çré guru géta - · pdf file19. avidyä müla...

13
Çré Guru Géta Çré Gaëēçäya namaù Çré Saraswatyai namaù Çré Pädavallabha Narasimha Saraswati Çré Guru Dattätrēyäya namaù 1. gurur brahmä gurur viñëuù gurur dēvō mahēçwaraù guru säkñät param brahma tasmai çré guravē namaù 2. dattätrēya samärambhäm nåsimhädika madhyamäm saccidänanda paryantäm vandē guru paramparäm 3. hamsäbhyäm parivåtta härda kamalē çuddhē jagatkäraëam Viçwäkäram anēka dēha nilayam svacchandam änandakam Sarväkäram akhanòa cidghana rasam pürëam hyanantam çubham pratyakñäkñara vigraham guruvaram dhyäyēd vibhum çäçvatam 4. namämi sadgurum çäntam pratyakña çiva rüpiëam çiraçä yōga péöhastham mukti kämyärtha siddhayē 5. präta ççirasi çukläbjē dwinētram dwibhujam gurum varäbhyakaram çäntam smarēt tannäma pürvakam prasanna vadanämbhōjam sarvadēva swarüpiëam tat pädōdaka jäm dhäräm nipatantém swamürdhani tayä samkñäÿayēt bähyam äntaram daihikam malam tatkñaëäd virajō martyō jäyatē sphaöikōpamaù 6. térthäni dakñiëē pädē vēdästanmukha mäçritäù péyüña bhäjanam haàhō sadgurōù kara nētrayōù 7. äpäda mouÿi paryantam gurüëäm äkåtim smarēt tēna vighnäù praëaçyanti siddhyanti ca manōrathäù

Upload: trannhan

Post on 23-Mar-2018

233 views

Category:

Documents


8 download

TRANSCRIPT

Page 1: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

Çré Guru Géta Çré Gaëēçäya namaù Çré Saraswatyai namaù Çré Pädavallabha Narasimha Saraswati Çré Guru Dattätrēyäya namaù 1. gurur brahmä gurur viñëuù gurur dēvō mahēçwaraù guru säkñät param brahma tasmai çré guravē namaù 2. dattätrēya samärambhäm nåsimhädika madhyamäm saccidänanda paryantäm vandē guru paramparäm 3. hamsäbhyäm parivåtta härda kamalē çuddhē jagatkäraëam Viçwäkäram anēka dēha nilayam svacchandam änandakam Sarväkäram akhanòa cidghana rasam pürëam hyanantam çubham pratyakñäkñara vigraham guruvaram dhyäyēd vibhum çäçvatam 4. namämi sadgurum çäntam pratyakña çiva rüpiëam çiraçä yōga péöhastham mukti kämyärtha siddhayē 5. präta ççirasi çukläbjē dwinētram dwibhujam gurum varäbhyakaram çäntam smarēt tannäma pürvakam prasanna vadanämbhōjam sarvadēva swarüpiëam tat pädōdaka jäm dhäräm nipatantém swamürdhani tayä samkñäÿayēt bähyam äntaram daihikam malam tatkñaëäd virajō martyō jäyatē sphaöikōpamaù 6. térthäni dakñiëē pädē vēdästanmukha mäçritäù péyüña bhäjanam haàhō sadgurōù kara nētrayōù 7. äpäda mouÿi paryantam gurüëäm äkåtim smarēt tēna vighnäù praëaçyanti siddhyanti ca manōrathäù

