श्री-भगवद्-भक्ति-रसायणम् · pdf...

49
श्री-मधुसूदन-सरस्वती-प्रणीतं श्री-भगवद्-भक्ति-रसायणम् तद्-विरचिता प्रथमोल्लासस्य टीका-मतल्लिका ca । --o)0(o-- Text used : (ed.) Janardan Shastri Pandeya. Vidyabhavan प्राच्य-विद्या-ग्रन्थ-माला 91. Varanasi : Chowkhamba Vidyabhavan, 1998 (3rd edition). prathama उल्लासः नव-रस-मिलितं वा केवलं वा पुम्-अर्थं परमम् इह मुकुन्दे भक्ति-योगं वदन्ति । निरुपम-सुख-संविद्-रूपम् अस्पृष्ट-दुःखं तम् अहम् अखिल-तुष्ट्यै शास्त्र-दृष्ट्या व्यनज्मि ॥1॥ टीका: पद-नख-निविष्ट-मूर्तिभिर् एकादशताम् इवावहन्न् इष्टाम् । यं समुपास्ते गिरिशस् तं vande nanda-mandire कंचित् ॥ ग्रन्थारम्भे सम्भावित-विघ्न-निवारण-बुद्ध्या भगवद्-अनुध्यान-रूप-मङ्गल्म् अङ्गीकुर्वन्न् आदौ प्रेक्षा-पूर्वकारि-प्रवृत्त्य्-अङ्गतयाभिधेय-प्रयोजन-सम्बन्धान् आचष्टे शिष्टाग्रणी-ग्रन्थ-कारो नव-रसेति । कर्म-योगोऽष्टाङ्ग-योगो ज्ञान-योगो भक्ति-योग इति चत्वारः पुमर्थत्वेन प्रसिद्धा योगाः— योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया । ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (11.20.6) इति भगवद्-वचनेनाष्टाङ्ग-योगोऽपि ज्ञान-योगान्तर्गतो द्रष्टव्यः । मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः । वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ (11.9.11) इत्य् अपि तस्यापि व्युत्पादनात् । तत्र—गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म- नाम-करणान्न-प्राशन-चौलोपनयनानि, चत्वारि वेद-व्रतानि, स्नानं सहधर्म-चारिणी- संयोगः, पञ्च-महा-यज्ञानाम् अनुष्ठानम् अष्टकापार्वण-श्राद्ध-श्रावण्याग्रहायणी चैत्र्य्-आश्व-युजी चेति सप्त-पाक-यज्ञ-संस्था, अग्न्याधेयम् अग्निहोत्र-दर्श-पौर्णमासाव् आग्रयणं चातुर्मास्यानि निरूढ-पशु-बन्धः सौत्रामणी चेति सप्त हविर्-यज्ञस्थाः,

Upload: trancong

Post on 17-Mar-2018

269 views

Category:

Documents


8 download

TRANSCRIPT

श्री-मधुसूदन-सरस्वती-प्रणीतं

श्री-भगवद्-भक्ति-रसायणम्

तद्-विरचिता प्रथमोल्लासस्य टीका-मतल्लिका च ।

--o)0(o-- Text used : (ed.) Janardan Shastri Pandeya. Vidyabhavan प्राच्य-विद्या-ग्रन्थ-माला 91. Varanasi : Chowkhamba Vidyabhavan, 1998 (3rd edition).

प्रथम उल्लासः

नव-रस-मिलितं वा केवलं वा पुम्-अर्थं परमम् इह मुकुन्दे भक्ति-योगं वदन्ति ।

निरुपम-सुख-संविद्-रूपम् अस्पृष्ट-दुःखं तम् अहम् अखिल-तुष्ट्यै शास्त्र-दृष्ट्या व्यनज्मि ॥1॥

टीका:

पद-नख-निविष्ट-मूर्तिभिर् एकादशताम् इवावहन्न् इष्टाम् । यं समुपास्ते गिरिशस् तं vande nanda-mandire kaàcit ||

ग्रन्थारम्भे सम्भावित-विघ्न-निवारण-बुद्ध्या भगवद्-अनुध्यान-रूप-मङ्गल्म् अङ्गीकुर्वन्न् आदौ प्रेक्षा-पूर्वकारि-प्रवृत्त्य्-अङ्गतयाभिधेय-प्रयोजन-सम्बन्धान् आचष्टे शिष्टाग्रणी-ग्रन्थ-कारो नव-रसेति । कर्म-योगोऽष्टाङ्ग-योगो ज्ञान-योगो भक्ति-योग इति चत्वारः पुमर्थत्वेन प्रसिद्धा योगाः—

योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया । ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (11.20.6)

इति भगवद्-वचनेनाष्टाङ्ग-योगोऽपि ज्ञान-योगान्तर्गतो द्रष्टव्यः ।

मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः । वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ (11.9.11)

इत्य् अपि तस्यापि व्युत्पादनात् । तत्र—गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म-नाम-करणान्न-प्राशन-चौलोपनयनानि, चत्वारि वेद-व्रतानि, स्नानं सहधर्म-चारिणी-संयोगः, पञ्च-महा-यज्ञानाम् अनुष्ठानम् अष्टकापार्वण-श्राद्ध-श्रावण्याग्रहायणी चैत्र्य्-आश्व-युजी चेति सप्त-पाक-यज्ञ-संस्था, अग्न्याधेयम् अग्निहोत्र-दर्श-पौर्णमासाव् आग्रयणं चातुर्मास्यानि निरूढ-पशु-बन्धः सौत्रामणी चेति सप्त हविर्-यज्ञस्थाः,

अग्निष्टोमोऽत्यग्निष्टोमे उक्थ्यः षोडशी वाजपेयोऽतिरात्राप्तोर् याम इति सप्त सोम-यज्ञ-संस्थाश् च इत्य् आदि-शास्त्र-विहितो वर्णाश्रम-धर्म-रूपः कर्म-योगोऽन्तः-करण-शुद्धि-साधनत्वेन तावत्-पर्यन्तम् अनुष्ठेयः—

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (11.20.9)

इति भगवद्-वचनात् । अन्तः-करण-शुद्धि-साधनत्वं च—तस्य धर्मेण पापम् अपनुदति तस्माद् धर्मं परमं वदन्ति, येन केन यज्ञेनापि वा दर्वि-होमेनानुपहत-मना एव भवति इत्य् आदि श्रुति-सिद्धम् । ततश् चाद्रुतचित्तस्यनिर्वेद-पूर्वकं तत्त्व-ज्ञानम् । द्रुत-चित्तस्य तु भगवत्-कथा-श्रवणादि-भागवत-धर्म-श्रद्धा-पूर्विका भक्तिर् इत्य् अवधित्वेन द्वयम् अप्य् उपात्तम् । ततोऽन्तः-करण-शुद्ध्याष्टाङ्ग-योगम् अनुष्ठाय तैल-धारावद् अविच्छिन्न-भगवद्-एकाकार-प्रत्यय-परम्परात्मकैकाग्रता-योग्यं मनः सम्पादयेत् ।

यद्-आरम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः । अभ्यासेनात्मना योगी धारयेद् अचलं मनः ॥ धार्यमाणं मनो यर्हि भ्राम्यद् आश्व् अनवस्थितम् । अतन्द्रितोऽनुरोधेन मार्गेणात्म-वशं नयेत् ॥ (11.20.18-19)

इत्य् आदि-भगवद्-वचनात् । तस्मिंश् च सति अमानित्वम् अदम्भित्वं इत्य् आरभ्य एतज् ज्ञानम् इति प्रोक्तम् [गीता 13.7-11] इत्य् अन्तेन ग्रन्थेन श्रीमद्-भगवद्-गीतोपनिषद्-उपदिष्टो ज्ञान-योगः प्रतिष्ठितो भवति देहेन्द्रियाद्य्-अनासङ्गात्मकः । अस्य च ज्ञान-योगस्य भक्ति-योगोऽवधिः ।

साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः । भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥ निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः । मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया । ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥ (11.20.22-24)

इत्य् आदि-भगवद्-वचनात् ।

प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ (11.20.29)

इत्य् आदि-भगवद्-वचनानुसारिण्या साधन-भक्ति-निष्ठया निखिलम् अपि विषय-निष्ठ-प्रेमाणं भगवत्य् एव प्रतिष्ठापयतः सकल-विषय-विमुख-मनसो महाभागस्य कस्यचिद् भगवद्-गुण-गरिम-ग्रन्थन-रूप-ग्रन्थ-श्रवण-जनित-द्रुति-रूपायां मनोवृत्तौ सर्व-साधन-फल-भूतायां गृहीत-भगवद्-आकारायां विभावानुभाव-

व्यभिचारि-संयोगेन रस-रूपतयाभिव्यक्तो भगवद्-आकारता-रूपो रत्य्-आख्य-स्थायि-भावः परमानन्द-साक्षात्कारात्मकः प्रादुर्भवति । स एव भक्ति-योग इति तं परमं निरतिशयं पुरुषार्थं वदन्ति रसज्ञाः ।

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् । तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् ॥ न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः । साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ (11.20.31-36)

इत्य् आदि-वचनानि, तद्-अनुभवितारश् च । दुःखासम्भिन्न-सुखं हि परमः पुरुषार्थ इति सर्व-तन्त्र-सिद्धान्तः धर्मार्थ-काम-मोक्षाश् चत्वारः पुरुषार्था इति प्रसिद्धिस् तु लाङ्गलं मम जीवनम् इतिवत् साधने फलत्व-वचनाद् औपचारिकी । अतो न सुखम् एव पुरुषार्थ इति पक्ष-हानिः । सुखं दुःखाभावश् च द्वौ पुरुषार्थाव् इति तार्किकाः । तन् न, लाघवेन सुख-मात्रस्यैव पुरुषार्थत्व-कल्पनात् । इच्छा-जनकत्वे हि ज्ञानस्य सुख-विषयकत्वम् एवावच्छेदकम् । न तु सुख-दुःखाभावान्यतर-विषयकत्वं गौरवात् । दुःखाभावस्य तु सुख-परिचायकत्वेनैवोपयोगः । यत् तु न्याय-निबन्धन-कारैः शङ्कितम्—दुःखाभावस्य सुखार्थत्वेनैवोपयोगेऽभिहिते सुखस्यापि दुःखाभावार्थत्वेनोपयोगो वक्तुं शक्यते, व्याप्य-व्यापक-भावस्यैव विनिगमकत्वात् । यदा सुखं तदा दुःखाभाव इति हि व्याप्तिः सर्व-सम्मता, निरुपाधि-सहचार-दर्शनात् । अतो दुःखाभावस्य सुख-कालेऽवश्यम्भावित्वात्, सुख-परिचायकत्वम् उपपद्यते, तद्-व्यापकत्वात् तस्य । यदा दुःखाभावस् तदा सुखम् इति न तद्-व्याप्तिः । सुषुप्ति-प्रलयादौ व्यभिचारात् । अतो दुःखाभावस्य सुखाव्याप्यत्वान् न तत्-परिचायकत्वं सुखस्य । व्यापकं हि व्याप्य-स्थिति-हेतुत्वेनान्यथा-सिद्धम् । सुखं च न दुःखाभाव-व्यापकम् अतस् तद् एव स्वतन्त्रः पुरुषार्थः । दुःखाभावस्य सुखार्थत्वेनोपयोगे सर्व-सुख-शून्यस्य दुःखाभावस्य मोक्षस्य पुरुषार्थत्वं न स्याद् इति चेत्, दीयतां जलाञ्जलिस् तस्मै । परमानन्द-रूपत्वेन तु तस्य पुरुषार्थत्वं वेदान्त-विदो वदन्ति । अतो भगवद्-भक्ति-योगस्यापि दुःखासम्भिन्न-सुखत्वेनैव परम-पुरुषार्थत्वम् इत्य् आह—निरुपम-सुख-संविद्-रूपम् अस्पृष्ट-दुःखम् इति ।

एतेन भक्तिर् न पुरुषार्थो धर्मार्थ-काम-मोक्षेष्व् अनन्तर्भावाद् इत्य् आदिकं सर्वम् अपास्तम् । धर्मार्थ-कामानां स्वतः पुरुषार्थत्वाभावात् तज्-जन्य-सुखस्यैव पुरुषार्थत्वे गौरवादननुगमाच् च धर्म-जन्यत्वादि-विशेषणं परित्यज्य सुख-मात्रं पुरुषार्थ इति स्थिते समाधि-सुखस्येव भक्ति-सुखस्यापि स्वतन्त्र-पुरुषार्थत्वात् । तस्य मोक्ष-समीप-वर्तितया मोक्षान्तर्भूतत्वे योगज-धर्मजन्या धर्मान्तर्-भूतत्वे वा भक्ति-सुखस्यापि भागवत-धर्म-जन्यतया धर्मातर्भावस्य श्रद्धा-जडान् प्रति वक्तुं शक्यत्वात् । भक्तस्य संसार-मोक्षस्यावश्यकत्वान् मोक्षान्तर्-गतो वा भक्ति-योगः । तस्मात् पुरुषार्थ-चतुष्टयआन्तर्गतत्वेन वा स्वातन्त्र्येण वा भक्ति-योगः पुरुषार्थः परमानन्द-रूपत्वाद् इति निर्विवादम् । तस्य परमानन्द-रूपताम् उपपादयन्न् अवान्तर-विभागम् आह—नव-रस-मिलितं वा केवलं वेति । स्पष्टम् एतद् उपरिष्टात् करिष्यते । मुकुन्द इति भक्ति-योगस्य विषय-निर्देशः । सर्वान्तर्यामी सर्वेश्वर एव भक्ति-रसालम्बन-विभाव इति वक्ष्यते । ग्रन्थादौ चेदं मङ्गलम् आचरितम् ।

सर्वदा सर्व-कार्येषु नास्ति तेषाम् अमङ्गलम् । येषां हृदि-स्थो भगवान् मङ्गलायतनं हरिः ॥ इति स्मृतेः ।

तम् अहं व्यन्ज्मि इत्य् अभिधेय-सम्बन्ध-निर्देशः शास्त्र-दृष्ट्येत्य् अमूलत्व-निवारणम् । अखिल-तुष्ट्यै इति प्रयोजन-निर्देशः । साधूनां हि तुष्टिः स्वाभाविकी । अन्येषाम् अप्य् एतद् ग्रन्थोक्त-युक्तिभिर् असम्भावना-विपरीत-भावनादि-निवृत्त्यान्तः-करण-शुद्धेर् हेतोर् इत्य् अभिप्रायः । के पुनर् भक्ति-योगस्य पुमर्थत्व-वादाः ? शृणु तान्—

न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह । वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥ (2.2.33) धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ (1.2.8) दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ (10.47.24) भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया । तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ (2.2.34) एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ (3.25.44) या निर्वृतिस् तनु-भृतां तव पाद-पद्म- ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ (4.9.10) इत्य् आदयः ।

अत्र हि सर्व-सुकृत-साध्यत्वेन तात्पर्य-विषयत्वेन चार्थान् निःश्रेयस-निर्वृति-शब्दाभ्यां च साक्षाद् एव पुरुषार्थत्वं दर्शितम् । श्रीमद्-भगवद्-गीतासु च—

योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ (गीता 6.47) इत्य् आदिना ।

ननु भक्ति-योगस्य साधनत्वम् अपि बोधयन्त्य् अन्ये वादाः—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् ॥ (1.2.7) अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ (2.3.10) केचित् केवलया भक्त्या वासुदेव-परायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ (6.1.15)

