|| veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva...

74
|| veda süktam || 1 gaëapatyatharvaçirñopaniñat 2 subrahmaëya manträù 3 åñabha süktam 4 laghu nyäsaù 5 rudra praçnam (namakam and camakam) 6 puruña süktam 7 närayaëa süktam 8 viñëu süktam 9 çré süktam 10 bhü süktam 11 néøä süktam 12 durgä süktam 13 devé süktam 14 sarasvaté süktam 15 medhä süktam 16 rätri süktam 17 bhägya süktam (morning mantras) 18 äyuñya süktam 19 hiraëya garbha süktam 20 västu süktam 21 kumbha manträù 22 äpa manträaù 23 pavamäna süktam (puëyähaväcanam) 24 kapota süktam 25 daça dikpälakä süktam 26 navagraha süktam 27 nakñatra süktam 28 näsadäséya süktam 29 agni süktam 30 påthivé süktam 31 oñadhi süktam 32 pitå süktam 33 måttika süktam 34 go süktam 35 çraddhä süktam

Upload: others

Post on 23-Jan-2020

37 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

|| veda süktam || 1 gaëapatyatharvaçirñopaniñat 2 subrahmaëya manträù 3 åñabha süktam 4 laghu nyäsaù 5 rudra praçnam (namakam and camakam) 6 puruña süktam 7 närayaëa süktam 8 viñëu süktam 9 çré süktam 10 bhü süktam 11 néøä süktam 12 durgä süktam 13 devé süktam 14 sarasvaté süktam 15 medhä süktam 16 rätri süktam 17 bhägya süktam (morning mantras) 18 äyuñya süktam 19 hiraëya garbha süktam 20 västu süktam 21 kumbha manträù 22 äpa manträaù 23 pavamäna süktam (puëyähaväcanam) 24 kapota süktam 25 daça dikpälakä süktam 26 navagraha süktam 27 nakñatra süktam 28 näsadäséya süktam 29 agni süktam 30 påthivé süktam 31 oñadhi süktam 32 pitå süktam 33 måttika süktam 34 go süktam 35 çraddhä süktam

Page 2: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42 catur veda paräyaëam 43 äçérväda manträù 44 çivopäsana manträù 45 sarpa süktam 46 païcämåta manträù 47 païcagavya manträù 48 madhu süktam 49 jïäna süktam 50 netronmélanam manträù 51 rakñghna süktam 52 aghamarñaëa süktam 53 durvä süktam 54 païca çäntäyaù 1 gaëapatyatharvaçirñopaniñat om omÞ om || atha çré gaëapaty-atharvaçirñ-o×paÞniña×t . | om bhaÞdraà karëe×bhiù çåëuÞyäma× deväù -| bhaÞdraà pa×çyemäÞkña-bhiÞryaja×träù -|| sthiÞrairaìgai÷-stuñöuÞväð-sa×staÞnübhi×ù | vyaçye×ma deÞvahi×taà yadäyu×ù || svaÞsti naÞ indro× våÞddha-çra×väù -| svaÞsti na×ù püÞñä viÞçva-ve×däù -|| svaÞsti naÞstärkñyoÞ ari×ñöa-nemiù | svaÞsti noÞ båhaÞspati×r-dadhätu || om çäntiÞ ççäntiÞ ççänti×ù | äüÞà glauà ||

Page 3: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

nama×ste gaÞëapa×taye | tvameÞva praÞtyakñaÞà tatva×masi | tvameÞva keÞvalaÞà kartä×si | tvameÞva keÞvalaÞà dhartä×si | tvameÞva keÞvalaÞà hartä×si | tvameva sarvaà khalvida×à brahmäÞsi | tvaà säkñät-dätmä×'si niÞtyam || 1 || å×taà vaÞcmi | sa×tyaà vaÞcmi || 2 || ava× tvaÞà mäm | ava× vaÞktära÷m | ava× çroÞtära÷m | ava× däÞtära÷m | ava× dhäÞtära÷m | avä-nücänam-a×va çiÞñyam | ava× paÞçcättä÷t | ava× puÞrastä÷t | avo-ttaÞrättä÷t | ava× dakñiÞëättä÷t | ava× coÞrdhvättä÷t | avä-dhaÞrättä÷t | sarvato mäà pähi pähi× samaÞntät || 3 || tvaà vaì-mayastva×à cinmaÞyaù | tvaà-änanda-mayastva×à brahmaÞmayaù | tvaà saccidänandä'dvi×téyoÞ'si | tvaà praÞtyakñaÞà brahmä×si | tvaà jïänamayo vijïäna×-mayoÞ'si || 4 || sarvaà jaga-didaà tva×tto jäÞyate | sarvaà jaga-didaà tva×tta-stÞiñöhati | sarvaà jaga-didaà tvayi la×ya-meÞñyati | sarvaà jaga-didaà tvayi× pratyeÞti | tvaà bhümiräpo'nalo'ni×lo naÞbhaù | tvaà catväri vä÷k-padäÞni || 5 || tvaà guëa-tra×yätéÞtaù | tvam avasthä-tra×yätéÞtaù | tvaà deha-tra×yätéÞtaù | tvaà käla-tra×yätéÞtaù | tvaà mulädhära-sthito×'si niÞtyam | tvaà çakti-tra×yät-maÞkaù | tväà yogino dhyäya×nti niÞtyam | tvaà brahma tvaà viñëu-stvaà rudrastvam-indrastvam-agnistvaà väyustvaà süryastvaà candramä-stvaà brahmaÞ bhür-bhu×vaù suÞvarom || 6 || gaÞëädi÷à pürva×-muccäÞryaÞ vaÞrëädé÷à stadanaÞn-ta×ram | anusväraù pa×rataÞraù | ardhe÷n-dulaÞsi×tam | täre×ëa åÞddham | etattava manu×-svarüÞpam | gakäraù pü÷rva-rüÞpam | akäro madhya×-marüÞpam | anu-sväraç-cä÷n-tyarüÞpam | bindu-rutta×ra-rüÞpam | näda×ù sandhäÞnam | saðhi×tä saÞndhiù | saiñä gaëe×ça-viÞdyä | gaëa×ka åÞñiù | nicåd-gäya×tri-cchaÞndaù | çré mahä-gaëapati×r-devaÞtä | om gaà gaëapa×tayeÞ nama×ù || 7 || eÞkaÞdaÞntäya× viÞdmahe× vakratuÞëòäya× dhémahi | tanno× dantiù pracoÞdayä÷t || 8 || eÞkaÞdaÞntaà ca×tur-haÞstaÞà päÞçäma×ì-kuçaÞ-dhäri×ëam | rada×à caÞ vara×daà haÞstaiÞr-biÞbhräëa×à müñaÞka-dhva×jaà | rakta×à laÞmboda×raà çüÞrpaÞ-kaÞrëaka×à raktaÞ-

Page 4: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

väsa×sam | rakta×-gaÞndhanu×-liptaÞìgaÞà raÞkta-pu×ñpaiù suÞpüji×taà | bhaktä×-nuÞkam-pi×naà deÞvaÞà jaÞgat-kä×raëaÞ-macyu×tam | äÞvir-bhüÞtaà ca× såÞñöyäÞdauÞ praÞkåte÷ù puruÞñät-pa×ram | eva×à dhyäÞyati× yo niÞtyaÞà saÞ yogé× yogiÞnäà va×raù || 9 || namo vrätapataye | namo gaëapataye | namaù pramatha-pataye | namaste astu lambodaräya ekadantäya vighnavinä-çine çivasutäya çré-varada-mürtaye× namoÞ nama×ù || 10 || etad-atharvaçirña×à yo'déÞte sa brahma-bhüyä×ya kaÞlpate | sa sarva-vighnai÷rna bädhyaÞte | sa sarvatra sukha×-medhaÞte | sa païca-mahäpäpä÷t pramuÞcyate | säÞyama×-dhéyäÞnoÞ divasa-kåtaà päpa×à näçaÞyati | präÞtara×-dhéyäÞnoÞ rätri-kåtaà päpa×à näçaÞyati | säÞyaà präÞtaù pra×yuïjäÞnoÞ päÞpo-'pä×po bhaÞvati | sarvaträ-dhéyano'pavi×ghno bhaÞvati | dharmärtha-käma-mokña×à ca viÞndati | idam-atharva-çérñam-açiñyä-ya× na deÞyam | yo yadi mo÷häd däsyaÞti sa päpé×yän bhaÞvati | sahasrä-vartanäd-yaà yaà käma×-madhéÞte taà tamane×na säÞdhayet || 11 || anena gaëapatima-bhi×ñiïcaÞti sa vä÷gmi bhaÞvati | caturthyä-mana×çnan jaÞpati sa vidyä×vän bhaÞvati | ityathar-va×ëa-väÞkyam | brahmädyäÞ-vara×ëaà viÞdyänna bibheti kadä×-caneÞti || 12 || yo durväì-ku×ryair-yaÞjati sa vaiçrava-ëopa×mo bhaÞvati | yo lä÷jair-yaÞjati sa yaço×vän bhaÞvati | sa medhä×vän bhaÞvati | yo modaka-sahasre×ëa yaÞjati sa väïchita-phalam-a×väpnoÞti | yaù säjya sami×d-bhiryaÞjati sa sarvaà labhate sa sa×rvaà laÞbhate || 13 || añöau brahmaëän samyag grä×hayiÞtvä sürya-varca×své bhaÞvati | süÞryaÞgraÞhe ma×hä-naÞdyäÞà praÞtimä-sannidhau× vä jaÞptvä siddha-ma×ntro bhaÞvati | maÞhäÞ-viÞghnä÷t pramuÞcyate | maÞhäÞ-doÞñä÷t pramuÞcyate | maÞhäÞ-päÞpä÷t pramuÞcyate | maÞhäÞ-praÞtyaväyä÷t pramuÞcyate | sa sarvavid-bhavati sa sarva×vid-bhaÞvati | ya eÞvaà veda× | ity-u×paÞniña×t .|| 14 || om bhaÞdraà karëe×bhiù çåëuÞyäma× deväù -| bhaÞdraà pa×çyemäÞkña-bhiÞryaja×träù -|| sthiÞrairaìgai÷-stuñöuÞväð-sa×staÞnübhi×ù | vyaçye×ma deÞvahi×taà yadäyu×ù || svaÞsti naÞ indro× våÞddha-çra×väù -| svaÞsti na×ù püÞñä viÞçva-ve×däù -||

Page 5: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

svaÞsti naÞstärkñyoÞ ari×ñöa-nemiù | svaÞsti noÞ båhaÞspati×r-dadhätu || om çäntiÞ ççäntiÞ ççänti×ù | om || 2 subrahmaëya manträù || subrahmaëyamantraù || niÞrghåñ-vai×ra saÞmäyu×taiù -| kälair-haritva×-mäpaÞnnaiù -| indräyä×hi saÞhasra×yuk. | aÞgnir-viÞbhräñöhi×-vasanaù | väÞyu ççveta×-sikadruÞkaù | saÞàvaÞthsaÞro vi×ñüÞ-varëai÷ù | nityäÞ-ste'nu-ca×rästaÞva | subrahmaëyogà subrahmaëyogà su×brahmaÞëyoà || jaga×d-bhuvaÞà bahuÞto huÞtaà yaja×t-bhuvaÞà nama×ste astu | viçvaÞ-bhuve× jagat bhuÞvo-dhi×patiù senäÞné mayüro÷-priÞya ññaòhä×nanäà gäÞraù || saÞïjaÞyä-hanama×ste astu sukhä-vaÞhäya× | suÞbrahÞmaÞëyo bå×haÞspate× suÞtäyä×sya padmayoÞneù | yasyäÞtmä vaÞ hane× vahati || aÞyaà ku×mäÞro jaÞräà dha×yatu déÞrghamäyu×ù | yasmaiÞ tvagà× stanaÞ präpyäÞ-yäyu×r-varcoÞ yaçoÞ balagà× sväÞhä | sakhä×ya ssaÞptapa×dä abhüma | saÞkhyaà te× gameÞyam | saÞkhyätteÞ mä yo×ñam | saÞkhyän meÞ mä yo÷ñöäù | sä'si× subrahmaëye | tasyä÷ste påthiÞvé päda×ù | sä'si× subrahmaëye | tasyä÷steÞ 'ntaré×kñaÞà päda×ù | sä'si× subrahmaëye | tasyä÷steÞ dyauù päda×ù | sä'si× subrahmaëye | tasyä÷steÞ diçaÞù päda×ù | paÞror-ajä×steÞ païca×maù pädaù | sä naÞ iñaÞ-mürjadhukñvaÞ teja× indraÞyam | braÞhmaÞvaÞrcaÞsa maÞnnädyam÷ | vimi×me tväÞ paya×svatém | deÞvanä÷à dheÞnuà suÞdughäÞ-mana×paÞsphura×ntém | indraÞ ssoma×à pibatuÞ kñemo× astu naù || om çäntiÞ ççäntiÞ ççänti×ù || 3 åñabha süktam åÞñaÞbhaà mä÷ samäÞnänä÷à saÞpatnä÷näà viñäÞsaÞhim | ùaÞtäraÞà çatru÷ëäà kådhi viÞräjaÞà gopa×tiÞà gaväm÷ ||

Page 6: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

aÞham-a×smi sapat-naÞhedra× iÞväri×ñöoÞ akña×taù | aÞdhaù saÞpatnä÷ me paÞdor iÞme sarve÷ aÞbhiñöhi×täù - || atraiÞva vo'pi× nahyä-myuÞbhe ärtné÷ ivaÞ jyayä÷ | väca×spateÞ ni ñe÷dheÞmän yathäÞ madadha×raÞà vadä÷n . || aÞbhiÞbhüÞra-hamäga×maà viÞçva-ka×rmeëaÞ dhämnä÷ | ä va×çciÞ-ttamä vo÷ vraÞtamä voÞ'haà sami×tià dade || yoÞgaÞkñeÞmaà va× äÞdäyäÞhaà bhü÷yäsayu-ttaÞma ävo÷ müÞrdhäna×-makramém | aÞdhaÞspaÞdänmaÞ udva×data maÞëòükä÷ ivodaÞkän-maÞëòükä÷ udaÞkä-di×va || taÞt-våÞñabhäya× viÞdmahe× çiva-bhäÞktäya× dhémahi | tanno× nandiù pracoÞdayä÷t . || om çäntiÞ ççäntiÞ ççänti×ù || 4 laghu nyäsäù || laghu nyäsaù || om athätmänagà çivätmänagg çrérudrarüpaà dhyäyet || çuddha-sphaöika-saìkäçaà trinetraà païca-vaktrakam | gaìgädharaà daçabhujaà sarvabharaëa-bhüñitam || nélägrévaà çaçäìkäìkaà näga-yajïo-pavétinam | vyäghra-carmottaréyaà ca vareëyam-abhayam-pradam || kamaëòal-vakña-süträëäà dhäriëaà çülapäëinam | jvalantaà piìgaläjaöä-çikhämudyota-dhäriëam || våñaskandha-samärüòham umädehärdha dhäriëam | amåtenä-plutaà çäntaà divyabhoga-samanvitam || digdevatä-samäyuktaà suräsura-namaskåtam | nityaà ca çäçvataà çuddhaà dhruvam-akñaram-avyayam || sarva-vyäpinam-éçänaà rudraà vai viçvarüpiëam | evaà dhyätvä dvija ssmyak tato yajana-märabhet || athäto rudra-snän-ärcan-äbhiñeka-vidhià vyä÷khyäsyäÞmaù | ädita eva térthe snätvä udetya çuciù prayato brahmacäré çuklaväsä deväbhimukhaù sthitvä ätmani devatäù sthäpayet || prajanane brahmä tiñöhatu | pädayor-viçëu stiñöhatu |

Page 7: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

hastayor-hara stiñöhatu | bähvor-indra stiñöhatu | jaöhare'gni stiñöhatu | hådaye çiva stiñöhatu | kanöhe vasava stiñöhantu | vaktre sarasvaté tiçöhatu | näsikayor-väyu stiñöhatu | nayanayoç-candrädityau tiñöhetäm | karëayor-açvinau tiñöhetäm | laläöe rudrä stiñöhantu | mürdhnyädityä stiñöhantu | çirasi mahädeva stiñöhatu | çikhäyäm vämadeva stiñöhatu | påñöhe pinäké tiñöhatu | purataù çülé tiñöhatu | pärçvayoù çivä-çankarau tiñöhetäm | sarvato väyu stiñöhatu | tato bahiù sarvato'gnir-jvälä-mälä parivåta stiñöhatu | sarve-ñvaìgeñu sarvä devatä yathä-sthänaà tiñöhantu | mägà rakñantu || aÞgnirme× väÞci çriÞtaù vägdhåda×ye | héda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | väÞyurme÷ präÞëe çriÞtaù | präÞëo håda×ye é héda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | süryo× meÞ cakñuñi çriÞtaù | cakñuÞr-hruda×ye | héda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | caÞndramä× meÞ mana×si çriÞtaù | manoÞ håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | diço× meÞ çrotre÷ çriÞtäù - | çrotraÞgàÞ håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | äpo× meÞ reta×si çriÞtäù - | retoÞ håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | påÞthiÞvé meÞ çaré×re çriÞtäù - | çaré×raÞgàÞ håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | oÞñaÞdhiÞ-vaÞnaÞspatayo× meÞ loma×su çriÞtäù - | lomä×niÞ håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi |

Page 8: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

indro× meÞ bale÷ çriÞtaù | balaÞgàÞ håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | paÞrjanyo× me müÞrdhni çriÞtaù | müÞrdhä håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | éçä×no me maÞnyau çriÞtaù | maÞnyur-håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | äÞtmä ma× äÞtmani× çriÞtaù | äÞtmä håda×ye | håda×yaÞà mayi× | aÞhamaÞmåte÷ | aÞmåtaÞà brahma×ëi | puna×rma äÞtmä punaÞräyuÞ-rägä÷t | puna×ù präÞëaù punaÞräkü×-taÞmägä÷t é vaiÞçväÞnaÞro raÞçmibhi×r-vävådhäÞnaù é aÞnta-sti×ñöha-tvaÞmåta×sya goÞpäù - || || gaëapati prarthänam || om gaëänä÷m tvä gaëapatið havämahe kavià kavénäm-upamaçra-vastamam | jyeñöha-räjaà brahmaëäà brahmaëaspata ä naù çåëvan-nüthibhis-sédha sädanam | om çré mahä-gaëapataye namaù || || viniyogaù || om asya çré rudhrä-dhyäya-praçna-mahä-mantrasya | aghora åñiù | anuñöup-chandaù | saìkarñaëa-mürti-svarüpo yo'sä-vädityaù parama-puruñaù sa eña rudro devatä | namaù çivä-yeti béjam | çivatarä-yeti çaktiù | mahädevä-yeti kélakam | çré-para-meçvara-prasäda-siddhyarthe | çrérudra jape viniyogaù || || näsya || agni-hoträt-mane aìguñ-öhäbhyäà namaù | darça-pürëa-mäsät-mane tarja-nébhyäà namaù | cätur-mäs-yätmane madhya-mäbhyäà namaù | nirüòha-paçu-bandhät-mane anämi-käbhyäà namaù | jyotiñto-mätmane kaniñöi-käbhyäà namaù | sarva-kratvät-mane kara-tala-kara-påñöhäbhyäà namaù | agni-hoträt-mane hådayäya namaù |

Page 9: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

darça-pürëa-mäsät-mane çirase svähä | cätur-mäs-yätmane çikhäyai vañaö| nirüòha-paçu-bandhät-mane kavacäya huà | jyotiñöho-mätmane netra-trayäya vauñaö | sarva-kratvät-mane asträya phaö | bhür-bhuvas-suvaroà-iti digbandhaù || || dhyänam || äpätäla-nabhaù sthalänta-bhuvana-brahmäëòa-mävi-sphurat- jjyotiù sphäöika-liìga-mauli-vilasat pürëen-du-väntä-måtaiù | astokä-plutameka-méça-maniçaà rudränu-väkä-ïjapan dhyäye-dépsita siddhaye'-drutapadaà vipro'bhi-ñiïjec-chivam || brahmäëòa-vyäpta-dehä bhasita-himarucä bhäsa-mänä bhu-jaìgaiù kaëöhe käläù kapardä-kalita çaçi-kaläç-caëòa-kodaëòa-hastäù | tryakçä rudräkça-mäläù praëata-bhaya-haräù çämbhavä mürti-bhedäù rudräù çré-rudrasükta-prakaöita-vibha-vä naù prayac-chantu saukhyam || çaà ca× me` maya×çca me pri`yaà ca× me'nukä`maçca× me` käma×çca me saumana`saçca× me bha`draà ca× me` çreya×çca me` vasya×çca me` yaça×çca me` bhaga×çca me` dravi×ëaà ca me ya`ntä ca me dha`rtä ca me` kçema×çca me` dhåti×çca me` viçva×à ca me` maha×çca me sa`àvicca× me` jïätra×à ca me` süçca× me pra`süçca× me` séra×à ca me la`yaçca× ma å`taà ca× me`'måta×à ca me'ya`kçmaà ca` me'nä×mayacca me jé`vätuçca me dérghäyu`tvaà ca× me'nami`traà ca` me'bha×yaà ca me su`gaà ca× me` çaya×naà ca me sü`ñä ca× me su`dina×à ca me || om çäntiÞù çäntiÞù çänti×ù || 5 rudra praçnam (namakam and camakam) || rudra namakam || om namo bhagavate× rudräÞya || nama×ste rudra maÞnyava× uÞtotaÞ iña×veÞ nama×ù | nama×ste astuÞ dhanva×ne bäÞhubhyä×muÞta teÞ nama×ù || yä taÞ iñu×ù çiÞvata×mä çiÞvam baÞbhüva× teÞ dhanu×ù |

Page 10: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

çiÞvä ça×raÞvyä× yä tavaÞ tayä× no rudra måòaya || yä te× rudra çiÞvä taÞnüraghoÞrä'pä×pakäçiné | tayä× nastaÞnuväÞ çanta×mayäÞ giri×çantä`-bhicä×kaçéhi || yämiñu×à giriçantaÞ hasteÞ bibhaÞr-ñyasta×ve | çiÞväà gi×ritraÞ täà ku×ruÞ mä higà×séÞù puru×ñaÞà jaga×t .|| çiÞvenaÞ vaca×sä tväÞ giriÞçä-cchä×vadämasi | yathä× naÞù sarvaÞmi-jjaga×dayaÞ-kçmagà suÞmanäÞ asa×t .|| adhya×vo-cadadhi-vaÞktä pra×thaÞmo daivyo× bhiÞñak | ahégg×çca sarvä÷ï-jaÞmbhayaÞnt-sarvä÷çca yätudhäÞnya×ù || aÞsau yastaÞmro a×ruÞëa uÞta baÞbhruù su×ma`ìgala×ù | ye ceÞmägà ruÞdrä aÞbhito× diÞkçu çriÞtäù sa×hasraÞço'vai×ñäÞgàÞ heòa× émahe || aÞsau yo×'vaÞsarpa×tiÞ néla×grévoÞ vilo×hitaù | uÞtaina×à goÞpä a×dåçaÞ-nnadå×ça-nnudahäÞrya×ù || uÞtainaÞà viçvä× bhüÞtäniÞ sa dåÞñöo må×òayäti naù | namo× astuÞ néla×gré-väya sahasräÞ-kçäya× méòhuñe÷ || athoÞ ye a×syaÞ satvä×noÞ'haà tebhyo×'karaÞn nama×ù | pramu×ïcaÞ dhanva×naÞ-stva-muÞbhayoÞ-rärtni×yoÞrjyäm || yäçca× teÞ hastaÞ iña×vaÞù paräÞ tä bha×gavo vapa | aÞvaÞtatyaÞ dhanuÞstvagà saha×sräkçaÞ çate×ñudhe || niÞçérya× çaÞlyänäÞà mukhäa× çiÞvo na×ù suÞmanä× bhava | vijyaÞà dhanu×ù kapaÞrdinoÞ viça×lyoÞ bäëa×vägm uÞta || ane×ça-nnaÞsyeña×va äÞbhura×sya niñaÞìgathi×ù | yä te× heÞtirmé×-òhuñöamaÞ haste× baÞbhüva× teÞ dhanu×ù || tayäÞ'smän viÞçvataÞ-stvama×yaÞ-kçmayäÞ pari×bbhuja | nama×ste aÞstväyu×-dhäÞyänä×-tatäya dhåÞñëave÷ ||

Page 11: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

uÞbhäbhyä×-muÞta teÞ namo× bäÞhubhyäÞm tavaÞ dhanva×ne | pari× teÞ dhanva×no heÞtiraÞsmän-vå×ëaktu viÞçvata×ù || athoÞ ya i×ñuÞdhi-staväÞre aÞsmannidhe×hiÞ tam | çambhaveÞ nama×ù || nama×ste astu bhagavan-viçveçvaÞräya× mahä-deÞväya× tryam-baÞkäya× tripurän-taÞkäya× trikägni-käÞläya× kälägni-ruÞdräya× néla-kaÞëöhäya× måtyuì-jaÞyäya× sarve-çvaÞräya× sadä-çiÞväya× çréman-mahä-deÞväyaÞ nama×ù ||1|| namoÞ hira×ëya-bähave senäÞnye× diÞçäà caÞ pata×yeÞ namoÞ namo× våÞkçebhyoÞ hari×keçebhyaù paçüÞnäà pata×yeÞ namoÞ nama×ù saÞspiï-ja×räyaÞ tviñé×mate pathéÞnäà pata×yeÞ namoÞ namo× babhluÞçäya× vivyäÞdhine'nnä×näÞà pata×yeÞ namoÞ namoÞ hari×keçyo-pavéÞtine× puÞñöäëaÞà pata×ye namoÞ namo× bhaÞvasya× heÞtyai jaga×täÞà pata×yeÞ namoÞ namo× ruÞdräyä×-tatäÞvineÞ kçeträ×ëäÞà pata×yeÞ namoÞ nama×ù süÞtäyä-ha×ntyäyaÞ vanä×näÞà pata×yeÞ namoÞ namoÞ rohi×täya sthaÞpata×ye våÞkçäëaÞà pata×yeÞ namoÞ namo× maÞntriëe× väëiÞjäyaÞ kakñä×ëaÞà pata×yeÞ namoÞ namo× bhuvaÞntaye× värivas-kåÞdhäyau-ña×dhénäÞà pata×yeÞ namoÞ nama× uÞccair-gho×ñäyä-kraÞndaya×te pattéÞnäm pata×yeÞ namoÞ nama×ù kåtsnavéÞtäyaÞ dhäva×teÞ satva×näÞà pata×yeÞ nama×ù ||2|| namaÞù saha×mänäya nivyäÞdina× ävyäÞ-dhiné×näÞà pata×yeÞ namoÞ nama×ù kakuÞbhäya× niñaÞìgiëe÷ steÞnänäÞà pata×yeÞ namoÞ namo× niñaÞìgiëa× iñudhiÞmateÞ taska×räëäÞà pata×yeÞ namoÞ namoÞ vaïca×te pariÞvaïca×te stäyüÞnäà pata×yeÞ namoÞ namo× niceÞrave× paricaÞräyä-ra×ëyänäÞà pata×yeÞ namoÞ nama×ù såkäÞvibhyoÞ jighägà×sadbhyo muñëaÞtäà pata×yeÞ namoÞ namo×'siÞmadbhyoÞ naktaÞà-cara×dbhyaù prakåÞntänäÞà pata×yeÞ namoÞ nama× uñëéÞñine× giricaÞräya× kuluÞïcänäÞà pata×yeÞ namoÞ namaÞ iñu×madbhyo dhanväÞvi-bhya×çca voÞ namoÞ nama× ätanväÞnebhya× pratiÞdadhä×ne-bhyaçca voÞ namoÞ nama× äÞyaccha×dbhyo visåÞjad-bhya×çca voÞ namoÞ namo'sya×dbhyoÞ vidhya×d-bhyaçca voÞ namoÞ namaÞ äsé×nebhyaÞù çayä×ne-bhyaçca voÞ namoÞ nama×ù svaÞpadbhyoÞ jägra×d-bhyaçca voÞ namoÞ namaÞ-stiñöha×dbhyoÞ dhäva×d-bhyaçca voÞ namoÞ nama×ù saÞbhäbhya×ù saÞbhäpa×ti-bhyaçca voÞ namoÞ namoÞ açve`bhyo'çva×pati-bhyaçca voÞ nama×ù ||3||

Page 12: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

nama× ävyaÞdhiné÷bhyo viÞvidhya×nté-bhyaçca voÞ namoÞ namaÞ uga×ëäbhya-stågàhaÞtébhya×çca voÞ namoÞ namo× gåÞtsebhyo× gåÞtsapa×ti-bhyaçca voÞ namoÞ namoÞ vräte÷bhyoÞ vräta×pati-bhyaçca voÞ namoÞ namo× gaÞëebhyo× gaÞëapa×ti-bhyaçca voÞ namoÞ namoÞ virü×pebhyo viÞçvaru×pe-bhyaçca voÞ namoÞ namo× maÞhadbhya×ù . kçullaÞke-bhya×çca voÞ namoÞ namo× raÞthibhyo×'ra`thebhya×çca voÞ namoÞ namoÞ rathe÷bhyoÞ ratha×pati-bhyaçca voÞ namoÞ namaÞù senä÷bhyaù senaÞni-bhya×çca voÞ namoÞ nama×ù . kçaÞttåbhya×ù saìgrahéÞtå-bhya×çca voÞ namoÞ namaÞstakça×bhyo rathakäÞre-bhya×çca voÞ namoÞ namaÞù kulä×lebhyaù kaÞrmäre÷bhyaçca voÞ namoÞ nama×ù puïjiñöe÷bhyo niñäÞde-bhya×çca voÞ namoÞ nama× iñuÞkådbhyo× dhanvaÞkåd-bhya×çca voÞ namoÞ namo× mågaÞyubhya×ù çvaÞnibhya×çca voÞ namoÞ namaÞù çvabhyaÞù çvapa×ti-bhyaçca voÞ nama×ù ||4|| namo× bhaÞväya× ca ruÞdräya× caÞ nama×ù çaÞrväya× ca paçuÞpata×ye caÞ namoÞ néla×gréväya ca çitiÞkaëöhä×ya caÞ nama×ù kapaÞrdine× caÞ vyu×ptakeçäya caÞ nama×ù sahasräÞkçäya× ca çaÞtadha×nvane caÞ namo× giriÞçäya× ca çipiviÞñöäya× caÞ namo× méÞòhuñöa×mäyaÞ ceñu×mate caÞ namo÷ hraÞsväya× ca vämaÞnäya× caÞ namo× båhaÞte caÞ varñé×yase caÞ namo× våÞddhäya× ca saÞàvådva×ne caÞ namoÞ agri×yäya ca prathaÞmäya× caÞ nama× äÞçave× cäjiÞräya× caÞ namaÞù çéghri×yäya caÞ çébhyä×ya caÞ nama× üÞrmyä×ya cävasvaÞnyä×ya caÞ nama×ù srotaÞsyä×ya caÞ dvépyä×ya ca ||5|| namo÷ jyeÞñöhäya× ca kaniÞñöhäya× caÞ nama×ù pürvaÞjäya× cäparaÞjäya× caÞ namo× madhyaÞmäya× cäpagaÞlbhäya× caÞ namo× jaghaÞnyä×ya caÞ budhni×yäya caÞ nama×ù soÞbhyä×ya ca pratisaÞryä×ya caÞ namoÞ yämyä×ya caÞ kçemyä×ya caÞ nama× urvaÞryä×ya caÞ khalyä×ya caÞ namaÞù çlokyä×ya cä'vasäÞnyä×ya caÞ namoÞ vanyä×ya caÞ kakçyä×ya caÞ nama×ù çraÞväya× ca pratiçraÞväya× caÞ nama× äÞçuñe×ëäya cäÞçura×thäya caÞ namaÞù çürä×ya cävabhindaÞte caÞ namo× vaÞrmiëe× ca varüÞthine× caÞ namo× biÞlmine× ca kavaÞcine× caÞ nama×ù çruÞtäya× ca çrutaseÞnäya× ca || 6|| namo× dunduÞbhyä×ya cähanaÞnyä×ya caÞ namo× dhåÞñëave× ca pramåÞçäya× caÞ namo× düÞtäya× caÞ prahi×täya caÞ namo× niñaÞìgiëe× ceñudhiÞmate× caÞ nama×stéÞkçëeña×ve cäyuÞdhine× caÞ nama×ù sväyuÞdhäya× ca suÞdhanva×ne caÞ namaÞù srutyä×ya caÞ pathyä×ya caÞ nama×ù käÞöyä×ya ca néÞpyä×ya caÞ namaÞù südyä×ya ca saraÞsyä×ya caÞ namo× näÞdyäya× ca vaiçaÞntäya× caÞ namaÞù küpyä×ya cävaÞöyä×ya caÞ namoÞ varñyä×ya cävaÞrñyäya× caÞ namo× meÞghyä×ya ca vidyuÞtyä×ya caÞ nama× éÞdhriyä×ya cätaÞpyä×ya caÞ namoÞ vätyä×ya caÞ reñmi×yäya caÞ namo× västaÞvyä×ya ca västuÞpäya× ca || 7|| hara hara

