श्री-गौर-गोविन्दार्चन-पद्धतिः...श्री-गौर-गोविन्दार्चन-पद्धतिः...

33
श्री-गौर-गोविन्दार्चन-पद्धतिः (भागवत-परमहंस-श्री-सिद्ध-कृष्ण-दास-तात-पाद-कृता) श्री-कृष्ण-चैतन्याय नमः श्री-राधा-कृष्णाभ्यां नमः । नित्यानन्दाद्वैत-चैतन्यम् एकं तत्त्वं नित्यालङ्कृत-ब्रह्म-सूत्रम् । नित्यैर् भक्तैर् नित्यया भक्ति-देव्या भातं नित्ये धाम्नि नित्यं भजामः ॥1॥ नित्यैश्वर्यो नित्य-नाना-विशेषो नित्य-श्रीको नित्य-भृत्य-प्रसङ्गः । नित्योपास्तिर् नित्य-लोकोऽवतु त्वां नित्याद्वैत-ब्रह्म-रूपोऽपि कृष्णः ॥2॥ वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च । पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥3॥ आदौ श्री-कृष्ण-स्वरूपं निरूप्यते – श्री-कृष्णस् तु स्वयं रूपो भेदाः सर्वे ततोऽखिलाः । प्रादुर्भूतास् ततः कृष्ण उपास्येषु वरः स्मृतः ॥4॥ यथा (पद्यावली 6)— अम्भोभिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां शैली मृत्-कणतां तृणं कुलिशतां वज्रं तृण-क्षीणताम् । वह्निः शीतलतां हिमं वहनताम् आयाति यस्येच्छया लीला-दुर्ललिताद्भुत-व्यसनिनं कृष्णाय तस्मै नमः ॥5॥ तद् यथा राग-वर्त्म-चन्द्रिकायाम् (2.5)—ईश्वरोऽयम् इत्य् अनुसन्धाने सति हृत्-कम्प- जनक-संभ्रमेण स्वीय-भावस्यातिशैथिल्यं यत् प्रतिपादयति, तदैश्वर्य-ज्ञानम् । यत एव युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ (BhP 10.85.18) इत्य् आदि वसुदेवोक्तिः । कृष्णे शुद्धम् अभूत् प्रेम यत् तु नन्द-यशोदयोः । तत् प्रेम-लक्षणं तत्र सम्यग् एव निरूपितम् ॥7॥ ईश्वरोऽयम् इत्य् अनुसन्धानेऽपि हृत्-कम्प-जनक-सम्भ्रम-गन्धस्यानुद्गमात् स्वीय-

Upload: others

Post on 10-Jan-2020

22 views

Category:

Documents


0 download

TRANSCRIPT

श्री-गौर-गोविन्दार्चन-पद्धतिः

(भागवत-परमहंस-श्री-सिद्ध-कृष्ण-दास-तात-पाद-कृता)

श्री-कृष्ण-चैतन्याय नमः श्री-राधा-कृष्णाभ्यां नमः ।

नित्यानन्दाद्वैत-चैतन्यम् एकं

तत्त्वं नित्यालङ्कृत-ब्रह्म-सूत्रम् । नित्यैर् भक्तैर् नित्यया भक्ति-देव्या

भातं नित्ये धाम्नि नित्यं भजामः ॥1॥

नित्यैश्वर्यो नित्य-नाना-विशेषो नित्य-श्रीको नित्य-भृत्य-प्रसङ्गः ।

नित्योपास्तिर् नित्य-लोकोऽवतु त्वां नित्याद्वैत-ब्रह्म-रूपोऽपि कृष्णः ॥2॥

वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च ।

पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥3॥ आदौ श्री-कृष्ण-स्वरूपं निरूप्यते –

श्री-कृष्णस् तु स्वयं रूपो भेदाः सर्वे ततोऽखिलाः । प्रादुर्भूतास् ततः कृष्ण उपास्येषु वरः स्मृतः ॥4॥

यथा (पद्यावली 6)—

अम्भोभिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां शैली मृत्-कणतां तृणं कुलिशतां वज्रं तृण-क्षीणताम् । वह्निः शीतलतां हिमं वहनताम् आयाति यस्येच्छया लीला-दुर्ललिताद्भुत-व्यसनिनं कृष्णाय तस्मै नमः ॥5॥

तद् यथा राग-वर्त्म-चन्द्रिकायाम् (2.5)—ईश्वरोऽयम् इत्य् अनुसन्धाने सति हृत्-कम्प-जनक-संभ्रमेण स्वीय-भावस्यातिशैथिल्यं यत् प्रतिपादयति, तदैश्वर्य-ज्ञानम् । यत एव युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ (BhP 10.85.18) इत्य् आदि वसुदेवोक्तिः ।

कृष्णे शुद्धम् अभूत् प्रेम यत् तु नन्द-यशोदयोः । तत् प्रेम-लक्षणं तत्र सम्यग् एव निरूपितम् ॥7॥

ईश्वरोऽयम् इत्य् अनुसन्धानेऽपि हृत्-कम्प-जनक-सम्भ्रम-गन्धस्यानुद्गमात् स्वीय-

भावस्यातिस्थैर्यं यत् प्रतिपादयति, तन् माधुर्य-ज्ञानम् । यथा – वन्दिनस् तम् उपदेव-गणा ये; वाद्य-गीत-बलिभिः परिवव्रुः [BhP 10.35.21] इति वद्यमान-चरणः पथि वृद्धैः [BhP 10.35.22] इति युगल-गीतोक्तिः गोष्ठं प्रति गवानयन-समये ब्रह्मेन्द्र-नारदादि-कृतस्य श्री-कृष्ण-स्तुति-गीत-वाद्य-पूजोपहार-प्रदान-पूर्वक-चरण-वन्दनस्य दृष्टत्वेऽपि श्रीदाम-सुबलादीनां सख्य-भावस्याशैथिल्यम् । तस्य तस्य श्रुतत्वेऽपि व्रजाबलानां मधुर-भावस्याशैथिल्यम् । तथैव व्रज-राज-कृत-तद्-आश्वासन-वाक्यैर् व्रजेश्वर्या अपि नास्ति वात्सल्य-शैथिल्य-गन्धोऽपि प्रत्युत धन्यैवाहं यस्यायं मम पुत्रः परमेश्वर इति मनस्य् अभिनन्दने पुत्र-भावस्य दार्ढ्यम् एव । यथा प्रकृत्या अपि मातुः पुत्रस्य पृथ्वीश्वरत्वे सति तत्र पुत्र-भावः स्फीततयैवावभाति । एवं धन्या एव वयं येषां सखा च परमेश्वर इति । यासां प्रेयान् परमेश्वर इति सखीनां प्रेयसीनां च स्व-स्वभाव-दार्ढ्यम् एव ज्ञेयम् । किं च, संयोगे सत्य् ऐश्वर्य-ज्ञानं न सम्यग् अवभासते, संयोगस्य शैथिल्याच् चन्द्रातप-तुल्यत्वात् । विरहे त्व् ऐश्वर्य-ज्ञानं संयग् एवावभासते विरहस्यौष्ण्यात् सूर्यातप-तुल्यत्वात् । तद् अपि हृत्-कम्प-सम्भ्रमादराद्य्-अभावान् नैश्वर्य-ज्ञानम् । यद् उक्तम्—

मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् । बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ [BhP 10.47.17]

तत्र व्रजौकसां गोवर्धन-धारणात् पूर्वं कृष्ण ईश्वर इति ज्ञानं नासीत् । गोवर्धन-धारण-वरुण-लोक-गमनानन्तरं तु कृष्णोऽयम् ईश्वर एवेति ज्ञानेऽप्य् उक्त-प्रकारेण शुद्धं माधुर्य-ज्ञानम् एव पूर्णम् । वरुण-वक्येनोद्धव-वाक्येन च साक्षाद् ईश्वर-ज्ञानत्वेऽपि युवां न नः सुताव् इति वसुदेव-वाक्यवद् व्रजेश्वरस्य न मे पुत्रः कृष्ण इति मनस्य् अपि मनाग् अपि नोक्तिः श्रुयते इति । तस्माद् व्रज-स्थानां सर्वथैव शुद्धम् एव माधुर्य-ज्ञानं पूर्णम् । पुरस्थानां तु ऐश्वर्य-ज्ञान-मिश्रं माधुर्य-ज्ञान-पूर्णम् ।

ऐश्वर्यं मथुरायां तु कृष्णः प्रकटयत्य् अलम् । न माधुर्यं तु तत्रास्य पुराणेष्व् एव निश्चयः ॥9॥

ऐश्वर्यं तु नर-लीलात्वानपेक्षितत्वे, सतीश्वरत्वाविष्कार एव । यथा माता-पितरौ प्रत्य् ऐश्वर्यं दर्शयित्वा—

एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे । नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥10॥ [BhP 10.3.44]इत्य् उक्तम् इति ॥

श्री-कृष्णो मथुरायां वै जानात्य् आत्मानम् ईश्वरम् ।

यथा तत्रैव—पुरे वसुदेव-नन्दनः कृष्णोऽयम् ईश्वर एव इति ।

महेश्वर्यस्य सत्त्वेऽपि तस्याप्य् आच्छादकं भृशम् । स्व-माधुर्यं व्रजे कृष्णः सदा प्रकटयत्य् अलम् ॥11॥

माधुर्य-लक्षणं व्रजे सदा माधुर्य-प्रकटनं च । यथा तत्रैव—महैश्वर्यस्य महैश्वर्यस्य द्योतने वाद्योतने च नर-लीलत्वानतिक्रमो माधुर्यम्. यथा पूतना प्राणहारित्वेऽपि स्तन चूषण लक्षण नर-बाल-लीलात्वम् एव. महा कठोर शकट स्फोटनेऽप्य् अति सुकुमार चरण त्रैमासिक्योत्तान-शायि बालली लत्वम्. महा दीर्घ दामाशक्य बन्धत्वेऽपि मातृ भीति वैक्लव्यम्. ब्रह्म बलदेवादि मोहनेऽपि सर्वज्ञत्वेऽपि वत्सचारण लीलत्वम्. तथा ऐश्वर्य सत्त्व एव तस्याद्योतने दधि पयश् चौर्यं गोप-स्त्री लाम्पट्यादिकम्. ऐश्वर्य रहित केवल नरलीलत्वेन मौग्ध्यम् एव माधुर्यम् इत्य् उक्तेः क्रीडा चपल प्राकृत नर-बालकेष्व् अपि मौग्ध्यं, माधुर्यम् इति तथा न निर्वाच्यम् इति ।

ईश्वरत्वेन जानाति नैव कृष्णो व्रजे स्वकम् । जानाति स्वं स तत्रैव सुतत्वेन व्रजेशयोः ॥12॥

यथा तत्रैव (2.6)— ननु, नन्द-नन्दनः श्री-कृष्णः स्वम् ईश्वरत्वेन व्रजे जानाति न वा? यदि तज् जानाति तदा दाम-बन्धनादि-लीलायां मातृ-भीति-हेतुकाश्रु-पातादिकं न घटते । तद्-आदिकम् अनुकरणम् एवेति व्याख्या तु मन्द-मतीनाम् एव, न त्व् अभिज्ञ-भक्तानाम् । तथा व्याख्यानस्याभिज्ञ-सम्मतत्वे—

गोप्य् आददे त्वयि कृतागसि दाम तावद् या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् । वक्त्रं निलीय भय-भावनया स्थितस्य स मां विमोहयति भीर् अपि यद् बिभेति ॥ [BhP 1.8.31]