श्रीमद्-भगवद्-गीतासु च—

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ (11.55) इत्य् आदयः ।

अत्रान्य-साधनत्वेन साक्षाद् अपुरुषार्थत्वं स्पष्टम् एवोक्तम् । अत्रोच्यते—फल-साधन-भेदेन भक्ति-द्वैविध्योपपत्तेर् अदोषः । तथा हि—भजनम् अन्तः-करणस्य भगवद्-आकारता-रूपं भक्तिर् इति भाव-व्युत्पत्त्या भक्ति-शब्देन फलम् अभिधीयते । तस्य च निरतिशय-पुमर्थत्वात् पूर्वोक्त-वादानां प्रामाण्यम् अव्याहतम् । तथा—भज्यते सेव्यते भगवद्-आकारम् अन्तःकरणं क्रियतेऽनयेति करण-व्युत्पत्त्या भक्ति-शब्देन श्रवण-कीर्तनादि-साधनम् अभिधीयते, तस्य पुरुषार्थत्वाभावात् साधनत्व-वादानाम् अपि प्रामाण्यम् अविरुद्धम् । यथा—विज्ञप्तिर् विज्ञानम् इति भाव-व्युत्पत्त्या विज्ञानम् आनन्दं ब्रह्म [bå.ä.u. 3.9.2] इत्य् अत्र विज्ञान-शब्दो ब्रह्मणि वर्तते । विज्ञायतेऽनेनेति करण-व्युत्पत्त्या विज्ञानं यज्ञं तनुते [tai.u. 2.5.1] इत्य् आदाव् अन्तःकरणे वर्तते तद्वत् । एतच् च स्पष्टीकृतं प्रबुद्धेन—

स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ (11.3.31) इति ।

अत्र करण-व्युत्पत्त्या प्रथम-भक्ति-शब्दो भागवत-धर्मेषु प्रयुक्तः, द्वितीयस् तु भाव-व्युत्पत्त्या फले ।

इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया । नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ (11.3.33)

इत्य् उपसंहारे प्रथम-भक्ति-पद-स्थाने भागवत-धर्म-शब्द-प्रयोगात् । न चयथाध्ययनस्याक्षरे-ग्रहणात्मकस्याप्य् अक्षर-ग्रहणम् एव फलम् । गुर्व्-अधीनत्व-तद्-अनधीनत्वाभ्यां विशेषात् । एवम् अत्रापि भागवत-धर्म-रूपा भक्तिर् एव गुर्व्-

अधीनत्वेन साधनम् । तद्-अनधीनत्वेन च निष्ठां प्राप्ता सती सैव फलम् इति न साधन-फल-भेदेन भक्ति-द्वैविध्योपपत्तिर् इति वाच्यम् ।

क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ (11.3.32)

इति मध्ये कृत-कृत्यत्व-परामर्शात् । यदा ह्य् अध्ययन-फलस्याक्षर-ग्रहणस्यार्थ-ज्ञानानुष्ठानादिवद् भागवत-धर्म-जनिताया भक्तेर् अपि फलान्तरे साधनत्वम् अभविष्यत्, तदा परं पुरुषार्थं प्राप्य निर्वृतास् तूष्णीं भवन्तीति कृतार्थतां नावक्ष्यत् । अपि तु, तद्-अनन्तरम् अनुष्ठेयानन्तरं निरदेक्ष्यत्, न च निरिद्शति । तस्मात् साधन-फल-भेदेन भक्ति-द्वैविध्योपपत्तेः साधनत्व-वचनानां फलत्व-वचनानां च विषय-विभागेन सर्वत्राविरोधः सिद्धः । अघं धुन्वन्ति कार्त्स्न्येन इत्य् आदि तु फल-साधनयोः समानम् । फल-रूपाया अपि भक्तेर् दृष्ट-फलकताया वक्ष्यमाणत्वात् । एवं च—

इदं हि पुंसस् तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः । अविच्युतोऽर्थः कविभिर् निरूपितो यद्-उत्तमश्लोक-गुणानुवर्णनम् ॥ (1.5.22)

निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-'भिरामात् । क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ (10.1.4)

इत्य् आदौ साधन-वचनं फल-परतया योजनीयम् । गोभिः श्रीणीत मत्सरम् इतिवत् । तत्र हि गो-प्रभवैः क्षीरैर् मत्सरं सोम-रसं मिश्रयेद् इत्य् अर्थः स्थितः पूर्व-तन्त्रे । उत्तर-तन्त्रे च महतः परम् अव्यक्तम् इत्य् अत्राव्यक्त-शब्दस् तत्-प्रभव-शरीरम् आचष्ट इति स्थित-मानुष-मानिकाधिकरणे सूक्ष्मं तु तद्-अर्थत्वात् इत्य् अत्र । एवम् अत्रापि गुणानुवर्णन-गुणानुवाद-शब्दौ च तज्-जन्य-प्रीति-परतया योज्यौ । अन्यथा पर-पुरुषार्थत्वायोगात् । ननु तर्हि नानान्तरेण ब्रह्म-विद्यैव भगवद्-भक्तिर् इत्य् उक्तम् । तथा हि—तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्य् आदि श्रुत्या सर्व-सुकृत-साध्यत्वेन ब्रह्म-विद्या प्रतिपादिता । सर्वापेक्षाधिकरणे च तथैव निर्णीता । इहापि पूर्वोदाहृत-वचनैः सर्व-सुकृत-साध्यत्वेन लक्षणेन भगवद्-भक्तेर् ब्रह्म-विद्या-रूपतायाः प्रतिपादनात् तस्याश् च निरतिशय-पुमर्थत्वस्य चतुर्लक्षण-मीमांसयाप्रतिपत्ति-विप्रतिपत्ति-निवारणेन व्यवस्थापितत्वाद् व्यर्थोऽयं विचारारम्भ इति चेत् ? न, स्वरूप-साधन-फलाधिकारि-वैलक्षण्याद् भक्ति-ब्रह्म-विद्ययोः । द्रवी-भाव-पूर्विका हि मनसो भगवद्-आकारता सविकल्पक-वृत्ति-रूपा भक्तिः ।

द्रवी-भावानुपेताद्वितीयात्म-मात्र-गोचरा निर्विकल्पक-मनो-वृत्तिर् ब्रह्म-विद्या । भगवद्-गुण-गरिम-ग्रन्थन-रूप-ग्रन्थ-श्रवणं भक्ति-साधनम् । तत् त्वम् अस्य् आदि वेदान्त-महा-वाक्यं ब्रह्म-विद्या-साधनम् । भगवद्-विषयक-प्रेम-प्रकर्षो भक्ति-फलम् । सर्वानर्थ-मूलाज्ञान-निवृत्तिर् ब्रह्म-विद्या-फलम् । प्राणि-मात्रस्य भक्ताव् अधिकारः । ब्रह्म-विद्यायां तु साधन-चतुष्टय1-सम्पन्नस्य परमहंस-परिव्राजकस्य । यज्ञ-दानादि-सर्व-सुकृत-साध्यत्वं तु समानं भक्ति-ब्रह्म-विद्ययोः स्वर्ग-विविदिषयोर् इव । यथा, स्वर्ग-कामो दर्श-पूर्णमासाभ्यां यजेत इति स्थित एव स्वर्ग-साधनत्वे स्वर्गेभ्यः कामेभ्यो दर्श-पौर्णमासौ इति वाक्येन फलान्तरत्वम् अपि बोध्यते । तथा, तम् एतं वेदानुवचनेन [bå.ä.u. 4.4.22] इत्य् आदिना विविदिषा-साधनत्वम् अपि संयोग-पृथक्त्व-न्यायेन बोध्यते, तथा भक्ति-ब्रह्म-विद्ययोर् अपि भविष्यति । सामग्र्यैक्यं हि कार्यैक्ये न तु कारण-मात्रैक्ये, अतिप्रसङ्गात् । एवं भक्ति-ब्रह्म-विद्ययोर् अपि स्वर्ग-विविदिषयोर् इव फल-साधन-भावाभावश् च तुल्य-साधन-साध्यत्वं च भविष्यति । ननु, ब्रह्म-विद्यातिरिक्तत्वे भक्तेः स्वर्गादिवन् निरतिशय-पुरुषार्थत्वं न स्याद् इति चेन् न, स्वर्गादेर् नियत-देश-काल-शरीरेन्द्रियादि-भोग्यत्वेन सर्वत्रोपभोक्तुम् अशक्यत्वात् क्षयित्व-पारतन्त्र्य-लक्षण-दुःख-द्वयानुबिद्धत्वेन निरतिशयत्वाभावेऽपि भक्ति-सुख-धारायाः सर्व-देश-काल-शरीरेन्द्रियादि-साधारण्येन ब्रह्मविद्या-फलवद् उपभोक्तुं शक्यत्वात् क्षयित्व-पारतन्त्र्य-लक्षण-दुःख-द्वयानुवेधाभावेन निरतिशयत्वोपपत्तेः । तद् उक्तम्—

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूद् अमुष्य किं को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद् भ्रमताम् उपर्य् अधः । तल् लभ्यते दुःखवद् अन्यतः सुखं कालेन सर्वत्र गभीर-रंहसा ॥ न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ (1.5.17-19)

सकृन् मनः कृष्ण-पदारविन्दयोर् निवेशितं तद्-गुण-रागि यैर् इह ।

1 नित्यानित्य-विवेकः इहामुत्रार्थ-फल-भोग-विरागः शमो मोक्षश् चेति साधन-चतुष्टयं वेदान्तिभिः कथ्यते ।

न ते यमं पाश-भृतश् च तद्-भटान् स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ (6.1.19) इत्य् आदि ।

अत एवापत्ताव् अपि दुःखासंस्पर्शित्व-प्रतिपादनायास्पृष्ट-दुःखम् इति विशेषणम् उपात्तम् । अत एव च न परिणति-विरसेन स्वर्गादिना साम्यम् । एतेन लौकिक-रस-वैलक्षण्यम् अपि व्याख्यातम् । तस्यापि शास्त्राविहितत्वेन पाप-क्षयाहेतुत्वेनापत्तौ दुःख-संस्पर्शितत्वात् । भक्तेस् तु दृष्टादृष्ट-फलतया महान् विशेषो वक्ष्यते । नन्व् एवं सति भक्ति-सुखाद् वैराग्यासम्भवेन मुमुक्षुत्वासम्भवात् तद्-अधिकारिक-चतुर्-लक्षण-मीमांसारम्भो न स्याद् इति चेत्, सत्यम् । भक्ति-सुखासक्तान् प्रति तस्या अनारम्भात् । भजनीय-स्वरूप-निर्णयार्थं भक्तानाम् अपि तद्-विचारस्यावश्यकत्वाच् च । भक्ति-सुखाद् वैराग्यं न स्याद् इति त्व् इष्टम् एव नापादितम् ।

आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे । कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ (1.7.10)

इत्य् आदिना जीवन्-मुक्तानाम् अपि भगवद्-भक्ति-प्रतिपादनात् ॥1॥

[इति वक्ष्यमाण-सर्वार्थ-सङ्ग्रह-रूप-प्रथम-कारिका-विवरणम् |]

--o)0(o—

संसार-रोगेण बलीयसा चिरं निपीडितैस् तत्-प्रशमेऽतिशिक्षितम् ।

इदं भवद्भिर् बहुधा व्ययातिगं निपीयतां भक्ति-रसायनं बुधाः ॥2॥

तस्माद् अस्य ग्रन्थस्य नामकनथद्वारा प्रयोजनम् उपदिशति—संसारेति । स्पष्टम् ॥2॥

--o)0(o--

द्रुतस्य भगवद्-धर्माद् धारावाहिकतां गता । सर्वेशे मनसो वृत्तिर् भक्तिर् इत्य् अभिधीयते ॥3॥

भगवद्-भक्ते रस-रूपतया पुमर्थतां वक्तुं प्रथमं सामान्य-लक्षणम् आचष्टद्—द्रुतस्येति । भगवद्-धर्मोऽत्र भगवद्-गुण-श्रवणम् । न तु धरम्-बुद्ध्या तद्-अनुष्ठान-पर्यन्तं विवक्षितम् । तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् इत्य् अत्रापि केनाप्य् उपायेनेति धर्म-बुद्ध्याऽनुष्ठितेनायत्न-सिद्धेन वा भगवद्-गुण-श्रवणेनेत्य् अर्थः । तेन शिशुपालादौ नाव्याप्तिः भगवद्-गुण-श्रवणेन वक्ष्यमाण-काम-क्रोधाद्युद्-दीपन-द्वारा द्रवावस्थां प्राप्तस्य चित्तस्य धारावाहिकी या सर्वेश-विषया वृत्तिः । भगवद्-आकारतेत्य् अर्थः । तद्-आकारतैव हि सर्वत्र वृत्ति-शब्दार्थोऽस्माकं दर्शने । सा भक्तिर् इत्य् अभिधीयते शास्त्र-विद्भिः । तथा च शास्त्रम्—

मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।

मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् । अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ (3.29.11-12)

अत्राविच्छिन्नेति धारावाहिकता दर्शिता । यथा गङ्गाम्भस इति दृष्टान्तेन दार्ष्टान्तिकेऽपि मनसि द्रवावस्था । मयि सर्व-गुहाशये मनो-वृत्तिर् इति सर्वेशाकारता । तेनाद्रवावस्थायां धारावाहिक्य् अपि वृत्ति-द्रवावस्थायाम् अप्य् आशु विनाशिनी सा । द्रवत्व-धारावाहिकत्व-युक्ताप्य् असर्वेश-विषया न भक्तिर् इत्य् उक्तम् ॥3॥

--o)0(o—

चित्त-द्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम् । तापकैर् विषयैर् योगे द्रवत्वं प्रतिपद्यते ॥4॥

तद् एव स्पष्टयितुं चित्त-चेष्टितम् आचष्टे—चित्तेति । जतुनो हि दहनात्मक-तापक-योगम् अन्तरेण काठिन्य-शान्तिर् न भवति । सौरालोकादि-योगे तु शिथिली-भाव-मात्रं न द्रुतिर् इति सर्व-सिद्धम् । एवं चित्तस्यापि वक्ष्यमाण-कामादि-विषयात्मक-तापक-संयोगे विना न द्रवीभावो, विषय-मात्र-सञोगे तु शिथिलीभाव-मात्रम् इति तापक-पदोपादानेन सूचितम् ॥4॥

--o)0(o--

काम-क्रोध-भय-स्नेह-हर्ष-शोक-दयादयः ।

तापकाश् चित्त-जतुनस् तच्-छान्तौ कठिनं तु तत् ॥5॥ तान् एव तापकान् आह—कामेति । एषां प्रत्येक-लक्षण-भेदांश् च वक्ष्यति । यद्-विषये कामादीनाम् उद्रेकस् तद्-विषये चित्तस्य द्रवीभावः । पुनर् विषयान्तर-सञ्चारादिना कामादि-तिरोभावे काठिन्यम् एवेत्य् अर्थः ॥5॥

--o)0(o—

द्रुते चित्ते विनिक्षिप्त-स्वाकारो यस् तु वस्तुना । संस्कार-वासना-भाव-भावना-शब्द-भाग् असौ ॥6॥

द्रवीभाव-प्रयोजनम् आह—द्रुत इति । न तु विनश्यता ज्ञानेन जनितस् तारिकादि-परिकल्पित आत्म-गुण इत्य् अर्थः ॥6॥

--o)0(o--

शिथिली-भाव-मात्रं तु मनो गच्छत्य् अतापकैः । न तत्र वस्तु विशति वासनात्वेन किंचन ॥7॥

नञ् ईषद्-अर्थः । अतापकैर् ईषत् तापकैः सौरालोकादि-स्थानीयैर् विषयैर् योगे सति मनः किञ्चिद् अवयव-विशरण-मात्रं प्राप्नोति । अतः शिथिलीभूते जतुनीव तादृशे मनसि न किञ्चिद् वस्तु वासनात्वेन विशति । किन्तु वासना-वैलक्षण्येन तद्-आभासत्वेनैव विशतीत्य् अर्थः ॥7॥

--o)0(o--

द्रवतायां प्रविष्टं सद् यत् काठिन्य-दशां गतम् । चेतः पुनर् द्रुतौ सत्याम् अपि तन् नैव मुञ्चति ॥8॥