Page 13: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

namaÞù somä×ya ca ruÞdräya× caÞ nama×stäÞmräya× cäruÞëäya× caÞ nama×ù çaÞìgäya× ca paçuÞpata×ye caÞ nama× uÞgräya× ca bhéÞmäya× caÞ namo× agrevaÞdhäya× ca dürevaÞdhäya× caÞ namo× haÞntre caÞ hané×yase caÞ namo× våÞkçebhyoÞ hari×keçebhyoÞ nama×stäÞräyaÞ nama×ççaÞmbhave× ca mayoÞbhave× caÞ nama×ù çaìkaÞräya× ca mayaskaÞräya× caÞ nama×ù çiÞväya× ca çiÞvata×räya caÞ namaÞstérthyä×ya caÞ külyä×ya caÞ nama×ù päÞryä×ya cäväÞryä×ya caÞ nama×ù praÞtara×ëäya coÞttara×ëäya caÞ nama× ätäÞryä×ya cäläÞdyä×ya caÞ namaÞù çañpyä×ya caÞ phenyä×ya caÞ nama×ù sikaÞtyä×ya ca praväÞhyä×ya ca || 8|| nama× iriÞëyä×ya ca prapaÞthyä×ya caÞ nama×ù kigàçiÞläya caÞ kçaya×ëäya caÞ nama×ù kapaÞrdine× ca pulaÞstaye× caÞ namoÞ goñöhyä×ya caÞ gåhyä×ya caÞ namaÞstalpyä×ya caÞ gehyä×ya caÞ nama×ù käÞöyä×ya ca gahvareÞñöhäya× caÞ namo÷ hradaÞyyä×ya ca niveÞñpyä×ya caÞ nama×ù pägàsaÞvyä×ya ca rajaÞsyä×ya caÞ namaÞù çuñkyä×ya ca hariÞtyä×ya caÞ namoÞ lopyä×ya colaÞpyä×ya caÞ nama× üÞrvyä×ya ca süÞrmyä×ya caÞ nama×ù paÞrëyä×ya ca parëaçaÞdyä×ya caÞ namo×'paguÞramä×ëäya cäbhighnaÞte caÞ nama× äkhkhidaÞte ca× prakhkhidaÞte caÞ namo× vaù kiriÞkebhyo× deÞvänäÞgàÞ håda×yebhyoÞ namo× vikçé-ëaÞkebhyoÞ namo× vicin-vaÞtkebhyoÞ nama× änir-haÞtebhyoÞ nama× ämé-vaÞtkebhya×ù || 9|| dräpeÞ andha×saspateÞ dari×draÞ-nnéla×lohita | eÞñäà puru×ñäëä-meÞñäà pa×çüÞnäà mä bhermä'roÞ mo e×ñäÞà kiïcaÞnä-ma×mat . || yä te× rudra çiÞvä taÞnüù çiÞvä viÞçväha× bheñajé | çiÞvä ruÞdrasya× bheñaÞjé tayä× no måòa jéÞvase÷ || iÞmägà ruÞdräya× taÞvase× kapaÞrdine÷ kçaÞyadvé×räyaÞ prabha×rämahe maÞtim | yathä× naÞù çamasa×d-dviÞpadeÞ catu×ñpadeÞ viçva×à puÞñöaà gräme× aÞsminnanä×turam || måÞòä no× rudroÞta noÞ maya×skådhi kçaÞya-dvé×räyaÞ nama×sä vidhema te | yacchaà caÞ yoçcaÞ manu×räyaÞje piÞtä tada×çyämaÞ tava× rudraÞ praëé×tau || mä no× maÞhänta×-muÞta mä no× arbhaÞkaà mä naÞ ukça×nta-muÞta mä na× ukçiÞtam | mä no×'vadhéù piÞtaraÞà mota mäÞtara×à priÞyä mä na×staÞnuvo× rudra rériñaù || mäna×stoÞke tana×yeÞ mä naÞ äyu×ñiÞ mä noÞ goñuÞ mä noÞ açve×ñu rériñaù | véÞränmä no× rudra bhämiÞto'va×dhé-rhaÞviñma×ntoÞ nama×sä vidhema te ||

Page 14: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

äÞrätte× goÞghna uÞta pü×ruñaÞghne kçaÞya-dvé×räya suÞmnamaÞsme te× astu | rakçä× ca noÞ adhi× ca deva brüÞhyadhä× ca naÞù çarma× yaccha dviÞbarhä÷ù || stuÞhi çruÞtaà ga×rtaÞsadaÞà yuvä×naà måÞganna bhéÞma-mu×pahaÞtnu-muÞgram | måÞòä ja×riÞtre ru×draÞ stavä×no aÞnyante× aÞsmanni-va×pantuÞ senä÷ù || pari×ëo ruÞdrasya× heÞtir-vå×ëaktuÞ pari× tveÞñasya× durmaÞtira×-ghäÞyoù -| ava× sthiÞrä maÞghava×d-bhyastanuñvaÞ méòhva×-stoÞkäyaÞ tana×yäya måuòaya || méòhu×ñöamaÞ çiva×tama çiÞvo na×ù suÞmanä× bhava | paÞraÞme våÞkça äyu×dha-nniÞdhäyaÞ kåttiÞà vasä×naÞ äca×raÞ pinä×kaÞà bibhraÞdä-ga×hi || viki×ridaÞ vilo×hitaÞ nama×ste astu bhagavaù | yäste× saÞhasragà× heÞtayoÞn-yamaÞsmanni-va×pantuÞ täù - || saÞhasrä×ëi sahasraÞdhä bä×huÞvo-stava× heÞtaya×ù | täsäÞ-méçä×no bhagavaù paräÞcénäÞ mukhä× kådhi || 10 || saÞhasrä×ëi sahasraÞço ye ruÞdrä adhiÞ bhümyä÷m | teñägà× sahasra-yojaÞne'vaÞdhanvä×ni tanmasi || aÞsmin ma×haÞtya×rëaÞve÷'ntari×kçe bhaÞvä adhi× || néla×gréväù çitiÞkaëöhä÷ù çaÞrvä aÞdhaù. kça×mäcaÞräù - || néla×gréväù çitiÞkaëöhäÞ divagà× ruÞdrä upa×çritäù - || ye våÞkñeñu× saÞspiïja×räÞ néla×gréväÞ vilo×hitäù - || ye bhüÞtänäÞ-madhi×patayo viçiÞkhäsa×ù kapaÞrdina×ù || ye anne×ñu viÞvidhya×ntiÞ pätre×ñuÞ piba×toÞ janän÷ || ye paÞthäà pa×thiÞ-rakça×ya ailabåÞdä yaÞvyudha×ù || ye téÞrthäni× praÞcara×nti såÞkäva×nto niñaÞìgiëa×ù || ya eÞtäva×ntaçcaÞ bhüyägà×saçcaÞ diço× ruÞdrä vi×tasthiÞre | teñägà× sahasra-yojaÞne'vaÞdhanvä×ni tanmasi || namo× ruÞdrebhyoÞ ye på×thiÞvyäà ye÷'ntari×kçeÞ ye diÞvi yeñäÞmannaÞà väto× vaÞrña-miña×vaÞ-stebhyoÞ daçaÞ präcéÞrdaça× dakçiÞëä daça× praÞtécéÞr-daçodé×cér-daçoÞrdhvä-stebhyoÞ namaÞste no× måòayantuÞ te yaà dviÞñmo yaçca× noÞ dveñöiÞ taà voÞ jambhe× dadhämi ||11||

Page 15: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞ-vardha×nam | uÞrväÞruÞkami×vaÞ bandha×nän-måÞtyo-r-mu×kçéyaÞ mä'måtä÷t || yo ruÞdro aÞgnau yo aÞpsu ya oña×dhéñuÞ yo ruÞdro viçväÞ bhuva×nä''viÞveçaÞ tasmai× ruÞdräyaÞ namo× astu || tamu×ñöuÞhiÞ yaù sviÞñuù suÞdhanväÞ yo viçva×syaÞ kçaya×ti bheñaÞjasya× | yakçvä÷maÞhe sau÷manaÞsäya× ruÞdraà nabho÷bhir-deÞvam-asu×raà duvasya || aÞyaà meÞ hastoÞ bhaga×vänaÞyaà meÞ bhaga×vattaraù | aÞyaà me÷ viÞçvabhe÷ñajoÞ'yagà çiÞvä-bhi×marçanaù || ye te× saÞhasra×-maÞyutaÞà päçäÞ måtyoÞ martyä×yaÞ hanta×ve | tän yaÞjïasya× mäÞyayäÞ sarväÞnava× yajämahe || måÞtyaveÞ svähä× måÞtyaveÞ svähä÷ || om namo bhagavate rudräya viñëave måtyu×rme päÞhi | präëänäà granthirasi rudro mä× viçäÞntakaù | tenä-nnenä÷pyäyaÞsva || namo rudräya viñëave måtyu×rme päÞhi || sadäçiÞvom || om çäntiÞ ççäntiÞ ççänti×ù || || camakapraçnaù || agnä×-viñëü saÞjoña×seÞ-mä va×rdhantu väÞà gira×ù | dyuÞmnair-väje×bhiÞräga×tam || väja×çca me prasaÞvaçca× meÞ praya×tiçca meÞ prasi×tiçca me dhéÞtiçca× meÞ kratu×çca meÞ svara×çca meÞ çloka×çca me çräÞvaçca× meÞ çruti×çca meÞ jyoti×çca meÞ suva×çca me präÞëaçca× me'päÞnaçca× me vyäÞnaçcaÞ me'su×çca me ciÞttaà ca× maÞ ädhé×taà ca meÞ väkca× meÞ mana×çca meÞ cakçu×çca meÞ çrotra×à ca meÞ dakça×çca meÞ bala×à ca maÞ oja×çca meÞ saha×çca maÞ äyu×çca me jaÞrä ca× ma äÞtmä ca× me taÞnüçca× meÞ çarma× ca meÞ varma× ca meÞ'ìgä×ni ca meÞ'sthäni× ca meÞ parügà×ñi ca meÞ çaré×räëi ca me || 1||

Page 16: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

jyaiñöhya×à ca maÞ ädhi×patyaà ca me maÞnyuçca× meÞ bhäma×çcaÞ me'ma×çcaÞ me'mbha×çca me jeÞmä ca× me mahiÞmä ca× me variÞmä ca× me prathiÞmä ca× me vaÞrñmä ca× me dräghuÞyä ca× me våÞddhaà ca× meÞ våddhi×çca me saÞtyaà ca× me çraÞddhä ca× meÞ jaga×cca meÞ dhana×à ca meÞ vaça×çca meÞ tviñi×çca me kréÞòä ca× meÞ moda×çca me jäÞtaà ca× me janiÞñyamä×ëaà ca me süÞktaà ca× me sukåÞtaà ca× me viÞttaà ca× meÞ vedya×à ca me bhüÞtaà ca× me bhaviÞñyacca× me suÞgaà ca× me suÞpatha×à ca ma åÞddhaà ca× maÞ åddhi×çca me kÿÞptaà ca× meÞ kÿpti×çca me maÞtiçca× me sumaÞtiçca× me || 2|| çaà ca× meÞ maya×çca me priÞyaà ca× me'nukäÞmaçca× meÞ käma×çca me saumanaÞsaçca× me bhaÞdraà ca× meÞ çreya×çca meÞ vasya×çca meÞ yaça×çca meÞ bhaga×çca meÞ dravi×ëaà ca me yaÞntä ca me dhaÞrtä ca meÞ kçema×çca meÞ dhåti×çca meÞ viçva×à ca meÞ maha×çca me saÞàvicca× meÞ jïätra×à ca meÞ süçca× me praÞsüçca× meÞ séra×à ca me laÞyaçca× ma åÞtaà ca× meÞ'måta×à ca me'yaÞkçmaà caÞ me'nä×mayacca me jéÞvätuçca me dérghäyuÞtvaà ca× me'namiÞtraà caÞ me'bha×yaà ca me suÞgaà ca× meÞ çaya×naà ca me süÞñä ca× me suÞdina×à ca me || 3|| ürkca× me süÞnåtä× ca meÞ paya×çca meÞ rasa×çca me ghåÞtaà ca× meÞ madhu× ca meÞ sagdhi×çca meÞ sapé×tiçca me kåÞñiçca× meÞ våñöi×çca meÞ jaitra×à ca maÞ audbhi×dyaà ca me raÞyiçca× meÞ räya×çca me puÞñöaà ca× meÞ puñöi×çca me viÞbhu ca× me praÞbhu ca× me baÞhu ca× meÞ bhüya×çca me püÞrëaà ca× me püÞrëata×raà caÞ me'kçi×tiçca meÞ küya×väçcaÞ me'nna×à caÞ me'kçu×cca me vréÞhiya×çca meÞ yavä÷çca meÞ mäñä÷çca meÞ tilä÷çca me muÞdgäçca× me khaÞlvä÷çca me goÞdhümä÷çca me maÞsurä÷çca me priÞyaìga×vaçcaÞ me'ëa×vaçca me çyäÞmakä÷çca me néÞvärä÷çca me || 4|| açmä× ca meÞ måtti×kä ca me giÞraya×çca meÞ parva×täçca meÞ sika×täçca meÞ vanaÞspata×yaçca meÞ hira×ëyaà caÞ me'ya×çca meÞ sésa×à ca meÞ trapu×çca me çyäÞmaà ca× me loÞhaà ca× meÞ'gniçca× maÞ äpa×çca me véÞrudha×çca maÞ oña×dhayaçca me kåñöapaÞcyaà ca× me'kåñöapaÞcyaà ca× me gräÞmyäçca× me paÞçava× äraÞëyäçca× yaÞjïena× kalpantäà viÞttaà ca meÞ vitti×çca me bhüÞtaà ca× meÞ bhüti×çca me vasu× ca me vasaÞtiçca× meÞ karma× ca meÞ çakti×çcaÞ me'rtha×çca maÞ ema×çca maÞ iti×çca meÞ gati×çca me || 5|| aÞgniçca× maÞ indra×çca meÞ soma×çca maÞ indra×çca me saviÞtä ca× maÞ indra×çca meÞ sara×svaté ca maÞ indra×çca me püÞñä ca× maÞ indra×çca meÞ båhaÞspati×çca maÞ indra×çca me miÞtraçca× maÞ indra×çca meÞ varu×ëaçca maÞ indra×çca meÞ tvañöä× ca maÞ indra×çca me dhäÞtä ca× maÞ indra×çca meÞ viñëu×çca maÞ indra×çca meÞ'çvinau× ca maÞ indra×çca me

Page 17: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

maÞruta×çca maÞ indra×çca meÞ viçve× ca me deÞvä indra×çca me påthiÞvé ca× maÞ indra×çca meÞ'ntari×kçaà ca maÞ indra×çca meÞ dyauçca× maÞ indra×çca meÞ diça×çca maÞ indra×çca me müÞrdhä ca× maÞ indra×çca me praÞjäpa×tiçca maÞ indra×çca me || 6|| aÞgàÞçuçca× me raÞçmiçcaÞ me'dä÷bhyaçcaÞ me'dhi×patiçca ma upäÞgàÞçuçca× me'ntaryäÞmaçca× ma aindra-väyaÞvaçca× me maiträ-varuÞëaçca× ma äçviÞnaçca× me prati-praÞsthäna×çca me çuÞkraçca× me maÞnthé ca× ma ägrayaÞëaçca× me vaiçvadeÞvaçca× me dhruÞvaçca× me vaiçvänaÞraçca× ma åtugraÞhäçca× me'tigräÞhyä÷çca ma aindräÞgnaçca× me vaiçvadeÞväçca× me marutvaÞtéyä÷çca me mäheÞndraçca× ma ädiÞtyaçca× me säviÞtraçca× me särasvaÞtaçca× me pauÞñëaçca× me pätnévaÞtaçca× me häriyojaÞnaçca× me || 7|| iÞdhmaçca× me baÞrhiçca× meÞ vedi×çca meÞ dhiñëi×yäçca meÞ sruca×çca me camaÞsäçca× meÞ grävä×ëaçca meÞ svara×vaçca ma uparaÞväçca× me'dhiÞñava×ëe ca me droëa-kalaÞçaçca× me väyaÞvyä×ni ca me pütaÞbhåcca× ma ädha-vaÞnéya×çca maÞ ägné÷dhraà ca me haviÞrdhäna×à ca me gåÞhäçca× meÞ sada×çca me puroÞòäçä÷çca me pacaÞtäçca× me'vabhåÞthaçca× me svagäkäÞraçca× me || 8|| aÞgniçca× me ghaÞrmaçca× meÞ'rkaçca× meÞ sürya×çca me präÞëaçca× me'çvameÞdhaçca× me påthiÞvé caÞ me'di×tiçca meÞ diti×çca meÞ dyauçca× meÞ çakkva×réraÞì-gula×yoÞ diça×çca me yaÞjïena× kalpantäÞm-åkca× meÞ säma× ca meÞ stoma×çca meÞ yaju×çca me déÞkçä ca× meÞ tapa×çca ma åÞtuçca× me vraÞtaà ca× me'horäÞtrayo÷rvåÞñöyä bå×ha-drathantaÞre ca× me yaÞjïena× kalpetäm || 9|| garbhä÷çca me vaÞtsäçca× meÞ tryavi×çca me tryaÞvé ca× me dityaÞväö ca× me dityauÞhé ca× meÞ païcä×viçca me païcäÞvé ca× me trivaÞtsaçca× me trivaÞtsä ca× me turyaÞväö ca× me turyauÞhé ca× me pañöhaÞväö ca× me pañöhauÞhé ca× ma uÞkçä ca× me vaÞçä ca× ma åñaÞbhaçca× me veÞhacca× me'naÞòväïca× me dheÞnuçca× maÞ äyu×ryaÞjïena× kalpatäà präÞëo yaÞjïena× kalpatäm-apäÞno yaÞjïena× kalpatäà vyäÞno yaÞjïena× kalpatäÞà cakçu×r-yaÞjïena× kalpatäÞggÞ çrotra×à yaÞjïena× kalpatäÞà mano× yaÞjïena× kalpatäÞà vägyaÞjïena× kalpatäm-äÞtmä yaÞjïena× kalpatäà yaÞjïo yaÞjïena× kalpatäm || 10 || ekä× ca me tiÞsraçca× meÞ païca× ca me saÞpta ca× meÞ nava× ca maÞ ekä×daça ca meÞ trayo×daça ca meÞ païca×daça ca me saÞptada×ça ca meÞ nava×daça ca maÞ eka×vigà-çatiçca meÞ trayo×vigà-çatiçca meÞ païca×vigà-çatiçca me saÞptavigà×-çatiçca meÞ nava×vigà-çatiçca maÞ eka×trigà-çacca meÞ traya×strigà-çacca meÞ cata×sraçca meÞ'ñöau ca× meÞ dväda×ça ca meÞ ñoòa×ça ca me vigà-çaÞtiçca× meÞ catu×rvigà-çatiçca

Page 18: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

meÞ'ñöävigà×-çatiçca meÞ dvätrigà×-çacca meÞ ñaötrigà×-çacca me catvariÞgàÞ-çacca× meÞ catu×ç-catvärigà-çacca meÞ'ñöäca×tvärigà-çacca meÞ väja×çca prasaÞvaçcä×-piÞjaçcaÞ kratu×çcaÞ suva×çca müÞrdhä caÞ vyaçni×yaç-cäntyäyaÞnaç-cäntya×çca bhauvaÞnaçcaÞ bhuva×naÞçcä-dhi×patiçca || 11|| om iòä× devaÞhür-manu×ryajïaÞnér-båhaÞspati×rukthä-maÞdäni× çagàsiñaÞ-dviçve×deÞväù sü÷ktaÞ-väcaÞù påthi×vé-mätaÞrmä mä× higàséÞr-madhu× maniñyeÞ madhu× janiñyeÞ madhu× vakçyämiÞ madhu× vadiñyämiÞ madhu×matéà deÞvebhyoÞ väca×mudyäsagà çuçrüÞñeëyä÷à manuÞñye÷bhyaÞstaà mä× deÞvä a×vantu çoÞbhäyai× piÞtaro'nu×madantu || || om çäntiÞ ççäntiÞ ççänti×ù || 6 puruña süktam || puruña süktam || om tacchaÞà yorä-vå×ëémahe | gäÞtuà yaÞjïäya× | gäÞtuà yaÞjïa-pa×taye | daivé÷ ssvaÞstira×stu naù | svaÞstir-mänu×ñebhyaù | üÞrdhvaà ji×gätu bheñaÞjam | çanno× astu dviÞpade÷ | çaà catu×ñpade | om çäntiÞ ççäntiÞ ççänti×ù| om saÞhasra×-çérñäÞ puru×ñaù | saÞhaÞsräÞkçaù saÞhasra×pät - | sa bhümi×à viÞçvato× våÞtvä | atya×tiñöa-ddaçäìguÞlam | puru×ña eÞvedagà sarvam÷ | yadbhüÞtaà yaccaÞ bhavyam÷ | uÞtäm-å×taÞtva-syeñä×naù | yaÞda-nne×nätiÞ-roha×ti | eÞtä-vä×nasya mahiÞmä | atoÞ jyäyägg×çcaÞ püru×ñaù | pädo÷'syaÞ viçvä× bhüÞtäni× | triÞpäda×-syäÞmåta×à diÞvi | triÞpädüÞrdhva udaiÞt-puru×ñaù | pädo÷'syeÞhä''bha×väÞtpuna×ù | tatoÞ viçvaÞìvya×krämat . | säÞçaÞnäÞ-naÞçaÞne aÞbhi | tasmä÷dviÞrä-òa×jäyata | viÞräjoÞ adhiÞ püru×ñaù | sa jäÞto atya×ricyata | paÞç cäd-bhümiÞ-matho× puÞraù | yat-puru×ñeëa haÞviñä÷ | deÞvä yaÞjïa-mata×nvata | vaÞsaÞnto a×syä-séÞdäjyam÷ | gréÞñma iÞdhma ççaraddhaÞviù | saÞptäsyä×san-pariÞdhaya×ù | triù saÞpta saÞmidha×ù kåÞtäù - | deÞvä yadyaÞjïaà ta×nväÞnäù - | aba×dhnaÞn-puru×ñaà paÞçum | taà yaÞjïaà baÞrhiñiÞ praukñan÷ | puru×ñaà jäÞtama×-graÞtaù | tena× deÞvä aya×janta | säÞdhyä åña×yaçcaÞ ye | tasmä÷dyaÞjïät-sa×rvaÞhuta×ù | sambhå×taà påñadäÞjyam | paÞçüggstäggç-ca×kre väyaÞvyän÷ | äÞraÞëyän-gräÞmyäçcaÞ ye | tasmä÷dyaÞjïät-sa×rvaÞhuta×ù | åcaÞù sämä×ni jajïire | chandägà×si jajïireÞ tasmä÷t | yajuÞstasmä×-dajäyata | tasmäÞdaçvä× ajäyanta | ye ke co×bhaÞyä-da×taù | gävo× ha jajïireÞ tasmä÷t | tasmä÷-jjäÞtä a×jäÞvaya×ù | yatpuru×ñaÞà vya×dadhuù | kaÞtiÞdhä vya×kalpayan | mukhaÞà kima×syaÞ kau bäÞhü | kävüÞrü pädä×-vucyete |

Page 19: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

bräÞhmaÞëo÷'syaÞ mukha×mäsét - | bäÞhü rä×jaÞnya×ù kåÞtaù | üÞrü tada×syaÞ yadvaiçya×ù | paÞdbhyägà çüÞdro a×jäyata | caÞndramäÞ mana×so jäÞtaù | cakçoÞù süryo× ajäyata | mukhäÞ-dindra×-çcäÞgniçca× | präÞëäd-väÞyu-ra×jäyata | näbhyä× äsé-daÞntari×kçam | çéÞrñëo dyauù sama×vartata | paÞdbhyäà bhümiÞr-diçaÞù çroträ÷t | tathä× loÞkägm a×kalpayan . | vedäÞ-hameÞtaà puru×ñaà maÞhänta÷m | äÞdiÞtyava×rëaÞà tama×sastu päÞre| sarvä×ëi rüÞpäëi× viÞcityaÞ dhéra×ù | nämä×ni kåÞtvä'bhiÞvadaÞn , yadäste÷ | dhäÞtä puÞrastäÞ-dyamu×dä-jaÞhära× | çaÞkraù praviÞdvän-praÞdiçaÞç-cata×sraù | tameÞvaà viÞdvän-aÞmåta× iÞha bha×vati | nänyaù panthäÞ aya×näya vidyate | yaÞjïena× yaÞjïa-ma×yajanta deÞväù - | täniÞ dharmä×ëi prathaÞmän-yä×san - | te haÞ näka×à mahiÞ-mäna×ù sacante | yatraÞ pürve× säÞdhyäù santi× deÞväù - | om namo närä×yaëä`ya || || uttaranäräyaëam || aÞdbhyaù sambhü×taù påtiÞvyai rasä÷cca | viÞçva-ka×rmaëaÞù sama×var-taÞtädhi× | tasyaÞ tvañöä× viÞdadha×-drüÞpame×ti | tat-puru×ñasyaÞ viçvaÞ-mäjä×naÞ-magre÷ | vedäÞ-hameÞtaà puru×ñaà maÞhäntam÷ | äÞdiÞtyava×rëaÞà tama×saÞù para×stät - | tameÞvaà viÞdvän-aÞmåta× iÞha bha×vati | nänyaù panthä× vidyaÞte-ya×'näya | praÞjäpa×tiç-caratiÞ garbhe× aÞntaù | aÞjä-ya×mano bahuÞdhä vijä×yate | tasyaÞ dhéräÞù pari×-jänantiÞ yonim÷ | maré×cénäà paÞdam-i×cchanti veÞdasa×ù || yo deÞvebhyaÞ äta×pati | yo deÞvänäà÷ puÞro-hi×taù | pürvoÞ yo deÞvebhyo× jäÞtaù | namo× ruÞcäyaÞ brähma×ye | ruca×à bräÞhmam jaÞnaya×ntaù | deÞvä agreÞ tada×bruvan - | yastvaiÞvaà brä÷hmaÞëo viÞdyät - | tasya× deÞvä asaÞn , vaçe÷ | hréçca× te laÞkçméçcaÞ patnyau÷ | aÞhoÞräÞtre päÞrçve | nakña×träëi rüÞpam | a Þ̀çvinauÞ vyättam÷ | iÞñöam ma×niñäëa | aÞmuà ma×niñäëa | sarva×m maniñaëa | om tacchaÞà yorä-vå×ëémahe | gäÞtuà yaÞjïäya× | gäÞtuà yaÞjïa-pa×taye | daivé÷ ssvaÞstira×stu naù | svaÞstir-mänu×ñebhyaù | üÞrdhvaà ji×gätu bheñaÞjam | çanno× astu dviÞpade÷ | çaà catu×ñpade | om çäntiÞ ççäntiÞ ççänti×ù | 7 närayaëa süktam || näräyaëa süktam || om saÞha nä×vavatu | saÞha nau× bhunaktu | saÞha véÞrya×à karavä-vahai | teÞjaÞsvinäÞv-adhé×tamastuÞ mä vi×dviñäÞ-vahai÷ || om çäntiÞ ççäntiÞ çänti×ù || om|| saÞhaÞsraÞçérña×à deÞvaÞà viÞçväkça×à viÞçvaça×m-bhuvaà | viçva×à näÞräya×ëaà deÞvaÞmaÞkçara×à paraÞmaà paÞdam || viÞçvataÞù para×mä-nniÞtyaÞà viÞçvaà nä×räyaÞëagà ha×rim |

Page 20: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

viçva×meÞvedaà puru×ñaÞ-stadviÞçvam-upa×jévati || patiÞà viçva×syäÞt-meçva×raÞgàÞ çäçva×tagà çiÞva-ma×cyutam | näÞräyaÞëaà ma×häjïeÞyaÞà viÞçvätmä×naà paÞräya×ëam || näÞräyaÞëa-pa×ro jyoÞtiÞräÞtmä nä×räyaÞëaù pa×raù | näÞräyaÞëa pa×raà braÞhmaÞ taÞtvaà nä×räyaÞëaù pa×raù | näÞräyaÞëa-pa×ro dhyäÞtäÞ dhyäÞnam nä×räyaÞëaù pa×raù || yacca× kiÞïci-jja×gat-saÞrvaÞà dåÞçyate÷ çrüyaÞte'pi× vä | anta×r-baÞhiçca× tatsaÞrvaÞà vyäÞpya nä×räyaÞëaù sthi×taù || ana×ntaÞ-mavya×yaà kaÞvigà sa×muÞdre'nta×à viÞçva-ça×mbhuvam | paÞdmaÞkoÞça pra×tékäÞçaÞgàÞ håÞdaya×à cäpyaÞdho-mu×kham || adho× niÞñöyä vi×tasyäÞnteÞ näÞbhyä-mu×pariÞ tiñöha×ti | jväÞlaÞmäÞlä-ku×laà bhäÞtiÞ viÞçvasyä×-yataÞnaà ma×hat .|| santa×tagà çiÞläbhi×stuÞ-lamba×tyä-koçaÞ-sanni×bham | tasyänte× suñiÞragà süÞkçmaà tasmi÷n saÞrvaà prati×ñöhitam || tasyaÞ madhye× maÞhana×gnir-viÞçvärci×r-viÞçvato×-mukhaù | so'gra×bhuÞgvi-bha×jantiÞñöhaÞ-nnähä×ra-majaÞraù kaÞviù || tiÞryaÞgüÞrdhva-ma×dhaççäÞyéÞ raÞçmaya×-stasyaÞ santa×tä | saÞntäÞ-paya×ti svaà deÞha-mäpä×da-talaÞ-masta×kaù | tasyaÞ madyeÞ vahni×çikhä aÞëéyo÷rdhvä vyaÞvasthi×taù || néÞlato×-yada×-madhyaÞsthäÞd-viÞdyulle×khevaÞ bhäsva×rä | néÞväraÞ-çüka×va-ttaÞnvéÞ péÞtä bhä÷svatyaÞ-ëüpa×mä || tasyä÷ù çikhäÞyä ma×dhye paÞramä÷tmä vyaÞvasthi×taù | sa brahmaÞ sa çivaÞù sa hariÞù sendraÞù so'kña×raù paraÞmaù svaÞräö - || åÞtagà saÞtyaà pa×raà braÞhmaÞ puÞruña×à kåñëaÞ-piìga×lam | üÞrdhvare×taà vi×rüpäÞkçaÞà viÞçvarü×päyaÞ vai namoÞ nama×ù || näÞräÞyaÞëäya× viÞdmahe× väsudeÞväya× dhémahi | tanno× viñëuù pracoÞdayä÷t || om çäntiÞ ççäntiÞ ççänti×ù || 8 viñëu süktam || viñëu süktam || om viñëoÞrnuka×à véÞryä×ëiÞ pravo×caÞà yaù pärthi×väni vimaÞme rajägà×siÞ yo aska×bhäyaÞ-dutta×ragà saÞdhastha×à vicakramäÞëa-streÞdho-ru×gäÞyo viñëo×-raÞräöa×masiÞ viñëo÷ù påÞñöhama×siÞ viñëoÞù çnaptre÷sthoÞ viñëoÞ ssyüra×siÞ viñëor-dhruÞvama×si vaiñëaÞvama×siÞ viñëa×ve tvä ||

