śivas-svayaṃ tvamevāsi viṣṇus tvaṃ ca prajāpatiḥ | ādityā vasavo rudrā viśvedevās sapaitṛkāḥ || 8 ||

tvayi tiṣṭhanti sarve ’pi yataḥ kāma-phala-pradāḥ | tvat-prasādād imāṃ pūjāṃ kartum ihe jalodbhava || 9 || sānnidhyaṃ kuru me deva prasanno bhava sarvadā | śivā āpaḥ santu — santu śivā āpaḥ | saumanasyam astu — astu saumanasyam | akṣataṃ cāriṣṭaṃ cāstu — astvakṣatam cāriṣṭam | bhavadbhir anujñātaḥ puṇyāha vācayiṣye — vācyatām ||

karotu svasti te brahma svasti cāpi dvijātayaḥ | śarīsṛpāśca ye śreṣṭhāstebhyaste svasti sarvadā || 1 ||

yayāti nahuṣaścaiva dhundhumāri bhagīrathaḥ | tubhyaṃ rājarṣayaḥ sarve svasti kurvantu nityaśaḥ || 2 ||

svasti te'stu dvipādebhyaś-catuṣpādebhya eva ca | svastyastu pāvakebhyaśca sarvebhyas svasti sarvadā || 3 ||

svāhāsvadhā śacī caiva lakṣmīr-arundhatī tathā | asito devalaścaiva viśvamitras tathāṅgiraḥ || 4 ||

19  

vivasvān bhagavān viṣṇuḥ kārtikeyaśca ṣaṇmukhaḥ | diggajāścaiva catvāraḥ kṣitiśca gaganaṃ grahāḥ || 5 ||

adhastāddharaṇī yo'sau nāgo dhārayate sadā | śeṣaśca pannagaḥ śreṣṭhaḥ svasti tubhyaṃ prayacchatu || 6 ||

svāminaḥ manaḥ samādhīyatāṃ - samāhita manasaḥ sma || prasīdantu bhavantaḥ - prasannāḥ sma ||

tithi karaṇa nakṣatra muhūrta graha lagna saṃpad-astu | tithi karaṇa nakṣatra muhūrta graha lagnādhidevatāḥ prīyantām | durgāpāñcālyau prīyetām | agni purogā viśvedevāḥ prīyantām | indra purogā marud gaṇāḥ prīyantām | vasiṣṭha purogāḥ ṛṣi gaṇāḥ prīyantām | maheśvarī purogā umā mātaraḥ prīyantām | aruṅdhatī purogā ekapatnyaḥ prīyantām | viṣṇu purogāḥ sarve devāḥ prīyantām | brahma purogāḥ sarve vedāḥ prīyantām | brahmāca brāhmaṇāśca prīyantām || hatāśca brahma-dviṣaḥ | hatāśca pari-panthinaḥ | hatāśca vighna kartāraḥ | sarve śatravaḥ parābhavaṃ yāntu | śāmyantu ghorāṇi | śāmyantu pāpāni | śāmyantvitayaḥ | śubhāni varddhantām | śivā āpas santu | śivā ṛtavas santu | śivā agnayas santu | śivā āhutayas santu | śivā oṣadhayas santu | śivā atithayas santu | ahorātre śive syātām ||

Sprinkle everything with the sanctified water.

satyam śuddham tapaś śuddhaṁ jñāna śuddham tathaiva ca | sarva-bhūtā dayā śuddham jala śuddhañca pañcama ||

Truth  purifies,  austerity  purifies,  knowledge  also  purifies,  compassion  to  all  living  beings  purifies  and  water  is  the  fifth  purifying  agent.  

adbhirgātraṇi śudhyanti buddhir-jñānena śuddhyati | vidyā tapobhyāṃ cabhūtātma manas satyena śuddhyati ||

The  limbs  of  the  body  are  purified  by  water,  the  intellect  by  knowledge,  the  ego    by  wisdom  and  meditation,  and  the  mind  by  truth.  (Baudh  31;27)  

Give everyone to sip with the following śloka

akāla mrtyu haraṇam sarva vyādhi vināśanam | sarva pāpa kṣaya-karam varuṇa pādodakaṁ śubham ||

The  holy  water  from  the  feet  of  Varuna,  removes  the  threat  of  untimely  death,  destroys  all  disease  and  diminishes  all  sins.

20  

444... VVVAAAIIIDDDIIIKKKAAA UUUPPPAAACCCĀĀĀRRRAAAḤḤḤ

Dhyānam ṛtaguṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇa piṅgalam | ūrdhva-retaṃ virūpākṣaṃ viśva-rūpāya vai namo namaḥ || padma-priye padmini padma-haste padmālaye padma-dalāyatākṣi | viśva-priye viṣṇu manonukūle tvat pāda padmaṃ mayi sannidhatsva || sa ̱ha ̍sra śīrṣā̱ puru ̍ṣaḥ | sa ̱hasrā̱kṣaḥ sa ̱hasra ̍ pāt | sa bhūmi ̍ṁ vi ̱śvato ̍ vṛ̱tvā | atya ̍tiṣṭhad daśāṅgu ̱lam || 1 || hira ̍ṇyavarṇā̱ṃ hari ̍ṇīṃ suva ̱rṇa ra ̍jata ̱-sra ̍jām | ca ̱ndrāṃ hi ̱raṇma ̍yīṃ la ̱kṣmīṃ jāta ̍vedo ma ̱ āva ̍ha || 1 ||

āvāhayāmi puru ̍ṣa e ̱vedaguṁ sarvaṁ̎ | yad bhū̱taṁ yac ca bhavyam ̎ | u ̱tāmṛ̍ta ̱tva syeśā̍naḥ | ya ̱d anne ̍nā ti ̱roha ̍ti || 2 || tāṃ ma ̱ āva ̍ha ̱ jāta ̍vedo la ̱kṣmīm ana ̍pagā̱minī̎m | yasyā̱ṃ hira ̍ṇyaṃ vi ̱ndeya ̱ṃ gāmaśvaṃ̱ puru ̍ṣān a ̱ham || 2 ||

āsanaṃ samarpayāmi etāvā̍n asya mahimā | ato jyāyāgu ̍ś ca pūru ̍ṣaḥ | pādo ̎’sya viśvā̍ bhū̱tāni ̍ | tri ̱pād a ̍syā̱m ṛta ̍m di ̱vi || 3 || a ̱śva ̱pū̱rvāṃ ra ̍tha-ma ̱dhyā̱ṃ ha ̱stinā̍da pra ̱bodhi ̍nīm | śrīya ̍ṃ de ̱vīm upa ̍hvaye ̱ śrīrmā̍ de ̱vī ju ̍ṣatām || 3 ||

pādyaṃ samarpayāmi. tri ̱pād ū̱rdhva udai ̱t puru ̍ṣaḥ | pādo ̎’sye ̱hā’’bha ̍vā̱t puna ̍ḥ | tato ̱ viśva ̱ṅ vya ̍krāmat | sā̱śa ̱nā̱na ̱śa ̱ne a ̱bhi || 4 || kā̱ṃ so ̎smi ̱tāṃ hira ̍ṇya prā̱kārā̍m ā̱rdrāṃ jvala ̍ntīṃ tṛ̱ptāṃ ta ̱rpaya ̍ntīm pa ̱dme ̱ sthi ̱tāṃ pa ̱dma-va ̍rṇā̱ṃ tām i ̱hopa ̍hvaye ̱ śrīyam || 4 ||

arghyaṃ samarpayāmi tasmā̎d vi ̱rāḍ a ̍jāyata | vi ̱rājo ̱ adhi ̱ pūru ̍ṣaḥ | sa jā̱to atya ̍ricyata | pa ̱ścād bhūmi ̱m atho ̍ pu ̱raḥ || 5 || ca ̱ndrāṃ pra ̍bhā̱sāṃ ya ̱śasā̱ jvala ̍ntī̱ṃ śriya ̍ṃ lo ̱ke de ̱va ju ̍ṣṭām udā̱rām tāṃ pa ̱dminīmī̱ṃ śaraṇ̍am a ̱haṃ prapa ̍dye'lakṣmīr me ̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || 5 ||

ācamanaṃ samarpayāmi yat puru ̍ṣeṇa ha ̱viṣā̎ | de ̱vā ya ̱jñam ata ̍nvata | va ̱sa ̱nto a ̍syāsī̱d ājyam ̎ | grī̱ṣma i ̱dhmaś śa ̱rad-ha ̱viḥ || 6 || ā̱di ̱tya va ̍rṇe ̱ tapa ̱so'dhi ̍jā̱to vana ̱spati ̱s tava ̍ vṛ̱kṣo'tha bi ̱lvaḥ | tasya ̱ phalā̍ni ̱ tapa ̱sā nu ̍dantu mā̱yānta ̍rā̱ yāśca ̍ bā̱hyā a ̍la ̱kṣmīḥ || 6 ||

snānaṃ snāpayāmi. sa ̱ptāsyā̍san pari ̱dhāya ̍ḥ | triḥ sa ̱pta sa ̱midha ̍ḥ kṛ̱tāḥ | de ̱vā yad ya ̱jñam ta ̍nvā̱nāḥ | aba ̍dhna ̱n puru ̍ṣam pa ̱śum || 7 ||

21  

upai ̍tu ̱ māṃ de ̍va-sa ̱khaḥ kī̱rtiśca ̱ maṇi ̍nā sa ̱ha | prā̱du ̱rbhū̱to’smi ̍ rāṣṭre ̱'smin kī̱rtim ṛ̱ddhiṃ da ̱dātu me || 7 ||

vastraṃ samarpayāmi tam ya ̱jñam ba ̱rhiṣi ̱ praukṣa ̍n | puru ̍ṣam jā̱tam a ̍gra ̱taḥ | tena ̍ de ̱vā aya ̍janta | sā̱dhyā ṛṣa ̍yaś ca ̱ ye || 8 || kṣut-pi ̍pā̱sāṁ ma ̍lāṃ jye ̱ṣṭhām a ̍la ̱kṣmīṃ nā̍śayā̱myaham | abhū̍ti ̱m asa ̍mṛddhi ̱ṃ ca sarvā̱n nirṇu ̍da me ̱ gṛhā̎t || 8 ||

upavitaṃ samarpayāmi tasmā̎d ya ̱jñāt sa ̍rva ̱ huta ̍ḥ | sambhṛ̍taṁ pṛṣad ā̱jyam | pa ̱ṣūguṁs tāggaś ca ̍kre vāya ̱vyān ̍ | ā̱ra ̱ṇyān grā̱myāśca ̱ ye || 9 || ga ̱ndha ̱-dvā̱rāṃ du ̍rādha ̱rṣā̱ṃ ni ̱tya pu ̍ṣṭāṃ karī̱ṣiṇī̎m | ī̱śvarīgu ̍ṁ sarva ̍ bhūtā̱nā̱ṃ tām i ̱hopa ̍hvaye ̱ śriyam || 9 ||

gandhaṃ samarpayāmi tasmā̎d ya ̱jñāt sa ̍rva ̱ hu ̱taḥ | ṛca ̱ḥ sāmā̍ni jajñire | chandāgu ̍ṁsi jajñire ̱ tasmā̎t | yaju ̱s tasmā̍d ajāyata || 10 || mana ̍sa ̱ḥ kāma ̱m ākū̍tiṃ vā̱cas sa ̱tyam a ̍śīmahi | pa ̱śū̱nāguṁ rū̱pam-a ̍nnasya ̱ mayi ̱ śrīḥ śra ̍yatā̱ṃ yaśaḥ̍ || 10 ||

puṣpamālikāṃ samarpayāmi puṣpaiḥ pūjayāmi.

Viṣṇu nāmavalli

oṃ keśavāya namaḥ | nārāyaṇāya | mādhavāya | govindāya | viṣṇave | madhusūdanāya | trivikramāya | vāmanāya | śrīdharāya | hṛṣikeśāya | padmanābhāya | dāmodarāya | saṅkarṣaṇāya | vāsudevāya | pradyumnāya | aniruddhāya | puruṣottamāya | adhokṣajāya | nārasiṃhāya | acyutāya | janārdanāya | upendrāya | haraye | kṛṣṇāya || Śrī Devī nāmavalli

oṃ śrīyai namaḥ | amṛtodbhavāyai | kamalāyai | candra-sodaryai | viṣṇu-priyāyai | vaiṣṇavyai | varārohāyai | hari-vallabhāyai | śārṅginyai | deva-devīkāyai | sura-sundaryai | sarva abhiṣṭa-phala-pradāyai Bhū Devī nāmavalli

oṃ bhūmyai namaḥ | mahīṣyai | pṛthivyai | vasundharāyai | vasudhāyai | vāsavyai | hiraṇya-garbhiṇyai | samudravatyai | mahī-dharaṇyai | viṣṇu-patnyai | vyāpinyai | dharāyai || tasmā̱d aśva ̍ ayājanta | ye ke co ̍bha ̱yāda ̍taḥ | gavo ̍ ha jajñire ̱ tasmā̎t | tasmā̎j jā̱tā a ̍jā̱ vaya ̍ḥ || 11 || ka ̱rdame ̍na pra ̍jābhū̱tā ma ̱yi ̱ saṃbha ̍va ka ̱rdama | śriya ̍ṃ vā̱saya ̍ me ku ̱le mā̱tara ̍ṃ padma ̱ māli ̍nīm || 11 ||

dhūpaṃ aghrāpayāmi

22  

yat puru ̍ṣaṁ vya ̍dadhuḥ | ka ̱ti ̱dhā vya ̍kalpayan | mukha ̱ṁ kim a ̍sya kau bā̱hū | kā vū̱rū pādā̍ vucyete || 12 || āpa ̍ḥ sṛ̱jantu ̍ sni ̱gdhā̱ni ̱ ci ̱klī̱ta va ̍sa me ̱ gṛhe | nica ̍ de ̱vīṃ mā̱tara ̱ggaś śriya ̍ṃ vā̱saya ̍ me ku ̱le || 12 ||

dīpaṃ darśayāmi brā̱hma ̱ṇo ̎’sya ̱ mukha ̍m āsīt | bā̱hū rā̍ja ̱nya ̍ḥ kṛ̱taḥ | ū̱rū tad a ̍sya yad vaiśya ̍ḥ | pa ̱dbhyāguṁ śū̱dro a ̍jāyata || 13 || ā̱rdrāṃ pu ̱ṣkari ̍ṇīṃ pu ̱ṣṭi ̱ṃ su ̱va ̱rṇāṃ he ̍ma mā̱linīm | sū̱ryāṃ hi ̱raṇmayīṃ lakṣmīṃ jāta ̍vedo ma ̱ āva ̍ha || 13 ||

naivedyaṃ nivedayāmi ca ̱ndramā̱ mana ̍so jā̱taḥ | cakṣo ̱s-sūryo ajāyata | mukhā̱d indra ̍ś cā̱gniś ca ̍ | prā̱ṇād vā̱yur a ̍jāyata || 14 || ā̱rdrāṃ ya ̱ḥ kari ̍ṇīṃ ya ̱ṣṭiṃ pi ̱ṅgalāṃ pa ̍dma mā̱linīm | ca ̱ndrāṃ hi ̱raṇma ̍yīṃ lakṣmīṃ jāta ̍vedo ma ̱ āva ̍ha || 14 ||

tāmbūlaṃ samarpayāmi nābhyā̍ āsīd a ̱ntari ̍kṣam | śī̱rṣṇo dyauḥ sama ̍vartata | pa ̱dbhyāṃ bhūmi ̱r diśa ̱ś śrotrā̎t | tathā̍ lo ̱kāguṁ a ̍kalpayan || 15 || tāṃ ma ̱ āva ̍ha ̱ jāta ̍vedo la ̱kṣmīm a ̍napagā̱minī̎m | yasyā̱ṃ hi ̍raṇya ̱ṃ prabhū̍ta ̱ṃ gāvo ̍ dā̱syo'śvā̎n vi ̱ndeya ̱ṃ puru ̍ṣān a ̱ham || 15 || tad viṣṇoḥ paramaṃ padaguṃ sadā paśyanti sūrayaḥ | divīva cakṣur ātatam | tad viprāso vipanyavo jāgravāguṃ saḥ samindhate | viṣṇor yat paramaṃ padam ||

nīrājanaṃ saṃdarśayāmi | Namaskāra

vedā̱ham e ̱taṁ puru ̍ṣaṁ ma ̱hāntam ̎ | ā̱di ̱tya va ̍rṇa ̱ṁ tama ̍sa ̱s tu pā̱re |

sarvā̍ṇi rū̱pāṇi ̍ vi ̱citya ̱ dhīra ̍ḥ | nāmā̍ni kṛ̱tvā’bhi ̱vada ̱n yadāste ̎ || 16 ||

23  

555... GGGEEENNNEEERRRAAALLL ŚŚŚLLLOOOKKKAAASSS FFFOOORRR AAALLLLLL DDDEEEIIITTTIIIEEESSS

Āsanam nānā ratna samāyuktaṃ kārta-svara vibhūṣitam | āsanaṃ deva deveśa prītyarthaṃ pratigṛhyatāṃ || āgaccha deva deveśa tejo-rāśe jagat-pate | kriyamāṇāṃ mayā pūjā gṛhāṇa surasattama ||

Arghyam namaste deva-deveśa namaste dharaṇī-dhara | namaste jagad ādhāra arghyaṃ naḥ pratigṛhyatāṃ ||

Pādyam pādyaṃ grhāṇa deveśa sarva kṣema-kara prabho | bhaktyā samarpitaṃ deva loka-nātha namo’stute ||

Ācamaniyam karpūra vāsitaṃ toyaṃ mandakinyās samāhṛtaṃ | ācamyatāṃ jagan-nātha mayā dattaṃ hi bhaktitaḥ ||

Snānam śarkarā rasa samyuktaṃ payodadhi ghṛtaṃ madhu | pañcāmṛtaṃ mayā-nītaṃ snānārthaṃ pratigṛhyatāṃ ||

Vastram deva deva namaste’stu trāhi māṃ bhava-sāgarāt | brahma-sūtraṃ sottarīyaṃ gṛhāṇa puruṣottama ||

Alaṅkāram sarva bhūṣādikaṃ deva loka lajjā nivāraṇe | mayopa-pādite tubhyaṃ vāsasī pratigṛhyatāṃ ||

Gandham śrī khaṇḍaṃ candanaṃ divyaṃ gandhāḍyaṃ sumanoharam | vilepanaṃ suraśreṣṭha prītyarthaṃ pratigṛhyatāṃ ||

Puṣpaṃ mālyādīni sugandhīni mālatyādīni vai prabho | mayā hṛtāni puṣpāṇi prītyarthaṃ pratigṛhyatāṃ ||

Dhūpam vanaspati rasodbhūto gandhāḍyo gandha uttamaḥ | āghreyaḥ sarva devānāṃ dhūpo’yaṃ pratigṛhyatāṃ ||

Dīpam sājyañca varti samyuktaṃ vahninā yojitaṃ mayā | dīpaṃ gṛhāṇa deveśa trailokya timirāpahaṃ ||

24  

Naivedyam annaṃ catur-vidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam | bhakṣya bhojya samāyuktaṃ naivedyaṃ pratigṛhyatāṃ ||

Phalam idaṃ phalaṃ mayā deva sthāpitaṃ puratas tava | tena me saphalāvāptir bhavej janmani janmani ||

Tāmbūlam pugi-phalaṃ mahā divyaṃ nāgavalli-dalair yutam | karpūra cūrṇa samyuktaṃ tāmbūlaṃ pratigṛhyatāṃ ||

Dakṣinām hiraṇya garbha garbhasthaṃ hema-bījaṃ vibhāvasoḥ | ananta puṇya phaladam ataḥ śāntiṃ prayaccha me ||

Namaskaram namaḥ sarva hitārthāya jagad ādhāra hetave | sāṣṭāṅgo’yaṃ praṇāmaste prayatnena mayā kṛtam ||

Puṣpāñjalī

ahiṃsā prathamaṃ puṣpaṃ puṣpaṃ indriya-nigrahaḥ | sarva-bhūta dayā puṣpaṃ kṣamā puṣpaṃ viśeṣataḥ || śānti puṣpaṃ tapaḥ puṣpaṃ jñāna puṣpaṃ tathaiva ca | satyaṃ aṣṭha-vidhaṃ puṣpaṃ deva/devī prīti-karaṃ bhavet ||

The  eight  types  of  flowers  that  are  pleasing  to  God  are:  non-­injury  in  word  deed  or  thought  to  any  sentient  being,  self  control,  compassion  to  all  sentient  beings,  and  particularly  forgiveness,    cultivation  of  tranquility,  restraint  of  speech,  body  and  mind,  and  the  cultivation  of  wisdom  and  truth.    

oṃ namo ________ puṣpāñjaliṃ samarpayāmi | Om  Salutations  to  ________  —    I  offer  you  handfuls  of  flowers.  

25  

666... GGGUUURRRUUU PPPŪŪŪJJJĀĀĀ

Dhyāna-Śloka

dhyāyec-cchirasi śuklābje dvinetraṃ dvibhujaṃ gurum | śvetāmbara parīdhānaṃ śveta-mālyānulepanam || varābhaya karaṃ śāntaṃ karuṇāmaya vigraham | vāmenotpala-dhāriṇyā śaktyā’liṅgita-vigraham || smerānanaṃ suprasannaṃ sādhakabhiṣṭa dāyakam |

As  two-­eyed  and  two-­armed,  situated  in  the  white  lotus  of  the  head;  clad  in  white  raiment,  garlanded  with  white  flowers,  smeared  with  sandal  paste.  With  one  hand  he  makes  the  sign  which  dispels  fear,  and  with  the   other   that   which   bestows   blessings.   He   is   calm,   and   is   the   image   of   mercy.   On   his   left   his   Shakti,  holding  in  her  hand  a   lotus,  embraces  him.  He  is  smiling  and  gracious,  the  bestower  of  the  fulfilment  of  the  desires  of  his  disciples.  

 bhavapāśa vināśāya jñāna-dṛṣṭi-pradarśine | namaḥ sad-gurave tubhyaṃ bhukti mukti pradāyine || narākṛti parabrahman rūpāyā’jñāna-hāriṇe | kula dharma prakāśāya tasmai śrī gurave namaḥ ||

I  bow  to  you,  O  Sad-­guru,  You  who  destroys  the  bonds  which  hold  us  to  this  world,  You  who  bestows  the  vision  of  Wisdom,  Together  with  worldly  enjoyment  and  final  liberation,  Dispeller  of  ignorance,  Revealer  of  the  Kula-­Dharma,  Image  in  human  form  of  the  Supreme  Brahman.   Guru-gāyatrī — oṃ haṃsa haṃsāya vidhmahe, parama-haṃsāya dhīmahi | tanno haṃsa pracodayāt ||

Guru Nāmavaḷḷi

oṃ sad-gurave namaḥ | ajñāna-nāśakāya o | adambhine o | vedānta-prakāśakāya o | anapekṣāya o | anasūyave o | anupamāya o | abhaya-pradātre o | amānine o | ahiṅsā-mūrtaye o || 10 || ahaituka-dayāsindhave o | ahaṅkāra-nāśakāya o | ahaṅkāra-varjitāya o | āchāryendrāya o | ātma-santuṣṭāya o | ānanda-mūrtaye o | ārjava-yuktāya o | uchitavāche o | utsāhine o | udāsīnāya o || 20 || uparatāya o | aiśvarya-yuktāya o | kṛitakṛityāya o | kṣamāvate o | guṇātītāya o | cāru-vāg-vilāsāya o | cāru-hāsāya o | chhinna-saṅśayāya o | jñāna-dātre o | jñāna-yajña-tatparāya o || 30 || tattva-darśine o | tapasvine o | tāpa-harāya o | tulya-nindāstutaye o | tulya-priyāpriyāya o | tulya-mānāpamānāya o | tejasvine o | tyakta-sarva-parigrahāya o | tyāgine o | dakṣāya o || 40 || dāntāya o | dṛiḍha-vratāya o | doṣa-varjitāya o | dvandvātītāya o | dhīmate o | dhīrāya o | nitya-santuṣṭāya o | nirahaṅkārāya o | nirāśrayāya o | nirbhayāya o || 50 ||

26  

nir-madāya o | nir-mamāya o | nir-malāya o | nir-mohāya o | nir-yoga-kṣemāya o | nir-lobhāya o | niṣkāmāya o | niṣkrodhāya o | niḥsaṅgāya o | parama-sukha-dāya o || 60 paṇḍitāya o | pūrṇāya o | pramāṇa-pravartakāya o | priya-bhāṣiṇe o | brahma-karma-samādhaye o | brahmātma-niṣṭhāya o | brahmātma-vide o | bhaktāya o | bhava-roga-harāya o | bhukti-mukti-pradātre o || 70 || maṅgala-kartre o | madhura-bhāṣiṇe o | mahātmane o | mahā-vākyopadeśa-kartre o | mita-bhāṣiṇe o | muktāya o | maunine o | yatachittāya o | yataye o ||80|| yaddṛicchālābha-santuṣṭāya o | yuktāya o | rāga-dveṣa-varjitāya o | viditākhila-śāstrāya o | vidyā-vinaya-sampannāya o | vimatsarāya o | vivekine o | viśāla-hṛidayāya o | vyavasāyine o | śaraṇāgata-vatsalāya o || 90 || śāntāya o | śuddha-mānasāya o | śiṣya-priyāya o | śraddhāvate o | śrotriyāya o | satya-vāce o | sadāmuditavadanāya o | samachittāya o | samādhika-varjitāya o | samāhitachittāya o || 100 || sarva-bhūta-hitāya o | siddhāya o | sulabhāya o | suśīlāya o | suhṛide o | sūkṣma-buddhaye o | saṅkalpa-varjitāya o | sampradāyavide o | svatantrāya o || 108 ||

GGGUUURRRUUU SSSTTTOOOTTTRRRAAAMMM gurur brahma gurur viṣṇo gurur devo maheśvaraḥ | guru sākṣāt paraṃ brahmā tasmai śrī gurave namaḥ || 1 ||

Salutations  to  that  glorious  guru  who  is  the  creator,  preservor  and  transformer,  who  is  the  Great  Lord  Himself,    the  directly  perceived  form  of  God.  

akhaṇḍa maṇḍalākāraṃ vyāptaṃ yena carācaram | tat padaṃ darśitam yena tasmai śrī gurave namaḥ || 2 ||

Salutations  to  that  glorious  guru  who  has  shown  me  that  Supreme  Being,  who  in  the   form  of  unbroken  glory  pervades  the  universe  of  the  moving  and  non-­moving  beings.  

ajñāna timirāndhasya jñānāñjana śalākayā | cakṣur unmilitaṃ yena tasmai śrī gurave namaḥ || 3 ||

Salutations  to  that  glorious  guru  who,  when  my  sight  was  blinded  by  the  darkness  of  ignorance,  restored  it  to  the  light  of  knowledge  and  truth.  

ajñāna gahanāloka sūrya somāgni mūrtaye | duḥkha trayāgni saṃtāpa śāntaye gurave namaḥ || 4 ||

Salutation  to  my  preceptor,  who  has  the  form  of  Surya,  Soma  and  Agni,  illuminating  the  deep  darkness  of  ignorance  and  who  quenches  the  fire  of  the  three  types  of  misery.  

sthāvaraṃ jaṅgamaṃ vyāptaṃ yat kiñcit sacarā caram | tat padaṃ darśitaṃ yena tasmai śrī gurave namaḥ || 3 ||

Salutations  to  that  glorious  guru,  who  has  revealed  to  me  that  Highest  State  which  pervades  all   that   is  fixed  or  moving,  all  that  exist  whether  animate  or  inanimate.  

27  

cinmayaṃ vyāptaṃ sarvaṃ trailokyaṃ sacarācaram | tat padaṃ darśitaṃ yena tasmai śrī gurave namaḥ || 4 ||

Salutations  to  that  glorious  guru  who  has  shown  me  that    Supreme  consciousness  that  pervades  the  three  worlds  and  all  that  moves  and  stays  therein.  

sarva śruti śiroratna virājita padāmbuja | vedāntāmbuja sūryo yo tasmai śrī gurave namaḥ || 5 ||

Salutations  to  that  glorious  guru  whose   lotus   feet  are  bedecked  with  the  crest-­jewels  of  all  Revelations,  and  who  is  the  sun  who  makes  the  bud  of  vedanta  blossom.  

caitanyaḥ śāśvata śānto vyomātīto niranjanaḥ | bindu nāda kalātīto tasmai śrī gurave namaḥ || 6 ||

Salutations  to  that  glorious  guru  who  is  intelligence  itself,  the  Eternal,  and  the  serene,  transcending  space,  untouched  by  defilement  and  transcending  the  subtle  aspects  of  sound.  

jñāna śakti samārūḍha tattva mālā vibhūṣita | bhukti mukti pradātā ca tasmai śrī gurave namaḥ || 7 ||

Salutations   to   that  glorious  guru  who   is  established   in  Knowledge  and  Power,  who   is  adorned  with   the  garland  of  wisdom  and  who  grants  both  worldly  prosperity  and  liberation.  

aneka janma samprāpta karma bandha vidāhine | ātma jñāna pradānena tasmai śrī gurave namaḥ || 8 ||

Salutations  to  that  glorious  guru  who  by  giving  the  sacred  knowledge  of  the  Self,  burns  up  the  bonds  of  the  accumulated  karma  of  many  births.  

śoṣanaṃ bhava sindhośca jñāpanaṃ sāra sampadaḥ | guroḥ pādo'dakaṃ samyak tasmai śrī gurave namaḥ || 9 ||

Salutations  to  that  glorious  guru  the  water  sanctified  by  whose  feet  dries  up  the  ocean  of  Samsara  and  makes  one  to  realise  the  essence  of  the  Supreme  Wealth.  

na guror adhikaṃ tattvaṃ na guror adhikaṃ tapaḥ | tattva jñānāt paraṃ nāsti tasmai śrī gurave namaḥ || 10 ||

There   is   no   truth   higher   than   the   guru,   and   no   self-­control   higher   than   service   to   him,   and   there   is  nothing  higher  than  knowledge  of  the  Truth.    Salutations  to  that  glorious  guru.  

mannāthah śrī jagannātha mad guruḥ jagad guruḥ | madātma sarva bhūtātma tasmai śrī gurave namaḥ || 11 ||

My  Lord  is  Jagannatha,  my  guru  is  the  world-­teacher,  and  my  Self  is  the    same  Self  that  is  in    all  beings.    Salutations  to  that  glorious  guru.  

gururādir anādiś ca guruḥ parama daivatam | guroḥ parataraṃ nāsti tasmai śrī gurave namaḥ || 12 ||

The  guru  is  the  beginning  of  the  world,  yet  he  himself  is  without  beginning;  the  guru  is  the  highest  deity;  there  is  none  higher  than  the  guru.    Salutations  to  that  glorious  guru.  

   

28  

777... AAANNNNNNAAAPPPŪŪŪRRRṆṆṆAAA PPPŪŪŪJJJĀĀĀ VVVIIIDDDHHHĀĀĀNNNAAAMMM

Dhyāna Śloka

tapta-svarṇa-nibhā śaśāṅka mukuṭā ratna prabhā bhāsurā nānā vastra virājitā tri-nayana bhūmīramābhyāṃ yutā | devīṃ hāṭaka-bhājanaṃ ca dadha-tīramyoccapīnastanī nṛtyantaṃ śivam ākālaya muditā-dhyeya-annapūrṇeśvarī ||

mūla-mantra — oṃ hrīṃ śrīṃ klīṃ bhagavatī maheśvarī annapūrṇe svāhā.