चित्त-द्रुतौ भवति वासना, शिथिली-भावे तु वासनाभास इत्य् अत्र विनिगमकम् आह—द्रवतायाम् इति । द्रवावस्था-प्रविष्ट-हिङ्गुलादि-रङ्गस्य जतुनः पुनः काठिन्यापनयेन काष्ठादि-संयोगे जायमाने यथा स एव रङ्गः प्रतिभासते, शैथिल्यावस्था-प्रविष्टस् तु रङ्गो न तथा । एवं द्रवावस्थे चेतसि यद् वस्तु-स्वरूपं प्रविष्टं सत् काठिन्य-दशा-पर्यन्तं स्थितं तत् पुनर् द्रवीभावान्तरेण विषयान्तरे गृह्यमाणेऽपि प्रकाशमानत्वाच् चेतसा न त्यज्यते । अतः सा वासनेत्य् उच्यते शैथिल्यावस्था-प्रविष्टं तु काठिन्यावस्था-पर्यन्तं न तिष्ठति । तिष्ठद् वा विषयान्तर-ग्रहण-समये चित्तेन त्यज्यत इति स वासनाभास इत्य् अर्थः । अत एव यस्यैकदा द्रुते चित्ते भगवद्-आकारता प्रविष्टा, स सर्वदा तद्-भानात् कृत-कृत्यो भवतीत्य् उक्तम्—

सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ (11.2.45) इति ।

सर्व-भूत-ग्रहण-समयेऽपि द्रवावस्था-प्रविष्ट-भगवद्-आकारताया एव प्रकाशमानत्वाज् जतुर् अङ्गवत् सर्व-भूतेषु भगवद्-भानोपपत्तिः । स च भागवतोत्तमः, एतादृश-संस्कारस्याविनाशित्वाद् इति भावः । अत एव ब्रह्मविद् एवैतादृश इत्य् अपास्तम् । तस्य ब्रह्मविदो द्रवावस्थाया अनपेक्षितत्वेनोत्तम-मध्यम-प्राकृत-भक्तेष्व् अगणनीयत्वात् । अत्र तु द्रवावस्था-परिपुष्टौ सर्व-भूतेषु यः पश्येद् इत्य् अवस्थायां भागवतोत्तम उक्तः । ईषद्-द्रवावस्था-युतान् वासनाभासेन—

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ (11.2.46) इत्य् उक्तः ।

एतादृग्-अवस्थावतोऽग्रे द्रवावस्थाया उत्पत्स्यमानत्वाद् इत्य् अर्थः । यस्य तु चित्ते न द्रवावस्था पुष्टा, नापीषद् उत्पन्ना, किन्तु स्वयं तद्-अर्थं भागवत-धर्मान् श्रद्धयानुतिष्ठति, स काठिन्यावस्था-विनाश-सामग्री-विशिष्टः—

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ (11.2.47) इत्य् उक्तः ।

प्रकृतिर् आरम्भस् तस्यां वर्तमानः प्राकृतः । साम्प्रतं प्रारब्ध-भक्ति-साधनानुष्ठान इत्य् अर्थः । इयम् एव च द्रवावस्था प्रणयानुराग-स्नेहादि-शब्दैर् अपि सङ्कीर्त्यते । यथा—

विसृजति हृदयं न यस्य साक्षाद्

धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः । प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः ॥ (11.2.55)

प्रणयो द्रवावस्था स एव रशना रज्जुवद् बन्धन-साधनम् । तस्यां द्रवावस्थायां प्रविष्टस्य पुनर् निर्गमनाभावाद् इत्य् अर्थः । द्रवावस्था-प्रविष्ट-भगवत्-स्वरूप-भानस्य त्रिविधत्वाद् उत्तम-भागवतोऽपि त्रिविधः । तत्राद्यं प्रपञ्च-सत्यत्व-भान-सहितम्, यथा—

खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्-समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः ॥ (11.2.41) इत्य् आदि ।

अनेन प्राकृतो भागवतोत्तमः । द्वितीयं प्रपञ्च-मिथ्यात्व-भान-सहितं, यथा—

तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् । त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते मायात उद्यद् अपि यत् सद् इवावभाति ॥ (10.14.22)

अनेन मध्यमो भागवतोत्तमः । तृतीयं प्रकार-द्वयेनापि प्रपञ्च-भान-रहितं, यथा—

ध्यायतश् चरणाम्भोजं भाव-निर्जित-चेतसा । औत्कण्ठ्याश्रु-कलाक्षस्य हृद्य् आसीन् मे शनैर् हरिः ॥ प्रेमातिभर-निर्भिन्न- पुलकाङ्गोऽतिनिर्वृतः । आनन्द-सम्प्लवे लीनो नापश्यम् उभयं मुने ॥ (1.6.17-18)

अनेनोत्तमो भागवतोत्तमः । निरन्तर-साधनाभ्यास-परिपाकेणोत्तम-भूमि-लाभः ॥8॥

--o)0(o--

स्थायि-भाव-गिराऽतोऽसौ वस्त्व्-आकारोऽभिधीयते । व्यक्तश् च रसताम् एति परानन्दतया पुनः ॥9॥

द्रवावस्था-प्रविष्ट-विषयाकारस्यानपायित्वे स्थायि-शब्दोऽपि तत्र मुख्य एव न पारिभाषिक इत्य् आह—स्थायीति । विभावानुभाव-व्यभिचारि-संयोगेनाभिव्यक्तः स्थायि-भाव एव सभ्याभिनेययोर् भेद-तिरोधानेन सभ्य-गत एव सन् परमानन्द-साक्षात्कार-रूपेण रसताम् आप्नोतीति रस-विदां मर्यादा । तद् उक्तम् आचार्य-भरतेन—विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिः इति । अतो भक्तेर् अपि रसतां वक्तुं स्थायि-भावो निरूप्यत इति भावः ॥9॥

--o)0(o--

भगवान् परमानन्द-स्वरूपः स्वयम् एव हि । मनो-गतस् तदाकारो रसताम् एति पुष्कलम् ॥10॥

स्थायिभावस्य रसत्वोपपत्तये परमानन्द-रूपताम् उपपादयति—भगवान् इति । बिम्बम् एव ह्य् उपाधि-निष्ठत्वेन प्रतीयमानं प्रतिबिम्बम् इत्य् उच्यते । परमानन्दश् च भगवान् मनसि प्रतिबिम्बित-स्थायि-भावताम् आसाद्य रसताम् आसादयतीति भक्ति-रसस्य परमानन्द-रूपत्वं निर्विवादम् । नाप्य् आलम्बन-विभाव-स्थायि-भावयोर् ऐक्यम्, बिम्ब-प्रतिबिम्ब-भावेन भेदस्य व्यवहार-सिद्धत्वाद् ईश-जीवयोर् इव ॥10॥

--o)0(o--

कान्तादि-विषयेऽप्य् अस्ति कारणं सुख-चिद्-धनम् । कार्याकारतयाऽभानेऽप्य् आवृतं मायया स्वतः ॥11॥

नन्व् एवं भगवद्-आकारस्य परमानन्द-रूपस्य स्थायि-भावत्वेन भक्ति-रसस्य परमानन्द-रूपत्वम् अस्तु । कान्तादि-विषयाणां तु शृङ्गारादि-रसाणाम् अतथात्वात् कथं परमानन्द-रूपम् एत्य् अत आह—कान्तादीति । आनन्दाद् ध्य् एव खल्व् इमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्य् अभिसंविशन्ति [tai.u. 3.6] इत्य् आदि श्रुत्या हि परमानन्द-रूपं ब्रह्म जगद्-उपादानम् इति प्रतिपादितम् । जन्माद्य् अस्य यतः [वे.सू. 1.1.2] इति न्यायेन तथैव निर्णीतम् । उपादानाभिन्नं च सर्वं कार्यं मृद्-अभिन्न-घटवत् सर्वत्र दृष्टम् । सर्वं खल्व् इदं ब्रह्म, इदं सर्वं यद् अयम् आत्मा [chä.u. 3.15], सद् एव सोम्येदम् अग्र आसीत् [chä.u. 6.2] इत्य् आदि च्छान्दोग्यादि-श्रुतिभिश् च तथैव प्रदिपादितम् । तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्य इति न्यायेन च निर्णीतम् । एवं सत्य् अखण्डानन्दाद्वयाकारेण तद्-अभाने हेतू माया-निमित्ताव् आवरण-विक्षेपाव् इत्य् आह—कार्येति । अकार्यस्यापि कार्याकारेण भानं विक्षेपः । अखण्डानन्दाकारेण स्वतोऽभान्वम् आवरणम् । तद् उक्तम्—

ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि । तद् विद्याद् आत्मनो मायां यथाभासो यथा तमः ॥ (2.9.33) इति ॥11॥

--o)0(o--

सद्-अज्ञातं च तद् ब्रह्म मेयं कान्तादि-मानतः । माया-वृत्ति-तिरोभावे वृत्त्या सत्त्वस्थया क्षणम् ॥12॥

कथं तर्हि तस्य भानम् इत्य् अत आह—सद् इति । अज्ञात-ज्ञापकत्वेनैव हि सर्वेषां मानानां मानता, अन्यथा स्मृतेर् अपि मानतापत्तेः । अज्ञातं च स्व-प्रकाशतया भासमान-चैतन्यम् एव न जडम् । तस्य भानाप्रसक्त्या तत्रावरण-कृत्याभावात् । अतः कान्तादि-गोचर-मानानाम् अज्ञात-ज्ञापकत्वेन प्रामाण्याय तत्-तद्-अविच्छिन्न-चैतन्यम् एव विषयो वाच्यः, अन्यथा तद्-अयोगात् । तथा च सात्त्विक्या प्रमाण-जनितापरोक्ष-वृत्त्यावरण-तिरोभावे सति तत्-तद्-विषयावच्छिन्नत्वेन भासते । वस्तुतः परमानन्द-रूप-विषयोपादान-चैतन्यम् । अनवच्छिन्न-स्वरूपाभानाच् च न सद्यो-मुक्तिः स्व-प्रकाशत्व-भङ्गो वा ॥12॥

--o)0(o--

अतस् तद् एव भावत्वं मनसि प्रतिपद्यते । किं च न्यूनां च रसतां याति जाड्य-विमिश्रणात् ॥13॥

ततः किम् ? अत आह—अत इति । विषयावच्छिन्न-चैतन्यम् एव द्रवावस्थ-मनो-वृत्त्यारूढतया भावत्वं प्राप्य रसतां प्राप्नोतीति न लौकिक-रसस्यापि परमानन्द-रूपत्वानुपपत्तिः । अत एवानवच्छिन्न-चिद्-आनन्द-घनस्य भगवतः स्फुरणाद् भक्ति-रसेऽत्यन्ताधिक्यम् आनन्दस्य । लौकिक-रसे तु विषयावच्छिन्नस्यैव चिद्-आनन्दांशस्यास्फुरणात् तत्रानन्दस्य न्यूनतैव । तस्माद् भक्ति-रस एव लौकिक-रसानुपेक्ष्य सेव्य इत्य् अर्थः ॥13॥

--o)0(o--

इति वेदान्त-सिद्धान्ते स्थायिनो रसतोदिता । साङ्ख्य-सिद्धान्तम् आश्रित्याप्य् अधुना प्रतिपद्यते ॥14॥

प्रतिपाद्यत इति । स्थायिना रसतेत्य् अनुषङ्गः ॥14॥

--o)0(o--

तमो-रजः-सत्त्व-गुणा मोह-दुःख-सुखात्मकाः । तन्-मयी प्रकृतिर् हेतुः सर्वं कार्यं च तन्-मयम् ॥15॥

एतावद् एवोपपादयितुं व्युत्पादयति—तमो-रजः-सत्त्वेति । तथा हि साङ्ख्या एवम् आचक्षते—सर्वे भावाः सुख-दुःख-मोहात्मक-सामान्य-प्रकृतिकाः । सुख-दुःख-मोहात्मकत्वेन प्रतीयमानत्वात् । ये यद्-आत्मकत्वेन प्रतीयन्ते ते तद्-आत्मक-सामान्य-प्रकृतिकाः । यथा, मृद्-आत्मकतया प्रतीयमाना मृत्-सामान्य-प्रकृतिका घट-शरावादयः । अनुगत-कारणातिरिक्त-सामान्यानभ्युपगममान् न घटत्वादिना व्यभिचारः । सुख-दुःख-मोहात्मकत्वेन चैते प्रतीयन्ते । तस्मात् तत्-सामान्य-प्रकृतिका इत्य् अनुमानेन सुख-दुःखात्मक-प्रकृति-सिद्धिः । तत्र यत् सुखं तत् सत्त्वम् । यद् दुःखं तद् रजो, यो मोहो विषादः स तम इति तस्यास् त्रिगुणात्मकत्व-सिद्धिः । न च परमाणुभिर् ब्रह्मणा चार्थान्तरता, परमाणु-वादे कार्य-कारणयोर् भेदाभ्युपगमेन तेषाम् अतीन्द्रियत्वेन च तदात्मकतया कस्यापि कार्यस्य प्रतीयमानत्वाभावात् परमाणुषु प्रमाणाभावाच् च । सर्गाद्य-कालीन-कार्योपादानानुमानस्य लाघव-तर्क-सहकारेणैकोपादान-विषयकत्वात् क्षित्य्-आदि-कर्त्र्-अनुमानस्यैक-कर्तृ-विषयकत्ववत् । ब्रह्म-वादिनां कार्य-कारणयोर् अभेदाभ्युपगमेऽपि न जगतो ब्रह्मात्मना प्रतीयमानत्वं सम्भवति, ब्रह्मणः सार्वलौकिक-मानागोचरत्वाभ्युपगमात् । सद्-रूपेण ब्रह्मापि सर्व-प्रमाणागोचरः । तथा च सद्-आत्मना कार्यस्य प्रतीयमानत्वम् अस्त्य् एवेति चेत्, किम् अनेनाकाण्ड-ताण्डवेन ? ब्रह्मणो निःसामान्य-विशेषत्वेन नाना-रूपासम्भव इति साङ्ख्य-सङ्ख्यावताम् अभिमानः ॥15॥

--o)0(o--

त्रिगुणात्मकम् एकैकं वस्तु त्र्य्-आकारम् ईक्ष्यते । निज-मानस-सङ्कल्प-भेदेन पुरुषैस् त्रिभिः ॥16॥

ननु भवताम् अप्य् असिद्धो हेतुः, सुख-दुःख-मोह-नामान्तराणां बाह्य-घटादि-तादात्म्य-सम्भवात् । सम्भवे वा सर्वं वस्तु सर्वं प्रमातारं प्रति त्र्य्-आकारतया प्रथेतेत्य् अत आह—त्रिगुणेति । न तावद् आन्तर-बाह्ययोस् तादात्म्य-सम्भवः । बाह्यानाम् एव मनः-प्रतिबिम्बितत्वेनान्तरत्वात् । नापि सर्वान् प्रति तुल्य-भान-प्रसङ्गः । तत्-तद्-वासना-रूप-सहकारि-भेदात् ॥16॥

--o)0(o--

कामिन्याः सुखता भर्त्रा सपत्न्या दुःख-रूपता । तद्-अलाभात् तथान्येन मोहत्वम् अनुभूयते ॥17॥

एतद् एवोदाहरति—कामिन्या इति । भर्तारं प्रति हि कामिन्याः सत्त्वांश एवोद्रिच्यते । सपत्नीं प्रति तु रजोऽंश एव । तां कामयमानम् अन्यं च ताम् अविन्दन्तं प्रति तमोऽंश एव । अतः क्रमेण तेषु सुख-दुःख-विषादाः प्रार्दुभवन्त्य् अतो व्यवस्थोपपत्तिः । वासना-भेदेनैकस्मिन्न् अपि भान-भेदो भट्टाचार्यैर् अप्य् उक्तम्—

परिव्राट्-कामुक-शुनाम् एकस्यां प्रमदा-तनौ । कुणपः कामिनी भक्ष्यम् इति तिस्रो विकल्पनाः ॥ इति ॥17॥