इत्य् उक्तवत्यां कुन्त्यां मोहो नैव वर्ण्येत । तथा हि भीर् अपि यद् बिभेति इत्य् उक्त्यैव कुन्त्या अत्रैश्वर्य ज्ञानं व्यक्ती-भूतं भय-भावनया स्थितस्य इत्य् अन्तर्-भयस्य च तया सत्यत्वम् एवाभिमतम्. अनुकरण मात्रत्वे ज्ञाते तस्या मोहो न सम्भवेद् इति ज्ञेयम्. यदि च स्वमीश्वरत्वेन न जानाति तदा तस्य नित्य ज्ञानानन्द घनस्य नित्य ज्ञानावरणं केन कृतम् इति? तत्रोच्यते—यथा संसार-बन्धे निपात्य दुःखम् एवानुभावयितुं माया-वृत्तिर् अविद्या जीवानां ज्ञानम् आवृणोति, यथा च महा मधुर श्री कृष्ण लीला सुखम् अनुभावयितुं गुणातीतानां श्री कृष्ण परिवाराणां व्रजेश्वर्यादीनां ज्ञानं चिच् छक्ति-वृत्तिर् योग-मायैवावृणोति, तथैव श्री कृष्णम् आनन्द स्वरूपम् अप्य् आनन्दातिशयम् अनुभावयितुं चिच् छक्ति सार वृत्तिः प्रेमैव तस्य ज्ञानम् आवृणोति. प्रेम्णस् तु तत् स्वरूप-शक्तित्वात् तेन तस्य व्याप्तेर् न दोषः. यथा ह्य् अविद्या स्व वृत्त्या ममतया जीवं दुःखयितुम् एव बध्नाति, यथा दण्डनीय जनस्य गात्र-बन्धनं रज्जु निगडादिना माननीय जनस्यापि गात्र-

बन्धनम् अनर्घ सुगन्ध सूक्ष्म कञ्चुकोष्णीषादिना, इति अविद्याधीनो जीवो दुःखी, प्रेमाधीनः कृष्णोऽति सुखी. कृष्णस्य प्रेमावरण स्वरूपः सुख विशेष भोग एव मन्तव्यः, यथा भृङ्गस्य कमलको षावरण रूपः । अतएवोक्तं नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् [BhP 3.9.5] इति, प्रणय-रसनया धृताङ्घ्रि-पद्मे [BhP 11.3.55] इति च । किं च यथैवाविद्यया स्वतारतम्ये ज्ञानावरण तारतम्यात् जीवस्य पञ्च-विध क्लेश तारतम्यं विधीयते, तथैव प्रेम्णापि स्व-तारतम्येन ज्ञानैश्वर्याद्य्-आवरण तारतम्यात् स्व विषयाश्रययोर् अनन्त प्रकारं सुख तारतम्यं विधीयते इति. तत्र केवल प्रेमा श्री यशोदादि निआठः स्व विषयाश्रयौ ममता रसनया निबध्य परस्पर वशीभूतौ विधाय ज्ञानैश्वर्यादिकम् आवृत्य यथाधिकं सुखयति न तथा देवक्यादि निष्ठो ज्ञानैश्वर्य मिश्र इति. तस्मात् तासां व्रजेश्वर्यादीनां सन्निधौ तद् वात्सल्यादि प्रेम मुग्धः श्री कृष्णः स्वम् ईश्वरत्वेन नैव जानाति. यत् तु नाना दानव दावानलाद्य्-उत्पातागम काले तस्य सार्वज्ञां दृष्तं तत् खलु तत् तत् प्रेमी परिजन पालन प्रयोजनिकया लीला-शक्त्यैव स्फूरितं ज्ञेयम् । किं च मौग्ध्य-समयेऽपि तस्य साधक-भक्त-परिचर्यादि-ग्रहणे सार्वज्ञ्यम् अचिन्त्य-शक्ति-सिद्धम् इति प्राक् प्रतिपादितम् इति । यथा ब्रह्म-संहितायाम् (5.48)—

आनन्द-चिन्मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥

टीकायाम्—आनन्देति ब्रह्मणः स्तुतिः । श्री-कृष्णस्य यत् सच्-चिद्-आनन्द-स्वरूपत्वं तत्र ये आनन्द-चिन्-मया आनन्दानुभव-मया रसास् तैः प्रतिभाविताभिस् ततः पृथक्त्वेनाविर्भाविताभिः । ह्लादिनी सन्दिनी संवित् त्वय्य् एका गुण-संश्रये इति वैष्णवात् । यद् वा, आनन्द-चिन्-मयैर् अप्राकृतैः प्रेम-रूपैर् इत्य् अर्थः । रसैः शृङ्गारैः प्रतिभाविताभिः । आदौ ताभिर् भावितः पश्चात् ता अपि स्वेन भाविता भाव-युक्ती-कृता इति परम्पर-भाव-निष्ठत्वं प्रति-शब्द-बलाद् व्याख्यातम् । निज-स्वरूपतयाभिः स्वरूप-भूताभिः शक्तिभिर् इत्य् अर्थः । परास्य शक्तिर् बहुधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [çvet.u. 6.8] इति श्रुतेः । विष्णु-शक्तिः परा प्रोक्ता इति, ह्लादिनी सन्धिनी इत्य् आदि विष्णु-पुराणाच् च । कलाभिः इति करण-पदं शृङ्गारोपयोगिनीभिश् चतुःषष्टि-कलाभिर् निवसति निरन्तरं विहर्तुम् इत्य् अर्थः । अखिलात्म-भूतोऽखण्ड-परमात्माकारः सन् गोलोके mah¸a-वैकुण्ठोपरितने कृष्ण-लोके तथा प्रपञ्चान्तर्वर्ति-भूलोक-स्थे गोकुलेऽखिलानां सर्वेषाम् आत्म-भूतो जीवनीभूतो मानुषाकार इत्य् अर्थः । गोलोक-शब्दस्य उभयत्रैव प्रवृत्ति-दर्शनात् । यद् उक्तं ब्रह्म-संहितायां—गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु इत्य् आदि । तथा हरि-वंशे गोलोक-शब्द इति क्रमेण ज्ञेयम्—

गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥ स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ [HV 2.19.29-35] इति ।

रक्षित इति शेषः । गोलोक-शब्दस्योभय-वाचित्वेऽपि दुरारोहो हि सा गतिः इत्य् अनेन गोलोकस्योत्कर्षः सूचितः । गोलोक एव इति एव-कारो वैकुण्ठान्तर-व्यवर्तकः । अथ प्रपञ्चागोचर-लीलास्पदस्य वृन्दावन-प्रकाशस्य नित्यत्वे प्रमाणानि दर्श्यते । यथा रुद्र-यामले –

वीथ्यां वीथ्यां निवासोऽधर-मधु-सुवचस् तत्र सन्तानकानाम् एके राकेन्दु-कोट्या उपविशद-कारस् तेषु चैके कमन्ते । रामे रात्रेर् विरामे समुदित-तपन-द्योति-सिन्धूपमेया रत्नाङ्गानां सुर्वर्णाचित-मुकुर-रुचस् तेभ्य एके द्रुमेन्द्राः ॥15॥

यत् कुसुमं यदा मृग्यं यत् फलं च वरानने । त तद् एव प्रसूयन्ते वृन्दावन-सुर-द्रुमाः ॥16॥

अर्थश् च— हे अधर-मधु-सुवचः ! अधर-मधु-तुल्यानि सुवचांसि यस्यास् तथाभूते गौरि ! तत्र श्री-वृन्दावने रत्नाङ्गानां सन्तानकानां मध्ये एके द्रुमेन्द्रा राकेन्दु-कोट्या उपविशद-कराः । हे रामे ! तेषु च सन्तानकेषु एके रात्रेर् विरामे समुदित-तपन-द्योति-सिन्धूपमेया कमन्ते विराजन्ते । तेभ्यस् तान् अप्य् अतिक्रम्य एके कमन्ते । कथम्भूताः ? सुवर्णाचित-मुकुर-रुच इति । तत्र च यदा यत् कुसुमं मृग्यं भवति, फलं वा तद् एव वृन्दावन-सुर-द्रुमा एव प्रसूयन्ते । एवं नारद-पञ्चरात्रे च श्रुति-विद्या-संवादे—

अहो वृन्दावनं तत्र केलि-वृन्दावनानि च । वृक्षाः कल्प-द्रुमाश् चैव चिन्तामणि-मयी स्थली ॥17॥ क्रीडा-विहङ्ग-लक्षं च सुरभीनाम् अनेकशः । नाना-चित्र-विचित्र-श्री-राम्स-मण्डल-भूमयः ॥18॥ केलि-कुञ्ज-निकुञ्जानि नाना-सौख्य-स्थलानि च । प्राचीर-च्छत्र-रत्नानि कलाः शेषस्य भान्त्य् अहो ॥19॥ यच्-छिरो-रत्न-वृन्दानाम-तुल्य-द्युति-वैभवम् । ब्रह्मैव राजते तत्र रूपं को वक्तुम् अर्हति ॥20॥ इति ।

एवं च प्रपञ्चाप्रपञ्च-गोचरयोर् अपि लीलयोः सविशेषयोर् एव नित्यत्वं व्यवस्थापितम् इति ।

वयसो द्विविधत्वेऽपि सर्व-भक्ति-रसाश्रयः । धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥21॥ (Brs 2.1.63)

सर्व-सल्-लक्षणान्वितो यथा श्री-हरि-भक्ति-रसामृत-सिन्धौ (2.1.47-49)— तनौ गुणोत्थम् अङ्कोत्थम् इति सल्-लक्षणं द्विधा ।

तत्र गुणोत्थम् –

गुणोत्थं स्याद् गुणैर् योगो रक्तता-तुङ्गतादिभिः ॥22॥

यथा—

रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु । दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥23॥

अस्यार्थः—राग इति श्रीमद्-व्रजेश्वरं प्रति कस्यचित् सवयसो गोपस्य वाक्यम् इदम् । सप्तसु—नेत्रान्त-पाद-कर-तल-ताल्व्-अधरोष्ठ-जिह्वा-नखेषु । षट्सु—वक्षः-स्कन्ध-नख-नासा-कटि-मुखेषु । त्रिषु—कटि-ललाट-वक्षःसु । केचित् कटि-स्थाने शिरः पठन्ति । पुनस् त्रिषु—ग्रीवा-जङ्घा-मेहनेषु । पुनः पञ्चसु—त्वक्-केशाङ्गुलि-पर्व-दन्त-रोमसु । तथा तथैव महा-पुरुष-लक्षणे सामुद्रिक-प्रसिद्धेः । द्वात्रिंशद्-वराणि तत्-तल्-लक्षणेभ्यो गोपेभ्योऽन्येभ्योऽपि श्रेष्ठानि लक्षणानि यस्य स गोपेषु कथम् इति भगवद्-अवतारादिष्व् अप्य् एतादृशत्वाश्रवणाद् इति भावः इति । अङ्कोत्थम् –

रेखामयं रथाङ्गादि स्याद् अङ्कोत्थं करादिषु ॥24॥ यथा श्री-गोविन्द-लीलामृते—

शङ्खार्धेन्दु-यवाङ्कुशैर् अरि-गदा-च्छत्र-ध्वज-स्वस्तिकैर् यूपाब्जासि-हलैर् धनुः-पवि-घटैः श्री-वृक्ष-मीनेषुभिः । नन्द्य्-आवर्त-चयैस् तथाङ्गुलि-गतै रेखा-मयैर् लक्षणैर् भातः श्री-पुरुषोत्तमत्व-गमकैर् जानीहि रेखाङ्कितैः ॥25॥ चक्रार्धेन्दु-यवाष्टकोणकलसैश् छत्र-त्रिकोणाम्बरैश् चाप-स्वस्तिक-वज्र-गोष्पद-दरैर् मीनोर्ध्व-रेखाङ्कुशैः । अम्भोज-ध्वज-पञ्चजाम्ब-फलैः सल्-लक्षणैर् अङ्कितं जीयाच् छ्री-पुरुषोत्तमत्व-गमकैः श्री-कृष्ण-पाद-द्वयम् ॥26॥ इति ।

यथा श्री-रूप-चिन्तामणौ— चन्द्रार्धं कलसं त्रिकोण-धनुषि खं गोष्पदं प्रोष्ठिकां शङ्खं सव्य-पदेऽथ दक्षिण-पदे कोणाष्टकं स्वस्तिकम् । चक्रं च्छत्र-यवाङ्कुशं ध्वज-पवि-जम्बूर्ध्व-रेखाम्बुजं बिभ्राणं हरिम् ऊनविंशति-महा-लक्ष्मार्चिताङ्घ्रिं भजे ॥27॥ इति ।