Page 21: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om çäntiÞ ççäntiÞ ççänti×ù || tada×sya priÞyamaÞ-bhipätho× açyäm | naroÞ yatra× devaÞyavoÞ mada×nti | uÞruÞkraÞmasyaÞ sa hi bandhu×riÞtthä | viñëo÷ù paÞde pa×raÞme madhvaÞ utthsa×ù | pratadviñëu× sstavate véÞryä×ya | måÞgo na bhéÞmaù ku×caÞro gi×riÞñöhäù - | yasyoÞruñu× triÞñu viÞkrama×ëeñu | adhi×kçiÞyantiÞ bhuva×näniÞ viçvä÷ | paÞro mätra×yä taÞnuvä× vådhäna | na te× mahiÞtva-manva×-çnuvanti || uÞbhe te× vidmaÞ raja×si påthiÞvyä viñëo× devaÞtvam | paÞraÞmasya× vithse | vica×krame påthiÞvé-meÞña eÞtäm | kñeträ×yaÞ viñëuÞr-manu×ñe daçaÞsyan - | dhruÞväso× asya kéÞrayoÞ janä×saù | uÞruÞkçiÞtigà suÞjani×mä-cakära | trirdeÞvaù på×thiÞvémeÞña eÞtäm | vica×krame çaÞtarca×saà mahiÞtvä | pravi×ñëur-astu taÞvasaÞ-stavé×yän | tveÞñagghya×sya` sthavi×rasyaÞ näma× || ato× deÞvä a×vantunoÞ yatoÞ viñëu×r-vicakraÞme | påÞthiÞvyä ssaÞpta dhäma×bhiù | iÞdaà viñëuÞr-vica×krame treÞdhä nida×dhe paÞdam | samü×-òhamasya pägàsuÞre | triëi× paÞdä vica×krameÞ viñëu×r-goÞpä adä÷bhyaù | tatoÞ dharmä×ëi dhäÞrayan× | viñëoÞù karmä×ëi paçyataÞ yato÷ vraÞtäni× paspaÞçe | indra×syaÞ yujyaÞ ssakä÷ || tadviñëo÷ù paraÞmaà paÞdagà sadä× paçyanti süÞraya×ù | diÞvévaÞ cakçuÞ-räta×tam | tadviprä×so vipaÞnyavo× jägåÞvägà saÞssami×ndhate |

Page 22: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

viñëoÞr-yatpa×raÞmaà paÞdam | paryä÷ptyäÞ ana×nta-räyäyaÞ sarva×stomo'ti räÞtra u×ttaÞma maha×r-bhavatiÞ sarvaÞ-syäptyaiÞ sarva×syaÞ jityaiÞ sarva×meÞva tenä÷pnotiÞ sarva×à jayati || om çäntiÞ ççäntiÞ ççänti×ù || 9 çré süktam || çré süktam || hira×ëya-varëäÞà hari×ëéà suÞvarëa×-rajaÞtasra×jäm | caÞndräà hiÞraëma×yéà laÞkñméà jäta×vedo maÞ äva×ha || täà maÞ äva×haÞ jäta×vedo laÞkñmé-mana×pagäÞ-miném÷ | yasyäÞà hira×ëyaà viÞndeyaÞà gämaçvaÞà puru×ñänaÞham || aÞçvaÞpüÞrväà ra×thamaÞdhyäÞà haÞstinä×da-praÞbodi×ném | çriya×à deÞvé-mupa×hvayeÞ çrérmä× deÞvér juñatäm || käÞàsoÞsmiÞ täà hira×ëya-präÞkärämäÞrdräà jvala×ntéà tåÞptäà taÞrpaya×ntém | paÞdmeÞ sthiÞtäà paÞdmava×rëäÞà tämiÞ-hopa×hvayeÞ çriyam || caÞndräà pra×bhäÞsäà yaÞçasäÞ jvala×ntéÞà çriya×à loÞke deÞva-ju×ñöä-mudäÞräm | täà paÞdminé×méÞà çara×ëa-maÞhaà prapa×dye'laÞkñmérme× naçyatäÞà tväà vå×ëe || äÞdiÞtyava×rëeÞ tapaÞso'dhi×jäÞto vanaÞspatiÞ-stava× våÞkño'tha biÞlvaù | tasyaÞ phalä×niÞ tapaÞsä nu×dantu mäÞyänta×räÞ-yäçca× bäÞhyä alaÞkñméù - || upai×tuÞ mäà de×vasaÞkhaù kéÞrtiçcaÞ maëi×nä saÞha | präÞduÞrbhüÞto'smi× räñöreÞ'smin kéÞrtim-å×ddhià daÞdätu× me || kñutpi×päÞsä-ma×läà jyeÞñöhäÞ-malaÞkñméà nä×çayäÞ-myaham | abhü×tiÞ-masa×m-åddhiÞà ca sarväÞà nirëu×dameÞ gåhät - || gaÞndhaÞdväÞräà du×rädhaÞrñäÞà niÞtyapu×ñöäà karéÞñiëé÷m | éÞçvarégà× sarva×-bhütäÞnäÞà tämiÞ-hopa×hvayeÞ çriyam || mana×saÞù kämaÞ-mäkü×tià väÞcaù saÞtya-ma×çémahi | paÞçüÞnäà rüÞpama-nna×syaÞ mayiÞ çréù çra×yatäÞà yaça×ù || kaÞrdame×na pra×jäbhüÞtäÞ maÞyiÞ sambha×va kaÞrdama | çriya×à väÞsaya× me kuÞleÞ mäÞtara×à padmaÞ-mäli×ném || äpa×ù såÞjantu× sniÞgdhäÞniÞ ciÞkléÞta va×sa meÞ gåhe | nica×deÞvéà mäÞtaraÞà çriya×à väÞsaya× me kuÞle || äÞrdräà puÞñkari×ëéà puÞñöiÞà piÞìgaÞläà pa×dma-mäÞliném | candrä×à hiÞraëma×yéà laÞkñméÞà jäta×vedo maÞ äva×ha || äÞrdräà yaÞù kari×ëéà yaÞñöiÞà suÞvaÞrëäà hemaÞ-mäli×ném | süryä×à hiÞraëma×yéà laÞkñméÞà jäta×vedo maÞ äva×ha ||

Page 23: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

täà maÞ äva×haÞ jäta×vedo laÞkñmé-mana×pagäÞ-miném÷ | yasyäÞà hira×ëyaÞà prabhü×taÞà gävo× däÞsyo'çvän× , viÞndeyaÞà puru×ñä-naÞham || maÞhäÞ-deÞvyai ca× viÞdmahe× viñëu-paÞtné ca× dhémahi | tanno× lakñméù pracoÞdayä÷t || çréÞ-varca×syaÞ-mäyu×ñyaÞ-märo÷gyaÞ-mävi×dhäÞt ñobhä×mänaà mahéÞyate÷ | dhäÞnyaà dhaÞnaà paÞçuà baÞhu-pu×traläÞbhaà çaÞtasa÷àvatsaÞraà diÞghamäyu×ù || yaù çuciÞù praya×to bhüÞtväÞ juÞhuyä÷-däjyaÞ manva×ham | çriya×ù paÞïcada×çarcaÞà caÞ çréÞkäma×ù sataÞtaà ja×pet || paÞdmäÞnaÞne pa×dma üÞrüÞ paÞdmäkñé× padmaÞsambha×ve | tvaà mä×à bhaÞjasva× padmäÞkñéÞ yeÞna sau÷khyaà laÞbhämya×ham || açva×däÞyé go×däyéÞ dhaÞnadä×yé maÞhädha×ne | dhanaà meÞ juña×täà deÞviÞ saÞrva-kä×mäàçcaÞ dehi× me || putra pauÞtraà dha×naà dhäÞnyaÞà haÞstyaçvä×-digaÞve ra×tham | praÞjäÞnäà bhava×si mäÞtäÞ äÞyuñma×ntaà kaÞrotu× mäm || dhana×m-aÞgnir-dha×naà väÞyur-dha×naÞà süryo× dhanaÞà vasu×ù | dhanaÞmindroÞ båhaÞspatÞir-varu×ëaÞà dhanaÞm-ahnu× te | vaina×teyaÞ soma×à pibaÞ soma×à pibatu våtraÞhä | somaÞà dhana×sya soÞminoÞ mahyaÞà dadä×tu soÞmina×ù || na krodho na ca× mätsaÞryaÞà naÞ lobho× näçuÞbhä ma×tiù | bhava×ntiÞ kåta×-puëyäÞnäÞà bhaÞktänäà çrésü÷ktaà jaÞpetsa×dä || roha×ntuÞ sarva×-béjäÞnyaÞva bra×hma dviÞño ja×hi | padma×-priye padmini padmahasteÞ padmä×laye padmadalä-ya×täkñi | viçva×priyeÞ viñëu mano×'nuküleÞ tvat-pä×dapaÞdmaà mayiÞ sanni×dhatsva || yä sä padmä×sanaÞsthä vipula-kaöitaöé padmaÞ-paträ×yatäÞkñé | gambhérä va×rtanäÞbhiù stanabhara namitä çubhra vastro×ttaréÞyä || lakñmér-divyair-gajendrai-maÞëigaëa khacitai ssnäpitä he×makuÞbhaiù - | niÞtyaà sä pa×dmahaÞstä mama varsa×tu gåÞhe sarvaÞ-mäìgalya× yuktä || laÞkñméà kñéra-samudra räja-tanayäà çéÞraìga-dhäme×çvarém | däÞsébhüta-samasta deva viÞnitäà loÞkaikaÞ dépä×nkuräm || çréman-mandakaöä-kñalabdha vibhava braÞhmendra-gaìgä×dharäm | tväà traiÞlokyaÞ kuöu×mbinéà saÞrasijäà vandeÞ muku×nda-priyäm || siÞddhaÞlaÞkñmér-mo×kñalaÞkñméÞr-jaÞyala×kñmé ssaÞrasva×té | çrélakñmér-va×ra laÞkñméÞçcaÞ praÞsannä ma×ma saÞrvadä || varäìkuçau päçamabhi×-timudräÞà kaÞrair-vahantéà ka×maläÞ-sanasthäm | bälärka koöi prati×bhäà trineträÞà bhaÞje-hamädyäà ja×gadéÞçvaréà tväm ||

Page 24: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

saÞrvaÞmaÞìgaÞlaÞ-mäÞìgalye× çiÞve saÞrvärtha× sädhike | çara×ëye tryamba×ke deÞviÞ näÞräya×ëi naÞmo'stu× te || näÞräya×ëi naÞmo'stu× te | näÞräya×ëi naÞmo'stu× te || sarasija-nilaye saro×jahasteÞ dhavalata-räàçuka gandha-mä÷lyaçoÞbhe | bhagavati hari-vallabhe× manojïeÞ tribhuvana-bhütikari prasé×da maÞhyam || viñëu×paÞtnéà kña×mä deÞvéÞà mäÞdhavé÷à mädhaÞva-pri×yäm | niñëo÷ù priÞyasa×khéà deÞvéÞà naÞmäÞmyacyu×ta-vaÞllabhäm || maÞhäÞlakñmé ca× viÞdmahe× viñëupaÞtné ca× dhémahi | tanno× lakñméù pracoÞdayä÷t || çréÞ-varca×syaÞ-mäyu×ñyaÞ-märo÷gyaÞ-mävi×dhäÞt ñobhä×mänaà mahéÞyate÷ | dhäÞnyaà dhaÞnaà paÞçuà baÞhu-pu×traläÞbhaà çaÞtasa÷àvatsaÞraà diÞghamäyu×ù || åëarogädi-daridrya-päÞpakñu×daÞ-pamåtya×vaù | bhaya×çoÞka-ma×nastäÞpä naÞçyantu× mamaÞ sarva×dä || çriye× jäÞta çriyaÞ äni×ryäyaÞ çriyaÞà vayo÷ janiÞtåbhyo÷ dadhätu | çriyaÞà vasä÷nä amåtaÞ-tvamä÷yaÞn bhaja÷nti saÞdyaù sa×viÞtä viÞdadhyün× || çriya× evainaà tacchriÞyämä×-dadhäÞti | saÞntaÞtaÞmåÞcä va×ñöakåÞtyaà sandha×ttaÞà sandhé×yate prajaÞyä paÞçubhiù || ya e×vaà veÞda | om maÞhäÞdeÞvyai ca× viÞdmahe× viñëupaÞtné ca× dhémahi | tanno× lakñméù pracoÞdayä÷t || om çäntiÞù ççäntiÞù ççänti×ù || 10 bhü süktam || bhü süktam || om || bhümi×r-bhü`mnä dyaurva×riÞëä'ntari×kñaà mahiÞtvä | uÞpasthe× te devya-diteÞ 'gnima×nnäÞda-maÞnnädyäÞ-yäda×dhe || ä'yaìgauù påçni×ra-kraméÞ dasa×nan-mäÞtaraÞà puna×ù | piÞtara×à ca praÞyant-suva×ù || triÞgàÞçaddhämaÞ virä×jatiÞ väk-pa×taÞìgäya× çiçriye | prat×yasya vahaÞ dyubhi×ù || aÞsya präÞëäda×-pänaÞtya×ntaç-ca×rati rocaÞnä | vya×khyan mahiÞñaù suva×ù || yattvä÷ kruÞddhaù pa×roÞvapa×-maÞnyunäÞ yadava×rtyä | suÞkalpa×magneÞ tattavaÞ punaÞstvo-ddé×payämasi || yatte× maÞnyupa×-roptasya påthiÞvé-manu×dadhvaÞse | äÞdiÞtyä viçveÞ taddeÞvä vasa×vaçca saÞmäbha×ran ||

Page 25: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

meÞdiné× deÞvé vaÞsundha×rä syäÞdvasu×dä deÞvé väÞsavé÷ | braÞhmaÞvaÞrcaÞsaù pi×tåÞëägg çrotraÞà cakñuÞrmana×ù || deÞvé hira×ëya-garbhiëé deÞvé praÞsüva×ré | sada×ne saÞtyäya×ne séda || saÞmuÞdrava×té säviÞtréhaÞ no deÞvé maÞhyaìgé÷ | maÞhé-dhara×ëé maÞhovyathi×ñöä ççåÞìge çrå×ìge yaÞjïe ya×jïe vibhéÞñaëé÷ || indra×patné vyäÞpiné× suÞrasa×ridiÞha | väÞyuÞmaté× jalaÞçaya×né çriÞyandhäÞ räjä× saÞtyandhoÞ-pari×mediné || çvoÞpari×-dhattaÞ pari×gäya | viÞñëuÞpaÞtnéà ma×héà deÞvéÞà mäÞdhaÞvéà mä×dhavaÞ-priyäm | lakñmé÷ priÞyasa×khéà deÞvéÞà naÞmäÞmyac×yuta vaÞllabhäm || om dhaÞnuÞr-dhaÞräyai× viÞdmahe× sarva-siÞddhyai ca× dhémahi | tanno× dharäù pracoÞdayä÷t || maÞhéà deÞvéà viñëu×patné-majüÞryäm | praÞtécé× menägà haÞviñä× yajämaù || treÞdhä viñëu×-rurugäÞyo vica×krame | maÞhéà diva×à påthiÞvé-maÞntari×kñam || tacchroÞëai-tiÞçrava×-iÞcchamä×nä | puëyaÞggÞ çlokaÞà yaja×mänäya kåëvaÞti || om çäntiÞ ççäntiÞ ççänti×ù || 11 néøä süktam || néøä süktaà || néÞøä-deÞvégà çara×ëamaÞhaà prä×dye | gåÞëäÞhiÞ | ghåÞtava×té savitaÞ-rädhi×patyaiÞù paya×svatéÞr-antiÞräçä×no astu | dhruÞvä diÞçäà viñëu×-paÞtnyagho×räÞ'syeçä×näÞ-saha×soÞyä maÞnotä÷ | båhaÞspati×r-mätaÞriçvoÞta väÞyuù sa×ndhuväÞnä-vätä× aÞbhi no× gåëantu | viÞñöaÞmbho diÞvo-dhaÞruëa×ù påthiÞvyä aÞsyeçyä×näÞ jaga×toÞ viñëu×patné || om çänti` ççänti` ççänti×ù || 12 durgä süktam || durgä süktam || jäÞtave×dase sunavämaÞ soma× marätéyaÞto nida×hätiÞ-veda×ù |

Page 26: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

sa na×ù parñaÞdati× duÞrgäëiÞ viçva× näÞvevaÞ sindhu×à duriÞtä'tyaÞgniù || täm aÞgniva×rëäÞà tapa×sä jvalaÞntéà vai×rocaÞnéà ka×rma-phaÞleñuÞ juñöä÷m | duÞrgäà deÞvégà çara×ëamaÞhaà prapa×dye suÞtara×si taraseÞ nama×ù || agneÞ tvaà pä×rayäÞ navyo× aÞsmänth-svaÞstibhiÞriti× duÞrgäëiÞ viçvä÷ | püçca× påÞthvé ba×huÞlä na× uÞrvé bhavä× toÞkäyaÞ tana×yäyaÞ çaàyoù || viçvä×ni no duÞrgahä× jätavedaÞù sindhuÞà na näÞvä du×riÞtä'ti×parñi | agne× atriÞvan mana×sä gåëäÞno÷'smäka×m bodhyaviÞta taÞnünä÷m || påÞtaÞnäÞ jitaÞgàÞ saha×mäna-muÞgram-aÞgnigà hu×vema paraÞmäth-saÞdhasthä÷t | sa na×ù parñaÞdati× duÞrgäëiÞ viçväÞ kñäma×d deÞvo ati×-duriÞtä'tyaÞgniù || praÞtnoñi× kaÞméòyo× adhvaÞreñu× saÞnäccaÞ hotäÞ navya×çcaÞ satsi× | sväï cä÷'gne taÞnuva×à piÞpraya×-sväÞsmabhya×à caÞ saubha×gaÞmä-ya×jasva || gobhiÞr-juñöa×-maÞyujoÞ niñi×ktaÞà tave÷ndra viñëoÞ-ranuÞsaà-ca×rema | näka×sya påÞñöhamaÞbhi saÞàvasä×no vaiñëa×véà loÞka iÞha mä×dayantäm || om käÞtyäÞyaÞnäya× viÞdmahe× kanyakuÞmäri× dhémahi | tanno× durgiù pracoÞdayä÷t || om çäntiÞ ççäntiÞ ççänti×ù || 13 devé süktam || devé süktaà || aÞhaà ruÞdrebhiÞr-vasu×bhiç-carämyaÞham-ä÷diÞtair-uÞta viÞçvade÷vaiù - | aÞhaà miÞträ-va×ruëoÞbhä bi×bharmyaÞham-i÷ndräÞgné aÞham-aÞçvinoÞbhä || aÞhaà soma×mähaÞ-nasa÷à bibharmyaÞhaà tvañöä÷-ramuÞta püÞñaëaÞà bhaga÷m | aÞhaà da×dhämiÞ dravi×ëaà haÞviñma×te supräÞvye 3Þ× yaja×mänäya sunvaÞte || aÞhaà räñöré÷ saÞìgama×néÞ vasü÷näà cikiÞtuñé÷ prathaÞmä yaÞjïiyä÷näm | täà mä÷ deÞvä vya×dadhuù puruÞträ bhüri×sthäträÞà bhüryä÷ veÞçaya÷ntéà || mayäÞ so'anna×mattiÞ yo viÞpaçya×tiÞ yaù präëi×tiÞ yaré÷à çåÞëotyuÞktaà | aÞmaÞntavoÞ mänta upa× kñiyanti çruÞdhiçru×ta çraddhiÞvaà te÷ vadämi || aÞhameÞva svaÞyamiÞdaà va×dämiÞ juñöa÷à deÞvebhi×ruÞta mänu×ñebhiù | yaà käÞmayeÞ taà ta×muÞgraà kå×ëomiÞ taà braÞhmäëaÞà tamåñiÞà taà su×meÞdhäà || aÞhaà ruÞdräyaÞ dhanuÞ-räta×nomi brahmaÞdviñeÞ çara×veÞ hantaÞ vä u× | aÞhaà janä÷ya saÞmada÷à kåëo-myaÞhaà dyävä÷-påthiÞvé ä vi×veça || aÞhaà su×ve piÞtara×-masya müÞrdhan mamaÞ yoni×raÞpsva 1Þ×ntaù sa×muÞdre | tatoÞ viti×ñöheÞ bhuvaÞnänuÞ viçvoÞ tämüà dyäà vaÞrñmaëo-pa×spåçämi || aÞhameÞva väta×'ivaÞ pravä÷myäÞra-bha×mäëäÞ bhuva×näniÞ viçvä÷ | paÞro diÞvä paÞra eÞnä på×thiÞvyai täva×té mahiÞnä saà ba×bhüva || om çäntiÞ ççäntiÞ ççänti×ù ||

Page 27: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

14 sarasvaté süktam || sarasvati süktam || åg 1 . 3 açvi×näÞ yajva×réÞ-riñoÞ drava×tpäëéÞ çubha×spati | puru×bhujä canaÞsyatam÷ || açvi×näÞ puru×daàsasäÞ naräÞ çavé÷rayä dhiÞyä | dhiñëyäÞ vana×taÞà gira×ù || dasrä÷ yuÞväka×vaù suÞtä näsa×tyä våÞktaba×rhiñaù | ä yä÷taà rudravartané || indräa yä÷hi citrabhäno suÞtä iÞme tväÞyava×ù | aëvé÷-bhiÞstanä÷ püÞtäsa×ù || indrä yä÷hi dhiÞyeñiÞto vipra×jütaù suÞtäva×taù | upaÞ brahmä÷ëi väÞghata×ù || indrä yä÷hiÞ tütu×jänaÞ upaÞ brahmä÷ëi harivaù | suÞte da×dhiñva naÞçcana×ù || omä÷saçcar-ñaëédhåtoÞ viçve÷ deväsaÞ ä ga×ta | däÞçväàso÷ däÞçuña×ù suÞtam || viçve÷ deÞväso÷ aÞptura×ù suÞtamä ga÷ntaÞ türëa×yaù | uÞsrä i×vaÞ svasa×räëi || viçve÷ deÞväso÷ aÞsridhaÞ ehi×-mäyäso aÞdjaha×ù | medha÷à juñantaÞ vahna×yaù || päÞvaÞkä näÞù sara×svatéÞ väje÷-bhirväÞ-jiné÷vaté | yaÞjïaà va×ñöu dhiÞyäva×suù || coÞdaÞyiÞtré süÞnåtä÷näÞà ceta÷nté sumatéÞnäm | yaÞjïaà da×dheÞ sara×svati || maÞho arëaÞù sara×svatéÞ pra ce÷tayati keÞtunä÷ | dhiyoÞ viçväÞ vi rä÷jati || åg 6 . 61 iÞyam a×dadäd rabhaÞsam å×ëaÞcyutaÞà divo÷däsaà vadhryaÞçväya× däÞçuñe÷ | yä çaçva÷ntam äcaÞkhädä÷vaÞsaà paÞëià tä te÷ däÞträëi× taviÞñä sa×rasvati || iÞyaà çuñme÷bhir bisaÞkhä i×värujaÞt sänu× giréÞëäà ta×viÞñebhi×r üÞrmibhi×ù | päÞräÞvaÞtaÞghném ava×se suvåÞktibhiÞù sara×svatéÞm ä vi×väsema dhéÞtibhi×ù || sara×svati devaÞnidoÞ ni ba×rhaya praÞjäà viçva×syaÞ båsa×yasya mäÞyina×ù | uÞta kñiÞtibhyoÞ 'vané÷r avindo viÞñam e÷bhyo asravo väjinévati || pra ëo÷ deÞvé sara×svatéÞ väje÷bhir väÞjiné÷vaté |

Page 28: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

dhéÞnäm a×viÞtry a×vatu || yas tvä÷ devi sarasvaty upabrüÞte dhane÷ hiÞte | indraÞà na vå×traÞtürye÷ || tvaà de÷vi sarasva Þ̀ty aväÞ väje÷ñu väjini | radä÷ püÞñeva× naù saÞnim || uÞta syä naÞù sara×svaté ghoÞrä hira÷ëya-vartaniù | våÞtraÞghné va×ñöi suñöuÞtim || yasyä÷ ana`nto ahru×tas tveÞñaç ca×riÞñëur a÷rëaÞvaù | amaÞç cara×tiÞ roru×vat || sä noÞ viçväÞ atiÞ dviñaÞù svasè÷r aÞnyä å Þ̀täva×ré | ataÞnn ahe÷vaÞ sürya×ù || uÞta na×ù priÞyä priÞyäsu× saÞptasva×säÞ suju×ñöä | sara×svatéÞ stomyä÷ bhüt || äÞpaÞpruñéÞ pärthi×väny uÞru rajo÷ aÞntari×kñam | sara×svaté niÞdas pä÷tu || triÞñaÞdhasthä÷ saÞptadhä÷tuÞù païca× jäÞtä vaÞrdhaya÷nté | väje÷-väjeÞ havyä÷ bhüt || pra yä ma×hiÞmnä maÞhinä÷suÞ ceki×te dyuÞmnebhi×r aÞnyä aÞpasä÷m aÞpasta×mä | ratha× iva båhaÞté viÞbhvane÷ kåÞtopaÞ-stutyä÷ cikiÞtuñäÞ sara×svaté || sara×svaty aÞbhi no÷ neñiÞ vasyoÞ mäpa× spharéÞù paya×säÞ mä naÞ ä dha×k | juÞñasva× naù saÞkhyä veÞçyä÷ caÞ mä tvat kñeträÞëy ara×ëäni ganma || åg 8 . 100 yadväg vada÷ntyavi-cetaÞnäniÞ räñöri÷ deÞvänä÷à niñaÞsäda× maÞdrä | cata×sraÞ ürja÷à duduheÞ payä÷àsiÞ kva svidasyäù paraÞmaà ja×gäma || deÞvéà väca×ma-janayanta deÞvästäà viÞçvarü÷päù paÞçave÷ vadanti | sä no÷ maÞndreñaÞ-mürjaÞà duhä÷nä dheÞnur-vägaÞs-mänupaÞ suñöuÞtaitu× || åg 1 . 164 caÞtväriÞ väk paripaÞdäniÞ täni× vidur-brähmaÞëä ye ma×néÞñiëa×ù | guhäÞ tréëiÞ nihi×täÞ neìga×yanti tuÞréya÷à väÞco ma×nuÞñyä÷ vadanti || om çäntiÞ ççäntiÞ ççänti×ù || 15 medhä süktam || medhä süktam || om yaçchanda×sä-måñaÞbho viÞçvarü×paù | chandoÞbhyo'dhyaÞmåtä÷-thsambaÞbhüva× | sa mendro× meÞdhayä÷ spåëotu | aÞmåta×sya devaÞ-dhära×ëo bhüyäsam |

Page 29: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

çaré×raà meÞ vica×rñaëam | jiÞhvä meÞ madhu×-mattamä | karëä÷bhyäÞà bhüriÞ-viçru×vam | brahma×ëaù koÞço×'si meÞdhayä pi×hitaù | çruÞtaà me× gopäya | om çantiÞ ççantiÞ ççanti×ù || om | meÞdhädeÞvé juÞñamä×ëä naÞ ägä÷dviÞçväcé× bhaÞdrä su×manaÞsya-mä×nä | tvayäÞ juñöä× nuÞdamä×nä duÞruktä÷n båÞhadva×dema viÞdathe× su`vérä÷ù | tvayäÞ juñöa× åÞñir-bha×vati deviÞ tvayäÞ brahmä×''gaÞtaçré×ruÞta tvayä÷ | tvayäÞ juñöa×ç-ciÞtraà vi×ndate vasuÞ säno× juñasvaÞ dravi×ëo na medhe || meÞdhäà maÞ indro× dadätu meÞdhäà deÞvé sara×svaté | meÞdhäà me× aÞçvinä×vuÞbhä-vädha×ttäÞà puñka×ra-srajä | aÞpsaÞräsu× caÞ yä meÞdhä ga×ndhaÞrveñu× caÞ yanmana×ù | daivé÷à meÞdhä sara×svatéÞ sä mä÷à meÞdhä suÞrabhi×r-juñatäÞggÞ svähä÷ || ämä÷à meÞdhä suÞrabhi×r-viÞçvarü×päÞ hira×ëya-varëäÞ jaga×té jagaÞmyä | ürja×svatéÞ paya×säÞ pinva×mänäÞ sä mä÷à meÞdhä suÞpraté×kä juñantäm | mayi× meÞdhäà mayi× praÞjäà mayyaÞgnis-tejo× dadhätuÞ mayi× meÞdhäà mayi× praÞjäà mayéndra× indriÞyaà da×dhätuÞ mayi× meÞdhäà mayi× praÞjäà mayiÞ süryoÞ bhräjo× dadhätu | om maÞhäÞdeÞvyai ca× viÞdmahe× brahma-paÞtné ca× dhémahi | tanno× väëéù pracoÞdayä÷t || om haÞàsaÞ haÞàsäya× viÞdmahe× parama-haÞàsäya× dhémahi | tanno× haàsaù pracoÞdayä÷t || om taÞt-daÞkñiÞëäya× viÞdmahe× guru-muÞrtaye× dhémahi | tanna× ççivaù pracoÞdayä÷t || om çäntiÞ ççäntiÞ ççänti×ù || 16 rätri süktam rätréÞ vy a×khyad äyaÞté pu×ruÞträ deÞvy a1Þ× kñabhi×ù | viçväÞ adhiÞ çriyo÷ 'dhita || orv a×präÞ ama×rtyä niÞvato÷ deÞvy u1Þ× dvata×ù | jyoti×ñä bädhateÞ tama×ù || nir uÞ svasä÷ ramaskåtoÞñasa÷à deÞvy ä÷yaÞté | aped u× häsateÞ tama×ù || sä no÷ aÞdya yasyä÷ vaÞyaà ni teÞ yämaÞnn avi×kñmahi | våÞkñe na va×saÞtià vaya×ù ||

Page 30: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

ni grämä÷so avikñataÞ ni paÞdvantoÞ ni paÞkñiëa×ù | ni çyeÞnäsa×ç cid aÞrthina×ù || yäÞvayä÷ våÞkya1Þ×à våka÷à yaÞvaya× steÞna mü÷rmye | athä÷ naù suÞtarä÷ bhava || upa× mäÞ pepi×çaÞt tama×ù kåÞñëaà vya×ktam asthita | uña× åÞëeva× yätaya || upa× teÞ gä iÞväka×raà våëéÞñva du×hitar divaù | rätriÞ stomaÞà na jiÞgyuñe× || om çäntiÞ ççantiÞ ççanti×ù || 17 bhägya süktam || prätaù käla manträù || utti×ñöha brahmaëas-pate devaÞyanta×s tvemahe | upaÞ pra ya÷ntu maÞruta×ù suÞdäna×vaÞ indra× präÞçür bha×väÞ sacä÷ || utti×ñöhaÞ-täva× paçyaÞ-tendra×sya bhäÞgam åÞtviya÷m | yadi× çräÞto juÞhota×naÞ yadyaçrä×to mamaÞttana× || jaÞjïäÞna eÞva vya×bädhataÞ spådhaÞù präpa×çyad véÞro aÞbhi pauàsyaÞà raëa×m | avå×çcaÞd adriÞm ava× saÞsyada×ù såjaÞd asta×bhnäÞn näka×à svapaÞsyayä× påÞthum || ä yä×hiÞ vana×sä saÞha gäva×ù sacanta vartaÞnià yad üdha×bhiù || ä yä×hiÞ vasvyä× dhiÞyä maàhi×ñöho järaÞyanma×khaù suÞdänu×bhiù || piÞtuÞbhåtoÞ na tantuÞm it suÞdäna×vaÞù prati× dadhmoÞ yajä×masi || uÞñä apaÞ svasuÞs tamaÞù saà va×rtayati vartaÞnià su×jäÞtatä× || || bhägya süktam || präÞtar-aÞgnià präÞtar-indragà× havämahe | präÞtar-miÞträvaru×ëä präÞtar-aÞçvinä÷ | präÞtar-bhaga×à püÞñaëaÞm brahma×ëaÞs-patim÷ | präÞtaù soma×m-uÞta ruÞdragà hu×vema || präÞtaÞrjitaÞà bhaga×m-uÞgragà hu×vema | vaÞyam puÞtra-madi×teÞryo vi×dhaÞrtä | äÞdhraç-ciÞdyam manya×mänas-tuÞraçcit | räjä× ciÞdyam bhaga×à bhaÞkñétyäha× || bhagaÞ praëe×taÞr-bhagaÞ satya×rädhaù | bhageÞmäà dhiyaÞ-muda×väÞ-dada×nnaù | bhagaÞ pra ëo× janayaÞ gobhiÞr açvai÷ù | bhagaÞ pra nåbhi×r-nåÞvanta×ù syäma || uÞtedänéÞà bhaga×vantaù syäma | uÞta pra×piÞtva uÞta madhyeÞ ahnäm× | uÞtodi×tä maghavaÞn sürya×sya | vaÞyaà deÞvänägà× sumaÞtau syä×ma || bhaga× eÞva bhaga×vägm astu deväù | tena× vaÞyam bhaga×vantaù syäma | taà tvä× bhagaÞ sarvaÞ ijjo×havémi | sa no× bhaga pura eÞtä bha×veÞha || sam-a×dhvaÞrä-yoÞñaso× 'namanta | dadhiÞkräve×vaÞ çuca×ye paÞdäya× | aÞrväÞcéÞnaà va×suÞvidaÞm bhagannaù | ratha×-miÞväçvä× väÞjinaÞ ä va×hantu ||