--o)0(o--

एवं सति सुखाकारः प्रविष्टो मानसे यदा ।

तदा स स्थायि-भावत्वं प्रतिपद्य रसो भवेत् ॥18॥

फलितम् आह—एवं सतीति । क्रोधादि-भावस्यापि रजस्-तमो-मिश्रित-सत्त्वोद्रेक-निबन्धन-चित्त-द्रुति-फलितत्वात् सुखमयत्वम् इत्य् अभिप्रायः । द्रवीभावस्य सत्त्व-धर्मत्वात् तं विना च स्थायिभावासम्भवात् सत्त्व-गुणस्य च सुखमयत्वात् सर्वेषां भावानां सुखमयत्वेऽपि रजस्-तमोऽंश-मिश्रणात् तारतम्यम् अवगन्तव्यम् । अतो न सर्वेषु रसेषु तुल्य-सुखानुभवः । उपरिष्टाच् च स्पष्टीकरिष्यते ॥18॥

--o)0(o--

परमाण्व्-एक-रूपं तु चित्तं न विषयाकृति । इत्य् आदि मतम् अन्येषाम् अप्रामाण्याद् उपेक्षितम् ॥19॥

अत्राहुस् तार्किकाः—नित्यं निरवयवम् अणु-परिमाणं मनः । तस्य कथं सावयव-जतु-दृष्टान्तेन द्रवीभाव-द्वारा विषयाकार-परिणामो वक्तुं शक्यते ? न हि निरवयवस्य ह्रास-वृद्धी सम्भवतः । तस्माद् उक्त-स्थायि-भाव-निरूपणम् असङ्गतम् इति । तत्राह—परमेति । आदि-शब्दाद् विभुर् मन इति प्राभाकराणां, समनन्तर-प्रत्यय एवोत्तर-ज्ञान-कारणतया मन इति सौगतानां च मतं सङ्गृहीतम् ।

अयं भावः—करणत्वात् परश्वादिवद् इन्द्रियत्वाच् चक्षुर्-आदिवन् मनसो मध्यम-परिमाणत्वम् अनुमीयते । न चाणुत्वानुमाने किंचिल् लिङ्गम् अस्ति । नापि नित्येन्द्रियत्वाच् छोर्त्रवद् विभुत्वानुमानम्, नित्यत्वस्यासिद्धत्वात् । आकाशस्यापि नित्यत्वाभावेन तत्-कार्य-श्रोत्रस्य सुतरां नित्यत्वाभावाच् च । अत एव जन्यस्य विभुत्वाभावान् मध्यम-परिमाणत्वानुमानस्य श्रोत्रे न व्यभिचारः । यद्-इन्द्रियं यद्-गुण-ग्राहकं तद्-इन्द्रियं तद्-गुणवद्-भूतारब्धम् इति व्याप्तेर् यथा चक्षुर्-आदेः स्वग्राह्य-गुणवद् भूतारभ्यत्वं साध्यते तथा मनसोऽपि पञ्च-महा-भूत-गुण-ग्राहकत्वेन स्वग्राह्य-गुणवत्-पञ्च-भूतारभ्यत्वं साध्यताम्, विशेषाभावात् । न च विजातीयानाम् अनारम्भकत्वं विशेषः, सुवर्ण-सूत्रैः पट्ट-सूत्रैः कार्पास-सूत्रैश् च विजातीयैर् एक-पटारम्भ-दर्शनात् । तत्रावयव्य्-अनङ्गीकारेऽन्यत्रापि तथानङ्गीकार-सम्भवाद् अवयविनो तत्-तजलाञ्जलिता-प्रसङ्गात् । तस्माद् अपञ्चीकृत-पञ्च-भूतारब्धं सत्त्व-प्रधानं सङ्कोच-विकास-शीलं स्वच्छ-द्रव्यं चक्षुर्वन्-मूर्त-द्रव्यआभिघात-योग्यं च देह-परिमाणं मनोऽभ्युपगन्तव्यम्, सिद्धान्ते सुख-दुःखेच्छा-ज्ञानादीनां तद्-आश्रयत्वाभ्युपगमात् तेषां च सर्व-शरीर-व्यापित्वेनोपलम्भात् तद्-आश्रयस्य मनसोऽपि सर्व-शरीर-व्यापित्वात् । अणुत्वाभावे युगपत् सर्वेन्द्रियेणैकदैकम् एव ज्ञानं जन्यत इति नियमस् तावद् आवयोः समः । अन्यथा युगपच् चाक्षुष-ज्ञान-द्वयोत्पत्तिः किं न स्यात् ? नानेन्द्रिय-जन्य-ज्ञानानां तु युगपद् उत्पत्तिर् इष्यत एव, दीर्घां शुष्कुलीं भक्षयतः शब्द-स्पर्श-रूप-रस-गन्धानां युगपद् अनुभवात् । सुषुप्त्य्-अन्यथानुपपत्त्या त्वङ्-मनः-संयोगस्य ज्ञान-मात्रे कारणत्वेन त्वयाभ्युपगमाद् रसनावच्छिन्नत्वक्-संयुक्तस्य गुडस्य युगपद्-रस-स्पर्शोपलम्भस् तवापि दुर्निवारः । तस्मान् नास्मद्-अभ्युपगते मनसि श्रुति-स्मृति-न्याय-सिद्धे विमतिः सम्भवति । समनन्तर-प्रत्ययस् त्व् अतिनिर्युक्तिकत्वाद् उपेक्षितः । विस्तरस् त्व् अस्मदीय-वेदान्त-कल्प-लतायाम् अनुसन्धेयः ॥19॥

--o)0(o--

गृह्णाति विषयाकारं मनो विषय-योगतः । इति वेदान्तिभिः साङ्ख्यैर् अपि सम्यङ् निरूपितम् ॥20॥

अतः स्वच्छ-स्वभावस्य सावयवस्य मनसो दर्पणादिवद्-विषयाकार-ग्राहकत्वं वेदान्त-शास्त्रे साङ्ख्य-शास्त्रे च यन् निरूपितम्, तत् प्रामाणिकत्वात् समीचीनम् एवेत्य् आह—गृह्णातीति । यद्यपि साङ्ख्यानाम् आहङ्कारिकं मनः ब्रह्म-वादिनां तु मते भौतिकम् इति महान् विशेषस् तथापि विषयाकार-ग्राहकत्वं समानम् इति तुल्यवद् उभयोर् उपन्यासः ॥20॥

--o)0(o--

मूषासिक्तं यथा ताम्रं तन्-निभं दृश्यते तथा । घटादि व्याप्नुवच् चित्तं तन् निभं जायते ध्रुवम् ॥21॥

द्रवीभाव-पूर्वकं चित्तस्य विषयाकार-भजनम् इत्य् अत्र भाष्य-कार-वचनम् उदाहरति—मूषेति । मूषा पुट-पाक-यन्त्रम् । तद्-द्वारा द्रवीभूतं ताम्रं यत्र प्रतिमाद्याकार-घटितोदरे मृद्-आदि-संस्थान-विशेषे सिक्तं भवति, तत्-तद्-उदर-स्थ-संस्थानाकारं भवति द्रुतत्वात् । एव राग-द्वेषादिना द्रवीभूतं चित्तं चक्षुर्-आदि-द्वारा यत्र सिक्तं भवति स्वयम् अपि तद्-विषयाकारं भवतीति कारिकार्थः । यद्यप्य् अस्मिन् वाक्ये सामान्यत

एव द्रवीभाव उक्तस् तथाप्य् अनुभव-बलाद् राग-द्वेषादि-विषये व्यवस्थाप्यते, तद्-अभावे तु शिथिलीभाव-मात्रम् इत्य् उक्तम् अधस्तात् ॥21॥

--o)0(o--

व्यञ्जको वा यथाऽऽलोको व्यङ्यस्याकारताम् इयात् । सर्वार्थ-व्यञ्जकत्वाद् धीर् अर्थाकारा प्रदृश्यते ॥22॥

मनो विषयाकारम् । विषय-गतावरण-निवर्तकत्वाद् आलोकवद् इत्य् अनुमानम् अस्मिन्न् अर्थे प्रमाणम् आह—व्यञ्जको वेति । व्यञ्जकस्य तद्-आकारत्वाभावे तद्-गतावरण-निवृत्तेर् अदर्शनाद् इत्य् अर्थः ॥22॥

--o)0(o--

भगवत्-पूज्यपादानाम् इयम् उक्तिः सयुक्तिका । तथा वार्तिक-कारै अप्य् अयम् अर्थो निरूपितः ॥23॥

भगवद् इति । व्यञ्जको वेत्य् आद्य् उक्तिर् वार्तिक-काराणाम् अपि । युक्तिर् अनुमान-रूपा दर्शिता ॥23॥

--o)0(o--

मातुर् मानाभिनिष्पत्तिर् निष्पन्नं मेयम् एति तत् । मेयाभिसङ्गतं तच् च मेयाभत्वं प्रपद्यते ॥24॥

वार्तिक-काराणां वाक्यान्तरम् उदाहरति—मातुर् इति । मातुश् चिद् अचिद् ग्रन्थ्-रूपात् सचित्काद् अन्तः-करणात् वृत्ति-ज्ञानाख्यस्य द्रवीभाव-पूर्वकस्य मान्-शब्द-वाच्यस्य पर्णाम-विशेषस्याभिनिष्पत्तिर् भवति । तच् च परिणाम-विशेषात्मकं मान-निष्पन्नं सच्-चक्षुर्-आदि-द्वारा घटादि-विषय-पर्यन्तं गच्छति शरीरावच्छिन्नम् अन्तः-करणम् अत्यजद् एव कुल्या-जलवत् । तच् च घटादि-सम्बद्धं सद्-घटाद्य्-आकारतां प्राप्नोति । ततश् च तत्र चैतन्याभिव्यक्त्या घटाद्य्-उपलभ इति कारिकार्थः । सर्वा चेयं प्रक्रियास्माभिर् विस्तरेण सिद्धान्त-बिन्दौ प्रतिपादिता ॥24॥

--o)0(o--

एवम् एतादृशं वाक्यम् उदाहार्यम् अनेकशः । चित्तस्य विषयाकार-ग्राहकत्वोपपादने ॥25॥

एवम् इति । ग्रन्थ-गौरव-भयान् नोदाह्रियत इति भावः ॥25॥

--o)0(o--

अतो मांस-मयी योषित् काचिद् अन्या मनो-मयी । मांस-मय्या अभेदेऽपि भिद्यतेऽत्र मनो-मयी ॥26॥

पञ्चदश्यां विद्यारण्य-पादैर् अप्य् अयम् अर्थो दर्शितः । तम् उपसंहार-व्याजेनाह—अतो मांस-मयीति । मनो-मय्य्-आकार-भेदं विनैकस्मिन् भौतिके पिण्डे भेद-प्रत्ययायोगाद् इत्य् अर्थः ॥26॥

--o)0(o--

भार्या स्नुषा ननान्दा च याता मातेत्य् अनेकधा । जामाता श्वशुरः पुत्रः पितेत्य् आदि पुमान् अपि ॥27॥

भेद-प्रतीतिम् एव सर्व-सिद्धाम् उदाहरति—भार्येति । भिद्यते इत्य् अनुषङ्गः ॥27॥

--o)0(o--

बाह्य-पिण्डस्य नाशेऽपि तिष्ठत्य् एव मनो-मयः । अतः स्थायीति विद्वद्भिर् अयम् एव निरूपितः ॥28॥

एकानेकत्व-वैधर्म्यम् उक्त्वा विनाशित्वाविनाशित्व-वैधर्म्यान्तरम् आह—बाह्येति । मनो-मयोऽव्यवहित एवेत्य् अर्थः ॥28॥

--o)0(o--

एवं सामान्यतो भाव-स्वरूपम् उपदर्शितम् । विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥29॥

मनोमयी विषयाकार एवाविनाशित्वात् स्थायि-भाव इति कथितम् । तस्य तु रति-हासादि-रूपेण भदेस् तल्-लक्षणं च वक्ष्यतेऽनन्तरोल्लास इत्य् अर्थः ॥29॥

--o)0(o--

भगवन्तं विभुं नित्यं पूर्णं बोध-सुखात्मकम् । यद् गृह्णाति द्रुतं चित्तं किम् अन्यद् अवशिष्यते ॥30॥

यस्माद् द्रुत-चित्त-प्रविष्टो विषयाकारोऽनपायी, तस्माद् इत्य् आह—भगवन्तम् इत्य् आदि । विभुम् इति सर्व-देश-व्यापकत्वम् । नित्यम् इति सर्व-काल-व्यापकत्वम् । पूर्णम् इत्य् अद्वितीयतया सर्व-द्वैत-भ्रमाधिष्ठानत्वम् । बोध-सुखात्मकम् इति निरतिशय-पुम्-अर्थत्वं दर्शितम् । एतादृशेन भगवद्-आकारेण मनोगतेनानादि-काल-प्रविष्टासङ्ख्य-विषयाकाराणां कवलीकरणात् तन्-मात्र-परिस्फूर्त्या कृत-कृत्यो भवतीत्य् अर्थः ॥30॥

--o)0(o--

कठिना शिथिला वा धीर् न गृह्णाति न वास्यते । उपेक्षाज्ञानम् इत्य् आहुस् तद्-बुधाः प्रस्तरादिषु ॥31॥

द्रवीभावस्य प्रयोजनं पूर्वोक्तम् एव स्मारयति tatra prayatna-däåòhyäya—कठिनेति । कठिना धीर् न गृह्णात्य् एव । शिथिला तु गृह्णात्य् अपि न वास्यते द्रवीभावाभावद् इतः पूर्वम् एवोक्तम् । ईषद् अप्य् अद्रवी-भावः काठिन्यम् ईषद्-द्रवत्वं शैथिल्यम् । तच् च द्रवावस्था-कार्य-भूत-सात्त्विक-भावाभावाद् अवसेयम् । ते च—

स्तम्भः स्वेदोऽथ रोमाञ्चाः स्वर-भङ्गोऽथ वेपथुः । वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विका मताः ॥ इत्य् अभिहिताः ।

अत एव भगवद्-विषये काठिन्यं निगद्यते—

तद् अश्म-सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि-नाम-धेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र-रुहेषु हर्षः ॥ (2.3.24) कथं विना रोम-हर्षं द्रवता चेतसा विना । विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ (11.14.23)

भक्त्या विना कथम् आशयः शुध्येत् ? भक्तिश् च द्रवता चेतसा विना कथं स्यात् ? द्रवच्-चित्तं च कथं रोमहर्षं विनाऽऽनन्दाश्रु च विना ज्ञायेतेत्य् अर्थः । अश्रु-पुलकयोर् अभिधानं स्तम्भ-स्वेदादीनाम् अप्य् उपलक्षणम् । यतो द्रवत्वाभावे चित्तं न वास्यते । अतो बुधाः पण्डिताः काम-क्रोधाद्य्-अनास्पदी-भूतापाषाणादि-ज्ञानम् उपेक्षाज्ञान-संस्काराजनकम् इत्य् आहुः । तथा चाहुर् न्याय-वार्त्तिक-कृतः—यन् न सुख-साधनं न दुःख-साधनं, तद् एवोपेक्षणीयम् इति । सुख-साधने रागः संस्कार-हेतुर् दुःख-साधने द्वेषस् तथा तद्-उभयाभावे तु चित्ते द्रवत्वाभावान् न जायते संस्कार इत्य् अर्थः । एतावान् हि सर्वेषां शास्त्राणां रहस्य-भूतोऽर्थो यद्-विषयाकारता-निराकरण-पूर्वकं चित्तस्य भगवद्-आकारतासम्पादनम्, सर्वेषाम् अपि शास्त्राणाम् अत्रैव व्यापार-भेदेन पर्यवसानात् ॥31॥

--o)0(o--

काठिन्यं विषये कुर्याद् द्रवतं भगवत्-पदे । उपायैः शास्त्र-निर्दिष्टैर् अनुक्षणम् अतो बुधः ॥32॥