Annapūrṇā Aṣṭottara Śata Nāmāvalliḥ

oṃ annapūrṇāyai namaḥ | śivāyai | devyai | bhīmāyai | puṣṭyai | sarasvatyai | sarva-jñāyai | pārvatyai | durgāyai | śarvāṇyai || 10 || śiva-vallabhāyai | veda-vedyāyai | mahā-vidyāyai | vidyā-dātryai | viśāradāyai | kumāryai | tripurāyai | bālāyai | lakṣmyai | śriyai || 20 || bhaya-hāriṇyai | bhavānyai | viṣṇu-jananyai | brahmādi-jananyai | gaṇeśa-jananyai | śaktyai | kumāra-jananyai | śubhāyai | bhoga-pradāyai | bhagavatyai || 30 || bhaktābhīṣṭa-pradāyinyai | bhava-roga-harāyai | bhavyāyai | śubhrāyai | parama-maṅgalāyai | bhavānyai | cañcalāyai | gauryai | cāru-cand-kalā-dharāyai | viśālākṣyai || 40 || viśvamātre | viśva-vandyāyai | vilāsinyai | āryāyai | kalyāṇa-nilāyāyai | rudrāṇyai | kamalāsanāyai | śubha-pradāyai | śubhāvartāyai | vṛtta-pīna-payo-dharāyai || 50 || ambāyai | saṅhāra-mathanyai | mṛḍānyai | sarva-maṅgalāyai | viṣṇu-saṃsevitāyai | siddhāyai | brahmāṇyai | sura-sevitāyai | paramānanda-dāyai | śāntyai namaḥ || 60 || paramānanda-rūpiṇyai | paramānanda-jananyai | parāyai | ānanda-pradāyinyai | paropakāra-niratāyai | paramāyai | bhakta-vatsalāyai | pūrṇa-candrābha-vadanāyai | pūrṇa-candra-nibhāṅśukāyai | śubha-lakṣaṇa-sampannāyai || 70 || śubhānanda-guṇārṇavāyai | śubha-saubhāgya-nilayāyai | śubhadāyai | rati-priyāyai | caṇḍikāyai | caṇḍa-mathanyai | caṇḍa-darpa-nivāriṇyai | mārtāṇḍa-nayanāyai | sādhvyai | candrāgni-nayanāyai || 80 || satyai | puṇḍarīka-harāyai | pūrṇāyai | puṇyadāyai | puṇya-rūpiṇyai | māyā-tītāyai | śreṣṭhamāyāyai | śreṣṭha-dharmāyai | ātma-vanditāyai | asṛiṣṭyai || 90 || saṅgara-hitāyai | sṛṣṭi-hetave | kapardinyai | vṛṣārūḍhāyai | śūla-hastāyai | sthiti-saṅhāra-kāriṇyai | manda-smitāyai | skanda-mātre | śuddha-cittāyai | muni-stutāyai || 100 ||

29  

mahā-bhagavatyai | dakṣāyai | dakṣādhvara-vināśinyai | sarvārtha-dātryai | sāvitryai | sadā-śiva-kuṭumbinyai | nitya-sundara-sarvāṅgyai | saccidānanda-lakṣaṇāyai namaḥ || 108 ||

AAAnnnnnnaaapppūūūrrrnnnaaa SSStttoootttrrraaammm nityānanda-karī varābhaya-karī saundarya ratnā-karī nirdhūtākhila ghora pāvana-karī pratyakṣa maheśvarī prāleyācala vaṃśa pāvana-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [1]

nāna-ratna vicitra bhuṣaṇa-karī hemāmbarā ḍāmbarī muktāhāra vilambamāna vilasat vakṣoja kumbhāntarī kāśmīragaru vāsita rucikarī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [2]

yogānanda-karī ripu-kṣaya-karī dharmārtha niṣṭhā-karī candrārka nala bhāsamāna laharī trailokya rakṣā-karī sarvaiśvarya samasta vañcita-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [3]

kailāśā-cala kandarā-laya-karī gaurī hyumā śaṅkarī kaumārī nigamārtha gocara-karī hyoṅkāra bijākṣarī mokṣa dvāra kavāṭa pāṭana-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [4]

dṛśyādṛśya vibhūti vāhana-karī brahmāṇḍa bhāṇḍodarī līlā nāṭaka sūtra khelana-karī vijñāna dīpāṅkuri śrī viśveśamanaḥ prasādana-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [5]

urvī sarva janeśvarī bhagavati mātā kṛpāsāgarī veṇī nīla-samāna kuntala-dharī nityānna-dāneśvarī sarvānanda-karī sadā śubha-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [6]

ādi-kṣānta samasta varṇana-karī śaṃbhos tribhāvā-karī kāśmīra tri-pureśvarī tri-nayanī viśveśvarī śarvarī kāma-kaṅkṣa-karī janodaya-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [7]

devī sarva vicitra ratna racita dakṣāyaṇī sundarī vāmā svādupayodharā priya-karī saubhāgya maheśvarī bhaktābhiṣṭa-karī sadā-śubha-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [8]

30  

candrārkānala koṭi koṭi sadṛśī candrāṃśu bimbādharī candrārkāgni samāna kunḍala-dharī candrārka varṇeśvarī mālā pustaka pāśa sāṅkuśa dharī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [9]

kṣatra trāṇa-karī mahābhaya-karī mātā kṛpāsāgarī sākṣan mokṣa-karī sadā śiva-karī viśveśvarī śrīdharī dakṣākranda-karī nirāmaya-karī kāśī-purādhiśvarī bhīkṣāṃ dehi kṛpāvalambana-karī mātānnapūrṇeśvarī [10]

annapūrṇe sadāpūrṇe śaṅkara-prāṇa-vallabhe jñāna vairagya siddhyarthaṃ bhikṣām dehi ca pārvatī [11]

mātā ca pārvatī devī pitā devo maheśvaraḥ bāndhavāḥ śiva-bhaktāśca svadeśo bhuvana-trayam [12]

31  

888... DDDUUURRRGGGĀĀĀ PPPŪŪŪJJJĀĀĀ

Sankalpaḥ — hariḥ oṃ tat sat govinda, govinda, govinda, ……. mama upāta samasta durita kṣaya dvārā śrī dūrgā parameśvarī prītyartham śrī durgā devī prasāda siddhyarthaṃ ṣoḍaśopacāra pūjāṃ kariṣye || Oṃ  in  order  to  attain  absolution  of  all  my  sins,  in  order  to  please  the  Supreme  Goddess,  for  the  pleasure  of  Durga  Devi  ,  and  in  order  to  obtain  the  Grace  of  Durga  Devi  I  now  perform  the  worship  with  16  services.  

Dhyānam

siṃhasthāṃ śaśi-śekharāṃ marakata-prakhyaiś-catur-bhujaiḥ | śaṅkham-cakra-dhanuḥ śarāṃśca-dadhatī netrais-tribhiḥ śobhitā || āmuktāṅga-dahāra-kaṅkaṇa-raṇat-kāñcīkvaṇan nūpurā | durgā durgati hāriṇī bhavatu no ratno-lasat kuṇḍalā ||

mūla-mantra — oṃ hrīṃ śrīṃ krīṃ parameśvarī svāhā satyāmbikāyai namaḥ dhyāyāmi āvāhayāmi || 1. Pādyam

jātavedase sunavāma somam arātīyato nidahāti vedaḥ | sa nah parṣadati durgāṇi viśvā nāveva sindhuṃ duritātyagniḥ ||

2. Arghyam tāmagni varṇāṃ tapasā jvalantīṃ vairocanīṃ karma phaleṣu juṣṭām | durgāṃ devīguṃ śaraṇamahaṃ prapadye sutarasi tarase namaḥ ||

3. Ācamaniyam agne tvaṃ pārayā navyo asmān svastibhirati durgāṇi viśvā | pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃyoḥ ||

4. Snānam viśvāni no durgahā jātavedaḥ sindhunna nāvā duritātiparṣi | agne atrivin manasā gṛṇāno'smākaṃ bodhyavitā tanūnām ||

5. Vastram pṛtanājitaguṃ sahamānam ugram agniguṃ huvema paramāt-sadhasthāt | sa naḥ parṣadati durgāṇi viśvā-kṣāmad-devo ati duritāty-agniḥ ||

6. Alaṅkāram pratnoṣikam-īḍyo adhvareṣu sanācca hotā navyaśca satsi | svāñcāgne tanuvaṃ piprayasvāsmabhyaṃ ca saubhagam āyajasva ||

7. Gandham gandhadvārāṃ durādharṣāṃ nitya puṣṭāṃ karīṣiṇīm | īśvarīguṃ sarva bhūtānāṃ tām ihopahvaye śriyam || 9 ||

32  

Laghu Nāmavalli oṃ kātyāyanyai namaḥ | umāyai | bhadrāyai | haimavatyai | īśvaryai | bhavānyai | sarva-pāpaharāyai | mṛḍānyai | caṇḍikāyai | girijāyai | brāhmyai | māheśvaryai | kaumāryai | vaiṣṇavyai | varāhāyai | indrāṇyai | cāmuṇḍāyai | dākṣāyaṇyai | pārvata-rāja-putryai | candra-śekhara-patnyai | sarvopadrava-nāśinyai | śrī maṅgala-gauryai namaḥ ||

Durgāṣṭottara-Śata Nāmāvalliḥ

oṃ śriyai namaḥ | umāyai | bhāratyai | bhadrāyai | śarvāṇyai | vijayāyai | jayāyai | vāṇyai | sarva-gatāyai | gauryai || 10 || vārāhyai | kamala-priyāyai | sarasvatyai | kamalāyai | māyāyai | mātaṅgyai | aparāyai | ajāyai | śāṅka-bharyai | śivāyai || 20 || caṇḍayai | kuṇḍalyai | vaiṣṇavyai | kriyāyai | śriyai | aindrayai | madhumatyai | girijāyai | subhagāyai | ambikāyai || 30 || tārāyai | padmāvatyai | haṅsāyai | padmanābha-sahodaryai | aparṇāyai | lalitāyai | dhātryai | kumāryai | śikha-vāhinyai | śāmbhavyai || 40 || sumukhyai | maitryai | tri-netrāyai | viśva-rūpiṇyai | āryāyai | mṛḍānyai | hīṃ-kāryai | krodhinyai | sudināyai | acalāyai || 50 || sūkṣmāyai | parāt-parāyai | śobhāyai | sarva-varṇāyai | hara-priyāyai | mahā-lakṣmyai | mahā-siddhayai | svadhāyai | svāhāyai | manonmanyai || 60 || tri-loka-pālinyai | udbhūtāyai | tri-sandhyāyai | tri-purāntakyai | tri-śaktyai | tri-padāyai | durgāyai | brāhmayai | trailokya-vāsinyai | puśkarāyai || 70 || atri-sutāyai | gūḍhāyai | tri-varṇāyai | tri-svarāyai | tri-guṇāyai | nir-guṇāyai | satyāyai | nir-vikalpāyai | nirañjinyai | jvālinyai || 80 || mālinyai | carcāyai | kravyādopa nibarhiṇyai | kāmākṣyai | kāminyai | kāntāyai | kāma-dāyai | kala-haṅsinyai | salajjāyai | kulajāyai || 90 || prājñāyai | prabhāyai | madana-sundaryai | vāgīśvaryai | viśālākṣyai | sumaṅgalyai | kālyai | maheśvaryai | caṇḍhyai | bhairavyai || 100 || bhuvaneśvaryai | nityāyai | sānanda-vibhavāyai | satyajñānāyai | tamopahāyai | maheśvara-priyaṅkaryai | mahā-tripura-sundaryai | durgā-parameśvaryai namaḥ || 108 ||

8. Dhūpam kardamena prajābhūtā mayi saṃbhava kardama | śriyaṃ vāsaya me kule mātaraṃ padma mālinīm || 11 ||

9. Dīpam āpaḥ sṛjantu snigdhāni ciklīta vasa me gṛhe | nica devīṃ mātarag śriyaṃ vāsaya me kule || 12 ||

10. Naivedyam ārdrāṃ puṣkariṇīṃ puṣṭiṃ suvarṇāṃ hema mālinīm | sūryāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha || 13 ||

11. Phalam ārdrāṃ yaḥ kariṇīṃ yaṣṭiṃ piṅgalāṃ padma mālinīm | candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āhava || 14 ||

12. Tāmbūlam tāṃ ma āvaha jātavedo lakṣmīm anapagāminīm | yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo'śvān vindeyaṃ puruṣān aham ||

Dakṣinām

33  

yaḥ śuciḥ prayato bhūtvā juhuyādājyam anvaham | sūktaṃ pañca daśarcaṃ ca śrīkāmaḥ satataṃ japet || 16 ||

Devī Stotra

ati-saumyāti-rudrāyai natās-tasyai namo namaḥ | namo jagat-pratiṣṭhāyai devyai kṛtyai namo namaḥ ||

yā devī sarva bhūteṣu viṣṇu māyeti śabditā | namas-tasyai namas-tasyai namas-tasyai namo namaḥ ||

yā devī sarva bhūteṣu cetanetyabhidhīyate | yā devī sarva bhūteṣu buddhi rūpeṇa saṃsthitā | yā devī sarva bhūteṣu nidrā rūpeṇa saṃsthitā | yā devī sarva bhūteṣu kṣudhā rūpeṇa saṃsthitā | yā devī sarva bhūteṣu cchāyā rūpeṇa saṃsthitā | yā devī sarva bhūteṣu śakti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu tṛṣṇa rūpeṇa saṃsthitā | yā devī sarva bhūteṣu kṣānti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu jāti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu lajjā rūpeṇa saṃsthitā | yā devī sarva bhūteṣu śānti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu śraddhā rūpeṇa saṃsthitā | yā devī sarva bhūteṣu kānti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu lakṣmī rūpeṇa saṃsthitā | yā devī sarva bhūteṣu vṛtti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu smṛti rūpeṇa saṃsthitā | yā devī sarva bhūteṣu dayā rūpeṇa saṃsthitā | yā devī sarva bhūteṣu tuṣṭi rūpeṇa saṃsthitā | yā devī sarva bhūteṣu mātṛu rūpeṇa saṃsthitā | yā devī sarva bhūteṣu bhrānti rūpeṇa saṃsthitā |

indriyāṇāṃ adhiṣṭhātri bhūtānāṃ cākhileṣu yā | bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ||

34  

999... DDDUUURRRGGGĀĀĀ,,, LLLAAAKKKṢṢṢMMMĪĪĪ,,, SSSAAARRRAAASSSVVVAAATTTĪĪĪ PPPŪŪŪJJJĀĀĀ

Durgā

siṃhasthāṃ śaśi-śekharāṃ marakata-prakhyaiś-catur-bhujaiḥ | śaṅkham-cakra-dhanuḥ śarāṃśca-dadhatī netrais-tribhiḥ śobhitā || āmuktāṅga-dahāra-kaṅkaṇa-raṇat-kāñcīkvaṇan nūpurā | durgā durgati hāriṇī bhavatu no ratno-lasat kuṇḍalā ||

Lakṣmī

yā sā padmāsanasthā vipula kaṭi taṭī padma patrāyatākṣī | gambhīrā vartanābhiḥ stana-bhara namitā śubhra vastrottarīya || lakṣmīr-divyair-gajendrair-maṇi-gaṇa khacitais-snāpitā hema-kumbhaiḥ | nityaṃ sā padma-hastā mama vasatu gṛhe sarva māṅgalya yuktā ||

Sarasvatī

śuddhāṃ brahma-vivāra-sāra-paramām ādyāṃ jagad-vyāpinīm | vīṇā pustaka dhāriṇīm abhayadāñjāḍy-āndhakār-āpahām || haste sphaṭika-mālikāṃ vidadhatīṃ padmāsane saṃsthitām | vande tāṃ parameśvarīṃ bhagavatīṃ buddhi-pradāṃ śāradām ||

Upacāras as above.

Durgā oṃ kātyāyanyai namaḥ | umāyai | bhadrāyai | haimavatyai | īśvaryai | bhavānyai | sarva-pāpaharāyai | mṛḍānyai | caṇḍikāyai | girijāyai | brāhmyai | māheśvaryai | kaumāryai | vaiṣṇavyai | varāhāyai | indrāṇyai | cāmuṇḍāyai | dākṣāyaṇyai | pārvata-rāja-putryai | candra-śekhara-patnyai | sarvopadravanāśinyai | śrī maṅgala-gauryai namaḥ || Lakṣmī oṃ prakṛtyai namaḥ | vikṛtyai | vidyāyai | sarva-bhūta-hita-pradāyai | śraddhāyai | vibhūtyai | surabhyai | param-ātmikāyai | vāce | padmālayāyai | padmāyai | śucaye | svāhāyai | svadhāyai | sudhāyai | dhanyāyai | hiraṇmayyai | lakṣmyai | nitya-puṣṭāyai | vibhāvaryai namaḥ || Sarasvatī oṃ sarasvatyai namaḥ | mahābhadrāyai | māhā-māyāyai | vara-pradāyai | śrī-pradāyai | padma-nilayāyai | padmākṣyai | padma-vaktrakāyai | śivānujāyai | pustaka-bhṛte | dāna-mudrāyai | ramāyai | parāyai | kāma-rūpāyai | mahā-vidyāyai | mahā-pātaka-nāśinyai | mahā-śrayāyai | mālinyai | mahā- bhogāyai | mahā-bhujāyai namaḥ ||

Deity Mūla mantra Gāyatrī

35  

Sarasvatī oṃ aiṃ sarasvatyai namaḥ

oṃ sarasvatyai vidmahe | brahmaputryai dhīmahi | tanno vāniḥ pracodayāt

Lakṣmī oṃ śrīṃ śrīyai namaḥ

oṃ mahādevyai ca vidmahe | viṣṇu-patnyai ca dhīmahi | tanno lakṣmīḥ pracodayāt

Durgā oṃ duṃ durgai namaḥ

oṃ kātyāyānāyai vidmahe | kanyakumāri dhīmahi | tanno durgiḥ pracodayāt

namaste girije devī namaste lokanāyakī | namaste sarva pāpaghni maṅgalāgaurī namo'stu te ||

36  

111000...      LLLAAAKKKṢṢṢMMMĪĪĪ PPPŪŪŪJJJĀĀĀ VVVIIIDDDHHHIIIḤḤḤ

Saṅkalpaḥ — hariḥ oṃ tat sat | govinda govinda govinda | bhagavad ājñayā bhagavad kaiṅkarya rūpeṇa | śubhe śobhane muhūrte, ……………śruti smṛti purāṇokta phala prāptyartham, asmākaṃ sarveṣāṃ sakuṭuṃbānāṃ, samasta duritopa śantyartham, alakṣmī parihāra pūrvaka, lakṣmī prāptyādi, dharma artha kāma mokṣa catur-vidha puruṣārtha siddhyartham, śrī mahā-lakṣmī prītyartham, yathā śaktyā yathā milita upacāra dravyaiḥ, vaidika tathā purāṇokta mantraiśca dhyāna āvāhanādi ṣoḍaśa upacāraiḥ mahālakṣmī pūjanaṃ kariṣye || With  the  sanction  and  in  the  service  of  the  Supreme  Lord,  on  this  auspicious  day  in  order  to  actualise  all  the  results  mentioned  in  the  Vedas  and  other  scriptures,  to  remove  all  the  misfortune  that  may  befall  our  families,   to   remove  all   inauspiciousness,   and   to  obtain   the  blessings  of  Mother   Lakṣmī,   to  actualise   the  four   aims   of   human   life  —   righteousness,   prosperity,   recreation   and   final   liberation,   and   in   order   to  please  Mother  Lakṣmī,  I  shall  perform  her  worship  with  the  recitation  of  Vedic  &  Puranic  mantras,  with  whatever  substances  we  have  obtained,  and  to  the  best  of  our  ability.  

yā sā padmāsanasthā vipula kaṭi taṭī padma patrāyatākṣī | gambhīrā vartanābhiḥ stana-bhara namitā śubhra vastrottarīya || lakṣmīr-divyair-gajendrair-maṇi-gaṇa khacitais-snāpitā hema-kumbhaiḥ | nityaṃ sā padma-hastā mama vasatu gṛhe sarva māṅgalya yuktā ||

padmāsanasthāṃ padma-karāṃ padma mālā-vibhūṣitām | kṣīra-sāgara saṃbhūtāṃ kṣīra-varṇa sama-prabhām || kṣīra-varṇa samaṃ vastraṃ dadhānāṃ hari-vallabhām | bhāvaye bhakti-yogena kalaśe-smin manohare ||  

I  meditate  upon  you  in  this  vessel,  through  the  Yoga  of  devotion,  O  beloved  of  Hari.  Seated  upon  a  lotus,  holding  two  lotuses  in  your  hands  and  wearing  a  lotus  garland.  Born  from  the  Milky-­ocean,  as  brilliant  in  radiance  as  milk,  wearing  milk-­white  raiment.      

mūla mantra — oṃ śrīṃ hrīṃ śrīṃ, kamale kamalālaye, prasīda prasīda, sakala saubhāgyaṃ dehi dehi, oṃ śrīṃ hrīṃ śrīṃ, mahālakṣmyai namaḥ || 1. Āvāhanam hira ̍ṇyavarṇā̱ṃ hari ̍ṇīṃ suva ̱rṇa ra ̍jata ̱-sra ̍jām | ca ̱ndrāṃ hi ̱raṇma ̍yīṃ la ̱kṣmīṃ jāta ̍vedo ma ̱ āva ̍ha || 1 ||

sarva maṅgala-māṅgalye viṣṇu-vakṣaḥ-sthalālaye | āvāhayāmi devī tvāṃ abhiṣṭha phaladā bhava ||

2. Āsanam tāṃ ma ̱ āva ̍ha ̱ jāta ̍vedo la ̱kṣmīm ana ̍pagā̱minī̎m | yasyā̱ṃ hira ̍ṇyaṃ vi ̱ndeya ̱ṃ gāmaśvaṃ̱ puru ̍ṣān a ̱ham || 2 ||

aneka ratna khacitaṃ kṣīra-sāgara saṃbhave | suvarṇa siṃhāsanaṃ devī svīkuruṣva hari-priye ||

37  

3. Pādyam a ̱śva ̱pū̱rvāṃ ra ̍tha-ma ̱dhyā̱ṃ ha ̱stinā̍da pra ̱bodhi ̍nīm | śrīya ̍ṃ de ̱vīm upa ̍hvaye ̱ śrīrmā̍ de ̱vī ju ̍ṣatām || 3 ||

gaṅgā-sarid-ānītaṃ gandha-puṣpa samanvitam | pādyaṃ dadāmi te devī prasīda parameśvarī ||

4. Arghyam kā̱ṃ so ̎smi ̱tāṃ hira ̍ṇya prā̱kārā̍m ā̱rdrāṃ jvala ̍ntīṃ tṛ̱ptāṃ ta ̱rpaya ̍ntīm pa ̱dme ̱ sthi ̱tāṃ pa ̱dma-va ̍rṇā̱ṃ tām i ̱hopa ̍hvaye ̱ śrīyam || 4 ||

gaṅgā-nadī-samānītaṃ suvarṇa kalaśa-sthitam | gṛhāṇ-ārghyaṃ mayā dattaṃ putra-pautra-phala-prade ||

5. Ācamaniyam ca ̱ndrāṃ pra ̍bhā̱sāṃ ya ̱śasā̱ jvala ̍ntī̱ṃ śriya ̍ṃ lo ̱ke de ̱va ju ̍ṣṭām udā̱rām | tāṃ pa ̱dminīmī̱ṃ śaraṇ̍am a ̱haṃ prapa ̍dye'lakṣmīr me ̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe |

prasannaṃ śītalaṃ toyaṃ prasanna mukha paṅkaje | gṛhāṇācamanārthāya garuḍa-dhvaja-vallabhe ||

6. Madhuparkam mahā-lakṣmī mahā-devī madhvājya dadhi-saṃyuktam | madhu-parkaṃ gṛhāṇemaṃ madhusūdana-vallabhe ||

7. Pañcāmṛta snānam payo-dadhi ghṛtair yuktaṃ śarkarā madhu-saṃyuktam | pañcāmṛtaṃ gṛhāṇedaṃ mahā-lakṣmī namo’stute ||

8. Śuddhodaka snānaṃ ā̱di ̱tya va ̍rṇe ̱ tapa ̱so'dhi ̍jā̱to vana ̱spati ̱s tava ̍ vṛ̱kṣo'tha bi ̱lvaḥ | tasya ̱ phalā̍ni ̱ tapa ̱sā nu ̍dantu mā̱yānta ̍rā̱ yāśca ̍ bā̱hyā a ̍la ̱kṣmīḥ || 6 ||

hema-kumbha-sthitaṃ svacchaṃ gaṅgādi-sarid-āhṛtam | snānārthe salilaṃ devi gṛhyatāṃ sāgarātmaje || oṃ śrīṃ hrīṃ śrīṃ, kamale kamalālaye, prasīda prasīda, sakala saubhāgyaṃ dehi dehi, oṃ śrīṃ hrīṃ śrīṃ, mahālakṣmyai namaḥ || śuddhodaka snānaṃ samarpayāmi snān-ānantaram ācamanīyaṃ samarpayāmi ||

9. Vastram upai ̍tu ̱ māṃ de ̍va-sa ̱khaḥ kī̱rtiśca ̱ maṇi ̍nā sa ̱ha | prā̱du ̱rbhū̱to’smi ̍ rāṣṭre ̱'smin kī̱rtim ṛ̱ddhiṃ da ̱dātu me || 7 ||

divyāmbara-yugaṃ sūkṣmaṃ kañcukaṃ ca manoharam | mahā-lakṣmī mahā-devi gṛhāṇedaṃ mayārpitam ||

38  

oṃ śrīṃ hrīṃ śrīṃ, kamale kamalālaye, prasīda prasīda, sakala saubhāgyaṃ dehi dehi, oṃ śrīṃ hrīṃ śrīṃ, mahālakṣmyai namaḥ || vastra yugmaṃ samarpayāmi

10. Maṅgala sūtraṃ

māṅgalya maṇi saṃyuktaṃ mukta-vidruma samyuktam | dattaṃ maṅgala sūtraṃ ca gṛhāṇa hari-vallabhe || oṃ śrīṃ hrīṃ śrīṃ, kamale kamalālaye, prasīda prasīda, sakala saubhāgyaṃ dehi dehi, oṃ śrīṃ hrīṃ śrīṃ, mahālakṣmyai namaḥ || maṅgala sūtra abhāve akṣatān samarpayāmi

11. Bhūṣaṇam kṣut-pi ̍pā̱sāṁ ma ̍lāṃ jye ̱ṣṭhām a ̍la ̱kṣmīṃ nā̍śayā̱myaham | abhū̍ti ̱m asa ̍mṛddhi ̱ṃ ca sarvā̱n nirṇu ̍da me ̱ gṛhā̎t || 8 ||

ratna tāṭaṅka keyūra hāra-kaṅkaṇa bhūṣite | bhūṣanāni mahā-rāṇi gṛhāṇa karuṇā-nidhe ||

oṃ śrīṃ hrīṃ śrīṃ, kamale kamalālaye, prasīda prasīda, sakala saubhāgyaṃ dehi dehi, oṃ śrīṃ hrīṃ śrīṃ, mahālakṣmyai namaḥ || ābharaṇārthaṃ puṣpaṃ samarpayāmi

12. Candanam ga ̱ndha ̱-dvā̱rāṃ du ̍rādha ̱rṣā̱ṃ ni ̱tya pu ̍ṣṭāṃ karī̱ṣiṇī̎m | ī̱śvarīgu ̍ṁ sarva ̍ bhūtā̱nā̱ṃ tām i ̱hopa ̍hvaye ̱ śriyam || 9 ||

karpūra candanopetaṃ kastūrī-kuṅkumānvitam | sarva gandhaṃ gṛhāṇedaṃ sarva maṅgala dāyini ||

13. Puṣpam mandāra pārijātābjaiḥ ketaky-utpala-pāṭalaiḥ | mallikā-jāti-vakullaiḥ puṣpais-tvāṃ pūjayāmy-aham ||

Aṅga Pūjā

vara-lakṣmyai namaḥ pādau pūjayāmi I  adore  your  feet mahā-lakṣmyai namaḥ gulphau pūjayāmi I  adore  your  ankles indirāyai namaḥ jaṅghe pūjayāmi I  adore  your  calves caṇḍikāyai namaḥ jānunī pūjayāmi I  adore  your  knees kṣīrābdhi-tanayāyai namaḥ ūrū pūjayāmi I  adore  your  thighs pītāṃbara-dhāriṇyai namaḥ kaṭiṃ pūjayāmi I  adore  your  hips sāgara-saṃbhavāyai namaḥguhyaṃ pūjayāmi I  adore  your  privates nārāyaṇa-priyāyai namaḥ nābhiṃ pūjayāmi I  adore  your  navel jagat-kukṣyai namaḥ kukṣiṃ pūjayāmi I  adore  your  abdomen viśva-jananyai namaḥ vakṣaḥ pūjayāmi I  adore  your  chest

39  

sustanyai namaḥ stanau pūjayāmi I  adore  your  breasts kaṃbu-kaṇṭhyai namaḥ kaṇṭhaṃ pūjayāmi I  adore  your  throat sundaryai namaḥ skandhau pūjayāmi I  adore  your  shoulders padma-hastāyai namaḥ hastān pūjayāmi I  adore  your  hands bahu-pradāyai namaḥ bāhūn pūjayāmi I  adore  your  arms candra-vadanāyai namaḥ vaktraṃ pūjayāmi I  adore  your  face cañcalāyai namaḥ cubukaṃ pūjayāmi I  adore  your  chin biṃboṣṭhyai namaḥ oṣṭhaṃ pūjayāmi I  adore  your  upper  lip anaghāyai namaḥ adharaṃ pūjayāmi I  adore  your  lower  lip sukapolāyai namaḥ kapolau pūjayāmi I  adore  your  cheeks phala-pradāyai namaḥ phālaṃ pūjayāmi I  adore  your  teeth nīlālakāyai namaḥ alakān pūjayāmi I  adore  your  locks śivāyai namaḥ śiraḥ pūjayāmi I  adore  your  head sarva-maṅgalāyai namaḥ sarvāṇyāṅgāni pūjayāmi I  adore  your  entire  body oṃ śrīyai namaḥ | amṛtodbhavāyai | kamalāyai | candrasodaryai | viṣṇu-priyāyai | vaiṣṇavyai | varārohāyai | hari-vallabhāyai | śārṅginyai | deva-devīkāyai | sura-sundaryai | sarva abhiṣṭa-phala-pradāyai | mahā-lakṣmyai namaḥ || oṃ prakṛtyai namaḥ | vikṛtyai | vidyāyai | sarva-bhūta-hita-pradāyai | śraddhāyai | vibhūtyai | surabhyai | param-ātmikāyai | vāce | padmālayāyai || 10 || padmāyai | śucaye | svāhāyai | svadhāyai | sudhāyai | dhanyāyai | hiraṇmayyai | lakṣmyai | nitya-puṣṭāyai | vibhāvaryai || 20 || adityai | dityai | dīptāyai | vasudhāyai | vasu-dhāriṇyai | kamalāyai | kāntyai | kāmākṣyai | kṣīroda-sambhavāyai | anugraha-parāyai || 30 || ṛddhyai | anaghāyai | hari-vallabhāyai | aśokāyai | amītāyai | dīptāyai | loka-śoka-vināśinyai | dharma-nilayāyai | karuṇāyai | loka-mātre || 40 || padma-priyāyai | padma-hastāyai | padmākṣyai | padma-sundaryai | padmodbhavāyai | padma-mukhyai | padma-nābha-priyāyai | ramāyai | padma-mālā-dharāyai | devyai || 50 || padma-gandhinyai | padminyai | puṇya-gandhāyai | su-prasannāyai | prasād-ābhi-mukhyai | prabhāyai | candra-vadanāyai | candrāyai | candra-sahodaryai | catur-bhujāyai || 60 || candra-rūpāyai | indirāyai | indu-śītalāyai | āhlāda-jananyai | puṣṭyai | śivāyai | śivaṅ-karyai | satyai | vimalāyai | viśva-jananyai || 70 || tuṣṭyai | dāridrya-nāśinyai | prīti-puṣkariṇyai | śāntāyai | śukla-mālyāmbarāyai | śriyai | bhāskaryai | bilva-nilayāyai | varārohāyai | yaśasvinyai || 80 || vasundharāyai | udārāṅgāyai | hariṇyai | hema-mālinyai | dhana-dhānya-karyai | siddhyai | straiṇa-saumyāyai | śubha-pradāyai | nṛpa-veśma gatānandāyai | vara-lakṣmyai || 90 || vasu-pradāyai | śubhāyai | hiraṇya-prākārāyai | samudra-tanayāyai | jayāyai | maṅgalā-devyai | viṣṇu-vakṣas-sthala-sthitāyai | viṣṇu-patnyai | prasann-ākṣyai | nārāyaṇa-samāśritāyai | dāridya-dhvaṃsinyai | devyai | sarvo-padrava vāriṇyai | nava-durgāyai | mahā-kālyai | brahma-viṣṇu-śivātmikāyai | trikāla-jñāna-saṃpannāyai | bhuvan-eśvaryai namaḥ || 108 ||

40  

Uttara Pūjā 14. Dhūpam mana ̍sa ̱ḥ kāma ̱m ākū̍tiṃ vā̱cas sa ̱tyam a ̍śīmahi | pa ̱śū̱nāguṁ rū̱pam-a ̍nnasya ̱ mayi ̱ śrīḥ śra ̍yatā̱ṃ yaśaḥ̍ || 10 ||

vanaspati-rasod bhūtaṃ gandhāḍyo gandha uttamaḥ | āghrehya sarva devānāṃ dhupo'yaṃ pratigṛhyatām |

15. Dīpam ka ̱rdame ̍na pra ̍jābhū̱tā ma ̱yi ̱ saṃbha ̍va ka ̱rdama | śriya ̍ṃ vā̱saya ̍ me ku ̱le mā̱tara ̍ṃ padma ̱ māli ̍nīm || 11 ||

bhaktyā dīpaṃ prayacchāmi mahālaṣmī parameśvarī | trāhi māṃ timirāt ghorāt divya jyoti namo'stute ||

16. Naivedyam āpa ̍ḥ sṛ̱jantu ̍ sni ̱gdhā̱ni ̱ ci ̱klī̱ta va ̍sa me ̱ gṛhe | nica ̍ de ̱vīṃ mā̱tara ̱ggaś śriya ̍ṃ vā̱saya ̍ me ku ̱le || 12 ||

rambha-phalaṃ ghṛtaṃ kṣīraṃ godhūmasya ca cūrṇakam | śarkarā yukta naivedyaṃ saṃpādaṃ bhakṣyam uttamam ||

17. Tāmbūlam pūgi phalaṃ mahad divyaṃ nāgavalli dalair yutaṃ | elā lavanga saṃyuktaṃ tāṃbūlaṃ pratigṛhyatām ||

18. Nīrājanam ā̱rdrāṃ pu ̱ṣkari ̍ṇīṃ pu ̱ṣṭi ̱ṃ su ̱va ̱rṇāṃ he ̍ma mā̱linīm | sū̱ryāṃ hi ̱raṇmayīṃ lakṣmīṃ jāta ̍vedo ma ̱ āva ̍ha || 13 ||

oṃ mahā-devyai ca vidmahe | viṣṇu-patnyai ca dhīmahi | tanno lakṣmīḥ pracodayāt || oṃ dhanur-dharāyai vidmahe | sarva-siddhyai ca dhīmahi | tanno dharāḥ pracodayāt ||

19. Puṣpāñjalī tāṃ ma ̱ āva ̍ha ̱ jāta ̍vedo la ̱kṣmīm a ̍napagā̱minī̎m | yasyā̱ṃ hi ̍raṇya ̱ṃ prabhū̍ta ̱ṃ gāvo ̍ dā̱syo'śvā̎n vi ̱ndeya ̱ṃ puru ̍ṣān a ̱ham ||

ahiṃsā prathamaṃ puṣpaṃ puṣpaṃ indriya-nigrahaḥ | sarva-bhūta dayā puṣpaṃ kṣamā puṣpaṃ viśeṣataḥ || śānti puṣpaṃ tapaḥ puṣpaṃ jñāna puṣpaṃ tathaiva ca | satyaṃ aṣṭhavidhaṃ puṣpaṃ lakṣmī prītikaraṃ bhavet ||

The   eight   types   of   flowers   that  are  pleasing   to  Lakṣmī  are:   non-­injury   in  word  deed  or   thought   to  any  sentient  being,  self  control,  compassion  to  all  sentient  beings,  and  particularly  forgiveness,  cultivation  of  tranquility,  restraint  of  speech,  body  and  mind,  cultivation  of  wisdom  and  truth.    