Page 31: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

açvä×vatéÞr-goma×tér-na-uÞñäsa×ù | véÞrava×téÞù sada×-mucchantu bhaÞdräù | ghåÞtaà duhä×nä viÞçvataÞù prapé×näù | yüÞyam pä×ta svaÞstibhiÞù sadä× naù || yo mä÷'gne bhäÞginagà× saÞntaà athä×bhäÞgaà ciké×rñati | abhäÞga-ma×gneÞ taà ku×ruÞ mäma×gne bhäÞgina×à kuru || om çäntiÞ ççäntiÞ ççänti×ù || 18 äyuñya süktam || äyuñya süktam || yoÞ braÞhma brahmaëa u×jjahäÞraÞ präëaiù çiraù kåtti-väsä÷ù pinäÞké | éçäno devaù sa na äyu×rdadhäÞtuÞ taÞsmai juhomi haviñä× ghåteÞna || 1 || vibhräja-mänaù sarira×sya maÞdhyaÞ-droÞcaÞmäÞno gharma-ruci×rya äÞgät - | sa måtyu-päçäna-panu×dya ghoÞräÞniÞ-häÞyuÞñeÞëo ghåtama×ttu deÞvaù || 2 || brahma-jyotir-brahma-patnéñu gaÞrbhaÞà yaÞmäÞ-daÞdhät pururüpa×à jayaÞntam | suvarëa-rambha-graha-ma×rkamaÞrcyaÞà taÞmäÞyuÞñe vardhayämo× ghåteÞna || 3 || çriyaà lakñmé-maubalä-ma×mbikäÞà gäÞà ñaÞñöhià ca yäÞmindra-sene÷-tyudäÞhuù | täÞà viÞdyäà brahma-yoniga×à sarüÞpäÞmiÞ-häÞyuÞñe tarpayämo× ghåteÞna || 4 || däkñä-yaëyaù sarva-yonya×ù sa yoÞnyaÞù saÞhaÞsraÞço viçva rüpä× virüÞpäù -| sasünavaù sapataya×ù sayuÞthyäÞ äÞyuÞñeÞëo úhåtamida×à juñaÞntäm || 5 || divyä gaëä bahurüpä÷ù puräÞëäÞ äÞyuÞçciÞdo naù pramathna×ntu véÞrän - | tebhyo juhomi bahudhä× ghåteÞnaÞ mäÞ naÞù praÞjagà rériño mo×ta véÞrän - || 6 || eÞkaÞù puÞraÞstat ya ida×à babhuÞvaÞ yato babhuva bhuvana×sya goÞpäù - | yamapyeti bhuvanagà sä÷mparäyeÞ sa no havir-ghåtami-häyuñe÷ttu deÞvaù || 7 || vaÞsüÞn rudrä×-nädiÞtyän maruto×'tha säÞdhyäÞn å×bhün yaÞkñäÞn gandharvä-ggçca pitåggçca viÞçvän - | bhåÞgüÞn saÞrpäggçcäà-giraso×'tha saÞrväÞn ghåÞtaÞgàÞ huÞtvä sväyuñya mahayä×ma çaÞçvat .|| 8 || viñëoÞ tvaà noÞ anta×maÞù çarma×-yaccha sahantya | prateÞdhärä× madhuÞçcutaÞ uthsa×à duhrateÞ akñi×tam || 9 || om çäntiÞù çäntiÞù çänti×ù || || akñkébhyäà te süktam || || ågveda saàhitä maà - 10 | sü - 163 || aÞkñébhyä÷à teÞ näsi×käbhyäÞà karëä÷bhyäÞà chubu×käÞdadhi× | yakñma÷à çérñaÞëya÷à maÞstiñkä×-jjiÞhväyäÞ vi vå×hämi te || gréÞväbhya×sta uÞñëihä÷bhyaÞù kéka×säbhyo anüÞkyä÷t |

Page 32: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

yakñma÷à doñaÞëya 1Þ× maàsä÷bhyäà bäÞhubhyäÞà vi vå×hämi te || äÞntrebhya×steÞ gudä÷bhyo vaniÞñöhor-håda×yäÞdadhi× | yakñmaÞà mata×nsäbhyäà yaÞknaù pläÞçibhyoÞ vi vå×hämi te || üÞrubhyä÷à te añöhéÞvadbhyäÞà pärñëi×bhyäÞà prapa×däbhyäm | yakñmaÞà çroëi×bhyäÞà bhäsa×däÞdbhyaà-sa×soÞ vi vå×hämi te || meha×nädvanaÞà-kara×ëäÞ-lloma×bhyaste naÞ khebhya×ù | yakñmaÞà sarva×smädäÞtma-naÞstamiÞdaà vi vå×hämi te || aìgä÷daìgäÞ-llomno÷ lomno jäÞtaà parva×ëi parvaëi | yakñmaÞà sarva×smädäÞtma-naÞstamiÞdaà vi vå×hämi te || om çäntiÞ ççäntiÞ ççänti×ù || 19 hiraëya garbha süktam || hiraëyagarbha süktam || hiÞraÞëyaÞgaÞrbhaù sama×vartaÞ-tägre÷ bhüÞtasya× jäÞtaù patiÞr eka× äsét - | sa dä÷dhära påthÞivéà dyämuÞtemäà kasmai÷ deÞväya× haÞviñä÷ vidhema || ya ä÷tmaÞdä ba×laÞdä yasyaÞ viçva× uÞpäsa×te praÞçiñaÞà yasya× deÞväù - | yasya× cäÞyämåtaÞà yasya× måÞtyuù kasmai÷ deÞväya× haÞviñä÷ vidhema || yaù prä÷ëaÞto ni×miñaÞto ma×hiÞtvaikaÞ id räjäÞ jaga×to baÞbhüva× | ya éçe÷ aÞsya dviÞpadaÞç catu×ñpadaÞù kasmai÷ deÞväya× haÞviñä÷ vidhema || yasyeÞme hiÞmava÷nto mahiÞtvä yasya× samuÞdraà raÞsayä÷ saÞhähuù | yasyeÞmäù praÞdiçoÞ yasya× bäÞhü kasmai÷ deÞväya× haÞviñä÷ vidhema || yenaÞ dyaur uÞgrä på×thiÞvé ca× dåÞøhä yenaÞ sva× stabhiÞtaà yenaÞ näka×ù | yo aÞntari×kñeÞ raja×so viÞmänaÞù kasmai÷ deÞväya× haÞviñä÷ vidhema || yaà kranda×séÞ ava×sä tastabhäÞne aÞbhy aikñe÷täÞm mana×säÞ reja×mäne | yaträdhiÞ süraÞ udi×to viÞbhätiÞ kasmai÷ deÞväya× haÞviñä÷ vidhema || äpo÷ haÞ yad bå×haÞtér viçvaÞm äyaÞn garbhaÞà dadhä÷nä jaÞnaya÷ntér aÞgnim | tato÷ deÞvänäÞà sam a×vartaÞtäsuÞr ekaÞù kasmai÷ deÞväya× haÞviñä÷ vidhema || yaç ciÞd äpo÷ mahiÞnä paÞryapa×çyaÞd dakñaÞà dadhä÷nä jaÞnaya÷ntér yaÞjïam | yo deÞveñv adhi× deÞva ekaÞ äséÞt kasmai÷ deÞväya× haÞviñä÷ vidhema || mä no÷ hiàséj janiÞtä yaù på×thiÞvyä yo väÞ diva÷à saÞtyadha÷rmä jaÞjäna× | yaç cäÞpaç caÞndrä bå×haÞtér jaÞjänaÞ kasmai÷ deÞväya× haÞviñä÷ vidhema || prajä÷pateÞ na tvad eÞtäny aÞnyo viçvä÷ jäÞtäniÞ pariÞ tä ba×bhüva | yatkä÷mäs te juhuÞmas tan no÷ astu vaÞyaà syä÷maÞ pata×yo rayéÞëäm || om çäntiÞ ççäntiÞ ççänti×ù || 20 västu süktam

Page 33: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

|| västu süktam || västo÷ñpateÞ prati× jäné-hyaÞsmänt-svä×veÞño a×naméÞvo bhavä naù | yatvema×heÞ pratiÞ tanno× juñasvaÞ çaà na× edhi dviÞpadeÞ çaà catu×ñpade || västo÷ñpate çaÞgmayä× saÞgàÞsadä× te sakñéÞmahi× raÞìvayä× gatuÞmatyä÷ | ävahaÞù kñema× uÞta yogeÞ vara×à no yüÞyaà pä×ta svaÞstibhiÞù sadä× naù || västo÷ñpate praÞtara×ëo na ehiÞ gorbhir-açve×-bhirindo | aÞjarä×-çaÞste çaÞkhye syä×ma piÞteva× puÞträn-prati× no juñasva || aÞméÞvaÞhä västo÷ñpateÞ viçvä× rüÞpä-ëyä×viÞçan . | sakhä× suÞçeva× edhi naù || väÞstuÞ-puÞruÞñäya× viÞdmahe× bhümi-puÞträya× dhémahi | tanno× västuù pracoÞdayä÷t || om çäntiÞ ççäntiÞ ççänti×ù || 21 kumbha manträù || kumbha ävähanam || om brahma×-jajïäÞnaà pra×thaÞmaà puÞrastäÞt dvisé×-maÞtaù suÞruco× veÞna a×vaù || sabuÞdhniyä× upaÞmä a×sya viÞñöhäù saÞtaù çcaÞ yoniÞ masa×taçcaÞ viva×ù || näke× supaÞrëamu×-paÞyat-pata×ntaà hraÞdä vena×not aÞbhya-ca×kñatatvä | hira×ëya-pakñaÞ varu×ëasya duÞtaà yaÞmasyaÞ yonai× çakuÞnaà bhu×raÞëyuà || äpya×yasvaÞ same×tu te viÞçvata×ù somaÞ våñëi×yam | bhavä väja×sya saìgaÞthe || yo ruÞdro aÞgnau yo aÞpsu ya oña×dhéñuÞ | yo ruÞdro viçväÞ bhuva×nä''viÞveçaÞ tasmai× ruÞdräyaÞ namo× astu || om iÞdaà viñëuÞr-vica×krame treÞdhä nida×dhe paÞdam | samü×-òhamasya-pägà suÞre || indraÞà viçvä× avé-vådhant samuÞdravya ca saÞìgiro× | raÞthéta×-magà rathéÞnäà väjä×näÞgàÞ satpa×tiÞà patià÷ || om äpoÞ vä iÞdagà sarvaÞà viçcä× bhüÞtä-nyäpa×ù präÞëä vä äpä×ù paÞçavaÞ äpo'nnaÞ-mäpo'må×taÞ-mäpa×ù saÞmräòäpo× viÞrädäpa×ù svaÞrädäpaÞ-çchandaÞggÞ ñyäpoÞ-jyotéÞggÞ ñyapoÞ yajüÞggÞ ñyäpa×ù saÞtyamäpaÞù sarva×-deÞvatäÞ äpoÞ bhür bhuvaÞù suvaÞrä×pa om || om aÞpaù praëa×-yati | çraÞddhä vä äpa×ù | çraÞddhämeÞ-värabhya× praÞëiyaÞ praca×rati | aÞpaù praëa×-yati | yaÞjïo vä äpa×ù | yaÞjïameÞ-värabhya× praÞëiyaÞ praca×rati |

Page 34: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

aÞpaù praëa×-yati | vajroÞ vä äpa×ù | vajra×meÞva bhrätå×vyebhyaù praÞhåtya× praÞëiyaÞ praca×rati | aÞpaù praëa×-yati | äpoÞ vai ra×kñoÞghnéù , | rakña×saÞ-mapaha×-tyai | aÞpaù praëa×-yati | äpoÞ vai deÞvänä÷à priÞyaà dhäma× praÞëéyaÞ praca×rati | aÞpaù praëa×-yati | äpoÞ vai sarvä×-deÞvatä÷ù | devata× eÞvärabhya× praÞëéyaÞ praca×rati | aÞpaù praëa×-yati | apoÞ vai çäÞntäù | çäÞntabhi×-reväsyaÞ-çucagà× çamayati | deÞvo va×ù saviÞto-tpu×nätva-chi×dreëa paÞvitre×-ëaÞvasoÞù sürya×sya raÞçmibhi×ù || om kurcägnaiù räkñä-sänghorän cindi karma-vighätinaù | tvämar-payämi kumbhe'smin säphalyaà kuru karmaëi || våkñaräja-samud-bhütäù çäkhäyäù pallava-tvacaù | yuñmän kumbhe-ñvarpayämi sarvapäpä-panuttaye || näli-kera-samud-bhüta trinetra hara sattama | çikhayä duritaà sarvaà päpa péòäà ca me nuda || om sa hi ratnäni däÞçuñee÷ suÞväti× saÞvitä bhaga×ù | taà bhäÞgaà ciÞtramé×mahe || 22 äpa manträaù iÞmaà me× gaìge yamune sarasvatiÞ çutu×driÞ stoma×gà sacatäÞ paruÞñëiyä | aÞsiÞkniÞyä ma×rudvådhe viÞtastaÞyä''rjé×kéye çåëuÞhyä suÞñoma×yä || || varuëävähanam || iÞmaà me× varuëa çrudhéÞ hava×-maÞdyä ca× måøaya | vämaÞ pañyuÞra ca×ke || tatvä× yämiÞ brahma×ëäÞ vanda×-mänaÞ-stadä çä÷steÞ yajä×mäno haÞvirbhi×ù | ahe×-òamäno varuëeÞ ha boÞdhyuru×-çagà saÞ mä naÞ äyuÞù pra mo×ñéù || om daÞdhiÞ-kräviëëo× akäriñaà jiÞñëor-açva×sya väÞjina×ù | suÞraÞbhi noÞ mukhä× karaÞt pra ëaÞ äyugà×ñi täriñat . || äpoÞ hi ñöä ma×yoÞ-bhuvaÞstä na× üÞrje da×dhätana |

Page 35: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

maÞhe raëä×yaÞ cakña×se || yova×ù çiÞvata×moÞ rasaÞstasya× bhäjayateÞ-hana×ù | uÞçaÞtéri×va mäÞtara×ù || tasmäÞ ara×à gamäma voÞ yasyaÞ kñayä×yaÞ jinva×tha | äpo× jaÞnaya×thä ca naù || 23 pavamäna süktam (puëyähaväcanam) || pavamäna süktam ( puëyähaväcanam ) || hira×ëya-varëäÞù çuca×yaù pävaÞkä yäsu× jäÞtaù kaÞçyapoÞ yäsvindra×ù| aÞgnià yä garbha×à dadhiÞre virü×päÞstä naÞ äpaÞççagg syoÞnä bha×vantu|| yäsäÞgàÞ räjäÞ varu×ëoÞ yätiÞ madhye× satyä-nåÞte a×vaÞpaçyaÞà janä×näm| maÞdhuÞ-çcutaÞù çuca×yoÞ yäù pä×vaÞkästä naÞ äpaÞççagg syoÞnä bha×vantu|| yäsä÷à deÞvä diÞvi kåÞëvanti× bhaÞkçaà yä aÞntari×kçe bahuÞdhä bhava×nti| yäù på×thiÞvéà paya×soÞn-danti çuÞkrästä naÞ äpaÞççagg syoÞnä bha×vantu|| çiÞvena× mäÞ cakçu×ñä paçyatä'-paççiÞvayä× taÞnuvopa× spåçataÞ tvaca×à me| sarvägà× aÞgnégà ra×psuÞñado× huve voÞ mayiÞ varcoÞ balaÞmojoÞ ni dha×tta|| pava×mänaÞù suvaÞrjana×ù | paÞvitre×ëaÞ vica×rñaëiù| yaù potäÞ sa pu×nätu mä | puÞnantu× mä devaja`näù| puÞnantuÞ mana×vo dhiÞyä | puÞnantuÞ viçva× äÞyava×ù| jäta×vedaù pavitra×vat. | paÞvitre×ëa punähi mä| çuÞkreëa× devaÞdédya×tÞ.| agneÞ kratväÞ kratüÞgàÞ ranu× | yatte× paÞvitra×-maÞrciñi× | agneÞ vita×ta-mantaÞrä | brahmaÞ tena× punémahe | uÞbhäbhyä÷à devasavitaù | paÞvitre×ëa saÞvena× ca | iÞdaà brahma× punémahe | vaiÞçvaÞdeÞvé pu×naÞté deÞvyägä÷t | yasyai× baÞhvé-staÞnuvo× véÞtapå×ñöhäù - | tayäÞ mada×ntaù sadhaÞ-mädye×ñu | vaÞyagg syä×maÞ pata×yo rayéÞëäm | vaiÞçväÞnaÞro raÞçmibhi×r-mä punätu | väta×ù präÞëe-ne×ñiÞro ma×yoÞ bhüù - | dyävä×-påthiÞvé paya×säÞ payo×bhiù | åÞtäva×ré yaÞjïiye× mä punétäm | båÞhad-bhi×ù savitaÞ-ståbhi×ù | varñi×ñöhair-devaÞ-manma×bhiù | agneÞ dakçai÷ù punähi mä | yena× deÞvä apu×nata | yenäpo× diÞvyaà-kaça×ù | tena× diÞvyenaÞ brahma×ëä | iÞdaà bramha× punémahe | yaù pä×vamäÞnér-aÞdhyeti× | åñi×bhiÞ-ssambhå×taÞgàÞ rasam÷ | sarvaÞgàÞ sa püÞta-ma×çnäti | svaÞdiÞtaà mä×taÞr-içva×nä | päÞvaÞmäÞnéryo aÞdhyeti× | åñi×bhiÞ-ssambhå×taÞgàÞ rasam÷ | tasmaiÞ sara×svaté duhe | kçéÞragà saÞrpir-madhü×-daÞkam || päÞvaÞmäÞné-ssvaÞstyaya×néù - | suÞdughäÞhi paya×svatéù - | åñi×bhiÞ-ssambhå×toÞ rasa×ù |

Page 36: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

bräÞhmaÞëe-ñvaÞmåtagà× hiÞtam | päÞvaÞmäÞnér-di×çantu naù | iÞmaà loÞkamatho× aÞmum | kämäÞnth-sama×rdhayantu naù | deÞvér-deÞvaiù saÞmäbhå×täù - | päÞvaÞmäÞné-ssvaÞstyaya×néù - | suÞdughäÞhi ghå×taÞ-çcuta×ù | åñi×bhiÞ-ssambhå×toÞ rasa×ù | bräÞhmaÞëe-ñvaÞmåtagà× hiÞtam | yena× deÞväù paÞvitre×ëa | äÞtmäna×à puÞnateÞ sadä÷ | tena× saÞhasra×-dhäreëa | päÞvaÞmäÞnyaù pu×nantu mä | präÞjäÞpaÞtyaà paÞvitram÷ | çaÞto-dhyä×magà hiraÞëmayam÷ | tena× brahmaÞ vido× vaÞyam| püÞtaà brahma× punémahe | indra×-ssunéÞté saÞhamä× punätu | soma×-ssvaÞstyä va×ruëa-ssaÞmécyä÷ | yamoÞ rajä÷ pramåÞ-ëäbhi×ù punätu mä | jäÞtave×dä moÞrja-ya×ntyä punätu | bhürbhuvaÞssuva×ù| om tacchaÞà yorävå×ëémahe | gäÞtuà yaÞjïäya× | gäÞtuà yaÞjïapa×taye | daivé÷ssvaÞstira×stu naù| svaÞstir-mänu×ñebhyaù | üÞrdhvaà ji×gätu bheñaÞjam | çanno× astu dviÞpade÷ | çaà catu×ñpade | om çäntiÞççäntiÞççänti×ù | || prokçaëa mantraù || deÞvasya× tvä saviÞtuù pra×saÞve | aÞçvino÷r-bäÞhubhyäm÷ || püÞñëo hastä÷bhyam | aÞçvinoÞr-bhaiña×jyena |teja×se brahmavarcaÞ-säyäÞ-bhiñi×ïcämi || deÞvasya× tvä saviÞtuù pra×saÞve | aÞçvino÷r-bäÞhubhyam÷ | püÞñëo hastä÷bhyäm | sara×svatyaiÞ bhaiña×jyena | véÞryä×yäÞ-nnädyä×yäÞ-bhiñi×ïcämi || deÞvasya× tvä saviÞtuù pra×saÞve | aÞçvino÷r-bäÞhubhyam÷ | püÞñëo hastä÷bhyäm | indra×-syedriÞyeëa× | çriÞye yaça×seÞ balä×yäÞ-bhiñi×ïcämi || deÞvasya× tvä saviÞtuù pra×saÞve | aÞçvino÷r-bäÞhubhyam÷ | püÞñëo hastä÷bhyäm | sra×svatyaiÞ väÞco | yaÞntur-yaÞntrenäÞ-gnestväÞ sämrä÷jyenäÞ-bhiñi×ïcämi || deÞvasya× tvä saviÞtuù pra×saÞve | aÞçvino÷r-bäÞhubhyam÷ | püÞñëo hastä÷bhyäm | sra×svatyaiÞ väÞco | yaÞntur-yaÞntrenaÞ båhaÞspate÷stväÞ sämrä÷jyenäÞ-bhiñi×ïcämi || druÞpaÞdädi×vaÞ muïc×tu | druÞpaÞdädiÞven-mu×mucäÞnaù | sviÞnnaù snäÞtvé malä×diva | püÞtaà paÞvitre×ëeÞ-väjyam÷ | äpa×-ççundhantuÞ maina×saù || 24 kapota süktam || kapota süktam (pigeon suuktam) || devä÷ù kaÞpota× iñiÞto yadiÞcchandüÞto nirå×tyä iÞdamä÷-jaÞgäma× | tasmä÷ arcäma kåÞëavä÷maÞ niñkå×tiÞà çaà no÷ astu dviÞpadeÞ çaà catu×ñpade || çiÞvaù kaÞpota× iñiÞto no÷ astvanäÞgä de÷väù ça kuÞno gåÞheñu× |

Page 37: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

aÞgnirhi vipro÷ juÞñatä×à haÞvirnaÞù pari× hoÞtiù paÞkñiëé÷ no våëaktu || heÞtiù paÞkñiëéÞ na da×bhätyaÞs-mänäÞñötyäà paÞdaà kå×ëute agniÞdhäne÷ | çaà noÞ gobhya×çcaÞ puru×ñe-bhyaçcästuÞ mä no÷ hiàsédiÞha de÷väù kaÞpota×ù || yadulü÷koÞ vada×ti moÞghameÞta-dyatkaÞpota×ù paÞdamaÞgnau kåÞëoti× | yasya× düÞtaù prahi×ta eÞña eÞtattasmai÷ yaÞmäyaÞ namo÷ astu måÞtyave÷ || åÞcä kaÞpota÷à nudata praÞëodaÞmiñaÞà mada÷ntaÞù pariÞ gäà na×yadhvam | çaÞàyoÞpaya÷nto duriÞtäniÞ viçvä÷ hiÞtvä naÞ ürjaÞà pra pa×täÞt-pati×ñöhaù || om çäntiÞ ççäntiÞ ççanti×ù || 25 daça dikpälakä süktam || daça dig pälakä süktam || träÞtäraÞ-mindra× maviÞtäraÞ-mindraÞgàÞ have× have suÞhavaÞgàÞ çüraÞ-mindram÷ | huÞve nu çaÞkraà pu×ru-hüÞtam indragg× svaÞsti no× maÞghavä× dhäÞtvindra×ù || 1 || tvanno× agneÞ varu×ëasya viÞdvän deÞvasyaÞ heòo'va× yasi-séñöhäù -| yaji×ñöhoÞ vahni×tamaÞ ççoçu×-cänoÞ viçväÞ dveñägà×siÞ pramu×mug-dhyaÞsmat .|| 2 || suÞgannaÞù panthäÞ-mabha×yaà kåëotu | yasmiÞ-nnakça×tre yaÞma etiÞ räjä÷ | yasmi×-nnena maÞbhya-ñi×ïcanta deÞväù -| tada×sya ciÞtragà haÞviñä× yajäma || 3 || asu×nvantaÞ maya×ja-mänamicca-steÞna-syeÞtyänta-ska×raÞ-syänve×ñi | aÞnyamaÞsma-di×cchaÞ sä ta× iÞtyä namo× devi niråteÞ tubhya×mastu || 4 || tatvä× yämiÞ brahma×ëäÞ vanda×mänaÞ-stadä çä÷steÞ yaja×mäno haÞvirbhi×ù | ahe×òamäno varuneÞha-boÞdhyuru× sagàsaÞ mä naÞ äyuÞù pramo×ñéù - || 5 || ä no× niÞyudbhi× ççaÞtini×-bhiradhvaÞram | saÞhaÞ-sriëé×bhiÞ rupa×yähi yaÞjïam | väyo× aÞsmin . haÞviñi× mädayasva | yüÞyaà pä×ta svaÞstibhiÞ ssadä× naù || 6 || vaÞyagà so×maà vraÞte tava× | mana×staÞ-nüñuÞ bibhra×taù | praÞjäva×nto açémahi || 7 || taméçä÷naÞà jaga×ta staÞsthu-ñaÞspatim÷ | dhiya×à jiÞnvamava×se hümahe vaÞyam | püÞñä noÞ yathäÞ veda×-säÞmasa×-dvådhe | raÞkçiÞtä päÞyu rada×bdha ssvaÞstaye÷ || 8 || aÞsme ruÞdrä meÞhanäÞ parva×täso våtraÞ-hatyeÞ bhara× hütau saÞjoñä÷ù | yaÞççaàsa×te stuvaÞte dhäyi× paÞjra indra×-jyeñöhä aÞsmägm a×vantu deÞväù - || 9 || syoÞnä på×thivéÞ bhavä×-nåkçaÞrä niÞveça×né | yacchä×-naÞççarma× saprathä÷ù || 10 || 26 navagraha süktam || navagrahasüktam|| || navagraha süktam ||

Page 38: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om äsaÞtyenaÞ raja×säÞ varta×mäno niveÞçaya×-nnaÞmåtaÞà martya×à ca | hiÞraÞëyaye×na saviÞtä ratheÞnä''deÞvo yä×tiÞ bhuva×nä vi`paçyan÷ | aÞgnià düÞtaà vå×ëémaheÞ hotä×raà viÞçva-ve×dasam | aÞsya yaÞjïasya× suÞkratum" || yeñäÞméçe× paçuÞpati×ù paçüÞnäà catuÞñpadä-muÞta ca× dviÞpadäm÷ | niñkré×toÞ'yaà yaÞjïiya×à bhäÞgame×tu räÞyaspoñäÞ yaja×mänasya santu || 1|| om adhidevatä pratyadhidevatä sahitäya bhagavate ädi×tyäyaÞ nama×ù | om äpyä×yasvaÞ same×tu te viÞçvata×-ssomaÞ våñëi×yam | bhaväÞ väja×sya saìgaÞthe || aÞpsumeÞ somo× abra-védaÞntar-viçvä×ni bheñaÞjä | aÞgniïca× viÞçvaça×mbhuvaÞ-mäpa×çca viÞçva-bhe×ñajéù - | gauÞré mi×mäya saliÞläniÞ takçaÞ-tyeka×padé dviÞpadéÞ sä catu×ñpadé| aÞñöäpa×déÞ nava×padé babhüÞvuñé× saÞhasrä÷kçarä paraÞme vyo×man || 2 || om adhidevatä pratyadhidevatä sahitäya bhagavate candräyaÞ nama×ù | om aÞgnirmüÞrddhä diÞvaù kaÞkutpati×ù påthiÞvyä aÞyam | aÞpägà retägà×si jinvati | syoÞnä på×thiviÞ bhavä×'nåkçaÞrä niÞveça×ni | yacchä×naÞ-ççarma× saÞprathä÷ù || kçetra×syaÞ pati×nä vaÞyagàhiÞto ne×va jayämasi | gämaçva×à poñayiÞntvä sa no× måòätéÞ-dåçe÷ || 3 || om adhidevatä pratyadhidevatä sahitäya bhagavate aìgä×rakäyaÞ nama×ù | om udbu×dhya-svägneÞ prati×jä-gåhyenamiñöä-püÞrte sagà-så×jethä-maÞyaïca× | puna×ù kåÞëvaggstvä× piÞtaraÞà yuvä×nama`n-vägà×séÞtvayiÞ tantu×meÞtam || iÞdaà viñëuÞr-vica×krame treÞdhä nida×dhe paÞdam | samü×-òhamasya-pägà suÞre || viñëo× raÞräöa×masiÞ viñëo÷ù påÞñöhama×siÞ viñëoÞ-ççnaptre÷sthoÞ viñëoÞ-ssyüra×siÞ viñëo÷r-dhruÞvama×si vaiñëaÞvama×siÞ viñëa×ve tvä || 4 || om adhidevatä pratyadhidevatä sahitäya bhavagate budhäyaÞ nama×ù | om båha×spateÞ atiÞyadaÞryo arhä÷-ddyuÞmadviÞ-bhätiÞ kratu×maÞ-jjane×ñu | yaddiÞdayaÞ-ccava×sarta-prajätaÞ tadaÞ-smäsuÞ dravi×ëandhehi ciÞtram || indra×marutva iÞha pä×hiÞ somaÞà yathä× çäryäÞte api×bassuÞ-tasya× | tavaÞ praëé×téÞ tava× çüraÞ-çarmaÞ-nnävi×-väsanti kaÞvaya×-suyaÞjïäù || brahma×-jajïäÞnaà pra×thaÞmaà puÞrastäÞ-dvisé×-mata-ssuÞruco× veÞna ä×vaù | sabuÞdhniyä× upaÞmä a×sya viÞñöhä-ssaÞtaçcaÞ yoniÞ-masa×taçcaÞ viva×ù || 5 ||

Page 39: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om adhidevatä pratyadhidevatä sahitäya bhagavate båha×spatayeÞ nama×ù | om prava×-ççuÞkräya× bhäÞnave× bharadhvagà haÞvyaà maÞtià cäÞgnayeÞ supü×tam | yo daivyä×niÞ mänu×ñä jaÞnüggñ aÞntar-viçvä×ni viÞdma näÞ jigä×ti || iÞndräÞëémäÞsu näri×ñu suÞpatné×-maÞhama×çravam | na hya×syä apaÞraïcaÞna jaÞrasäÞ mara×teÞ pati×ù || indra×à vo viÞçvataÞ-spariÞ havä×maheÞ jane÷bhyaù | aÞsmä-ka×mastuÞ keva×laù || 6 || om adhidevatä pratyadhidevatä sahitäya bhagavate çukräyaÞ nama×ù | om çanno× deÞvé-raÞbhiñöa×yaÞ äpo× bhavantu péÞtaye÷ | çaàyor-aÞbhi-sra×vantu naù || prajä×pateÞ na tvadeÞtan-yaÞnyo viçvä× jäÞtäniÞ pariÞtä ba×bhüva | yat-kä×mäste juhuÞmä-stanno× astu vaÞyagg-syä×maÞ pata×yo rayéÞëäm | iÞmaà ya×ma-prastaÞra-mähi sédä'ìgi×-robhiù piÞtåbhi×-ssaàvidäÞnaù | ätväÞ manträ÷ù kaviçaÞstä va×han-tveÞnä rä×jan haÞviñä× mädayasva || 7 || om adhidevatä pratyadhidevatä sahitäya bhagavate çanai×-çcaräyaÞ nama×ù | om kayä× naçciÞtra äbhu×-vadüÞté saÞdävå×dhaÞ-ssakhä÷ | kayäÞ çaci×ñöhayä våÞtä || ä'yaìgauù påçni×ra-kraméÞ-dasa×nan-mäÞtaraÞà puna×ù | piÞtara×ïca praÞyant-suva×ù || yatte× deÞvé nirå×tir-äbaÞbandhaÞ däma× gréÞväsva×-vicaÞrtyam | iÞdanteÞ tadviñyä`-myäyu×ñoÞ na madhyäÞ-dathä×jéÞ-vaù piÞtuma×ddhiÞ pramu×ktaù || 8 || om adhidevatä pratyadhidevatä sahitäya bhagavate rahaveÞ nama×ù | om keÞtuì-kåÞëvanna×keÞ-taveÞ peço× maryä apeÞçase÷ | samuÞñad-bhi×rajäyathäù - || braÞhmä deÞvänä÷à padaÞvéù ka×véÞnäm-åñiÞrvi-prä×ëäà mahiÞño måÞgäëäm÷ | çyeÞno-gådhrä×ëäÞggÞ-svadhi×tiÞr-vanä×näÞgàÞ soma×ù paÞvitraÞ-matye×tiÞ rebhan÷| saci×tra ciÞtraà ciÞtayan÷-tamaÞsme citra×kçatra ciÞtra-ta×maà vayoÞdhäm | caÞndraà raÞyià pu×ruÞvéram÷ båÞhantaÞà candra×-caÞndräbhi×r-gåëaÞte yu×vasva || 9 || om adhidevatä pratyadhidevatä sahitäya bhagavate ketaveÞ nama×ù | 27 nakñatra süktam || nakñatra süktam || aÞgnirna×ù pätuÞ kåtti×käù - | nakña×traà deÞvami×n-driÞyam |