नन्व् अनादि-काल-द्रवच्-चित्त-प्रविष्ट-तत्-तद्-इष्टानिष्ट-विषय-कोटि-सङ्कीर्णता चित्तस्य स्वभाव-भूता शीततेव तोयस्योष्णतेव दहनस्य सञ्चरिष्णुतेव पवनस्य कथं निवर्ततां, धर्मिणि सति स्वभावोपमर्दास्मभवाद् इत्य् अत आह—काठिन्यम् इति । विषयाकारता हि न चित्तस्य स्वभाव-भूता, तस्या आगन्तुक-हेतु-जन्यत्वात् । तथा हि—स्थूल-विषयाकारता-हेतुर् इन्द्रिय-सन्निकर्षादिर् जागरणे, सूक्ष्म-विषयाकारता-हेतुर् मनोगत-वासना स्वप्ने, तद्-उभयाभावे तु सुषुप्तिवन् निर्विषयम् एव चित्तं भवति । सुषुप्तौ चित्त-लयाभिधानं तु निर्विषयकत्वाभिप्रायकम् एव । एतच् च भगवता सूत्र-कारेणैव प्रदर्शितम्—तदाऽपीतेः संसार-व्यपदेशात् [ब्र.सू. 4.2.8] | अपीतिर् लयः । मर्यादायाम् äì ।

अपीतिं लयं मर्यादीकृत्य, तस्य मनसो लयात् पूर्व-काले संसार-व्यपदेशः । न तु तल्-लये सतीति सूत्रार्थः । तथा च सुषुप्ताव् अपि पुनर् उत्थानेन संसार-व्यपदेशस्य सत्त्वान् न मनो-लयः । विवरण-काराणां तु केयं सूक्ष्मता नाम इत्य् आदिना यन्-मनो-लयाभिधानं, तत् परमताभिप्रायेण न तु स्व-मतानुसारेण सूत्र-विरोधात् इति भावः । भगवद्-आकारता तु चित्तस्य स्वाभाविकी तस्य चित्त-कारणी-भूत-सूक्ष्म-कारणानिर्वचनीय-विचित्रानेक-शक्तिमन्-मायाधिष्ठानस्य नित्यस्य विभोः सर्वान्तर्यामिणः सर्वत्रानुगतत्वात्, यथा घटस्य जलादि-पूर्णता कारण-साध्या, आकाश-पूर्णता तु स्वतः, तस्य सर्व-व्यापकत्वात्, तद्वत् । तद् उक्तं वार्तिका-कार-पादैः—

वियद्-वस्तु-स्वभावानुरोधाद् एव न कारकात् । वियत्-सम्पूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥ सुख-दुःखादि-रूपत्वं धियां धर्मादि-हेतुतः । स्वतः सिद्धात्म-सम्बोध-व्याप्तिर् वस्त्व्-अनुरोधतः ॥ इति ।

चित्तस्य भगवद्-आकारतायाः स्वाभाविकत्वेन हेत्व्-अनपेक्षाया शास्त्रस्य कोप-योग इति चेद् अन्याकारता-विरोधि-भगवद्-आकारता-सम्पादन इत्य् अवेहि । या हि स्वाभाविकी भगवद्-आकारता चित्तस्य, सा विषयाकारता-सहचरितत्वात् तत्-सधकत्वाच् च न तद्-विरोधिनी । शास्त्र-जन्या तु साधनोपक्रमे परोक्षेव भासमानाभ्यास-क्रमेण विषयाकारतां शनैः शनैस् तिरोदधती साधन-परिपाकेणापरोक्षतां नीता सती तां समूल-घातम् उपहन्ति । अत एवोक्तम्—

यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या चेतो-मलानि विधमेद् गुण-कर्म-जानि । तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं साक्षाद् यथामल-दृशोः सवितृ-प्रकाशः ॥ (11.3.40) यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ यथा यथात्मा परिमृज्यतेऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥ विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते । माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥ तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् । हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् ॥ (11.14.25-28) एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्य् अद्धावेश्यते मनः ॥ (11.13.14)

स च श्री-कपिल-देवेनोक्तः—

अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥ ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा । तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥ प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् । तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ (3.27.21-23)

प्रकृतिः स्वाभाविकी विषयाकारतेत्य् अर्थः । हंस-गीतासु च—

गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो । कथम् अन्योन्य-सन्त्यागो मुकुक्षोर् अतितितीर्षोः ॥ (11.13.17)

इति सनकादि-प्रश्नस्योत्तरं भगवान् उवाच—

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैर् अपीन्द्रियैः । अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा ॥ (11.13.24) जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ यर्हि संसृति-बन्धोऽयम् आत्मनो गुण-वृत्ति-दः । मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् ॥ अहङ्कार-कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् । विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् ॥ यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः । जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥ असत्त्वाद् आत्मनोऽन्येषां भावानां तत्-कृता भिदा । गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा ॥ (11.13.27-31) यो जागरे बहिर् अनुक्षण-धर्मिणोऽर्थान् भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् । स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥ (11.13.32) एवं विमृश्य गुणतो manasas try-अवस्था मन्-मायया मयि कृता इति निश्चितार्थाः । सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण- ज्ञानासिना भजत माखिल-संशयाधिम् ॥ (11.13.33) एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि । उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे ॥ (11.11.21) इत्य् आदि ।

अयम् अत्र निष्कर्षः—चित्ते स्वाकार-समर्पका ये विषयास् ते भगवद्-व्यतिरिक्ता न भवन्ति, भगवत्य् अध्यस्तत्वात् । भगवत एव सद्-रूपतया घटः सन् पटः सन् नित्यादि-सद्-आकारेणैव सर्व-विषयाणां स्फुरणात् । सर्वं खल्व् इदं ब्रह्म तज् जलान् [chä.u. 3.14.1] इति श्रुत्या भगवद्-एकोद्भवत्वेन भगवद् एक-स्थितित्वेन भगवद्-एक-लयत्वेन च मृद्-

घटवद् अबोधनात् । स्वप्नादि-प्रपञ्चवद्-बाध्यत्वाच् च । अत एव भगवद्-आकार-स्फूर्त्या ते सर्वे निवर्तमानास् तद्-रूपा एव भवन्ति, अधिष्ठान-ज्ञान-निवर्त्यत्वाद् अध्यस्तानाम् । एवं च सति विषय-निष्ठः सर्वोऽपि प्रेमा भगवत्य् एवार्पितो भवति, तद्-व्यतिरिक्तास्फुरणात् । एतादृशी चावस्था प्रह्लादेन प्रार्थिता—

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [ViP 1.20.19] इति ।

तस्माद् एतादृश-युक्त्य्-अनुसन्धानेन सर्वाधिष्ठान-सन्-मात्रं परिपूर्ण-सच्-चिद्-आनन्द-घनं भगवन्तम् अद्वयम् आत्मानं निश्चिन्वन्तः स्वाप्निक-विषयेष्व् इव जाग्रद्-विषयेष्व् अपि तुच्छत्वानुसन्धानेन वैराग्यं महद् उपजायते वशीकाराख्यम् । एतच् च सूत्रितं भगवता पतञ्जलिना—दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् [यो.सू. 1.15] इति । चतुर्विधं हि वैराग्यं साध्य-साधन-भावापन्नम् आगम-प्रसिद्धम् । तत्र महता प्रयासेनापि चित्त-दोषान् अवश्यं निराकरिष्यामीत्य् अध्यवसायात्मकं प्रथमं यतमान-संज्ञा-वैराग्यम् । ततो निरन्तरम् उपायानुष्ठाने क्रियमाण एतावन्तो दोषा इदानीं क्षीणा एतावन्तश् चावशिष्यन्त इति चिकित्सकवत् प्रतिक्षणम् अवधानं द्वितीयं व्यतिरेक-संज्ञा-वैराग्यम् । एवं प्रतिक्षणं भूमिका-द्वयाभ्यासं कुर्वतः सर्वतो-भावेन बहिर् इन्द्रियाणां विषयेष्व् अप्रवृत्तिर् याऽन्तः-करणे वासनायां सत्याम् अपि, सा तृतीयम् एकेन्द्रिय-संज्ञा-वैराग्यम् । एवं भूमिका-त्रयाभ्यासाद् दृष्टेषु वनितादिष्व् आनुश्रविकेषु स्वर्गादिषु चेन्द्रियैर् गृह्यमाणेष्व् अपि दोष-दर्शन-परिपाक-जन्यास्पृहात्मिका या चित्त-वृत्तिः सा चतुर्थं वशीकार-संज्ञा-वैराग्यम् । तद् अपि द्विविधम् अपरं परं च । द्वितीयं सूत्रितं पतञ्जलिना—तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् [यो.सू. 1.16] इति । पुरुष-ख्यातिर् आत्म-ज्ञानम् । तद्-अनन्तरं यत् गुणेषु शब्दादि-विषयेषु वैतृष्ण्यं वैराग्यं तत् परं श्रेष्ठम्, फल-रूपत्वात् । ततः पूर्वं त्व् अपरम्, साधन-रूपत्वाद् इत्य् अर्थः । तस्य च लिङ्गम् इतर-फल-निरपेक्षत्वेन मोक्ष-मात्र-स्पृहयालुत्वम् । यथा मुचुकुन्दस्य—

न कामयेऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो । आराध्य कस् त्वाम् अपवर्ग-दं हरे वृणीत आर्यो वरम् आत्म-बन्धनम् ॥ तस्माद् विसृज्याशिष ईश सर्वतो रजस्-तमः-सत्त्व-गुणानुबन्धाः । निरञ्जनं निर्गुणम् अद्वयं परं त्वां ज्ञप्ति-मात्रं पुरुषं व्रजाम्य् अहम् ॥ चिरम् इह वृजिनार्तस् तप्यमानोऽनुतापैर् अवितृष-षड्-अमित्रोऽलब्ध-शान्तिः कथञ्चित् । अशरण-द समुपेतस् त्वत्-पदाब्जं परात्मन् अभयम् अमृतम् अशोकं पाहि मापन्नम् ईश ॥ (10.51.55-57)

एतादृश-दशायां च भगवत्-प्रेमा न पराकाष्ठाम् अधिरोहतीति तद्-अर्थं तं प्रति भगवतोक्तम्—

क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः । समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः ॥ जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः । भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् ॥ (10.51.62-63) इति ।

अपर-वैराग्यं च सूत्रितं पतञ्जलिना—दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् [यो.सू. 1.15] इति । तेन न प्रेम-परमाकाष्ठेति न तदानीम् एव कृतार्थता, पर-वैराग्याभावेन भक्ति-प्रकर्षाभावात् । तस्यैव कृत-कृत्यता-हेतुत्वाद् इत्य् अर्थः । पर-वैराग्यस्य लिङ्गं मोक्ष-पर्यन्त-सकल-फल-निरपेक्षत्वम्, यथा—

इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् । आत्मानम् अनु ये चेह ये रायः पशवो गृहाः ॥ विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् । भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये ॥ (3.25.39-40) सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ (3.29.13) नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ (3.25.34) न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ (11.14.14)

प्रह्लादः— अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः । नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव ॥ (7.10.6)

पृथुः— न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः । महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ (4.20.24)

ध्रुवः— या निर्वृतिस् तनु-भृतां तव पाद-पद्म- ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ (4.9.10)

महिष्यः—

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः ॥ (10.83.41-42)

इन्द्रः— प्रत्यानीताः परम भवता त्रायता नः स्व-भागा दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि । काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ (7.8.42)

तथा— यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ (6.12.22)

वृत्रः— न नाक-पृष्ठं न च पारमेष्ठ्यं न सार्व-भौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ (6.11.25)

श्रुतयः— दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् चरित-महामृताब्धि-परिवर्त-परिश्रमणाः । न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ (10.87.21)

एवम् अन्यद् अप्य् ऊहनीयम् । एतादृशे मोक्ष-पर्यन्त-सकल-फल-निरपेक्षत्व-रूपे पर-वैराग्ये सति फलान्तरे प्रेम्णोऽनुदयात् परमानन्द-रूपे परमात्मन्य् एव प्रेमा परां काष्ठाम् आरोहति । यथा वृत्रस्य—

अजात-पक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुध्-आर्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ (6.11.26) इति ।

अत एव ज्ञानं विना पर-वैराग्याभावात् तद्-ऋते च भगवत्-प्रेम-पराकाष्ठाभावात् तद्-अर्थं ज्ञान-वैराग्ये दृढीकर्तव्ये । तद् उक्तम्—

असेवयायं प्रकृतेर् गुणानां ज्ञानेन वैराग्य-विजृम्भितेन । योगेन मय्य् अर्पितया च भक्त्या मां प्रत्यग्-आत्मानम् इहावरुन्धे ॥ (3.25.27)

ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः । क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् ॥ (3.25.43) इत्य् अच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर् विरक्तिर् भगवत्-प्रबोधः । भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिम् उपैति साक्षात् ॥ (11.2.43)

भागवतस्य भगवद्-धर्मानुष्ठातुः प्रथमं भगवत्-प्रबोधस् ततः परं वैराग्यं ततः प्रेम-लक्षणा भक्तिर् इत्य् अर्थः । एतच् च दर्शितम् उद्धवाय श्री-भगवता—

ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः । स्वर्गश् चैवापवर्गश् च नान्योऽर्थो मद्-ऋते प्रियः ॥ ज्ञान-वैराग्य-संसिद्धाः पदं श्रेष्ठं विदुर् मम । ज्ञानी प्रिय-तमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ (11.19.2-3)

कीदृशं तज् ज्ञानम् इत्य् आकाङ्क्षायां सङ्क्षेपेण तद् उक्तम्—

त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो मायान्तरापतति नाद्य्-अपवर्गयोर् यत् । जन्मादयोऽस्य यद् अमी तव तस्य किं स्युर् आद्य्-अन्तयोर् यद् असतोऽस्ति तद् एव मध्ये ॥ (11.19.7)

भगवद्-व्यतिरिक्तं सर्वम् आगमापायित्वात् स्वप्नवन् मायिकं तुच्छं दुःख-रूपं च हेयम् । भगवान् एव सत्यः स्व-प्रकाश-परमानन्द-रूपो नित्यो विभुश् चोपादेय इति ज्ञानम् इत्य् अर्थः । श्रीमद्-भगवद्-गीतासु च तद् एवोक्तम्—

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥ उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ (गीता 7.17-19) इति ।

वासुदेवातिरिक्तं सर्वं सत्यं नास्ति मायिकत्वात् । वासुदेव एवात्मत्वात् प्रियतमः सत्य इत्य् अर्थः । एतादृश-ज्ञान-पूर्वक-वैराग्यं च दर्शितम्—

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥ कर्मणां परिणामित्वाद् ä-विरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥ (11.19.17-18)

तथान्यत्र— कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च ।

पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् ॥ नित्यार्ति-देन वित्तेन दुर्लभेनात्म-मृत्युना । गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः ॥ एवं लोकं परं विद्यान् नश्वरं कर्म-निर्मितम् । स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् ॥ (11.3.18-20)

कीदृशी भगवद्-धर्मानुष्ठातुर् ज्ञान-वैराग्य-पूर्विका भगवति भक्तिर् उदेतीत्य् आकाङ्क्षायाम् उक्तम्—

यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः । गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥ मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः । लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ (11.11.22-24)

तथा— भक्ति-योगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परम् ॥ श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् । मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥ मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् । मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥ मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥ एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ (11.19.19-24)

तथान्यत्र—

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः । अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ सर्वतो मनसोऽसङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥ सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥ श्रद्धां भागवते शास्त्रेऽनिन्दाम् अन्यत्र चापि हि । मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥ श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः । जन्म-कर्म-गुणानां च तद्-अर्थेऽखिल-चेष्टितम् ॥

इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ परस्परानुकथनं पावनं भगवद्-यशः । mitho ratir mithas तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ (11.3.21-31) क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ (11.3.32) इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया । नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ (11.3.33) इति ।