Page 2: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

çré guru géta åñaya ücuù: 1. guhyäd guhyatarä särä guru gétä viçēñataù tava prasädäcchrōtavyä täm sarväm båühi süta naù 2. kailäsa çikaharē ramyē bhaktänugraha tatparam praëamya pärvaté bhaktyä çaìkaram paripåcchati pärvatyuväca: 3. namastē dēvadēvēça parätpara jagadgurō sadäçiva mahädēva gurudékñäm prayaccha mē 4. bhagavan sarva dharmajïa vratänäm uttamōttamam brühi mē kåpayä çambhō guru mahätmyam adbhutam 5. kēna märgēëa bhō swämin dēhé brahmamayō bhavēt kuru mēnugraham dēva namämi caraëau tava éçvara uväca: 6. mam rüpäsi dēvi tvam tvad bhaktyä tadvadämyaham lōkōpakärakaù praçnaù kåtaù kēnäpi nō purä 7. yō gurussa çivaù prōktō yaççivassa gurussmåtaù vikalpam yastu kurvéta sa bhavēt pätaké guraü 8. durlabham triñu lōkēñu tacchåëu pravadämyaham gurum brahma vinä nänyat satyam satyam varänanē 9. vēda çästra puräëäni cētihäsädi käni ca mantra tanträdi vidyäsca småti ruccäöa nädikam 10. çaiva çäktägamä déni hyanyēca bahavō matäù

Page 3: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

bhrämakässarva ēvai tē jévinäm alpa cētasäm 11. yajïo vratam tapō dänam japastértham tathaiva ca sarvēñämēva jantünäm sarvē märgäù pratärakäù 12. japa stapō vratam tértham yajïō dänam tathaiva ca Gurutatvam avijïäya sarvam vyartham bhavēt priyē 13. gurōr vidyätmanō nänyat satyam satyam na samçayaù talläbhärtham prayatnastu kartavyō hi manéñibhiù 14. rüòhä vidyä jaganmäyä dēhēsti dhvänta rüpiëé tadwärakaù prakäçaçca guru çabdēna kathyatē 15. yad anghri kamala dvandvam dvanda täpa nivärakaà tärakam bhava sindhōçca tam guruà praëamämyahaà 16. dēhé brahma bhavēdyasmät tadidäném prakäçayē sarva päpa viçuddhätmä çré gurōù päda sēvanät 17. gurōù pädōdakam pétvä dhåtvä çirasi pävanam sarva térthävagähasya sampräpnōti phalam naraù 18. çōñaëam päpa pankasya dépanam jïäna tējasaù gurōù pädōdakam dēvi sansärärëava tärakam 19. avidyä müla näçäya janma karma nivåttayē jïäna vairägya siddhyartham guru pädōdakam pibēt 20. guru pädōdakam pänam gurōr ucchiñöa bhōjanam gurumürtēssadä dhyänam guru stōtram parō japaù 21. swa dēçikasyaiva ca näma kértanam bhavēd anantasya çivasya kértanam swa dēçikasyaiva ca rüpa cintanam bhavēd anantasya çivasya cintanam 22. yatpäda pänsavaù santaù kēpi samsära väridhēù sētubandhäya kalpantē dēçikam tam upäsmahē 23. käçékñētram niväsaçca jahnavé caraëōdakam

Page 4: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

gurur visvēçvaraù säkñät tärakam brahma niçcitam 24. guru pädänkitam yatra gayä sädhōkñajōdbhavä tértha räjaù prayägō saü guru mürtyai namōnamaù 25. gurumürtim smarēnnityam gurōrnäma sadä japēt gurōräjïäm prakurvéta gurōr anyam na bhävayēt 26. guruvaktra sthitä vidyä präpyatē tatprasädataù tasmät tam dēçikam dhyäyēt yathäyōñit priyam swakam 27. swäçramam ca swajätim ca swakértim puñöivardhanam etat sarvam parityajya gurumēva samäçrayēt 28. ananyäçcintayantō yē dhruvam tēñäm param padam tasmät sarva prayatnēna gurōr ärädhanam kuru 29. gurōrmukhäcca sampräpya dēvi brahmätma samvidam trailōkya sphuöa vaktäro dēvarñi pitr mänaväù 30. gukäraçcändhakärō hi rukärastēja ucyatē ajïäna gräsakam brahma gururēva na samçayaù 31. gukäraçcändhakärastu rukarastannirōdhakaù andhakära vinäçitvät gururityabhidhéyatē 32. gukärassyäd guëätétō rüpätétō rukärakaù guëa rüpa vihénatvät gururityabhidhéyatē 33. gukäraù prathamō varëō mäyädi guëabhäsakaù rukärōsti param brahma mäyä bhränti vimōcakaù 34. ēvam gurupadam çrēñöham dēvänämapi durlabham hähä hühü gaëaiçcaiva gandharvairapi püjitam 35. dhruvam tēñäm ca sarvēñäm nästi tatvam gurōù param gurōrärädhanam käryam swajévatvam nivēdayēt 36. äsanam çayanam vastram vähanam bhüñaëädikam sädhakēna pradätavyam gurōssantōña käraëam 37. karmaëä manasä väcä nityamärädhayēd gurum