Page 40: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

iÞdamä×säà vicakçaÞëam | haÞviräÞsaà ju×hotana | yasyaÞ bhänti× raÞçmayoÞ yasya× keÞtava×ù | yasyeÞmä viçväÞ bhuva×näniÞ sarvä÷ | sa kåtti×kä-bhiraÞbhisaÞà vasä×naù | aÞgnirno× deÞva ssu×viÞte da×dhätu || praÞjäpa×te rohiÞëé-ve×tuÞ patné÷ | viÞçvarü×pä båhaÞté ciÞtrabhä×nuù | sä no× yaÞjïasya× suviÞte da×dhätu | yathäÞ jéve×ma çaÞradaÞ ssavé×räù - | roÞhiÞëé deÞvyuda×gät-puÞrastä÷t | viçvä× rüÞpaëi× pratiÞ-moda×mänä | praÞjäpa×tigà haÞviñä× vaÞrdhaya×nté | priÞyä deÞvänäÞm-upa×yätu yaÞjïam || somoÞ räjä× mågaçéÞrñeëaÞ ägann÷ | çiÞvaà nakña×traà priÞyama×syaÞ dhäma× | äÞpyäya×-mäno bahuÞdhä jane×ñu | reta×ù praÞjäà yaja×mäno dadhätu | yatteÞ nakña×traà mågaçé`r-ñamasti× | priÞyagà rä×jan priÞyata×maà priÞyäëäëäm÷ | tasmai× te soma haÞviñä× vidhema | çanna× edhi dviÞpadeÞ çaà catu×ñpade || äÞrdrayä× ruÞdraù pratha×mä na eti | çreñöho× deÞvänäÞà pati×raghniÞ-yänäm÷ | nakña×tramasya haÞviñä× vidhema | mä na×ù praÞjägà ré×riñaÞn-mota véÞrän - | heÞti ruÞdrasyaÞ pari×ëo våëaktu | äÞrdrä nakña×traà juñatägà haÞvirna×ù | praÞmuÞïcamä×nau duriÞtäniÞ viçvä÷ | apäÞghaçagà×-sannudatäÞ-marä×tim || puna×rno deÞvyadi×ti sspåëotu | punaÞr-vasünaÞù punaÞretä÷à yaÞjïam | puna×rno deÞvä aÞbhiya×ntuÞ sarve÷ | puna×ù punarvo haÞviñä× yajämaù | eÞvä na deÞvyadi×tir-anaÞrvä | viçva×sya bhaÞrtré jaga×taù pratiÞñöhä | puna×rvasü haÞviñä× vaÞrdhaya×nté | priÞyam deÞvänäÞm-apye×tu` pätha×ù || båhaÞspati×ù prathaÞmaà jäya×mänaù | tiÞñya×m nakña×tramaÞbhi samba×bhüva | çreñöho× deÞvänäÞà påta×näsu-jiÞñëuù | diÞço'nuÞ sarväÞ abha×yanno astu | tiÞñya×ù puÞrastä×duÞta ma×dhyaÞto na×ù | båhaÞspati×rnaÞù pari×pätu paÞçcät - | bädhe×täÞn-dveñoÞ abha×yaà kåëutäm | suÞvérya×syaÞ pata×yasyäma || iÞdagà saÞrpebhyo× haÞvira×stuÞ juñöam÷ | äÞçreÞñä yeñä×manuÞ-yantiÞ ceta×ù | ye aÞntari×kçaà påthiÞvéà kçiÞyanti× | te na× ssaÞrpäsoÞ havaÞmäga×miñöhäù - | ye ro×caÞne süryaÞsyäpi× saÞrpäù - | ye diva×à deÞvémanu×-saÞïcara×nti | yeña×-maçreÞñä a×nuÞyantiÞ kämam÷ | tebhya× ssaÞrpebhyoÞ madhu×ma-jjuhomi || upa×hütäù piÞtaroÞ ye maÞghäsu× | mano×-javasa ssuÞkåta× ssukåÞtyäù - | te noÞ nakña×treÞ havaÞmä-ga×miñöhäù - | svaÞdhäbi×r-yaÞjïaà praya×taà juñantäm | ye a×gnidaÞgdhä ye'na×gnidagdhäù - | ye×'mulloÞkaà piÞtara×ù , kçiÞyanti× | yäggçca× viÞdmayägm u× caÞ na pra×viÞdma | maÞghäsu× yaÞjïagà sukå×tam juñantäm || gaväÞà patiÞù phalgu×né-nämasiÞ tvam | tada×ryaman varuëamitraÞ cäru× | taà tvä× vaÞyagà sa×niÞtäragà× sanéÞnäm | jéÞvä jéva×ntaÞ-mupaÞ saàvi×çema | yeneÞmä viçväÞ bhuva×näniÞ saïji×tä | yasya× deÞvä a×nu-saÞàyantiÞ ceta×ù | aÞryaÞmä räjäÞ'jara×stu vi×ñmän - | phalgu×né-nämåñaÞbho ro×ravéti || çreñöho× deÞvänä÷m bhagavo bhagäsi | tatvä× vidhuÞù phalgu×néÞ-stasyaÞ vittät - | aÞsmabhya×à kñaÞtramaÞ-jaragà× suÞvéryam÷ | gomaÞ-daçva×vaÞ-dupaÞ-sannu×de`ha |

Page 41: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

bhago×ha däÞtä bhaga itpra×däÞtä | bhago× deÞvéù phalgu×néÞ-rävi×veça | bhagaÞsyettaà pra×saÞvaà ga×mema | yatra× deÞvai ssa×dhaÞmäda×à madema || äyäÞtu deÞva ssa×viÞto-pa×yätu | hiÞraÞëyaye×na suÞvåtäÞ rathe×na | vahaÞn,` hastagà× subhagà× vidmaÞ-näpa×sam | prayaccha×ntaÞà papu×riÞà puëyaÞmaccha× | hastaÞù praya×ccha tvaÞmåtaÞà vasé×yaù | dakçi×ëenaÞ prati×-gåbhëéma enat .| däÞtära×maÞdya sa×viÞtä vi×deya | yo noÞ hastä×ya prasuÞväti× yaÞjïam || tvañöäÞ nakña×tra-maÞbhye×ti ciÞträm | suÞbhagà sa×saàyuvaÞtigà räca×mänäm | niÞveÞçaya×n-naÞmåtäÞn-martyägg×çca | rüÞpäëi× piÞgàÞçan bhuva×näniÞ viçvä÷ | tannaÞstvañöäÞ tadu× ciÞträ vica×ñöäm | tannakça×traà bhüriÞdä a×stuÞ mahyam÷ | tanna×ù praÞjäà véÞrava×tégà sanotu | gobhi×rnoÞ açvaiÞ ssama×naktu yaÞjïam || väÞyur-nakña×tra-maÞbhye×tiÞ niñöyä÷m | tiÞgmaçå×ìgo våñaÞbho roru×väëaù | saÞméÞrayaÞn bhuva×nä mätaÞriçvä÷ | apaÞ dveñägà×si nudatäÞ-marä×téù - | tanno× väÞyastaduÞ niñöyä× çåëotu | tannakña×traà bhüriÞdä a×stuÞ mahyam÷ | tanno× deÞväsoÞ anu×jänantuÞ kämam÷ | yathäÞ tare×ma duriÞtäniÞ viçvä÷ || düÞramaÞsma-cchatra×vo yantu bhéÞtäh - | tadi×ndräÞgné kå×ëutäÞm tadviçä×khe | tanno× deÞvä anu×madantu yaÞjïam | paÞçcät puÞrastäÞda-bha×yanno astu | nakña×träëäÞ-madhi×patnéÞ viçä×khe | çreñöhä×vindräÞgné bhuva×nasya goÞpau | viñü×caÞ-ççatrü×napaÞ-bädha×mänau | apaÞkñudha×-nnudatäÞ-marä×tim || püÞrëä paÞçcäduÞta püÞrëä puÞrastä÷t | unma×dhyaÞtaù pau÷rëamäÞsé ji×gäya | tasyä÷à deÞvä adhi×saÞà-vasa×ntaù | uÞttaÞme näka× iÞha mä×dayantäm | påÞthvé suÞvarcä× yuvaÞtiù saÞjoñä÷ù | pauÞrëaÞmäÞsyuda×-gäÞccho-bha×mänä | äÞpyäÞyaya×nté duriÞtäniÞ viçvä÷ | uÞruà duhäÞà yaja×mänäya yaÞjïam | åÞddhyäsma× haÞvyair-na×masoÞ-pasadya× | miÞtraà deÞvaà mi×traÞdheya×à no astu | aÞnüÞräÞdhän haÞviñä× vaÞrdhaya×ntaù | çaÞtaà jé×vema çaÞradaÞù savé×räù - | ciÞtram nakña×traÞ-muda×gät-puÞrastä÷t | aÞnüÞräÞdhä saÞ itiÞ yadvada×nti | tanmiÞtra e×ti paÞthibhi×r-devaÞyänai÷ù | hiÞraÞëyayaiÞr-vita×tair-aÞntari×kñe || indro÷ jyeÞñöhä-manuÞ nakña×trameti | yasmi×n våÞtraà vå×traÞ türye× taÞtära× | tasmi×nvaÞya-maÞmåtaÞà duhä×näù - | kñudha×ntaremaÞ duri×tiÞà duri×ñöim | puÞraÞndaÞräya× våñaÞbhäya× dhåÞñëave÷ | añä×òhäyaÞ saha×-mänäya méÞòhuñe÷ | indrä×ya jyeÞñöhä madhu×maÞ-dduhä×nä | uÞruà kå×ëotuÞ yaja×mänäya loÞkam || müla×à praÞjäà véÞrava×téà videya | parä÷cyetuÞ nirå×tiù paräÞcä | gobhiÞr-nakña×traà paÞçubhiÞ ssama×ktam | aha×rbhüyäÞdya-ja×mänäyaÞ mahyam÷ | aha×rno aÞdya su×viÞte da×dhätu | mülaÞà nakña×traÞmitiÞ yadvada×nti | parä×céà väÞcä nirå×tià nudämi | çiÞvaà praÞjayai× çiÞvama×stuÞ mahyam÷ || yä diÞvyä äpaÞù paya×sä sambabhüÞvuù | yä aÞntari×kña uÞta pärthi×véÞryäù - | yäsä×m-añäÞòhä a×nuÞyantiÞ kämam÷ | tä naÞ äpaÞù çagg syoÞnä bha×vantu |

Page 42: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

yäçcaÞ küpyäÞ yäçca× näÞdyä÷ ssamuÞdriyä÷ù | yäçca× vaiçaÞnté-ruta prä×saÞcéryäù - | yäsä×m-añäÞòhä madhu× bhaÞkñaya×nti | tä naÞ äpaÞù çagg syoÞnä bha×vantu || tannoÞ viçveÞ upa× çåëvantu deÞväù - | tada×ñäÞòhä aÞbhisaà-ya×ntu yaÞjïam | tannakña×traà prathatäà paÞçubhya×ù | kåÞñir-våÞñöir-yaja×mänäya kalpatäm | çuÞbhräù kaÞnyä× yuvaÞtaya× ssuÞpeça×saù | kaÞrmaÞkåta× ssuÞkåto× véÞryä×vatéù - | viçvän÷ deÞvän , haÞviñä× vaÞrdhaya×ntéù - | aÞñäÞòhäù kämaÞ-mupä×yantu yaÞjïam || yasmiÞn brahmäÞ-bhyaja×yaÞt-sarva×meÞtat . | aÞmuïca× loÞkamiÞ-damü×caÞ sarvam÷ | tannoÞ nakña×tra-mabhiÞji-dviÞjitya× | çriya×à dadhäÞtva-hå×ëéya-mänam | uÞbhau loÞkau brahma×ëäÞ saïji×teÞmau | tannoÞ nakña×tra-mabhiÞji-dvica×ñöäm | tasmi×n-vaÞyaà påta×näÞ ssaïja×yema | tanno× deÞväsoÞ anu×jänantuÞ kämam÷ || çåÞëvanti× çroÞëämaÞ-måta×sya goÞpäm | puëyä×masyäÞ upa×çåëomiÞ väcam÷ | maÞhéà deÞvéà viñëu×patné-majüÞryäm | praÞtécé× menägà haÞviñä× yajämaù | treÞdhä viñëu×-rurugäÞyo vica×krame | maÞhéà diva×à påthiÞvém-aÞntari×kñam | tacchroÞëaitiÞ-çrava× iÞcchamä×nä | puëyaÞggÞ çlokaÞà yaja×mänäya kåëvaÞté || aÞñöau deÞvä vasa×vassoÞ-myäsa×ù | cata×sro deÞvéraÞ-jaräÞù çravi×ñöhäù - | te yaÞjïaà pä÷ntuÞ raja×saù puÞrastä÷t | saÞàvaÞtsaÞréëa×-maÞmåtagg× svaÞsti | yaÞjïaà na×ù päntuÞ vasa×vaù puÞrastä÷t | daÞkñiÞëaÞto×'bhiya×ntuÞ çravi×ñöhäù - | puëyaÞ nnakña×tra-maÞbhi saàvi×çäma | mä noÞ arä×tir-aÞghaçaÞgàÞsä'gann÷ || kçaÞtrasyaÞ räjäÞ varu×ëo'dhiräÞjaù | nakña×träëägà çaÞtabhi×ñaÞg-vasi×ñöhaù | tau deÞvebhya×ù kåëuto déÞrghamäyu×ù | çaÞtagà saÞhasrä× bheñaÞjäni× dhattaù | yaÞjïannoÞ räjäÞ varu×ëaÞ upaÞyätu | tannoÞ viçve× aÞbhi saàya×ntu deÞväù | tannoÞ nakña×tragà çaÞtabhi×ñag-juñäÞëam | déÞrghamäyuÞù prati×rad-bheñaÞjäni× || aÞja eka×päÞ-duda×gät-puÞrastä÷t | viçvä× bhüÞtäni× pratiÞ moda×mänaù | tasya× deÞväù pra×saÞvaà ya×ntiÞ sarve÷ | proÞñöhaÞpaÞdäso× aÞmåta×sya goÞpäù - | viÞbhräja×mäna ssamidhäÞ na uÞgraù | ä'ntari×kña-maruhaÞ-dagaÞndyäm | tagà sürya×à deÞvamaÞ-jameka×-pädam | proÞñöhaÞpaÞdäsoÞ anu×yantiÞ sarve÷ || ahi×r-buÞdhniyaÞù pratha×mä na eti | çreñöho× deÞvänä×-muÞta mänu×ñäëäm | taà brä÷hmaÞëä sso×maÞpä ssoÞmyäsa×ù | proÞñöhaÞpaÞdäso× aÞbhir-a×kñantiÞ sarve÷ | caÞtväraÞ eka×maÞbhi karma× deÞväù - | proÞñöhaÞpaÞdä saÞ itiÞ yän vada×nti | te buÞdhniya×à pariÞñadyagg× stuÞvanta×ù | ahigà× rakñantiÞ nama×so-paÞsadya× || püÞñä reÞvatyan-ve×tiÞ panthä÷m | puÞñöiÞpaté× paçuÞpä väja×bastyau | iÞmäni× haÞvyä praya×tä juñäÞëä | suÞgairnoÞ yänaiÞ-rupa×yätäà yaÞjïam | kñuÞdrän paÞçün ra×kñatu reÞvaté× naù | gävo× noÞ açväÞgàÞ anve×tu püÞñä | annaÞgàÞ rakña×ntau bahuÞdä virü×pam | väjagà× sanutäÞà yaja×mänäya yaÞjïam || tadaÞçvinä×-vaçvaÞ-yujo-pa×yätäm | çubhaÞì-gami×ñöhau suÞyame×bhiÞr-açvai÷ù | svaà nakña×tragà haÞviñäÞ yaja×ntau | madhväÞ-sampå×ktauÞ yaju×ñäÞ sama×ktau | yau deÞvänä÷à bhiÞñajau× havya-väÞhau | viçva×sya düÞta-vaÞmåta×sya goÞpau|

Page 43: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

tau nakña×traà jujuñäÞëo-pa×yätäm | namoÞ'çvibhyä÷à kåëumo'çvaÞyugbhyä÷m || apa× päÞpmänaÞà bhara×ëér-bharantu | tadyaÞmo räjäÞ bhaga×väÞn , vica×ñöäm | loÞkasyaÞ räjä× mahaÞto maÞhän hi | suÞgaà naÞù panthäÞ-mabha×yaà kåëotu | yasmiÞ nnakña×tre yaÞma etiÞ räjä÷ | yasmi×-nnenamaÞ-bhyañi×ïcanta deÞväù - | tada×sya ciÞtragà haÞviñä× yajäma | apa× päÞpmänaÞà bhara×ëér-bharantu || niÞveça×né saÞìgama×néÞ vasü×näÞà viçvä× rüÞpäëiÞ vasü÷nyäveÞ-çaya×nté | saÞhaÞsraÞpoÞñagà suÞbhagäÞ rarä×ëäÞ sä naÞ ägaÞn-varca×sä saàvidäÞnä || yatte× deÞvä ada×dhur-bhägaÞ-dheyaÞ-mamä×väsye saÞà-vasa×nto mahiÞtvä | sä no× yaÞjïaà pi×påhi viçva-väre raÞyinno× dhehi subhage suÞvéram÷ || 28 näsadäséya süktam || näsadäséya süktam || åg 10|129|| näsa×däséÞnno sadä×sét taÞdäné×à näséÞdrajoÞ no vyo×mä paÞro yat | kimäva×révaÞù kuhaÞ kasyaÞ çarmaÞnnambhaÞù kimä×séÞdgaha×naà gabhéÞraà || na måÞtyurä×sédaÞmåtaÞà na tarhiÞ na rätryäÞ ahna× äsét prakeÞtaù | äné×daväÞtaà svaÞdhayäÞ tadekaÞà tasmä×ddhäÞnyanna paÞraù kaà caÞnäsa× || tama× äséÞt tama×sä güÞøahanagne×'prakeÞtaà sa×liÞlaà sarva×mä iÞdam | tuÞcchyenäÞbhvapi×hitaÞà yadäséÞt tapa×saÞstanma×hiÞnäjä×yaÞtaika×à || kämaÞstadageÞ sama×vartaÞtädhiÞ mana×so reta×ù prathaÞmaà yadäsé×t | saÞto bandhuÞmsa×tiÞ nira×vindan håÞdi praÞtépyä× kaÞvayo× manéÞñä || tiÞraÞçcénoÞ vita×to raÞçmire×ñä maÞdhaù svi×däÞsé3 duÞpari× svidäsé3t | reÞtoÞdhä ä×san mahiÞmäna× äsantsvaÞdhä aÞvastäÞt praya×tiù paÞrastä×t || ko aÞddhä ve×daÞ ka iÞha praco×caÞt kutaÞ äjä×täÞ kuta× iÞyaà viså×ñöiù | aÞrvärgdaÞvä aÞsya viÞsarja×neÞnä'thäÞ ko ve×daÞyata× äbaÞbhüva× || iÞyaà viså×ñöiÞryati× äbaÞbhüvaÞ yadi× vä daÞdhe yadi× väÞ na | aÞsyädhya×kñaù paraÞme vyo×maÞntso aÞïga ve×daÞ yadi× väÞ na veda× || om çäntiÞù çäntiÞù çänti×ù || 29 agni süktam || agni süktaà || om aÞgnim é÷øe puÞrohi×taà yaÞjïasya× deÞvam åÞtvija÷m | hotä÷raà ratnaÞdhäta×mam || aÞgniù pürve÷bhiÞr åñi×bhiÞr éòyoÞ nüta×nair uÞta | sa deÞväeha va×kñati ||

Page 44: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

aÞgninä÷ raÞyim a×çnavaÞt poña×m eÞva diÞve-di×ve | yaÞçasa÷à véÞrava×ttamam || agneÞ yaà yaÞjïam a×dhvaÞraà viÞçvata×ù pariÞbhür asi× | sa id deÞveñu× gacchati || aÞgnir hotä÷ kaÞvikra×tuù saÞtyaç ciÞtra-çra×vastamaù | deÞvo deÞvebhiÞr ä ga×mat || yad aÞìga däÞçuñeÞ tvam agne÷ bhaÞdraà ka×riÞñyasi× | tavet tat saÞtyam a÷ìgiraù || upa× tvägne diÞve-di×veÞ doñä÷vastar dhiÞyä vaÞyam | namoÞ bhara÷ntaÞ ema×si || räja÷ntam adhvaÞräëä÷à goÞpäm åÞtasyaÞ dédi×vim | vardha×mänaÞà sve dame÷ || sa na×ù piÞteva× süÞnave'gne÷ süpäyaÞno bha×va | saca×svä naù svaÞstaye÷ || om çäntiÞ ççäntiÞ ççänti×ù || 30 påthivé süktam || påthivé süktam || tb 2|8|4|6-8 || maÞhé nu dyävä×-påthiÞvé iÞha jyeñöhe÷ | ruÞcä bha×vatägà çuÞcaya×dbhiraÞrkaiù || yatséÞà vari×ñöhe båhaÞté vi×miÞnvan | nåÞvadbhyoÞ'kñä pa×prathäÞno-bhiÞrevai÷ù | pra pü÷rvaÞje piÞtaräÞnavya×sébhiù | géÞrbhiù kå×ëudhvaÞgà sada×ne åÞtasya× | ä no÷ dyävä-påthivéÞ daivye×na | jane×na yätaÞà mahi× väÞà vrü×tham | sa iÞme dyävä×-påthiÞvé jaÞjäna× | uÞrvé ga×bhéÞre raja×sé suÞmeke÷ | aÞvaÞggÞçe dhéÞraÞù çacyäÞ samai×rat || bhüriÞ dve aca×rantéÞ cara×ntam | paÞdvantaÞà garbha-maÞpadé× dadhäte | nityaÞà na süÞnuà piÞtroruÞpasthe÷ | taà pi×påtagà rodasé satyaÞväcam÷ | iÞdaà dyä×vä-påthivé saÞtyama×stu | pitaÞrmätaÞr-yadiÞhopa×-bruÞve väm÷ | bhüÞtaà deÞvänä×-mavaÞme avo×bhiù |

Page 45: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

vidyämeÞñaà våÞjana×à jéÞradä×num | uÞrvé påthvé ba×huÞle düÞre a×nte | upa×bruveÞ nama×sä yaÞjïe aÞsmin | dadhä×teÞ ye suÞbhage× suÞpratü÷rté | dyäväÞ rakña×taà påthiÞvé noÞ abhvä÷t | om çäntiÞ ççäntiÞ ççänti×ù 31 oñadhi süktam || oñadhé süktam || ts 4 | 2 | 6 yä jäÞtä oña×dhayo deÞvebhya×-striyuÞgaà puÞrä | manda×mi baÞbhruëä×-maÞhagà çaÞtaà dhämä×ni saÞpta ca× || çaÞtaà vo ambaÞ-dhämä×ni saÞhasra×-muÞta voÞ ruha×ù | athä× çatakratvo yüÞyamimaà me× agaÞdaà kå×ta || puñpä×vatéù praÞsüva×téù phaÞliné×-raphaÞlä uÞta | açvä× iva saÞjitva×-rérvéÞrudha×ù pärayiÞñëava×ù || oña×dhéÞriti× mätaraÞstadvo× devéÞrupa× bruve | rapägà×si vidhnaÞtéri×taÞ rapa×-çcäÞtaya×mänäù || aÞçvaÞtthe vo× niÞñada×naà paÞrëa vo× vasaÞtiù kåÞtä | goÞbhäjaÞ itkilä×'sathaÞ yathsaÞnava×thaÞ püru×ñam || yadaÞhaà väÞjaya×nniÞmä auña×dhéÞrhasta× ädaÞdhe | äÞtmä yakñma×sya naçyati puÞrä jé×vaÞgåbho× yathä || niñkå×-tiÞrnäma× vo mäÞtä'thä yüÞyagg sthaÞ saìkå×téù | saÞräù pa×taÞtriëé÷ù sthanaÞ yadäÞ-maya×tiÞ niñkå×ta || aÞnyä vo× aÞnyäma×-vatvaÞnyä 'nyasyäÞ upä× 'vata | täù sarväÞ oña×dhayaù saà vidäÞnä iÞdaà meÞ prä 'va×täÞ vaca×ù || ucchuñmäÞ oña×dhénäÞà gävo× goñöhädi×verate | dhanag×à saniÞñyanté×-nämäÞtmänaÞà tava× püruñä || atiÞ viçvä÷ù pariÞñöhä steÞna i×va vraÞjama×kramüù | oña×dhayaÞù prä'cu×cya-vuÞryatkià ca× taÞnuväÞgàÞ rapa×ù || yä- sta× ätaÞsthu-räÞtmänaÞà yä ä×viviÞçuù paru×ùparuù | tästeÞ yakñmaÞà vi bä×dhantä-muÞgro ma×dhyamaÞ-çéri×va || säÞkaà ya×kñmaÞ pra pa×ta çye×nena× kikidéÞ-vinä÷ | säÞkaà väta×syaÞ dhräjyä× säÞkaà na×çya niÞhäka×yä || aÞçväÞvaÞtégà so×mavaÞté-müÞrjaya×ntéÞ-mudo×jasam | ä vi×thsiÞ sarvä oña×dhéraÞsmä a×riÞñöatä×taye ||

Page 46: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

yäù phaÞlinéÞryä a×phaÞlä a×puÞñpä yäçca× puÞñpiëé÷ù | båhaÞspati×-prasütäÞstä no× muïcaÞntvagà-ha×saù || yä oña×dhayaÞù soma×räjïéÞù pravi×ñöäù påthiÞvé-manu× | täsäÞà tvama×syu-ttaÞmä pra ëo× jéÞväta×ve suva || aÞvaÞpata×nté-radandiÞva oña×dhayaÞù pari× | yaà jéÞvamaÞçna-vä×mahaiÞ na sa ri×ñyätiÞ püru×ñaù || yäçceÞdamu×pa-çåëvantiÞ yäçca× düraà parä×gatäù | iÞha saÞìgatyaÞ täù sarvä× aÞsmai saà da×tta bheñaÞjam || mä vo× riñatkha-niÞtä yasmai× cäÞ'haà khanä×mi vaù | dviÞpa-ccatu×ñpadaÞ-smäkaÞgàÞ sarva×-maÞstvanä×turam || oña×dhayaÞù saà va×danteÞ some×na saÞha räjïä÷ | yasmai× kaÞroti× brähmaÞëastagà rä×jan pärayämasi || om çäntiÞ ççäntiÞ ççänti×ù || 32 pitå süktam || pitå süktam || || yajurveda saàhitä 2 | 6| 12 || uÞçanta×stvä havämaha uÞçantaÞù sami×dhémahi | uÞçannu×çaÞta ä va×ha piÞtèn haÞviñeÞ atta×ve || 1 || tvagà so×maÞ praci×kito manéÞña tvagà raji×ñöhamanu× reñiÞ panthäm÷ | tavaÞ praëé×té piÞtaro× na indro deÞveñuÞ ratna×ma-bhajantaÞ dhérä÷ù || 2 || tvayäÞ hi na×ù piÞtaraù somaÞ pürveÞ karma×ëi caÞkruù pa×vamänaÞ dhérä÷ù | vaÞnvannavä×taù pariÞdégà-rapo÷rëu véÞrebhiÞ-raçvai÷rmaÞghavä× bhavä naù || 3 || tvagà so×ma piÞtåbhi×ù saàvidäÞno'nuÞ dyävä×-påthiÞvé ä ta×tantha | tasmai× ta indro haÞviñä× vidhema vaÞyagg syä×maÞ pata×yo rayéÞëäm || 4 || agni×ñvättäù pitaraÞ eha ga×cchataÞ sada×ù sadaù sadata supraëétayaù | aÞttä haÞvégàñiÞ praya×täni baÞrhiñyathä× raÞyigà sarva×véraà dadhätana || 5 || barhi×ñadaù pitara üÞtya×rvägiÞmä vo× haÞvyä ca×kåmä juÞñadhvam÷ | ta ä gaÞtä'va×säÞ çanta×meÞnä'thäÞ'smabhyaÞgàÞ çaà yora×raÞpo da×dhäta || 6 || ä'haà piÞtènthsu×viÞ-daträgm× avithsiÞ napä×taà ca viÞkrama×ëaà caÞ viñëo÷ù | baÞrhiÞñadoÞ ye svaÞdhayä× suÞtasyaÞ bhaja×nta piÞtvasta iÞhä''ga×miñöhäù || 7 || upa×hütäù piÞtara×ù soÞmyäso× barhiÞñye×ñu niÞdhiñu× priÞyeñu× | ta ä ga×mantuÞ ta iÞha çru×vaÞntvadhi× bruvantuÞ te a×vantvaÞsmän || 8 || udé×ratäÞ-mava×raÞ utparä×saÞ unma×dhyaÞmäù piÞtara×ù soÞmyäsa×ù | asuÞà ya éÞyura×-våÞkä å×taÞjïäste no×'vantu piÞtaroÞ have×ñu || 9 || iÞdaà piÞtèbhyoÞ namo× astvaÞdya ye pürvä×soÞ ya upa×räsa éÞyuù |