ध्वजादीनां धारण-स्थानं प्रयोजनं चोक्तं स्कान्दे— दक्षिणस्य पदोऽङ्गुष्ठ-मूले चक्रं बिभर्त्य् अजः । तत्र नम्र-जनस्यारि-षड्-वर्ग-च्छेदनाय सः ॥28॥ मध्यमाङ्गुलि-मूले तु धत्ते कमलम् अच्युतः । ध्यातृ-चित्त-द्विरेफाणां लोभनायातिशोभनः ॥29॥ पद्मस्याधो ध्वजं धत्ते सर्वानर्थ-जय-ध्वजम् ।

कनिष्ठा-मूलतो वज्रं भक्त-päp¸adri-भेदनम् ॥30॥ पार्ष्णि-मध्येऽङ्कुशं भक्ति-चित्तेभ-वश-कारणम् । भोग-सम्पन्-मयं धत्ते यवम् अङ्गुष्ठ-पर्वणि । वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्-अग्रतः ॥31॥ इति ।

तत्रैव स्कान्दे कृष्णम् अधिकृत्योक्तत्वात् कनिष्ठा-मूलेऽङ्कुशस् तत्-तले वज्रम् इत्य् आहुः साम्प्रदायिकाः । पार्ष्णाव् अङ्कुशस् तु नारायणादेर् ज्ञेयः । तद् एव चक्र-ध्वज-कलस-वज्राङ्कुश-यवा इति षट्-चिह्नानि कृष्णस्य दक्षिण-चरणेऽन्यान्य् अपि चिह्नानि वैष्णव-तोषणीं दृष्ट्वा लिख्यन्ते--अङ्गुष्ठ अथ धीर-ललित-नायको यथा श्री-भक्ति-रसामृत-सिन्धौ (2.1.230)—

विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥32॥

यथा -- वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ । तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥33॥

atha çeña-kaiçoram (brs 2.1.327-375)—

पूर्वतोऽप्य् अधिकोत्कर्षं बाढम् अङ्गानि बिभ्रति । त्रि-वलि-व्यक्तिर् इत्य् आद्यं कैशोरे चरमे सति ॥34॥

यथा –

मरकत-गिरेर् गण्ड-ग्राव-प्रभा-हर-रक्षसं शत-मख-मणि-स्तम्भारम्भ-प्रमाथि-भुज-द्वयम् । तनु-तरणिजा-वीचि-च्छाया-विडम्बि-बलि-त्रयं मदन-कदली-साधिष्ठोरुं स्मराम्य् असुरान्तकम् ॥35॥

तन्-माधुर्यं, यथा –

दशार्ध-शर-माधुरी-दमन-दक्षयाङ्ग-श्रिया विधूनित-वधू-धृतिं वरकला-विलासास्पदम् । दृग्-अञ्चल-चमत्कृति-क्षपित-खञ्जरीट-द्युतिं स्फुरत्-तरुणिमोद्गमं तरुणि पश्य पीताम्बरम् ॥36॥

इदम् एव हरेः प्राज्ञैर् नव-यौवनम् उच्यते । अत्र गोकुल-देवीनां भाव-सर्वस्व-शालिता । अभूत-पूर्व-कन्दर्प-तन्त्र-लीलोत्सवादयः ॥37॥

यथा –

कान्ताभिः कलहायते क्वचिद् अयं कन्दर्प-लेखान् क्वचित् कीरैर् अर्पयति क्वचिद् वितनुते क्रीडाभिसारोद्यमम् । सख्या भेदयति क्वचित् स्मर-कला-षाड्गुण्यवान् ईहते सन्धिं क्वाप्य् अनुशास्ति कुञ्ज-नृपतिः शृङ्गार-राज्योत्तमम् ॥38॥

तन्-मोहनता, यथा –

कर्णाकर्णि सखी-जनेन विजने दूती-स्तुति-प्रक्रिया पत्युर् वञ्चन-चातुरी गुणनिका कुण्ड-प्रयां निशि । वाधिर्यं गुरु-वाचि वेणु-विरुताव् उत्कर्णतेति व्रतान् कैशोरेण तवाद्य कृष्ण गुरुणा गौरी-गणः पठ्यते ॥39॥

नेतुः स्वरूपम् एवोक्तं कैशोरम् इह यद्यपि । नानाकृति-प्रकटनात् तथाप्य् उद्दीपनं मतम् ॥40॥ बाल्येऽपि नव-तारुण्य-प्राकट्यं क्वचित् । तन् नातिरस-वाहित्वान् न रसज्ञैर् उदाहृतम् ॥41॥

अथ सौन्दर्यम् –

भवेत् सौन्दर्यम् अङ्गानां सन्निवेशो यथोचितम् ॥42॥ यथा –

मुखं ते दीर्घाक्षं मरकत-तटी-पीवरम् उरो भुज-द्वन्द्वं स्तम्भ-द्युति-सुवलितं पार्श्व-युगलम् । परिक्षीणो मध्यः प्रथिम-लहरी-हारि जघनं न कस्याः कंसारे हरति हृदयं पङ्कज-दृशः ॥43॥

अथ रूपम् –

विभूषणं विभूष्यं स्याद् येन तद् रूपम् उच्यते ॥44॥ यथा –

कृष्णस्य मण्डन-ततिर् मणि-कुण्डलाद्या नीताङ्ग-सङ्गतिम् अलङ्कृतये वराङ्गि । शक्ता बभूव न मनाग् अपि तद्-विधाने सा प्रत्युत स्वयम् अनल्पम् अलङ्कृतासीत् ॥45॥

अथ मृदुता –

मृदुता कोमलस्यापि संस्पर्शासहतोच्यते ॥46॥ यथा –

अहह नवाम्बुद-कान्तेर् अमुष्य सुकुमारता कुमारस्य । अपि नव-पल्लव-सङ्गाद् अङ्गान्य् अपरज्य शीर्यन्ति ॥47॥ ये नायक-प्रकरणे वाचिका मानसास् तथा ।

गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः ॥48॥ चेष्टा –

चेष्टा रासादि-लीलाः स्युस् तथा दुष्ट-वधादयः ॥49॥ तत्र रासो, यथा –

नृत्यद्-गोप-नितम्बिनी-कृत-परीरम्भस्य रम्भादिभिर् गीर्वाणीभिर् अनङ्ग-रङ्ग-विवशं सन्दृश्यमान-श्रियः । क्रीडा-ताण्डव-पण्डितस्य परितः श्री-पुण्डरीकाक्ष ते रासारम्भ-रसार्थिनो मधुरिमा चेतांसि नः कर्षति ॥50॥

अथ प्रसाधनम् --

कथितं वसनाकल्प-मण्डनाद्यं प्रसाधनम् ॥51॥ तत्र वसनम् –

नवार्क-रश्मि-काश्मीर-हरितालादि-सन्निभम् । युगं चतुष्कं भूयिष्ठं वसनं त्रि-विधं हरेः ॥52॥

तत्र युगम् –

परिधानं स-संव्यानं युग-रूपम् उदीरितम् ॥53॥ यथा स्तवावल्यां मुकुन्दाष्टके (3) –

कनक-निवह-शोभानन्दि पीतं नितम्बे तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः । प्रियम् इव किल वर्णं राग-युक्तं प्रियायाः प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः ॥54॥

चतुष्कम् –

चतुष्कं कञ्चुकोष्णीष-तुन्द-बन्धान्तरीयकम् ॥55॥ यथा –

स्मेरास्यः परिहित-पाटलाम्बर-श्रीश् छन्नाङ्गः पुरट-रुचोरु-कञ्चकेन । उष्णीषं दधद् अरुणं धटीं च चित्राः कंसारिर् वहति महोत्सवे मुदं नः ॥56॥

भूयिष्ठम् –

खण्डिताखण्डितं भूरि नट-वेश-क्रियोचितम् । अनेक-वर्णं वसनं भूयिष्ठं कथितं बुधैः ॥57॥

यथा – अखण्डित-विखण्डितैः सित-पिशङ्ग-नीलारुणैः पटैः कृत-यथोचित-प्रकट-सन्निवेशोज्ज्वलः । अयं करभ-राट्-प्रभः प्रचुर-रङ्ग-शृङ्गारितः करोति करभोरु मे घन-रुचिर् मुदं माधवः ॥58॥

अथ आकल्पः –

केश-बन्धनम् आलेपो माला-चित्र-विशेषकः । ताम्बूल-केलि-पद्मादिर् आकल्पः परिकीर्तितः ॥59॥

जूटः— स्याज् जूटः कवरी चूडा वेणी च कच-बन्धनम् । पाण्डुरः कर्बुरः पीत इत्य् आलेपस् त्रिधा मतः ॥60॥

माला— माला त्रिधा वैजयन्ती रत्न-माला वन-स्रजः ।

टीका । वैजयन्ती पञ्च-वर्ण-मयी, जानु-पर्यन्त-लम्बिता च । वन-माला पत्र-पुष्प-मयी पाद-पर्यन्त-लम्बिता च ।

अस्या वैकक्षकापीड-प्रालम्बाद्या भिदा मताः ॥61॥ मकरी-पत्र-भङ्गाढ्यं चित्रं पीत-सितारुणम् । तथा विशेषकोऽपि स्याद् अन्यद् ऊह्यं स्वयं बुधैः ॥62॥

यथा – ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धंमिल्लम् उल्लासयन् भक्ति-च्छेद-लसत्-सुघृष्ट-घुसृणालेप-श्रिया पेशलः । तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष्णु-पत्राङ्गुलिः श्यामाङ्ग-द्युतिर् अद्य मे सखि दृशोर् दुग्धे मुदं माधवः ॥63॥

अथ मण्डनम् –

किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः । केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥64॥

यथा –

काञ्ची चित्रा मुकुटम् अतुलं कुण्डले हारि-हीरे हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष्की । रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर् अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम् ॥65॥

कुसुमादि-कृतं चेदं वन्य-मण्डनम् ईरितम् । धातु-कॢप्तं तिलकं पत्र-भङ्ग-लतादिकम् ॥66॥

अथ स्मितं, यथा कृष्ण-कर्णामृते (99) --

अखण्ड-निर्वाण-रस-प्रवाहैर् विखण्डिताशेष-रसान्तराणि । अयन्त्रितोद्वान्त-सुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥67॥

अथ अङ्ग-सौरभं, यथा –

परिमल-सरिद् एषा यद् वहन्ती समन्तात् पुलकयति वपुर् नः काप्य् अपूर्वा मुनीनाम् । मधु-रिपुर् उपरागे तद्-विनोदाय मन्ये कुरु-भुवम् अनवद्यामोद-सिन्धुर् विवेश ॥68॥

अथ वंशः –

ध्यानं बलात् परमहंस-कुलस्य भिन्दन् निन्दन् सुधा-मधुरिमाणम् अधीर-धर्मा । कन्दर्प-शासन-धुरां मुहुर् एष शंसन् वंशी-ध्वनिर् जयति कंस-निसूदनस्य ॥69॥

एष त्रिधा भवेद् वेणु-मुरली-वंशिकेत्य् अपि ॥70॥

तत्र वेणुः –

पारिकाख्यो भवेद् वेणुर् द्वादशाङ्गुलेर् दैर्घ्य-भाक् ॥71॥ मुरली –

हस्त-द्वयम् इतायामा मुख-रन्ध्र-समन्विता । चतुः-स्वर-च्छिद्र-युक्ता मुरली चारु-नादिना ॥72॥

वंशी – अर्धाङ्गुलान्तरोन्मानं तारादि-विवराष्टकम् । ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम् ॥73॥ शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका । नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः ॥74॥ दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः । महानन्देति व्याख्याता तथा संमोहिनीति च ॥75॥ भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता । आनन्दिनी तदा वंशी भवेद् इन्द्रान्तरा यदि ॥76॥ गोपानां वल्लभा सेयं वंशुलीति च विश्रुता । क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा ॥77॥

अथ शृङ्गम् –

शृङ्गं तु गवलं हेम-निबद्धाग्रिम-पश्चिमम् । रत्न-जाल-स्फुरन्-मध्यं मन्द्र-घोषाभिधं स्मृतम् ॥78॥