Page 5: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

dérgha daëòam namaskuryät nirlajjō guru sannidhaü 38. çaréra martham präëämçca sadgurubhyō nivēdayēt ätmänamapi däsyäya vaidēhō janakō yathä 39. gururēva jagatsarvam brahma viñëu çivätmakam gurōù parataram nästi tasmätsam püjayēdgurum 40. yasyänugraha mätrēëa hådyutpadyēta tatkñaëät jïänam ca paramänandaù sadguruççiva ēva saù 41. bhasma kéöa viòantam hi dēham sthülam varänanē tvanmütra rudhiränträsthi mala mänsädi bhäjanam 42. samsära våkña märüòhäù patantō narakärëavē sarvē yēnōddhåtä lōkäù tasmai çré guravē namaù 43. gurur brahmä gurur viñëuù gururdēvō mahēçwaraù gururēva param brahma tasmai çré guravē namaù 44. akhaëòa maëòaläkäram vyäptam yēna caräcaram tatpadam darçitam yēna tasmai çré guravē namaù 45. dēhē jévatvam äpannam caitanyam niñkaÿam param tvam padam darçitam yēna tasmai çré guravē namaù 46. akhaëòam paramärtham sad aikyam ca tvam tadōççubham asinä darçitam yēna tasmai çré guravē namaù 47. sarva çruti çirōratna néräjita padämbujam vēdäntämbuja süryäbham çré gurum çaraëam vrajēt 48. caitanyam çäçvatam çäntam mäyätétam niranjanam näda bindu kaÿätétam tasmai çré guravē namaù 49. sthävaram jangamam cēti yatkincijjagaté talē vyäptam yasya citä sarvam tasmai çré guravē namaù 50. tvam pitä tvam ca mē mätä tvam bandhustvam ca daivatam

Page 6: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

samsära préti bhangäya tubhyam çré guravē namaù 51. yatsattayä jagatsattvam yatprakäçēna bhäyutam nandanam ca yadänandät tasmai çré guravē namaù 52. yēna cētayatä pürya cittam cētayatē naraù jägrat svapna suñuptyädau tasmai çré guravē namaù 53. yasya jïänädidam viçwam adåçyam bhēda bhēdataù satswarüpävaçēñam ca tasmai çré guravē namaù 54. yayēva käryarüpēëa karaëēnäpi bhäti ca kärya käraëa nirmuktaù tasmai çré guravē namaù 55. jïäna çakti swarüpäya kamitärtha pradäyinē bhukti mukti pradätrēca tasmai çré guravē namaù 56. anēka janma sampräpta karma kōöi vidähinē jïänänala prabhävēëa tasmai çré guravē namaù 57. na gurōradhikam tattvam na gurōradhikam tapaù na gurōradhikam jïänam tasmai çré guravē namaù 58. mannäthaççré jagannäthō madgurustri jagadguruù mamätmä sarva bhütätmä tasmai çré guravē namaù 59. gururädir anädiçca guruù parama daivatam gurōssamänaù kōvasti tasmai çré guravē namaù 60. ēka ēva parō bandhuù viñamē samupasthitē nisspåhaù karuëä sindhuù tasmai çré guravē namaù 61. gurumadhyē sthitam viçwam viçwamadhyē sthitō guruù viçwarüpō virüpōsau tasmai çré guravē namaù 62. bhaväraëya praviñöasya diïgmōha bhränta cētasaù yēna sandarçitaù panthäù tasmai çré guravē namaù 63. täpatrayägni taptänäm çräntänäm präëinämumē gururēva parä gangä tasmai çré guravē namaù 64. hētavē sarva jagatäm sansärärëava sētavē