41  

Prārthana

anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama | tasmāt kāruṇya bhāvena rakṣa rakṣa mahā-devī ||

I  have  no  other  refuge  apart  from  thee,  thou  alone  art  my  refuge,  Therefore  out  of  you  natural  compassion,  save  me  save  me  O  Great  Goddess.  

āvāhanaṃ na jānāmi, naiva jānāmi pūjanam | visarjanaṃ na jānāmi kṣamasva Viṣṇu-vallabha ||

I  do  not  know  the  proper  method  of  invoking  or  worshipping  thee,  I  also  do  not  know  the  proper  method  of  valediction,  forgive  me  O  Beloved  of  Viṣṇu.  

mantra-hīnaṃ kriyā hīnaṃ bhakti hīnaṃ mahā-devī | yat kṛtaṃ tu mayā devī paripūrṇaṃ tadastu te ||

This   liturgy  is  devoid  of  proper  mantras,  and  methodology,  devoid  of  all  devotion,Whatever   little  I  have  done  O  Goddess  may  it  be  accepted  as  complete  by  thee.    

LLLaaakkkṣṣṣmmmīīī HHHooommmaaammm • Perform the Agni-mukha as per Veda or Tantra. • Ahutis consist of Lotus-seeds and or roses dipped in honey. • Mantras — Use either Vaidika Śrī-sūkta or Pauranika Śrī-sūkta, mūla mantra, gāyatrī mantra or

mālā mantra - oṃ śrīṃ hrīṃ śrīṃ, kamale kamalālaye, prasīda prasīda, sakala saubhāgyaṃ dehi dehi, oṃ śrīṃ hrīṃ śrīṃ, mahālakṣmyai svāhā ||

Purāṇokta Śrī-sūktam

hiraṇya varṇāṃ hima-raupyahāraṃ candrāṃ tvadīyāṃ ca hiraṇya-rūpām | lakṣmī-mṛgī-rūpa-dharāṃ śriyaṃ tvaṃ mad-artham ākāraya jātavedaḥ || 1 || yasyāṃ sulakṣmyām aham āgatāyāṃ hiraṇya go-śvātma jamitra-sāhān | labheyam āśu hyapāyinīṃ māṃ madartham ākāraya jātavedaḥ || 2 || pratyāhvayetām aham aśva-pūrvāṃ devīṃ śrīyaṃ madhya-rathādi yuktām | prabodhinīṃ hasti subṛṃhitena ahūtā mayā sā kila sevitā vai || 3 || kāṃ sosmitāṃ tām iha padma-varṇāṃ suvarṇāṃ varaṇāṃ jvalantīm | tṛptāṃ hi bhaktānatha tarpayantīm upahvaye-haṃ kamalāsanastham || 4 || loke jvalantīṃ yaśasā prabhāsāṃ

42  

candrām udārām uta deva juṣṭām | tāṃ padma-rūpāṃ śaraṇaṃ prapadye priyaṃ vṛṇe tvāṃ vrajatām alakṣmīḥ || 5 || vanaspatis te tapasor-dhajāto vṛkṣo-tha bilvas-taruṇārka varṇe | phalāni tasya tvad anugraheṇa māyā alakṣmīśca nudantu bāhyāḥ || 6 || upaitu māṃ deva-sakhaḥ kubera sā dakṣa-kanyā maṇināca kīrtiḥ | jātosmi rāṣṭre kila martya-loke kīrtiṃ samṛddhiñca dadātu mahyam || 7 || kṣut-tṛṭ kṛśāṅgīṃ malinām alakṣmīṃ tavāgra-jātām uta nāśayāmi | sarvām abhūtiṃ hya-samṛddhim amba gṛhācca niṣkāsaya me drutaṃ tvam || 8 || kenāpy-adhṛṣyāmatha gandha-cihnāṃ puṣṭāṃ gavāśvādi yutāṃ ca nityam | padmālaye sarva janeśvarīṃ tāṃ pratyāhvaye-haṃ khalu mat samīpam || 9 || labhemahi śrīr manasaśca kāmaṃ vācastu satyaṃ ca sukalpitaṃ vai | annasya bhakṣyaṃ ca payaḥ paśūnāṃ sampaddhi mayyāśrayatāṃ yaśaśca || 10 || mayi prasādaṃ kuru kardama tvaṃ prajāvatī śrīr abhavat tvayā hi | kule pratiṣṭāpaya me śriyaṃ vai tvan mātaraṃ tām uta padma mālām || 11 || snigdhāni cāpo-bhisṛjaṃ tvajasraṃ ciklīta vāsaṃ kuru mad gṛhe tvam | kule śriyaṃ mātaram āśu medya śrī putra saṃvāsayatāṃ ca devīm || 12 || tāṃ piṅgalāṃ puṣkariṇīñca lakṣmīṃ ārdrāṃ ca puṣṭiṃ śubha padma-mālām | candra prakāśāṃ ca hiraṇya-rūpāṃ madartham ākāraya jātavedaḥ || 13 || ārdrāṃ tathā yaṣṭi karīṃ suvarṇāṃ tāṃ yaṣṭi rūpām atha hema mālām | sūrya prakāśāṃśca hiraṇya-rūpāṃ madartham ākāraya jātavedaḥ || 14 || yasyāṃ prabhūtaṃ kanakaṃ ca gāvo dāsīs turaṅgān puruṣāṃśca satyām | vindeyam āśu hyanapāyinīṃ tāṃ

43  

madartham ākāraya jātavedaḥ || 15 ||

śriyaḥ pañca daśa ślokaṃ sūktaṃ paurāṇam anvaham | yaḥ paṭej-juhuyāc-cājyaṃ śrī-yutaḥ satataṃ bhavet ||

• Or use sahasranāma valli

44  

111111...      GGGAAAṄṄṄGGGAAA PPPŪŪŪJJJĀĀĀ

Dhyānaṃ

imaṃ me gaṅge yamune sarasvati śatudrī stomaguṃ sacatā-paruṣṇiyā | asikniyā marudvṛdhe vitas-tayārjikīye śṛṇuhyā suṣomayā ||

Gaṅga Aṣṭottara Śata Nāmāvalliḥ

oṃ gaṅgāyai namaḥ | mahā-bhadrāyai | māhā-māyāyai | vara-pradāyai | nandinyai | padma-nilayāyai | mīnākṣyai | padma-vaktrakāyai | bhāgiratyai | padma-bhṛte || 10 || jñāna-mudrāyai | ramāyai | parāyai | kāma-rūpāyai | mahā-vidyāyai | mahā-pātaka-nāśinyai | mahā-śrayāyai | mālinyai | mahā- bhogāyai | mahā-bhujāyai || 20 || mahā-bhāgāyai | mahotsāhāyai | divyāṅgāyai | sura-vanditāyai | bhagavatyai | mahā-pāśāyai | mahā-kārāyai | mahāṅkuśāyai | vītāyai | vimalāyai || 30 || viśvāyai | vidyun-mālāyai | vaiṣṇavyai | candrikāyai | candra-vadanāyai | candra-lekhā-vibhūṣitāyai | sucyai | surasāyai | devyai | divyālaṅkāra-bhūṣitāyai || 40 || śītalāyai | vasudāyai | komalāyai | māhā-bhadrāyai | mahā-balāyai | bhoga-dāyai | bhāratyai | bhāmāyai | govindāyai | gomatyai || 50 || śivāyai | jaṭilāyai | himālaya-vāsāyai | kṛṣṇāyai | viṣṇu-rūpinyai | vaiṣṇavyai | viṣṇupāda saṃbhavāyai | viṣṇu-loka-sādhanāyai | saudāmanyai | sudhā-mūrtyai || 60 || subhadrāyai | sura-pūjitāyai | suvāsinyai | sunāsāyai | vinidrāyai | mīna-locanāyai | pavitra-rūpinyai | viśālākṣyai | śiva-jāyāyai | mahā-phalāyai || 70 || trayī-mūrtaye | trikāla-jñāyai | tri-guṇāyai | śāstra-rūpiṇyai | samsārārṇava tārakāyai | svaccha-pradāyai | svarātmikāyai | sakala-pāpa-vināśakāyai | śivasya - jaṭare - sthitāyai | mahā-devyai || 80 || makara-vāhinyai | dhūmra-locana-madanāyai | sarva-deva stutāyai | saumyāyai | surāsura-namaskṛtāyai | kāruṇyai | aparādha-dharāyai | rūpa- saubhāgya-dāyinyai | rakṣakāyai | varārohāyai || 90 || amṛta-kalaśa-dhārinyai | vārijāsanāyai | citrāṃbarāyai | citra-gandhāyai | citra-mālya-vibhūṣitāyai | kāntāyai | kāma-pradāyai | vandyāyai | muni- gana -supujitāyai | śvetānanāyai || 100 || nīla-bhujāyai | tārāyai | abhaya-pradāyai | anugraha pradāyai | nirañjanāyai | makarāsanāyai | nīla-jaṅghāyai | brahma-viṣṇu-śivātmikāyai namaḥ || om adattānām upādāna pāpa harāyai namaḥ | oṁ hiṃsā pāpa harāyai namaḥ | oṁ para-dāropasevā pāpa harāyai namaḥ | oṁ pāruṣya vadana pāpa harāyai namaḥ | oṁ anṛta vadana pāpa harāyai namaḥ | oṁ paiśunya vadana pāpa harāyai namaḥ | oṁ asambaddha pralāpa pāpa harāyai namaḥ | oṁ para-dravyeṣv-abhidhyāna pāpa harāyai namaḥ | oṁ para-aniṣṭa cintana pāpa harāyai namaḥ | oṁ vitathāmini-veśa pāpa harāyai namaḥ ||

gaṅgā gaṅgeti yo brūyāt yojanānāṃ śatairapi | mucyate sarva pāpebhyaḥ viṣṇu lokaṃ sa gacchati || durbhojana durālāpa duṣpratigraha saṃbhavam | pāpaṃ hara mama kṣipraṃ sahyakanye namo-stu te ||

45  

111222... GGGAAAUUURRRĪĪĪ PPPŪŪŪJJJĀĀĀ VVVIIIDDDHHHIIIḤḤḤ

Saṅkalpaḥ — pūrvokta guṇa viśeṣaṇa visiṣṭāyāṃ asyāṃ śubha tithau __________ nakṣatra jātāḥ __________ ahaṃ mama vivāha saṃskāra pūrvāṅgabhūta śrī maṅgala gaurī kṛpā-kaṭākṣa siddhyarthaṃ sarva saubhāgya samṛddhaye dīrgha sumaṅgalya prāpti arthaṃ sarva abhiṣṭa siddhi arthaṃ maṅgala gaurī pūjanaṃ kariṣye || oṃ   on   this   auspicious   day   I   __________   born   on   _________   nakshatra,   as   an   ancillary   to   my   marriage  sacrament,   to   achieve   the   grace   of   the   goddess   Gaurī   in   order   to   increase   my   well-­being   and   for   the  attainment  of  perpetual  auspiciousness  and  for  the  annulment  of  all  inauspiciousness,  for  the  fulfilment  of  my  goals  I  now  worship  the  goddess  Maṅgala  Gaurī  .     Dhyānam

gaurīṃ suvarṇa varṇābhāṃ suvarṇa padma nivāsinīm | pāśāṅkuśā-dharāṃ bhūtī dharāṃśca śiva-vallabhāṃ

O  Gaurī,  Beloved  of  Lord  Śiva,  of  golden  hue,  dwelling  within  the  golden   lotus  of   the  mind,  wielding  the  noose  of  attachment,  and  the  goad  of  motivation,  the  substrata  of  all  being.  

harānvitaṃ indu-mukhiṃ sarvābharaṇa bhūṣitām | vimalāṅgiṃ viśālākṣīṃ cintayāmi sadā śivām ||

I  contemplate  and  visualize  the  Most  Auspicious  Goddess,  Immaculate,  with  a  face  as  beautiful  as  the  moon,  and  bedecked  with  ornaments.  

Āvāhanam devi devi samāgaccha prārthaye'haṃ jagan maye | imaṃ mayā kṛtaṃ pūjāṃ gṛahāṇa surasattame ||

I  implore  you  to  come  here  O  mother  of  the  universe,  O  Principle  of  the  cosmic  forces  accept  this  worship  that  I  offer.  

Āsanam bhavānī tvāṃ mahadevī sarva saubhāgya dāyinī | aneka ratna samāyuktaṃ āsanaṃ pratigṛhyatām ||

O  Great  Goddess  you  are  the  bestower  of  all  providence,  please  accept  this  bejewelled  seat  that  I  am  offering.    

Pādyam sucāru śītalaṃ divyaṃ nāna gandha suvāsitām | pādyaṃ gṛhāṇa deveśī mahadevī namostu te ||

Beautiful,  cool,  and  divine  scented  with  various  perfumes,  I  offer  water  for  your  feet,  please  accept  it,  salutations  to  you.  

Arghyam śrī pārvatī mahābhāge śaṅkara priya bhāminī | arghyaṃ gṛhāṇa kalyāṇi bhartrā saha pativrate ||

46  

Śrī  Parvatī,  most   fortunate  One,   the  beloved  consort  of  Śiva  please  accept  this   libation,  along  with  your  husband  O  Auspicious  One.  

Ācamanam gaṅga toyaṃ samānītaṃ suvarṇa kalaśe sthitam | ācamyatāṃ mahābhāge rudreṇa sahite'nagha ||

O  Immaculate  One,   I  offer  you  along  with  your  husband  water   for   sipping,  brought   from  the  Gaṅges   in  vessels  of  gold,    

Madhuparkam dadhi madhvājya samāyuktaṃ śarkara kṣīra saṃyutam | madhuparkaṃ gṛhānedaṃ arpayāmi śiva-priye ||

O  Beloved  of  Śiva,  I  offer  this  drink  comprised  of  curd,  honey,  butter,  sugar  and  milk,  please  accept  it  

Snānam paya kṣīra ghṛtair miśraṃ śarkara madhu saṃyuktam | pañcāmṛta snānam idaṃ gṛhāna paramesvarī ||

O  Lady  of  the  Universe,  I  offer  you  five  substances  for  bathing;  milk,  curd,  ghee,  sugar  and  honey,  please  accept  it.  

Vastram rakta vastra dvayaṃ devī tubhyaṃ dāsyāmi pārvatī | candramauli priye devī sadā me varadā bhava |

I  offer  you  O  Goddess  Parvatī,  a  dual  garment  of  red;  O  Beloved  of  Lord  Śiva  please  be  propitious  to  me  always.  

Māṅgalyam māṅgalya maṇi saṃyuktaṃ mukta phala samanvitam | datta maṅgala sūtraṃ te gṛhāṇa śiva vallabhe |

O  Beloved  of  Lord  Śiva,  I  offer  you  this  auspicious  necklace,  studded  with  jewels  and  pearls,  please  accept  it  

Gandham karpūra kuṅkumair yuktaṃ haridrādi samanvitam | kastūrika samāyuktaṃ candanaṃ pratigṛhyatām ||

Please  accept  these  unguents,  camphor,  saffron,  kasturi  tumeric  mixed  with  sandal  paste  

Kuṅkum haridrā kuṅkumaṃ caiva sindūraṃ kajjalaṃ tathā | saubhāgya dravya saṃyuktaṃ gṛhāṇa paramesvarī ||

I  offer  you  cosmetics,  tumeric,  saffron,  and  sindur,  and  kajal,  please  accept  them  O  Lady  of  the  Universe.  

Puṣpam jāji pannāga mandāra ketakī caṃpakāni ca | puṣpāṇi tava pujārthaṃ arpayāmi sadā śive ||

I  offer  you  various  flowers  in  worship  O  Auspicious  Goddess,  Jaji,  pannaga,  mandara,  ketaki  and  champak.  

47  

kātyāyanyai namaḥ | umāyai | bhadrāyai | haimavatyai | īśvaryai | bhavānyai | sarva-pāpa-harāyai | mṛḍānyai | caṇḍikāyai | girijāyai | brāhmyai | māheśvaryai | kaumāryai | vaiṣṇavyai | varāhāyai | indrāṇyai | cāmuṇḍāyai | dākṣāyaṇyai | pārvata-rāja-putryai | candra-śekhara-patnyai | sarvopadravanāśinyai | śrī maṅgala-gauryai namaḥ || Dhūpam

vanaspati rasodbhūto gandhāḍyo gandhaḥ uttamaḥ | āghreyaḥ sarvedevānāṃ dhūpo'yaṃ pratigṛhyatām ||

Please  accept  this  incense  made  from  the  best  scents  of  the  forest,  it  is  most  acceptable  to  all  the  deities  

Dīpam sājyaṃ trivarti saṃyuktaṃ vahninā yojitaṃ mayā | dīpaṃ gṛhāṇa deveśī trailokya timirāpaha ||

With   ghee   and   three   wicks   I   have   arranged   a   lamp,   please   accept   this   light,   O   Devī   and   remove   the  ignorance  pervading  the  three  worlds.  

Naivedyam śarkara khaṇḍa khādyāni dadhi kṣīraṃ ghṛtāni ca | āhāra bhakṣya bhojaṃ ca naivedyaṃ pratigṛhyatām ||

With  sugar,  roots  and  other  edibles,  with  curds,  milk  and  ghee,  the  most  tasty  victuals  I  have  prepared,  please  accept  them.  

Tāmbūlam pūgīphala samāyuktaṃ nāgavallī dalairyutam | elādi cūrṇa saṃyuktaṃ tāṃbūlaṃ pratigṛhyatām ||

Please  accept  this  betel;  betel  nuts  and  leaves  together,  with  the  powder  of  cardamon  and  other  spices.  

Nīrājanam karpūrakaṃ mahādevi raṃbhodbhūtaṃ ca dīpakam | maṅgalārthaṃ idaṃ dīpaṃ gṛhāṇa sureśvarī ||

O  Lady  of  the  gods  please  accept  this  auspicious  lamp,  a  camphor  flame  in  a  celestial  lamp  O  Mahādevī!  

Puṣpāñjaliḥ sarva maṅgala māṅgalye śive sarvārtha śādike | śaraṇe trayambake gaurī nārāyaṇī namostu te ||

Namaskāraḥ namaste girije devī namaste lokanāyakī | namaste sarva pāpaghni maṅgalāgaurī namo'stu te ||

Obeisance  to  thee  O  Daughter  of  the  Mountains,  salutations  to  thee  exemplar  of  the  Universe.  Salutations  to  thee  forgiver  of  sins,  Obeisance  to  thee  Auspicious  Gaurī.  

48  

111333... GGGOOO---PPPŪŪŪJJJĀĀĀ

Dhyānaṃ

kāma-dhenoḥ saṃudbhūte sarva-kāma phala-pradaṃ | dhyāyāmi saura-peyī tvaṃ vṛṣa-patni namo’stu te ||

gāṃ dhyāyāmi Āvāhana

āvāhayāmi deveśi havya-kavya phala-prado | vṛṣa-patni namas tubhyaṃ suprīta varadā bhava ||

gāṃ avahayāmi Upacāra kāma dhenave namaḥ āsanaṃ samarpayāmi payasvinyai namaḥ pādayoh pādyaṃ saṃ. havya-kavya phala pradāyai namaḥ arghyaṃ samarpayāmi gāve namaḥ ācamaniyaṃ samarpayāmi vṛṣa-patnyai namaḥ snānaṃ samarpayāmi

āpo hiṣṭhā mayo bhuvaḥ ...... snānāntaraṃ ācamaniyaṃ samarpayāmi

saura-peyai namaḥ vastraṃ samarpayāmi mahā-lakṣmyai namaḥ ābharaṇaṃ samarpayāmi rohinyai namaḥ gandhaṃ dhārayāmi

gandhopari haridra-kuṃkumaṃ samarpayāmi akṣatān samarpayāmi sṛṅginyai namaḥ puṣpai pujayāmi

nāna vidha patra puṣpāṇi samarpayāmi

Dhūpaṃ dusāṅgaṃ gugulo petaṃ sugandhaṃ ca manoharaṃ | dhūpaṃ dā–yāmi deveśī vṛṣapatnyai namo’stu te ||

Dīpaṃ sājyaṃ trivarti saṃyuktaṃ vahninā yojitaṃ mayā | gṛahāṇa maṅgal dīpaṃ trailokya timirāpahaṃ ||

1. kāmadheṇave namaḥ 8. sṛṅginyai namaḥ 2. payasvinyai namaḥ 9. kṣira-dhārinyai namaḥ 3. havyakavya phala-dayai nam 10. kāma bhoja-janakāyai namaḥ 4. gave namaḥ 11. papla-janakāyai namaḥ 5. vṛṣa-patnyai namaḥ 12. yavana-janakāyai namaḥ 6. saura-peyai namaḥ 13. mahyai namaḥ 7. rohinyai namaḥ 14. saphalyai namaḥ

49  

Naivedyaṃ divyānnaṃ payasādīni śāka sūpa yuktāni ca | ṣaḍ-rasādīni mahepi kāma-dhenyai namo’stu te ||

Tāmbūlaṃ. elā lavaṅg karpūra nāgavalli dalair yutaṃ | pūgi phala samāyuktaṃ tāmbūlaṃ pratigṛhyataṃ ||

Karpūra Nirājanaṃ nirājanaṃ gṛhāṇedaṃ karpūra kalpitaṃ mayā | kāmadhenu samudbhūte sarvabhiṣṭha phala prade ||

Pradakṣinaṃ; yānikāni ca pāpāni janmāntara kṛtāni ca | tāni tāni naśyanti pradakṣina pade pade || prakṛṣṭha pāpa nāśaya prakṛṣṭha phala siddhaye | pradakṣinaṃ karomi tvāṃ prasīdha kṣīradāni ca ||

50  

14. HANUMĀN PŪJĀ

Saṅkalpaḥ — śubhe śobhane muhūrte …………… śrīman nārāyaṇa prīty-artham | sarva abhiṣṭha siddhy-arthaṃ śrī āñjaneya prasāda siddhy-arthaṃ śrī sītā-rāma-bhakta- śrī-hanumat pūjanaṃ kariṣye ||

Dhyānam

bālārkāyuta tejasaṃ tribhuvan prakṣobhakaṃ sundaram | sugrīvādi samasta vānara-gaṇaiḥ saṃsevya pādāmbujam || nādenaiva samasta rākṣasa gaṇān santrāsayantaṃ prabhu | śrīmad rāma padāmbuja smṛti-rataṃ dhyāyāmi vātātmajam ||

oṃ hauṃ haṇumate namaḥ oṃ namo bhagavate āñjaneyāya mahābalāya svāhā |

oṃ hanumate rudrātmakāya huṃ phaṭ |

Upacāram

oṃ śrī āñjaneyāya namaḥ | vāyu-putrāya | brahmacāriṇe | sarvāriṣṭa nivārakāya | śubha-karāya | piṅgalākṣāya | akṣāpahāya | sītān-veṣaṇa tatparāya | kapi-varāya | koṭīndu sūrya prabhāya | laṅkā-dvīpa bhayaṅkarāya | sakala-dāya | sugrīva sammānitāya | devendrādi samasta-deva vinutāya | kākutastha dūtāya | oṃ hanumate namaḥ ||

Aṣṭottaraśata nāmavaḷḷi

oṃ āñjaneyāya namaḥ | mahāvīrāya | hanumate | mārutātmajāya | tattva-jñāna-pradāya | sītā-devī-mudrā-pradāyakāya | aśoka-vanikā-cchettre | sarva-māyā-vibhañjanāya | sarva-bandha-vimoktre | rakṣo-vidhvamsakāya || 10 || para-vidyā-parī-haraya | para-śaurya-vināśanāya | para-mantra-nirā-kartre | para-yantra-prabhedakāya | sarva-graha-vināśine | bhīmasena-sahāya-kṛte | sarva-duḥkha-harāya | sarva-loka-cāriṇe | manojavāya | parijatadru-mūlasthāya || 20 || sarva-mantra-svarūpavate | sarva-tantra-svarūpiṇe | sarva-yantrātmakāya | kapīśvarāya | mahā-kāyāya | sarva-roga-harāya | prabhave | bala-siddhi-karāya | sarva-vidyā-saṃpat pradāyakāya | kapi-senā-nāyakāya || 30 || bhaviṣyac-caturānanāya | kumāra-brahmacāriṇe | rakta-kuṇḍala-dīptimate | cañcaladvāla-saṅnaddha-lamba-māna-śikhojvalāya | gandharva-vidyā tattvajñāya | mahā-bala-parākramāya | kārā-gṛha-vimoktre | śṛṅgkalā-bandha-mocakāya | sāgarottārakāya | prājñāya || 40 || rāma-dūtāya | pratāpavate | vānarāya | kesari-sutāya | sītā-śoka-nivāraṇāya | añjana-garbha-sambhūtāya | bālārka-sadṛśānanāya | vibhīṣaṇa-priyakarāya | daśa-grīva-kulāntakāya | lakṣmaṇa-prāṇa-dātre || 50 ||

51  

vajra-kāya | mahā-dyutaye | cirañjīvine | rāma-bhaktāya | daitya-kārya-vighātakāya | akṣa-hantre | kāñca-nābhāya | pañca-vaktrāya | maha-tapase | laṅkiṇī-bhañjanāya || 60 || śrīmate | siṃhikā-prāṇa-bhañjanāya | gandha-mādana-śailasthāya | laṅkā-pura-vidāhakāya | sugrīva-sacivāya | dhīrāya | śūrāya | daitya-kulāntakāya | surārcitaya | mahātejase || 70 || rāma-cūḍāmaṇi-pradāya | kāma-rūpiṇe | piṅgalākṣāya | vārdhi-maināka-pūjitāya | kabalī-kṛta-mārtāṇḍa-maṇḍalāya | vijitendriyāya | rama-sugrīva-sandhātre | mahā-rāvaṇa-mardanāya | sphaṭikābhāya | vāg-adhīśāya || 80 || nava-vyākṛti-piṇḍitāya | catur-bāhave | dīna-bandhave | mahātmane | bhakta-vatsalāya | sañjīvana-nagā-hartre | śucaye | vāgmine | dṛḍa-vratāya | kāla-nemi-pramathanāya || 90 || hari-markaṭa-markaṭāya | dāntāya | śāntāya | prasannātmane | śata-kaṇṭha-madāpahrte | yogine | rāma-kathā-lolāya | sītān-veṣaṇa-paṇḍitāya | vajra-daṃṣṭrāya | vajra-nakhāya || 100 || rudra-vīrya-samudbhavāya | indrajit-prahitā-mogha-brahmāstra-vinivārakāya | pārtha-dhvajāgra-saṃvāsine | śara-pañjara-bhedakāya | daśa-bāhave | loka-pūjyāya | jāmbavat-priti-vardhanāya | sītā-sameta-śrī-rāma-pāda-sevā-dhurandharāya || 108 ||

dhūpārtham akṣatān samarpayāmi dīpārtham akṣatān samarpayāmi | śrī āñjaneyāya namaḥ — etat sarvaṃ nivedayāmi | tāmbūlaṃ samarpayāmi ||

Hārati nīrājanaṃ sumāṅgalyaṃ koṭi-sūrya samaprabham | ahaṃ bhaktyā pradāsyāmi svīkuruṣva dayānidhe ||

śrī āñjaneyāya namaḥ samastāparādha kṣamārthaṃ sarva maṅgala prāptyarthaṃ karpūra nīrājane darśayāmi || rakṣāṃ dhārayāmi | mantra-puṣpaṃ samarpayāmi |

Namaskāram

vajradehāya kālāgni rudrāyāmita tejase | brahmāstra staṃbhanā yāsmai namaste rudra mūrtaye || markaṭeśa mahotsāha sarva-śoka vināśaka | śatrūn saṃhara māṃ rakṣa śrīyaṃ dāsāya dehi me ||

Prārthana

manojavaṃ māruta tulya-vegaṃ jitendriyaṃ buddhimatāṃ variṣṭham | vātātmajaṃ vānara yūtha mukhyaṃ śrīrāma-dūtaṃ śirasā namāmi || 1

52  

ullaṅghyaḥ sindhoḥ salilaṃ salīlaṃ yaḥ śoka-vahniṃ janakātmajāyāḥ | ādāya tenaiva dadāha laṅkāṃ namāmi taṃ prāñjalir-āñjaneyam || 2 ||  añjaneyam ati-pāṭalānanaṃ kāñcanādri kamanīya vigraham | pārijāta-taru-mūlaṃ vāsinaṃ bhāvayāmi pavamānandanam || 3 || yatra yatra raīunātha kīrtanaṃ tatra tatra kṛta-mastakāñjalim | vāṣpavāri-paripūrṇa-locanaṃ mārutiṃ namata rākṣasāntakam || 4 ||

mahā-śailaṃ samutpādya dhāvantaṃ rāvaṇaṃ prati | tiṣṭha tiṣṭha raṇe duṣṭa ghora rāvaṃ samut-sṛjana | lākṣāra sāruṇaṃ raudraṃ kālāntaka yamopamam || jvalad agni lasan netraṃ sūrya koṭi sama-prabham | aṅgadādyair mahāvīrair veṣṭitaṃ rudra-rūpiṇam ||

śrī rāma arpaṇam astu

53  

15. HANUMĀN DHVAJA DĀNAM

• Dig a hole in a suitable spot. • Wash the bamboo pole with water and pañcāmṛtam. • Tie the flag to the top attatch garland etc. • Perform bhumi pūjā [pañcopacāra]

oṃ pṛthivyai namaḥ, oṃ anantāya namaḥ, oṃ ādi kurmāya namaḥ, gandhaṃ samarpayāmi, puṣpaṃ, dhūpaṃ, dīpaṃ naivedhyaṃ.