तस्माद् एवंविधैः शास्त्रीयैर् उपायैर् मनः-शुद्धिं सम्पादयेद् इत्य् अर्थः ॥

--o)0(o--

उपायाः प्रथम-स्कन्धे नारदेनोपवर्णिताः ।

सङ्क्षेपात् तान् अहं वक्ष्ये भूमि-भेद-विभागतः ॥33॥ शास्त्रीयान् एवोपायान् प्रतिपन्न-जन-बुद्धि-सौकर्याय भूमिकाभेदेन वक्तुं प्रतिजानीते—उपाया इति । स्पष्टम् ॥33॥

--o)0(o--

प्रथमं महतां सेवा तद्-दया-पात्रता ततः । श्रद्धाथ तेषां धर्मेष ततो हरि-गुण-श्रुतिः ॥34॥

ततो रत्य्-अङ्कुरोत्पत्तिः स्वरूपाधिगतिस् ततः । प्रेम-वृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥35॥

भगवद्-धर्म-निष्ठाऽतः स्वस्मिंस् तद्-गुण-शालिता । प्रेम्णोऽथ परमा काष्ठेत्य् उदिता भक्ति-भूमिका ॥36॥

तान् एवाह प्रथमम् इत्य् आदि । यथा व्यास-नारद-संवादे नारदः—

अहं पुरातीत-भवेऽभवं मुने दास्यास् तु कस्याश्चन वेद-वादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥

ते मय्य् अपेताखिल-चापलेऽर्भके दान्तेऽधृत-क्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्य-दर्शनाः शुश्रूषमाणे मुनयोऽल्प-भाषिणि ॥ उच्छिष्ट-लेपान् अनुमोदितो द्विजैः सकृत् स्म भुञ्जे तद्-अपास्त-किल्बिषः । एवं प्रवृत्तस्य विशुद्ध-चेतसस् तद्-धर्म एवात्म-रुचिः प्रजायते ॥ तत्रान्वहं कृष्ण-कथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥ तस्मिंस् तदा लब्ध-रुचेर् महा-मते प्रियश्रवस्य् अस्खलिता मतिर् मम । ययाहम् एतत् सद्-असत् स्व-मायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर् विशृण्वतो मेऽनुसवं यशोऽमलम् । सङ्कीर्त्यमानं मुनिभिर् महात्मभिर् भक्तिः प्रवृत्तात्म-रजस्-तमोपहा ॥ तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ ज्ञानं गुह्यतमं यत् तत् साक्षाद् भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीन-वत्सलाः ॥ येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावम् अविदं येन गच्छन्ति तत्-पदम् ॥ एतत् संसूचितं ब्रह्मंस् ताप-त्रय-चिकित्सितम् । यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ आमयो यश् च भूतानां जायते येन सुव्रत । तद् एव ह्य् आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ एवं नृणां क्रिया-योगाः सर्वे संसृति-हेतवः । त एवात्म-विनाशाय कल्पन्ते कल्पिताः परे ॥ यद् अत्र क्रियते कर्म भगवत्-परितोषणम् । ज्ञानं यत् तद् अधीनं हि भक्ति-योग-समन्वितम् ॥ कुर्वाणा यत्र कर्माणि भगवच्-छिक्षयासकृत् । गृणन्ति गुण-नामानि कृष्णस्यानुस्मरन्ति च ॥ ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ इति मूर्त्य्-अभिधानेन मन्त्र-मूर्तिम् अमूर्तिकम् । यजते यज्ञ-पुरुषं स सम्यग् दर्शनः पुमान् ॥

इमं स्व-निगमं ब्रह्मन्न् अवेत्य मद्-अनुष्ठितम् । अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः ॥ (1.5.23-39)

(1) महत्-सेवा द्विविधा—भगवद्-भक्त-सेवा साक्षाद् भगवत्-सेवा च । तत्राद्या, यथा—

महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ ये वा मयीशे कृत-सौहृदार्था जनेषु देहम्भर-वार्तिकेषु । गृहेषु जायात्मज-रातिमत्सु न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ (5.5.2-3)

यथा— प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥ तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥ मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥ मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥ त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥ (3.25.20-24)

यथा—

यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥ (1.1.15) तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ (1.18.13)

यथा—

दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ अत आत्यन्तिको क्षेमं पृच्छामो भवतोऽनघाः । संसारेऽस्मिन् क्षणार्धोऽपि सत्-सङ्गः शेवधिर् नृणाम् ॥ (11.2.29-30)

यथा—

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥ व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥

सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥ विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः । रजस्-तमः-प्रकृतय तस्मिंस् तस्मिन् युगे युगे ॥ बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः । (11.12.1-5)

साक्षाद् भगवत्-सेवा, यथा— वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥ सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥ ते नाधीत-श्रुति-गणा नोपासित-महत्-तमाः । अव्रतातप्त-तपसो मत्-सङ्गान् माम् उपागताः ॥ केवलेन हि भावेन गोप्यो गावो नगा मृगाः । येऽन्ये मूठ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः । व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ (11.12.5-9)

मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥ तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् । याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ (11.12.13-15)

तद् अयम् अत्र निष्कर्षः—भगवत्-सङ्गं वा भगवत्-सङ्गि-सङ्गं वा यथा-योग्यम् अन्तरेण न भग्वति भक्तिर् उदेति । एतावांस् तु विशेषः—भगवत्-सङ्गिनां कृतार्थत्वान् नान्य-सङ्गापेक्षेति व्याख्याता द्विविधा महत्-सेवा । (2) तद्-दया-पात्रता ततः । तेषां महतां दया स्व-विषया स्वकीयैः सुशीलतादि-गुणैर् भवति । ते च गुणा भगवतोक्ताः—

कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः ॥ कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥ अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ (11.11.29-31)

तथा—

यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् । मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥ अमान्य् अमत्सरो दक्षो निर्ममो दृठ-सौहृदः । असत्वरोऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥ जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु । उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥ (11.10.5-7) इत्य् आदि ।

उदाहरणं प्रह्लादः । यथा—

तस्य दैत्य-पतेः पुत्राश् चत्वारः परमाद्भुताः । प्रह्रादोऽभून् महांस् तेषां गुणैर् महद्-उपासकः ॥ ब्रह्मण्यः शील-सम्पन्नः सत्य-सन्धो जितेन्द्रियः । आत्मवत् सर्व-भूतानाम् एक-प्रिय-सुहृत्तमः ॥ दासवत् सन्नतार्याङ्घ्रिः पितृवद् दीन-वत्सलः । भ्रातृवत् सदृशे स्निग्धो गुरुष्व् ईश्वर-भावनः । विद्यार्थ-रूप-जन्माढ्यो मान-स्तम्भ-विवर्जितः ॥ (7.4.30-32)

नोद्विग्न-चित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्व् अवस्तु-दृक् । दान्तेन्द्रिय-प्राण-शरीर-धीः सदा प्रशान्त-कामो रहितासुरोऽसुरः ॥ (7.4.33)

एतादृश-शिष्य-गुणाभावे तु जातोऽपि महत्तम-सङ्गो निरर्थक इति तद्-दया-पात्रता भवति द्वितीया भूमिका । सापि द्विविधा—स्व-प्रयत्नानपेक्षा तत्-सापेक्षा च । तत्राद्या, यथा—

तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् । उपगीयमानम् अमर- प्रवरं विबुधानुगैः ॥ तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् । प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः ॥ स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः । धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥ श्री-रुद्र उवाच यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद् भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् ॥ इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः ॥ इत्य् अनुक्रोश-हृदयो भगवान् आह ता‘ छिवः । बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः ॥ (4.24.24-32)

इत्य् आदौ रुद्र-प्रचेतस-संवादे । यथा वा--ते मय्य् अपेताखिल-चापलेऽर्भके (1.5.24) इत्य् अत्र । स्व-प्रयत्नापेक्षा, यथा ध्रुव-नारद-संवादे ध्रुव उवाच—

सोऽयं शमो भगवता सुख-दुःख-हतात्मनाम् । दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्-विधैस् तु यः ॥

अथापि मेऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः । सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि ॥ पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् ॥ नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः । वितुदन्न् अटते वीणां हिताय जगतोऽर्कवत् ॥

मैत्रेय उवाच— इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा । प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया ॥

नारद उवाच— जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवस् तं भज तं प्रवणात्मना ॥ धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः । एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् ॥ तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ (4.8.35-42)

(3) श्रद्धाऽथ तेषां धर्मेषु । पूर्वोक्त-गुण-सम्पन्नस्य महत्तमान् सेवमानस्यैतादृश-धर्मानुष्ठानाद् अहम् अपि कृतार्थो भवेयम् इति रुचि-विशेष-रूपा श्रद्धा तद्-धर्मेषु भवति । तद् उक्तम्—

यद्-अनुध्यासिना युक्ताः कर्म-ग्रन्थि-निबन्धनम् । छिन्दन्ति कोविदास् तस्य को न कुर्यात् कथा-रतिम् ॥ शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः । स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ (1.2.15-16)

ज्ञानं यद् आप्रतिनिवृत्त-गुणोर्मि-चक्रम् आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः । कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ (2.3.12) इत्य् आदि ।

हरि-कथा-पदम् अन्येषाम् अपि भागवत-धर्माणाम् उपलक्षणम् । यथाह ब्रह्मा—

तद् अस्तु मे नाथ स भूरि-भागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहम् एकोऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम् ॥ (10.14.30)

इत्य् अत्र पाद-सेवनम् । एवम् अन्यद् अप्य् ऊह्यम् । इयं च श्रद्धा साधन-परिपाकेण वर्धमानैहिकामुष्मिक-सर्व-विषयारुचिम् उपजनयन्ती बुभुक्षेव भक्ष्यमात्रैक-शरणं भगवद्-धर्माचरणैक-जीवनं पुरुषम् आपादयति । यथा परीक्षितः—

नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ (10.1.13)

इत्य् आदिभ्यः । यथा वा शौनिकादीनाम्—

आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ । तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ (2.3.17) बिले बतोरुक्रम-विक्रमान् ये न शृण्वतः कर्ण-पुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्य् उरुगाय-गाथाः ॥ भारः परं पट्ट-किरीट-जुष्टम् अप्य् उत्तमाङ्गं न नमेन् मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर् लसत्-काञ्चन-कङ्कणौ वा ॥ बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर् न निरीक्षतो ये । पादौ नृणां तौ द्रुम-जन्म-भाजौ क्षेत्राणि नानुव्रजतो हरेर् यौ ॥ जीवञ् छवो भागवताङ्घ्रि-रेणुं न जातु मर्त्योऽभिलभेत यस् तु । श्री-विष्णु-पद्या मनुजस् तुलस्याः श्वसञ् छवो यस् तु न वेद गन्धम् ॥ तद् अश्म-सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि-नाम-धेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र-रुहेषु हर्षः ॥ (2.3.20-24) इत्य् आदौ ।

श्रद्धा-विहीनास् तु केचिद् विषय-भोग-पराः । केचित् पाण्डित्यादि-गर्वेण भगवद्-भ्कत-निन्दापराः सन्तो निरयेऽपि निन्दनीया एव भवन्ति । तत्र प्रथमे, यथा—

यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः । यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ (3.15.23) तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्य् उत । न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः । न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः ॥ (2.3.18-19) इत्य् आदि ।

भगवद्-भक्त-निन्दा-परा, यथा—

मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः । स्त्रियः शूद्रादयश् चैव तेऽनुकम्प्या भवादृशाम् ॥ (11.5.2-4)

रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः । दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् ॥ वदन्ति तेऽन्योन्यम् उपासित-स्त्रियो गृहेषु मैथुन्य-परेषु चाशिषः । यजन्त्य् असृष्टान्न-विधान-दक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः ॥ श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेनान्ध-धियः सहेश्वरान् सतोऽवमन्यन्ति हरि-प्रियान् खलाः ॥ सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं यथा खम् आत्मानम् अभीष्टम् ईश्वरम् । वेदोपगीतं च न शृण्वतेऽबुधा मनो-रथानां प्रवदन्ति वार्तया ॥ (11.5.7-10)

हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः । तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः ॥ (11.5.18) न भजति कुमनीषिणां स इज्यां हरिर् अधनात्म-धन-प्रियो रस-ज्ञः । श्रुत-धन-कुल-कर्मणां मदैर् ये विदधति पापम् अकिञ्चनेषु सत्सु ॥ (4.31.21)

एवम् अन्यद् अप्य् ऊहनीयम् । तस्माद् भगवद्-धर्म-श्रद्धा भवति तृतीया भूमिका । (4) ततो हरि-गुण-श्रुतिः, यथा—

इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- लीला-तनोस् तद्-अनुरूप-विडम्बनानि । कर्माणि कर्म-कषणानि यदूत्तमस्य श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ मर्त्यस् तयानुसवम् एधितया मुकुन्द- श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति । तद्-धाम दुस्तर-कृतान्त-जवापवर्गं

ग्रामाद् वनं क्षिति-भुजोऽपि ययुर् यद्-अर्थाः ॥ (10.90.49-50) संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् नान्यः प्लवो भगवतो पुरुषोत्तमस्य । लीला-कथा-रस-निषेवनम् अन्तरेण पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ (12.4.40) निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-'भिरामात् । क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ (10.1.4) को नु राजन्न् इन्द्रिय-वान् मुकुन्द-चरणाम्बुजम् । न भजेत् सर्वतो-मृत्युर् उपास्यन् अमरोत्तमैः ॥ (11.2.2)

तच् च भजनं विवृतम्—

श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा । क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ (7.5.23-24)

तद् एव सङ्क्षिप्तम्—

तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ (2.1.5)

क्रमेणोदाहरणम्—

पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् । हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥ सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमोऽर्कोऽभ्रम् इवाति-वातः ॥ मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः । तद् एव सत्यं तद् उ हैव मङ्गलं तद् एव पुण्यं भगवद्-गुणोदयम् ॥ तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् । तद् एव शोकार्णव-शोषणं नृणां यद् उत्तमःश्लोक-यशोऽनुगीयते ॥ न तद् वचश् चित्र-पदं हरेर् यशो

जगत्-पवित्रं प्रगृणीत कर्हिचित् । तद् ध्वाङ्क्ष-तीर्थं न तु हंस-सेवितं यत्राच्युतस् तत्र हि साधवोऽमलाः ॥

तद् वाग्-विसर्गो जनताघ-सम्प्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि । नामान्य् अनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वद् अभद्रम् ईश्वरे न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् ॥ यशः-श्रियाम् एव परिश्रमः परो वर्णाश्रमाचार-तपः-श्रुतादिषु । अविस्मृतिः श्रीधर-पाद-पद्मयोर् गुणानुवाद-श्रवणादरादिभिः ॥ अविस्मृतिः कृष्ण-पदारविन्दयोः क्षिणोत्य् अभद्राणि च शं तनोति । सत्त्वस्य शुद्धिं परमात्म-भक्तिं ज्ञानं च विज्ञान-विराग-युक्तम् ॥ (12.12.47-55)

स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥ (10.80.11)

दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः । संसार-कूप-पतितोत्तरणावलम्बं ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ (10.69.18) तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ (10.73.15) तस्माद् रजो-राग-विषाद-मन्यु- मान-स्पृहा-भयदैन्याधिमूलम् । हित्वा गृहं संसृति-चक्रवालं नृसिंह-पादं भजताकुतोभयम् इति ॥ (5.18.14) अहो अमीषां किम् अकारि शोभनं प्रसन्न एषां स्विद् उत स्वयं हरिः । यैर् जन्म लब्धं नृषु भारताजिरे मुकुन्द-सेवौपयिकं स्पृहा हि नः ॥ (5.19.21)

याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः । जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ (10.90.27) वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः । त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् ॥ (11.27.7)

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ (11.27.49)

यत्-पादयोर् अशठ-धीः सलिलं प्रदाय दूर्वाङ्कुरैर् अपि विधाय सतीं सपर्याम् । अप्य् उत्तमां गतिम् असौ भजते त्रि-लोकीं दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत् ॥ (8.22.23)