Page 47: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

ye pärthi×veÞ rajaÞsyä niña×ttäÞ ye vä× nüÞnagà su×våjanä×su viÞkñu || 10 || adhäÞ yathä× naù piÞtaraÞù parä×saù praÞtnäso× agna åÞtamä×-çuñäÞëäù | çucéda×yaÞ-ndédhi×ti-mukthaÞçäsaÞù kñämä× bhiÞndanto× aruÞëérapa× vrann || 11 || yada×gne kavyavähana piÞtèn yakñyå×täÞ-vådha×ù | pra ca× haÞvyäni× vakñyasi deÞvebhya×çca piÞtåbhyaÞ ä || 12 || tvama×gna éòiÞto jä×taveÞdo 'vä÷ddhaÞvyäni× suraÞbhéëi× kåÞtvä | prädä÷ù piÞtåbhya×ù svaÞdhayäÞ te a×kñannaÞddhi tvaà de×vaÞ praya×tä haÞvégàñi× || 13 || mäta×lé kaÞvyai×ryaÞmo aìgi×robhiÞr-båhaÞspatiÞr-åkva×bhirvä-vådhäÞnaù | yäg-çca× deÞvä vä×våÞdhurye ca× deÞvänthsvähäÞn ye svaÞdhayäÞ'nye ma×danti || 14 || iÞmaà ya×ma prastaÞramä hi sédäìgi×-robhiù piÞtåbhi×ù saàvidäÞnaù | ä tvä manträ÷ù kaviçaÞstä va×hantveÞnä rä×jan haÞviñä× mädayasva || 15 || aìgi×robhiÞrä ga×hi yaÞjïiye×bhiÞr-yama× vairüÞpairiÞha mä×dayasva | viva×svantagà huveÞ yaù piÞtä teÞ'smin yaÞjïe baÞrhiñyä niÞñadya× || 16 || aìgi×raso naù piÞtaroÞ nava×gväÞ atha×rväëoÞ bhåga×vaù soÞmyäsa×ù | teñä÷à vaÞyagà su×maÞtau yaÞjïiyä×näÞ-mapi× bhaÞdre sau×manaÞse syä×ma || 17 || çäntiÞ ççäntiÞ ççänti×ù || 33 måttika süktam || måttika süktam || bhümir-dhenurdharaëé lo×kadhäÞriëi | uÞddhåtä×'si va×räheÞëaÞ kåÞñëeÞna ça×ta-bäÞhunä | måÞttike×hana× me päÞpaÞà yaÞnmaÞyä du×ñkåtaÞà kåtam | måÞttike÷ brahma×dattäÞ'siÞ käÞçyape×nä-bhiÞmantri×tä | måÞttike× dehi× me puÞñöiÞà tvaÞyi sa×rvaà praÞtiñöhi×tam || måÞttike÷ pratiñöhi×te saÞrvaÞà taÞnme ni×rëudaÞ måtti×ke | tayä× haÞtena× päpeÞnaÞ gaÞcchäÞmi pa×ramäÞà gatim || om çäntiÞ ççäntiÞ ççänti×ù || 34 go süktam || gau süktam || rigveda saàhétä 6 | 28 || ä gävo÷ agmann uÞta bhaÞdram a×kraÞn séda÷ntu goÞñöhe raÞëaya÷ntv aÞsme | praÞjäva×téù puruÞrüpä÷ iÞha syuÞr indrä÷ya püÞrvér uÞñasoÞ duhä÷näù - || indroÞ yajva×ne påëaÞte ca× çikñaÞty uped da×dätiÞ na svam mu×ñäyati | bhüyo÷bhüyo raÞyim id a×sya vaÞrdhayaÞnn abhi÷nne khiÞlye ni daÞdhäti devaÞyum || na tä na×çantiÞ na da×bhätiÞ taska×roÞ näsä÷m ämiÞtro vyathiÞr ä da×dharñati | deÞväðç caÞ yäbhiÞr yaja×teÞ dadä÷ti caÞ jyog it täbhi×ù sacateÞ gopa×tiù saÞha || na tä arvä÷ reÞëuka×käöo açnuteÞ na sa÷àskåtaÞtram upa× yantiÞ tä aÞbhi | uÞruÞgäÞyam abha×yaÞà tasyaÞ tä anuÞ

Page 48: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

gävoÞ marta×syaÞ vi ca×rantiÞ yajva×naù || gävoÞ bhagoÞ gävaÞ indro÷ me acchäÞn gävaÞù soma×sya prathaÞmasya× bhaÞkñaù | iÞmä yä gävaÞù sa ja×näsaÞ indra× iÞcchäméd dhåÞdä mana×sä ciÞd indram÷ || yüÞyaà gä÷vo medayathä kåÞçaà ci×d açréÞraà ci×t kåëuthä suÞpraté÷kam | bhaÞdraà gåÞhaà kå×ëutha bhadraväco båÞhad voÞ vaya× ucyate saÞbhäsu× || praÞjäva×téù süÞyava×saà riÞçanté÷ù çuÞddhä aÞpaù su×prapäÞëe piba÷ntéù | mä va× steÞna é÷çataÞ mäghaça÷àsaÞù pari× vo heÞté ruÞdrasya× våjyäù - || upeÞdam u×paÞ-parca×nam äÞsu goñüpa× påcyatäm | upa× åñaÞbhasyaÞ retaÞsy upe÷ndraÞ tava× véÞrye÷ || om çäntiÞ ççäntiÞ ççänti×ù || 35 çraddhä süktam || çraddhä süktam || åg saàhitä 10 | 151 || çraddhä kämäyané åñi | çraddhä devatä | anuñöup chanda || çraÞddhayäÞgniù sami×dhyate çraÞdhayä÷ hüyate haÞviù | çraÞddhäà bhaga×sya müÞrdhaniÞ vacaÞsä ve÷dayämasi || priÞyaà çra×ddheÞ dada×taù priÞyaà çra×ddheÞ didä÷sataù | priÞyaà bhoÞjeñuÞ yajva×sviÞdaà ma× udiÞtaà kå×dhi || yathä÷ deÞvä asu×reñu çraÞddhä-muÞgneñu× cakriÞre | eÞvaà bhoÞjeñuÞ yajva×sva-smäka×-mudiÞtaà kå×dhi || çraÞddhäà deÞvä yaja×mänä väÞyugo÷päÞ upä÷sate | çraÞddhäà hå×daÞyya1Þ× yäkü÷tyä çraÞddhayä÷ vindateÞ vasu× || çraÞddhäà präÞtar-ha×vämahe çraÞddhäà maÞdhyandi×naÞà pari× | çraÞddhäà sürya×sya niÞmruciÞ çraddheÞ çraddhä÷payeÞha na×ù || om çäntiÞ ççäntiÞ ççänti×ù || 36 viväha süktam || vivaha süktam || saÞtyeno-tta×bhitäÞ bhümiÞù süryeÞëotta×bhitäÞ dyauù -| åÞtenä÷diÞtyäs ti×ñöhanti diÞvi somoÞ adhi× çriÞtaù || some÷nädiÞtyä baÞlinaÞù some÷na påthiÞvé maÞhé | athoÞ nakña×träëäm eÞñäm uÞpastheÞ somaÞ ähi×taù || soma÷m manyate papiÞvän yat sa÷mpiÞàñanty oña×dhim | somaÞà yam braÞhmäëo÷ viÞdur na tasyä÷çnätiÞ kaç caÞna || äÞcchadvi×-dhänair gupiÞto bärha×taiù soma rakñiÞtaù |

Page 49: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

grävëäÞm ic chåÞëvan ti×ñöhasiÞ na te÷ açnätiÞ pärthi×vaù || yat tvä÷ deva praÞpiba÷ntiÞ tataÞ ä pyä÷yaseÞ puna×ù | väÞyuù soma×sya rakñiÞtä samä÷näÞm mäsaÞ äkå×tiù || raibhy ä÷séd anuÞdeyé÷ näräçaÞàsé nyoca×né | süÞryäyä÷ bhaÞdram id väsoÞ gätha×yaitiÞ pari×ñkåtam || citti×r ä upaÞbarha×ëaÞà cakñu×r ä aÞbhyaïja×nam | dyaur bhümiÞù koça× äséÞd yad ayä÷t süÞryä patim÷ || stomä÷ äsan pratiÞdhaya×ù kuÞréraÞà chanda× opaÞçaù | süÞryäyä÷ aÞçvinä÷ vaÞrägnir ä÷sét purogaÞvaù || somo÷ vadhüÞyur a×bhavad aÞçvinä÷stäm uÞbhä vaÞrä | süÞryäà yat patyeÞ çaàsa÷ntéÞm mana×sä saviÞtäda×dät -|| mano÷ asyäÞ ana× äséÞd dyaur ä÷séd uÞta cchaÞdiù | çuÞkräv a÷naÞòvähä×v ästäÞà yad ayä×t süÞryä gåÞham || åÞksäÞmäbhyä÷m aÞbhihi×tauÞ gävau÷ te sämaÞnäv i×taù | çrotra÷à te caÞkre ä÷stäà diÞvi panthä÷ç caräcäÞraù || çucé÷ te caÞkre yäÞtyä vyäÞno akñaÞ äha×taù | ano÷ manaÞsmaya÷à süÞryäro÷hat prayaÞté patim÷ || süÞryäyä÷ vahaÞtuù prägä÷t saviÞtä yam aÞväså×jat .| aÞghäsu× hanyanteÞ gävo 'rju÷nyoÞù pary u×hyate || yad a×çvinä påÞcchamä÷näÞv ayä÷taà tricaÞkreëa× vahaÞtuà süÞryäyä÷ù | viçve÷ deÞvä anuÞ tad vä÷m ajänan puÞtraù piÞtarä÷v avåëéta püÞñä || yad ayä÷taà çubhas paté vareÞyaà süÞryäm upa× | kvaika÷à caÞkraà vä÷m äséÞt kva× deÞñöräya× tasthathuù || dve te÷ caÞkre sü÷rye braÞhmäëa× åtuÞthä vi×duù | athaika÷à caÞkraà yad guhäÞ tad a×ddhäÞtayaÞ id vi×duù || süÞryäyai÷ deÞvebhyo÷ miÞträyaÞ varu×ëäya ca | ye bhüÞtasyaÞ prace÷tasa iÞdaà tebhyo÷ 'karaÞà nama×ù || püÞrväÞpaÞraà ca×rato mäÞyayaiÞtau çiçüÞ kréøa÷ntauÞ pari× yäto adhvaÞram | viçvä÷ny aÞnyo bhuva×näbhiÞcañöa× åÞtüðr aÞnyo viÞdadha×j jäyateÞ puna×ù || navo÷-navo bhavatiÞ jäya×mäÞno 'hnä÷à keÞtur uÞñasä÷m eÞty agram÷ | bhäÞgaà deÞvebhyoÞ vi da×dhäty äÞyan pra caÞndramä÷s tirate déÞrgham äyu×ù || suÞkiÞàçuÞkaà ça÷lmaÞlià viÞçvarü÷paÞà hira÷ëyavarëaà suÞvåta÷à sucaÞkram | ä ro÷ha sürye aÞmåta×sya loÞkaà syoÞnam patye÷ vahaÞtuà kå×ëuñva || ud éÞrñvätaÞù pati×vatéÞ hy eÞ3Þ× ñä viÞçväva×suÞà nama×sä géÞrbhir é÷øe | aÞnyäm i×ccha pitåÞñadaÞà vya×ktäÞà sa te÷ bhäÞgo jaÞnuñäÞ tasya× viddhi || ud éÞrñväto÷ viçvävasoÞ nama×seøä mahe tvä | aÞnyäm i×ccha praphaÞrvya1Þ×à saà jäÞyäm patyä÷ såja ||

Page 50: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

aÞnåÞkñaÞrä åÞjava×ù santuÞ panthäÞ yebhiÞù sakhä÷yoÞ yanti× no vareÞyam | sam a×ryaÞmä sam bhago÷ no ninéyäÞt saà jä÷spaÞtyaà suÞyama×m astu deväù -|| pra tvä÷ muïcämiÞ varu×ëasyaÞ päçäÞd yenaÞ tväba×dhnät saviÞtä suÞçeva×ù | åÞtasyaÞ yonau÷ sukåÞtasya× loÞke 'ri×ñöäà tvä saÞha patyä÷ dadhämi || preto muÞïcämiÞ nämuta×ù subaÞddhäm aÞmuta×s karam | yatheÞyam i÷ndra méòhvaù supuÞträ suÞbhagäsa×ti || püÞñä tveÞto na×yatu hastaÞgåhyäÞçvinä÷ tväÞ pra va×hatäÞà rathe÷na | gåÞhän ga÷ccha gåÞhapa×tnéÞ yathäso÷ vaÞçinéÞ tvaà viÞdathaÞm ä va×däsi || iÞha priÞyam praÞjayä÷ teÞ sam å×dhyatäm aÞsmin gåÞhe gärha×patyäya jägåhi | eÞnä patyä÷ taÞnva1Þ×à saà så×jaÞsvädhäÞ jivré÷ viÞdathaÞm ä va×däthaù || néÞlaÞloÞhiÞtam bha×vati kåÞtyäsaÞktir vy a×jyate | edha÷nte asyä jïäÞtayaÞù pati×r baÞndheñu× badhyate || parä÷ dehi çämuÞlya÷m braÞhmabhyoÞ vi bha×jäÞ vasu× | kåÞtyaiñä paÞdvaté÷ bhüÞtvy ä jäÞyä vi×çateÞ patim÷ || aÞçréÞrä taÞnür bha×vatiÞ ruça×té päÞpayä÷muÞyä | patiÞr yad vaÞdhvoÞ3Þ× väsa×säÞ svam aìga×m abhiÞdhitsa×te || ye vaÞdhva×ç caÞndraà va×haÞtuà yakñmäÞ yantiÞ janäÞd anu× | punaÞs tän yaÞjïiyä÷ deÞvä naya÷ntuÞ yataÞ äga×täù -|| mä vi×dan paripaÞnthinoÞ ya äÞséda÷ntiÞ dampa×té | suÞgebhi×r duÞrgam até÷täÞm apa× dräÞntv arä÷tayaù || suÞmaÞìgaÞlér iÞyaà vaÞdhür iÞmäà saÞmetaÞ paçya×ta | saubhä÷gyam asyai daÞttväyäthästaÞà vi pare÷tana || tåÞñöam eÞtat kaöu×kam eÞtad a×päÞñöhava×d viÞñavaÞn naitad atta×ve | süÞryäà yo braÞhmä viÞdyät sa id vädhü÷yam arhati || äÞçasa×naà viÞçasa×naÞm atho÷ adhiviÞkarta×nam | süÞryäyä÷ù paçya rüÞpäëiÞ täni× braÞhmä tu çu÷ndhati || gåÞbhëämi× te saubhagaÞtväyaÞ hastaÞm mayäÞ patyä÷ jaÞrada×ñöiÞr yathäsa×ù | bhago÷ aryaÞmä sa×viÞtä pura÷ndhiÞr mahya÷à tväduÞr gärha×patyäya deÞväù -|| täm pü÷ñaï chiÞvata×mäÞm era×yasvaÞ yasyäÞm béja÷m manuÞñyäÞ3Þ× vapa÷nti | yä na× üÞrü u×çaÞté viÞçrayä÷teÞ yasyä÷m uÞçanta×ù praÞharä÷maÞ çepam÷ || tubhyaÞm agreÞ pary a×vahan süÞryäà va×haÞtunä÷ saÞha | punaÞù pati×bhyo jäÞyäà dä a×gne praÞjayä× saÞha || punaÞù patné÷m aÞgnir a×däÞd äyu×ñä saÞha varca×sä | déÞrghäyu×r asyäÞ yaù patiÞr jévä÷ti çaÞrada×ù çaÞtam || soma×ù prathaÞmo vi×vide gandhaÞrvo vi×vidaÞ utta×raù | tåÞtéyo÷ aÞgniñ öeÞ pati×s tuÞréya×s te manuñyaÞjäù -|| somo÷ dadad gandhaÞrväya× gandhaÞrvo da×dad aÞgnaye÷ |

Page 51: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

raÞyià ca× puÞträðç cä÷däd aÞgnir mahyaÞm atho÷ iÞmäm || iÞhaiva staÞm mä vi yau÷ñöaÞà viçvaÞm äyuÞr vy a×çnutam | kréøa÷ntau puÞtrair naptå×bhiÞr moda×mänauÞ sve gåÞhe || ä na×ù praÞjäà ja×nayatu praÞjäpa×tir äjaraÞsäyaÞ sam a×naktv aryaÞmä | adu×rmaìgaléù patiloÞkam ä vi×çaÞ çaà no÷ bhava dviÞpadeÞ çaà catu×ñpade || agho÷racakñuÞr apa×tighny edhi çiÞvä paÞçubhya×ù suÞmanä÷ù suÞvarcä÷ù | véÞraÞsür deÞvakä÷mä syoÞnä çaà no÷ bhava dviÞpadeÞ çaà catu×ñpade || iÞmäà tvam i÷ndra méòhvaù supuÞträà suÞbhagä÷à kåëu | daçä÷syäm puÞträn ä dhe÷hiÞ pati×m ekädaÞçaà kå×dhi || saÞmräjïéÞ çvaçu×re bhava saÞmräjïé÷ çvaÞçrväm bha×va | nanä÷ndari saÞmräjïé÷ bhava saÞmräjïéÞ adhi× deÞvåñu× || sam a÷ïjantuÞ viçve÷ deÞväù sam äpoÞ håda×yäni nau | sam mä÷taÞriçväÞ saà dhäÞtä sam uÞ deñöré÷ dadhätu nau || 37 çiva saìkalpäù atha çivasaìkalpaù om yeneÞdaà bhüÞtaà bhuva×naà bhaviÞñyat pari×-gåhétam-äÞmåte×naÞ sarvam÷ | yena× yaÞjïasträ×yate saÞptaho×taÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yenaÞ karmä×ëi praÞcara×ntiÞ dhéräÞ yato× väÞcä mana×sä cäruÞyanti× | yatsammi×taÞà mana×ù saÞïcara×ntiÞ präÞëi×naÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yenaÞ karmä÷ë-yaÞpaso× manéÞñiëo× yaÞjïe çå×ëvanti viÞdathe×ñu dhérä÷ù | yada×-püÞrvaà yatkñaÞmanta×à praÞjänäÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yatpraÞjïäna× muÞta cetoÞ dhåti×çca yajjoti× ratna-raÞmåta×à praÞjäsu× | yasmäÞnna riÞte kiïcaÞna karma× kriÞyateÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || suÞñäÞraÞ-thiraçva×ni vaÞyaà ma×nuñyä÷nme niÞyute× paÞçubhi×t-väÞjiné×vän | håÞtpraÞviÞñöaÞà yadaca×raÞà yavi×ñöhaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yasmiÞ-nnåcaÞsämäÞ-yajügà×ñi yasmi÷n-pratiÞñöhä ra×çaÞnä-bhäviÞbhärä÷ù | yasmigg×-çciÞttagà sarvaÞ-mota×à praÞjänäÞn tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yadatra× ñaÞñöhaà triÞçatagà× suÞvérya×à yaÞjïasya× guÞhyaà nava×-nävaÞ mäyya÷m | daçaÞ païca× triÞgàÞçataÞà yatparaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu ||

Page 52: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

yajjägra×to düraÞ-mudaitiÞ sarvaÞà tatsuÞptasya× tathaiÞveti× | düÞraÞìgaÞmaà jyoti×ñäÞà jyotiÞrekaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yeneÞdaà viçvaÞà jaga×to baÞbhüvaÞ ye deÞvavi×-mahaÞto jäÞtave×daù - | tadeÞvägni-stadväÞ'yustat-süryaÞ-stadu× caÞndramäÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yenaÞ dyauù på×thiÞvé cäÞntari×kñaà caÞ ye parva×täù praÞdiçoÞ diça×çca | yeneÞdaà jagaÞdvyäpta×à praÞjänäÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || ye ma×noÞ håda×yaÞà ye ca× deÞvä ye diÞvyä äpoÞ ye sü÷ryaraÞçmiù | te çrotreÞ cakñu×ñé saÞïcara×ntaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || aci×ntyaÞà cä pra×meyaÞà caÞ vyaÞktä-vyakta× paÞraà ca× yat . | sükñmä÷t süÞkñmata×raà jïeÞyaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || ekä× ca daÞça çaÞtaà ca× saÞhasra×à cäÞyuta×à ca | niÞyata×à ca praÞyutaÞà cärbu×daà ca nya×rbudaà ca samuÞdraçcaÞ madhyaà cänta×çca parärdhaÞçcaÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || ye pa×ïca paÞïcädaÞça çaÞtagà× saÞhasra×-maÞyutaÞ-nnya×rbudaà ca | ye a×gniciÞtte-ñöa×kaÞstägà çaré×raÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || vedäÞ-hame×taÞà puru×ñaà maÞhänta×m ädiÞtya-va×rëaÞà tama×saÞù para×stät | yasyaÞ yoniÞn pariÞ-paçya×ntiÞ dhéräÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yasyaiÞtaà dhéra÷ù puÞnanti× kaÞvayo÷ braÞhmäëa×-meÞtaà tvä× våëu-taÞmindu÷m | sthäÞvaÞraà jaìga×maÞà dyaurä×käÞçaà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || parä÷t-paÞrata×raà braÞhmaÞ taÞtparä÷t-paraÞto ha×riù | yaÞtparäÞt-para×to'dhéÞçaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || para÷t-paÞrata×raà caiÞvaÞ tatparä÷ ccaivaÞ yatpa×ram | yaÞtparaÞt-para×to jïeÞyaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yä vedädiñu× gäyaÞtréÞ saÞrva-vyä×pé maÞheçva×ré |

Page 53: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

ågyaju×ù sämä×tharvaiÞçcaÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yo vai× deÞvaà ma×hädeÞvaÞà präÞyuta×ù praëaÞvaù çu×ciù | yaù sarve× sarva×vedaiÞçcaÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || praÞyataÞù praëa×voà-käÞraÞà praëava×à puruÞñotta×mam | omkä×raÞà praëa×vätmäÞnaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yo'sau× saÞrveñu× vedeÞñuÞ paÞöhyate÷ hyaÞya-méçva×raù | aÞkäyoÞ nirgu×ëo hyäÞtmäÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || go bhiÞrjuñöaÞà dhane×naÞ hyäyu×ñä caÞ bale×na ca | praÞjayä× paÞçubhi×ù puñkaräÞkñaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || trya×mbakaà yajämahe sugaÞndhià pu×ñöiÞ-vardha×nam | uÞrväÞ-ruÞkami×vaÞ bandha×nän-måÞtyor mu×kñéyaÞ mä'måtäÞt tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || kailä×saÞ-çikha×re raÞmyeÞ çaÞnkara×sya çiÞväla×ye | deÞvatä÷statra× modaÞntiÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || kailä×saÞ çikha×rä väÞsaÞà hiÞmava×d-giriÞgaìya×yä | néÞlaÞkaÞëöhaà tri×netreÞà caÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || viÞçvata×-çcakñuruÞta viÞçvato× mukho viÞçvato× hasta uÞta viÞçvata×spät - | sambäÞhubhyäÞ-nnama×tiÞ sampata× traiÞrdyävä×-påthiÞvé jaÞnaya×n deÞva ekaÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || caÞturo× vedä×na dhéÞyéÞt saÞrvaçä÷stramaÞyaà vi×duù | iÞtiÞhäÞsa-pu×räëäÞnäÞn tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || mä no× maÞhänta×-muÞta mä no× arbhaÞkaà mä naÞ ukña×nta-muta mä na× ukñiÞtam | mä no×'vadhéù piÞtaraÞà mota mäÞtara×à priÞyä mäna×staÞnuvo× rudra rériñaÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || mä na×stoÞke tana×yeÞ mä naÞ äyu×ñiÞ mä noÞ goñuÞ mä noÞ açve×ñu rériñaù |

Page 54: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

véÞrän mä no× rudra bhämiÞto'va×dhir-haÞviçma×ntoÞ nama×sä vidhema teÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || åÞtagà saÞtyaà pa×raà braÞhmaÞ puÞruña×à kåñëaÞ piìga×lam | üÞrdhvare×taà vi×rüpäÞkñaÞà viÞçvarü×päyaÞ vai namoÞ namaÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || kadruÞdräyaÞ prace×tase méÞòhuñöa×mäyaÞ tavya×se | voÞcemaÞ çanta×maúà håÞde | sarvoÞ hye×ña ruÞdrastasmai× ruÞdräyaÞ namo× astuÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || brahma×jajïäÞnaà pra×thaÞmaà puÞrastäÞ-dhvisé×-maÞtaù suÞruco× veÞna ä×vaù | sa buÞdhniyä× upaÞmä a×sya viÞñöhäù saÞtaçcaÞ yoniÞ-masa×taçcaÞ vivaÞ stanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yaù prä×ëaÞto ni×miñaÞto ma×hiÞt-vaikaÞ idräjäÞ jaga×to baÞbhuva× | ya éñe× aÞsya dviÞpadaÞç-catu×ñpadaÞ kasmai× deÞväya× haÞviñä× vidhemaÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || ya ä÷tmaÞdä ba×laÞdä yasyaÞ viçva× uÞpäsa×te praÞçiñaÞà yasya× deÞväù - | yasya× chäÞyämåtaÞà yasya× måÞtyuù kasmai× deÞväya× haÞviñä× vidhemaÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || yo ruÞdro aÞgnau yo aÞpsu ya oña×dhéñuÞ yo ruÞdro viçväÞ bhuva×nä-viÞveçaÞ tasmai× ruÞdräyaÞ namo× astuÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || gaÞndhaÞdväÞräà du×rädhaÞrñäÞà niÞtyapu×ñöäà karéÞñiëé÷m | éÞçvarégà× sarva× bhutäÞnäÞà tämiÞ-hopa×hvayeÞ çriyaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || namakaà cama×kaà caiÞvaÞ puÞruña-sü÷ktaà caÞ yadvé×duù | maÞhäÞdeÞvaà ca× tattuÞlyaÞà tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || ya iÞdagà× çiva×-saìkaÞlpaÞgàÞ saÞdä dhyä×yantiÞ brahma×ëäù - | te paraà mokñaà ga×miñyaÞntiÞ tanmeÞ mana×ù çiÞva-sa×ìkaÞlpama×stu || om çäntiÞ ççäntiÞ ççänti×ù || 38 bhadra süktam

Page 55: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

|| ä no bhadräù süktam || ä no÷ bhaÞdräù krata×vo yantu viÞçvato'×dabdhäsoÞ apa×rétäsa uÞdbhida×ù | deÞvä noÞ yathäÞ sadaÞm id våÞdhe asaÞnn aprä÷yuvo rakñiÞtäro÷ diÞve-diÞve || deÞvänä÷m bhaÞdrä su×maÞtir å×jüyaÞtäà deÞvänä÷à räÞtir aÞbhi noÞ ni va×rtatäm | deÞvänä÷à saÞkhyam upa× sedimä vaÞyaà deÞvä naÞ äyu×ù pra ti×rantu jéÞvase÷ || tän pürva×yä niÞvidä÷ hümahe vaÞyam bhaga÷m miÞtram adi×tiÞà dakña×m aÞsridha÷m | aÞryaÞmaëaÞà varu×ëaÞà soma×m aÞçvinäÞ sara×svaté naù suÞbhagäÞ maya×s karat || tan noÞ väto÷ mayoÞbhu vä÷tu bheñaÞjaà tan mäÞtä på×thiÞvé tat piÞtä dyauù ,| tad grävä÷ëaù somaÞsuto÷ mayoÞbhuvaÞs tad a×çvinä çåëutaà dhiñëyä yuÞvam || tam éçä÷naÞà jaga×tas taÞsthuñaÞs pati÷à dhiyaïji Þ̀nvam ava×se hümahe vaÞyam | püÞñä noÞ yathäÞ veda×säÞm asa×d våÞdhe ra×kñiÞtä päÞyur ada×bdhaù svaÞstaye÷ || svaÞsti naÞ indro÷ våÞddhaçra×väù svaÞsti na×ù püÞñä viÞçvave÷däù | svaÞsti naÞs tärkñyoÞ ari×ñöanemiù svaÞsti noÞ båhaÞspati×r dadhätu || påña×daçvä maÞrutaÞù påçni×mätaraù çubhaÞà yävä÷no vi-dathe÷ñuÞ jagma×yaù | aÞgniÞjiÞhvä mana×vaÞù süra×cakñasoÞ viçve÷ no deÞvä avaÞsä ga×mann iÞha || bhaÞdraà karëe÷bhiù çåëuyäma devä bhaÞdram pa×çyemäÞkñabhi×r yajaträù ,| sthiÞrair aìgai÷s tuñöuÞväàsa×s taÞnübhiÞr vy a×çema deÞvahi×taÞà yad äyu×ù || çaÞtam in nu çaÞradoÞ anti× deväÞ yaträ÷ naç caÞkrä jaÞrasa÷à taÞnünä÷m |puÞträsoÞ yatra× piÞtaroÞ bhava÷ntiÞ mä no÷ maÞdhyä ré÷riñaÞtäyuÞr ganto÷ù || adi×tiÞr dyaur adi×tir aÞntari×kñaÞm adi×tir mäÞtä sa piÞtä sa puÞtraù | viçve÷ deÞvä adi×tiÞù païcaÞ janäÞ adi×tir jäÞtam adi×tiÞr jani×tvam || om çäntiÞ ççäntiÞ ççänti×ù || 39 brahma süktam || brahma süktam || brahma×-jajïäÞnaà pra×thaÞmaà puÞrastä÷t | vi sé×maÞtaù suÞruco× veÞna ä×vaù | sa buÞdhniyä× upaÞmä a×sya viÞñöhäù -| saÞtaçcaÞ yoniÞ-masa×taçcaÞ viva×ù || piÞtä viÞräjä×m-åñaÞbho ra×yéÞëäm -| aÞntari×kñaà viÞçvarü×paÞ ävi×veça | tamaÞrkair-aÞbhya×rcanti vaÞthsam | brahmaÞ santaÞà brahma×ëä vaÞrdhaya×ntaù || brahma× deÞväna×-janayat .| brahmaÞ viçva×miÞdaà jaga×t . | brahma×ëaù, kñaÞtraà nirmi×tam | brahma× brähmaÞëa äÞtmanä÷ || aÞntara×smi-nniÞme lokäù - | aÞntarviçva×miÞdaà jaga×t . | brahmaiÞva bhüÞtänäÞà jyeñöham÷ | tenaÞ ko×'rahatiÞ spardhi×tum || brahma×n deÞvä-straya×-strigàçat .| brahma×-nnindra prajäpaÞti | brahma×n haÞ viçvä× bhüÞtäni× | näÞvéväÞntaù saÞmähi×tä || cata×sraÞ äçäÞù praca×ran-tvaÞgnaya×ù | iÞmaà no× yaÞjïaà na×yatu prajäÞnann .|

Page 56: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

ghåÞtaà pinva×-nnaÞjaragà× suÞvéram÷ | brahma× saÞmid-bha×vaÞ-tyähu×ténäm -|| 40 mantra puñpam || mantra puñpam || yo×'päà puñpaÞà veda×| puñpa×vän praÞjävä÷n paçuÞmän bha×vati | caÞndramäÞ vä aÞpäà puñpa÷m | puñpa×vän praÞjävä÷n paçuÞmän bha×vati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äÞyata×navän bhavati || 1|| aÞgnirvä aÞpämäÞyata×nam| äÞyata×navän bhavati | yo÷'gneräÞyatanaÞà veda× | äÞyata×navän bhavati | äpoÞ vä aÞgneräÞyata×nam | äÞyata×navän bhavati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äÞyata×navän bhavati || 2|| väÞyurvä aÞpämäÞyata×nam| äÞyata×navän bhavati | yo väÞyoräÞyata×naÞà veda× | äÞyata×navän bhavati | äpoÞ vai väÞyoräÞyata×nam| äÞyata×navän bhavati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äÞyata×navän bhavati || 3|| aÞsau vai tapa×nnaÞpämäÞyata×nam| äÞyata×navän bhavati | yo×'muñyaÞ tapa×ta äÞyata×naÞà veda× | äÞyata×navän bhavati | äpoÞ vä aÞmuñyaÞ tapa×ta äÞyata×nam| äÞyata×navän bhavati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äÞyata×navän bhavati || 4|| caÞndramäÞ vä aÞpämäÞyata×nam | äÞyata×navän bhavati | yaçcaÞndrama×sa äÞyata×naÞà veda× | äÞyata×navän bhavati | äpoÞ vai caÞndrama×sa äÞyata×nam| äÞyata×navän bhavati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äÞyata×navän bhavati || 5|| nakça×träëiÞ vä aÞpämäÞyata×nam| äÞyata×navän bhavati | yo nakça×träëä-mäÞyata×naÞà veda×| äÞyata×navän bhavati | äpoÞ vai nakça×träëä-mäÞyata×nam| äÞyata×navän bhavati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda×| äÞyata×navän bhavati || 6|| paÞrjanyoÞ vä aÞpämäÞyata×nam| äÞyata×navän bhavati | yaù paÞrjanya×syäÞyata×naÞà veda× | äÞyata×navän bhavati | äpoÞ vai paÞrjanya×syäÞ''yata×nam| äÞyata×navän bhavati | ya eÞvaà veda× | yo×'pämäÞyata×naÞà veda× | äÞyata×navän bhavati || 7|| saÞàvaÞtsaÞro vä aÞpämäÞyata×nam| äÞyata×navän bhavati | yassa×àvatsaÞrasyäÞyata×naÞà veda× | äÞyata×navän bhavati | äpoÞ vai sa×àvatsaÞrasyäÞyata×nam | äÞyata×navän bhavati | ya eÞvaà veda×| yo÷'psu nävaÞà prati×ñöhitäÞà veda× | pratyeÞva ti×ñöhati || 8|| räÞjäÞdhiÞräÞjäya× prasahya säÞhine÷ | namo× vaÞyaà vai÷çravaÞëäya× kurmahe | sa meÞ kämänÞ kämaÞ kämä×yaÞ mahya÷à | käÞmeÞçvaÞro vai÷ çravaÞëo da×datu | kuÞbeÞräya× vai çravaÞëäya× | maÞhäÞräÞjäyaÞ namaù || äü÷à tadbraÞhma | äü÷à tadväÞyuaù | äü÷à tadäÞtmä | äü÷à tatsaÞtyam | äü÷à tatsarva÷m | äü÷à tatpuroÞr-nama×ù || antaçcarati× bhüÞteÞñuÞ guÞhäyä×à viçvaÞmürti×ñu | tvaà yajïastvaà vañaö-kärastvam-indrastvagà rudrastvaà viñëustvaà brahma