यथा –

तारावली वेणु-भुजङ्गमेन तारावलीला-गरलेन दष्टा । विषाणिका-नाद-पयो निपीय विषाणि कामं द्वि-गुणी-चकार ॥79॥

अथ नूपुरं, यथा –

अघ-मर्दनस्य सखि नूपुर-ध्वनिं निशमय्य सम्भृत-गभीर-सम्भ्रमा । अहम् ईक्षणोत्तरलितापि नाभवं बहिर् अद्य हन्त गुरवः पुरः स्थिताः ॥80॥

athäsya däsäù (brs 3.2.16-18)

दासास् तु प्रश्रितास् तस्य निदेश-वश-वर्तिणः । विश्वस्ताः प्रभुता-ज्ञान-विनम्रित-धियश् च ते ॥81॥ चतुर्धामी अधिकृताश्रित-पारिषद्-आनुरागाः ॥82॥

atha anugäù (brs 3.2.38)—

सर्वदा परिचर्यासु प्रभोर् आसक्त-चेतसः । पुरस्थाश् च व्रजस्थाश् चेत्य् उच्यते अनुगा द्विधा ॥83॥

atha vrajasthäù (brs 3.2.41-53)— रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः । रसाल-सुविलासाश् च प्रेमकन्दो मरन्दकः ॥84॥ आनन्दश् चन्द्रहासश् च पयोदो वकुलस् तथा । रसदः शारदाद्याश् च व्रजस्था अनुगा मताः ॥85॥

एषां रूपं, यथा –

मणि-मय-वर-मण्डनोज्ज्वलाङ्गान् पुरट-जवा-मधुलिट्-पटीर-भासः । निज-वपुर्-अनुरूप-दिव्य-वस्त्रान् व्रज-पति-नन्दन-किङ्करान् नमामि ॥86॥

सेवा, यथा –

द्रुतं कुरु परिष्कृतं बकुल पीत-पट्टांशुकं वरैर् अगुरुभिर् जलं रचय वासितं वारिद । रसाल परिकल्पयोर् अगलतादलैर् वीटिकाः पराग-पटली गवां दिशम् अरुन्ध पौरन्दरीम् ॥87॥

व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः ॥88॥

अस्य रूपं, यथा –

रम्य-पिङ्ग-पटम् अङ्ग-रोचिषा खर्वितोरु-शत-पर्विका-रुचम् । सुष्ठु गोष्ठ-युवराज-सेविनं रक्त-कण्ठम् अनुयामि रक्तकम् ॥89॥

भक्तिः, यथा –

गिरिवर-भृति भर्तृ-दारकेऽस्मिन् व्रज-युवराजतया गते प्रसिद्धिम् । शृणु रसद सदा पदाभिसेवा- पट्टिमरता रतिर् उत्तमा ममास्तु ॥90॥

धूर्यो धीरश् च वीरश् च त्रिधा पारिषद्-आदिकः ॥91॥

तत्र धूर्यः –

कृष्णेऽस्य प्रेयसी-वर्गे दासादौ च यथायथम् । यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते ॥92॥

अथ धीरः –

आश्रित्य प्रेयसीम् अस्य नातिसेवापरोऽपि यः । तस्य प्रसाद-पात्रं स्यान् मुख्यं धीरः स उच्यते ॥93॥

यथा –

कम् अपि पृथग्-अनुच्चैर् नाचरामि प्रयत्नं यदुकुल-कमलार्क त्वत्-प्रसाद-श्रियेऽपि । समजनि ननु देव्याः पारिजातार्चितायाः परिजन-निखिलान्तः-पातिनी मे यद्-आख्या ॥94॥

अथ वीरः –

कृपां तस्य समाश्रित्य प्रौढां नान्यम् अपेक्षते । अतुलां यो वहन कृष्णे प्रीतिं वीरः स उच्यते ॥95॥

atha tad-vayasyäù (brs 3.3.8, 10, 16-17, 21-52) रूप-वेष-गुणाद्यैस् तु समाः सम्यग्-अयन्त्रिताः । विश्रम्भ-सम्भृतात्मानो वयस्यास् तस्य कीर्तिताः ॥8॥ ते पुर-व्रज-सम्बन्धाद् द्वि-विधाः प्राय ईरिताः ॥10॥ अथ व्रज-सम्बन्धिनः – क्षणादर्शनतो दीनाः सदा सह-विहारिणः । तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः । अतः सर्व-वयस्येषु प्रधानत्वं भजन्त्य् अमी ॥16॥

एषां रूपं, यथा – बलानुज-सदृग्-वरो-गुण-विलास-वेष-श्रियः प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः । महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः सदा प्रणय-शालिनः सहचरा हरेः पान्तु वः ॥17॥ सुहृदश् च सखायश् च तथा प्रिय-सखाः परे । प्रिय-नर्म-वयस्याश् चेत्य् उक्ता गोष्ठे चतुर्-विधाः ॥21॥ तत्र सुहृदः – वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः । सायुधास् तस्य दुष्टेभ्यः सदा रक्षा-परायणाः ॥22॥ सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः । यक्षेन्द्रभट-भद्राङ्ग-वीरभद्रा महा-गुणाः । विजयो बलभद्राद्याः सुहृदस् तस्य कीर्तिताः ॥23॥ एषां सख्यं, यथा – धुन्वन् धावसि मण्डलाग्रम् अमलं त्वं मण्डलीभद्र किं गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः । शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते गर्जन्न् एष घनो बली न तु बलीवर्दाकृतिर् दानवः ॥24॥ सुहृत्सु मण्डलीभद्र-बलभद्रौ किलोत्तमौ ॥25॥ अत्र मण्डलीभद्रस्य रूपम्, यथा -- पाटल-पटल-सद्-अङ्गो लकुट-करः शेखरी शिखण्डेन । द्युति-मण्डली-मलि-निभां भाति दधन् मण्डलीभद्रः ॥26॥ अस्य सख्यं, यथा – वन-भ्रमण-केलिभिर् गुरुभिर् अह्नि खिन्नीकृतः सुखं स्वपितु नः सुहृद् व्रज-निशान्त-मध्ये निशि । अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां त्वम् अस्य विसृजन्न् अलं सुबल सक्थिनी लालय ॥27॥ बलदेवस्य रूपं, यथा – गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलि-च्छन्नावतंसोत्पलं कस्तूरी-कृत-चित्रकं पृथु-हृदि भ्राजिष्णु गुञ्जा-स्रजम् । तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-कालाम्बरं गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-द्विषम् ॥28॥

अस्य सख्यं, यथा – जनि-तिथिर् इति पुत्र-प्रेम-संवीतयाहं स्नपयितुम् इह सद्मन्य् अम्बया स्तम्भितोऽस्मि । इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं फणि-पति-ह्रद-कच्छे नाद्य गच्छेः कदापि ॥29॥ अत्र सखायः – कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना । विशाल-वृषभौर्जस्वि-देवप्रस्थ-वरूथपाः ॥30॥ मरन्द-कुसुमापीड-मणिबन्ध-करन्धमाः । इत्य्-आदयः सखायोऽस्य सेवा-सख्यैक-रागिणः ॥31॥ एषां सख्यं, यथा – विशाल विसिनी-दलैः कलय बीजन-प्रक्रियां वरूथप विलम्बितालक-वरूथम् उत्सारय । मृषा वृषभ जल्पितं त्यज भजाङ्ग-संवाहनं यद्-उग्र-भुज-सङ्गरे गुरुम् अगात् क्लमं नः सखा ॥32॥ सर्वेषु सखिषु श्रेष्ठो देवप्रस्थोऽयम् ईरितः ॥33॥ तस्य रूपं, यथा – बिभ्रद् गेण्डुं पाण्डुरोद्भास-वासाः पाशा-बद्धोत्तुङ्ग-मौलिर् बलीयान् । बन्धूकाभः सिन्धुर् अस्पर्धि-लीलो देवप्रस्थः कृष्ण-पार्श्वं प्रतस्थे ॥34॥ अस्य सख्यं, यथा – श्रीदाम्नः पृथुलां भुमाम् अभि शिरो विन्यस्य विश्रामिणं दाम्नः सव्य-करेण रुद्ध-हृदयं शय्या-विराजत्-तनुम् । मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम् ॥35॥ अथ प्रिय-सखाः – वयस्-तुल्याः प्रिय-सखा सख्यं केवलम् आश्रिताः । श्रीदामा च सुदामा च दामा च वसुदामकः ॥36॥ किङ्किणि-स्तोककृष्णांशु-भद्रसेन-विलासिनः । पुण्डरीक-विटङ्काक्ष-कलबिङ्कादयोऽप्य् अमी ॥37॥ रमयन्ति प्रिय-सखाः केलिभिर् विविधैः सदा । नियुद्ध-दण्ड-युद्धादि-कौतुकैर् अपि केशवम् ॥38॥ एषां सख्यं, यथा –

सगद्गद-पदैर् हरिं हसति कोऽपि वक्रोदितैः प्रसार्य भुजयोर् युगं पुलकि कश्चिद् आश्लिष्यति । करेण चलता दृशौ निभृतम् एत्य रुन्धे परः कृशाङ्गि सुखयन्त्य् अमी प्रिय-सखाः सखायं तव ॥39॥ एषु प्रिय-वयस्येषु श्रीदामा प्रवरो मतः ॥40॥ तस्य रूपम्, यथा – वासः पिङ्गं बिभ्रतं शृङ्ग-पाणिं बद्ध-स्पर्धं सौहृदान् माधवेन । ताम्रोष्णीषं श्याम-धामाभिरामं श्रीदामानं दाम-भाजं भजामि ॥41॥ सख्यं, यथा – त्वं नः प्रोज्झ्य कठोर यामुन-तटे कस्माद् अकस्माद् गतो दिष्ट्या दृष्टिम् इतोऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय । ब्रूमः सत्यम् अदर्शने तव मनाक् का धेनवः के वयं किं गोष्ठं किम् अभीष्टम् इत्य् अचिरतः सर्वं विपर्यस्यति ॥42॥ अथ प्रिय-नर्म-वयस्याः – प्रिय-नर्म-वयस्यास् तु पूर्वतोऽप्य् अभितो वराः । आत्यन्तिक-रहस्येषु युक्ता भाव-विशेषिणः । सुबलार्जुन-गन्धर्वास् ते वसन्तोज्ज्वलादयः ॥43॥ एषां सख्यं, यथा – राधा-सन्देश-वृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे श्यामा-कन्दर्प-लेखं निभृतम् उपहरत्य् उज्ज्वलः पाणि-पद्मे । पाली-ताम्बूलम् आस्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते तारा-दामेति नर्म-प्रणयि-सहचरास् तन्वि तन्वन्ति सेवाम् ॥44॥ प्रिय-नर्म-वयस्येषु प्रबलौ सुबलार्जुनौ ॥45॥ तत्र सुबलस्य रूपं, यथा – तनु-रुचि-विजित-हिरण्यं हरि-दयितं हारिणं हरिद्-वसनम् । सुबलं कुवलय-नयनं नय-नन्दित-बान्धवं वन्दे ॥46॥ अस्य सख्यं, यथा – वयस्य-गोष्ठ्याम् अखिलेङ्गितेषु विशारदायाम् अपि माधवस्य । अन्यैर् दुरूहा सुबलेन सार्धं संज्ञा-मयी कापि बभूव वार्ता ॥47॥