• place betel leaf, akṣata, puṣpam and dakṣina in the hole, then insert the pole and make it firm. oṃ adya ______ māse, ______ pakṣe, ______ tithau, mama/asya yajamānasya, upasthita śārīra avirodhena sakala ehika upadrava śānti pūrvakaṃ putra pautra ādi dhana dhānyādi samṛdhi prāpti pūrvaka dīrghāyuṣṭa bala amita nairujya prāpti kāmah [pūrvāngī kṛta svābhiṣṭa siddhi kāmo vā] hanumad dhvaja dānaṃ tad angatvena anga devatā pūjanaṃ ca kariṣye.

oṃ sasītā rāma lakṣmaṇau ihā gacchataṃ ihā tiṣṭhataṃ. oṃ sasītā rāma lakṣmaṇābhyāṃ namaḥ gandha akṣata puṣpāni samarpayāmi. oṃ vāyo iha gaccha iha tiṣṭha | oṃ vāyave namaḥ gandha akṣata puṣpāni samarpayāmi | oṃ sādhidaivata sa-pratyadidaivata vināyaka ādi pañcaka sahita navagrahā iha gacchata iha tiṣṭatha | oṃ navagrahādibhyo namaḥ gandha akṣata puṣpāni samarpayāmi oṃ indrādi dasa dikpāla iha gacchata iha tiṣṭhata | oṃ indrādi dasa dikpālebhyo namaḥ gandha akṣata puṣpāni samarpayāmi |

• at base of pole offer flowers;

oṃ hanuman ihā gaccha iha tiṣṭha | oṃ hanumate namaḥ gandha akṣata puṣpāni samarpayāmi |

oṃ śrī hanumate namaḥ | pādyam | arghyam | ācamaniyam | snānam | rakta-vastram yajñopavitam | rakta candanam | sindūram | akṣatān | mālyam | puṣpāṇi | • offer flowers;

oṃ nāna gandha samāyuktaṃ devatānāṃ sukhāvahaṃ | grhāna kusumaṃ deva vāyu putrah sukhāvaḥ |

54  

oṃ śrī āñjaneyāya namaḥ | vāyu-putrāya | brahmacāriṇe | sarvāriṣṭa nivārakāya | śubha-karāya | piṅgalākṣāya | akṣāpahāya | sītān-veṣaṇa tatparāya | kapi-varāya | koṭīndu sūrya prabhāya | laṅkā-dvīpa bhayaṅkarāya | sakala-dāya | sugrīva sammānitāya | devendrādi samasta-deva vinutāya | kākutastha dūtāya | oṃ hanumate namaḥ ||

dhūpam | dīpam | tāmbūlam | naivedyam | etāni nāna vidha sahita laḍḍukān | ācamaniyam | puṣpānjalim | oṃ hanumate namaḥ || • offer arghya;

oṃ ānjaneya mahābāho rāma kāryārtha tatparaḥ | gṛhāna arghyaṃ mayā datta mama kāryan ca sādhya || oṃ sapatāka dhvaja ihāgaccha ihā tiṣṭha | oṃ sapatāka-dhvajāya namaḥ gandha ākṣata samarpayāmi | oṃ deva asurānāṃ sarveṣāṃ maṅgalo'yaṃ mahā dhvajaḥ | gṛhyetāṃ sukha hetor me dhvajaḥ śrī pavanātmajaḥ ||

Sankalpaḥ — oṃ adya ......... māse, ......... pakṣe ...... tithau, .... gotrasya .... śarmanaḥ sakala abhiṣṭa sidhi kāmo amuṃ sapatāka mahā dhvajaṃ viṣṇuṃ daivataṃ śrī hanumate ahaṃ sampradade. Prārthana;

añjanī garbha saṃbhūtaṃ vāyu putraṃ mahā balaṃ | sītā śoka vināśāya sugrīvasya sadā priyaṃ || 1 || praṇamāmi sadā bhaktyā sarva vighna vināśanaṃ | dehi vidyāṃ yaśo dehi kārya sidhyai namāmyahaṃ || 2 || dayāṃ dehi jayan dehi abhayaṃ dehi me | kṣamaṃ dehi vidyaṃ dehi jñāna bhakti pradehi me || 3 ||

Valediction;

oṃ pṛthivī pujitāsi kṣamasva | oṃ sasītā rāma lakṣmanau pūjitau sthaḥ kṣameyathāṃ svasthānaṃ gacchataṃ || oṃ navagrahāh pūjitā stha kṣamadhvaṃ svasthānaṃ gacchata |

Dakṣina Dānaṃ

oṃ adya kṛta etadaṅga pūjana pūrvaka hanumad dhvaja dāna pratiṣṭha artham etāvad dravya, mūlyaka, hiraṇyaṃ, agni daivataṃ .... nama brahmaṇāya dakṣinām ahaṃ saṃpradade ||

55  

16. NĀGA PŪJĀ

Saṅkalpaḥ — śubhe śobhane muhūrte ………….... mama sakuṭumbasya saparivārasya sarvadā sarvataḥ sarpa bhaya nivṛtti pūrvakaṃ sarpa prasāda siddhi dvārā śrī parameśvara prītyarthaṃ yathā milita upacāraiḥ nāga pūjāṃ kariṣye ||

Dhyānam

om ehyehi nāgendra dharādharendra sarvāmarair vandita pāda-padma nānā phaṇa maṇḍala rājamāna gṛhāṇa pūjāṃ bhagavan namaste || om āśī-viṣa samopeta nāga-kanyā virājita | āgaccha nāga-rājendra phaṇā-saptaka maṇḍita | oṃ bhūr bhuvas suvaḥ ananta ihāgaccha iha tiṣṭha anantaya nāgarājāya namaḥ | anantam āvāhayāmi sthāpayāmi || anantaṃ sarva nāgānām adhipaṃ viśvarūpiṇam | jagataṃ śāntikartāraṃ maṇḍale sthāpayāmyaham ||

om anantādināgebhyo namaḥ - nāgapatnībhyo namaḥ || dhyāyāmi āvāhayāmi || oṃ nava-kulāya vidmahe | viṣa-dantāya dhīmahi | tannas sarpaḥ pracodayāt || Upacāra (Vaidika)

Puṣpaiḥ pūjayāmi.

oṃ anantāya namaḥ | śeṣāya | vāsukaye | śaṅkhāya | padmāya | kaṃbalaya | karkoṭāya | aśvatarāya | dhṛtarāṣṭrāya | śaṅkhapālāya | takṣakāya | kāliyāya | kapilāya ||

namo ̍ 'stu sa ̱rpebhyo ̱ ye ke ca ̍ pṛthi ̱vīm anu ̍ | ye a ̱ntari ̍kṣe ̱ ye di ̱vi tebhya ̍s sa ̱rpebhyo ̱ nama ̍ḥ || 1 ||

Homage  to  the  dragons  which  are  on  the  earth,  the  dragons  in  the  atmosphere  and  in  the  sky  to  those  adversaries  homage.      

ye ̍ vo ro ̍ca ̱ne di ̱vo ye vā̱ sūrya ̍sya ra ̱śmiṣu ̍ | yeṣā̍ṃ a ̱psu sada ̍skṛ̱taṃ tebhya ̍s sa ̱rpebhyo ̱ nama ̍ḥ || 2 ||

Those  that  are  in  the  vault  of  the  sky,  or  those  that  are  in  the  rays  of  the  Sun,    those  whose  seat  is  made  in  the  waters;  to  those  dragons  obeisance.      

ye iṣa ̍vo yātu ̱dhānā̍nā̱ṃ ye vā̱ vana ̱spatī̱guṁ raṇu ̍ | ye vā̍ va ̱teṣu ̱ śera ̍te ̱ tebhya ̍s sa ̱rpebhyo ̱ nama ̍ḥ ||

Those  that  are  the  missiles  of  sorcerers,  of  those  that  are  among  the  trees,  or  those  that  lie  in  the  wells;  to  those  adversaries  obeisance.    TS.  4;2;8g    

56  

   

Prārthana

brahma-loke ca ye sarpāḥ śeṣanāga purogamāḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 1 || viṣṇu-loke ca ye sarpāḥ vāsuki pramukhāścaye | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 2 || rudra-loke ca ye sarpāḥ takṣaka pramukhās tathā | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 3 || khāṇḍavasya tathā dāhe svargaṃ ye ca samādhitaḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 4 || sarpa-satre ca ye sarspāḥ astikena ca rakṣitāḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 5 || pralaye caiva ye sarpāḥ karkoṭa pramukhāśca ye | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 6 || dharma-loke ca ye sarpāḥ vaitaraṇyāṃ samāśritāḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 7 || ye sarpāḥ pārvatīyeṣu darīsandhiṣu saṃsthitāḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 8 || grāme vā yadi vāraṇye ye sarpāḥ pracaranti hi | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 9 || pṛthivyāṃ caiva ye sarpā ye sarpā bila saṃsthitāḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 10 || rasātale ca ye sarpā anantādyā mahābalāḥ | namo’stu tebhyaḥ suprītāḥ prasannās santu me sadā || 11 ||

(śrāvaṇe śukla pañcamyām)

adya asmin śubha dine yat kṛtaṃ nāga pūjanam | tena tṛpyantu me nāgā bhavantu sukha dāḥ sadā || ajñānāj-jñānato vā ‘pi yan mayā pūjanaṃ kṛtam | nyūnātiriktaṃ tat sarvaṃ bho nāgāḥ kṣantum arhatha || yuṣmat prasādāt saphalā mama santu manorathāḥ | sarvadā matkule māstu bhayaṃ sarpa viṣodbhavam ||

Dakṣiṇa Dānam

kṛta-saṃskāra karmaṇaḥ sāṅgatārthaṃ imaṃ hemaṃ nagaṃ sakalaśaṃ savastraṃ sadakṣiṇaṃ tubhyaṃ ahaṃ saṃpradade na mama | anena suvarṇa nāga dānena anantāyayo naga-devatā priyatām

57  

111777... NNNAAAVVVAAAGGGRRRAAAHHHAAA PPPŪŪŪJJJĀĀĀ

Sankalpaḥ — hariḥ oṃ tat sat | śrī govinda govinda govinda | śubhe śobhane muhūrte adye śrī bhagavato mahā-puruṣasya śrī viṣṇor ājñayā pravartamānasya ādya brahmaṇaḥ dvitīya parārdhe śrī śveta varāha kalpe vaivasvata manvantare aṣṭāviṃśatīttame kali yuge prathama pāde jāmbudvīpe meroḥ ______ dig-bhāge hiraṇmaya varṣe hiraṇmaya deśe ______ deśe ______ mahā nagari antargate vyavahārikānāṃ prabhavādi ṣaṣṭhi saṃvatsarānāṃ madhye ..................... nāma saṃvatsare ______ ayane ______ ṛtau māsottame ______ māse ______ pakṣe ______ tithau ______ vāsara yuktāyāṃ ______ nakṣatra yuktāyāṃ śrī viṣṇu yoge śrī viṣṇu karaṇe śubha yoga śubha karaṇe sakala graha guṇa viśeṣaṇa visiṣṭhāyām - Harih  oṃ  tat  sat.  Govinda,  Govinda,  Govinda,  with  the  sanction  of  the  Supreme  Being  Lord  Viṣṇu,  in  this  period  during  the  second  half  of  the  life-­span  of  the  demiurge  Brahma,  during  the  aeon  of  the  White  Boar,  during  the  universal  rule  of  Vaivasvata  Manu  in  the  28th  period,  during  the  first  quarter  of  the  age  of  Kali,  on  the  planet  Earth  in  land  south  of  mount  Meru,  in  the  country  of  ………..,  in  the  metropolis  of  ………,  in  the  year   ....................   of   the   60   year   Jovian   cycle,   in   the   ..................   solstice,   during   the   ..................   season,   in   the  month   of   ......................   in   the   ..................   fortnight,   on   the   ..................   lunar   day,   on   a   ..............   day   under   the  constellation  of  ....................  with  auspicious  conjunctions,  and  all  the  planets  being  benevolently  disposed;   asyāṃ śubha tithau, ______ gotrodbhavasya ______ nakṣatre jātasya ahaṃ /asya yajamānasya — saparivārasya samasta durita-kṣaya dvārā, janma kuṇḍalyāṃ varṣa kuṇḍalyāṃ gocare ca ariṣṭha sthitānāṃ sūryādi navagraha kṛta sarva vidha pīḍa upaśānti arthaṃ sarva apaśānti pūrvaka kṣema, sthairya, dīrgha āyuḥ, ārogya, abhaya, dṛḍha-gātrata, manaś-śānti, prāpti artham, sūryādi navagrahānāṃ anukūlatā siddhi arthaṃ ca dharma, artha, kāma, mokṣa, catur vidha puruṣārtha siddhi dvārā navagraha devatā prīti kāmanāya śrī parameśvara prāpti-arthaṃ yathā śaktyā graha śāntiṃ kariṣye | On   this   auspicious   day   I   ............   belonging   to   the   clan   of   ...........   perform   this   Navagraha   Śanti   Homa  according  to  my  ability,  for  the  absolution  of  all  my  sins  and  those  of  my  family,  and  to  meliorate  all  those  negative  indications  in  our  birth  charts,  or  transit  charts  which  are  caused  by  inauspicious  placings  of  the  nine  planets,  and  for  diminishing  the  sorrow  that  could  result  from  such  placings,  in  order  to  obtain  peace,  well-­being,  mental  solace,  security,  longevity,  health  and  prosperity.  In  order  to  propitiate  the  Planetary  Forces   for   obtaining   the   fourfold   aim   of   human   existence   honour,   prosperity,   pleasure   and   final  liberation;  and  for  invoking  the  Grace  of  the  Supreme  Lord.    

tad aṅgatvena nirvighnena pari-sampātyartham ādau vighneśvara pūjāṃ kariṣye ||

Navagraha Āvāhanam

atha ādityādi navagraha devatā dhyānaṃ kariṣye | Sūrya 1. oṃ sūrya grahāya namaḥ |

dvi-bhujaṃ padma-hastaṃ ca varadaṃ makuṭānvitam | dhyāyet-divākaraṃ devaṃ sarva-abhiṣṭa pradāyakam ||

58  

sūrya grahaṃ | rakta varṇaṃ | rakta gandhaṃ | rakta puṣpaṃ | rakta mālyāmbaradharaṃ | rakta cchatra dhvaja ratha patākādi śobhitaṃ | saptāśva divya ratha samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānaṃ | siṃha rāśyādi patiṃ | bhānu-vāsara prayuktam | patni putra parivāra sametaṃ | graha maṇḍale madhya sthitaṃ | sūrya grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ madhye rakta vartulākāra maṇḍale pratiṣṭhitaṃ pūrvābhimukhaṃ adhi-devatā pratyadhi-devatā sahita āditya grahaṃ dhyāyāmi āvāhayāmi || oṃ bhāskarāya vidmahe | mahā-dyuti-karāya dhīmahi | tanno āditya pracodayāt || Soma oṃ candra grahāya namaḥ |

gadā-dhara-dharaṃ devaṃ śveta-varṇaṃ niśākaram | dhyāyed amṛta-saṃbhūtaṃ sarva kāma phala pradam ||

candra grahaṃ | śveta varṇaṃ | śveta gandhaṃ | śveta puśpaṃ | śveta mālyāmbaradharaṃ | śveta cchatra dhvaja ratha patākādi śobhitaṃ | daśāśva divya ratha samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānaṃ | kārkaṭa rāśyādi patiṃ | indu vāsara prayuktaṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | candra grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya āgneya dig-bhāge śveta catuśrākāra maṇḍale pratiṣṭhitaṃ paścimābhimukhaṃ adhi-devatā pratyadhi-devatā sahita candra grahaṃ dhyāyāmi āvāhayāmi || oṃ niṣākarāya vidmahe | sudhāhastāya dhīmahi | tannaś candra pracodayāt || Aṅgāraka oṃ aṅgāraka grahāya namaḥ |

rakta-mālyām-baradharaṃ devaṃ hema-rūpaṃ catur-bhujam | śakti-śūla gadā padmān dhārayantaṃ karāmbujaiḥ ||

aṅgāraka grahaṃ | rakta varṇaṃ | rakta gandhaṃ | rakta puṣpaṃ | rakta mālyāmbaradharaṃ | rakta cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānaṃ | meṣa-vṛṣcika rāśyādi patiṃ | bhauma vāsara prayuktaṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | aṅgāraka grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya dakṣiṇa dig-bhāge rakta trikoṇākāra maṇḍale pratiṣṭhitaṃ dakṣiṇābhimukhaṃ adhi-devatā pratyadhi-devatā sahita aṅgāraka grahaṃ dhyāyāmi āvāhayāmi ||

59  

oṃ aṅgārakāya vidmahe | bhūmi-putrāya dhīmahi | tannaś kuja pracodayāt || Budha oṃ budha grahāya namaḥ |

siṃhārūḍhaṃ catur-bāhuṃ khaḍga carma gadā-dharam | soma-putraṃ mahā-saumyaṃ dhyāyet sarvārtha siddhi-dam ||

budha grahaṃ | harita varṇaṃ | harita gandhaṃ | harita puṣpaṃ | harita mālyāmbaradharaṃ | harita cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānaṃ | kanya-mithuna rāśyādi patiṃ | saumya-vāsara prayuktaṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | budha grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya īśāṇya dig-bhāge pīta-bāṇākāra maṇḍale pratiṣṭhitaṃ pūrvābhimukhaṃ adhi-devatā pratyadhi-devatā sahita budha grahaṃ dhyāyāmi āvāhayāmi || oṃ saumyakarāya vidmahe | soma-putrāya dhīmahi | tanno budha pracodayāt || Bṛhaspati oṃ bṛhaspati grahāya namaḥ |

varākṣa-mālikā daṇḍa kamaṇḍalu-dharaṃ vibhum | puṣpa-rāgāṅkitaṃ pītaṃ varadaṃ bhāvayed gurum ||

bṛhaspati grahaṃ | kaṇaka varṇaṃ | kaṇaka gandhaṃ | kaṇaka puṣpaṃ | kaṇaka mālyāmbaradharaṃ | kaṇaka cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānam | dhanur-mīna rāśyādi patim | guru-vāsara prayuktam | patni putra parivāra sametam | graha maṇḍale sthitam | bṛhaspati grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya uttara dig-bhāge kaṇaka dīrgha caturśrākāra maṇḍale pratiṣṭhitaṃ uttarābhimukhaṃ adhi-devatā pratyadhi-devatā sahita bṛhaspati grahaṃ dhyāyāmi āvāhayāmi || om āṅgirasāya vidmahe | vāgīśāya dhīmahi | tanna jīva pracodayāt || Śukra oṃ śukra grahāya namaḥ |

jaṭilañcākṣa-sūtrañca vara-daṇḍa-kamaṇḍalum | śveta-vastrojvalaṃ śukraṃ sarva dānava pūjitam ||

śukra graham | śveta varṇam | śveta gandham | śveta puṣpam | śveta mālyāmbaradharaṃ | śveta cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha

60  

samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānaṃ | tula vṛṣabha rāśyādi patiṃ | bhṛgu vāsara prayuktaṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | śukra grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya pūrva dig-bhāge śveta-pañca-koṇākāra maṇḍale pratiṣṭhitaṃ pūrvābhimukhaṃ adhi-devatā pratyadhi-devatā sahita śukra grahaṃ dhyāyāmi āvāhayāmi || oṃ bhārgavāya vidmahe | vidyādhīṣāya dhīmahi | tannaśukra pracodayāt || Śanaiścara oṃ śanaiścara grahāya namaḥ |

kṛṣṇām-baradhaṃ devaṃ dvi-bhujaṃ gṛdhra-saṃsthitam | sarva pīḍā-haraṃ nṛṇāṃ dhyāyed graha-gaṇottamam ||

śanaiścara grahaṃ | nīla varṇaṃ | nīla gandhaṃ | nīla puṣpaṃ | nīla mālyāmbaradharaṃ | nīla cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha samārūḍhaṃ | meruṃ pradakṣinaṃ kurvānaṃ | makara-kumbhādi rāśyādi patiṃ | sthira-vāsara prayuktaṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | śanaiścara grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya paścima dig-bhāge kṛṣṇa dhanurākāra maṇḍale pratiṣṭhitaṃ paścimābhimukhaṃ adhi-devatā pratyadhi-devatā sahita śanaiścara grahaṃ dhyāyāmi āvāhayāmi || oṃ śanaiścarāya vidmahe | chhāya-putrāya dhīmahi | tanna manda pracodayāt || Rāhu oṃ rāhu grahāya namaḥ |

karāla-vadanaṃ kaḍga-carma-śūla-varānvitam | nīla-siṃhāsanaṃ rāhuṃ dhyāyed roga praśāntaye ||

rāhu grahaṃ | dhūmra varṇaṃ | dhūmra gandhaṃ | dhūmra puṣpaṃ | dhūmra mālyāmbaradharaṃ | dhūmra cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha samārūḍhaṃ | meruṃ apradakṣinaṃ kurvānam | makara rāśyādi patiṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | rāhu grahaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi, gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya niṛṛti dig-bhāge dhūmra śūḥḍākāra maṇḍale pratiṣṭhitaṃ dakṣiṇābhimukhaṃ adhi-devatā pratyadhi-devatā sahita rāhu grahaṃ dhyāyāmi āvāhayāmi || oṃ saimhikeyāya vidmahe | dhūmra-varṇāya dhīmahi | tanno rāhu pracodayāt || Ketu

61  

oṃ ketu grahāya namaḥ | dhūmra-varṇaṃ dvi-bāhuṃ ca keyuṃ ca vikṛtānanam | gṛdhrāsanaṃ gataṃ nityaṃ dhyāyet sarva phalāptaye ||

ketu grahaṃ | citra varṇaṃ | citra gandhaṃ | citra puṣpaṃ | citra mālyāmbaradharaṃ | citra cchatra dhvaja ratha patākādi śobhitaṃ | divya ratha samārūḍhaṃ | meruṃ apradakṣinaṃ kurvānam | meṣa rāśyādi patiṃ | patni putra parivāra sametaṃ | graha maṇḍale sthitaṃ | ketu grahaṃ dhyāyāmi | āvāhayāmi | sthāpayāmi | gandhākṣata puṣpāṇi samarpayāmi || sadeśaṃ sagotraṃ sarūpaṃ savarṇaṃ sarṣiścchandasaṃ adhi-devatā pratyadhidevatā sahita āditya-grahasya vāyavya dig-bhāge nānā-varṇa dhvajākāra maṇḍale pratiṣṭhitaṃ dakṣiṇābhimukhaṃ adhi-devatā pratyadhi-devatā sahita ketu grahaṃ dhyāyāmi āvāhayāmi || oṃ brahma-putrāya vidmahe | citra-varṇāya dhīmahi | tanno ketu pracodayāt ||

Upacāraḥ

āgacchantu mahā bhāgā bhāskarādyā navagrahāḥ | yajñasyāsya praśāntyarthaṃ sarva'nugraha kārakāḥ ||

Āsanam suvarṇa ratna-khacitaṃ śuddhorṇā-nirmitaṃ śubham | āsanantu mayānītaṃ bhāskarādyā navagrahāḥ ||

Pādyam śuddha pātre sthitaṃ divyaṃ jalaṃ tīrthodbhavaṃ param | pratigṛhṇantu me pādyaṃ bhāskarādyā navagrahāḥ ||

Arghyaṃ nānā tīrthodbhavaṃ vāri karpūrādi suvāsitam | arghyaṃ gṛhṇantu samprītyā bhāskarādyā navagrahāḥ ||

Snānam dadhi dugdha ghṛtakṣaudrasitābhi parikalpitam | snānārthaṃ pratigṛhṇantu bhāskarādyā navagrahāḥ || gaṅgā-godāvarī kṛṣṇā gomatībhyaś samāhṛtam | salilaṃ pratigṛhṇantu bhāskarādyā navagrahāḥ ||

Vastram samyak śuddhāni vāsāṃsi tathālaṅkaraṇāni ca | mayā nītāni gṛhṇantu bhāskarādyā navagrahāḥ ||

Upavītam navabhis tantubhir yuktaṃ triguṇaṃ devatāmayam | upavītāni dattāni gṛhṇantvatra navagrahāḥ ||

Gandham malayā'dri samudbhūtaṃ kastūrīśaśi samyutam | mayā'rpitañca gṛhṇantu bhāskarādyā navagrahāḥ ||

Puṣpam

62  

mālatyādini puṣpāṇi dūrvā yuktānyanekaśaḥ | mayārpitāni gṛhṇantu bhāskarādyā navagrahāḥ ||

1. bhānave namaḥ 2. hamsāya 3. bhāskarāya 4. suryāya 5. sūrāya 6. tamo-harāya 7. rathine 8. viśve-dhṛte 9. avyāptre 10. harāya 11. veda-mayāya 12. vibhave 13. śudhāṃśave 14. śubhrāṃsave 15. candrāya 16. abja-netra-samudbhavāya 17. tārā-dhipāya 18. rohinīśāya 19. śambhu-mūrti-kṛtālayāya 20. auśadhīḍyāya 21. auśadhīpataye 22. īsvara-dharāya 23. sudhā-nidhaye 24. sakalāhlādana-karāya 25. bhaumāya 26. bhūmi-sutāya 27. bhūta-mānyāya 28. samudbhavāya 29. āryāya 30. agni-kṛte 31. rohitaṅga-kāya 32. rakta-vastra-dharāya 33. śucaye 34. maṅgalāya 35. aṅgārakāya 36. rakta-māline 37. māyā viśāradhāya 38. budhāya 39. tārā-sutāya 40. saumyāya 41. rohini-garbha-sambhūtāya 42. candrātma-jāya 43. soma-vamśa-karāya 44. śruti viśāradhāya 45. satya-sandhāya 46. satya-sindhave 47. vidu-sutāya 48. vibhūtāya 49. vibhave 50. vag-kṛte 51. brahmaṇāya 52. brahmaṇe 53. diśanāya 54. śubha-veśa-dharāya 55. gīś-pataye 56. gurave 57. indra-purohitāya 58. jīvāya 59. nirjara-pūjitāya 60. pītāmbharālaṅkṛtāya 61. bhṛgave 62. bhārgava-sambhutāya 63. niśācara-gurave 64. kavaye 65. bhṛtya-keta-harāya 66. bhṛgu-sutāya 67. varṣa-kṛte 68. dīna-rājya-dāya 69. śukrāya 70. śukra-svarūpāya 71. rājya-dāya 72. laya-kṛtāya 73. konāya 74. śanaiś-carāya 75. mandāya 76. chhāya-hṛdaya-nandanāya 77. mārtāṇḍa-jāya 78. paṅgave 79. bhānu-tanūbhavāya 80. yamānujāya 81. adīpya-kṛte 82. nīlāya 83. sūrya-vamśa-jāya 84. nirmāna-dehāya 85. rāhave 86. svar-bhānave 87. āditya-candra-dveśine 88. bhujaṅgamāya 89. simhi deśāya 90. guṇavate 91. rātri-pati-pīḍitāya 92. ahi-rāje 93. śiro-hīnāya 94. viśa-dharāya 95. mahā-kāyāya 96. mahā-bhūtāya 97. brahmanāya 98. brahma-sambhūtāya 99. ravi kṛte 100. rāhu-rūpa dhṛte 101. ketave 102. ketu-svarūpāya 103. kecarāya 104. kagrutālayāya 105. brahma-vide 106. brahma-putrāya 107. kumāra-kāya 108. brāhmaṇa-prītāya namaḥ || Dhūpam

vanaspati rasod-bhūto gandhāḍyo gandha uttamaḥ | āgrāhya sarva devānāṃ dhūpo'yaṃ pratigṛhyatām || oṃ ādityādi navagraha devatābhyo namaḥ - dhūpaṃ āghrāpayāmi

Dīpam sājyaṃ ca varti saṃyuktaṃ vahninā yojitaṃ mayā | dīpaṃ gṛhāna deveśa lokāndhasya timirāpaha || oṃ ādityādi navagraha devatābhyo namaḥ - pratyakṣa dīpaṃ darśayāmi dhūpa dīpa anantaraṃ punar ācamanīyaṃ samarpayāmi

Naivedyam oṃ ādityādi navagraha devatābhyo namaḥ - naivedyaṃ nivedayāmi annaṃ catur vidhaṃ svādu rasaiḥ ṣaḍh-bhiḥ samanvitam | bhakṣya bhojyādi saṃyuktaṃ naivedyaṃ pratigṛhyatām ||

sprinkle with gāyatrī mantra.

63  

oṃ amṛtopastaraṇam asi || prāṇāya svāhā | apānāya svāhā | vyānāya svāhā | udānāya svāhā | samānāya svāhā || oṃ amṛtopidhāṇam asi ||  oṃ ādityādi navagraha devatābhyo namaḥ | divyānnaṃ ghṛta-guḍa-pāyasaṃ nālikera khaṇḍa-dvayaṃ kadali phala dvayaṃ mahā-naivedyaṃ naivedayāmi | madhye madhye pāniyaṃ samarpayāmi | uttara poṣanaṃ samarpayāmi | hasta prakṣālanaṃ | pāda prakṣālanaṃ samarpayāmi | punar ācamanīyaṃ samparpayāmi || Tāmbūlam

pūgi-phala samāyuktaṃ nāga-vallī-dalair-yutam | karpūra cūrṇa-samyuktaṃ tāmbūlaṃ pratigṛhyatām || suvarṇa puṣpaṃ samarpayāmi |

oṃ ādityādi navagraha devatābhyo namaḥ - tāmbūlaṃ samarpayāmi na tatra sūryo bhāti na candra-tārakaṃ | nemā vidyuto bhānti kuto ayaṃ agniḥ | tam eva bhāntaṃ anubhāti sarvaṃ | tasya bhāsā sarvaṃ idaṃ vibhāti || oṃ ādityādi navagraha devatābhyo namaḥ ānanda karpūra nirājanaṃ saṃdarśayāmi || karpūra nirājana anantaraṃ punar ācamaniyaṃ samarpayāmi

Prārthanam

japā kuśama saṅkāśaṃ kāśyapeyaṃ mahā-dyutiṃ | tamoriṃ sarva pāpaghnaṃ praṇato'smi divākaraṃ ||

I  salute  the  Sun  who  is  like  the  hingula  flower,  the  son  of  Kashyapa,  the  effulgent  one  who  is  the  dispeller  of  darkness  and  who  washes  away  sins.  

dadhi śaṅkha tuśārābhaṃ kṣīr-ārṇava samudbhavaṃ | namāmi śaśinaṃ somaṃ śaṃbhūr mukuṭa bhūṣaṇaṃ ||

I  salute  the  Moon,  who  is  the  colour  of  curd,  conch  and  snow,  the  One  who  emerged  out  of  the  milky  ocean  and  who  bedecks  the  crown  of  Lord  Shiva.  

dharaṇi garbha saṃbhūtaṃ vidhyut kānti samaprabhaṃ | kumāraṃ śakti hastañca maṅgalaṃ praṇamāmyahaṃ ||

I   salute  Mars   the   son  of   the  Earth,  who   is  as   lustrous  as  a   flash  of   lightning,  and  who  wields   the  weapon  shakti  in  his  hand.  

priyaṅgu kalika śyāmaṃ rūpeṇa prathimaṃ budhaṃ | saumyaṃ saumya guṇopethaṃ taṃ budhaṃ praṇamāmyahaṃ ||

I  salute  Mercury  the  son  of  the  Moon;  who  is  as  dark  as  the  Panicum  Italicum  bud,  of  peerless  form,  intelligent,  peaceful  natured.  

devanāñca ṛṣināñca guru-kāñcana sannibhaṃ | buddhi budhaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ||

64  

I  salute  Jupiter,  the  precptor  of  the  gods  and  the  rishis,  who  is  of  extraordinary  intelligence  and  is  the  Lord  of  the  three  worlds.  

hima kunda mṛnālābhaṃ daityānāṃ paraṃaṃ gurum | sarva śāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ||

I  salute  Venus  bright  as  snow,  the  fragrant  oleander  blossom  and  the  lotus  stem;  the  precptor  of  the  titans  who  is  learned  in  all  the  scriptures.  

nīlāñjana samābhāsaṃ ravi putraṃ yamāgrajam | chāya mārtaṇḍa saṃbhūtaṃ taṃ namāmi śanaiścaram ||

I  salute  Saturn  the  son  of  the  Sun  and  Chaya,  the  elder  brother  of  Yama;  who  shines   like  the  blue  mascara.  

ardha-kāyaṃ mahā-vīryaṃ candrāditya vimardhanaṃ | siṃhika garbha saṃbhūtaṃ taṃ rāhuṃ praṇamāmyaham ||

I  salute  Rahu  the  son  of  Simhika,  the  valorious  one  who  has  half  a  body  and  opposes  the  Sun  and  the  Moon.  

palāśa puṣpa saṅkāśaṃ tāraka graha mastakam | raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ||

I  salute  Ketu  who  resembles  the  butea  Frondosa  flower,  the  head  of  the  stars  and  planets,  wrathful  and  fearsome.  

oṃ ādityādi navagraha devatābhyo namaḥ purāṇokta mantra puṣpāñjaliṃ samarpayāmi ||

Namaskāram

oṃ brahma-murāris tripurāntakārī bhānuḥ śaśi bhūmi-suto budhaśca | guruśca śukraḥ śani rāhu ketavas sarve grahāḥ śāntikarā bhavantu |

mantrahīnaṃ kriyāhīnaṃ bhakti-hīnamsamarcanam | mayā kṛtañca yattadbhoḥ kṣamadhvaṃ grahadevatāḥ

anena pūjanena śrī-sūryādi navagraha maṇḍala devatāḥ priyantām ||

Adhidevatā Āvāhanam

Śiva ehyehi viśveśvara nastriśūla kapāla khaṭvāṅga dhareṇa sārdham | lokeśa yakṣeśvara yajña siddhyai gṛhāṇa pūjāṃ bhagavan namaste || oṃ bhūrbhuvassuvaḥ śivāya namaḥ śivaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Umā himādri tanayāṃ devīṃ varadāṃ śaṅkara-priyām | lambodarasya jananīm umāṃ vāhayāmyaham || oṃ bhūrbhuvassuvaḥ umāyai namaḥ umāṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Skanda rudra-tejas samutpannaṃ devasenāgragaṃ vibhum | ṣaṇmukhaṃ kṛttikāsūnuṃ skandam āvāhayāmyaham ||

65  

oṃ bhūrbhuvassuvaḥ skandāya namaḥ skandaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Viṣṇu deva-devaṃ jagannāthaṃ bhaktānugraha-kārakam | caturbhujaṃ ramānāthaṃ viṣṇum āvāhayāmyaham || oṃ bhūrbhuvassuvaḥ viṣṇave namaḥ viṣṇuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Brahmā kṛṣṇājināmbaradharaṃ padmasaṃsthaṃ caturmukham | vedādhāraṃ nirālambaṃ vidim āvāhayāmyaham || oṃ bhūrbhuvassuvaḥ brahmaṇe namaḥ brahmāṇaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Indra devarājaṃ gajārūḍhaṃ śunāsīraṃ śatakratum | vajra-hastaṃ mahā bāhum indram āvāhsayāmyaham || oṃ bhūrbhuvassuvaḥ indrāya namaḥ indraṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Yama dharma-rājaṃ mahāvīryaṃ dakṣiṇādik patiṃ prabhum | raktekṣaṇaṃ mahā bāhuṃ yamam āvāhayāmyaham || oṃ bhūrbhuvassuvaḥ yamāya namaḥ yamaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Kāla anākāram anantākhyaṃ vartamānaṃ dine dine | kalākāṣṭhādi rūpeṇa kālam āvāhayāmyaham || oṃ bhūrbhuvassuvaḥ kālāya namaḥ kālaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Citra-gupta dharmarāja sabhāsaṃsthaṃ kṛtākṛta vivekinam | āvāhaye citra-guptaṃ lekhanī-patra hastakam || oṃ bhūrbhuvassuvaḥ citra-guptāya namaḥ citra-guptaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Durgā gaurīm imāya salilāni takṣat-yekapadī dvipadī sā catuṣpadī | aṣṭā-padī nava-padī babhūvuṣī sahasrākṣarā parame vyoman svāhā || oṃ bhūrbhuvassuvaḥ umāyai namaḥ umāṃ dhyāyāmi, āvāhayāmi, sthāpayāmi || Gaṇapati gaṇānāṃ tvā gaṇapatiguṃ havāmahe kaviṃ kavīnām upamaśravastamam | jyeṣṭharājaṃ brahmāṇāṃ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīdasādānam || Kṣetrapāla kṣetrasya patinā vayguṃ hiteneva jayāmasi | gāmaśvaṃ poṣayitvā sa no mṛḍāt īdrśe || Kṣetra-pālakaṃ dhyāyāmi āvāhayāmi || Abhayaṅkara (Indra)

66  

svasti dā viśaspatir vṛtrahā vimṛdo vaśī | vṛṣendraḥ pura etu naḥ svastidā abhayaṅkaraḥ || abhayaṅkaraṃ dhyāyāmi āvāhayāmi || Vāstu vāstoṣpate prati-jānīhyasmān svāveśo anamīvo bhavā naḥ | yatvemahe prati tanno juṣasva śaṃ no astu dvi-pade śaṃ catuṣpade || vāstu-puruṣaṃ dhyāyāmi āvāhayāmi || Trayambaka tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭi vardhanam | urvārukam-iva bandhanān mṛtyor mukṣīya māmṛtāt || tryaṃbakaṃ dhyāvāmi āvāhayāmi ||

67  

18. ŚIVA PŪJĀ

Requesting Permission

nandikeśvara sarvajña śiva dhyāna parāyaṇa | maheśvarasya pūjārthaṃ anujñāṃ dātum arhasi ||

O   all-­knowing   Nandikeśvara,   ever   absorbed   in   the   contemplation   of   Lord   Śiva,   give   me   permission   to  worship  the  Great  Lord.  