Page 57: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

tva×à prajäÞpati×ù | tvaà ta×däpaÞ äpoÞ jyotéÞ rasoÞ'måtaÞà brahmaÞ bhürbhuvaÞù suva×rom || 41 sannyäsé süktam || sannyäsé süktaà || na karma×ëä na praÞjayäÞ dhane×naÞ tyäge×naike amåtaÞtva-mä×naÞsuù | pare×ëaÞ näkaÞà nihi×taÞà guhä×yäà viÞbhräjadeÞ-tad-yata×yo viÞçanti || veÞdäÞntaÞ-viÞjïänaÞ suni×çcitäÞrthäù sannyä×sa yoÞgäd-yata×ya-çuddhaÞ-sattvä÷ù | te bra×hma-loÞke tuÞ parä÷nta-käleÞ parä×måtäÞt-pari×mucyantiÞ sarve÷ || daÞhraÞà viÞpäÞpaà parame÷'çma bhütaÞà yat-pu×ëòaréÞkaà puÞra-ma×dhya-saÞggaÞstham | taÞträÞpiÞ daÞhraà gaÞgana×à viçokaÞs-tasmi×n yad-aÞntas-tad-upä×sitaÞvyam || yo vedädau sva×raù proÞktoÞ veÞdänte× ca praÞtiñöi×taù | tasya× praÞkåti×-lénaÞsyaÞ yaÞù para×-sa maÞheçva×raù || om çäntiÞ ççäntiÞ ççänti×ù || 42 äçérväda manträù || äçérväda mantram || navo×navo bhavatiÞ jäya×mäÞno'hnä÷à keÞturuÞ-ñasä×meÞt-yagre÷ | bhäÞgaà deÞvebhyoÞ vi da×dhä-tyäÞyan pra caÞndramä÷-stirati déÞrdhamäyu×ù || çaÞta-mä×naà bhavati çaÞtäyuÞù puru×ñaççaÞ-tendriyaÞ äyu×ñyeÞ-vendriÞye prati×-tiñöhati || suÞmaÞìgaÞ-lériÞyaà vaÞdhü-riÞmägaà saÞmetaÞ-paçya×ta | saubhä÷-gyamaÞsyai daÞtvä yäthästaÞà vipa×re-tana || iÞmäà tvam-i×ndramé-òhvassu-puÞtragà suÞbhagä÷à kuru | daçä÷syäà puÞtränä-dhe×hiÞ pati×m-ekädaÞçaà kå×dhi || kñaÞtrasyaÞ räjäÞ varu×ëo'dhiräÞjaù | nakña×trä-ëägà çaÞta-bhi×ñag-vasi×ñöhaù | tau deÞvebhya×ù kåëuto déÞrdhamäyu×ù ||

Page 58: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

çaÞtäyaÞ svähetyä×ha | çaÞtäyuÞrvai puru×ça-ññaÞtavé÷ryaù | äyu×reÞva véÞryama-varundhe | saÞhasrä×yaÞ-svähetyä×ha | äyuÞrvai saÞhasra÷à | äyu×reÞvä va×rundhe | sarva×smaiÞ svähetyä×ha | apa×ri-tameÞvä va×rundhe || çreyoÞ-vasé×ya äÞyadh-sambhü×taà bhüÞtaà | ciÞtraù keÞtuù praÞbhä näÞbhän-dhsaÞmbhän | jyoti×ç-mäÞgaÞsteja×-svänäÞta-paÞgaÞsta pa×nna-bhitapan | roÞcaÞno roca×mänaç-çoÞbhaÞnaç-çobha×mänaù kalyäëa×ù || çréÞ-varca×syaÞ-mäyu×ñyaÞ-märo÷gyaÞmävi×dhäÞt çobha×mänaà mahéÞyate÷ | dhäÞnyaà dhaÞnaà paÞçuà baÞhupu×tralaÞbha×à çaÞtasa÷àvatsaÞraà déÞghamäyu×ù || 43 caturveda paräyaëam || veda päräyaëam || haÞriù om aÞgnimé÷øe puÞrohi×taà yaÞjïasya× deÞvamåÞtvija÷m | hotä÷raà ratnaÞ-dhäta×mam || hari×ù om haÞriù om || iÞñetvoÞr-je tvä× väÞyava×ù-sthopäÞ-yava×ù-stha deÞvo vaù saviÞtä prärpa×yatuÞ çreñöha×tamäyaÞ karma×ëe || hari×ù om haÞriù om || agnaÞ äyä×hi véÞtaye× gåëäÞno haÞvya-dä×taye | ni hotä× satsi baÞrhiñi× || hari×ù om haÞriù om || çanno× deÞvi raÞbhiñöa×yaÞ äpo×-bhavantu péÞtaye÷ | çaà yo raÞbhi sra×vantu naù || hari×ù om haÞriù om || sa viñëureva bhavati sa viñëu re×va bhaÞvati | omitya×gre vyäÞharet - | nama i×ti paÞçcät - | näÞräÞyaÞëä-yetyu×pariÞñöät - | omi×tye-käÞkñaram | nama iti× dve aÞkñare | näÞräÞyaÞëä yeti païcä÷kñaräÞëi | etadvai näräyaëa-syäñöäkña×raà paÞdam | yo ha vai näräyaëa-syäñöäkñaraà pada×-madhyeÞti | anu-pabruva ssarva-mä×yureÞti | vindate prä×jäpaÞtyagà räyaspoña×à gaupaÞtyam | tato'måtatva-maçnute tato'måtatva-maçnu×ta itÞi | ya e×vaà veÞda | ityupaÞniña×t . || hari×ù oà || 44 çivopäsana manträù || çivopäsana manträù || om nidha×na-patayeÞ nama×ù| om nidha×na-patäntikäyaÞ nama×ù | om ürdhväyaÞ nama×ù | om ürdhva-liìgäyaÞ nama×ù | om hiraëyäyaÞ nama×ù | om hiraëya-liìgäyaÞ nama×ù om suvarëäyaÞ nama×ù | om suvarëa-liìgäyaÞ nama×ù | om divyäyaÞ nama×ù | om divya-liìgäyaÞnama×ù | om bhaväyaÞ nama×ù | om bhava-liìgäyaÞ nama×ù |

Page 59: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om çarväyaÞ nama×ù | om çarva-liìgäyaÞ nama×ù | om çiväyaÞ nama×ù | om çiva-liìgäyaÞ nama×ù | om jvaläyaÞ nama×ù | om jvala-liìgäyaÞ nama×ù | om ätmäyaÞ nama×ù | om ätma-liìgäyaÞ nama×ù | om paramäyaÞ nama×ù | parama-liìgäyaÞ om nama×ù | etat somasya× süryaÞsyaÞ | sarva-liìgagg× | sthäpaÞyaÞtiÞ | päëi-mantra×à paviÞtram || om saÞdyojäÞtaà pra×padyäÞmiÞ saÞdyojäÞtäya- vai namoÞ nama×ù | bhaÞve bha×veÞ näti× bhave bhavaÞsvamäà | bhaÞvodbha×väyaÞ nama×ù || (West)

väÞmaÞdeÞväyaÞ namo÷ jyeÞñöhäyaÞ nama×ç-çreÞñöhäyaÞ namo× ruÞdräyaÞ namaÞù | kälä×yaÞ namaÞù kala×vikaraëäyaÞ namoÞ bala×vikaraëäyaÞ namoÞ balä×yaÞ namoÞ bala×pramathanäyaÞ namaÞs | sarva×bhütadamanayaÞ namo× maÞnonma×näyaÞ nama×ù || (North)

aÞghore÷bhyo'thaÞ ghore÷bhyoÞ ghoraÞ-ghora×-tarebhaù | sarve÷bhyas-sarvaÞsarve÷bhyoÞ nama×ste astu ruÞdrarü×pebhyaù || (South)

tat-puru×ñäya viÞdmahe× mahädeÞväya× dhémahi | tanno× rudraù pracoÞdayä÷t || (East)

éçänas-sarva×-vidyäÞnaÞ-méçvaras-sarva×-bhütäÞnäÞm | brahmä-dhi×patiÞr-brahmaÞëo'dhi×patiÞr-brahmä× çiÞvo me× astu sadä-çiÞvom || (Center:

This form of Lord Shiva is said to face upwards)

namo hiraëya-bähave hiraëya-varëäya hiraëya-rüpäya | hiraëya-pataye'mbikä-pataya umäpataye paçu-pataye× namoÞ namaù || åÞtagà saÞtyaà pa×raà braÞhmaÞ puÞruña×à kåñëaÞ-piìga×lam | üÞrdhvare×taà vi×rüpäÞkñaÞà viÞçva-rü×päyaÞ vai namoÞ nama×ù || sarvoÞ vai ruÞdra-stasmai× ruÞdräyaÞ namo× astu | puru×ñoÞ vai ruÞdra-ssanmaÞho namoÞ nama×ù | viçva×à bhüÞtaà bhuva×naà ciÞtraà ba×huÞdhä jäÞtaà jäya×mänaà caÞ yat | sarvoÞ hye×ña ruÞdra-stasmai× ruÞdräyaÞ namo× astu || kadruÞdräyaÞ prace×tase méÞòhuñöa×mäyaÞ tavya×se | voÞ cemaÞ çanta×magà håÞde | sarvoÞ hye×ña ruÞdra-stasmai× ruÞdräyaÞ namo× astu || 45 sarpa süktam || sarpa süktam || namo× astu saÞrpebhyoÞ ye ke ca påthiÞvé-manu× | ye aÞntari×kñeÞ ye diÞvi tebhya×ù saÞrpebhyoÞ nama×ù || ye×'doro×caÞne diÞvo ye väÞ sürya×sya raÞçmiñu× |

Page 60: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

yeñä×maÞpsu sada×ù kåtaà tebhya×ù saÞrpebhyoÞ nama×ù || yä iña×vo yätuÞ-dhänä×näÞà ye vo vanaÞspatiÞgÞà-ranu× | ye vä×'vaÞöeñuÞ çera×teÞ tebhya×ù saÞrpebhyoÞ nama×ù || iÞdagà saÞrpebhyo× haÞvira×stuÞ juñöa÷m | äÞçreÞñä yeñä×manuÞ-yantiÞ ceta×ù | ye aÞntari×kñaà påthiÞvéà kñiÞyanti× | te na×ù saÞrpäsoÞ havaÞmäga×miñöhäù || ye ro×caÞne süryaÞsyäpi× saÞrpäù | ye diva×à deÞvémanu× saÞïcara×nti | yeñä×mäçreÞñä a×nuÞyantiÞ käma÷m | tebhya×ù saÞrpebhyoÞ madhu×-majjuhomi || niÞghåñvai×ra-saÞmäyu×taiù - | kälair haritva×-mäpaÞnnaiù - | indrä-yä× hi saÞhasra×yuk, | aÞgnir-viÞbhräñöi×-vasanaù, | väÞyuù çveta×-sikadruÞkaù | saÞàvaÞthsaÞro vi×ñüÞ-varëai÷ù | nityäÞ-ste'nuca×rästaÞva || subrahmaëyogà subrahmaëyogà su×brahmaÞëyoà || om çäntiÞ ççäntiÞ ççänti×ù || 46 païcämåta manträù || païcämåtam || || dadhi || daÞdhiÞ-kräviëëo× akäriñaà jiÞñëor-açva×sya väÞjina×ù | suÞraÞbhi noÞ mukhä× karaÞt-pra ëaÞ äyugà×ñi täriñat . || ä da×dhiÞkräù çava×säÞ païca×kåÞñöéù sürya× ivaÞ jyoti×ñäÞ pasta×täna | saÞhaÞsraÞsäù ça×taÞsä väÞjarvä× påÞëaktuÞ madhväÞ-samimiÞmä vacä×ggsi || || madhu || madhuÞ vätä× åtäyaÞte madhu× kñarantiÞ saindha×vaù | madhvé÷na ssaÞnto-ña×dhéù - || madhuÞnakta×-mutoñasiÞ madhu×-maÞtpäthi×vaÞgàÞ räja×ù | madhuÞ dyaurra×stu naù pitä || madhu×-mannoÞ vanaÞspatiÞr-madhu×-mägà satuÞ süraya×ù | mädhvéÞrgavo× bhavantu naù || || ghõta || çuÞkrama×siÞ jyoti×rasiÞ tejo×si deÞvo va×ù saviÞtot-pu×nätva-cchi×dreëa paÞvitre×ëaÞ vasoÞù sürya×sya raÞçmibhi×ù ||

Page 61: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

|| çarkara || sväÞduù pa×vasva diÞvyäyaÞ janma×ne svädur-indrä×ya suÞhavé×-tunämne | sväÞdur-miÞträyaÞ varu×ëäya väÞyaveÞ båhaÞspata×yeÞ madhu×mäÞgàÞ adä×bhyaù || || kñéra || äpyä×yasvaÞ same×tu te viÞçvata× ssomaÞ våñëi×yam | bhaväÞ väja×sya saìgaÞthe || || çuddha jäla || om bhür bhuvaÞ ssuva×ù | om tat sa×vituÞr vare÷ëyaÞà bhargo× deÞvasya× dhémahi | dhiyoÞ yo na×ù pracoÞdayä÷t || 47 païcagavya manträù || païca gavyam || || dadhi || daÞdhiÞ-kräviëëo× akäriñaà jiÞñëor-açva×sya väÞjina×ù | suÞraÞbhi noÞ mukhä× karaÞt-pra ëaÞ äyugà×ñi täriñat . || ä da×dhiÞkräù çava×säÞ païca×kåÞñöéù sürya× ivaÞ jyoti×ñäÞ pasta×täna | saÞhaÞsraÞsäù ça×taÞsä väÞjarvä× påÞëaktuÞ madhväÞ-samimiÞmä vacä×ggsi || || ghõta || çuÞkrama×siÞ jyoti×rasiÞ tejo×si deÞvo va×ù saviÞtot-pu×nätva-cchi×dreëa paÞvitre×ëaÞ vasoÞù sürya×sya raÞçmibhi×ù || || gaumaya ca || gaÞndhaÞdväÞräà du×rädhaÞrñäÞà niÞtyapu×ñöäà karéÞñiëé÷m | éÞçvarégà× sarva× bhütäÞnäÞà tämiÞ-hopa×hvayeÞ çriyam || || gau mutra || om bhür bhuvaÞ ssuva×ù | om tat sa×vituÞr vare÷ëyaÞà bhargo× deÞvasya× dhémahi | dhiyoÞ yo na×ù pracoÞdayä÷t || || kñéra || agneÞ naya× suÞpathä× räÞye aÞsmän viçvä×ni deÞva vayunä×ni viÞdvän | yuÞyoÞdhya1×Þ smajju×huräÞ-ëamenoÞ bhüyi×ñöhänteÞ nama× uktià vidhema || || darbhai (darbha water) || (no mantra)

(while consuming)

yatavagasti gadaà päpaà deha-tiñöhati momahem | präçanaà païca gavyaçca dadhatu agniri-vendhanam || 48 madhu süktam || madhu süktaà ||

Page 62: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

åÞjuÞnéÞté noÞ varu×ëo miÞtro na×yatu viÞdvän -| aÞryaÞmä deÞvaiù saÞjoñä÷ù || te hi vasvoÞ vasa×vänäÞs te apra×müräÞ maho÷bhiù | vraÞtä ra×kñante viÞçvähä÷ || te aÞsmabhyaÞà çarma× yaàsann aÞmåtäÞ martye÷bhyaù | bädha×mänäÞ apaÞ dviña×ù || vi naù× paÞthaù su×viÞtäya× ciÞyantv indro÷ maÞruta×ù | püÞñä bhagoÞ vandyä÷saù || uÞta noÞ dhiyoÞ go-a×grä×ù püñaÞn viñëaÞv eva×yävaù | kartä÷ naù svastiÞmata×ù || madhuÞ vätä÷ åtäyaÞte madhu× kñarantiÞ sindha×vaù | madhvé÷naù saÞntvoña×dhéù - || madhuÞ-nakta×-mutoñasiÞ madhu×-maÞtpärthi×vaÞgaÞð raja×ù | madhuÞ dyaura×stu naù piÞtä || madhu×-mannoÞ vanaÞspatiÞr-madhu×mägað astuÞ sürya×ù | mädhvéÞrgävo÷ bhavantu naù || madhuÞ madhuÞ madhu× çaà no÷ miÞtraù çaà varu×ëaÞù çaà no× bhavatv aryaÞmä | çaà naÞ indroÞ båhaÞspatiÞù çaà noÞ viñëu×r urukraÞma×ù || 49 jïäna süktam båha×spate prathaÞmaà väÞco agraÞà yat praira×ta nämaÞdheyaÞà dadhä÷näù -| yad e÷ñäÞà çreñöhaÞà yad a×riÞpram äsé÷t preÞëä tad e÷ñäÞà nihi×taÞà guhäÞviù || saktu×m ivaÞ tita× punä puÞnantoÞ yatraÞ dhéräÞ mana×säÞ väcaÞm akra×ta | aträÞ sakhä÷yaù saÞkhyäni× jänate bhaÞdraiñä÷à laÞkñmér nihiÞtädhi× väÞci || yaÞjïena× väÞcaù pa×daÞvéya×m äyaÞn täm anv a×vindaÞnn åñi×ñuÞ pravi×ñöäm -| täm äÞbhåtyäÞ vy a×dadhuù puruÞträ täà saÞpta reÞbhä aÞbhi saà na×vante || uÞta tvaÞù paçyaÞn na da×darçaÞ väca×m uÞta tva×ù çåÞëvan na çå×ëoty enäm | uÞto tva×smai taÞnva1Þ×à vi sa×sre jäÞyevaÞ patya× uçaÞté suÞväsä×-ù || uÞta tva×-à saÞkhye sthiÞrapé-tam ähuÞr naina×-à hinvaÞnty apiÞ väji×neñu | adhe×-nvä carati mäÞyayaiÞña väca×-à çuçruÞväð a×phaÞläm a×puÞñpäm || yas tiÞtyäja× saciÞvidaÞà sakhä÷yaÞà na tasya× väÞcy api× bhäÞgo a×sti | yad é÷à çåÞëoty ala×kaà çåëoti naÞhi praÞveda× sukåÞtasyaÞ panthäm÷ || aÞkñaÞëvantaÞù karëa×vantaÞù sakhä÷yo manojaÞveñv asa×mä babhüvuù | äÞdaÞghnäsa× upakaÞkñäsa× u tve hraÞdä i×vaÞ snätvä÷ u tve dadåçre || håÞdä taÞñöeñuÞ mana×so jaÞveñuÞ yad brä÷hmaÞëäù saÞàyaja÷nteÞ sakhä÷yaù | aträha× tvaÞà vi ja×hur veÞdyäbhiÞr oha×brahmäëoÞ vi ca×ranty u tve ||

Page 63: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

iÞme ye närväì na paÞraç cara÷ntiÞ na brä÷hmaÞëäsoÞ na suÞteka×räsaù | ta eÞte väca×m abhiÞpadya× päÞpayä÷ siÞrés tantra÷à tanvateÞ apra×jajïayaù || sarve÷ nandanti yaÞçasäga×tena sabhäsäÞhenaÞ sakhyäÞ sakhä÷yaù | kiÞlbiÞñaÞspåt pi×tuÞñaëiÞr hy e÷ñäÞm ara÷à hiÞto bhava×tiÞ väji×näya || åÞcäà tvaÞù poña×m äste pupuÞñvän gä÷yaÞtraà tvo÷ gäyatiÞ çakva×réñu | braÞhmä tvoÞ vada×ti jätaviÞdyäà yaÞjïasyaÞ mäträÞà vi mi×méta u tvaù || 50 netronmélanam manträù (Right eye honey)

åg 1 - 115 - 1 || ciÞtraà deÞvanäÞm uda×gäÞ-dané×kaà cakñu×r-miÞtrasyaÞ varu×ëasyäÞgneù | äpräÞ dyävä×-påthiÞvé aÞntari×kñaÞà sürya× äÞtmä jaga×ta-staÞsthu-ña×çca || (Left eye ghee) åg 7 - 66 - 166 || taccakñu×r-deÞvahi×taà çuÞkra-muÞccara×t | paçye×ma çaÞrada×ù çaÞtaà jéve×ma çaÞrada×ù çaÞtaà || (Apply a~njanam)

åg 2 | 27 | 9 - 15 || tré ro×caÞnä diÞvyä dhä×rayanta hiraÞnyayäÞù çuca×yoÞ dhära×pütäù | asva×pnajo animiÞñä ada×bdhä uruÞçaàsä× åÞjaveÞ martyä×ya || åg 10 | 158 cakñu×r no deÞvaù sa×viÞtä cakñu×r na uÞta parva×taù | cakñu×r dhäÞtä da×dhätu naù || cakñu×r no dhehiÞ cakñu×ñeÞ cakñu×r viÞkhyai taÞnübhya×ù | saà ceÞdaà vi ca× paçyema || suÞsaÞndåça×à tvä vaÞyam prati× paçyema sürya | vi pa×çyema nåÞcakña×saù || tadviñëo÷ù paraÞmaà paÞdagà sadä× paçyanti süÞraya×ù | diÞvévaÞ cakçuÞ-räta×tam | om çäntiÞ ççäntiÞ ççänti×ù || 51 rakñoghna süktam || rakñoghna süktam ||

Page 64: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

kåÞëuÞñva päjaÞù prasi×tiÞà na påÞthvéà yäÞhi räjeÞ-väma×väÞð ibhe÷na | tåÞñvémanuÞ prasi×tià drüëäÞno'stä÷siÞ vidhya× raÞkñasaÞ-stapi×ñöhaiù - || tava× bhraÞmäsa× äçuÞyä pa×taÞntyanu× spåça dhåñaÞtä çoçu×cänaù | tapu÷àñyagne juÞhvä÷ pataÞìgä-nasa÷nditoÞ vi så×jaÞ viñva×-gulkäù - || pratiÞ spaçoÞ vi så×jaÞ türëi×tamoÞ bhavä× päÞyur viÞço aÞsyä ada×bdhaù | yo no÷ düÞre aÞghaça÷àsoÞ yo anty agneÞ mäki×ñ öeÞ vyathiÞr ä da×dharñét - || ud a×gne tiñöhaÞ praty ä ta×nuñvaÞ ny a1Þ× miträ÷ð oñatät tigmahete | yo noÞ arä÷tià samidhäna caÞkre néÞcä taà dha×kñy ataÞsaà na çuñkam÷ || üÞrdhvo bha×vaÞ prati× viÞdhyädhy aÞsmad äÞviñ kå×ëuñvaÞ daivyä÷ny agne | ava× sthiÞrä ta×nuhi yätuÞjünä÷à jäÞmim ajä×miÞm pra må×ëéhiÞ çatrü÷n . || sa te÷ jänäti sumaÞtià ya×viñöhaÞ ya éva×teÞ brahma×ëe gäÞtum aira×t . | viçvä÷ny asmai suÞdinä÷ni räÞyo dyuÞmnäny aÞryo vi duro÷ aÞbhi dyau÷t . || sed a×gne astu suÞbhaga×ù suÞdänuÞr yas tväÞ nitye÷na haÞviñäÞ ya uÞkthaiù - | pipré÷ñatiÞ sva äyu×ñi duroÞëe viçved a×smai suÞdinäÞ säsa×d iÞñöiù || arcä÷mi te sumaÞtià ghoñy aÞrväk saà te÷ väÞvätä÷ jaratäm iÞyaà géù - | svaçvä÷s tvä suÞrathä÷ marjaye-mäÞsme kñaÞträëi× dhärayeÞr anuÞ dyün - || iÞha tväÞ bhüry ä ca×reÞd upaÞ tman doñä÷-vastar dédiÞväàsaÞm anuÞ dyün | kréøa÷ntas tvä suÞmana×saù sapemäÞbhi dyuÞmnä ta×sthiÞväàsoÞ janä÷näm || yas tväÞ svaçva×ù suhiraÞëyo a×gna upaÞyätiÞ vasu×matäÞ rathe÷na | tasya× träÞtä bha×vasiÞ tasyaÞ sakhäÞ yas ta× ätiÞthyam ä÷nuÞñag jujo÷ñat .|| maÞho ru×jämi baÞndhutäÞ vaco÷bhiÞs tan mä÷ piÞtur gota×mäÞd anv i×yäya | tvaà no÷ aÞsya vaca×saç cikiddhiÞ hota×r yaviñöha sukratoÞ damü÷näù - || asva×pnajas taÞraëa×yaù suÞçeväÞ ata÷ndräso 'våÞkä açra×miñöhäù - | te päÞyava×ù saÞdhrya÷ïco niÞñadyägneÞ tava× naù päntv amüra || ye päÞyavo÷ mämateÞyaà te÷ agneÞ paçya÷nto aÞndhaà du×riÞtäd ara×kñan - | raÞrakñaÞ tän suÞkåto÷ viÞçvave÷däÞ dipsa÷ntaÞ id riÞpavoÞ näha× debhuù || tvayä÷ vaÞyaà sa×dhaÞnya1Þ× stvotäÞs tavaÞ praëé÷ty açyämaÞ väjä÷n . | uÞbhä çaàsä÷ südaya satyatäte 'nuñöhuÞyä kå×ëuhy ahrayäëa || aÞyä te÷ agne saÞmidhä÷ vidhemaÞ pratiÞ stoma÷à çaÞsyamä÷naà gåbhäya | dahäÞçaso÷ raÞkñasa×ù päÞhy a1Þ× smän druÞho niÞdo mi×tramaho avaÞdyät - || raÞkñoÞhaëa÷à väÞjinaÞm ä ji×gharmi miÞtram prathi×ñöhaÞm upa× yämiÞ çarma× | çiçä÷no aÞgniù kratu×bhiÞù sami×ddhaÞù sa noÞ diväÞ sa riÞñaù pä÷tuÞ naktam÷ || ayo÷ daàñöro aÞrciñä÷ yätuÞdhänäÞn upa× spåça jätavedaÞù sami×ddhaù | ä jiÞhvayäÞ müra×devän rabhasva kraÞvyädo÷ våÞktvy api× dhatsväÞsan || uÞbhobha×yäviÞnn upa× dhehiÞ daàñörä÷ hiÞàsraù çiçäÞno 'va×raÞm para÷à ca | uÞtäntari×kñeÞ pari× yähi räjaÞï jambhaiÞù saà dhe÷hy aÞbhi yä÷tuÞdhänä÷n . ||

Page 65: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

yaÞjïair iñü×ù saÞnnama×mäno agne väÞcä çaÞlyäð aÞçani×bhir dihäÞnaù | täbhi×r vidhyaÞ håda×ye yätuÞdhänä÷n pratéÞco bäÞhün prati× bhaìdhy eñäm || agneÞ tvaca÷à yätuÞdhäna×sya bhindhi hiÞàsräçaniÞr hara×sä hantv enam | pra parvä÷ëi jätavedaù çåëéhi kraÞvyät kra×viÞñëur vi ci×notu våÞkëam || yatreÞdänéÞm paçya×si jätavedaÞs tiñöha÷ntam agna uÞta väÞ cara÷ntam | yad väÞntari×kñe paÞthibhiÞù pata÷ntaÞà tam astä÷ vidhyaÞ çarväÞ çiçä÷naù || uÞtäla×bdhaà spåëuhi jätaveda älebhäÞnäd åÞñöibhi×r yätuÞdhänä÷t .| agneÞ pürvoÞ ni ja×hiÞ çoçu×cäna äÞmädaÞùÞ kñviìkäÞs tam a×daÞntv ené÷ù .|| iÞha pra brü÷hi yataÞmaù so a×gneÞ yo yä÷tuÞdhänoÞ ya iÞdaà kåÞëoti× | tam ä ra×bhasva saÞmidhä÷ yaviñöha nåÞcakña×saÞç cakñu×ñe randhayainam || téÞkñëenä÷gneÞ cakñu×ñä rakña yaÞjïam präïcaÞà vasu×bhyaÞù pra ëa×ya pracetaù | hiÞàsraà rakñä÷àsy aÞbhi çoçu×cänaÞm mä tvä÷ dabhan yätuÞdhänä÷ nåcakñaù || nåÞcakñäÞ rakñaÞù pari× paçya viÞkñu tasyaÞ tréëiÞ prati× çåëéÞhy agrä÷ | tasyä÷gne påÞñöér hara×sä çåëéhi treÞdhä müla÷à yätuÞdhäna×sya våçca || trir yä÷tuÞdhänaÞù prasi×tià ta etv åÞtaà yo a×gneÞ anå×tenaÞ hanti× | tam aÞrciñä÷ sphüÞrjaya÷ï jätavedaù samaÞkñam e÷naà gåëaÞte ni vå÷ìdhi || tad a×gneÞ cakñuÞù prati× dhehi reÞbhe ça×phäÞrujaÞà yenaÞ paçya×si yätuÞdhänam÷ | aÞthaÞrvaÞvaj jyoti×ñäÞ daivye÷na saÞtyaà dhürva÷ntam aÞcitaÞà ny o÷ña || yad a×gne aÞdya mi×thuÞnä çapä÷toÞ yad väÞcas tåÞñöaà jaÞnaya÷nta reÞbhäù -| maÞnyor mana×saù çaraÞvyäÞ3Þ× jäya×teÞ yä tayä÷ vidhyaÞ håda×ye yätuÞdhänä÷n .|| parä÷ çåëéhiÞ tapa×sä yätuÞdhänäÞn parä÷gneÞ rakñoÞ hara×sä çåëéhi | paräÞrciñäÞ müra×deväï chåëéhiÞ parä÷suÞtåpo÷ aÞbhi çoçu×cänaù || paräÞdya deÞvä vå×jiÞnaà çå×ëantu praÞtyag e÷naà çaÞpathä÷ yantu tåÞñöäù -| väÞcäste÷naÞà çara×va åcchantuÞ marmaÞn viçva×syaituÞ prasi×tià yätuÞdhäna×ù || yaù pauru×ñeyeëa kraÞviñä÷ samaÞìkte yo açvye÷na paÞçunä÷ yätuÞdhäna×ù | yo aÞghnyäyäÞ bhara×ti kñéÞram a×gneÞ teñä÷à çéÞrñäëiÞ haraÞsäpi× våçca || saÞàvaÞtsaÞréëaÞm paya× uÞsriyä÷yäÞs tasyaÞ mäçé÷d yätuÞdhäno÷ nåcakñaù | péÞyüña×m agne yataÞmas titå×psäÞt tam praÞtyaïca×m aÞrciñä÷ vidhyaÞ marma÷n .|| viÞñaà gavä÷à yätuÞdhänä÷ù pibaÞntv ä vå×çcyantäÞm adi×taye duÞrevä÷ù | parai÷nän deÞvaù sa×viÞtä da×dätuÞ parä÷ bhäÞgam oña×dhénäà jayantäm - || saÞnäd a×gne måëasi yätuÞdhänäÞn na tväÞ rakñä÷àsiÞ påta×näsu jigyuù | anu× daha saÞhamü÷rän kraÞvyädoÞ mä te÷ heÞtyä mu×kñataÞ daivyä÷yäù || tvaà no÷ agne adhaÞräd uda×ktäÞt tvam paÞçcäd uÞta ra×kñä puÞrastä÷t .| pratiÞ te te÷ aÞjarä×saÞs tapi×ñöhä aÞghaça÷àsaÞà çoçu×cato dahantu || paÞçcät puÞrastä÷d adhaÞräd uda×ktät kaÞviù kävye÷naÞ pari× pähi räjan - | sakheÞ sakhä÷yam aÞjaro× jariÞmëe 'gneÞ martäÞð ama×rtyaÞs tvaà na×ù || pari× tvägneÞ pura÷à vaÞyaà vipra÷à sahasya dhémahi |