उज्ज्वलस्य रूपं, यथा – अरुणाम्बरम् उच्चलेक्षणं मधु-पुष्प-बलिभिः प्रसाधितम् । हरि-नील-रुचिं हरि-प्रियं मणि-हारोज्ज्वलम् उज्ज्वलं भजे ॥48॥ अस्य सख्यं, यथा – शक्तास्मि मानम् अवितुं कथम् उज्ज्वलोऽयं दूतः समेति सखि यत्र मिलत्य् अदूरे । सापत्रपापि कुलजापि पतिव्रतापि का वा वृषस्यति न गोप-वृषं किशोरी ॥49॥ उज्ज्वलोऽयं विशेषेण सदा नर्मोक्ति-लालसः ॥50॥ यथा -- स्फुरद्-अतनु-तरङ्गावर्धितानल्प-वेलः सुमधुर-रस-रूपो दुर्गमावार-पारः । जगति युवति-जातिर् निम्नगा त्वं समुद्रस् तद् इयम् अघहर त्वाम् एति सर्वाध्वनैव ॥51॥ एतेषु केऽपि शास्त्रेषु केऽपि लोकेषु विश्रुताः ॥52॥ अथ गुरवः – अधिकं-मन्य-भावेन शिक्षा-कारितयापि च । लालकत्वादिनाप्य् अत्र विभावा गुरवो मताः ॥8॥ यथा – भूर्य्-अनुग्रह-चितेन चेतसा लालनोत्कम् अभितः कृपाकुलम् । गौरवेण गुरुणा जगद्-गुरोर् गौरवं गणम् अगण्यम् आश्रये ॥9॥ ते तु तस्यात्र कथिता व्रज-राज्ञी व्रजेश्वरः । रोहिणी ताश् च वल्लव्यो याः पद्मज-हृतात्मजाः ॥10॥ देवकी तत्-सपत्न्यश् च कुन्ती चानकदुन्दुभिः । सान्दीपनि-मुखाश् चान्ये यथा-पूर्वम् अमी वराः । व्रजेश्वरी-व्रजाधीशौ श्रेष्ठौ गुरुजनेष्व् इमौ ॥11॥ तत्र व्रजेश्वर्या रूपं, यथा श्री-दशमे (10.9.3) – क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं ।

पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ॥12॥ यथा वा – डोरी-जुटित-वक्र-केश-पटला सिन्दूर-बिन्दूल्लसत्- सीमान्त-द्युतिर् अङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता । गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर- श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः ॥13॥ श्री-कृष्ण-गणोद्देश-दीपिकायां च, यथा (28-29)

माता गोपयशोदात्री यशोदा श्यामल-द्युतिः । मूर्ता वत्सलतेवासौ शक्र-चाप-निभास्वरा ॥138॥ नाति-स्थूलतनुः किंचिद् दीर्घा मेचक-मूर्धजा । ऐन्दवी कीर्तिदा यस्याः प्रिया प्राण-सखी वरा ॥139॥

वात्सल्यम्, यथा रसामृत-सिन्धौ (3.4.14-15)–

तनौ मन्त्र-न्यासं प्रणयति हरेर् गद्गदमयी स-बाष्पाक्षी रक्षा-तिलकम् अलिके कल्पयति च । स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणम् असौ यशोदा मूर्तेव स्फुरति सुत-वात्सल्य-पटली ॥140॥

व्रजाधीशस्य रूपं, यथा –

तिल-तण्डुलितैः कचैः स्फुरन्तं नव-भाण्डीर-पलाश-चारु-चेलम् । अति-तुन्दिलम् इन्दु-कान्ति-भाजं व्रज-राजं वर-कूर्चम् अर्चयामि ॥141॥

श्री-कृष्ण-गणोद्देश-दीपिकायाम् (23,24,27)—

पिता व्रज-जनानन्दो नन्दो भुवन-वन्दितः । तुन्दिलश् चन्दन-रुचिर् बन्धु-जीव-निभाम्बरः ॥142॥ तिल-तण्डुलितं कूर्चं दधानो लम्ब-विग्रहः । वृषभानुर् व्रजे ख्यातो यस्य प्रिय-सुहृद्-वरः ॥143॥

वात्सल्यम्, यथा रसामृत-सिन्धौ (3.4.14-15)–

अवलम्ब्य कराङ्गुलिं निजां स्खलद्-अङ्घ्रि प्रसरन्तम् अङ्गने । उरसि स्रवद्-अश्रु-निर्झरो मुमुदे प्रेक्ष्य सुतं व्रजाधिपः ॥144॥ इति ।

अथास्य कान्तासु सर्वासु परम-मुख्यायाः श्री-राधायाः स्वरूपं वयो-वेशादयश् च निरूप्यते यथा बृहद्-गौतमीय-तन्त्रे—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।

सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥145॥ यथा ऋग्-वेदे ब्रह्म-भागे राधिकोपनिषदि—

ओं अथ ऊर्ध्व-मन्थिन ऋषयः सनकाद्या भगवन्तं हिरण्यगर्भम् उपासित्वोचुः, कः परमो देवः । का वा तच्-छक्तयः ? तासु चैका गरीयसी भवतीति सृष्टि-हेतु-भूता च । एभिः स होवाच—हे पुत्रका शृणुतेदं ह वाव गुह्याद् गुह्यतरम् अप्रकाश्यं यस्मै कस्मै न देयम् । स्निग्धाय ब्रह्म-वादिने गुरु-भक्ताय भक्ताय देयम् अन्यथा दातुर् मृत्युर् भवति । कृष्णो ह वै परमो देवः षड्-विधैश्वर्य-पूर्णो भगवान् गोपी-गो-गोप-सेव्यो वृन्दाराधितो वृन्दावन-नाथः स एक एवेश्वरस् तस्य ह वै द्वैत-नतनुर् नारायणोऽखिल-ब्रह्माधिपतिर् एको हंसः पराचीनो नित्यः ।

एवं हि तस्य शक्तयस् त्व् अनेकधा सन्धिनी-ज्ञानेच्छा-क्रियाद्या बहुधा शक्तयस् तासु ह्लादिनी वरीयसी परान्तर-सम्भूता राधा कृष्णेन आराध्यते इति राधा, कृष्णं समाराधयति सदा इति राधिका गान्धर्वीति व्यपदिशन्ति ताम् । अस्या एव काय-व्यूह-रूपा गोप्यो महिष्यः श्रीश् चेति । सेयं राधा यश् च कृष्णो रसाब्धिः । देहश् चैकं क्रीडार्थं द्विधाभूत् । एषा ह वै सर्वेश्वरी सर्व-विद्या सनातनी कृष्ण-प्राणाधिदेवा चेति विविक्तेन वेदाः स्तुवन्ति । यस्या गाथा ब्रह्म-भागं वदन्ति । महिमास्या स्वायुर्-मानेनापि कालेन वक्तुं न चोत्सहे । सैव यस्य प्रसीदति । तस्य कर-तलावकलितं परमं धामेति । एताम् अज्ञाय यः कृष्णम् आराधयितुम् इच्छति । स मूहतमश् चेति । अथ हैतानि नामानि श्रुतयः— राधा रासेश्वरी रम्या कृष्ण-मन्त्राधिदेवता । सर्वाद्या सर्व-वन्द्या च वृन्दावन-विहारिणी ॥ वृन्दाराध्या रमाशेष-गोपी-मण्डल-पूजिता । सत्या सत्य-परा सत्यभामा श्री-कृष्ण-वल्लभा ॥ वृषभानु-सुता गोपी मूल-प्रकृतिर् ईश्वरी । गान्धर्वी राधिका रम्या रुक्मिणी परमेश्वरी ॥ इत्य् एतानि नामानि यः पठेत्, स जीवन्मुक्तो भवति । इत्य् आह हिरण्यगर्भो भगवान् इति । सन्धिनी तु धाम-भूषण-शय्यासनादि-मित्र-भृत्यादि-रूपेण परिणता मत्य्-अलोकावतारणम् आनन्द-मयी-रूपेण चेति ज्ञान-शक्तिस् तु क्षेत्रज्ञ-शक्तिर् इति । य इमाम् उपनिषदम् अधीते, सोऽनुव्रतो व्रती भवति । सर्व-तीर्थेषु स्नातो भवति, सोऽग्नि-पूतो भवति, स वायु-पूतो भवति । स सर्व-पूतो भवति । राधा-कृष्ण-प्रियो भवति इत्य् आचक्षुषः पङ्क्तिं पुनाति ॥ इति ।

मधुरा, यथा विदग्ध-माधवे (1.32)—

बलाद् अक्ष्नोर् लक्ष्मिः कवलयति नव्यं कुवलयं मुखोल्लासः फुल्लं कमल-वनम् उल्लङ्घयति च । दशां कष्टाम् अष्टा-पदम् अपि नयत्य् आङ्गिक-रुचिर् विचित्रं राधायाः किम् अपि किल रुपम् विलसति ॥146॥

चारु-सौभाग्य-रेखाढ्या यथोज्ज्वल-नीलमणौ (4.24)

अघहर भज तुष्टिं पश्य यच् चन्द्रलेखा- वलय-कुसुम-वल्ली-कुण्डलाकार-भाग्भिः । अभिदधति निलीनाम् अत्र सौभाग्य-रेखा- विततिभिर् अनुबिद्धाः सुष्ठु राधां पदाङ्काः ॥147॥

अस्यार्थः अघहरेति मधुमङ्गलोक्तिः । पदाङ्का एव राधाम् अत्र निलीनाम् अभिदधति कथयन्ति । कीदृशाः ? सौभाग्य-व्यञ्जिकानां रेखानां विततिभिर् अनुविद्धा युक्ताः । कीदृशीभिः ? चन्द्र-लेखाद्य्-आकार-भाग्भिर् उपलक्षणम् एतत् । यतो वराह-संहिता-ज्योतिः-शास्त्रान्तर्गत-काशी-खण्ड-मात्स्य-गारुडाद्य्-अनुसारेण ता एताश् च लेखा लक्ष्यन्ते । तत्र वाम-चरणस्याङ्गुष्ठ-मूले यवः, तत्-तले चक्रम्, तत्-तले छत्रं, तत्-तले वलयम्, तर्जन्य्-अङ्गुष्ठ-सन्धिम् आरभ्य वक्र-गत्या यावद्-अर्ध-चरणम् ऊर्ध्व-रेखा, मध्यमा-तले कमलम्, कमल-तले ध्वमः स-पताकः, कनिष्ठा-तलेऽङ्कुशः । पार्ष्णाव् अर्ध-चन्द्रः । तद्-उपरि वल्ली पुष्पं च । इत्य् एकादश । अथ दक्षिणस्य—अङ्गुष्ठ-मूले शङ्खः, कनिष्ठा-तले वेदिस् तत्-तले कुण्डलम् । तर्जनी-मध्यमयोस् तले पर्वतः । पार्ष्णौ मत्स्यः । मत्स्योपरि रथः । रथस्य पार्श्व-द्वये शक्ति-गदे । इत्य् अष्टौ । मिलित्वा ऊन-विंशति । अथ वाम-करस्य अत्रालिखितानाम् भक्तैर् ध्यानार्थम् अपेक्ष्यत्वाद् उच्यन्ते चिह्नानि । यथा तर्जनी-मध्यमयोः सन्धिम् आरभ्य कनिष्ठाधस् तले करभ-भागे गता परमायू-रेखा, तत्-तले करभम् आरभ्य तर्जन्य्-अङ्गुष्ठयोर् मध्य-भागं गतान्या, अङ्गुष्ठाधो मणिबन्धत उत्थिता वक्र-गत्या मध्य-रेखां मिलित्वा तर्जन्य्-अङ्गुष्ठयोर् मध्य-भागं गतान्या, तथान्या युक्त्या विभज्य दर्श्यन्ते—अङ्गुलीनाम् अग्रतो नन्द्य्-आवर्ताः पञ्च, अनामिका-तले कुञ्जरः, परमायू-रेखा-तले वाजी, मध्य-रेखा-तले वृषः, कनिष्ठा-तलेऽङ्कुशः, व्यजन-श्री-वृक्ष-यूप-बाण-तोमर-माला यथा-शोभं इत्य् अष्टादश । अथ दक्षिण-करस्य—पूर्वोक्तं परमायू-रेखादि-त्रयम् अत्रापि ज्ञेयम् । अङ्गुलीनाम् अग्रतः शङ्खाः पञ्च, तर्जनी-तले चामरम्, अत्रापि कनिष्ठा-तलेऽङ्कुशः । प्रासाद-दुन्दुभि-वज्र-शकट-युग-कोदण्डासि-भृङ्गारा यथा-शोभं ज्ञेयाः । इति सप्तदश मिलित्वा सप्त-त्रिंशत् ॥ (लोचन-रोचनी) रूप-चिन्तामणौ, यथा—

छत्रारि-ध्वज-वल्लि-पुष्प-वलयान् पद्मोर्ध्व-रेखाङ्कुशान् अर्धेन्दुं च यवं च वामम् अनु या शक्तिं गदां स्यन्दनम् ।