Page 7: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

prabhavē sarva vidyänäm çambhavē guravē namaù 65. dhyänamülam gurōr mürtiù püjä mülam gurōù padam mantramülam gurōrväkyam mōkña mülam gurōù kåpä 66. haraëam bhavarōgasya taraëam klēça väridhēù bharaëam sarvalōkasya çaraëam caraëam gurōù 67. çivē ruñöē gurusträtä gurau ruñöē na kaçcana tasmät paragurum labdhvä tamēva çaraëam vrajēt 68. atrinētraççiva säkñät dvibhujaçcä parō hariù yō caturvadanō brahmä çré guruù kathitaù priyē 69. nityäya nirvikäräya niravadyäya yōginē niñkaÿäya niréhäya çiväya guravē namaù 70. çiñya håtpadma süryäya satyäya jïänarüpiëē vēdänta väkya vēdyäya çiväya guravē namaù 71. upäyōpēya rüpäya sadupäya pradarçinē anirväcyäya väcyäya çiväya guravē namaù 72. kärya käraëa rüpäya rüpä rüpäya tē sadä apramēya svarüpäya çiväya guravē namaù 73. dågdåçya drañör rüpäya niñpanna nijarüpiëē apäräyädvitéyäyä çiväya guravē namaù 74. guëädhäräya guëinē guëavarjita rüpiëē janminē janma hénäya çiväya guravē namaù 75. anädyäyäkhilädyäya mäyinē gata mäyinē arüpäya swarüpäya çiväya guravē namaù 76. sarva mantra swarüpäya sarva tantra swarüpiëē sarvagäya samastäya çiväya guravē namaù 77. manuñya carmaëä baddhaù säkñät paraçivasswayam gururityabhidhäm gåhëän güòhaù paryaöati kñitau 78. çivavad dåçyatē säkñät çré guruù puëya karmaëäm

Page 8: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

naravad dåçyatē saiva çré guruù päpa karmaëäm 79. çrénätha caraëadwandwam yasyäm diçi viräjatē tasyai diçē namaskuryät bhaktyä prati dinam priyē 80. tasyai diçē satatamanjali reña nityam prakñipyatē mukharitäli yuta prasünaiù jägarti yatra bhagavän guru cakravarté viçwasthiti pralaya näöaka nitya säkñé 81. urasä çirasä caiva manasä vacasä dåçä padbhyäm karäbhyäm karëäbhyäm praëämōñöänga ucyatē 82. gurōù kåpä prasädēna brahma viñëu mahēçwaräù samarthästat prasädō hi kēvalam guru sēvayä 83. dēva kinnara gandharväù pitarō yakña cäraëäù munayō naiva jänanti guru çuçrüñaëē vidhim 84. madähankära garvēëa tapō vidyä balänvitäù samsära kuharävartē patitä ghaöa yantravat 85. dhyänam çåëu mahädēvi çré gurōù kathayämi tē sarva saukhyakaram tadvat bhukti mukti pradäyakam 86. çré matparabrahma gurum smarämi çré matparabrahma gurum bhajämi çré matparabrahma gurum vadämi çré matparabrahma gurum namämi 87. brahmänandam parama sukhadam kēvalam jïänamürtim dwandwätétam gagana sadåçam tatvamasyädi lakñyam ēkam nityam vimalamacalam sarvädhé säkñi bhütam bhävätétam triguëa rahitam sadgurum tam namämi 88. änandamänandakaram prasannam jïäna swarüpam nija bōdha yuktam