यद्य् उत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुर-वर्य मन्यते । करोम्य् ऋतं तन् न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ (8.22.2) तत् तेऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् । हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ (10.14.8) ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः । यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम् ॥ (10.38.6) पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् । हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥ (12.12.47) नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रिय-प्राण-मनो-वचोभिः । यच् चिन्त्यतेऽन्तर् हृदि भाव-युक्तैर् मुमुक्षुभिः कर्म-मयोरु-पाशात् ॥ (11.6.7)

श्रीमद्-भगवद्-गीतासु च—

मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ [गीता 18.65]

यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः । तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥ (9.5.16) किं चित्रम् अच्युत तवैतद् अशेष-बन्धो दासेष्व् अनन्य-शरणेषु यद् आत्म-सात्त्वम् । योऽरोचयत् सह मृगैः स्वयम् ईश्वराणां

श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥ (11.29.4) कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ (11.2.36) अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ (10.14.32) इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन । मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ (10.12.11) मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥ (11.29.34) धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्ग ईक्षा त्रयी नय-दमौ विविधा च वार्ता । मन्ये तद् एतद् अखिलं निगमस्य सत्यं स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ (7.6.26) देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ (11.5.41)

तस्माद् एवं-रूपेण यथा-शक्ति भागवत-धर्मानुष्ठाने भवति चतुर्थी भूमिका । एतच्-चतुष्टयं साधनम् एव । (5) ततो रत्य्-अङ्कुरोत्पत्तिः । रतिर् नाम भक्ति-रस-स्थायि-भावो द्रुत-चित्त-प्रविष्ट-भगवद्-आकारता-रूपः संस्कार-विशेष इति वक्ष्यते । स एवाङ्कुरो भागवत-धर्मानुष्ठानात्मक-बीजस्य । तद् उक्तम्—

सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः । तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ (3.25.25)

श्रद्धा भक्ति-रसानुभवे, ततो रतिः स्थायि-भावः, ततः स एव भक्ति-रसतां प्राप्तोऽनुक्रमेण भविष्यतीत्य् अर्थः ।

एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्ययात्मन्य् उपधीयमाने । प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् ॥ (5.5.6) भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अचुत सत्-समागमः । सत्-सङ्गमो यर्हि तदैव सद्-गतौ परावरेशे त्वयि जायते मतिः ॥ (10.51.53) त्वयि मेऽनन्य-विषया मतिर् मधु-पतेऽसकृत् । रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति ॥ (1.8.42) कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥ (10.47.67)

इयं च पञ्चमी भूमिका भक्तेः स्वरूपम् । एतस्या एव परिपाक-विशेषाद् अन्याः षड्-भूमिकाः फल-भूताः । (6) स्वरूपाधिगतिस् ततः । प्रत्यगात्म-स्वरूपस्य स्थूल-सूक्ष्म-देह-द्वयातिरिक्तत्वेन साक्षात्कारः षष्ठी भूमिका । अन्यथा देहेन्द्रियादि-विक्षेपेण जाताया अपि रतेर् अनिर्वाहात् । तद् उक्तम्—

ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् । यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् ॥ अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥ स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । यदृच्छयैवोपगताम् अभ्यपद्यत लीलया ॥ गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते ॥ तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् । भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः ॥ (3.26.2-7)

तथा—

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः । अविक्रियः स्व-दृग् हेतुर् व्यापकोऽसङ्ग्य् अनावृतः ॥ एतैर् द्वादशभिर् विद्वान् आत्मनो लक्षणैः परैः । अहं ममेत्य् असद्-भावं देहादौ मोहजं त्यजेत् ॥ (7.7.19-20)

एवं शुद्धे त्वम्-पद-लक्ष्येऽवगते तत्-पद-लक्ष्येण सहाभेद-ज्ञानं भवति । एतद् अप्य् उक्तम्—

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।

जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ (10.14.55) इत्य् आदि । एतादृश-ज्ञानस्य च भक्त्य्-उत्तर-कालत्वं दर्शितम्—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहइतुकम् ॥ (1.2.7) श्रेयः-स्रुतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवल-बोध-लब्धये । तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ (10.14.4) इत्य् आदि ।

(7) एतादृश-तत्त्व-ज्ञाने सति वैराग्य-दार्ढ्याद् भगवति प्रेम्णो वृद्धिर् भवतीति सप्तमी भूमिका, यथा—

न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया । कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् ॥ आसीनः पर्यटन्न् अश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्द-परिरम्भितः ॥ क्वचिद् रुदति वैकुण्ठ- चिन्ता-शबल-चेतनः । क्वचिद् धसति तच्-चिन्ता- ह्लाद उद्गायति क्वचित् ॥ नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित् तद्-भावना-युक्तस् तन्-मयोऽनुचकार ह ॥ क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः । अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः ॥ स उत्तम-श्लोक-पदारविन्दयोर् निषेवयाकिञ्चन-सङ्ग-लब्धया । तन्वन् परां निर्वृतिम् आत्मनो मुहुर् दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥ (7.4.37-42)

स प्रह्लादः, तथा—

एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीला-तनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रु-गद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य् आक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्-पते नारायणेत्य् आत्म-मतिर् गत-त्रपः ॥

तदा पुमान् मुक्त-समस्त-बन्धनस् तद्-भाव-भावानुकृताशयाकृतिः । निर्दग्ध-बीजानुशयो महीयसा भक्ति-प्रयोगेण समेत्य् अधोक्षजम् ॥ अधोक्षजालम्भम् इहाशुभात्मनः शरीरिणः संसृति-चक्र-शातनम् । तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास् ततो भजध्वं हृदये हृद्-ईश्वरम् ॥ (7.7.33-37)

एवम् अन्यद् अप्य् ऊहनीयम् । एतादृश-सप्तमी-पर्यन्त एव साधनाभ्यासः । अतः परन्तु भूमिका-चतुष्टयम् अयत्न-साध्यम् । (8) तस्याथ स्फुरणम् । तस्य प्रेमास्पदीभूतस्य भगवतः साक्षात्कार-प्रेमातिशय-हेतुकोऽष्टमी भूमिका । तद् उक्तम्—

नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि । रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः । हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ (3.25.34-36)

एवम् अन्यद् अप्य् ऊह्यम् । (9) ततः भगवद्-धर्म-निष्ठा । यथा श्री-विष्णु-पुराणे—

शालग्रामे महाभागो भगवन् न्यस्त-मानसः । स उवास चिरं कालं मैत्रेय पृथिवी-पतिः ॥ अहिंसादिष्व् अशेषेषु गुणेषु गुणिनां वरः । अवाप परमां काष्ठां मनसश् चापि संयमे ॥ यज्ञेशाच्युत गोविन्द माधवानन्द केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ इति राजाह भरतो हरेर् नामानि केवलम् । नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेऽपि च । एतत् पदं तद्-अर्थं च विना नान्यद् अचिन्तयत् ॥ समित्-पुष्प-कुशादानं चक्रे देव-क्रिया-कृते । नान्यानि चक्रे कर्माणि निःसङ्गो योग-तापसः ॥ [वि.पु. 2.13.7-11]

पृथिवी-पतिर् भरतः । श्रीमद्-भागवते च—

अम्बरीषो महा-भागः सप्त-द्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्न-संस्तुतम् । विद्वान् विभव-निर्वाणं तमो विशति यत् पुमान् ॥ वासुदेवे भगवति तद्-भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ स वै मनः कृष्ण-पदारविन्दयोर् वचांसि वैकुण्ठ-गुणानुवर्णने । करौ हरेर् मन्दिर-मार्जनादिषु श्रुतिं चकाराच्युत-सत्-कथोदये ॥ मुकुन्द-लिङ्गालय-दर्शने दृशौ तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमम् । घ्राणं च तत्-पाद-सरोज-सौरभे श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥ पादौ हरेः क्षेत्र-पदानुसर्पणे शिरो हृषीकेश-पदाभिवन्दने । कामं च दास्ये न तु काम-काम्यया यथोत्तमश्लोक-जनाश्रया रतिः ॥ एवं सदा कर्म-कलापम् आत्मनः परेऽधियज्ञे भगवत्य् अधोक्षजे । सर्वात्म-भावं विदधन् महीम् इमां तन्-निष्ठ-विप्राभिहितः शशास ह ॥ (9.4.15-21)

यथा वा,

तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृत-चित्तम् ईशे । द्विजोपसृष्टः कुहकस् तक्षको वा दशत्व् अलं गायत विष्णु-गाथाः ॥ पुनश् च भूयाद् भगवत्य् अनन्ते रतिः प्रसङ्गश् च तद्-आश्रयेषु । महत्सु यां याम् उपयामि सृष्टिं मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥ इति स्म राजाध्यवसाय-युक्तः प्राचीन-मूलेषु कुशेषु धीरः । उदङ्-मुखो दक्षिण-कूल आस्ते समुद्र-पत्न्याः स्व-सुत-न्यस्त-भारः ॥

राजा परीक्षित् ।

एवं च तस्मिन् नर-देव-देवे प्रायोपविष्टे दिवि देव-सङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैर् मुदा मुहुर् दुन्दुभयश् च नेदुः ॥ (1.19.15-18)

यथा वा—

वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ (11.6.48) त्वयोपभुक्त-स्रग्-गन्ध- वासो-'लङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ (11.6.46)

एवम् अन्यद् अप्य् ऊहनीयम् । भगवद्-धर्म-निष्ठा प्रयन्त-पूर्विका साधनम् । स्वतः सिद्धा तु भगवद्-धर्म-निष्ठा भवति फल-भूता नवमी भूमिका । (10) अतः स्वस्मिंस् तद्-गुण-शालिता, यथा—

अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ॥ न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ (3.25.37-38)

एवम् अविनश्वर-भगवत्-तुल्य-गुणाविर्भावो भवति दशमी भूमिका । (11) प्रेम्णोऽथ परमा काष्ठा । प्राण-परित्यागावधि-विरहासहिष्णुता-रूपा, यथा—

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ (10.19.16)

अटति यद् भवान् अह्नि काननं त्रुटिर् युगायते त्वाम् अपश्यताम् । कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥ (10.31.15) यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया । तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत ॥ (1.11.9)

अन्तर्-गृह-गताः काश्चिद् गोप्योऽलब्ध-विनिर्गमाः । कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः ॥ दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः । ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः ॥ तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः । जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ (10.29.9-11)

इत्य् आदि । दिङ्-मात्रम् इहोदाहृतम् । अनन्तरोल्लासे पुनर् एतत् सप्रपञ्चम् उदाहरिष्यते प्रेमेत्य् उपरम्यते ॥34-36॥

--o)0(o--

लक्षणं भगवद्-भक्तेः साधनं सोपपत्तिकम् । सभूमिकं स्वरूपं च यथा-बुद्धीह वर्णितम् ॥37॥

इति श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-

श्री-मधुसूदन-सरस्वती-यतिवर-विरचिते श्री-भगवद्-भक्ति-रसायने भक्ति-सामान्य-निरूपणं नाम

प्रथम उल्लासः ॥1॥

इति श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-

श्री-मधुसूदन-सरस्वती-विरचिते श्री-भगवद्-भक्ति-रसायन-प्रथमोल्लासस्य तादृश-यति-वरैर् एव विरचिता टीका-मतल्लिका ।

--o)0(o--

द्वितीय उल्लासः

द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा । सा भक्तिर् इत्य् अभिहिता विशेषस् त्व् अधुनोच्यते ॥1॥

चित्त-द्रुतेः कारणानां भेदाद् भक्तिस् तु भिद्यते । तान्य् उक्तानि तु सङ्क्षेपाद् व्याख्यायन्तेऽधुना स्फुटम् ॥2॥

कामः शरीर-सम्बन्ध-विशेष-स्पृहयालुता । संनिधानासंनिधान-भेदेन स भवेद् द्विधा ॥3॥ तज्-जन्यायां द्रुतौ चित्ते या स्याच् छ्री-कृष्ण-निष्ठता ।

सम्भोग-विप्रयोगाख्या रतिः सा सा क्रमाद् भवेत् ॥4॥ क्रोध ईर्ष्या-निमित्तं तु चित्ताभिज्वलनं भवेत् ।

तज्-जन्यायां द्रुतौ सा तु द्वेष-शब्देन गृह्यते ॥5॥ अत्र चेतो-व्याकुलत्वं सोपद्रावक-दर्शनात् ।

उपद्रावक-नाशार्थं तत्-प्रीत्य्-अर्थं च तद् द्विधा ॥6॥ तत्राद्यं द्वेष एव स्याद् द्वितीयं रति-शब्द-भाक् ।

उपरिष्टात् तद् उभयं मया स्पष्टीकरिष्यते ॥7॥ द्वेषा-हेतुः स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् ।

तज्-जन्यायां द्रुतौ याऽस्ते रतिः सा भयम् उच्यते ॥8॥ स्नेहः पुत्रादि-विषयः पाल्य-पालक-लक्षणः ।

सेव्य-सेवक-भावोऽन्यः सोऽप्य् उक्तस् त्रिविधो बुधैः ॥9॥ भगवद्-दास्य-सख्याभ्यां मिश्रितं चापरं जगुः ।

या कृष्णाकारता चित्ते तज्-जन्य-द्रुति-शालिनि ॥10॥ पाल्य-पालक-भावेन सा वत्सल-रतिर् भवेत् । सेव्य-सेवक-भावेन प्रेयो-रतिर् इतीर्यते ॥11॥

हर्षश् चित्त-समुल्लासः कथ्यते स चतुर्विधः । एकः परानन्द-मयः श्रीश-माहात्म्य-कारणात् ॥12॥

तज्-जन्यायां द्रुतौ शुद्धा रतिर् गोविन्द-गोचरा । एतद्-अन्तं हि शास्त्रेषु साधनाम्नानम् इष्यते ॥13॥

व्रीडा-विकृत-वाग्-वेष-चेष्टाऽऽदि-जनितोऽपरः । तज्-जन्यायां द्रुतौ चेतो-विकासो हास उच्यते ॥14॥

लोकोत्तर-चमत्कारि-वस्तु-दर्शनजः परः । तज्-जन्यायां द्रुतौ चेतो-विकासो विस्मयो मतः ॥15॥

युद्धाभिपात-जनितो वीराणां जायते परः । ततश् चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥16॥

इष्ट-विच्छेद-जनितो यश् चित्ते क्लिष्टतोदयः । तज्-जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥17॥ दया घृणा स्याद् विषय-तुच्छत्व-ज्ञान-पूर्विका । तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥18॥

पूति-व्रणादि-विषये कथितोद्वेगिनी बुधः । श्मशानोत्थ-पिशाचादि-विषया क्षोभिणी भवेत् ॥19॥

देहेन्द्रियादि-दुःखत्व-विचारण-पुरःसरा । घृणा शुद्धेति कविभिः सा जुगुप्सा प्रकीर्तिता ॥20॥

या तु शोच्यस्य रक्षाऽर्थे प्रवृत्तिर् अनुकम्पया । तया द्रुते तु मनसि दयोत्साहः स्मृतो बुधैः ॥21॥

सर्वस्वम् अपि दास्यामि प्रार्थयेति च यो महान् । उद्यमो द्रुत-चित्तस्य दानोत्साहः स उच्यते ॥22॥

तथा स्वधर्म-रक्षाऽर्थे या प्रवृत्तिः प्रयत्नतः । तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥23॥ वशीकाराख्य-वैराग्यं यत् कामास्पृहताऽऽत्मकम् । तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥24॥

इतोऽन्यथा तु चित्तस्य न द्रुतिर् विद्यते क्वचित् ।

तद्-अभावात् तु भावो न निरुक्तान्योऽस्ति कश्चन ॥25॥ यावत्यो द्रुतयश् चित्ते भावास् तावन्त एव हि ।

स्थायिनो रसतां यान्ति विभावादि-समाश्रयात् ॥26॥ धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः । षड् अप्य् एते न विषया भगवद्-विषया न हि ॥27॥ धर्म-वीरो दया-वीरो बीभत्सः शान्त इत्य् अमी ।