वेदी-कुण्डल-मत्स्य-पर्वत-दरं धत्तेऽन्व् असव्यं पदं तां राधां चिरम् उनविंशति-महा-लक्ष्मार्चिताङ्घ्रिं भजे ॥148॥

आत्यन्ताधिका, यथोज्ज्वल-नीलमणौ (श्री-यूथेश्वरी-भेद-प्रकरणम्, 6-7)— सर्वथैवासमोर्धा या सा स्याद् आत्यन्तिकाधिका । सा राधा स तु मध्यैव यन् नान्या सदृशी व्रजे ॥149॥

यथा—

तावद् भद्रा वदति चटुलं फुल्लताम् एति पाली शालीनत्वं त्यजति विमला श्यामलाहङ्करोति । स्वैरं चन्द्रावलिर् अपि चलत्य् उन्नमय्योत्तमाङ्गं यावत् कर्णे न हि निविशते हन्त राधेति मन्त्रः ॥150॥

अथ मध्या (नायिका-भेद-प्रकरणम्, 27)

समान-लज्जा-मदना प्रोद्यत्-तारुण-शालिनी । किंचित्-प्रगल्भ-वचना मोहान्त-सुरत-क्षमा । मध्या स्यात् कोमला क्वाइ माने कुत्रापि कर्कशा ॥151॥

अथ व्यक्तम्— वक्षः प्रव्यक्त-वक्षोजं मध्यं च सुवलि-त्रयम् । उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने ॥152॥

यथा—

रथाङ्ग-मिथुनं नवं प्रकटयत्य् उरोज-द्युति- र्व्यनक्ति युगलं दृशोः शफर-वृत्तिम् इन्द्रावलि । बिभर्ति च बलि-त्रयं तव तरङ्ग-भङ्गोद्गमं त्वम् अत्र सरसीकृता तरुणिम-श्रिया राजसि ॥153॥

तन्-माधुर्यम्—

भ्राजन्ते वरदन्ति-मौक्तिक-गणा यस्योल्लिखद्भिर् नखैः क्षिप्ताः पुष्कर-मालयावृत-रुचः कुञ्जेषु कुञ्जेश्व् अमी । शौटीर्याब्धिर् उरोज-पञ्जर-तटे संवेशयन्त्या कथं स श्रीमान् हरिणेक्षणे हरिर् अभून् नेत्रेण बद्धस् त्वया ॥154॥

अथ रूपम्—

अङ्गान्य् अभूषितान्य् एव केनचिद् भूषणादिना । येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥155॥

यथा दान-केलि-कौमुद्यां (22)—

त्रपते विलोक्य पद्मा ललिते राधां विनाप्य् अलङ्कारं ।

तद् अलं मणिमय-मण्डन- मण्डल-रचना-प्रयासेन ॥156॥

अथ लावण्यम्—

मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा । प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥157॥

यथा—

जगद्-अमल-रुचिर् विचित्य राधे व्यधित विधिस् तव नूनम् अङ्गकानि । मणिमय-मुकुरं कुरङ्ग-नेत्रे किरण-गणेन विडम्बयन्ति यानि ॥158॥

अथ सौन्दर्यम्—

अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥159॥

यथा—

अखण्डेन्दोस् तुल्यं मुखम् उरु-कुच-द्योतितम् उरो भुजौ स्रस्ताव् अंसे कर-परिमितं मध्यम् अभितः । परिस्फारा श्रोणी क्रम-लघिम-भाग् ऊरु-युगलं तवापूर्वं राधे किम् अपि कमनीयं वपुर् अभूत् ॥160॥

अथ अभिरूपता—

यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् । सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥161॥

यथा—

मग्ना शुभ्रे दशन-किरणे स्फाटिकीव स्फुरन्ती लग्ना शोणे कर-सरसिजे पद्मारगीव गौरि । गण्डोपान्ते कुवलय-रुचा वैन्द्र-नीलीव जाता सूते रत्न-त्रय-धियम् असौ पश्य कृष्णस्य वंशी ॥162॥

अथ माधुर्यम्—

रूपं किम् अप्य् अनिर्वाच्यं तनोर् माधुर्यम् उच्यते ॥163॥ यथा—

किम् अपि हृदयम् अभ्र-श्यामलं धाम रुन्धे दृशम् अहह विलुण्ठत्य् आङ्गिकी कापि मुद्रा । चटुलयति कुल-स्त्री-धर्म-चर्यां बकारेः सुमुखि नव-विवर्तः कोऽप्य् असौ माधुरीणाम् ॥164॥

अथ मर्दवम्--

मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते । उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत् त्रिधा ॥165॥

तत्र उत्तमम्—

अभिनव-नव-मालिकाम् अयं सा शयन-वरं निशि राधिकाधिशिश्ये । न कुसुम-पटलं दरापि जग्लौ तद्-अनुभवात् तनुर् एव स-व्रणासीत् ॥166॥

स्याद् दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमाद् अयम् । स्यान् मानः प्रणयो रागोऽनुरागो भाव इत्य् अपि ॥167॥ बीजम् इक्षुः स च रसः स गुडः खण्ड एव सः । स शर्करा सिता सा च सा यथा स्यात् सितोपला ॥168॥ अतः प्रेम-विलासाः स्युर् भावाः स्नेहादयस् तु षट् । प्रायो व्यवहिर्यन्तेऽमी प्रेम-शब्देन सूरिभिः ॥169॥

अथ प्रौढ-प्रेम—

प्रौढः प्रेमा स यत्र स्याद् विश्लेषस्यासहिष्णुता ॥170॥ अथ मधु-स्नेहः—

मदीयतातिशय-भाक् प्रिये स्नेहो भवेन् मधु । स्वयं प्रकट-माधुर्यो नाना-रस-समाहृतिः ॥171॥ मत्ततोष्म-धरः स्नेहो मधु-साम्यान् मधूच्यते ॥172॥

अथ ललित-मानः—

मधु-स्नेहस् तु कौटिल्यं स्वातन्त्र्य-हृदयङ्गमम् । बिभ्रन्-नर्म-विशेषं च ललितोऽयम् उदीर्यते ॥173॥

अथ सख्यम्—

विस्रम्भं साध्वसोन्मुक्तः सख्यं स्व-वशता-मयः ॥174॥ अथ मञ्जिष्ठ-रागः—

अहार्योऽनन्य-सापेक्षो यः कान्त्या वर्द्धते सदा । भवेन् माञ्जिष्ठ-रागोऽसौ राधा-माधवयोर् यथा ॥175॥

अथ अनुरागः—

सदानुभूतम् अपि यः कुर्यान् नव-नवं प्रियम् । रागो भवन् नव-नवः सोऽनुराग इतीर्यते ॥176॥

अथ भावः— अनुरागः स्वसंवेद्य-दशां प्राप्य प्रकाशितः । यावद्-आश्रय-वृत्तिश् चेद् भाव इत्य् अभिधीयते ॥177॥

यथा—

राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात् युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् । चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती ॥178॥

अथ अधिरूढः—

रूढोक्तेभ्योऽनुभावेभ्यः काम् अप्य् आप्ता विशिष्टताम् । यत्रानुभावा दृश्यन्ते सोऽधिरूढो निगद्यते ॥179॥ मोदनो मादनश् चासाव् अधिरूढो द्विधोच्यते ॥180॥

तत्र मोदनः—

मोदनः स द्वयोर् यत्र सात्त्विकोद्दीप्त-सौष्ठवम् ॥181॥ राधिका-यूथ एवासौ मोदनो न तु सर्वतः । यः श्रीमान् ह्लादिनी-शक्तेः सुविलासः प्रियो वरः ॥182॥ मोदनोऽयं प्रविश्लेष-दशायां मोहनो भवेत् । यस्मिन् विरह-वैवश्यात् सूद्दीप्ता एव सात्त्विकाः ॥183॥ प्रायो वृन्दावनेश्वर्यां मोहनोऽयम् उदञ्चति । सम्यग्-विलक्षणं यस्य कार्यं सञ्चारि-मोहतः ॥184॥

अथ दिव्योन्मादः—

एतस्य मोहनाख्यस्य गतिं कामप्य् उपेयुषः । भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥185॥ उद्घूर्णा-चित्र-जल्पाद्यास् तद्-भेदा बहवो मताः ॥186॥

अथ मादनः—

सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः । राजते ह्लादिनी-सारो राधायाम् एव यः सदा ॥187॥

यथा—

आसृष्टेर् अक्षयिष्णुं हृदय-विधु-मणि-द्रावणं वक्रिमाणं पूर्णत्वेऽप्य् उद्वहन्तं निज-रुचि-घटया साध्वसं ध्वंसयन्तम् । तन्वानं शं प्रदोषे धृत-नव-नवता-सम्पदं मादनत्वा- दद्वैतं नौमि राधा-दनुज-विजयिनोर् अद्भुतं भाव-चन्द्रम् ॥188॥ विना राधा-प्रसादेन कृष्ण-प्राप्तिर् न जायते । अतः श्री-राधिका-कृष्णौ स्मरणीयौ सुसंयुतौ ॥189॥

यथा भविष्योत्तरे—

प्रेम-भक्तौ यदि श्रद्धा मत्-प्रसादं यदीच्छसि । तदा नारद भावेन राधाया राधको भव ॥190॥

तथा च नारदीये—

सत्यं सत्यं पुनः सत्यं सत्यम् एव पुनः पुनः । विना राधा-प्रसादेन मत्-प्रसादो न विद्यते ॥191॥ श्री-राधिकायाः कारुण्यात् तत्-सखी-सङ्गिताम् इयात् । तत्-सखीनां च कृपया योषिद्-इङ्गम् अवाप्नुयात् ॥192॥ इति ।

athäsyäù sakhé (üë 4.50-55)—

तास् तु वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः । सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन । प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः ॥194॥ सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः । नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः ॥195॥ प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः । गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥196॥ प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा । कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी । माधवी मालती काम-लता शशिकलादयः ॥197॥ परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका । स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः ॥198॥ आसां सुष्ठु द्वयोर् एव प्रेम्णः परम-काष्ठया । क्वचिज् जातु क्वचिज् जातु तद्-आधिक्यम् इवेक्षते ॥199॥

(üë 5.1)—

यूथेऽप्य् अवान्तर-गणास् तेषु च कश्चिद् गणस् त्रि-चतुराभिः । इह पञ्च-षाभिर् अन्यः सप्ताष्टाभिस् तथेत्य् आद्याः ॥200॥

atha sakhé-kriyäù (üë 8.97-99, 124-7, 130)—

मिथः प्रेम-गुनोत्कीर्तिस् तयोर् आसक्ति-कारिता । अभिसारो द्वयोर् एव सख्याः कृष्णे समर्पणम् ॥201॥ नर्माश्वासन-नेपथ्यं हृदयोद्घाट-पाटवम् । छिद्र-संवृतिर् एतस्याः पत्य्-आदेः परिवञ्चना ॥202॥ शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः । तयोर् द्वयोर् उपालम्भः सन्देश-प्रेषणं तथा । नायिका-प्राण-संरक्षा प्रयत्नाद्याः सखी-क्रियाः ॥203॥ अथासाम् अपरः कोऽपि विशेषः पुनर् उच्यते ।

असमं च समं चेति स्नेहं सख्यं स्वपक्षगाः । कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः ॥204॥

अथ असम-स्नेहाः—

अधिकं प्रिय-सख्यास् तु हरौ तस्यां ततस् तथा । वहन्त्यः स्नेहम् असम-स्नेहास् तु द्विविधा मताः ॥205॥

तत्र हरौ स्नेहाधिकाः (8.126-7, 130)—

अहं हरेर् इति स्वान्ते गूढानभिमतिं गताः । अन्यत्र क्वाप्य् अनासक्त्या स्वेष्टां यूथेश्वरीं श्रिताः ॥206॥ मनाग् एवाधिकं स्नेहं वहन्त्यस् तत्र माधवे । तद् दूत्यादि-रताश् चेमा हरौ स्नेहाधिका मताः ॥207॥ याः पूर्वं सख्य इत्य् उक्तास् तास् तु स्नेहाधिका हरौ ॥208॥