Dhyānam

śāntaṃ padmāsanasthaṃ śaśidhara-mukuṭaṃ pañca-vaktraṃ tri-netraṃ | śūlaṃ vajraṃ ca khaḍgaṃ paraśum abhayadaṃ savyabhāge vahantam | nāgaṃ pāśaṃ ca ghaṇṭāṃ ḍamaruka-sahitaṃ sāṅkuśaṃ vāmabhāge | nānālaṅkāra-yuktaṃ sphaṭika-maṇi-nibhaṃ pārvatīśaṃ namāmi ||

I  visualise  and  salute  Lord  Śiva  the  consort  of  Parvatī,   the  colour  of  a  crystal,  of  a  peaceful  demeanour,  seated  in  the  lotus  posture,  crowned  by  the  moon,  five  faced,  three  eyed.  Holding  the  trident,  thunderbolt,  sword,  axe  and  displaying  the  gesture  of  fearlesness  on  the  right  side;  on  the  left  holding  the  snake,  noose,  bell,  drum,  and  elephant-­goad  and  adorned  with  various  ornaments.    

svāmin sarva jagan-nātha yāvat-pūjāvasānakam | tāvat tvaṃ prīti-bhāvena liṅge’smin sannidhiṃ kuru ||

O  Lord  of  the  universe,  out  of  great  compassion,  for  the  duration  of  my  worship  please  be  located  here  in  the  lingam.  

āvāhito bhava | sthāpito bhava | sannihito bhava | sanniruddho bhava | avakuṇṭhito bhava | suprīto bhava | suprasanno bhava | varado bhava |

sarvābhiṣṭa prado bhava || svāgatam-astu | prasīda prasīda ||

Consecration of the Five Kumbhas

• Place five kumbhas on piles of rice, fill with water, cover the mouths with mango leaves and place a coconut on the top of each. With the following mantras invoke the five aspects of the Lord.

Western Kumbha

sa ̱dyojā̱taṁ pra ̍padyā̱mi sa ̱dyo-jā̱tāya ̱ vai namo ̱ nama ̍ḥ | bha ̱ve bha ̍ve ̱ nāti ̍-bhave bhavasva ̱ mām | bha ̱vod-bha ̍vāya ̱ nama ̍ḥ || I  take  refuge  in  Sadyojata.  Verily  I  salute  Sadyojata  again  and  again.  O  Sadyojata,  do  not  consign  me  to  repeated  birth;  lead  me  beyond  birth  to  the  state  of  bliss  and  liberation.  I  pay  my  obeisance  to  Him  who  is  the  source  of  transmigratory  existence.  (MNU  17.)  

oṃ bhūr-bhuvaḥ-suvarom | asmin paścima kalaśe sadyojātaṃ dhyāyāmi, āvāhayāmi || (show śruk mudra)

68  

Northern Kumbha

vā̱ma ̱-de ̱vāya ̱ namo ̎ jye ̱ṣṭhāya ̱ nama ̍ḥ | śre ̱ṣṭhāya ̱ namo ̍ ru ̱drāya ̱ nama ̱ḥ kālā̍ya nama ̱ḥ kala ̍-vikaraṇāya ̱ namo ̱ bala ̍-vikaraṇāya ̱ namo ̱ balā̍ya namo ̱ bala ̍-pramathanāya ̱ nama ̱s sarva ̍ bhūta-damanāya ̱ namo ̍ ma ̱no ̍n-manāya ̱ nama ̍ḥ || Salutations   to   the   Generous-­One,   Salutations   to   the   Eldest,   Salutations   to   the   Most-­Worthy-­One,  Salutations   to   the   Destroyer,   Salutations   to   the   Force-­of-­time,   Salutations   to   the   Cause-­of-­change,  Salutations  to  the  Supreme  Energy,  Salutations  to  the  Source-­of-­all-­energy,  Salutations  to  the  Repressor-­of-­energy  (at  the  time  of  dissolution),Salutations  to  the  Ruler-­of-­all-­beings,  Salutations  to  the  Light-­of-­the  Self.    (MNU  18.)    oṃ bhūr-bhuvaḥ-suvarom | asmin uttara kalaśe vāmadevaṃ dhyāyāmi, āvāhayāmi || (show makara mudra)

Southern Kumbha

a ̱ghore ̎bhyo’tha ̱ ghore ̎bhyo ̱ ghora ghora ̍ta ̱rebhyaḥ | sarve ̎bhyas sarva ̱ śarve ̎bhyo ̱ nama ̍ste astu ru ̱dra-rū̍pebhyaḥ || Now,   O   Sharva,   my   salutations   be   at   all   times   and   places   to   thy     Rudra   Forms,   benign,   terrific,   more  terrific  and  destructive.    (MNU  19.)  

oṃ bhūr-bhuvaḥ-suvarom | asmin dakṣiṇa kalaśe aghoraṃ dhyāyāmi, āvāhayāmi || (show triśūla mudra)

Eastern Kumbha

tat-pu ̍ruṣāya vi ̱dmahe ̍ mahāde ̱vāya ̍ dhīmahi | tanno ̍ rudraḥ praco ̱dayā̎t || May  we  realize  that  Supreme  Being,  we  meditate  upon  the  Supreme  Lord,  may  that  Rudra  enlighten  our  intellects.  (MNU  20.)  

oṃ bhūr-bhuvaḥ-suvarom | asmin pūrva kalaśe tatpuruṣaṃ dhyāyāmi, āvāhayāmi || (show padma mudra)

Central Kumbha

īśānaḥ sarva ̍-vidyā̱nā̱m īśvaras-sarva ̍-bhūtā̱nā̱ṃ brahmā’dhi̍pati ̱r brahma ̱ṇo’dhi ̍pati ̱r- brahmā̍ śi ̱vo me ̍ astu sadā-śi ̱vom || May  the  Supreme  Being  who  is  source  of  all  knowledge,  controller  of  all  created  beings,  the  preserver  of  the  Eternal  Revelation  (Veda)  and  the  one  Overlord  of  Creation    Sada-­Siva  be  benign  to  me.    (MNU  21.)  

oṃ bhūr-bhuvaḥ-suvarom | asmin madhyama kalaśe īśānaṃ dhyāyāmi, āvāhayāmi || (show dhenu mudra)

Upacārāḥ

1. sa ̱dyo-jā̱tāya ̱ vai namo ̱ nama ̍ḥ |— āsanaṃ samarpayāmi ||

2. bha ̱ve bha ̍ve ̱ nāti ̍-bhave bhavasva ̱ mām | — pādyaṃ samarpayāmi ||

3. bha ̱vod-bha ̍vāya ̱ nama ̍ḥ |— arghyaṃ samarpayāmi ||

69  

4. vā̱ma ̱-de ̱vāya ̱ namaḥ — ācamanīyaṃ samarpayāmi ||

5. jye ̱ṣṭhāya ̱ nama ̍ḥ | — madhuparkaṃ samarpayāmi ||

6. śre ̱ṣṭhāya ̱ namaḥ | — snānaṃ samarpayāmi ||

7. ru ̱drāya ̱ nama ̱ḥ | — vastrottarīyaṃ samarpayāmi ||

8. kālā̍ya nama ̱ḥ | — yajñopavītābharaṇaṃ samarpayāmi ||

9. kala ̍-vikaraṇāya ̱ namaḥ | — gandhākṣata samarpayāmi ||

10. bala ̍-vikaraṇāya ̱ namaḥ | — puṣpāṇi samarpayāmi ||

oṃ nidhana-pataye namaḥ oṃ nidhana-patāntikāya namaḥ oṃ ūrdhvāya namaḥ oṃ ūrdhva-liṅgāya namaḥ oṃ hiraṇyāya namaḥ oṃ hiraṇya-liṅgāya namaḥ oṃ suvarṇāya namaḥ oṃ suvarṇa-liṅgāya namaḥ oṃ divyāya namaḥ oṃ divya-liṅgāya namaḥ oṃ bhavāya namaḥ oṃ bhava-liṅgāya namaḥ oṃ śarvāya namaḥ oṃ śarva-liṅgāya namaḥ oṃ śivāya namaḥ oṃ śiva-liṅgāya namaḥ oṃ jvalāya namaḥ oṃ jvala-liṅgāya namaḥ oṃ ātmāya namaḥ oṃ ātma-liṅgāya namaḥ oṃ paramāya namaḥ oṃ parama-liṅgāya namaḥ

etat somasya sūryasya sarva liṅgagga-sthāpayati pāṇi-mantram pavitram ||

11. balā̍ya namaḥ | — dhūpaṃ āghrāpayāmi ||

12. bala ̍-pramathanāya ̱ nama ̱ḥ | — dīpaṃ darśayāmi ||

13. sarva ̍ bhūta-damanāya ̱ namaḥ̍ | — naivedyaṃ nivedyāmi ||

14. ma ̱no ̍n-manāya ̱ nama ̍ḥ || — tāmbūlaṃ samarpayāmi ||

15. yo vaitāṃ ........

70  

oṃ namo śa ̱ṁbhavāya ̍ ca mayo ̱-bhavāya ̍ ca nama ̍ś śaṅka ̱rāya ̍ ca mayas-ka ̱rāya ̍ ca ̱ nama ̍ś śi ̱vāya ̍ ca śi ̱vata ̍rāya ca ̱ || saparivārāya sāmba-parameśvarāya namaḥ sarvopacārārthe karpūra-nīrājanaṃ pradarśayāmi ||

Chant the aghora, tatpuruṣa and īśāna mantras - previous page.

Abhiṣekam Sequence: -

1. scented oil - gandha-tailaṃ 2. the five nectars - pañca-amṛtaṃ 3. ghee - ghṛtaṃ 4. milk - payas 5. yoghurt - dadhnā 6. honey - madhu 7. sugarcane - ikṣu-rasa 8. lime-water - nimbu-toyaṃ 9. coconut-milk - nālikeraka 10. scented water - gandha-toyaṃ 11. kumbha-abhiṣekam

Decorate the liṅgam with clothing, ash, sandal paste etc.

Vastraṃ (Offer cloth) gaja-carma dharānanta garalāṅkita-kandhara | dukūlaṃ gṛhyatāṃ deva durgatiṃ me nivāraya ||

Upavītaṃ (Offer sacred thread) upavītaṃ gṛhāṇeśa pavitraṃ paramaṃ śubham | umākānta namastubhyam uttamaṃ dehi me phalam ||

Ābharaṇāni (Offer adornment) kuṇḍalāṅgada mukhyāni kuṇḍalīśvara bhūṣaṇa | bhūṣaṇāni gṛhāṇeśa mahā-pāpa-vināśana ||

Gandhaṃ (Offer sandal paste) gandhaṃ kuṅkuma saṃyuktaṃ mṛganābhi samanvitam | mahādeva gṛhāṇeśa mahā-pāpa-vināśana ||

Puṣpa-Mālikām (Offer flower garland) mallikākuṅda mandāra kamalādīni śaṅkara | puṣpāṇi bilva-patraṇi gṛhāṇa karuṇā-nidhe ||

71  

Puṣpa-Arcana oṃ bhavāya devāya namaḥ | oṃ śarvāya devāya namaḥ | oṃ īśānāya devāya namaḥ | oṃ paśupataye devāya namaḥ | oṃ rudrāya devāya namaḥ | oṃ ugrāya devāya namaḥ | oṃ bhīmāya devāya namaḥ | oṃ mahate devāya namaḥ | oṃ bhavasya devasya patnyai namaḥ | oṃ śarvasya devasya patnyai namaḥ | oṃ īśānasya devasya patnyai namaḥ | oṃ paśupate devasya patnyai namaḥ | oṃ rudrasya devasya patnyai namaḥ | oṃ ugrasya devasya patnyai namaḥ | oṃ bhīmasya devasya patnyai namaḥ | oṃ mahato devasya patnyai namaḥ |

Aṅga Pūjā

bhavānyai namaḥ - bhavāya namaḥ pādau pūjayāmi | jagan-mātre namaḥ - jagat-pitre namaḥ jaṅghe pūjayāmi | mṛḍānyai namaḥ - mṛḍāya namaḥ jānunī pūjayāmi | rudrāṇyai namaḥ - rudrāya namaḥ ūrū pūjayāmi | kālyai namaḥ - kālāntakāya namaḥ kaṭiṃ pūjayāmi | nāgendra-kanyakāyai namaḥ - nāgendrābharaṇāya namaḥ nābhiṃ pūjayāmi stava-priyāyai namaḥ - stavyāya namaḥ stanau pūjayāmi | bhavaghnyai namaḥ - bhavanāśanāya namaḥ bhuja-dvayaṃ pūjayāmi | kambu-grīvāya namaḥ - kāla-kaṇṭhāya namaḥ kaṇṭhaṃ pūjayāmi | māyāyai namaḥ - maheśvarāya namaḥ mukhaṃ pūjayāmi | lalitāyai namaḥ - lāsya-priyāya namaḥ lalātāntaṃ pūjayāmi | śivāyai namaḥ - śivāya namaḥ śiraḥ pūjayāmi | praṇatārti-harāyai namaḥ - praṇatārti-harāya namaḥ punaḥ pādau pūjayāmi sarveśvaryai namaḥ - sarveśvarāya namaḥ sarvāṇyāṅgāni pūjayāmi |

Śiva Aṣṭhottara Śata Nāmavalli

śivāya namaḥ | maheśvarāya | śaṃbhave | pinākine | śaśi-śekharāya | vāma-devāya | virūpākṣāya | kapardine | nīla-lohitāya | śaṅkarāya || 10 || śūla-pāṇaye | khaṭvāṅgine | viṣṇu-vallabhāya | śipiviṣṭāya | aṃbikā-nāthāya | śrikaṇṭhāya | bhakta-vatsalāya | bhavāya | śarvāya | trilokeśāya || 20 || śiti-kaṇṭhāya | śivā-priyāya | ugrāya | kapāline | kāmāraye | andhakāsura-mardanāya | gaṅgā-dharāya | lalāṭākṣāya | kāla-kālāya | kṛpā-nidhaye || 30 || bhīmāya | paraśu-hastāya | mṛga-pāṇaye | jaṭā-dharāya | kailāsa-vāsine | kavacine | kaṭhorāya | tri-purāntakāya | vṛṣāṅkāya | vṛṣabhārūḍhāya || 40 ||

72  

bhasmoddhūlita-vigrahāya | sāma-priyāya | svara-mayāya | trayī-mūrtaye | anīśvarāya | sarvajñāya | paramātmane | soma-sūryāgni-locanāya | haviṣe | yajña-mayāya || 50 || somāya | pañca-vaktrāya | sadāśivāya | viśveśvarāya | vīra-bhadrāya | gaṇa-nāthāya | prajāpataye | hiraṇya-retase | durgharṣāya | girīśāya || 60 || giriśāya | anaghāya | bhujaṅga-bhūṣaṇāya | bhargāya | giri-dhanvane | giri-priyāya | kṛtti-vāsase | purārātaye | bhagavate | pramathādhipāya || 70 || mṛtyuñjayāya | sūkṣma-tanave | jagad-vyāpine | jagad-gurave | vyoma-keśāya | mahā-sena-janakāya | cāru-vikramāya | rudrāya | bhūta-pataye | sthāṇave || 80 || ahebudhniyāya | digaṃbarāya | aṣṭa-mūrtaye | anekātmane | sātvikāya | śuddha-vigrahāya | śāśvatāya | khaṇḍa-paraśave | ajāya | pāśa-vimocakāya || 90 || mṛḍāya | paśu-pataye | devāya | mahā-devāya | avyayāya | haraye | bhaga-netra-bhide | avyaktāya | dakṣādhvara-harāya | harāya || 100 || pūṣa-danta-bhide | avyagrāya | sahasrākṣāya | sahasra-pade | apa-varga-pradāya | anantāya | tārakāya | parameśvarāya || 108 || oṁ namaḥ śivāya | nānā vidha parimala patra puṣpāṇi samarpayāmi ||

Uttara Pūjā

Dhūpam (incense) vanaspati rasod-bhūto gandhāḍyo gandha uttamaḥ | āgrāhya sarva devānāṃ dhūpo yaṃ pratigṛhyatām ||

I  offer  you  this  incense  created  from  the  sweet  fragrances  of  the  forest  and  acceptable  to  all  the  gods.  

Dīpam (lamp) sājyaṃ ca varti saṃyuktaṃ vahninā yojitaṃ mayā | dīpaṃ gṛhāna deveśa lokāndhasya timirāpaha ||

I  offer  you  this  flame  comprised  of  ghee  and  wicks,  please  accept  it  O  Lord  of  the  gods  and  remove  the  darkness  from  the  entire  world.  

Naivedyam (food) annaṃ catur vidhaṃ svādu rasaiḥ ṣaḍh-bhiḥ samanvitam | bhakṣya bhojyādi saṃyuktaṃ naivedyaṃ pratigṛhyatām ||

Sprinkle with gāyatrī mantra. Recite the five prāṇā mantras:

prāṇāya svāhā | apānāya svāhā | vyānāya svāhā | udānāya svāhā | samānāya svāhā || oṁ namaḥ śivāya | divyānnaṃ ghṛta-guḍa-payasaṃ nālikera khaṇḍa-dvayaṃ mahānaivedyaṃ naivedayāmi | madhye madhye pāniyaṃ samarpayāmi | uttara poṣanaṃ samarpayāmi | hasta prakṣālanaṃ | pāda prakṣālanaṃ samarpayāmi | punar ācamanīyaṃ samparpayāmi || Tāmbūlam (betel leaf & betel nut)

pūgi-phala samāyuktaṃ nāga-vallī-dalair-yutam | karpūra cūrṇa-samyuktaṃ tāmbūlaṃ pratigṛhyatām ||

suvarṇa puṣpaṃ samarpayāmi | Nīrājanam

73  

• Offer different kinds of lamps and a camphor lamp by waving it around in a clockwise direction three times while repeating the gāyatrī of Śiva.

oṃ nama ̍ste astu bhagavan viśveśva ̱rāya ̍ mahā-de ̱vāya ̍ tryamba ̱kāya ̍ tripurānta ̱kāya ̍ trikāgni-kā̱lāya ̍ kālāgni-rudrāya ̍ nīla-ka ̱ṇṭhāya ̍ mṛtyuñja ̱yāya ̍ sarveśva ̱rāya sadā-śi ̱vāya ̍ śrīman-mahā-de ̱vāya ̱ nama ̍ḥ || oṃ tat puruṣāya vidmahe | mahādevāya dhīmahi | tanno rudraḥ pracodayāt || oṃ kātyāyanāyai vidmahe | kanya-kumāri dhīmahi | tanno durgiḥ pracodayāt ||

saparivārāya sāmba-parameśvarāya namaḥ karpūra-nīrājanaṃ pradarśayāmi nīrājanānantaram ācamanīyaṃ samarpayāmi, rakṣān dhārayāmi || Puṣpāñjalī Pradakṣiṇa

circumambulate the altar three times or if this is not possible, turn around three times on the spot.

yāni kāni ca pāpāni janmāntara-kṛtāni ca | tāni tāni vinaśyanti pradakṣiṇa pade pade ||

Through  this  act  of  circumambulation  all  the  sins  that  I  have  committed  in  this  and  my  previous  births  are  effaced.  

Prārthana namaḥ śivāya sāmbāya sagaṇāya sasūnave | sanandine sagaṅgāya savṛṣāya namo namaḥ ||

Salutations  to  Lord  Śiva  along  with  all  his  retinue  and  his  sons,  with  nandi  and  all  the  associates.  

mahādevaṃ maheśānaṃ maheśvaram umāpatim | mahā-sena guruṃ vande mahā-bhaya-nivāraṇam ||

Salutations  to  Lord  Śiva  the  great  lord,  the  transformer,  the  ruler  the  consort  of  Umā,  the  teacher  of  Karttikeya,  the  remover  of  the  great  fear  of  death.    

mahādeva namaste stu manmathāre namo’stu te | amṛteśa namastubhyam āśritārtha pradāyine ||

Salutations  to  you  O  Lord  Śiva,  the  great  lord,  the  opponent  of  Kāma  the  god  of  desire,  salutations  to  you  Lord  of  immortality,  the  responder  to  those  who  take  refuge.  

trāhi māṃ deva deveśa taruṇendu śikhāmaṇe | īpsitaṃ dehi me deva dayā-rāśe namo’stu te ||

Protect  me  O  God  of  gods,  the  one  with  the  new  moon  upon  his  head,  O  ocean  of  compassion  give  me  that  which  I  desire.  Salutations  to  you.  

ṛṇa-rogādi dāridrya pāpa ksud apa-mṛtyavaḥ | bhaya krodha manastāpa naśyantu mama sarvadā ||

Destroy  forever,  all  my  afflictions,  debt,  sinful  reactions,  and  save  me  from  an  untimely  death.  Destroy  my  fear,  anger,  and  mental  afflictions.  

74  

Japam Recite the śiva-pañcākṣari mantra as many times as possible.

oṃ namaś śivāya Recite the following mantra while taking the nirmalyam.

hṛt-padma karṇikā madhye umayā saha śaṅkara | praviśa tvaṃ mahādeva sarvāvaraṇaiḥ saha ||

O  lord  Śiva  accomapnied  by  Umā  -­  reside  in  the  lotus  of  my  heart  along  with  all  your  enclosures  of  energy.  

Arghya Pradānam Prārthana

anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama | tasmāt kāruṇya bhāvena rakṣa rakṣa mahādeva ||

I   have   no   other   refuge   apart   from   thee,   thou   alone   art  my   refuge,   therefore   out   of   you   natural  compassion,  save  me  save  me  O  Lord.  

āvāhanaṃ na jānāmi, naiva jānāmi pūjanam | visarjanaṃ na jānāmi kṣamasva puruṣottama ||

I  do  not  know  the  proper  method  of   invoking  or  worshipping  thee,   I  also  do  not  know  the  proper  method  of  valediction,  forgive  me  O  Supreme  Person.  

mantra-hīnaṃ kriyā hīnaṃ bhakti hīnaṃ mahādeva | yatkṛtaṃ tu mayā deva paripūrṇaṃ tadastu te ||

This  liturgy  is  devoid  of  proper  mantras,  and  methodology,  devoid  of  all  devotion,  whatever  little  I  have  done  O  Lord  may  it  be  accepted  as  complete  by  thee.  

Conclusion - Samāpti

yasya smṛtya ca nāmoktyā tapaḥ pujākriyādiṣu | nyūnaṃ saṃpūrṇatāṃ yāti sadyo vande tam acyutam ||

I   salute   Lord   Achyuta,   the   remembrance   of   whom   or   the   mention   of   whose   name   rectifies   all  deficiencies  in  the  acts  of  worship,  meditation  etc.   anena pūjā vidhānena bhagavān sarvātmakaḥ saparivāraḥ śrī-parameśvaraḥ priyatām | oṃ tat sat brahmārpaṇam astu || O  Lord  Śiva  may  you  all  your  family  and  retinue  be  pleased  with  this  method  of  worship.  All  of  this  merit  I  offer  up  to  the  Supreme.  

75  

111999... SSSUUUDDDAAARRRŚŚŚAAANNNAAA PPPŪŪŪJJJĀĀĀ &&& HHHOOOMMMAAA

Saṅkalpaḥ — hariḥ oṃ tat sat | śrī govinda govinda govinda | śubhe śobhane muhūrte adye śrī bhagavato mahāpuruṣasya śrī viṣṇoḥ ājñaya pravartamānasya ādya brahmaṇaḥ dvitīya parārdhe śrī śveta varāha kalpe vaivasvata manvantare aṣṭāviṃśatīttame kali yuge prathama pāde jāmbudvīpe meroḥ āgneya digbhage hiraṇmaya varṣe hiraṇmaya deśe _______ deśe _______ mahā nagari antargate vyavahārikānāṃ prabhavādi ṣaṣṭhi saṃvatsarānāṃ madhye _______ nāma saṃvatsare _______ ayane; _______ ṛtau; _______ māse; _______ pakṣe; _______ tithau; _______ vāsara yuktāyāṃ; _______ nakṣatra yuktāyāṃ śrī viṣṇu yoge śrī viṣṇu karaṇe śubha yoga śubha karaṇe sakala graha guṇa viśeṣaṇa visiṣṭhāyām asyāṃ śubha tithau, bhagavad ājñayā bhagavad kaiṅkarye bāddha nivṛrti pūrvakam, sarva ariṣṭa śānti artham, bhagavad bhakti abhivṛdhi artham, adya sudarśana pūjāṃ ahaṃ kariṣye ||     Harih  oṃ   tat   sat.  Govinda,  Govinda,  Govinda,  on   this  auspicious  day,  with   the  permission  of   the  Supreme  Being  Lord  Viṣṇu,  in  this  period  during  the  second  half  of  the  life-­span  of  the  demiurge  Brahma,  during   the   aeon   of   the  White   Boar,   during   the   universal   rule   of   Vaivasvata  Manu   in   the   28th   period,  during  the  first  quarter  of  the  age  of  Kali,  on  the  planet  Earth  in  land  south  of  mount  Meru,  in  the  Golden  Land,  in  the  country  of  .........  in  the  metropolis  of  .............,  in  the  year  ....................  of  the  60  year  Jovian  cycle,  in  the  ..................  solstice,  during  the  ..................  season,  in  the  month  of  ......................  in  the  ..................  fortnight,  on  the  ..................  lunar  day,  on  a  ..............  day  under  the  constellation  of  ....................  with  auspicious  conjunctions,  and  all  the  planets  being  benevolently  disposed;  on  this  auspicious  day  with  the  sanction  of  the  Supreme  Lord   and   as   service   to  Him   I   perform   this   rite   of   Sudarshana   Pūjā   for   the   removal   of   obstacles   to  my  devotional  service,  for  the  cessation  of  all  tribulations,  and  to  increase  my  devotion  to  God.     asya śrī sudarśana mahamantrasya ahirbudhnyo bhagavān ṛṣiḥ |

touch forehead with right hand

anuṣṭup chandah | touch mouth with tips of fingers

śrī sudarśana cakrarājo bhagavān devatā | touch chest kṣauṃ mahājvālāya bījaṃ | touch navel klīṃ śatru-mardanāya śaktiḥ | touch genitals klīṃ sarva bhava nivāraṇāya kīlakaṃ | touch legs śrī bhagavat kainkarye bādhā nivṛtti pūrvakaṃ avicchinna santānena vivṛddhyerthaṃ śaṭ-kona madhyasthita viṣṇu cakra mantra jape viniyogaḥ

Aṅga Nyāsam

oṃ saṃ mūrdhna | touch head oṃ haṃ bhrūmadhye | touch forehead oṃ srāṃ mukhe | touch mouth oṃ raṃ hṛdi | touch chest oṃ huṃ nābhau | touch navel oṃ phaṭ jānvoḥ || touch knees

oṃ ācakrāya hṛdayāya namaḥ touch the heart with the fist

76  

oṃ vicakrāya śirase svāhā touch the head oṃ sucakrāya śikhāyai vaṣaṭ touch the śikha with the

thumb oṃ sūryacakrāya kavacāya huṃ touch both shoulders with the

fist oṃ jvālacakrāya netrābhyāṃ vauṣaṭ touch both eyes oṃ sahasrāracakrāya phaṭ clap the hands and snap the

fingers

Take the uddharini (copper spoon) fill with water, add akṣata (raw rice coloured yellow) and a flower, hold it in the left hand and cover it with the right hand. Raise it to the forehead and recite the Dhyāna Śloka and visualize Sudarśana in the Ajña cakra.

Dhyānam

śankhaṃ cakraṃ ca cāpaṃ paraśuṃ asimiśuṃ śūla pāśāṃ kuśāṃśca | bibhrānaṃ vajra keṭaṃ hala musula gadā kuṇṭaṃ atyugraṃ daṃṣṭraṃ jvālā keśaṃ trinetraṃ jvaladānala nibhaṃ hāra keyūra bhūṣam | dhyāyet śaṭkona saṃsthaṃ sakala ripu-kula prāṇa saṃhāra cakram || I   visualize  Sudarshana   the  eliminator  of  all  hostile   forces,   located  within   the   six-­cornered   star,  bearing  the  conch,  discus,  bow,  axe,  sword,  trident,  noose,  goad,  the  diamond-­shield,  plough,  cudgel,  mace,  spear,  with   aweful   sharp   fangs,  with   blazing   halo,   three   eyes,   the   intensity   of   a   raging   inferno,   adorned  with  garlands  and  anklets.  

oṃ sahasrāra huṃ phaṭ sudarśanaṃ dhyāyāmi | Pour the water and flower into the right hand and place it on top of the kalasha or icon

being worshipped.

oṃ namo bhagavate sudarśanaya āgaccha āgaccha | x 3 oṃ śrī sudarśanāya namaḥ āvāhayāmi sthāpayāmi āsanaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ arghyaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ pādyaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ ācamaniyaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ snānaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ vastraṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ upavitaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ gandhaṃ samarpayāmi | oṃ śrī sudarśanāya namaḥ puṣpaṃ samarpayāmi |

Offer flowers with the following:—

oṃ śrī sudarśanāya namah | oṃ cakra-rājāya namah | oṃ tejo-vyuhāya namah | oṃ mahā-dyutāya namah | oṃ sahasra-bāhave namah | oṃ dīptāṅgāya namah | oṃ aruṇākṣāya namah | oṃ pratāpavate namah | oṃ anekāditya-saṃkāśāya namah | oṃ prordhva-jvala-bhirañjitāya namah | oṃ saudāmaṇi-sahasrābhāya

77  

namah | oṃ maṇi-kuṇḍala-śobhitāya namah | oṃ pañca-bhūta-mano-rūpāya namah | oṃ ṣaṭ-koṇāntara-saṃsthitāya namah | oṃ harānta-kāraṇodbhuta-roṣa-bhīṣana-vigrahāya namah | oṃ hari-pāṇi-lasat-padma-vihāra-maṇo-harāya namah ||

Sudarśana Aṣṭottara Śata Nāmavalli

oṃ śrī sudarśanāya namah | cakra-rājāya | tejo-vyuhāya | mahā-dyutāya | sahasrabahave | dīptāṅgāya | aruṇākṣāya | pratāpavate | anekāditya-saṃkāśāya | prordhva-jvala-bhirañjitāya || 10 || saudāmaṇi-sahasrabhāya | maṇi-kuṇḍala-śobhitāya | pañca-bhūta-mano-rūpāya | ṣaṭkoṇantara-saṃsthitāya | harānta-karaṇodbhuta-roṣa-bhīṣana-vigrahāya | hari-pāṇi-lasat-padma-vihāra-ramaṇoharāya | srīkāra-rūpāya | sarva-jñānāya | sarva-loka-arcita-prabhave | catur-daśa-sahasrārāya || 20 || catur-veda-mayāya | analāya | bhakta-candramasa-jyotiṣe | bhava-roga-vināśakāya | rephātmakāya |makārātmane | rakṣo-sṛug-bhuṣitāṅgakāya | sarva-daitya-grīvanāla-vibhedana-mahāgajāya | jvalakarāya || 30 || bhīma-karmaṇe | trilocanāya | nīla-vartmane | nitya-sukhāya | nirmala-śrīyai | nirañjanāya | rakta-mālyāmbara-dharāya | rakta-candana-bhūṣitāya | rajo-guṇa-kṛte | śūrāya || 40 || rākṣasa-kula mohanāya | nitya-kṣema-karāya | prajñāya | pāṣaṇḍa-jana-khaṇḍanāya | nārāyaṇa-jñānu-varthine | naigamānta-prakāśakāya | bali-mandana-dordaṇḍa-khaṇḍanāya | vijayākṛtaye | mitra-bhāvine | sarva-mayāya || 50 || tamo-vidhvaṃśanāya | rajas-sattva-tamodhvartine | tri-guṇātmane | triloka-dhṛte | harimāya-guṇopethāya | avyayāya | akṣara-rūpa-bhāje | paramātmane | parama-jyotiṣe | pañca-kṛtya-parāyaṇāya || 60 || jñāna-śakta-bal-aiśvarya-vīrya | teja-prabhāmayāya | sadāsat-paramāya | pūrṇāya | vāmayāya | vardhāya | acyutāya | jīvāya | haraye | haṃsa-rūpāya | pañcaṣaṭ-pīṭa-rūpakāya || 70 || mātṛka-maṇḍal-ādhyakṣāya | madhu-dhvaṃsine | manomayāya | buddhi-rūpāya | citta-sākṣine | sārāya | haṃsākṣara-dvayāya | mantra-yantra-prabhavāya | mantra-yantramayāya | vibhave || 80 || sraṣṭre | kriyās-pataye | śuddhāya | mantre | bhoktre | trivikramāya | nirāyudhāya | asaṃraṃbhāya | sarva-yudha-samanvitāya | oṃkārarūpāya || 90 || pūrṇātmane | oṃkārāt-sādhya-bhañjanāya | aiṃkārāya | vāg-pradāya | vāgmine | śrīṃkār-aiśvarya-vardhanāya | klīṃkār-mohan-ākārāya | huṃ-phaṭ-kṣobhanākṛtaye | indrārcita-mano-vegāya | dharaṇi-bhāra-nāśakāya | vīrārādhyāya || 100 || viśvarūpāya | vaiṣṇavāya | viṣṇu-bhakti-dāyakāya | satya-vratāya | satya-parāya | satya-dharmānuṣaṅgakāya | nārāyaṇa-kṛpa-vyūha-teja-cakrāya | śrī sudarśanāya namaḥ || 108 || oṃ śrī sudarśanāya namaḥ dhūpaṃ samarpayāmi || oṃ śrī sudarśanāya namaḥ dīpaṃ samarpayāmi || oṃ śrī sudarśanāya namaḥ naivedyaṃ samarpayāmi || oṃ śrī sudarśanāya namaḥ phalaṃ samarpayāmi || oṃ śrī sudarśanāya namaḥ tāmbūlaṃ samarpayāmi || oṃ śrī sudarśanāya namaḥ karpūra nirājanaṃ samarpayāmi ||

78  

oṃ sudarśanāya vidmahe | hetirājāya dhīmahi | tannaś cakra pracodayāt ||

Sudarśana Stotram 1

sudarśana mahā-jvāla koṭi sūrya sama-prabhā | ajñānāndhasye me deva viṣṇor mārgaṃ pradarśaya || 1 || yasya smaraṇa mātreṇa vidravanti surārayaḥ | sahasrāra namas-tubhyaṃ viṣṇu pāni talāśrayaḥ || 2 || kṣiptvā sudarśanaṃ cakraṃ jvālā mālāti bhīṣanaṃ | sarva roga praśamanaṃ kuru deva varācyuta || 3 || sudarśanaṃ mahā cakra govindasya karāyudha | tīkṣṇa dhāra mahā-vega sūrya koṭi samaprabhā || 4 || trailokyaṃ rakṣa rakṣa tvaṃ duṣṭa dānava mardana | sudarśana mahā-jvāla chindhi chindhi mahā-gadam || 5 || chindhi vātaṃ ca pittaṃ ca chindhi ghoraṃ mahā-viṣam | rujaṃ dāhaṃ ca śūlaṃ ca nimiśaṃ jāla gardabham || 6 || ye ca kecin mahotpātā kārya vighna karāśca naḥ | sudarśanasya mantreṇa grahā yāntu diśo daśa || 7 ||

Sudarśana Stotram 2

namaḥ sudarśanāyaiva sahasrāditya varcase | jvālāmālā pradīptāya sahasrārāya cakṣuṣe || 1 || Obeisance  unto  Sudarshana  as  brilliant  as  a  thousand  suns.    A  Radiant  flaming  garland  with  a  thousand  spokes  and  eyes.    

sarva duṣṭa vināśāya sarva pātaka mardine | sucakrāya vicakrāya sarva mantra vibhedine || 2 || Obeisance  unto  him  who  destroys  evil  and  removes  sins.  Obeisance  unto  Suchakra  and  Vichakra  the  piercer  of  all  mantras.  

prasavitre jagaddhātre jagad vidhvaṃsine namaḥ | pālanārthāya lokānāṃ duṣṭāsura vināśine || 3 || Obeisance  unto  the  Protector  &  Destroyer  of  the  universe.    In  order  to  protect  the  worlds  He  destroys  the  demonic  forces.  

ugrāya caiva saumyāya caṇḍāya ca namo namaḥ | namaścakṣuḥ svarūpāya saṃsāra bhaya bhedine || 4 ||

Obeisance  again  and  again  to  the  awesome  one  having  a  ferocious  form  as  well  as  a  gentle  one.  Obeisance  to  the  eye  of  the  universe  who  removes  the  fear  of  reincarnation.  

māyā pañjara bhetre ca śivāya ca namo namaḥ | grahātigraha rūpāya grahāṇāṃ pataye namaḥ || 5 ||

Obeisance  unto  him  who  breaks  asunder  the  cage  of  Maya,  obeisance  to  our  benefactor.  Obeisance  unto  him  in  the  form  of  a  planet  surpassing  all  other  planets,  obeisance  to  the  Lord  of  planets.  