Page 9: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

yōgéndra méòyam bhavarōga vaidyam çré madgurum nityamaham namämi 89. nityam çuddham niräbhäsam niräkäram niranjanam nityabōdha cidänandam gurum brahma namämyaham 90. hådambujē karëika madhya samsthē simhäsanē samsthita divyamürtim dhyäyēdgurum candrakaÿä prakäçam saccit sukhäbhiñöa varam dadänam 91. çvētämbaram çvēta vilēpa puñpam muktä vibhüñam muditam trinētram vamänka péöha sthita divyaçaktim mandasmitam sändra kåpä nidhänam 92. yasmin såñöi sthiti dhwansa nigrahänugrahätmakam kåtyam païcavidham çaçvat bhäsatē tam gurum bhajēt 93. na gurōradhikam na gurōradhikam na gurōradhikam na gurōradhikam çiva çäsanataù çiva çäsanatah çiva çäsanatah çiva çäsanataù 94. jïēyam sarvam viläpyēta viçuddha jïäna yōgataù jïätåtva mapi cinmätrē nänyaù panthä dvitéyakaù 95. yävattiñöhati dēhō sau tävaddēvi gurum smarēt gurulōpō na kartavyō niñöhitōpyadvayē parē 96. hunkärēëa na vaktavyam präjïaiççiñyaiù kadäcana gurōragrē na vaktavyam asatyam ca kadäcana 97. gurum tvam kåtya hunkåtya gurum nirjitya vädataù araëyē nirjalē ghōrē sambhavēt brahma räkñasaù 98. upabhunjéta nō vastu gurōù kincidapi swayam dattam grähyam prasädēti präyōhyētanna labhyatē

Page 10: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

99. pädukäsana çayyädi guruëä yadadhiñöhitam namaskürvéta tatsarvam pädäbhyäm na spåçēt kvacit 100. gacchataù påñöhatō gacchēt gurupädau na langhayēt nōlbäëam dhärayēdvēñam nälankäräm stathōlbaëän 101. guru nindä param dåñöva dhävayēdatha värayēt sthänam vä tat parityäjyam jihväcchēdō kñamä yadi 102. apriyasya ca häsyasya nävakäçō gurōù puraù na niyōgaparam brüyät gurōräjïäm vibhävayēt 103. munibhyaù pannagēbhyaçca surēbhyaççäpatō pivä kälamåtyu bhayädväpi gurü rakñati pärvati 104. nityam brahma niräkäram yēna präptam sa vai guruù sa çiñyam präpayēt präpyam dépō dépäntaram yathä 105. gurōù kåpä prasädēna brahmäham iti bhävayēt anēna mukti margēëa hyätma jïänam prakäçayēt 106. sampaçyēcchré gurum çäntam paramätma swarüpiëam sthävarē jangamē caiva sarvatra jagatétalē 107. çré gurum saccidänandam bhävätétam vibhävya ca tannidarçita margēëa dhyäna magnō bhavēt sudhéù 108. parätparataram dhyäyēt çuddha sphaöika sannibham hådayäkäça madhyastham swängusöha parimäëakam 109. anguñöha mätram puruñam dhyäyataçcinmayam hådi tatra sphurati yō bhävah çåëu tatkathayämi tē 110. virajam paramäkäçam dhruvamänandam avyayam agōcaram tathä gamyam näma rüpa vivarjitam tadaham brahma kaivalyam iti bōdhaù prajäyatē 111. yathä nija svabhävēna kēyüra kaöakädayaù suvarëatvēna tiñöhanti tathäham brahma çäçvatam