Page 66: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

dhåÞñadva÷rëaà diÞve-di×ve haÞntära÷m bhaìguÞräva×täm || viÞñeëa× bhaìguÞräva×taÞù prati× ñma raÞkñaso÷ daha | agne× tiÞgmena× çoÞciñäÞ tapu×ragräbhir åÞñöibhi×ù || praty a×gne mithuÞnä da×ha yätuÞdhänä÷ kiméÞdinä÷ | saà tvä÷ çiçämi jägåÞhy ada×bdhaà vipraÞ manma×bhiù || praty a×gneÞ hara×säÞ hara×ù çåëéÞhi viÞçvataÞù prati× | yäÞtuÞdhäna×sya raÞkñasoÞ balaÞà vi ru×ja véÞryam÷ || indrä÷somäÞ tapa×taÞà rakña× uÞbjataÞà ny a×rpayataà våñaëä tamoÞvådha×ù | parä÷ çåëétam aÞcitoÞ ny o÷ñataà haÞtaà nuÞdethäÞà ni çi×çétam aÞtriëa×ù || indrä÷somäÞ sam aÞghaça÷àsam aÞbhy a1Þ× ghaà tapu×r yayastu caÞrur a×gniÞväð i×va | braÞhmaÞdviñe÷ kraÞvyäde÷ ghoÞraca×kñaseÞ dveño÷ dhattam anaväÞyaà ki×méÞdine÷ || indrä÷somä duÞñkåto÷ vaÞvre aÞntar a×närambhaÞëe tama×siÞ pra vi×dhyatam | yathäÞ nätaÞù punaÞr eka×ç caÞnodayaÞt tad vä÷m astuÞ saha×se manyuÞmac chava×ù || indrä÷somä vaÞrtaya×taà diÞvo vaÞdhaà sam på×thiÞvyä aÞghaça÷àsäyaÞ tarha×ëam | ut ta×kñataà svaÞrya1Þ×m parva×tebhyoÞ yenaÞ rakño÷ vävådhäÞnaà niÞjürva×thaù || indrä÷somä vaÞrtaya×taà diÞvas pary a×gnitaÞptebhi×r yuÞvam açma×hanmabhiù | tapu×rvadhebhir aÞjare÷bhir aÞtriëoÞ ni parçä÷ne vidhyataÞà yantu× nisvaÞram || indrä÷somäÞ pari× väm bhütu viÞçvata× iÞyam maÞtiù kaÞkñyäçve÷va väÞjinä÷ | yäà väÞà hoträ÷m parihiÞnomi× meÞdhayeÞmä brahmä÷ëi nåÞpaté÷va jinvatam || prati× smarethäà tuÞjaya×dbhiÞr evai÷r haÞtaà druÞho raÞkñaso× bhaìguÞräva×taù | indrä÷somä duÞñkåteÞ mä suÞgam bhüÞd yo na×ù kaÞdä ci×d abhiÞdäsa×ti druÞhä || yo mäÞ päke÷naÞ mana×säÞ cara÷ntam abhiÞcañöeÞ anå×tebhiÞr vaco÷bhiù | äpa× iva käÞçinäÞ saìgå×bhétäÞ asa÷nn aÞstv äsa×ta indra vaÞktä || ye pä÷kaçaÞàsaà viÞhara÷ntaÞ evaiÞr ye vä× bhaÞdraà düÞñaya÷nti svaÞdhäbhi×ù | aha×ye väÞ tän praÞdadä÷tuÞ somaÞ ä vä÷ dadhätuÞ nirå×ter uÞpasthe÷ || yo noÞ rasaÞà dipsa×ti piÞtvo a×gneÞ yo açvä÷näÞà yo gaväÞà yas taÞnünäm÷ | riÞpu steÞna ste÷yaÞkåd daÞbhram e÷tuÞ ni ña hé÷yatäà taÞnväÞ3Þ× tanä÷ ca || paÞraù so a×stu taÞnväÞ3Þ× tanä÷ ca tiÞsraù på×thiÞvér aÞdho a×stuÞ viçvä×ù | prati× çuñyatuÞ yaço÷ asya deväÞ yo noÞ diväÞ dipsa×tiÞ yaç caÞ naktam÷ || suÞviÞjïäÞnaà ci×kiÞtuñeÞ janä÷yaÞ sac cäsa×c caÞ vaca×sé paspådhäte | tayoÞr yat saÞtyaà ya×taÞrad åjé÷yaÞs tad it somo÷ 'vatiÞ hanty äsa×t .|| na vä uÞ somo÷ våjiÞnaà hi×notiÞ na kñaÞtriya÷m mithuÞyä dhäÞraya÷ntam | hantiÞ rakñoÞ hanty äsaÞd vada÷ntam uÞbhäv indra×syaÞ prasi×tau çayäte || yadi× väÞham anå×tadevaÞ äsaÞ mogha÷à vä deÞväð a×pyüÞhe a×gne | kim aÞsmabhya÷à jätavedo håëéñe droghaÞväca×s te niråÞthaà sa×cantäm || aÞdyä mu×réyaÞ yadi× yätuÞdhänoÞ asmiÞ yadiÞ väyu×s taÞtapaÞ püru×ñasya |

Page 67: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

adhäÞ sa véÞrair daÞçabhiÞr vi yü÷yäÞ yo mäÞ moghaÞà yätu×dhäÞnety äha× || yo mäyä÷tuÞà yätu×dhäÞnety ähaÞ yo vä÷ raÞkñäù çuci×r aÞsméty äha× | indraÞs taà ha÷ntu mahaÞtä vaÞdhenaÞ viçva×sya jaÞntor a×dhaÞmas pa×déñöa || pra yä jigä÷ti khaÞrgale÷vaÞ naktaÞm apa× druÞhä taÞnva1Þ×à güha×mänä | vaÞvräð a×naÞntäð avaÞ sä pa×déñöaÞ grävä÷ëo ghnantu raÞkñasa× upaÞbdaiù -|| vi ti×ñöhadhvam maruto viÞkñv i1Þ× cchata× gåbhäÞyata× raÞkñasaÞù sam pi×nañöana | vayoÞ ye bhüÞtvé paÞtaya÷nti naÞktabhiÞr ye väÞ ripo÷ dadhiÞre deÞve a×dhvaÞre || pra va×rtaya diÞvo açmä÷nam indraÞ soma×çitam maghavaÞn saà çi×çädhi | präktäÞd apä÷ktäd adhaÞräd uda×ktäd aÞbhi ja×hi raÞkñasaÞù parva×tena || eÞta uÞ tye pa×tayantiÞ çvayä÷tavaÞ indra÷à dipsanti diÞpsavo 'dä÷bhyam | çiçé×te çaÞkraù piçu×nebhyo vaÞdhaà nüÞnaà så×jad aÞçani÷à yätuÞmadbhya×ù || indro÷ yätüÞnäm a×bhavat paräçaÞro ha×viÞrmathé÷näm aÞbhy äÞ3Þ× vivä÷satäm -| aÞbhéd u× çaÞkraù pa×raÞçur yathäÞ vanaÞm pätre÷va bhiÞndan saÞta e÷ti raÞkñasa×ù || ulü÷kayätuà çuçuÞlüka×yätuà jaÞhi çvayä÷tum uÞta koka×yätum | suÞpaÞrëayä÷tum uÞta gådhra×yätuà dåÞñade÷vaÞ pra må×ëaÞ rakña× indra || mä noÞ rakño÷ aÞbhi na×ò yätuÞmäva×täÞm apo÷cchatu mithuÞnä yä ki×méÞdinä÷ | påÞthiÞvé naÞù pärthi×vät päÞtv aàha×soÞ 'ntari×kñaà diÞvyät pä÷tv aÞsmän -|| indra× jaÞhi pumä÷àsaà yätuÞdhäna×m uÞta striya÷m mäÞyayäÞ çäça×dänäm | vigré÷väsoÞ müra×devä ådantuÞ mä te då×çaÞn sürya×m uÞccara÷ntam || prati× cakñvaÞ vi caÞkñvendra×ç ca soma jägåtam | rakño÷bhyo vaÞdham a×syatam aÞçani÷à yätuÞmadbhya×ù || agneÞ haàsiÞ ny a1Þ× triëaÞà dédyaÞn martyeÞñv ä | sve kñaye÷ çucivrata || ut ti×ñöhasiÞ svä÷huto ghåÞtäniÞ prati× modase | yat tväÞ sruca×ù saÞmasthi×ran -|| sa ähu×toÞ vi ro÷cateÞ 'gnir éÞøenyo÷ giÞrä | sruÞcä praté÷kam ajyate || ghåÞtenäÞgniù sam a×jyateÞ madhu×pratékaÞ ähu×taù | roca×mäno viÞbhäva×suù || jara×mäëaÞù sam i×dhyase deÞvebhyo÷ havyavähana | taà tvä÷ havantaÞ martyä÷ù || tam ma×rtäÞ ama×rtyaà ghåÞtenäÞgnià sa×paryata | adä÷bhyaà gåÞhapa×tim || adä÷bhyena çoÞciñägneÞ rakñaÞs tvaà da×ha | goÞpä åÞtasya× dédihi || sa tvam a×gneÞ praté÷kenaÞ praty o÷ña yätudhäÞnya×ù |

Page 68: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

uÞruÞkñaye÷ñuÞ dédya×t .|| taà tvä÷ géÞrbhir u×ruÞkñayä÷ havyaÞvähaÞà sam é÷dhire | yaji×ñöhaÞm mänu×ñeÞ jane÷ || brahma×ëäÞgniù sa÷àvidäÞno ra×kñoÞhä bä÷dhatä miÞtaù | amé÷väÞ yasteÞ garbha÷à duÞrëämäÞ yoni×mäÞçayee÷ || yasteÞ garbhaÞmamé÷vä duÞrëämäÞ yoni×mäÞçaye÷ | aÞgniñöaà brahma×ëä saÞha niñkraÞvyä-da×mané-naçat . || yasteÞ hanti× paÞtaya÷ntaà niñaÞtsnuà yaù sa×résåÞpam | jäÞtaà yasteÞ jighä÷àsatiÞ tamiÞto nä÷çayämasi || yasta× üÞrü viÞhara×tyan-taÞrä dampa×téÞ çaye÷ | yoniÞà yo aÞntaräÞ-reøhiÞ tamiÞto nä÷çayämsi || yastväÞ bhrätäÞ pati×rbhüÞtvä jäÞro bhüÞtvä niÞpadhya×te | praÞjäà yasteÞ jighä÷àsatiÞ tamiÞto nä÷çayämasi || yastväÞ svapne÷naÞ tama×sä mohayiÞtvä niÞpadya×te | praÞjäà yasteÞ jighä÷àsatiÞ tamiÞto nä÷çayämasi || udé÷ratäÞ-mava×raÞ utparä÷saÞ unma×dhyaÞmäù piÞtara×ù soÞmyäsa×ù | asuÞà ya éÞyura×våÞkä å×taÞjïäste no÷'vantu piÞtaroÞ have÷ñu || iÞdaà piÞtåbhyoÞ namo÷ astvaÞdya ye pürvä÷soÞ ya upa×räsa éÞyuù | ye pärthi×veÞ rajaÞsyä niñattäÞ ye vä÷ nüÞnaà su×våÞjanä÷su viÞkñu || ähaà piÞtåntsu×viÞ-daträ÷m avitsiÞ napä÷taà ca viÞkrama×ëaà caÞ viñëo÷ù | baÞrhiÞñadaÞ ye svadhayä÷ bhaja÷nta piÞtvasta iÞhägamiñöhäù - || barhi×ñadaù pitara üÞtya 1Þ× rvägiÞmä vo÷ haÞvyä ca×kåmä juÞñadhva÷m | ta ä gaÞtäva×säÞ çanta×-meÞnäthä÷ naÞù çaà yora×raÞpo da×dhäta || upa×hütäù piÞtara×ù soÞmyäso÷ barhiÞñye÷ñu niÞdhiñu× priÞyeñu× | ta ä ga×mantuÞ ta iÞha çru×vaÞntvadhi× bruvantuÞ te÷'vantvaÞsmän - || äcyäÞ jänu× dakñiëaÞto niÞñadyeÞmaà yaÞjïamaÞbhi gå×ëétaÞ viçve÷ | mä hi÷àsiñöa pitaraÞù kena× cinnoÞ yadvaÞ äga×ù puruÞñatäÞ karä÷ma || äsé÷näso aruÞëénä÷-muÞpasthe÷ raÞyià dha×tta däÞçauñeÞ martya÷ya | puÞtrebhya×ù pitaraÞ-stasyaÞ vasvaÞù pra ya×ccataÞ ta iÞhorja÷à dadhäta || ye naÞù pürve÷ piÞtara×ù soÞmyäso÷'nühiÞre so÷mapéÞthaà vasi×ñöhäù - | tebhi×yaÞmaù sa÷àraräÞëo haÞvéàñyuÞ-çannuÞçadbhi×ù prati-käÞmama×ttu || ye tä÷tåÞñur-de÷vaÞträ jeha×mänä hoträÞvidaÞù stoma×-tañöäso aÞrkaiù - | ägne÷ yähi suviÞdatre÷-bhiraÞrväì saÞtyaiù kaÞvyaiù piÞtåbhi×r-gharmaÞsadbhi×ù || ye saÞtyäso÷ haviÞrado÷ haviÞñpä indre÷ëa deÞvaiù saÞrathaÞà dadhä÷näù | ägne÷ yähi saÞhasra÷à devavaÞndaiù paraiÞù pürvai÷ù piÞtåbhi×r-gharmaÞsadbhi×ù ||

Page 69: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

agni×ñvätäù pitaraÞ eha ga×cchataÞ sada×ù sadaù sadata supraëétayaù | aÞttä haÞvéàñiÞ praya×täni baÞrhiñyathä÷ raÞyià sarva×viraà dadhätana || tvama×gna éøiÞto jä÷tavedo'vä÷òòhaÞvyäni× suraÞbhéëi× kåÞtvé | prädä÷ù piÞtåbhya×ù svaÞdhayäÞ te a×kñannaÞddhi tvaà de÷vaÞ praya×tä haÞvéàñi× || ye ceÞha piÞtaroÞ ye caÞ neha yäðçca× viÞdma yäð u× caÞ na pra×viÞdma | tvaà ve÷tthaÞ yatiÞ te jä÷tavedaù svaÞdhäbhi×r-yajïaà sukå×taà juñasva || ye a×gnidaÞgdhä ye ana×gnidagdhäÞ madhye÷ diÞvaù svaÞdhayä÷ mäÞdaya÷nte | tebhi×ù svaÞräøasu×-nétimeÞtäà ya×thävaÞçaà taÞnva÷à kalpayasva || om çäntiÞ ççäntiÞ ççänti×ù || 52 aghamarñaëa süktam || aghamarñaëa süktam || hira×ëya-çåìgaÞà varu×ëaÞà prapa×dye téÞrtha me× dehiÞ yäci×taù | yaÞnmayä× bhuÞktamaÞ-sädhü×näà päÞpebhya×çca praÞtigra×haù || yanmeÞ mana×sä väÞcäÞ kaÞrmaÞëä vä du×ñkåtaÞà kåtam | tannaÞ indroÞ varu×ëoÞ båhaÞspati×ù saviÞtä ca× punantuÞ puna×ù punaù || namoÞ'gnaye÷'psuÞmateÞ namaÞ indrä×yaÞ namoÞ varu×ëäyaÞ namo väruëyai× namoÞ'dbhyaù || yadaÞpäà krüÞraà yada×-meÞdhyaà yada×-çäÞntaà tadapa×-gacchatät || aÞtyäÞçaÞnä-da×tépäÞnäÞd yaÞcca uÞgrät pra×tiÞgrahä÷t | tanmeÞ varu×ëo räÞjäÞ päÞëinä÷ hyavaÞmarça×tu || so×'hama×päÞpo viÞrajoÞ nirmuÞkto mu×kta-kiÞlbiñaù | näka×sya påÞñöha-märu×hyaÞ gaccheÞd-brahma×sa-loÞkatäm || yaçcäÞpsu varu×ëaÞù sa puÞnätva×ghamarñaÞëaù || iÞmaà me× gaìge yamune sarasvatiÞ çutu×driÞ stoma×gà sacatäÞ paruÞñëiyä | aÞsiÞkniÞyä ma×rudvådhe viÞtastaÞyä''rjé×kéye çåëuÞhyä suÞñoma×yä || riÞtaà ca× saÞtyaà cäbhé÷ddhäÞ-ttapaÞso'dhya×jäyata | tatoÞ rätri×-rajäyataÞ tata×ù samuÞdro a×rëaÞvaù || saÞmuÞdrä-da×rëaÞvä dadhi× saàvatsaÞro a×jäyata | aÞhoÞräÞträëi× viÞdadhaÞ-dviçva×sya bhiñaÞto vaÞçé || süÞryäÞ-caÞndraÞmasau× dhäÞtä ya×thä-puÞrva-ma×kalpayat | diva×à ca påthiÞvéà cäÞntari×kñaÞ-mathoÞ suva×ù || yat-på×thiÞvyägà raja×ù svaÞmäntari×kçe viÞroda×sé | iÞmägg-stadäÞpo va×ruëaù puÞnä-tva×ghamarñaÞëaù || puÞnantuÞ vasa×vaù puÞnätuÞ varu×ëaù puÞnä-tva×ghamarñaÞëaù | eÞña bhüÞtasya× maÞdhye bhuva×nasya goÞptä ||

Page 70: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

eÞña puÞëya-kå×täà loÞkäÞneÞña måÞtyor-hi×raëmaÞyam÷ | dyävä×-påthiÞvyor-hi×raëmayaÞgàÞ sagg-çri×taÞgàÞ suva×ù | sanaÞù suvaÞù sagà-çi×çädhi | ädraÞà jyoti×r-aÞhama×smi | jyotiÞr-jvala×tiÞ brahmäÞ-hama×smi || yo×'hama×smiÞ brahmäÞ-hama×smi | aÞhama×smiÞ brahmäÞ-hama×smi || aÞhameÞ-vähaà mäà ju×homiÞ svähä÷ | aÞkäÞryaÞkäÞrya×-vakéÞrëé steÞno bhrü×ëaÞhä gu×ru-taÞlpagaù || varu×ëoÞ'päma×ghamarñaÞëa-stasmä÷t päÞpat-pramu×cyate | raÞjobhümi×-stvaÞmägà ro×dayasvaÞ prada×dantiÞ dhérä÷ù || äkrä÷nth-samuÞdraù pra×thaÞme vidha×rmaï-jaÞnaya×n-praÞjä bhuva×nasyaÞ räjä÷ | våñä× paÞvitreÞ adhiÞsänoÞ avye× båÞhath-somo× vävådhe suväÞna indu×ù || om çäntiÞ ççäntiÞ ççänti×ù || 53 durvä süktam || durvä süktam || om saÞhaÞsraÞ-para×mä deÞvéÞ çaÞtamü×lä çaÞtäìku×rä | sarvagà× haratu× me päÞpaÞà düÞrvä du×ssvapnaÞ näçi×né || käëòä÷t käëòät praÞroha×ntéÞ paru×ñaù paruñaÞù pari× | eÞväno× dürveÞ prata×nu saÞhasre×ëa çaÞtena× ca || yä çaÞtena× prataÞnoñi× saÞhasre×ëa viÞroha×si | tasyä÷ste devé ñöake viÞdhema× haÞviñä× vaÞyaà || açva×kräÞnte ra×thakräÞnteÞ viÞñëukrä÷nte vaÞsundha×rä | çirasä× dhära×yiñyäÞmiÞ raÞkñaÞsva mä÷à padeÞ pade || 54 païca çäntäyaù || païca çäntäyaù || om çaà no× miÞtraù çaà varu×ëaù | çaà no× bhavat-varyaÞmä | çaà naÞ indroÞ båhaÞspati×ù | çaà noÞ viñëu×-rurukraÞmaù | namoÞ brahma×ëe | nama×ste väyo | tvameÞva praÞtyakñaÞà brahmä×si | tvämeÞva praÞtyakñaÞà brahma× vadiñyämi | åÞtaà va×diñyämi | saÞtyaà va×diñyämi | tanmä-ma×vatu | tadvaÞktära×-mavatu - ava×tuÞ mäm | ava×tu vaÞktäram÷ | om çäntiÞ ççäntiÞ ççänti×ù ||

Page 71: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om çaà no× miÞtraù çaà varu×ëaù | çaà no× bhavat-varyaÞmä | çaà naÞ indroÞ båhaÞspati×ù | çaà noÞ viñëu×-rurukraÞmaù | namoÞ brahma×ëe | nama×ste väyo | tvameÞva praÞtyakñaÞà brahmä×si | tvämeÞva praÞtyakñaÞà brahmä-vä×diñam | åÞta-ma×vädiñam | saÞtya-ma×vädiñam | tanmä-mä×vét | tadvaÞktära×-mävét | ävéÞnmäm | ävé÷d-vaÞktäram÷ | om çäntiÞ ççäntiÞ ççänti×ù || om saÞha nä×vavatu | saÞha nau× bhunaktu | saÞha vérya×à karavävahai | teÞjaÞsvi näÞvadhé×tamastuÞ | mä vidviñäÞvahai÷ || om çäntiÞù çäntiÞù çänti×ù || om namo× väÞce yä co×diÞtä yä cänu×ditäÞ tasyai× väÞce namoÞ namo× väÞce namo× väÞcaspata×yeÞ namaÞ åñi×bhyo mantraÞkådbhyoÞ mantra×-patibhyoÞ mämä-måña×yo mantraÞ-kåto× mantraÞ-pata×yaÞù parä×duÞrmä 'hamåñé÷n-mantraÞ-kåto×mantraÞ-patéÞn-parä×däà vaiçvadeÞvéà väca×-mudyäsagà çiÞvä-mada×stäÞà juñöä÷à deÞvebhyaÞù çarma× meÞ dyauù çarma×-påthiÞvé çarmaÞ viçva×miÞdaà jaga×t . | çarma× caÞndraçcaÞ sürya×çcaÞ çarma× brahma-prajäpaÞté | bhüÞtaà va×diñyeÞ bhuva×naà vadiñyeÞ tejo× vadiñyeÞ yaço× vadiñyeÞ tapo× vadiñyeÞ brahma× vadiñye saÞtyaà va×diñyeÞ tasmä× aÞhamiÞda-mu×paÞ-stara×ëaÞ-mupa×ståëa upaÞstara×ëaà me praÞjäyai× paçüÞnäà bhü×yädupaÞ-stara×ëa-maÞhaà praÞjäyai× paçüÞnäà bhü×yäsaÞà präëä×pänau måÞtyor-mä×pätaÞà präëä×pänauÞ mä mä× häsiñöaÞà madhu× mainiñyeÞ madhu× janiñyeÞ madhu× vakñyämiÞ madhu× vadiñyämiÞ madhu×-matéà deÞvebhyoÞ väca×-mudyäsagà çuçrüÞ-ñeëyä÷à manuÞñye÷bhyaÞstaà mä× deÞvä a×vantu çoÞbhäyai× piÞtaro'nu×madantu || om çäntiÞ ççäntiÞ ççänti×ù || om tacchaÞà yorä-vå×ëémahe | gäÞtuà yaÞjïäya× | gäÞtuà yaÞjïapa×taye | daivé÷ssvaÞstira×stu naù | svaÞstir-mänu×ñebhyaù | üÞrdhvaà ji×gätu bheñaÞjam | çanno× astu dviÞpade÷ | çaà catu×ñpade | om çäntiÞ ççäntiÞ ççänti×ù || || dvädaça çänti manträù || om saÞha nä×vavatu | saÞha nau× bhunaktu | saÞha vérya×à karavävahai | teÞjaÞsvi näÞvadhé×tamastuÞ | mä vidviñäÞvahai÷ || om çäntiÞù çäntiÞù çänti×ù || om çaà no× miÞtraù çaà varu×ëaù | çaà no× bhavat-varyaÞmä | çaà naÞ indroÞ båhaÞspati×ù | çaà noÞ viñëu×-rurukraÞmaù | namoÞ brahma×ëe | nama×ste väyo | tvameÞva praÞtyakñaÞà brahmä×si | tvämeÞva praÞtyakñaÞà brahma× vadiñyämi | åÞtaà

Page 72: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

va×diñyämi | saÞtyaà va×diñyämi | tanmä-ma×vatu | tadvaÞktära×-mavatu - ava×tuÞ mäm | ava×tu vaÞktäram÷ | om çäntiÞ ççäntiÞ ççänti×ù || om çaà no× miÞtraù çaà varu×ëaù | çaà no× bhavat-varyaÞmä | çaà naÞ indroÞ båhaÞspati×ù | çaà noÞ viñëu×-rurukraÞmaù | namoÞ brahma×ëe | nama×ste väyo | tvameÞva praÞtyakñaÞà brahmä×si | tvämeÞva praÞtyakñaÞà brahmä-vä×diñam | åÞta-ma×vädiñam | saÞtya-ma×vädiñam | tanmä-mä×vét | tadvaÞktära×-mävét | ävéÞnmäm | ävé÷d-vaÞktäram÷ | om çäntiÞ ççäntiÞ ççänti×ù || om bhaÞdraà karëe×bhiù çåëuÞyäma× deväù | bhaÞdraà pa×çyemäÞkña-bhiÞryaja×träù || sthiÞrairaìgai÷-stuñöuÞväð-sa×staÞnübhi×ù | vyaçye×ma deÞvahi×taà yadäyu×ù || svaÞsti naÞ indro× våÞddha-çra×väù | svaÞsti na×ù püÞñä viÞçva-ve×däù || svaÞsti naÞstärkñyoÞ ari×ñöa-nemiù | svaÞsti noÞ båhaÞspati×r-dadhätu || om çäntiÞù çäntiÞù çänti×ù | om || om namoÞ brahma×ëeÞ namo× astvaÞgnayeÞ nama×ù påthiÞvyai namaÞ oña×dhébhyaù | namo× väÞce namo× vaÞcaspata×yeÞ namoÞ viñëa×ve båhaÞte ka×romi || om çäntiÞ ççäntiÞ ççänti×ù || om yaçchanda×sä-måñaÞbho viÞçvarü×paù | chandoÞbhyo'dhyaÞmåtä÷-thsambaÞbhüva× | sa mendro× meÞdhayä÷ spåëotu | aÞmåta×sya devaÞ-dhära×ëo bhüyäsam | çaré×raà meÞ vica×rñaëam | jiÞhvä meÞ madhu×-mattamä | karëä÷bhyäÞà bhüriÞ-viçru×vam | brahma×ëaù koÞço×'si meÞdhayä pi×hitaù | çruÞtaà me× gopäya | om çantiÞ ççantiÞ ççanti×ù || om | om tacchaÞà yorä-vå×ëémahe | gäÞtuà yaÞjïäya× | gäÞtuà yaÞjïapa×taye | daivé÷ssvaÞstira×stu naù | svaÞstir-mänu×ñebhyaù | üÞrdhvaà ji×gätu bheñaÞjam | çanno× astu dviÞpade÷ | çaà catu×ñpade | om çäntiÞ ççäntiÞ ççänti×ù ||

Page 73: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om namo× väÞce yä co×diÞtä yä cänu×ditäÞ tasyai× väÞce namoÞ namo× väÞce namo× väÞcaspata×yeÞ namaÞ åñi×bhyo mantraÞkådbhyoÞ mantra×-patibhyoÞ mämä-måña×yo mantraÞ-kåto× mantraÞ-pata×yaÞù parä×duÞrmä 'hamåñé÷n-mantraÞ-kåto×mantraÞ-patéÞn-parä×däà vaiçvadeÞvéà väca×-mudyäsagà çiÞvä-mada×stäÞà juñöä÷à deÞvebhyaÞù çarma× meÞ dyauù çarma×-påthiÞvé çarmaÞ viçva×miÞdaà jaga×t . | çarma× caÞndraçcaÞ sürya×çcaÞ çarma× brahma-prajäpaÞté | bhüÞtaà va×diñyeÞ bhuva×naà vadiñyeÞ tejo× vadiñyeÞ yaço× vadiñyeÞ tapo× vadiñyeÞ brahma× vadiñye saÞtyaà va×diñyeÞ tasmä× aÞhamiÞda-mu×paÞ-stara×ëaÞ-mupa×ståëa upaÞstara×ëaà me praÞjäyai× paçüÞnäà bhü×yädupaÞ-stara×ëa-maÞhaà praÞjäyai× paçüÞnäà bhü×yäsaÞà präëä×pänau måÞtyor-mä×pätaÞà präëä×pänauÞ mä mä× häsiñöaÞà madhu× mainiñyeÞ madhu× janiñyeÞ madhu× vakñyämiÞ madhu× vadiñyämiÞ madhu×-matéà deÞvebhyoÞ väca×-mudyäsagà çuçrüÞ-ñeëyä÷à manuÞñye÷bhyaÞstaà mä× deÞvä a×vantu çoÞbhäyai× piÞtaro'nu×madantu || om çäntiÞ ççäntiÞ ççänti×ù || madhuÞ vätä× åtäyaÞte madhu× kñarantiÞ sindha×vaù | madhvé÷naù saÞntvoña×dhéù - || madhuÞ-nakta×-mutoñasiÞ madhu×-maÞtpärthi×vaÞgàÞ raja×ù | madhuÞ dyaura×stu naù piÞtä || madhu×-mannoÞ vanaÞspatiÞr-madhu×mägm astuÞ sürya×ù | mädhvéÞrgävo× bhavantu naù || om çäntiÞ ççäntiÞ ççänti×ù || om vänmeÞ mana×siÞ prati×ñöitäÞ mano× meÞ väciÞ prati×ñöita-mäÞviräÞ-vérma× edhi veÞdasya× maÞ äëé÷sthaù çruÞtaà meÞ mä prahä×sé-ranenaÞ-dhéte×-nähoräÞträn sanda×dhä-myåÞtaà va×diñyämi saÞtyaà va×diñyämiÞ tanmä-ma×vatuÞ tad-vaktära×-mavaÞt-vava×tuÞ mäm-ava×tu vaÞktäraÞm-ava×tu vaÞktäram÷ | om çäntiÞ ççäntiÞ ççänti×ù || om pürëaÞmadaÞù pürëaÞmidaÞà pürëäÞt-pürëaÞmudacyate | pürëaÞsya pürëamädäÞya pürëaÞme-väväçiñyate || om çäntiÞ ççäntiÞ ççänti×ù || om iòä× devaÞhür-manu×ryajïaÞnér-båhaÞspati×rukthä-maÞdäni× çagàsiñaÞ-dviçve×deÞväù sü÷ktaÞ-väcaÞù påthi×vé-mätaÞrmä mä× higàséÞr-madhu× maniñyeÞ madhu× janiñyeÞ madhu× vakçyämiÞ madhu× vadiñyämiÞ madhu×matéà deÞvebhyoÞ väca×mudyäsagà çuçrüÞñeëyä÷à manuÞñye÷bhyaÞstaà mä× deÞvä a×vantu çoÞbhäyai× piÞtaro'nu×madantu || ||

Page 74: || veda süktam || 1 gaëapatyatharvaçirñopaniñat suuktam...36 viväha süktam 37 çiva saìkalpäù 38 bhadra süktam 39 brama süktam 40 mantra puñpam 41 sannyäsi süktam 42

om çäntiÞ ççäntiÞ ççänti×ù || || guru samarpaëam || om käle varñantu parjanyaù - påthivé sasya-çälinéù | deço'yaà kñobhara-hitaù - brähmaëäù santu nirbhayäù || aputräù putriëaù santu - putriëaù santu pautriëaù | adhanäù sadhanäù santu - jévantu çaradäà çataà || svasti prajä×bhyaù pari-pälaÞyantä×à nyäyenaÞ märge×ëa mahé×à mahéçäù - | gobrä×hmaëe×bhyaù çubhamastuÞnitya×à loÞkäù saÞmaÞstäù sukhino× bhavaÞntu || aiìkä×ra hréìkä×ra rahasya× yuktaÞ çréìkä×ra küdhä×rtha mahä×vibhütyäù | omkä×ra marma× pradipäni×bhyäÞà namo× namaù çré-guru-pä×dukäÞbhyäm || äÞjïäÞnaÞ-näÞçaÞnäya× viÞdmahe× jïäna-praÞkaÞñäya× dhémahi | tanno× guru-pädukäù pracoÞdayä÷t || taÞt-daÞkñiÞëäya× viÞdmahe× guru-müÞrtaye× dhémahi | tanna×-ççivaù pracoÞdayä÷t || gaÞëaÞ-näÞthäya× viÞdmahe× amåtaÞkäya× dhémahi | tanno× dhiçaù pracoÞdayä÷t || om tat sat . | çré dakñiëä-mürtyarpa×namaÞstu ||