79  

kālāya mṛtyave caiva bhīmāya ca namo namaḥ | bhaktānugraha dātre ca bhakta goptre namo namaḥ || 6 ||

Obeisance  again  and  again  to  the  personification  of  Time  and  Death,  to  the  Ferocious,  Obeisance  to  the  benefactor  of  the  devotees,  obeisance  to  the  protector  of  the  devotees.  

viṣṇu-rūpāya śāntāya cāyudhānāṃ dharāya ca | viṣṇu śastrāya cakrāya namo bhūyo namo namaḥ || 7 ||

Obeisance  to  the  form  of  Viṣṇu,  the  tranquil  bearer  of  all  weapons.  Obeisance  again  and  again  to  the  Supreme  Weapon  of  the  Lord  -­  to  the  Chakra  I  offer  my  repeated  obeisance  

Homa

Perform all the rites of agni mukham up to āghāram and ājyabhāgam and then perform pradhāna homa with the following mantras adding svāhā to the end. One may use all the mantras according to time and place, or one may just use the mūla mantra and māla mantra. Homa may also be performed with the Sudarśana Kavacam - adding svāhā to the end of each verse.

agni mukhaṃ, āghāram, ājyabhāgam 1. mūla mantra

2. māla mantra

oṃ kliṃ kṛṣṇāya govindāya gopi-jana-vallabhāya parāya parama puruṣāya paramātmane, para-karma mantra yantra tantra auṣadhayaḥ astra śastrāṇi saṃhara saṃhara, mṛtyor mokṣaya mokṣaya, oṃ namo bhagavate mahā-sudarśanāya dīptre jvāla parītāya, sarva-dik kṣobhaṇa-karāya huṃ phaṭ brahmaṇe parama jyotiṣe svāhā || 3. gāyatrī 1

oṃ sudarśanāya vidmahe | hetirājāya dhīmahi | tannaś cakra pracodayāt || 4. gāyatrī 2.

vāṃ suṃ cakrāya ca svāhā | oṃ haṃ namaḥ | oṃ haṃ svāhā | oṃ hiṃ vaṣaṭ haṃsāya namaḥ | hṛaṃ mahāsudarśanāya cakrāya svāhā | oṃ huṃ oṃ vauṣaṭ oṃ phaṭ namas cakrāya vidmahe | sahasra jvālāya dhīmahi | tan naś cakra pracodayāt | svāhā || 5. śakti grāsa mantra

oṃ praṃ mahā-sudarśana cakra-rāja mahādhvaga asta-gata, sarva duṣṭa bhayaṅkara chindhi chindhi, bhindhi bhindhi, vidāraya vidāraya, para-mantrān grasa grasa, bhakṣaya bhakṣaya, bhūtāni trāsaya trāsaya, huṃ phaṭ svāhā ||

80  

6. narasiṃha gāyatrī

oṃ vajra-nakhāya vidmahe | tīkṣṇadaguṣṭrāya dhīmahi | tanno narasiguṃha pracodayāt || 7. abhaya narasiṃha mantra

oṃ namo bhagavate narasiṃhāya, namas tejas tejase, āvir āvir bhava, vajra nakha vajra daṃṣṭra, karmāśayān randhaya randhaya, tamo grasa grasa svāhā, abhayam ātmani bhūyiṣṭhā oṃ kṣrauṃ - svāhā || 8. narasiṃha mūla mantra

oṃ namo bhagavate narasiṃhāya svāhā || 9. mantrarāja

ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham | nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyu mṛtyuṃ namāmyaham ||

81  

111888... TTTUUULLLAAASSSĪĪĪ PPPŪŪŪJJJĀĀĀ

1. dhyānam — Visualisation

dhyāyecha tulasīṃ devīṃ śyāṃāṃ kamala locanam | prasanna padma kahlāra varābhaya caturbhujam || kirīṭa hāra keyuraṃ kuṇḍalādi vibhūṣitām | dhavalāṃśuka saṃyuktāṃ padmāsana niṣeduśim ||

I  meditate  upon  Tulasi  Devi  who  is  dark  of  hue,  with  lotus—like  eyes.  Affable,  holding    pink  and  white  lotuses  and  showing  the  gestures  of  fearlessness  and  grace,  bedecked  with  various  ornaments  such  as  crown,  necklaces,  anklets  and  earrings.  Wearing    white  garments,  and  seated  in  the  posture  of  a  lotus.   2. āvāhanam — Invocation

devī tailokya jananī sarva-lokaika pāvanī | āgaccha bhagavatyatra prasīda tulasi dhṛtam ||

O  Devi  thou  art  the  Mother  of  the  three  realms  and  purifier  of  the  worlds,  Come  hither  O  Empress,  have  compassion  upon  us  O  Tulasi  Devi   3. āsanam — Enthronement

sarva devamaye devī sarvadā viṣṇu vallabhe | ratna suvaṛṇamayaṃ divyaṃ gṛhāṇa āsanaṃ avyaye ||

Thou  art  the  form  of  all  the  devas,  eternally  beloved  of  Vishnu,  Please  accept  this  imperishable  divine  throne  comprised    of  gold  and  jewels.   4. pādyam — Washing of feet

sarva deva-mayākāre sarva daiva namo'stu te | pādyaṃ gṛhāṇa deveśī tulasi tvaṃ prasīda me ||

Thou  art  the  external  form  of  all  the  devas,  all  of  whom  offer  obeisance  to  thee,  Please  accept  this  foot—wash  O  Empress  of  all  the  gods,  and  have  compassion  upon  me.   5. arghyam — Libation

sarva deva-mayākāre sarvānge maṇi śobhite | idaṃ arghyaṃ gṛhāṇa tvaṃ devī daityāntaka priye ||

You  are  the  external  form  of  all  the  devas,  all  your  limbs  are  bedecked  with  jewels,  Please  accept  this  libation  O  Goddess,  who  is  the  beloved  of  the  Destroyer  of  Chaos.   6. ācamanam — Sipping of water

sarva lokasya rakṣārthaṃ sadā sannidhi kāriṇī | gṛhāṇa tulasī prītyā idaṃ ācamaniyakam ||

Thou  art  always  present  for  the  purpose  of  protecting  the  world,  With  love  please  accept  this  offering  of  water  for  sipping.  

82  

7. snānam — Bathing

gaṅgādibhyo nadibhyaś ca samānītaṃ idaṃ jalam | snānārthaṃ tulasī svacchaṃ prītyā tat pratigṛhyatām ||

From  the    Ganga  and  other  holy  rivers  has  his  water  been  brought,  Please  accept  it  for  bathing;  with  fondness,  O  Tulasi  Devi.   8. vastram — Dressing

kṣiroda mathaṃ udbhute candra lakṣmi sahodare | gṛhyetāṃ paridhān arthaṃ idaṃ kṣaumāmbaraṃ śubhe ||

With   the   Churning   of   the   Ocean   you   were   born   along   with   you   sisters,   Chandra   and     lakshmi,   Please  accept  this  auspicious  silk  garment  for  your  adornment.   9. gandham — Scent

śrīgandhaṃ kuṃkumaṃ divyaṃ karpūrāgaru saṃyutam | kalpitaṃ te mahādevī prītyarthaṃ pratigṛhyetām ||

I   have   prepared   this   scented   paste   from   sandal,   saffron,   camphor   and   aguru,   Please   accept   it   with  affection  O  Great  Goddess   10. puṣpam — Flower -garland

nīlotpalaṃ tu kahlāra mālatyādīni śobhane | padmādi gandhavant iti puṣpāṇi pratigṛhyetām ||

Please  accept  this  garland  made  with  beautiful  perfumed  flowers,  Blue  lotuses,  white  lotuses,  pink,  lotuses,  jasmin  and  others.  

Offer flowers with the 8 names (or the nāmavaḷḷi) :—

oṁ vṛndāvanyai namaḥ | oṁ vṛndāyai namaḥ | oṁ viśvapūjityai namaḥ | oṁ puṣpasārāyai namaḥ | oṁ nandinyai namaḥ | oṁ kṛṣṇa-jīvanyai namaḥ | oṁ viśva-pāvanyai namaḥ | oṁ tulsī devyai namaḥ |

Tulasī Nāmavaḷḷī

oṁ śrī tulasyai namaḥ | oṁ nandinyai namaḥ | oṁ devyai namaḥ | oṁ śikhinyai namaḥ | oṁ dhāriṇyai namaḥ | oṁ dhātryai namaḥ | oṁ sāvitryai namaḥ | oṁ satya-sandhāyai namaḥ | oṁ kālahāriṇyai namaḥ | oṁ gauryai namaḥ || 10 || oṁ deva-gītāyai namaḥ | oṁ dravīyasyai namaḥ | oṁ padminyai namaḥ | oṁ sītāyai namaḥ | oṁ rukmiṇyai namaḥ | oṁ priya-bhūṣaṇāyai namaḥ | oṁ śreyasyai namaḥ | oṁ śrīmatyai namaḥ | oṁ mānyāyai namaḥ | oṁ gauryai namaḥ || 20 ||

83  

oṁ gautamārcitāyai namaḥ | oṁ tretāyai namaḥ | oṁ tri-patha-gāyai namaḥ | oṁ tri-pādāyai namaḥ | oṁ traimūrtyai namaḥ | oṁ jagatrayāyai namaḥ | oṁ trāsinyai namaḥ | oṁ gātrāyai namaḥ | oṁ gātriyāyai namaḥ | oṁ garbha-vāriṇyai namaḥ || 30 || oṁ śobhanāyai namaḥ | oṁ samāyai namaḥ | oṁ dviradāyai namaḥ | oṁ ārādyai namaḥ | oṁ yajña-vidyāyai namaḥ | oṁ mahā-vidyāyai namaḥ | oṁ guhya-vidyāyai namaḥ | oṁ kāmākṣyai namaḥ | oṁ kulāyai namaḥ | oṁ śrīyai namaḥ || 40 || oṁ bhūmyai namaḥ | oṁ bhavitryai namaḥ | oṁ sāvitryai namaḥ | oṁ sāra-veda-vidām-varāyai namaḥ | oṁ śaṅkhinyai namaḥ | oṁ cakriṇyai namaḥ | oṁ cāriṇyai namaḥ | oṁ capalekṣaṇāyai namaḥ | oṁ pītāmbarāyai namaḥ | oṁ prota somāyai namaḥ || 50 || oṁ saurasāyai namaḥ | oṁ akṣiṇyai namaḥ | oṁ ambāyai namaḥ | oṁ sarasvatyai namaḥ | oṁ samśrayāyai namaḥ | oṁ sarva devatyai namaḥ | oṁ viśvāśrayāyai namaḥ | oṁ sugandhinyai namaḥ | oṁ suvāsanāyai namaḥ | oṁ varadāyai namaḥ || 60 || oṁ suśroṇyai namaḥ | oṁ candrabhāgāyai namaḥ | oṁ yamunāpriyāyai namaḥ | oṁ kāveryai namaḥ | oṁ maṇikarṇikāyai namaḥ | oṁ arcinyai namaḥ | oṁ sthāyinyai namaḥ | oṁ dāna-pradāyai namaḥ | oṁ dhana-vatyai namaḥ | oṁ socyamānasāyai namaḥ || 70 || oṁ śucinyai namaḥ | oṁ śreyasyai namaḥ | oṁ prīti-cintekṣaṇyai namaḥ | oṁ vibhūtyai namaḥ | oṁ ākṛtyai namaḥ | oṁ āvirbhūtyai namaḥ | oṁ prabhāvinyai namaḥ | oṁ gandhinyai namaḥ | oṁ svarginyai namaḥ | oṁ gadāyai namaḥ || 80 || oṁ vedyāyai namaḥ | oṁ prabhāyai namaḥ | oṁ sārasyai namaḥ | oṁ sarasivāsāyai namaḥ | oṁ sarasvatyai namaḥ | oṁ śarāvatyai namaḥ | oṁ rasinyai namaḥ | oṁ kāḷinyai namaḥ | oṁ śreyovatyai namaḥ | oṁ yāmāyai namaḥ || 90 || oṁ brahma-priyāyai namaḥ | oṁ śyāma-sundarāyai namaḥ | oṁ ratna-rūpiṇyai namaḥ | oṁ śama-nidhinyai namaḥ | oṁ śatānandāyai namaḥ | oṁ śata-dyutaye namaḥ | oṁ śiti-kaṇṭhāyai namaḥ | oṁ prayāyai namaḥ | oṁ dhātryai namaḥ | oṁ śrī vṛndāvanyai namaḥ || 100 || oṁ kṛṣṇāyai namaḥ | oṁ bhakta-vatsalāyai namaḥ | oṁ gopikā-krīḍāyai namaḥ | oṁ harāyai namaḥ | oṁ amṛta rūpiṇyai namaḥ | oṁ bhūmyai namaḥ | oṁ śrī kṛṣṇa-kāntāyai namaḥ | oṁ śrī tulasyai namaḥ || 11. dhūpam — Incense

dhūpaṃ gṛhāna deveśī manohari saggugulam | ājya-miśraṃ tu tulasī bhakta abhīṣṭa pradāyini ||

Please  accept  this  incense  O  Tulasi,  Delightful  Empress  of  the  gods,  made    with  ghee  and  gugulam,  You  are  the  fulfiller  of  all  the  aspirations  of  the  devotees.   12. dīpam — Lamp

ajñāna timirāndhasya jñāna dīpa pradāyini | tvayā tu tulasi prītā dīpo'yaṃ pratigṛhyetām ||

84  

You  are   the  giver  of   the   light  of   Spiritual  knowledge  which  dispels   the  darkness  of   ignorance,  May   this  lamp  be  acceptable  with  great  affection  to  You,  O  Tulasi  Devi.   13. naivedyam — Food/fruit

namaste jagatāṃ nāthe prāṇināṃ priya darśane | yathā saktyā mayā dattaṃ naivedyaṃ pratigṛhyetām ||

Salutations  to  you  O  Queen  of  the  Universe,  delightfull  to  all  beings,  Please  accept  this  food  offering  made  according  to  my  ability.   14. pāṇīyam — Sweet drink

namo bhagavatī śreṣṭe nārāyaṇa jaganmayi | tulasī varayā devī pāṇiyaṃ pratigṛhyetām ||

Obesiance  to  you  O  Goddess  who  is  the  energy  of  lord  Narayana  Please  accept  this  offering  of  beverage  O  Tulasi  Devi.   15. tāmbūlam — Betel

amṛte'mṛta saṃbhūte tulasyemṛta rūpini | karpūrādi samāyuktaṃ tāmbūlaṃ pratigṛhyetām ||

From   the   nectar   of   immortality   arises   immortality,   O   Tulasi   you   are   the   essence   of   ambrosia.   Please  accept  this  offering  of  betel  spiced  with  camphor.   16. pradakṣiṇa — Circumambulation

dakṣinā dakṣina kare tvad bhaktānāṃ priyaṅkari | karomi te sadā bhaktyā viṣṇu kānte pradakṣinām ||

From  the  right  to  the  right  with  devotion,  I  always  circumambulate  you  O  Tulasi  Devi,  The  beloved  of  lord  Vishnu  and  the  bringer  of  delight  to  the  devotees.   17. prārthana — Prayer

namo namo jagad dhātryai jagadādyai namo namaḥ | namo namo jagad bhūtyai namaste parameśvarī ||

Salutations  again  and  again  to  you  O  Creatrix  of  the  Universe,  the  Primal  Energy.  Salutations  again  and  again  to  you  O  Material  Energy,  Empress  of  the  universe  

prasīda mama deveśī kṛpayā parayā sadā | abhiṣṭa phala sidhyerthaṃ kuru me mādhava priye ||

Have  mercy  upon  me  O  Queen  of  the  Gods,  bestow  your  grace  upon  me  always.  My  I  obtain  that  which  I  most  earnestly  desire  O  Beloved  of  Krishna.  

vṛndāyai tulasī devyai priyāyai keśavasya ca | viṣṇu bhakti prade devī satyavatyai namo namaḥ ||

I  salute  Tulasi  Devi  the  beloved  of  Krishna,    O  goddess,  bestow  upon  me  devotion  to  Vishnu,  O  truthful  one.  

85  

ŚŚŚrrrīīī TTTuuuḷḷḷaaasssīīī SSStttoootttrrraaammm namas tuḷasi kalyāṇi namo viṣṇu-priye śubhe | namo mokṣa-prade devī namas sapad pradāyike || 1 ||

I  offer  my  pranams  to  Tulasi  who  is  dear  to  Vishnu  and  who  will  bless  us  with  auspicous  bounties.  She  will  grant  us  emancipation  from  worldly  woes,  and  she  is  the  source  for  all  our  wealth.  

tuḻasī pātumāṁ nityaṁ sarvāpadbhyo'pi sarvadā kīrtitā'pi smṛtā vā'pi pavitrayati mānavaṁ || 2 ||

Mother  Tulasi,  may  Your  Divine  Grace  be  pleased  to  protect  me  from  all  dangers  confronting  me  daily  and  for  long  stints.    Your  Divine  Grace  when  praised  or  meditated  upon  is  capable  of  purifying  us  the  human  beings.    

namāmi śirasā devīṁ tuḻasīṁ vilasat tanuṁ yāṁ dṛṣṭvā pāpino martyāḥ mucyante sarvakilbiṣāt || 3 ||

I  offer  obeisance  to  Tulasi  with  bowed  head.  She  is  of  bright  stems  and  sprouts.  Seeing  Her  the  worst  sinners  among  men  are  released  for  ever  from  their  sins.    

tuḻasyā rakṣitaṁ sarvaṁ jagad etat carācaraṁ yā vinirhanti pāpāni dṛṣṭvā vā pāpibhir naraiḥ || 4 ||

The  entire  universe  with  all  moving  and  non-­moving  objects  is  protected  by  Mata  Tulasi.  Once  her  benevolent  eyes  fall  on  the  sinners  of  the  world,  their  sins  are  reduced  to  nought  forthwith.    

 yanmūle sarvatīrthāni yanmadhye sarvadevatāḥ | yad agre sarva vedāśca tuḻasīṁ tāṁ namāmyahaṁ || 5 ||

My  pranams  to  the  Holy  mother  Tulsi,  at  whose  roots  all  sources  of  holy  waters  resides,  at  whose  stems  all  Gods  reside  and  at  whose  leafy  tips  all  the  Vedas  are  present.    

 tulasyā nāparaṁ kiñcit daivataṁ jagatītale | yayā pavitrito lokaḥ viṣṇu-saṅgena vaiṣṇavaḥ || 6 ||

The  whole  world  is  purified  by  her  and  is  made  the  embodiment  of  Lord  Vishnu  because  of  her  pure  attachment  to  the  lord.  and  therefore  there  is  no  divinity  to  vie  with  the  Grace  of  Tulasi  in  the  whole  universe.  

tuḻasyā pallavaṁ viṣṇoḥ śirasyāropitaṁ kalau | āropayati sarvāṇi śreyāṁsi varamastake || 7 ||

In  Kaliyuga,  when  a  leaf  of  Tulasi  is  offered  at  the  head  of  Vishnu  with  devotion,  the  bhakta  who  had  done  that  service  is  bestowed  with  all  the  wealth  and  welfare  that  can  be  desired  in  this  world.

namas tuḻasi sarvajñe puruṣottama vallabhe | pāhi māṁ sarva pāpebhyaḥ sarva saṁpad pradāyike || 8 ||

My  pranams  to  you  Mother  Tulasi  who  is  the  source  of  all  knowledge.  You  are  the  consort  of  Vishnu  the  best  among  purushas.  May  your  Divine  Grace  be  pleased  to  protect  me  from  all  sins  and  to  bestow  on  me  all  the  blessings  and  material  bounties  by  your  sweet  will  

86  

111999... VVVĀĀĀSSSTTTUUU ŚŚŚĀĀĀNNNTTTIII PPPŪŪŪJJJĀĀĀ

Pūrva Saṅkalpaḥ

hariḥ oṃ tat sat; mama upāta (yajamānasya upāta) samasta durita-kṣaya dvārā śrī parameśvara prītyārthaṃ kariṣyamāṇa asya vāstu śanti karmaṇaḥ nirvighneṇa parisamāpty-artham ādau vighneśvara pūjāṃ kariṣye || Hari  Oṃ,  Today   for  absolution  of  all  my  patron's   sins  and   in  order   to   invoke   the  Grace  of   the  Supreme  Lord   on   this   auspicious   day,   in   this   Vastu   Ceremony   about   to   be   performed   I   first   offer  my   homage   to  Gaṇeśa  for  the  successful  and  unobstructed  completion  of  the  rites.      Pradhāna Saṅkalpaḥ

tad eva lagnaṃ sudinam, tad eva tāra balaṃ candra balaṃ tad eva | vidyā balaṃ daiva balaṃ tad eva, lakṣmīpate te aṅghriyugaṃ smarāmi ||

When  the   lotus   feet  of  the  Lord  of  Lakṣmī  are  recalled  to  mind,  there   is  a  good  ascendant,    a  good  day,  strength  of  constelation  and  Moon,  power  of  wisdom,  energy  of  divinity.   hariḥ oṃ tat sat. śubhe śobhane muhūrte, asya śrī bhagavato mahā puruṣasya, śrī viṣṇoḥ ājñayā pravartamānasya ādya brahmaṇo dvitīya parārdhe, śrī śveta varāha kalpe, vaivasvata manvantare, kali yuge, kali-yugasya prathama pāde, bauddha āvatāre, śakābde meroḥ dakṣiṇa/paścima/uttara dik bhāge, ______ deśe, ______ rājye ______ mahānagari antargate, asmin vartamānāṃ vyavahārikānāṃ prabhavādi ṣaṣṭi saṃvatsarānāṃ madhye ______ nāma saṃvatsare, ______ ayane, ______ ṛtau ______ māse, ______ pakṣe, ______ tithau, ______ vāsare, ______ nakṣatra yuktāyāṃ, śubha yoge śubha karaṇe śrī viṣṇu yoga, śrī viṣṇu karaṇe, sakala graha guṇa viśeṣaṇa visiṣṭhāyāṃ, asyāṃ śubha tithau ______ gotrodbhavasya, ______ nakṣatre jātasya ______ nāma yajamānaḥ || viśeṣataḥ asya yajamānasya saha kuṭumbhānam, sa-mitrāṇāṃ sa-parivārānāṃ | kṣema sthairya dhairya vīrya vijaya āyur ārogya aiśvaryānām abhivṛddhyartham | dharma artha kāma mokṣa catur vidha puruṣārtha phala siddhyartham | iṣṭha-kāmyārtha siddhyartham | sarva ariṣṭha śāntyartham | sarva abhiṣṭha siddhyartham | samasta maṅgalāvaptyartham | asmin gṛhe vidyamāna dāru pāśānādi samasta gṛha nirmāṇa upakaraṇa dvāra janita sakala dośa śāpādi nivṛtyartham | ādityādi navagraha devatānām ariṣṭa nirasana dvāra śubha phala pradātṛtva siddhyartham | hita dṛṣṭi | ahita dṛṣṭi | para dṛṣṭi | krūra dṛṣṭi | vañcaka dṛṣṭyādi sakala dṛṣṭi bādhā upaśamanārtham | hita śatru | ahita śatru | para śatru | antaś śatru | bahiś śatru ityādi samasta śatru bādhā nirasanārtham | asmin gṛhe nivasitānāṃ manasi duḥkha vinā | kasṭaṃ vinā | pāpaṃ vinā | sukha jīvana prāptyartham | asya yajamānasya putra pautrādi sahitasya asmin (nūtana) gṛhe cirakāla sukha nivāsārthaṃ | nānā vidha rogādi sarvopadrava śāntyarthaṃ | sampad āyur ārogya dvipada catuṣpada nānā vidha hiṃsā doṣa parihāra dvāra | vāstoḥ śubhadā saṃsiddhaye | vāstu śānti mantra japa pūjāṃ kariṣye || (vāstu śānti homākhyāṃ karma kariṣye) |

87  

tad-aṅgatvena gṛha śuddhyartham antaḥ-karaṇa śuddhyarthaṃ śarīra śuddhyarthaṃ gṛha śuddhyarthaṃ [bhāṇḍa - kūpa - maṇḍapa śuddhyarthaṃ] sarvopakaraṇa śuddhyarthaṃ śuddhi puṇyāha-vācanaṃ kariṣye || As  an  ancilliary  to  this  rite  I  shall  perform  the  sanctification  ceremony  for  the  sanctification  of  mind,  body,  home  and  all  the  accessories  of  worship.   Vighneśvara Udvāsanam |

Invocation of the Gods

1. asmin kumbhe vāṇi hiraṇya-garbhāṃ dhyāyāmi | oṃ vedātmanāya vidmahe | hiraṇya-garbhāya dhīmahi | tanno brahma pracodayāt || oṃ vāgdevyai ca vidmahe | brahma-patnyai ca dhīmahi | tanno vāṇī pracodayāt ||

oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudham, vāṇī-hiraṇyagarbhau dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ vāṇī-hiraṇyagarbhābhyāṃ namaḥ 2. asmin kumbhe lakṣmī-nārāyaṇaṃ dhyāyāmi | oṃ nārāyaṇāya vidmahe | vāsudevāya dhīmahi | tanno viṣṇu pracodayāt || oṃ mahādevyai ca vidmahe | viṣṇu patnyai ca dhīmahi | tanno lakṣmī pracodayāt

oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudham, lakṣmī-nārāyaṇau dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ lakṣmī-nārāyaṇābhyāṃ namaḥ || 3. asmin kumbhe gaurī-maheśvaraṃ dhyāyāmi | oṃ tatpuruṣāya vidmahe | mahādevāya dhīmahi | tanno rudraḥ pracodayāt || oṃ gaṇāmbikāyai vidmahe | mahā-tapāyai dhīmahi | tanno gaurī pracodayāt ||

oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudham, gaurī-maheśvarau dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ gaurī-maheśvarābhyāṃ namaḥ || 4. asmin kumbhe durgāṃ devīṃ dhyāyāmi | oṃ kātyāyanāya vidmahe | kanyakumāri dhīmahi | tanno durgi pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudham, durgāṃ dhyāyāmi, āvāhayāmi,

sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ durgāyai namaḥ ||

5. asmin kumbhe mahā-gaṇapatiṃ dhyāyāmi | oṃ ekadantāya vidmahe | vakratuṇḍāya dhīmahi | tanno danti pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudham, mahā-gaṇapatiṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ gaṇapataye namaḥ || 6. asmin kumbhe kṣetra-pālān dhyāyāmi |

bhūta-preta piśācādyair āvṛtaṃ śūla-pāṇinam | āvāhaye kṣetra-pālaṃ karmaṇyasmin sukhāya naḥ ||

88  

oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudham, kṣetrapālān dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ kṣetrapālebhyo namaḥ ||

Aṣṭha-Dikpālaka Dhyānam

7. asmin kumbhe pūrva-dikpālakam indraṃ dhyāyāmi | oṃ tat puruṣāya vidmahe | sahasrākṣāya dhīmahi | tanna indraḥ pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, indraṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ indrāya namaḥ || 8. asmin kumbhe āgneya-dikpālakam agniṃ dhyāyāmi | oṃ mahā jvālāya vidmahe | agnim-aīnyāya dhīmahi | tannogniḥ pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, agniṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi || oṃ agnaye namaḥ || 9. asmin kumbhe dakṣiṇa-dikpālakaṃ yamaṃ dhyāyāmi | oṃ tat-puruṣāya vidmahe | dharma-rājāya dhīmahi | tanno yamaḥ pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, yamaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata samarpayāmi || oṃ yamāya namaḥ || 10. asmin kumbhe naiṛṛti-dikpālakaṃ niṛṛtiṃ dhyāyāmi | oṃ tat-puruṣāya vidmahe | preta-rājāya dhīmahi | tannaḥ niṛṛti pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, niṛṛtiṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ nairṛtaye namaḥ || 11. asmin kumbhe paścima-dikpālakaṃ varuṇaṃ dhyāyāmi | oṃ jala-bimbāya vidmahe | nīla-puruṣāya dhīmahi | tanno varuṇa pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, varuṇaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ varuṇāya namaḥ || 12. asmin kumbhe vāyavya- dikpālakaṃ vāyuṃ dhyāyāmi | oṃ pavamānāya vidmahe | sahasra mūrtaye ca dhīmahi | tanno vāyuḥ pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, vāyuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi || oṃ vāyave namaḥ || 13. asmin kumbhe uttara- dikpālakaṃ kuberaṃ dhyāyāmi | oṃ tat-puruṣāya vidmahe | dhana-rājāya dhīmahi | tanno kubera pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, kuberaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ kuberāya namaḥ || 14. asmin kumbhe aiṣānya- dikpālakam īśānaṃ dhyāyāmi | oṃ tat-puruṣāya vidmahe | mahādevāya dhīmahi | tanno īśānaḥ pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, īśānaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ īṣāṇāya namaḥ ||

Navagraha Dhyānam

15. asmin kumbhe sūrya-grahaṃ dhyāyāmi |

89  

oṃ bhāskarāya vidmahe | mahā-dyuti-karāya dhīmahi | tanno āditya pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, sūryaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi oṃ sūryāya namaḥ || 16. asmin kumbhe candra-grahaṃ dhyāyāmi | oṃ niśā-karāya vidmahe | kalā-nāthāya dhīmahi | tannaś-candra pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, candraṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ somāya namaḥ || 17. asmin kumbhe aṅgāraka-grahaṃ dhyāyāmi | oṃ aṅgārakāya vidmahe | bhūmi-putrāya dhīmahi | tanna kuja pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, aṅgārakaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ kujāya namaḥ || 18. asmin kumbhe budha-grahaṃ dhyāyāmi | oṃ saumya-karāya vidmahe | soma-sutāya dhīmahi | tanno budha pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, budhaṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ budhāya namaḥ || 19. asmin kumbhe bṛhaspati-grahaṃ dhyāyāmi | oṃ surācāryāya vidmahe | sura-śreṣṭhāya dhīmahi | tanno guru pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, bṛhaspatiṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ gurave namaḥ || 20. asmin kumbhe śukraṃ dhyāyāmi | oṃ bhārgavāya vidmahe | bhṛgu-sutāya dhīmahi | tannaś-śukra pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, śukraṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ śukrāya namaḥ || 21. asmin kumbhe sanaiścara-grahaṃ dhyāyāmi | oṃ paṅgu-pādāya vidmahe | kāka-dhvajāya dhīmahi | tannaś-śanaiścara pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, sanaiścaraṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ śanaiścarāya namaḥ || 22. asmin kumbhe rāhu-grahaṃ dhyāyāmi | oṃ nāga-rūpāya vidmahe | siṃhi-putrāya dhīmahi | tanno rāhu pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, rāhuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi || oṃ rāhave namaḥ || 23. asmin kumbhe ketu-grahaṃ dhyāyāmi | oṃ citra-varṇāya vidmahe | citra-guptāya dhīmahi | tanno ketu pracodayāt || oṃ bhūr bhuvas suvaḥ, sāṅgaṃ sāyudhaṃ saśaktim, ketuṃ dhyāyāmi, āvāhayāmi, sthāpayāmi gandhakṣata puṣpāṇī samarpayāmi | oṃ ketave namaḥ ||

90  

Vāstu Puruṣa Pūjanam

Saṅkalpaḥ — oṃ vāstu puruṣa prasāda siddhyartham asmin kumbhe [yantre] vāstu puruṣaṃ dhyāyāmi

vāstu martyo mahākāyaḥ kṛṣṇāṅgo rakta-locanaḥ | eka-vaktro dvi-bāhuśca barbarāṅgañca durdharaḥ || āvāhayāmyahaṃ vāstuṃ vajra-deho mahā-balam | viśvambaraṃ nāga-rūpaṃ bhū-bhār-arpita mastakam || āgaccha bhagavan vāsto sarva devair adhiṣṭita | bhagavan kuru kalyāṇaṃ gṛhe-smin sannidho bhava || oṃ kṣrāṃ kṣrīṃ kṣrūṃ kṣraiṃ kṣrauṃ kṣraḥ hṛīṃ vāstu-pataye ihāgaccha ihā tiṣṭa || oṃ hṛīṃ vāstu pataye namaḥ ||

O  Vastu  who  appears  in  the  form  of  a  man,  of  aweful  appearance,  having  a  huge  body,  dark  complexion  and  red  eyes.  With  one   face  and   two  arms,  hard   to  contain.   I   Invoke  you  O  Vastu  with   the  adamantine  body  of  great  strength,  clothed  in  space,  manifest  as  a  Naga,  supporting  the  earth  on  your  head.  Please  come  hither  O  Lord  Vastu,   the   one   in  whom  all   the  Devas  are   established,   grant  us   your  Grace  and  be  present  in  this  homestead.  