अथ प्रिय-सख्यां स्नेहाधिकाः (ऊं 8.131, 134)— तदीयताभिमानिन्यो याः स्नेहं सर्वदाश्रिताः । सख्याम् अल्पाधिकं कृष्णात् सखी-स्नेहाधिकास् तु ताः ॥209॥ याः पूर्वं प्राण-सख्यश् च नित्य-सख्यश् च कीर्तिताः । सखी-स्नेहाधिका ज्ञेयास् ता एवात्र मनीषिभिः ॥210॥

atha sama-snehäù (üë 8.135,137)—

कृष्णे स्व-प्र्य-सख्यां च वहन्त्यः कम् अपि स्फुटम् । स्नेहम् अन्यूनताधिक्यं सम-स्नेहास् तु भूरिशः ॥211॥ तुल्य-प्रमाणकं प्रेम वयन्त्योऽपि द्वयोर् इमाः । राधाया वयम् इत्य् उच्चैर् अभिमानम् उपाश्रिताः । परम-प्रेष्ठ-सख्यश् च प्रिय-सख्यश् च ता मताः ॥212॥

तत्राद्या ललिता, यथा श्री-राधा-कृष्ण-गणोद्देश-दीपिकायां (80-82)—

तत्राद्या ललिता-देवी स्याद् अष्टासु वरीयसी । प्रिय-सख्या भवेज् ज्येष्ठा सप्त-विंशति-वासरैः ॥213॥ अनुराधातया ख्याता वामा प्रखरतां गताः । गोरोचनाभिभाङ्ग-श्रीः शिखि-पिञ्छ-निभाम्बरा ॥214॥ जाता मातरि सारद्यां पितुर् एषा विशोकतः । पतिर् भैरव्-नामास्याः सखा गोवर्धनस्य यः ॥215॥

तत्र (129-140)—

सर्वत्र ललिता-देवी परमाध्यक्षतां गता ॥216॥ स्वीकृताखिल-भावेयं सन्धि-विग्रहिणी मता । अपराध्यति राधायै माधवे क्वापि दैवतः ॥217॥ चण्डिमोद्दण्डित-मुखी सखी-दूतीभिर् आवृता । विग्रहे प्रौडि-वादे च प्रतिवाक्योपपत्तिषु ॥218॥

प्रतिभाम् उपलभ्दाभिर् धत्ते विग्रहम् आग्रहात् । आयाते सन्धि-समये तटस्थेव स्थिता स्वयम् ॥219॥ भगवत्य्-आदिभिर् द्वारैर् युक्त्या सन्धिं करोत्य् असौ । पौष्पाणां मण्डन-च्छत्र-शयनोल्लोच-वेश्मनाम् ॥220॥ निर्मिताविन्द्रजालादेः प्रहेल्यां चातिकोविदा । ताम्बूलेऽधिकृता याः स्युर् वयस्या दासिकाश् च याः ॥221॥ मदनोन्मादिनी-वाट्यां याःह् किन्नर-किशोरिकाः । प्रसून-वल्लि-ताम्बूल-वल्ली-पूग-द्रुमेषु च ॥222॥ सख्यश् च वन-देव्यश् च वरमाल्योपजीविनाम् । याः कन्यकाश् च सर्वासु तास्व् एषाध्यक्षतां गता ॥223॥ रत्न-प्रभादयोऽष्तौ याः प्रिय-सख्योऽनुकीर्तिताः । सर्वत्र ललिता-देव्यास् ता ज्ञेयाः प्रत्यनन्तराः ॥224॥ रत्नप्रभा-रतिकले तत्राप्य् अष्टासु विश्रुते । गुण-सौन्दर्य-वैदग्धी-माधुरीभिर् उपागते ॥225॥ वृन्दा-वृन्दारिका-मेला-मुरल्य्-आद्यास् तु दूतिकाः । कुञ्जादि-संस्क्रियाभिज्ञा वृक्षायुर्-वेद-कोविदाः ॥226॥ वशीकृत-स्थिर-चरा द्वयोः स्नेहेन निर्भराः । गौराङ्गी चित्र-वसना वृन्दा तासु वरीयसी ॥227॥

अथ विशाखा (83-85)

विशाखात्र द्वितीया स्याद् एकाचार-गुण-व्रता । प्रिय-सख्या जनिर् यत्र तत्रैवाभ्युदिता क्षणे ॥228॥ तारावलि-दुकूलेयं विद्युन् निभ-तनु-द्युतिः । पितुः पावनतो जाता मुखरायाः स्वसुः सुतात् ॥229॥ जटिलायाः स्वसुः पुत्र्यां दक्षिणायां तु मातरि । भवेद् विवाह-कर्ताया वाहिको नाम वल्लभः ॥230॥

अपि च (141-147)

विशाखा सर्वतो-भद्रा प्रिय-नर्म-सखी मता । अखण्ड-क्षीण-मन्त्रेयं गोविन्दे नर्म-कर्मठा ॥231॥ परिज्ञाताक्ष-हृदया बुद्धि-दूत्यैक-कोविदा । साम्नि कान्दर्पिकोपाये दाने भेदे च पेशला ॥232॥ पत्रभङ्गादि-रचने माल्य-पीडादि-गुम्फने । विचित्र-सर्वतोभद्र-मण्डलादि-विनिर्मितौ ॥233॥ नाना-विचित्र-सूत्रेण सूचीवापक्रियासु च । सूर्याराधन-सामग्री-साधने च विचक्षणा ॥234॥ विचित्र-देश-गीतेषु दक्षा ध्रुव-पदादिषु । रङ्गावलि-प्रभृतयो याः सख्यश् चित्र-कोविदाः ॥235॥ माधवी मालती गन्धलेखाद्या आलयस् तथा । याश् च वस्त्राधिकारिण्यः सख्यो दास्यश् च सम्मताः ॥236॥ यारण्य-देव्य्-अधिकृता सर्वानन्द-चमत्कृतौ ।

याश् च प्रसून-वृक्षेषु सख्योऽधिकृतिम् आश्रिताः । मालिकाद्याश् च तास्व् एषा सर्वास्व् अध्यक्षतां गता ॥237॥

अथ चम्पकलता, यथा (86-87) तृतीया चम्पकलता फुल्ल-चम्पक-दीधितिः । एकेनाह्ना कनिष्ठेयं चासपक्ष-निभाम्बरा ॥238॥ पितुर् आरामतो जाता वाटिकायां तु मातरि । वोढा चण्डाक्ष-नामास्या विशाखा सदृशी गुणैः ॥239॥

(148-152)

अभिज्ञा चम्पकलता दूत्य-तन्त्र-प्रघट्टके । निगूढारम्भ-सम्भारा वाचो-युक्ति-विशारदा ॥240॥ उपायेन पटिम्ना च प्रतिपक्षापकर्ष-कृत् । फल-प्रसून-कन्दानां सन्धान-प्रक्रिया-विधौ ॥241॥ हस्त-चातुर्य-मात्रेण नाना-मृण्-मय-निर्मितौ । षड्-रसानां परीक्षासु सूद-शास्त्रे च कोविदा ॥242॥ सितोपलाकृति-पटुर् मिष्ट-हस्तेति विश्रुता । पौरगव्यस्य पचने याः सख्यो दासिकाश् च याः ॥243॥ कुरङ्गाक्षी-प्रभृतयः सख्यो या अष्ट-स``इख्यकाः सकलेषु द्रुम-लता-गुल्मेष्व् अधिकृताश् च याः । सखी-प्रभृतयस् तासु सम्प्राप्ताध्यक्षताम् असौ ॥244॥

अथ चित्रा, यथा (88-89)— चित्रा चतुर्थी काश्मीर-गौरी काच-निभाम्बरा । षड्-विंशत्या कनिष्ठाह्नां माधवामोद-मेदुरा ॥245॥ चतुराख्यात् पितुर् जाता सूर्य-मित्र-पितृ-व्यजात् । जनन्यां चर्चिताख्यायां पतिर् अस्यास् तु पीठरः ॥246॥

अथ क्रिया, यथा तत्रैव (153-158)—

चित्रा विचित्रा चातुर्या सर्वत्रासौ प्रवेशिनी । यानेऽभिसरणाभिखे षाड्गुण्यस्य तृतीयके ॥247॥ निखिलेङ्गित-विज्ञाने नाना-देशीय-भाषिते । दृष्टि-मात्रात् परिचये मधु-क्षीरादि-वस्तुनः ॥248॥ काच-भाजन-निर्माणे मन्त्रे निर्मोकिणां तथा । ज्योतिः-शास्त्रे च पशु-व्रात-चर्यायां कार्मणेऽपि च ॥249॥ वृक्षोपचार-शास्त्रे च विशेषात् पाटवं गता । रसानां पानकादीनां सुष्ठु निर्माण-कर्मठा ॥250॥ अष्टौ रसालिकाद्याः स्युर् याः सख्यः परिकीर्तिताः । याश् च पेयाधिकारिण्यः सख्यो दास्यश् च सम्मताः ॥251॥ दिव्यौषधीनां प्रायेण हीनानां कुसुमादिभिः । तथा वनस्थलीनां च वीरुधां चाधिकारिताम् ॥252॥

लब्धाः सख्यादयो याश् च तत्रैषाध्यक्षतां गता ॥253॥ अथ तुङ्गविद्या (90-91)

पञ्चमी तुङ्गविद्या स्याज् ज्यायसी पञ्चभिर् दिनैः । चन्द्र-चन्दन-भूयिष्ठ-कुङ्कुम-द्युति-शालिनी ॥254॥ पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता । मेधायां पुष्कराज् जाता पतिर् अस्यास् तु बालिशः ॥255॥

dakñiëä-lakñaëaà tatraiva (üë 8.38)—

असहा मान-निर्बन्धे नायके युक्त-वादिनी । सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता ॥256॥

kriyä yathä tatraiva (åKìò 159-163)—

तुङ्गविद्या तु विद्यानाम् अष्टादशतयं श्रिता । सन्धावतीव कुशला कृष्ण-विश्रम्भ-शालिनी ॥257॥ रस-शास्त्रे नये नाट्ये नाटकाख्यायिकादिषु । सर्व-गान्धर्व-विद्यायाम् आचार्यत्वम् उपाश्रिता ॥258॥ विशेषान् मार्ग-गीतादौ वीणायां चातिपण्डिता । मञ्जु-मेधादयः सख्यो या अष्टौ परिकीर्तिताः ॥259॥ या दूत्यः कुशलाः सन्धौ षाड्गुण्यस्यादिमे गुणे । सङ्गीत-रङ्ग-शालायां याः सख्योऽधिकृतिं गताः ॥260॥ मार्दङ्गिक्यः कलावत्यो नर्तकी-प्रमुखाश् च याः । वृन्दावनान्तर-स्थेषु जनेष्व् अधिकृताश् च याः । सख्यश् च जल-देव्यश् च तत्रैवाध्यक्षतां गता ॥261॥

athendulekhä (åKìò 92-93)—

इन्दुलेखा भवेत् षष्ठी हरितालोज्ज्वल-द्युतिः । दाडिम्ब-पुष्प-वसना कनिष्ठा वासरैस् त्रिभिः ॥262॥ वेला-सागर-संज्ञाभ्यां पितृभ्यां जनिम् ईयुषी । वाम-प्रखरतां याता पतिर् अस्यास् तु दुर्बलः ॥263॥

अथ क्रिया, तत्रैव (164-169)

इन्दुलेखा भवेन् मल्लागम-तन्त्रोक्त-मन्त्रके । विज्ञात-वश्य-मन्त्रेयं सामुद्रक-विशेष-वित् ॥264॥ हारादि-गुम्फ-वैचित्र्ये दन्त्र-रञ्जन-कर्मणि । सर्व-रत्न-परीक्षायां पट्ट-डोरादि-गुम्फने ॥265॥ लेखे सौभाब्ग्य-यन्त्रस्य कोविदा यद्-भुजे धृतम् । अन्योन्य-रागम् उत्पाद्य सौभाग्यं जनयेद् वरम् ॥266॥ तुङ्गभद्रादयस् त्व् अस्याः सख्यः स्युः प्रत्यनन्तराः । यास् तु साधारणा दूत्यो द्वयोः पालिन्धिकादयः ॥267॥ तासां रहस्य-वार्तानाम् इयं भाजनतां गता ।