Page 11: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

112. ēvam dhyäyan param brahma sthätavyam yatra kutracit kéöō bhånga iva dhyänät brahmaiva bhavati swayam 113. yadåcchayä cōpapannam hyalpam bahuÿa mēva vä nérägēëaiva bhunjéthä abhyäsa samayē mudä 114. ēkam ēvädvitéyōham guruväkyät suniçcitam ēvamabhyasatō nityam na sēvyam vai vanäntaram 115. abhyäsännimiñēëaiva samädhi madhi gacchati janmakōöi kåtam päpam tatkñaëädēva naçyati 116. na tat sukham surēndrasya na sukham cakravartinäm yatsukham vétarägasya sadä santuñöa cētasaù 117. rasam brahma pibēdyaçca tåptō yaù paramätmani indram ca manutē rankam nåpäëäm tatra kä kathä 118. dēçaù pütō janäù pütä städåçō yatra tiñöhati tatkaöäkñōtha samsargaù parasmai çrēyasēpyalam 119. dēhé brahma bhavēdēvam prasädät dhyanatō gurōù naräëäm ca phala präptau bhaktirēva hi käraëam 120. muktasya lakñaëam dēvi tavägrē kathitam mayä gurubhakti stathä dhyänam sakalam tava kértitam 121. guru gétäti guhyēyam mayästi kathitä çubhä çré gurum cinmayam dhyäyan yämaham kalayē sadä 122. guru gétämimäm dēvi çuddhatattvam mayōditam gurum mäm dhyäyaté prēmëä hådi nityam vibhävaya 123. iyam cedbhakti bhävēna paöhyatē çrüyatēthavä likhyatē dhéyatē pumbhiù bhavēdbhava vinäçiné 124. anantaphala mäpnōti guru gétä japēna tu anyäçca vividhä manträù kaläm närhanti ñōòaçém 125. sarva päpa präçamané sarvasankaöa näçiné

Page 12: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

sarvasiddhikaré cēyam sarvalōka vaçaìkari 126. dussvapna näçiné cēyam susvapna phaladäyini ripüëäm stambhiné gétä väcaspatya pradäyiné 127. käminäm kämadhēnu çca sarvamangaÿa käriëé cintämaëi çcintitasya çlōkē çlōkē ca siddhidä 128. mōkñakämō japēnnityam mōkña çriya mavämpnuyät putrakämō labhēt puträn çré kämaçcämitäm çriyam 129. trivära paöhanät sadyaù kärägärädvimucyatē nitya päöhät bhavēcca stré putriëé çubhagä ciram 130. akämata stré vidhavä japēnmōkñam aväpnuyät avaidhavyam sakämä cēt labhatē cänya janmani 131. japēcchäktaçca sauraçca gäëäpatyaçca vaiñëavaù çaivasca siddhidämētäm sarvadēva swarüpiëém 132. térthē bilvatarōrmülē vaöamülē sarittaöē dēvälayē ca goñöhē ca maöhē båndävanē tathä pavitrē nirmalē sthänē japaççéghra phalapradaù 133. çäntyartham dhärayēcchuklam vastram vaçyētha raktimam abhicärē nélavarëam pétavarëam dhanägamē 134. guru bhaktō bhavēcchéghram guru gétä japēna tu dhanyä mätä pitä dhanyō dhanyä vançyä janä api dhanyä ca vasudhä yatra guru bhaktaù prajäyatē 135. idam rahasyam nō väcyam yasmai kasmaicana priyē abhaktē vancakē dhürtē päñaëòē nästikē tathä manasäpi na vaktavyä gurugétä kadäcana 136. atyanta pakva cittasya çraddhä bhakti yutasya ca pravaktavyä prayatnēna mamätmä préyatē tadä 137. guravō bahavassanti çiñya vittäpa härakäù

Page 13: Çré Guru Géta - · PDF file19. avidyä müla näçäya janma karma nivåttay ē ... mantramülam gurōrväkyam m ōkña mülam gurōù ... 78. çivavad dåçyatē säkñät çré

durlabhassa gururlōkē çiñya santäpa härakaù 138. jïänahénō gurum manyō mithyävädé viòambakaù svaviçräntim na jänäti paraçäntim karōti kim 139. swayam taritu makñamaù parännistärayēt katham dürē tam varjayēt präjïō dhiramēva samäçrayēt 140. saccidänanda rüpäya vyäpinē paramätmanē namaççré guru näthäya prakäçänanda mürtayē 141. saccidänanda rüpäya kåñëäya klēçahäriëē namō vēdänta vēdyäya guravē buddhi säkñiëē 142. yasya prasädäd ahamēva viñëuù mayyēva sarvam parikalpitam ca ittham vijänämi sadätma tattvam tasyänghri padmam praëatōsmi nityam iti çré skända puräëē uttarakhaëòē umämahēçvara samvädē çré guru gétä samäptä

Jaya Guru Datta