Maṇḍala Devatā Āvāhaṇam

Oṃ aṃśu-māline namaḥ dhyāyāmi āvāhayāmi || jhaṣa-dhvjāya | kumārāya | vināyakāya | aśvibhyām | candrāya | durgāyai | sapta-mātṛbhyo | sthāṇave | viṣṇave | brahmaṇe ||

Upacāras

āsanaṃ samarpayāmi | arghyaṃ samarpayāmi | pādyaṃ samarpayāmi | ācamanīyaṃ samarpayāmi | oṃ bhūr bhuva suvaḥ snānaṃ samarpayāmi | vastra artham akṣatān | upavīta artham akṣatān samarpayāmi | ābharaṇa artham akṣatān samarpayāmi | divya gandhān dhārayāmi | gandhasyopari kuṅkumaṃ samarpayāmi | puṣpamālikāṃ samarpayāmi | puṣpai pūjayāmi Oṃ asi-carma-dharāya namaḥ | kapilāsyāya | bhīṣaṇāya | rakta-locanāya | koṭa-rakṣāya | lamba-karṇāya | dīrgha-jaṅghāya | mahodarāya | aśva-tuṇḍāya | kāka-kaṇṭāya | vajra-bāhave | vratānta-kāya | smita-vaktrāya | kṛṣṇa-dehāya | śveta-vastrāya | su-veṣṭine | rakta-keśāya | mahā- pāṇaye | tīkṣṇa-daṃṣṭrāya namaḥ ||

Vāstu Nāmavalli

oṃ vāstu puruṣāya namaḥ | mahākāya | kṛṣṇāṅgāya | aruṇākṣāya | vastraika-dhāraṇāya | dvibāhave | vajra-dehāya | surāsurākārāya | eka-vaktrāya | barbarāṅgāya || 10 || durdharāya | vibhraśma-śiśiroruhāya | aiśānya sthita mastakāya | krudhāya | kūrpari-kṛta-jānu-dvayāya | kṛtāñjalī-puṭāya | kalyānāya | adho-vaktrāya | śiva-netrodbhavāya |

91  

ghora-rūpāya || 20 || vāstu-śāstrādhipataye | cutuḥ ṣaṣṭhi maṇḍalādhyakṣāya | dharaṇī-sutāya | bali-priyāya | rakta-keśāya | vāstu-maṇḍala-madhya-gāya | vāstu-devāya | trailokya-rakṣakāya | trātre | varadāya || 30 || vañcitārtha-pradāya | bhaktānam abhayaṅkarāya | bhakta-vatsalāya | śubhāya | homārcana-prītāya | prabhave | udumbara-samit-priyāya | marīcyānna-priya-mānasāya | dikpāla-paribhūṣitāya | gṛha-nirmāṇa-sahāyakāya || 40 || gṛha-doṣa-nivartakāya | kuliśāyudha-bhūṣaṇāya | kṛṣṇa-vastra-dharāya | āyur-bala-yaśodāya | māṣa-bali-priyāya | dīrgha-netrāya | nidrā-priyāya | dāridrya -haraṇāya | sukha-śayānandāya | saubhāgya-dāya || 50 || vāstoṣpataye | sarvāgama-stutāya | sarva-maṅgalāya | oṃ vāstu puruṣāya namaḥ ||

Uttara Pūjā

dhūpaṃ āghrāpayāmi | pratyakṣa dīpaṃ darśayāmi | dhūpa dīpa anantaraṃ punar ācamanīyaṃ samarpayāmi | naivedyaṃ nivedayāmi | naivedya anantaram ācamanīyaṃ samarpayāmi | tāmbūlaṃ samarpayāmi | ānanda karpūra nirājanaṃ saṃdarśayāmi || oṃ vāstu puruṣāya vidmahe | bhūmī-putrāya dhīmahi | tanno vāstu pracodayāt ||

karpūra nirājana anantaraṃ punar ācamaniyaṃ samarpayāmi

Prārthana

vāstu martyo mahākāyaḥ kṛṣṇāṅgo rakta-locanaḥ | eka-vaktro dvi-bāhuśca barbarāṅgañca durdharaḥ ||

O  Vastu  who  appears  in  the  form  of  a  man,  of  aweful  appearance,  having  a  huge  body,  dark  complexion  and  red  eyes.  With  one  face  and  two  arms,  incomprehensible.  

oṃ pūjito'si mayā vāsto homādyair arcanaiḥ śubhaiḥ | prasīda pāhi viśveśa dehi me gṛhajaṃ sukham ||

You  has  been  propitiated  by  my  O  Vastu,  through  these  various  auspicious  offerings.  Have  compassion  on  me  and  bless  me  Lord  of  Space,  grant  me  domestic  happiness.  

vāstu-deva namastubhyaṃ bhūśayyā'bhirata prabho | mad gṛhaṃ dhana-dhānyādyaiḥ samṛddhaṃ kuru sarvadā ||

Obeisance  to  you  O  Lord  Vastu,  pervading  this  space,  please  grant  me  the  perpetual  increase  of  domestic  prosperity  

deveśa vāstu-puruṣa sarva vighna-vināśaka | śāntiṃ kuru sukhaṃ dehi sarva kāmān prayaccha me ||

O  Vastu  Purusha,  foremost  of  the  Devas,  the  remover  of  obstacles,  Grant  me  peace  and  happiness,  grant  me  the  actualization  of  aims.  

Vāstu Sūktam

vāsto ̎ṣpate ̱ prati ̍ jānīhyā̱smān svā̍ve ̱śo a ̍namī̱vo bha ̍vā naḥ | yatvema ̍he prati ̱ tanno ̍ juṣasva ̱ śaṃ no ̍ edhi dvi ̱pade ̱ śaṃ catu ̍ṣpade || Acknowledge  us  O  Guardian  Spirit  of  the  homestead:  bring  no  disease,    and  give  us  happy  entrance.  Grant  us  that  which  we  seek  of  you,  and  prosper  our  bipeds  and  quadrupeds.    

92  

 

vāsto ̎ṣpate śa ̱gmayā̎saguṁ sadā̍ te sakṣī̱mahi ̍ raṇvayā̎ gātu ̱matyā̎ | ā̱vaha kṣeme ̎ u ̱ta yoge ̱ va ̍raṃ no yū̱yaṃ pā̍ta sva ̱stibhi ̱s sadā̍ naḥ || Through   your   dear   fellowship   that   brings  welfare,  may  we   be   victorious,   O   Guardian   of   the   Dwelling!  Protect  our  happiness  in  rest  and  labour.  Preserve  us  evermore    with  blessings.   vāsto ̎ṣpate pra ̱tara ̍ṇo edhi gobhi ̱r aśve ̍bhirindo | a ̱jarā̍sas te sa ̱khye syā̍ma pi ̱teva ̍ pu ̱trān prati ̍ no juṣasva || Protector  of  the  home,  be  our  promoter;  increase  our  wealth  in  cattle  and  steeds.  O  Indu.  May  we  be  ever-­youthful  in  your  friendship;  be  pleased  in  us  as  in  his  sons  a  father.   amīvahā vāṣto ̎ṣpata ̱ viśvā̎ rū̱pāṇyā̍vi ̱śan | sakhā̎ su ̱śeva ̍ edhi naḥ || O  Guardian  of  the  Homestead  who  destroys  all  disease  and    manifests  in  manifold  forms,  be  an  auspicious  friend  to  us.  

 (Rik  Veda  7;54;1-­3  &    55;1)  

Balidānam In the eight directions around the house offer balis of cooked rice and limes. The wife of the

householder pours red water (coloured with kuṅkum) over each handful of rice offered. Saṅkalpaḥ oṃ adya pūrvokta guṇa viśeṣaṇa visiṣṭāyāṃ asyāṃ śubha tithau kṛtasya asya gṛhavāstu śānti karmaṇi sāṅgatā siddhyarthaṃ digpāla pūjana pūrvakaṃ sthāpita devatābhyo bali-dānam ahaṃ kariṣye || On  this  auspicious  day  characterised  by  the  afore-­mentioned  astrological  parameters,  as  an  ancilliary  to  this  vastu  śanti  I  now  make  offerings  to  all  the  devas  that  have  been  invoked  and  to  the  eight  regeants  of  the  directions.   1. Indra — East

daitya-darpa vināśāya sahasrākṣāya dhīmate | kuliśavya grahastāya namaste'stu śatakrato || 1 ||

I   salute   you,   O  wise  King   of   the   Gods,  who   destroyed   the   pride   of   the   titans   and   performed   a   hundred  sacrifices.   bho! Indra! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena indraḥ priyatām || 2. Agni — South-east

mukhaṃ yaḥ sarva devānāṃ yena havyaṃ tu nīyate | yena pravartate sarvaṃ namaste'stu havir-bhuje || 2 ||

I  salute  you,  O  Lord  of  Fire,   the  mouth  of  all   the  gods,   the  one  who  conveys  the  oblations  and  by  whom  everything  revolves.  

93  

bho! agne! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena agniḥ priyatām || 3. Yama — South

yena saṃhriyate sarvaṃ yena dharmaśca rakṣyate | yasmād bibheti loko'yaṃ preta-nātha namo'stu te || 3 ||

I  salute  you,  O  Lord  of  the  Dead,  the  one  who  protects  the  Dharma,  who  terrifies  the  whole  world,  and  by  whom  all  is  eventually  taken.  

bho! yama! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena yama priyatām || 4. Nairṛti — South-west

rākṣasā yātudhānāśca piśācāśca śrayanti yam | tasmai niṛrtir-udrāya rakṣasāṃ pataye namah || 4 ||

I  salute  you,  Wrathful  Nairriti,  Lord  of  the  demons,  in  whom  all  the  Rakshasas,  Yatudhanas  and  Pisachas  take  their  refuge.   bho! nirṛti! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena niṛrtiḥ priyatām || 5. Varuṇa — West

yena saṃrakṣyate sarvaṃ yasmin sarvaṃ pralīyate | amogha-pāśa-hastāya tadapāṃ pataye namah || 5 ||

I  salute  you,  O  Lord  of  the  Waters,  who  carries  the  peerless  noose,  who  sustains  all  life  and  into  whom  all  is  dissolved  in  the  end.   bho! varuṇa! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena varuṇaḥ priyatām || 6. Vāyuḥ — North-west

dhriyante ca hriyante ca yena prāṇādayaḥ kramāt | bhūtānāṃ pataye nityaṃ namas-tasmai marut-pate || 6 ||

I  salute  you,  Lord  of  the  Cosmic  Life  Force,  the  master  of  all  living  beings,  who  supports  all  life  through  the  respiratory  process.   bho! vāyo! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena vāyuḥ priyatām || 7. Kubera — North

yat prasādāj-jagat sarvaṃ dhanena paripūryate | yakṣa-guhyaka-nātha ca dhana-nātha namo'stu te || 7 ||

94  

I  salute  you,  O  Lord  of  Wealth,  the  master  of  all  the  Yakshas  and  Guhyakas,  and  the  one  by  whose  grace  the  world  is  filled  with  prosperity.    bho! kubera! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena kuberaḥ priyatām || 8. Iśāna —North-east

yena kālāgninā loko yugānteṣu pradahyate | tasmai te brahmaṇaḥ putra virūpākṣa namo'stu te || 8 ||

I  salute  you,  O  Lord  Rudra,  the  son  of  Brahma,  the  one  who  destroys  the  universe  at  the  end  of  time  with  the  fire  of  Time.   bho! īśāna! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena īśānaḥ priyatām || 9. Vāstunātha — front of the house

vāsto ̎ṣpate ̱ prati ̍ jānīhyā̱smān svā̍ve ̱śo a ̍namī̱vo bha ̍vā naḥ | yatvema ̍he prati ̱ tanno ̍ juṣasva ̱ śaṃ no ̍ edhi dvi ̱pade ̱ śaṃ catu ̍ṣpade ||

bho! Vāstoṣpate! svāṃ diśaṃ rakṣa, baliṃ bhakṣa, asya yajamānasya sakuṭumbasya saparivārasya, āyuḥ kartā, kṣema kartā, śānti kartā, puṣṭi kartā, tuṣṭi kartā, varado bhava | anena balidānena indraḥ priyatām ||

95  

20. Mantra Puṣpam

yo ̍'pām puṣpa ̱m veda ̍ | puṣpa ̍vān pra ̱jāvā̎n paśu ̱mān bha ̍vati | ca ̱ndramā̱ vā a ̱pām puṣpa ̍m | puṣpa ̍vān pra ̱jāvā̎n paśu ̱mān bha ̍vati | ya e ̱vam veda ̍ | yo ̍'pām ā̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati || The  one  who  understands  the  blooming  potency  of  the  Supreme  Being,  is  blessed  with  health,  progeny  and  cattle.  The  Mind  is  certainly  the  blossom  of  that  potency.  One  who  realises  the  qualities  of  the  Mind,  which  are   nothing   but   the   blooming     divine   Powers,   is   blessed  with   an   unfolding   of   perfection,   progeny   and  cattle.  One  who   realises   this  principle  and   the  Source   from  Whom  all   these  powers  have   come,  himself  becomes  the  repository  of  those  divine  Powers.  

a ̱gnirvā a ̱pām ā̱yatanam | ā̱yata ̍navān bhavati | yo ̎'gner ā̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati | āpo ̱ vā a ̱gner-ā̱yata ̍nam | ā̱yata ̍navān bhavati | ya e ̱vaṁ veda ̍ | yo ̍'pām ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati ||

The  Fire   is   certainly   the   blossom  of   that   potency.  One  who   realises   the   qualities   of   the   Fire,  which  are  nothing  but  the  blooming    divine  Powers,  is  blessed  with  those  powers.  One  who  realises  this  principle  and  the  Source  from  Whom  all  these  powers  have  come,  himself  becomes  the  repository  of  those  divine  Powers.   vā̱yur vā a ̱pām ā̱yata ̍nam | ā̱yata ̍navān bhavati | yo vā̱yur-ā̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati | āpo ̱ vai vā̱yor ā̱yata ̍nam | ā̱yata ̍navān bhavati | ya e ̱vaṁ veda ̍ | yo ̍'pām ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati ||

The  Breath  of  Life  is  certainly  the  blossom  of  that  potency.  One  who  realises  the  qualities  of  the  Breath  of  Life,  which  are  nothing  but  the  blooming    divine  Powers,   is  blessed  with  those  powers.  One  who  realises  this  principle  and  the  Source  from  Whom  all  these  powers  have  come,  himself  becomes  the  repository  of  those  divine  Powers.   a ̱sau vai tapa ̍nna ̱pām ā̱yata ̍nam | ā̱yata ̍navān bhavati | yo'muṣya ̱ tapa ̍ta ā̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati | āpo ̱ vā a ̱muṣya ̱ tapa ̍ta ā̱yata ̍nam | ā̱yata ̍navān bhavati | ya e ̱vaṁ veda ̍ | yo ̍'pām ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati ||

The  Life-­giving  force  of  the  Sun  is  certainly  the  blossom  of  that  potency.  One  who  realises  the  qualities  of  the   Sun,   which   are   nothing   but   the   blooming     divine   Powers,   is   blessed   with   those   powers.   One   who  realises   this   principle   and   the   Source   from   Whom   all   these   powers   have   come,   himself   becomes   the  repository  of  those  divine  Powers.   ca ̱ndramā̱ vā a ̱pām ā̱yata ̍nam | ā̱yata ̍navān bhavati | yaś-ca ̱ndrama ̍sa ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati | ā̱po vai ca ̱ndrama ̍sa ā̱yata ̍nam | ā̱yata ̍navān bhavati | ya e ̱vaṁ veda ̍ | yo ̍'pām ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati ||

The  Nurturing  Moon  is  certainly  the  blossom  of  that  potency.  One  who  realises  the  qualities  of  the  Moon,  which  are  nothing  but  the  blooming    divine  Powers,   is  blessed  with  those  powers.  One  who  realises  this  principle  and  the  Source  from  Whom  all  these  powers  have  come,  himself  becomes  the  repository  of  those  divine  Powers.  

96  

nakṣa ̍trāṇi ̱ vā a ̱pām ā̱yata ̍nam | ā̱yata ̍navān bhavati | yo nakṣa ̍trāṇām ā̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati | āpo ̱ vai nakṣa ̍trāṇām ā̱yata ̍nam | ā̱yata ̍navān bhavati | ya e ̱vaṁ veda ̍ | yo ̍'pām ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati || The   Constellations   are   certainly   the   blossom   of   that   potency.   One   who   realises   the   qualities   of   the  Constellations,  which  are  nothing  but  the  blooming    divine  Powers,  is  blessed  with  those  powers.  One  who  realises   this   principle   and   the   Source   from   Whom   all   these   powers   have   come,   himself   becomes   the  repository  of  those  divine  Powers.  

pa ̱rjanyo ̱ vā a ̱pām ā̱yata ̍nam | ā̱yata ̍navān bhavati | yaḥ pa ̱rjanya ̍syā̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati | āpo ̱ vai pa ̱rjanyasyā'yata ̍nam | ā̱yata ̍navān bhavati | ya e ̱vaṁ veda ̍ | yo ̍'pām ā̱yata ̍na ̱ṁ veda ̍ | ā̱yata ̍navān bhavati || The  Life-­giving  rain   is   certainly   the  blossom  of   that  potency.  One  who  realises   the  qualities  of   the  rain,  which  are  nothing  but  the  blooming    divine  Powers,   is  blessed  with  those  powers.  One  who  realises  this  principle  and  the  Source  from  Whom  all  these  powers  have  come,  himself  becomes  the  repository  of  those  divine  Powers.   sa ̱mva ̱tsa ̱ro vā a ̱pām ā̱yata ̍nam | ā̱yata ̍navān bhavati | yas sa ̍ṁvatsa ̱rasyā̱̱yata ̍na ̱m veda ̍ | ā̱yata ̍navān bhavati | āpo ̱ vai sa ̍ṁvatsa ̱rasyā̱yata ̍nam | ā̱yata ̍navān bhavati | ya e̱vaṁ veda ̍ | yo ̎'psu nāva ̱ṁ prati ̍ṣṭhatāṁ̱ veda ̍ | pratye ̱va ti ̍ṣṭhati || The  Force  of  Time   is   certainly   the  blossom  of   that  potency.  One  who   realises   the  qualities   of   the  Time,  which  are  nothing  but  the  blooming    divine  Powers,   is  blessed  with  those  powers.  One  who  realises  this  principle  and  the  fact  that  everything  is  guided  by  the  Supreme  Being  attains  Him.  

Taittiriya Aranyaka.1.12.22    

97  

21. UNIVERSAL PRAYERS

svasti prajābhyāḥ paripālayantāṃ nyāyena margeṇa mahī mahīśāḥ | go brāhmaṇebhyo śubhamastu nityaṃ lokāḥ samastā sukhino bhavantu || May  all  the  citizens  enjoy  wellbeing,  may  the  administrators  protect  them  and  walk  in  the  path  of  justice,  may  the  whole  universe  and  all  spiritual  aspirants  have  perpetual  auspiciousness,  may  all  the  worlds  be  happy.  

sarveśām maṅgalam bhavatu | May  all  beings  enjoy  happy  occasions sarveśām svastir bhavatu | May  all  beings  enjoy  wellbeing sarveśām śāntir bhavatu | May  all  beings  enjoy  peace sarveśām pūrṇam bhavatu | May  all  beings  enjoy  wholeness sarveśām maṅgalam bhavatu | May  all  beings  enjoy  good  things

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ | sarve bhadrāṇi paśyantu mā kaścid duḥkha bhāk bhavet ||

May  all  beings  be  happy,  may  all  be  free  from  disease,  May  all  find  what  they  seek,  and  may  none  experience  sorrow.  

kāle varṣatu parjanyaḥ pṛthivī sasya śālini | deśo'yaṃ kṣobha rahito brāhmaṇāḥ santu nirbhayāḥ ||

May  the  rains  fall  on  time,  and  may  the  earth  yield  its  produce  in  abundance,  May  this  country  be  free  from  disturbances,  and  may  the  righteous  be  free  from  fear.  

sarve taratu durgāṇi sarvo bhadrāṇi paśyatu | sarva kāmān avāpnotu sarva sarvatra nandatu ||

May  all  beings  cross  over  their  tribulations,  and  may  all  attain  their  respective  goals,  May  all  realize  their  desires  and  may  all  beings  at  all  times  and  places  be  happy.  

durjana sajjana bhūyāt sajjano śāntim āpnuyāt | śānto mucyeta bandhebhya muktāścānya vimocayet ||

May  the  wicked  become  righteous,  and  may  the  righteous  attain  peace,  May  the  peaceful  attain  salvation,  and  may  they  help  others  to  be  saved.  

om asato mā sad gamaya — From  untruth  lead  us  to  truth  

tāmaso mā jyotir gamaya — From  ignorance  lead  us  to  wisdom mṛtyor mā amritaṁ gamaya — From  death  lead  us  to  immortality

oṃ śāntiḥ śāntiḥ śāntiḥ

98  

22. PAURĀṆIKA ĀŚIRVĀDAM

svasti mantrārthāḥ satyās saphalās santu iti bhavanto mahānto anugṛhṇantu ||1|| tathāstu !  May  the  benediction  pronounced,    be    true  and  may  there  be  success.    asya muhūrtaḥ sumuhūrto bhūyād iti bhavanto mahānto anugṛhṇantu || 2 || May  this  hour  be  an  auspicious  one.    anayor dampatyoḥ purāṇoktaṃ dīrghaṃ āyuṣyaṃ bhūyād iti bhavanto mahānto anugṛhṇantu || 3 || May  this  couple  obtain  the  longevity  that  is  mentioned  in  the  Puranas.    anayor dampatyoḥ gṛhe vasatāṃ dvipadāṃ catuṣpadāṃ nīroga śatāyuṣaṃ bhūyāditi bhavanto mahānto anugṛhṇantu || 4 || May  all   those  who  dwell   in   the  house  of   this   couple;   both  human  and  animal  be   free   from  disease  and  have  long  life.    anayor dampatyoḥ āyur balaṃ yaśo varcaḥ paśavaḥ sthairyaṃ siddhir lakṣmīḥ kṣamā kāntis sadguṇā ānando nityotsavo nitya-śrī nitya-maṅgalaṃ ityeṣāṃ sarvadā abhivṛddhir bhūyād iti bhavanto mahānto anugṛhṇantu || 5 || May   this   couple   always   enjoy   health,   strength,   fame,   prosperity,   success,   forgiveness,   popularity,  happiness,  festivities,  and  auspiciousness.  May  these  blessing  always  increase.      sarve janāḥ nīrogāḥ nir-upadravāḥ sad-ācāra-sampannā āḍhyā nir-matsara dayālavaśca bhūyāsur iti bhavanto mahānto anugṛhṇantu || 6 || May  all  people  be  free  from  disease  and  suffering,  may  they  all    be  of  good  character  and  prosperous,  may  all  people  be  compassionate  and  free  from  jealousy.        deśo ayaṃ nir-upadravo astu | sarve janāḥ sukhino bhavantu ||7|| May  this  country  be  free  of  troubles  and  may  everyone  attain  happiness.    samasta sanmaṅgalāni santu | uttarottara abhivṛddhir astu || 8 || May  there  always  be  auspiciousness,  always  increasing.  

99  

222333... PPPaaauuurrrāāāṇṇṇiiikkkaaa ŚŚŚllloookkkaaa ĀĀĀśśśiiirrrvvvāāādddaaammm

bhadram astu śivaṃ cā'stu mahālakṣmī prasīdatu | rakṣantu tvāṃ surā sarve sampadaḥ santu susthira || 1 || mantrārthāḥ saphalāḥ santu pūrṇā santu manorathāḥ | śatrūṇāṃ buddhi nāśo'stu mitrāṇāmudayastathā || 2 || avyādhinā śarīreṇa manasā ca nirādhinā | pūrayannarthinām āśāṃ jīva-tvaṃ śaradaś-śatan || 3 || sapatnyā durgrahāḥ pāpā duṣṭa sattvādyupadravāḥ | tamāla patram ālokya sadā saumya bhavantu te || 4 || āyurārogyam aiśvaryaṃ yaśas-tejo jvalāmatiḥ | brahma-putra bhavas-tejas-tilakena kṛtena te || 5 ||

24. Dakṣiṇa Dānam

Sankalpaḥ — oṃ adya pūrvokta guṇa viśeṣaṇa visiṣṭāyāṃ asyāṃ śubha tithau kṛta etad ______ karmaṇaḥ śāstrokta śubha phala prāptyartham etāvad dravya-mūlyaka hiraṇyaṃ yathā-śaktyā ______ gotrāya ______ nāma pūrva pūjita brāhmaṇāya tubhyaṃ dakṣiṇa ahaṃ saṃpradade || On   this   auspicious   day   characterised   by   the   afore   mentioned   astrological   parameters,   In   this   rite  of   .......................   that  has  been  done;   in  order   to  confirm  and  establish   this   invocation  and  worship  of   the  Lord  ......................  I  give  this  honorarium  according  to  my  capacity  to  the  priest  by  the  name  of  ………………    of  the  clan  of  ………………    govinda pratigṛhṇāti govindāya dadāti ca | govinda dhārikā dvābhyāṃ govindāya namo namaḥ ||  Govinda  is  the  giver  and  the  receiver,  Govinda  is  the  suporter  of  both  donor  and  receiver  therefore  I  pay  my  obeisance  to  Govinda.    hiraṇya garbha garbhasthaṃ hema bīja vibhāvasoḥ | ananta puṇya phaladam atha śāntiṃ prayaccha me || oṃ vratena dīkṣām āpnoti dīkṣayāpnoti dakṣiṇām | dakṣiṇā śraddhām āpnoti śraddhayā satyam āpyate || V.S. 19.30

100  

 By   vows   one   gains   initiation,   by   initiation   one   gains   the   priestly   honorarium.   By   the   honorarium   one  gains  faith,  and  from  faith      knowledge  of  the  Truth.  

varo ̱ dakṣi ̍ṇā | vare ̍ṇai ̱va varaga ̍ss spṛṇoti | ā̱tmā hi vara ̍ḥ | eka ̍-viguṁśati ̱r

dakṣi ̍ṇā dadāti | e ̱ka ̱-vi ̱gu ̱ṁśo vā i ̱tas-sva ̱rgo lo ̱kaḥ | pra-sva ̱rgaṁ lo ̱kaṃ

ā̎pnoti | a ̱sāvā̍ditya e ̍ka-vi ̱gu ̱ṁśaḥ | a ̱mum e ̱vādi ̱tyam ā̎pnoti ̍ | śa ̱taṁ da ̍dāti |

śa ̱tāyu ̱ḥ puru ̍ṣaḥ śa ̱tendri ̍yaḥ | āyu ̍ṣye ̱vendri ̱ye prati ̍ṣṭhati | sa ̱hasra ̍m dadāti

| sa ̱hasra ̍m sammitas-sva ̱rgo lo ̱kaḥ | sva ̱rgasya ̍ lo ̱kasyā̱bhiji ̍tyai ||

101  

222555... DDDHHHYYYĀĀĀNNNAAA ŚŚŚLLLOOOKKKAAASSS

Guru dhyāyec-cchirasi śuklābje dvinetraṃ dvibhujam gurum | śvetāmbara parīdhānam śveta-mālyānulepanam || varābhaya karaṃ śāntaṃ karuṇāmaya vigraham | vāmenotpala-dhāriṇyā śaktyā’liṇgita-vigraham || smerānanaṃ suprasannam sādhakabhiṣṭa dāyakam

As   two-­eyed   and   two-­armed,   situated   in   the   white   lotus   of   the   head;   clad   in   white   raiment,  garlanded  with  white  flowers,  smeared  with  sandal  paste.  With  one  hand  he  makes  the  sign  which  dispels  fear,  and  with  the  other  that  which  bestows  blessings.  He  is  calm,  and  is  the  image  of  mercy.  On  his   left  his   Shakti,   holding   in  her  hand  a   lotus,   embraces  him.  He   is   smiling  and  gracious,   the  bestower  of  the  fulfilment  of  the  desires  of  his  disciples.  

bhavapāśa vināśāya jñāna-dṛṣṭi-pradarśine | namaḥ sad-gurave tubhyaṃ bhukti mukti pradāyine || narākṛti parabrahman rūpāyā’jñāna-hāriṇe | kula dharma prakāśāya tasmai śrī gurave namaḥ ||

I  bow  to  you,  O  Sad-­guru,  You  who  destroys  the  bonds  which  hold  us  to  this  world,  You  who  bestows  the  vision  of  Wisdom,  Together  with  worldly  enjoyment  and  final  liberation,  Dispeller  of  ignorance,  Revealer  of  the  Kula-­Dharma,  Image  in  human  form  of  the  Supreme  Brahman.   Prāṇa śakti

raktām bodhisthapotollasa daruṇa sarojādhi rūḍhā karābjaiḥ pāśaṃ kodaṇḍam ikṣūdbhavam aḷiguṇam apyaṅkuśaṃ pañcabāṇān | bibhrāṇā sṛk-kapāla tri-nayana lasitā pīnavakṣoruhāḍhyām devī bālārka varṇā bhavatu sukha-kari prāṇa-śakti parā naḥ ||

Vallabha Ganapati

bījāpura gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna-kalaśa karāṃbhoruhaḥ | dhyeyo vallabhāya sapadma-karāya śliṣṭojjvalad-bhūṣāya viśvotpatti vipatti saṃsthiti karo vighneśa iṣṭārthadaḥ ||

Gāyatrī

muktā vidruma hema nīla dhavalacchādair mukhai strī kṣaṇaiḥ yuktām indu nibaddha ratna mukuṭāṃ tattvārtha varṇātmikām | gāyatrīṃ varadābhaya aṅkuśa kaśāḥ śubhraṃ kapālaṃ guṇam śamkhaṃ cakraṃ athāravinda yugalaṃ hastair vahantīṃ bhaje ||

102  

Vaikuṇṭha Nātha

savyaṃ pādaṃ prasārya śrita durita haraṃ dakṣiṇaṃ kuñcayitvā | jānunyādāya savyetaram itara bhujaṃ nāga-bhoge nidhāya || paścād bāhu-dvayena prati-bhaṭa-śamane dhārayan śaṅkha cakre | devī bhūṣādi juṣṭo janayatu jagatāṃ śarma vaikuṇṭha-nāthaḥ || The  Lord  of  Vaikunta     is   seated   on   the   Serpent  Throne,  with  His   left   leg  hanging  down,  with  His   right  which  removes  the  distress  of  those  who  take  refuge  in  it,  bent  and  kept  upon  the  throne,  with  His  right  arm  hanging  over  His  right  knee,  and  the  left  hand  braced  upon  the  throne,  He  holds  in  His  back  hands  the  conch  and  discus  which  are  used  for  quelling  the  enemies,  He  sits  in  the  company  of  His  consorts  and  is  well  adorned;  May  He  give  happiness  to  the  entire  world.  