अलङ्कारे च वेशे च कोष-रक्षा-विधौ च याः ॥268॥ सख्यो दास्योऽप्य् अधिकृता याश् च वृन्दावनान्तरे । स्थलेष्व् अधिकृता देव्यस् तास्व् अध्यक्षतया स्थिता ॥269॥ इति ।

अथ रङ्गदेवी, यथा (94-95)— सप्तमी रङ्गदेवीयं पद्म-किञ्जल्क-कान्तिभा । जवारागि-दुकूलेयं कनिष्ठा सप्तभिर् दिनैः ॥270॥ प्रायेण चम्पकलता-सदृशी गुणतो मता । करुणा-रङ्ग-साराभ्यां पितृभ्यां जनिम् ईयुषी । अस्या वक्रेक्षणो भर्ता कनीयान् भैरवस्य यः ॥271॥

अथ क्रिया, यथा तत्रैव (170-174)—

रङ्गदेवी सदोत्तुङ्ग-हास्य-रङ्ग-तरङ्गिणी । कृष्णाग्रेऽपि प्रिय-सखी-नर्म-कौतूहलोत्सुका ॥272॥ षाड्गुण्यस्य गुणे तुर्ये युक्ति-वैशिष्ट्यम् आश्रिता । कृष्णस्याकर्षणं मन्त्रं तपसा पूर्वम् ईयुषी ॥273॥ विचित्रेष्व् अङ्ग-रागेषु ग्न्ध-युक्त-विधौ च याः । कल-कण्ठी-प्रभृतयः सख्योऽष्तौ याः प्रकीर्तिताः ॥274॥ सख्यो दास्योऽप्य् अधिकृता याश् च धूपन-कर्मणि । शिशिरेऽङ्गार-धारिण्यस् तपर्ताव् अपि वीजने ॥275॥ आरण्यकेषु पशुषु च्छेकेशु च मृगादिषु । सखी-प्रभृतयो याश् च तत्रैषाध्यक्षतां गता ॥276॥ इति ।

अथ सुदेवी, यथा (96)— सुदेवी रङ्गदेव्यास् तु यमजा मृदुर् अष्टमी । रूपादिभिः स्वसुः साम्यात् तद्-भ्रान्ति-भर-कारिणी । भ्रात्रा वक्रेक्षणस्येयं परिणीता कनीयसा ॥277॥

क्रिया, यथा तत्रैव (175-180)

सुदेवी केश-संस्कारं प्रिय-सख्यास् तथाञ्जनम् । अङ्ग-संवाहनं चास्याः कुर्वती पार्श्वगा सदा ॥278॥ शारिका-शुक-शिक्षायां लाव-कुक्कुट-योधने । भूरि-शाकुन-शास्त्रे च खगादि-रुत-बोधने ॥279॥ चन्द्रोदयाभ्र-पुष्पादि-वह्नि-विद्या-विधाव् अपि । उद्वर्तन-विशेषे च सुष्ठु कौशलम् आगता ॥280॥ गण्डूष-क्षेप-पात्रेषु गेण्डुके शयनेऽपि च । याः कावेरी-मुखाः सख्योऽस्यास् ताः प्रत्य् अनन्तराः ॥281॥ आसनस्याधिकारे याः सख्यो दास्यश् च सम्मताः । प्रतिपक्षादि-भावानां या ज्ञानाय चरन्ति च ॥282॥ धूर्ताः प्रणिधि-रूपेण नाना-वेश-धराः स्त्रियः । याश् च पक्षिषु वन्येषु च्छेकेष्व् अधिकृतास् तथा ।

सख्यश् च वनदेव्यश् च तत्रैषाध्यक्षतां गता ॥283॥ इति ।

अथ वरो, यथा श्री-राधा-कृष्ण-गणोद्देश-दीपिकायां (97-122)— एतद् अष्टक-कल्पाभिर् अष्टाभिः कथितो वरः । एता द्वादश-वर्षीयाश् चलद्-बाल्याः कलावती ॥284॥ शुभाङ्गदा हिरण्याङ्गी रत्नरेखा शिखावती । कन्दर्प-मञ्जरी फुल्ल-कलिकानङ्ग-मञ्जरी ॥285॥

तत्र कलावती—

मातुलो योऽर्क-मित्रस्य गोपो नाम्ना कलाङ्कुरः । कलावती सुता तस्य सिन्धुमत्याम् अजायत ॥286॥ हरिचन्दन-वर्णेयं कीर-द्युति-पटावृता । कपोतः पतिर् एतस्या वाहिकस्यानुजस् तु यः ॥287॥

शुभाङ्गदा— शुभाङ्गदा तडिद्-वर्णा विशाखायाः कनीयसी । पीठरस्यानुजेनेयं परिणीता पतत्रिणा ॥288॥

हिरण्याङ्गी—

हिरण्याङ्गी हिरण्याभा हरिणी-गर्भ-सम्भवा । सर्व-सौन्दर्य-सन्दोह-मन्दिरी-भूत-विग्रहा ॥289॥ यज्वा यशस्वी धर्मात्मा गोपो नाम्ना महावसुः । स मित्रं रवि-मित्रस्य विचित्र-गुण-भूषितः ॥290॥ अभिलष्य सुतं वीरं कन्यां चातिमनोहराम् । इष्टं भागुरिणारेभे नियतात्मा पुरोधसा ॥291॥ ततः सुधामयः कोऽपि सुचारुश् चरुर् उत्थितः । नन्दितस् तं सुचन्द्रायै सधर्मिण्यै स दत्तवान् ॥292॥ तम् अश्नन्त्यां चरुं तस्याम् अलिन्दे बिभ्रमोज्झिता । सुरङ्गाख्या व्रज-चरी कुरङ्गी रङ्गिणी-प्रसूः ॥293॥ आगत्य तरसा तस्या लोला किंचिद् अभक्षयत् । पशुपाली-हिरण्यौ ते ततो गर्भम् अवापतुः ॥294॥ सुचन्द्रा सुषुवे पुत्रं स्तोक-कृष्णं ब्रुवन्ति यम् । असोष्ठ गोष्ठ-मध्ये सा हिरण्याङ्गी सुरङ्गिका ॥295॥ या सखी प्रिय-गान्धर्वा गान्धर्वायाः प्रिया सदा । फुल्लापराजिताराजि-विराजत्-पट-मण्डिता ॥296॥ एतां दारतयोदारां ददौ वृद्धाय गोदुहे । जरद्गवाय गर्गस्य गिरा गौरवतो गुरोः ॥297॥

रत्नरेखा— सुतो मातृष्व् असुः सूर्य-साह्वयस्य पयोनिधिः । तस्य पुत्रवतः पत्नी मित्रा कन्याभिलाषिणी ॥298॥

श्रद्धयाराधय्䨨इचक्रे भास्करं सुत-वस्करा । प्रसादेन द्युरत्नस्य रत्न-लेखाम् असूत सा ॥299॥ मनः-शिला-रुचिर् असौ रोलम्ब-रुचिराम्बरा । वृषभानु-सुता-प्रेष्ठा भानु-शुश्रूषणे रता ॥300॥ व्यूढा बाल्ये कडारेण माता यस्य कुठारिका । घूर्णयन्ती दृशौ घोरे माधवं प्रेक्ष्य गर्जति ॥301॥

शिखावती—

धेनु-धन्याद् अभूद् धन्यां सुशिखायां शिखावती । कर्णिकाराद्युतिः कुन्दलतिकायाः कनीयसी ॥302॥ जरत्-तित्तिरि-किर्मीर-पटा मूर्तैव माधुरी । उदूढा गरुडेनेयं गडुराख्येन गोदुहा ॥303॥

कन्दर्प-मञ्जरी— कन्दर्प-मञ्जरी नाम जाता पुष्पाकरात् पितुः । जनन्यां कुरुविन्दायां यस्याः पित्रा हरिं वरम् ॥304॥ हृदि कृत्वा न कुत्रापि विवाहोऽत्र न कार्यते । किङ्किरातोज्ज्वल-रुचिर् विचित्र-सिचयावृता ॥305॥

फुल्ल-कलिका— श्री-मल्लात् फुल्ल-कलिका कमलिन्याम् अभूत् पितुः । सेयम् इन्दीवर-श्यामा शक्र-चापनि-भास्वरा ॥306॥ सहजेनान्विता पीत-तिलकेनालिक-स्थले । विदुरोऽस्याः पतिर् दूरान् महिषीर् आह्वयत्य् असौ ॥307॥

अनङ्ग-मञ्जरी—

वसन्त-केतकी-कान्तिर् मञ्जुलानङ्ग-मञ्जरी । यथार्थाक्षर-नामेयम् इन्दीवर-निभाम्बरी ॥308॥ दुर्मदो मद-वानस्याः पतिर् यो देवरः स्वसुः । प्रियासौ ललिता-देव्या विशाखाया विशेषतः ॥309॥ इति ।

अथ परिचारिकाः— लवङ्ग-मञ्जरी रूप-मञ्जरी रति-मञ्जरी । गुण-मञ्जरिका श्रेष्ठा रस-मञ्जरिका वरा ॥310॥ मञ्जुलाली-मञ्जरी च विलास-मञ्जरी तथा । कस्तूरी-मञ्जरिकाद्या राधायाः परिचारिकाः ॥311॥

तत्र लवङ्ग-मञ्जरी श्रील-ध्यान-चन्द्र-गोस्वामि-पादैर् विरचित-पद्धत्यां यथा—अथ श्री-रूप-मञ्जरी [öext here appears to be missing from ùari òas ñhastri’s edition. öhere are problems with the

following text, which differs from my version of òhyana Chandra. öhe text also appears to finish abruptly and without having been completed.] atha श्री-मञ्जुलालि-मञ्जरी-- (ध्यानचन्द्र 325-328)—

लीलानन्द-प्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे । तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥312॥ रूप-मञ्जरिका-सख्य-प्राया सा गुण-सम्पदा । किंशुक-पुष्प-वस्त्राढ्या तप्त-हेम-तनु-च्छविः ॥313॥ लीला-मञ्जरी नामास्या वाम-मध्यात्वम् आश्रिता । श्री-राधिका-मनोऽभिज्ञा वस्त्र-सेवा-परायणा ॥314॥ वयः-सप्ताह-युक्तासौ सार्ध-त्रिदश-हायना (13-6-7) | कलौ गौर-रसे लोक-नाथ-गोस्वामितां गता ॥315॥1

अथ श्री-विलास-मञ्जरी—

नैरृते श्री-रङ्गदेवी-कुञ्जात् कुञ्जो ऽस्ति पश्चिमः । विलासानन्ददो नाम्नात्रास्ते विलास-मञ्जरी ॥316॥ विलास-मञ्जरी रूप-मञ्जरी-सख्यम् आश्रिता । स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्ण-केतकीम् ॥317॥ चञ्चरीक-दुकूलेयं वामा मृद्वीत्वम् आश्रिता नागजाञ्जन-सेवाढ्या मणि-मण्डन-मण्डिता ॥318॥ कनिष्ठा रस-मञ्जर्याश् चतुर्भिर् दिवसैर् इयम् (12-11-26) | जीव-गोस्वामितां प्राप्ता कलौ गौर-रसे त्व् असौ ॥319॥

अथ श्री-कस्तूरी-मञ्जरी-- कस्तूर्यानन्ददो नाम्ना सुदेव्याः कुञ्जकोत्तरे । तत्रैव तिष्ठति मुदा सदा कस्तूरी-मञ्जरी ॥320॥ काच-तुल्याम्बरा चासौ शुद्ध-हेमाङ्ग-कान्ति-भाक् । मणीन्द्र-मण्डनैर् युक्ता श्रीखण्ड-सेवनोत्सुका ॥321॥ वयस् त्रिदश-वर्षासौ वामा मृद्वीत्वम् आश्रिता । श्री-कृष्ण-कविराजाख्यां प्राप्ता गौर-रसे कलौ ॥322॥

1 This description in Dhyana Chandra pertains to Guna Manjari.