अतो न भक्ति-रसतां यान्ति भिन्नास्पदत्वतः ॥28॥ ईर्ष्याज-भयज-द्वेषौ भगवद्-विषयाव् अपि ।

न भक्ति-रसतां यातः साक्षाद् द्रुति-विरोधतः ॥29॥ शुद्धो रौद्र-रसस् तत्र तथा रौद्र-भयानकः । नास्वाद्यः सुधिया प्रीति-विरोधेन मनाग् अपि ॥30॥

कामजे द्वे रती शोकः प्रीतिर् भी-विस्मयस् तथा । उत्साहो युधि दाने च भगवद्-विषया अमी ॥31॥

व्यामिश्र-भाव-रूपत्वं यान्त्य् एते क्षीर-नीरवत् । विभावादि-समायोगे तथा भक्ति-रसा अपि ॥32॥

शृङ्गारः करुणो हास्यस् तथा प्रीति-भयानकः । अद्भुतो युद्ध-वीरश् च दान-वीरश् च मिश्रिताः ॥33॥

शुद्धा च वत्सल-रतिः प्रेयो-रतिर् इति त्रयी । भावान्तरामिश्रितत्वाद् अमिश्रा रतिर् उच्यते ॥34॥

विशुद्धो वत्सलः प्रेयान् इति भक्ति-रसास् त्रयः । रसान्तरामिश्रिततास् ते भवन्ति परिपुष्कलाः ॥35॥

शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः । तीव्र-तीव्रतरत्वं तु रतेस् तत्रैव वीक्ष्यते ॥36॥ केचित् केवल-सङ्कीर्णाः केचित् सङ्कीर्ण-मिश्रिताः ।

केचित् केवल-मिश्राश् च शुद्धाश् च स्युश् चतुर्विधाः ॥37॥ तत्र केवल-सङ्कीर्णा रौद्रो रौद्र-भयानकः ।

धर्म-वीरो दान-वीरो बीभत्सः शान्त इत्य् अपि ॥38॥ मिश्रा एवान्य-विषयाः प्रोक्ताः सङ्कीर्ण-मिश्रिताः ।

भगवद्-विषयास् ते तु ख्याताः केवल-मिश्रिताः ॥39॥ शुद्धास् त्रयः पुरेवोक्ताः सङ्कीर्यन्ते न केनचित् ।

एवं निरूपिता भक्तिः सङ्क्षेइपाद् उच्यते पुनः ॥40॥ राजसी तामसी शुद्ध-सात्त्विकी मिश्रिता च सा ।

ईर्ष्याज-द्वेषजाद्या स्याद् भयज-द्वेषजा परा ॥41॥ हर्षजा शुद्ध-सत्त्वोत्था काम-शोकादिजेतरा ।

सत्त्वजत्वे तु सर्वासां गुणान्तर-कृता भिदा ॥42॥ तत्र ते रतितां नैव यातः सुख-विरोधतः ।

रति-शब्दं तु भजतः सुख-मय्यौ परे द्रुती ॥43॥ भक्तिश् चतुर्विधाऽप्य् एषा भगवद्-विषया स्थिरा ।

दृष्टादृष्टोभयैकैक-फला भक्तिस् त्रिधा भवेत् ॥44॥ राजसी तामसी भक्तिर् अदृष्ट-फल-मात्र-भाक् ।

दृष्टादृष्टोभय-फला मिश्रिताः भक्तिर् इष्यते ॥45॥ शुद्ध-सत्त्वोद्भवाऽप्य् एवं साधकेष्व् अस्मद्-आदिषु ।

दृष्ट-मात्र-फला सा तु सिद्धेषु सनकदिषु ॥46॥ दृष्टादृष्ट-फला भक्तिः सुख-व्यक्तेर् विधेर् अपि । निदाघ-दून-देहस्य गङ्गा-स्नान-क्रिया यथा ॥47॥ रजस् तमोऽभिभूतस्य दृष्टांशः प्रतिबध्यते ।

शीतवातातुरस्येव नादृष्टांशस् तु हीयते ॥48॥ तथैव जीवन्-मुक्तानाम् अदृष्टांशो न विद्यते ।

स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥49॥ वर्तमान-तनु-प्राप्यं फलं दृष्टम् उदाहृतम् । भावि-देहोपभोग्यं यत् तद् अदृष्टम् उदीरितम् ॥50॥

रजस्-तमः-प्रचण्डत्वे सुख-व्यक्तिर् असत्-समा । तीव्र-वायु-विनिक्षिप्त-दीप-ज्वालेव भासते ॥51॥

तस्मात् स्वयं-प्रभाऽऽनन्दाकाराऽपि मति-सन्ततिः । प्रतिबन्धक-वशान् न स्यात् सुख-व्यक्ति-पदास्पदम् ॥52॥

रजः प्रबल-सत्त्वांशाद् ईर्ष्याज-द्वेष-मिश्रिता । मनो-वृत्तिः परानन्दे चैद्यस्य न सुखायते ॥53॥

तमः-प्रबल-सत्त्वांशाद् भीतिज-द्वेष-मिश्रिता । मनो-वृत्तिः परानन्दे कंसस्य न सुखायते ॥54॥

तयोर् भावि-शरीरे तु प्रतिबन्ध-क्षये सति । सैव चित्त-द्रुतिर् भक्ति-रसतां प्रतिपद्यते ॥55॥

अधुनापि भजन्तो ये द्वेषात् पाशुपतादयः । तेषाम् अप्य् एवम् एव स्याद् अथवा वेन-तुल्यता ॥56॥

द्रुतौ सत्यां भवेद् भक्त्र् अद्रुतौ तु न किञ्चन । चित्त-द्रुतेर् अभावेन वेनस् तु कतमोऽपि न ॥57॥

रजस्-तमो-विहीना तु भगवद्-विषया मतिः । सुखाभिव्यञ्जकत्वेन रतिर् इत्य् अभिधीयते ॥58॥ रजस्-तमः-समुच्छेद-तारतम्येन गम्यते ।

तुल्येऽपि साधनाभ्यासे तारतम्यं रतेर् अपि ॥59॥ विरहे यादृशं दुःखं तादृशी दृश्यते रतिः ।

मृदु-मध्याधिमात्रत्वाद् विशेषोऽपि हि वक्ष्यते ॥60॥ वैकुण्ठे द्वारकायां च श्रीमद्-वृन्दावने तथा ।

मृदु-तीव्रा मध्य-तीव्रा तीव्र-तीव्रा च सा क्रमात् ॥61॥ इयं निसर्ग-संसर्गौपम्याध्यात्माभियोगजा ।

सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥62॥ स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले ।

समुच्चिते च सा तत्रेत्य् एकैका षड्-विधा भवेत् ॥63॥ शुद्धा व्यामिश्रिता चेति पुनर् एषा द्विधा भवेत् ।

तत्रानुपाधिः शुद्धा स्यात् सोपाधिर् मिश्रितोदिता ॥64॥ अनुपाधिः परानन्द-महिमैक-निबन्धना ।

भजनीय-गुणानन्त्याद् एक-रूपैव सोच्यते ॥65॥ काम-सम्बन्ध-भयतः सोपाधिस् त्रिविधा भवेत् । विभावादि-समायोगे शुद्ध-भक्ति-रसो भवेत् ॥66॥

शृङ्गार-मिश्रिता भक्तिः कामजा भक्तिर् इष्यते । सम्बन्धजा रतिर् याति पूर्वोक्तां रसतां द्वयोः ॥67॥

एको वत्सल-भक्त्य्-आख्यः प्रेयो-भक्तिस् तथाऽपरा । भयजा रतिर् अध्यास्ते रसं प्रीति-भयानकम् ॥68॥

एकदैव यदि व्यक्तम् इदं रति-चतुष्टयम् । तदा तु पानक-रस-न्यायेन परमो रसः ॥69॥

एक-द्व्य्-आदि-रस-व्यक्ति-भेदाद् रस-भिदा भवेत् । तस्मात् क्वचित् तद्-अभ्यासं कुर्याद् रति-चतुष्टये ॥70॥

व्रज-देवीषु च स्पष्टं दृष्टं रति-चतुष्टयम् । तच्-चित्तालम्बनत्वेन स्व-चित्तं तादृशं भवेत् ॥71॥

रसान्तर-विभावादि-सङ्कीर्णा भगवद्-रतिः । चित्र-रूपवद् अन्यादृग् रसतां प्रतिपद्यते ॥72॥

रसान्तर-विभावादि-राहित्ये तु स्वरूप-भाक् । दशमीम् एति रसतां सनकादेर् इवाधिकाम् ॥73॥

रतिर् देवादि-विषया व्यभिचारी तथोर्जितः । भावः प्रोक्तो रसो नेति यद् उक्तं रस-कोविदैः ॥74॥

देवान्तरेषु जीवत्वात् परानन्द-प्रकाशनात् । तद् योज्यं परमानन्द-रूपे न परमात्मनि ॥75॥

कान्तादि-विषया वा ये रसाद्यास् तत्र नेदृशम् । रसत्वं पुष्यते पूर्ण-सुखास्पर्शित्व-कारणात् ॥76॥

परिपूर्ण-रसा क्षुद्र-रसेभ्यो भगवद्-रतिः । खद्योतेभ्य इवादित्य-प्रभेव बलवत्तरा ॥77॥

क्रोध-शोक-भयादीनां साक्षात् सुख-विरोधिनाम् । रसत्वम् अभ्युपगतं तथानुभव-मात्रतः ॥78॥

इहानुभव-सिद्धेऽपि सहस्र-गुणितो रसः । जडेनेव त्वया कस्माद् अकस्माद् अपलप्यते ॥79॥

श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक-

श्री-मधुसूदन-सरस्वती-विरचिते श्री-भगवद्-भक्ति-रसायने भक्ति-विशेष-निरूपणं नाम

द्वितीयोल्लासः ॥2॥

--o)0(o--

तृतीय उल्लासः

ननु कोऽयं रसो नाम किं निष्ठो वा भवेद् असौ । अस्य प्रत्यायकः को वा प्रतीतिर् अपि कीदृशी ॥1॥ विभावैर् अनुभावैश् व्यभिचारिभिर् अप्य् उत ।

स्थायी भावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥2॥ सुखस्यात्म-स्वरूपत्वात् तद्-आधारो न विद्यते । तद्-व्यञ्जिकाया वृत्तेस् तु सामाजिक-मनः प्रति ॥3॥

कार्यार्थ-निष्ठा रत्य्-आद्या स्थायिनः सन्ति लौकिकाः । तद्-बोद्धृ-निष्ठास् त्व् अपरं तत्-समा अप्य् अलौकिकाः ॥4॥ बोध्य-निष्ठा यथा-स्वं ते सुख-दुःखादि-हेतवः । बोद्धृ-निष्ठास् तु सर्वेऽपि सुख-मात्रैक-हेतवः ॥5॥

अतो न करुणादीनां रसत्वं प्रतिहन्यते । bhävänä;m बोद्धृ-निष्ठानां दुःखा-हेतुत्व-निश्चयात् ॥6॥

तत्र लौकिक-रत्य्-आदेः कारणं लौकिकं च यत् । काव्योपदर्शितं तत् तु विभाव इति कथ्यते ॥7॥

लौकिकस्यैव रत्य्-आदेर् लोके यत् कार्यम् ईक्षितम् । काव्योपदर्शितं तत् स्याद् अनुभाव-पदास्पदम् ॥8॥

लौकिकस्यैव रत्य्-आदेर् ये भावाः सहकारिणः । काव्योपदर्शितास् ते तु कथ्यन्ते व्यभिचारिणः ॥9॥

अलौकिकस्य रत्य्-आदेः सामाजिक-निवासिनः । उद्बोधे कारणं ज्ञेयं त्रयम् एतत् समुच्चितम् ॥10॥

ज्ञात-स्व-पर-सम्बन्धाद् अन्ये साधारणात्मना । अलौकिकं बोधयन्ति भावं भावास् त्रयोऽप्य् अमी ॥11॥

भाव-त्रितय-संसृष्ट-स्थायि-भावावगाहिनी । समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥12॥

सानन्त-रक्षणेऽवश्यं व्यनक्ति सुखम् उत्तमम् । तद् रसः केचिद् आचार्यास् ताम् एव तु रसं विदुः ॥13॥ तेषां प्रत्येक-विज्ञानं कारणत्वेन तैर् मतम् ।

स्थायी भावो रस इति प्रयोगस् तूपचारतः ॥14॥ एवम् अव्यवधानेन क्रमो यस्मान् न लक्ष्यते ।

असंलक्ष्य-क्रम-व्यङ्ग्य-ध्वनिं तस्माद् इमं विदुः ॥15॥ व्यवधानात् क्रमो लक्ष्यो वस् त्व् अलङ्कारयोर् ध्वनौ ।

लक्ष्य-व्यङ्ग्य-क्रमं तस्माद् ध्वनिम् एतं प्रचक्षते ॥16॥ रस-भाव-तद्-आभास-भाव-शान्त्य्-आदिर् अक्रमः ।

अनन्त-रक्षणे यस्माद् व्यज्यतेऽवश्यम् एव सः ॥17॥ श्रुति-दुष्टादयो दोषा ये रस-प्रतिबन्धकाः ।

तद्-अभावोऽपि सामग्र्यां निविष्टोऽनिष्ट-हानिकृत् ॥18॥ या रीतयो ये च गुणास् तज्-ज्ञानम् अपि कारणम् । अलङ्काराश् च विज्ञाता भवन्ति परिपोषकाः ॥19॥ गुणालङ्कार-रीतानां भावानां च निवेदकः ।

तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जन-रूपया ॥20॥ वृत्तिः कार्यापरोक्षास्य शब्दस्य सुख-गर्भिणी ।

दशमस् त्वम् असीत्य् आदि-वाक्योत्थम् अतिवृत्तिवत् ॥21॥ नित्यं सुखम् अभिव्यक्तं रसो वै स इति श्रुतेः । प्रतीतिः स्व-प्रकाशस्य निर्विकल्प-सुखात्मिका ॥22॥

कार्य-ज्ञाप्यादि-वैधर्म्यं यत् तु कैश्चिन् निरूपितम् । तद् अप्य् एतेन मार्गेण योज्यं शास्त्राविरोधतः ॥23॥

परमानन्द आत्मैव रस इत्य् आहुर् आगमाः । शब्दतस् तद्-अभिव्यक्ति-प्रकारोऽयं प्रदर्शितः ॥24॥

अर्थवादाधिकरणे वन-शैलादि-वर्णनम् । श्रोतॄणां सुख-मात्रार्थम् इति भट्टैर् उदाहृतम् ॥25॥

कार्यान्वितत्व-वादेऽपि न विरोधोऽस्ति कश्चन । यस्मात् कृतीप्सितत्वेन कार्यं सुखम् अपीष्यते ॥26॥

अलौकिक-नियोगे तु न किंचिन् मानम् ईक्ष्यते । लोके वाचां च सर्वेषां तत्-परत्वं न युज्यते ॥27॥

प्रयोजनवद् अज्ञात-ज्ञापकत्वं च मानता । शब्दस्य कार्य-परता त्व् आचार्यैर् एव खण्डिता ॥28॥

देवताधिकृति-न्यायात् पदैर् अन्य-परैर् अपि । प्रयोजन-वद् अज्ञाताबाधितार्थ-मतिर् भवेत् ॥29॥ तस्माद् अन्य-परत्वे वा स्वातन्त्र्ये वा पदानि नः ।

व्यञ्जयन्ति परानन्दं सहकार्यानुरूप्यतः ॥30॥

इति श्री-परमहंस-परिव्राजकाचार्य-वर्य-विश्व-विश्रुत-सर्व-तन्त्र-स्वतन्त्रताक- श्री-मधुसूदन-सरस्वती-विरचिते श्री-भगवद्-भक्ति-रसायने

भक्ति-विशेष-निरूपणं नाम तृतीयोल्लासः

||3||