Sāmba-Śiva

śāntaṃ padmāsanasthaṃ śaśidhara-mukuṭaṃ pañca-vaktraṃ tri-netraṃ śūlaṃ vajraṃ ca khaḍgaṃ paraśum abhayadaṃ savyabhāge vahantam | nāgaṃ pāśaṃ ca ghaṇṭāṃ pralayahuta-vahaṃ cāṅkuśaṃ vāma-bhāge nānālaṅkāra-yuktaṃ sphaṭika-maṇinibhaṃ pārvatīśaṃ namāmi || I  meditate   upon   the   Lord   of   Parvatī,   peaceful,   seated   in   the   lotus-­posture,  with   the  Moon  as   the   crest-­jewel  upon  his  head,  five-­faced,  three-­eyed,  holding  the  trident,    thunderbolt,  sword,  axe,  and  the  gesture  of   fearlessness   on   the   right   side,   and   the   snake,   noose,   bell,   the   fire   of   universal   destruction,   and   the  elephant-­goad  on  the  left  side.  Decorated  variously,  being  the  colour  of  crystal.   Dakṣiṇā-Mūrti

parvatam upari śrṅge śambhu yogāsanastham dhavalam anala-varṇaṃ eka-vaktraṃ trinetram | karatala vahni sarpaṃ pustakaṃ jñāna-mudrām muni-yugapada vandyaṃ dakṣiṇā mūrti-devam ||

Naṭarāja

Ekāsyaṃ tu catur-bhujaṃ tri-nayanaṃ vāme tu durdhūrakaṃ Candraṃ yatra śikhi prasārita-karaṃ cordhvaṃ padaṃ kuñcitam | Savye svastika kuṇḍalaṃ ḍamarukaṃ gaṇgābhaye bibhrataṃ Vande kīrṇa-jaṭaṃ naṭeśam aniśam apasmāra dehe sthitam || Ṣaṇmukha-Svāmi

vande sindūra-kāntiṃ śaravi pinabhavaṃ śrī-mayūrādhirūḍhaṃ ṣaḍ-vaktraṃ deva-nāthaṃ madhu-ripu tanayā vallabhaṃ dvādaśākṣam | śaktiṃ bāṇaṃ kṛpāṇaṃ dhvajam api ca gadāṃ cābhayaṃ savya-haste cāpaṃ vajraṃ sarojaṃ kaṭakam api varaṃ śūlam anyair-dadhānam ||

ṣaḍānanaṃ kuṅkuma-rakta-varṇaṃ mahāmatiṃ divya-mayūra-vāhanam |

103  

rudrasya sūnuṃ sura-sainya-nāthaṃ guhaṃ sadā ahaṃ śaraṇaṃ prapadye || I  always  take  refuge  in  Lord  Guha  of  Six  Faces,    Who  is  of  deep  red  colour  and  Knowledge  Infinite,    Who  has  the  Divine  Peacock  to  ride  on,    The  Son  of  Lord  Śiva  and  the  Leader  of  the  Army  of  Devas.      Narasiṃha

bibhrāṇaṃ śakti khaḍgaṃ jvalana-matha sṛṇī kunta-dantau kuṭhāraṃ cakraṃ śaṅkhābja-pāśān hala-musala-gadā-kheṭa-śūlāñśca dorbhir | pratyālīḍhaṃ tamīṣe trinayana-lasitaṃ piṅgakeśaṃ sudaṃṣṭraṃ devaṃ pañcārdha yogāsana lasita catuścakra bhāsyaṃ nṛsiṃham || Hanuman 1

mahāśailaṃ samutpādya dhāvantaṃ rāvaṇaṃ prati | tiṣṭha tiṣṭha raṇe duṣṭa ghora rāvaṃ samut-sṛjana | lākṣāra sāruṇaṃ raudraṃ kālāntaka yamopamam || jvalad agni lasan netraṃ sūrya koṭi sama-prabham | aṅgadādyair mahāvīrair veṣṭitaṃ rudra-rūpiṇam || Hanuman 2

bālārkāyuta tejasaṃ tribhuvan prakṣobhakaṃ sundaram | sugrīvādi samasta vānara-gaṇair saṃsevya pādāmbujam || nādenaiva samasta rākṣasa gaṇān santrāsayantaṃ prabhu | śrīmad rāma padāmbuja smṛti-rataṃ dhyāyāmi vātātmajam || I  contemplate  upon  the  son  of  the  windgod  who  has  the  energy  of  a  thousand  young  suns,  the  beautiful  one  makes  the  3  realms  tremble.  His   feet  are  adored  by  Sugrīva  and  all   the  hosts  of  monkeys.  He   is   the  Lord  who  terrifies  all  demonic  forces  by  his  mere  growl.  His  mind  is  always  focussed  on  the  lotus  feet  of  Śrī  Rāma.  

Dhanvantari

śankham cakram jalaukam dadhad amṛta ghaṭam cāru dorbhis caturbhiḥ | sūkṣma svachhan hṛdayāśṃuka ḍarivilasan maulim ambhoja netram || kālam bhodojjvalāṅgam kaṭi taṭa vilasac cāru pitāmbarāḍyam | vande dhanvantarim tam nikhila gada vana prauḍa dāvāgni nīlam ||

Salutations   to  Dhanvantari,  who  holds  with  his   four  arms  a   conch   (success),   a  wheel   or  disk  of   energy  (freedom),  a   leech   (purity)  and  a  pot   celestial  ambrosia   (happy,   long  and   fulfilled   life),   in  whose  heart  shines  a  very  subtle,  clear,  gentle  and  pleasing  blaze  of  light,  this  light  also  shines  all  around  his  head  and  lotus  eyes,  who  by  his  mere  play  destroys  all  diseases  like  a  mighty  forest  fire.  

104  

Gāyatri Mantras

Nirguṇa Brahma

oṃ parameśvarāya vidmahe | paratattvāya dhīmahi | tanno brahma pracodayāt ||  May   we   know   the   Supreme   Lord,   let   us   contemplate   upon   the   Supreme   Truth;   may   that   Immensity    enlighten  our  intellects.   Brahma

oṃ vedātmanāya vidmahe | hiraṇya-garbhāya dhīmahi | tanno brahma pracodayāt ||  May  we  know    the  Spirit  of  the  Vedas,  let  us  contemplate    the  Creator  of  the  Universe;  may  that        Great  One  enlighten  our  intellects.  oṁ catur mukhāya vidmahe | hamsāruḍhāya dhīmahi | tanno brahma pracodayat Let  us  meditate  on  the  glorious  lord  with  four  divine  faces,  who  is  seated  on  a  pure  white  swan.  May  that  great  Brahma,  Creator  of  the  Universe,  inspire  and  illumine  our  mind  and  understanding.    

Sarasvatī

oṃ vāg-devyai ca vidmahe | brahma-patnyai ca dhīmahi, tanno vāṇī pracodayāt || May  we  know  that  Goddess  of  Speech,  let  us  contemplate    the  spouse  of  Brahma;  may  that    Sound  Force  enlighten  our  intellects.  oṃ vāg-devyai ca vidmahe | kāmarājāya dhīmahi | tanno devī pracodayāt || Viṣṇu

oṃ nārāyaṇāya vidmahe | vāsudevāya dhīmahi | tanno viṣṇu pracodayāt || May  we   know   the   Cause-­of-­all-­beings,   let   us   contemplate   the   Indweller-­of-­all-­jivas;  may   that   Supreme  Omnipresent  one  enlighten  our  intellects.  

Lakṣmī

oṃ mahādevyai ca vidmahe | viṣṇu patnyai ca dhīmahi | tanno lakṣmī pracodayāt May  we  know  the  Supreme  Goddess,  let  us  contemplate  upon  the  spouse  of  Vishnu;  may  Lakshmi    enlighten  our  intellects.  

Bhū-devī

oṃ dhanur-dharāyai vidmahe | sarva-siddhyai ca dhīmahi | tanno dharā pracodayāt May  we  know  the  Suporter  of  the  Earth,  let  us  contemplate  upon  the  giver  of  all  perfections;  may  the  Goddess  of  the  earth  enlighten  our  intellects.  

Nīlā-devī

oṃ mahā-devyai ca vidmahe | viṣṇu-patnyai ca dhīmahi | tanno nīlā pracodayāt || Śiva

oṃ tatpuruṣāya vidmahe | mahādevāya dhīmahi | tanno rudra pracodayāt ||  May  we   know   that   Supreme  Person,   let   us   contemplate     the   Great   God;  may   Lord   Siva     enlighten   our  intellects.  

dakṣiṇamūrti

oṃ dakṣiṇamūrtaye vidmahe | dhyānasthānāya dhīmahi | tanno dhīśaḥ pracodayāt || oṃ jñāna-mudrāya vidmahe | tattva-bodhāya dhīmahi | tanno devaḥ pracodayāt || oṃ vṛṣabha-dhvajāya vidmahe | ghṛṇi hastāya dhīmahi | tanno guru pracodayāt ||

105  

Gauri

oṁ subhagāyai ca vidmahe | kāma-mālāyai dhīmahi tanno gaurī pracodayāt ||  May  we  know  the  giver  of  all  blessedness,  let  us  contemplate    the  fulfiller  of  all  desires;  may  that    Goddess  Gauri    enlighten  our  intellects.  oṃ gaṇāmbikāyai vidmahe | mahā-tapāyai dhīmahi, tanno gaurī pracodayāt || oṃ nārāyaṇyai ca vidmahe | durgāyai ca dhīmahi | tanno gaurī pracodayāt || oṃ nārāyaṇyai ca vidmahe | durgāyai ca dhīmahi | tanno gaurī pracodayāt || oṃ mahādevyai ca vidmahe | rudra-patnyai ca dhīmahi | tanno gaurī pracodayāt || oṃ saubhāgya-dāyai ca vidmahe | kāmāmālāya ca dhīmahi | tanno gaurī pracodayāt || Gaṇeśa

oṃ ekadantāya vidmahe | vakratuṇḍāya dhīmahi | tanno danti pracodayāt ||  May  we  know  that  Supreme  Person,  let  us  contemplate    the  elephant-­faced  One;  may  that        Great  Tusker  enlighten  our  intellects.  oṃ lambodarāya vidmahe | vakratuṇḍāya dhīmahi | tanno dantiḥ pracodayāt || oṃ tat puruṣāya vidmahe | vakratuṇḍāya dhīmahi | tanno dantiḥ pracodayāt || oṃ akhudvajāya vidmahe | vakratuṇḍāya dhīmahi | tanno vighnaḥ pracodayāt || oṃ tatpuruṣāya vidmahe | śaktiyuktāya dhīmahi | tanno dantiḥ pracodayāt || oṃ daśa-bhujāya vidmahe | vallabhīṣāya dhīmahi | tanno dantiḥ pracodayāt ||

Subrahmaṇyā

oṃ tatpuruṣāya vidmahe | mahāsenāya dhīmahi | tanna ṣaṇ-mukha pracodayāt ||  May  we  know    that  Supreme  Person,   let  us  contemplate    that  Great  Warrior   ;  may  that      Six-­faced  One    enlighten  our  intellects.  

Avatāras

1. Matsya

oṁ tat-puruṣāya vidmahe | maha-meenayā dhīmahi | tanno Vishnu pracodayāt 2. Kūrma

oṃ lokādhyakṣāya vidmahe | dharādhyakṣāya dhīmahi | tannaḥ kūrma pracodayāt || oṁ kacchapeśāya vidmahe | mahā balāya dhīmahi | tanno kūrma pracodayāt 3. Varāha

oṃ bhūvarāhāya vidmahe | hiraṇya garbhāya dhīmahi | tanno kroḍaḥ pracodayāt || 4. Narasimha

vajra-nakhāya vidmahe | tīkṣṇa-daṃṣṭrāya dhīmahi | tanno narasiṅha pracodayāt || oṁ narasiṅhāya vidmahe | vajra nakhāya dhīmahi | tanno Vishnu pracodayāt oṁ narasiṅhāya vidmahe | vajra nakhāya dhīmahi | tanno Simha pracodayāt oṁ ugra-narsiṅhāya vidmahe | vajra nakhāya dhīmahi | tanno narsingha pracodayāt Om.  Let  us  meditate  on  the  fierce  and  terrible  form  of  Lord  Narasimha,  the  half-­man  and  half-­lion  form.  May   that   great   God,   with   nails   hard   and   strong   as   diamonds,   inspire   and   illumine   our   mind   and  understanding.” 5. Vāmana

oṁ dhava-rūpāya vidmahe | sṛṣṭi-kartāya dhīmahi | tanno vāmana pracodayāt

106  

Let  us  meditate  on  the  one  who  took  the  form  of  a  cheat.  Let  us  meditate  upon  the  creator.  May  that  dwarf    inspire  and  illumine  our  mind  and  understanding  

6. Paraśurāma

oṃ jamadagnyāya vidmahe | mahā-vīrāya dhīmahi | tannaḥ paraśurāmaḥ pracodayāt 7. Rama oṃ dhanurdarāya vidmahe | rāmabhadrāya dhīmahi | tanno rama pracodayāt || oṃ dāśarathaye vidmahe | sītavallabhāya dhīmahi | tanno rāmaḥ pracodayāt || Om.  Let  us  meditate  on  the  divine  son  of  King  Dasharatha.  May  that  Sri  Rama,  beloved  husband  of  Sita  Devi,  inspire  and  illumine  our  mind  and  understanding.”    

Lakṣmaṇa

oṃ dāśarathāya vidmahe | alabelāya dhīmahi | tanno lakṣmaṇaḥ pracodayāt || Sītā

oṃ janakajāyai vidmahe | rāma-priyāyai dhīmahi | tanno sītā pracodayāt || oṃ ayonijāyai vidmahe | rāma-patnyai ca dhīmahi | tanno sītā pracodayāt || oṃ mahā-devyai ca vidmahe | rāma-patnyai ca dhīmahi | tanno sītā pracodayāt || 8. Balarāma

oṁ astra-hastāya vidmahe | pitāmbharāya dhīmahi | tanno balarāma pracodayāt || 9. Krṣṇa

oṃ govindāya vidmahe | vāsudevāya dhīmahi | tannaḥ kṛṣṇaḥ pracodayāt ||  May   we   know   the   Lord   of   the   Universe,   let   us   contemplate     the   Indweller-­of-­all-­jivas;   may   that     All-­attractive  One  enlighten  our  intellects.  oṁ devakinandanaye vidmahe | vasudavāya dhīmahi | tanno kṛṣṇaḥ pracodayāt Om.  Let  us  meditate  on  Sri  Krishna,  beloved  son  of  Devaki  and  Vasudeva.  May  that  Lord  Krishna  of  dark  complexion,  who  steals  the  heart,  inspire  and  illumine  our  mind  and  understanding.”    oṃ dāmodarāya vidmahe | rukmini-vallabhāya dhīmahi | tanno kṛṣṇaḥ pracodayāt Om,  Let  me  meditate  on  the  God  whose  belly  was  tied  by  a  rope,  Oh,  consort  of  Rukhmani,  give  me  higher  intellect,  and  let  God  Krishna  illuminate  my  mind.  om govindaya vidmahe | gopi vallabhaya dhīmahi | tanno kṛṣṇaḥ pracodayāt Om,  Let  me  meditate  on  the  god  who  takes  care  of  all  beings,  Oh,  darling  of  all  gopis,  give  me  higher  intellect,  and  let  God  Krishna  illuminate  my  mind.  oṃ śrī kṛṣṇāya vidmahe | dāmodarāya dhīmahi | tanno viṣṇuḥ pracodayāt || oṃ gopī-janāya vidmahe | gopī-vallabhāya dhīmahi | tanno kṛṣṇaḥ pracodayāt || oṃ dāmodarāya vidmahe | vāsudevāya dhīmahi | tanno kṛṣṇaḥ pracodayāt || oṃ gopālāya vidmahe | vāsudevāya dhīmahi | tanno kṛṣṇaḥ pracodayāt || oṃ gopālāya vidmahe | gopi-priyāya dhīmahi | tanno kṛṣṇaḥ pracodayāt || oṃ vāsudevāya vidmahe | rādha-priyāya dhīmahi | tanno kṛṣṇaḥ pracodayāt || 10. kalki

oṁ bhūmi-netrāya vidmahe | mahā-puruṣāya dhīmahi | tanno kalki pracodayāt Venkatesa

oṁ śrī-nilayāya vidmahe | venkateśāya dhīmahi | tanno hari pracodayāt Śrīnivāsa

107  

oṁ niran-janāya vidmahe | nirā-pāsāya dhīmahi | tanno śrīnivasa pracodayāt Rājagopāla

oṁ tath-purushaya vidmahe | santāna putrāya dhīmahi | tanno vishnu pracodayāt Hayagrīva

oṃ vāgīśvarāya vidmahe | hayagrīvāya dhīmahi | tanno haṃsaḥ pracodayāt || oṃ vedāntāṅgāya vidmahe | hayagrīvāya dhīmahi | tanno hayagrīva pracodayāt || Dattātreya

oṃ digambarāya vidmahe | yogārūḍhāya dhīmahi | tanno dattaḥ pracodayāt || oṃ dattātreyāya vidmahe | atri-putrāya dhīmahi | tanno dattaḥ pracodayāt || Dhanvantari

oṃ ādi-vaidyāya vidmahe | ārogyānugrahāya dhīmahi | tanno dhanvantari pracodayāt || oṃ dhanvantarāya vidmahe | sudhā-hastāya dhīmahi | tanno viṣṇuḥ pracodayāt || oṃ dhanvantarāya vidmahe | amṛta-kalaśa-hastāya dhīmahi | tanno viṣṇuḥ pracodayāt || Hanumān

oṃ āñjaneyāya vidmahe | vāyu-putrāya dhīmahi | tanno hanumān pracodayāt || Garuḍa

oṃ tatpuruṣāya vidmahe | suvarṇa-pakṣāya dhīmahi | tanno garuḍaḥ pracodayāt || oṃ pakṣi-rājāya vidmahe | suvarṇa-pakṣāya dhīmahi | tanno garuḍaḥ pracodayāt || oṃ dakṣa-bhadrāya vidmahe | dhanāyu-putrāya dhīmahi | tanno garuḍaḥ pracodayāt || ayyappa

oṃ bhūta-nāthāya vidmahe | mahā-devāya dhīmahi | tanno śāstaḥ pracodayāt || oṃ bhūta-nāthāya vidmahe | vāsudevāya dhīmahi | tanno śāstaḥ pracodayāt || nandīśvara

oṃ tat puruṣāya vidmahe | cakra-tuṇḍāya dhīmahi | tanno nandiḥ pracodayāt || oṃ vetra-hastāya vidmahe | thanka-hastāya dhīmahi | tanno bandiḥ pracodayāt || Patañjali

śiva-tattvāya vidmahe | yogāntarāya dhīmahi | tanno patāñjali pracodayāt ||

Navagrahas 1. Sūrya

oṃ bhāskarāya vidmahe | mahā-dyuti-karāya dhīmahi | tanno āditya pracodayāt || oṃ aśva-dhvajāya vidmahe | pāśa-hastāya dhīmahi | tanno suryaḥ pracodayāt || oṃ bhāskarāya vidmahe | divākarāya dhīmahi | tanno suryaḥ pracodayāt || oṃ bhāskarāya vidmahe | mahā-tejāya dhīmahi | tanno suryaḥ pracodayāt || oṃ ādityāya vidmahe | mārtāṇḍāya dhīmahi | tanno suryaḥ pracodayāt || oṃ līlālāya vidmahe | mahā-dyutikarāya dhīmahi | tanno ādityaḥ pracodayāt || oṃ prabhākārāya vidmahe | mahā-dyutikarāya dhīmahi | tanno ādityaḥ pracodayāt 2.

108  

Candra

oṃ niśā-karāya vidmahe | kalā-nāthāya dhīmahi | tannaś-candra pracodayāt || oṃ kṣīra-putrāya vidmahe amṛta-tattvāya dhīmahi | tannaścandraḥ pracodayāt || 3. Aṅgāraka

oṃ aṅgārakāya vidmahe | bhūmi-putrāya dhīmahi | tanna kuja pracodayāt || oṃ aṅgārakaya vidmahe | śakti-hastaya dhīmahi | tanno bhaumaḥ pracodayāt || oṃ aṅgārakāya vidmahe | śakti-hastāya dhīmahi | tanna kujaḥ pracodayāt ||oṃ vīra-dhvajāya vidmahe | vighna-hastāya dhīmahi | tanno bhaumaḥ pracodayāt oṃ lohitāṅāya vidmahe | bhūmi-putrāya dhīmahi | tanna kujah pracodayāt || 4. Budha

oṃ saumya-karāya vidmahe | soma-sutāya dhīmahi | tanno budha pracodayāt || 5. Brihaspatiḥ

oṃ surācāryāya vidmahe | sura-śreṣṭhāya dhīmahi | tanno guruḥ pracodayāt || oṃ surācāryāya vidmahe | deva-pūjyāya dhīmahi | tanno guruḥ pracodayāt || oṃ surācāryāya vidmahe | mahā-vidyāya dhīmahi | tanno guruḥ pracodayāt || oṃ aṅgīrasāya vidmahe | surācāryāya dhīmahi | tanno jīvaḥ pracodayāt || 6. Śukra

oṃ bhārgavāya vidmahe | bhṛgu-sutāya dhīmahi | tannaś-śukra pracodayāt || 7. Śani

paṅgu-pādāya vidmahe | kāka-dhvajāya dhīmahi | tannaś-śanaiścara pracodayāt || 8. Rāhu

oṃ nāga-rūpāya vidmahe | siṃhi-putrāya dhīmahi | tanno rāhu pracodayāt || 9. Ketu

oṃ citra-varṇāya vidmahe | citra-guptāya dhīmahi | tanno ketuḥ pracodayāt || oṃ amva-dhvajāya vidmahe | śūla-hastāya dhīmahi | tanno ketuḥ pracodayāt || oṃ ketu-grahāya vidmahe | mahā-vaktrāya dhīmahi | tanno ketuḥ pracodayāt || oṃ vikrutānanāya vidmahe | jeminijāya dhīmahi | tanno ketuḥ pracodayāt || oṃ tamo-grahāya vidmahe | dhvaja-sthitāya dhīmahi | tanno ketuḥ pracodayāt || oṃ aśva-dhvajāya vidmahe | śūla-hastāya dhīmahi | tanno ketuḥ pracodayāt ||

Daśa-mahāvidya Gāyatrīs 1. Kali

oṃ kālikāyai ca vidmahe | śmaśāna-vāsinyai dhīmahi | tannoghorā pracodayāt || 2. Tāra

oṃ tārāyai ca vidmahe | ucchiṣṭa-cāṇḍālyai ca dhīmahi | tanno devī pracodayāt || 3. Tripurasundari

oṃ aiṃ tripurādevyai vidmahe | klīṃ kāmeśvarya dhīmahi | saustannaḥ klīṃ pracodayāt ||

109  

oṃ haiṃ tripuradevī vidmahe | klīṃ kāmeśvarī ca dhīmahi | sauḥ tannaḥ klinna pracodayāt || oṃ haiṃ Tripura-devī vidmahe | sauḥ śaktīśvarī ca dhīmahi | tannaḥ śakti pracodayāt || oṃ vāk-bhaveśvarī vidmahe | kāmeśvarī ca dhīmahi | tanno śaktī pracodayāt || 4. Bhuvaneśvari

oṃ nārāyaṇyai ca vidmahe bhuvaneśvaryai dhīmahi | tanno devī pracodayāt || 5. Chinnamasta

oṃ vairocanyai ca vidmahe | chinnamastāyai dhīmahi | tanno devī pracodayāt || 6. Bhairavi

oṃ tripurāyai ca vidmahe bhairavyai ca dhīmahi | tanno devī pracodayāt || 7. Dhūmavati

oṃ dhūmavatyai ca vidmahe | samhāriṇyai ca dhīmahi | tanno dhūmā pracodayāt || 8. Bagala-mukhi

oṃ bagalā-mukhyai ca vidmahe | stambhinyai ca dhīmahi | tanno devī pracodayāt || 9. Mātaṅgī

oṃ mātaṅgyai ca vidmahe | śmaśāna-vāsinyai dhīmahi | tannoghorā pracodayāt || 10. Kāmeśvarī

oṃ klīṃ tripuradevī vidmahe | kāmeśvaryaica dhīmahi | tannaḥ klinne pracodayāt || oṃ kāmeśvaryai vidmahe | nitya-klinnāya dhīmahi | tanno nityaḥ pracodayāt || Cāmuṇḍi

oṃ piśāca-dhvajāya vidmahe | cakra-dhāriṇi dhīmahi | tannaḥ cāmuṇḍiḥ pracodayāt Durgā oṃ kātyāyanāya vidmahe | kanyakumāri dhīmahi | tanno durgi pracodayāt ||  May  we  know  Katyayani  ,  let  us  contemplate  upon  the  divine  Virgin  ;  may    Durga    enlighten  our  intellects.  Annapūrṇa

oṃ bhagavatyai ca maheśvaryai ca vidmahe dhīmahi | tannonnapūrṇa pracodayāt || Śakti oṃ sarva-sammohinyai ca vidmahe | viśvajananyai ca dhīmahi | tannaḥ śaktiḥ pracodayāt || Jyeṣṭha-lakṣmī

oṃ rakta-jyeṣṭāyai vidmahe | nīla-jyeṣtāyai dhīmahi | tanno lakṣmī pracodayāt || Dhana-lakṣmī

oṃ dhaṃ dhana-dāyai vidmahe | śrīṃ rati-priyāyai dhīmahi | tanno hrīṃ svāhā śaktī pracodayāt || Kaumārī

oṃ cikidhvajāyai vidmahe | śakti-hastāyai dhīmahi | tanno kaumārī pracodayāt || Ganga

oṃ tripada-gāmini vidmahe | rudra-patnyai ca dhīmahi | tanno gaṅgā pracodayāt ||

110  

Jaya-durga

oṃ mahā-devyai ca vidmahe | durgāyai ca dhīmahi | tanno devī pracodayāt || amṛteśvarī

oṃ sauḥ tripuradevī ca vidmahe | śaktīśvarī ca dhīmahi | tanno amṛtā pracodayāt || Indrāṇī

oṃ gaja-dhvajāyai vidmahe | vajra-hastāyai dhīmahi | tanno indrāṇi pracodayāt || Tulasi

oṃ śrī tripurāya vidmahe | tulasīpatrāya dhīmahi | tannas tulasī pracodayāt || Guru

oṃ guru-devāya vidmahe | para-brahmāya dhīmahi | tanno guruḥ pracodayāt || oṃ haṁsa haṁsāya vidmahe | paramahaṁsāya dhīmahi | tanno haṃsa pracodayāt || oṃ sohamsa vidmahe | paramahamsāya dhīmahi | tanno guru pracodayāt || Kāma

oṃ manmatheśāya vidmahe | kāma-devāya dhīmahi | tanno’naṅgaḥ pracodayāt || oṁ kāma-devāya vidmahe | puṣpa-bāṇāya dhīmahi | tanno kāma pracodayāt || klim kāma-devāya vidmahe | puṣpa-bāṇāya dhīmahi | tanno’naṅgaḥ pracodayāt ||    

Aṣṭa-dikpālakas Indra

oṃ tat puruṣāya vidmahe | sahasrākṣāya dhīmahi | tanna indraḥ pracodayāt || oṃ deva-rājāya vidmahe | vajra-hastāya dhīmahi | tannaś śakra pracodayāt || Agni

oṃ mahā jvālāya vidmahe | agnim-aghnyāya dhīmahi | tannogniḥ pracodayāt || Yama

oṁ kāla rūpāya vidmahe | daṇḍa-dharāya dhīmahi | tanno yamaḥ pracodayāt || oṃ tat-puruṣāya vidmahe | dharma-rājāya dhīmahi | tanno yamaḥ pracodayāt || Naiṛrti

oṃ tat-puruṣāya vidmahe | preta-rājāya dhīmahi | tannaḥ niṛṛti pracodayāt || oṃ niśācarāya vidmahe | khaḍga-hastāya dhīmahi | tanno naiṛṛti pracodayāt || oṃ khaḍgāyudhāya vidmahe | koṇasthitāya dhīmahi | tanno naiṛṛti pracodayāt || Varuṇa

oṃ jala-bimbāya vidmahe | nīla-puruṣāya dhīmahi | tanno varuṇa pracodayāt || oṃ jalādhipāya vidmahe | tīrtha-rājāya dhīmahi | tannaḥ pāśin pracodayāt || Vāyu

oṃ pavana puruṣāya vidmahe | sahasra mūrtaye ca dhīmahi | tanno vāyuḥ pracodayāt || Kubera

oṃ tat-puruṣāya vidmahe | dhana-rājāya dhīmahi | tanno kubera pracodayāt || oṃ yakṣa-rājāya vidmahe | vaiśravanāya dhīmahi | tanno kuberaḥ pracodayāt ||

111  

Īṣāna

oṃ tat-puruṣāya vidmahe | mahādevāya dhīmahi | tanno īśānaḥ pracodayāt || Kṣetrapāla

oṁ tat puruṣāya vidmahe | mahābalāya dhīmahi | tanno kṣetra-pāla pracodayāt || vāyu - oṃ paṃ paṃ oṃ vāṃ vāṃ oṃ yuṃ yuṃ pavana puruṣaya namaḥ || ākāśa - oṃ gaṃ gaṃ oṃ naṃ naṃ oṃ āṃ āṃ oṃ gaganāya namaḥ oṃ ākāśāya vidmahe nabho-devāya dhīmahi | tanno gaganaṃ pracodayāt || oṃ sarva-vyāpakāya vidmahe | gaganāya dhīmahi | tanno ākāśa pracodayāt || jala - oṃ jaṃ jaṃ oṃ vaṃ vaṃ oṃ laṃ laṃ oṃ jala-bimbāya namaḥ || oṃ jala-bimbāya vidmahe nīla-puruṣāya dhīmahi | tannastvaṃbu pracodayāt || oṃ jīvadevāya vidmahe | gandhar-bagalāyai dhīmahi | tanno jalam pracodayāt || Agni - oṃ aṃ aṃ agnaye namaḥ oṃ mahā jvālāya vidmahe | agnimaghnyāya dhīmahi | tannogniḥ pracodayāt || oṃ vaiśvānarāya vidmahe | lālīlāya dhīmahi | tanno agniḥ pracodayāt || oṃ sapta-jihvāya vidmahe | vaiśvānarāya dhīmahi | tanno agniḥ pracodayāt || oṃ rudra-netrāya vidmahe | śakti-hastāya dhīmahi | tanno agniḥ pracodayāt || prthivi - oṃ bhūrasi bhūtādirasi viśvasya dhāyā bhuvanasya māhiṃsīr namaḥ | oṃ pṛthvī devyai ca vidmahe sahasramūrtyai ca dhīmahi | tanno mahī pracodayāt || vāstu

oṃ vāstu puruṣāya vidmahe | bhūmī-putrāya dhīmahi | tanno vāstu pracodayāt || ananta nāgarāja

oṃ sarpa-rājāya vidmahe | nāgarājāya dhīmahi | tanno’nantaḥ pracodayāt || oṃ ananteśāya vidmahe | mahābhogāya dhīmahi | tanno’nantaḥ pracodayāt || oṃ sahasra-śīrśāya vidmahe | viṣṇu-talpāya dhīmahi | tanno śeṣaḥ pracodayāt || oṃ sarpa-rājāya vidmahe | padma-hastāya dhīmahi | tanno vāsukiḥ pracodayāt || oṃ nāga-rājāya vidmahe | cakṣuḥ-śravanāya dhīmahi | tannas sarpa pracodayāt || prthivi - oṃ bhūrasi bhūtādirasi viśvasya dhāyā bhuvanasya māhiṃsīr namaḥ | pṛthvī devyai ca vidmahe | sahasra-mūrtyai ca dhīmahi | tanno mahī pracodayāt ||

Astra Khaḍga oṃ tīkṣṇa-dhārāya vidmahe | ghora-rūpāya dhīmahi | tanno khaḍgaḥ pracodayāt || Gadā oṃ amaragnai ca vidmahe | hiraṇya-rūpāya dhīmahi | tanno gadaḥ pracodayāt || Cakra oṃ sudarśanāya vidmahe | jvāla-cakrāya dhīmahi | tannaś cakraḥ pracodayāt ||

112  

oṃ sudarśanāya vidmahe | mahā-jvālāya dhīmahi | tannaś cakraḥ pracodayāt || oṃ sudarśanāya vidmahe | heti-rājāya dhīmahi | tannaś cakraḥ pracodayāt || oṃ sudarśanāya vidmahe | mahā-mantrāya dhīmahi | tannaś cakraḥ pracodayāt || oṃ sudarśanāya vidmahe | cakra-rājāya dhīmahi | tannaś cakraḥ pracodayāt || triśūlaṃ oṃ astra-rājāya vidmahe | tīkṣna śṛṅgāya dhīmahi | tannaḥ śūlaḥ pracodayāt || dhvaja oṃ ojo-balāya vidmahe | acyucritāya dhīmahi | tanno dhvajaḥ pracodayāt || oṃ prāṇa-rūpāya vidmahe | tri-mekhalāya dhīmahi | tanno dhvajaḥ pracodayāt ||