श्री...

44
श्री गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको ब्राह्म-मुहूर्ते चोत्थाय निजेष्ट-नामानि स्मरेत् कीर्तयेद् वा-- स जयति विशुद्ध-विक्रमः कनकाभः कमलायतेक्षणः । वर-जानु-लम्बि-सद्-भुजो बहुधा भक्ति-रसाभिनर्तकः ॥1॥ श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-* त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च । श्रीमन् नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर् मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु ॥2॥ श्री-कान्त कृष्ण करुणामय कञ्जनाभ कैवल्य-वल्लभ मुकुन्द मुरान्तकेति । नामावलीं विमल-मौक्तिक-हार-लक्ष्मी- लावण्य-वञ्चन-करीं करवाणि कण्ठे ॥3॥ कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो मत्स्य कच्छप नरसिंह वराह राघव पाहि माम् । देव-दानव-नारदादि मुनीन्द्र-वन्द्य दयानिधे देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम् ॥4॥ हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव । हे रामानुज हे जगत्त्रय-गुरो हे पुण्डरीकाक्ष मां हे गोपी-जन-नाथ पालय परं जानामि न त्वां विना ॥5॥ श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृहरे देवेन्द्र-चूडामणे संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥6॥ भाण्डीरेण शिखण्ड-मण्डन वर श्रीखण्ड-लिप्ताङ्ग हे वृन्दारण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर श्यामल । कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥7॥ (पद्यावली 33-38) समुद्र-मेखले देवि पर्वत-स्तन-मण्डले ।

Upload: others

Post on 03-Feb-2020

15 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

श्री गौर-गोविन्दार्चन-स्मरण-पद्धति

श्रीपाद ध्यान-चन्द्र गोस्वामी साधको ब्राह्म-मुहूर्ते चोत्थाय निजेष्ट-नामानि स्मरेत् कीर्तयेद् वा-- स जयति विशुद्ध-विक्रमः कनकाभः कमलायतेक्षणः । वर-जानु-लम्बि-सद्-भुजो बहुधा भक्ति-रसाभिनर्तकः ॥1॥

श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-* त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च । श्रीमन् नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर् मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु ॥2॥ श्री-कान्त कृष्ण करुणामय कञ्जनाभ कैवल्य-वल्लभ मुकुन्द मुरान्तकेति । नामावलीं विमल-मौक्तिक-हार-लक्ष्मी- लावण्य-वञ्चन-करीं करवाणि कण्ठे ॥3॥ कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो मत्स्य कच्छप नरसिंह वराह राघव पाहि माम् । देव-दानव-नारदादि मुनीन्द्र-वन्द्य दयानिधे देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम् ॥4॥ हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव । हे रामानुज हे जगत्त्रय-गुरो हे पुण्डरीकाक्ष मां हे गोपी-जन-नाथ पालय परं जानामि न त्वां विना ॥5॥ श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृहरे देवेन्द्र-चूडामणे संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥6॥ भाण्डीरेण शिखण्ड-मण्डन वर श्रीखण्ड-लिप्ताङ्ग हे वृन्दारण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर श्यामल । कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥7॥

(पद्यावली 33-38)

समुद्र-मेखले देवि पर्वत-स्तन-मण्डले ।

Page 2: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे ॥8॥ ततो बहिर् गत्वा मैत्र-कृत्यादि-विधिं कुर्यात्, दन्त-धावनादिम् आचरेत्, शुद्धआसने पूर्वाभिमुखी उपविश्य निश्चल-मनाः -

स्मरेत् श्रीमद् गौर-चन्द्रं स्वर्धुन्या दक्षिणे तटे । चिन्तामणि-चित्त-धाम्नि श्री-नवद्वीप-नामके ॥9॥ स्वर्धुन्यां चारु-तीरे स्फुरितम् अतिबृहत्-कुर्म-पृष्ठाभ-गात्रं रम्यारामावृतं सन्मणि-कनक-महा-सद्म-षण्डैः परीतम् । नित्यं प्रत्यालयोद्यत्-प्रणय-भर-लसत्-कृष्ण-संकीर्तनाट्यं श्री-वृन्दाटव्य् अभिन्नं त्रि-जगद् अनुपमं श्री-नवद्वीपम् ईडे ॥10॥ फुल्लच्-छ्रीमद् द्रुम-वल्ली-तल्लज-लसत्-तीरा तरङ्गावली- रम्या मन्द-मरुम्-मराल-जलज-श्रेणिषु भृङ्गास्पदम् । सद्-रत्नाचित-दिव्य-तीर्थ-निवहा श्री-गौर-पादाम्बुज- धूलि-धूसरिताङ्ग-भाव-निचिता गङ्गास्ति सम्पावनी ॥11॥ तस्यास् तीर-सुरम्य-हेम-सुरसा-मध्ये लसच् छ्री-नव- द्वीपो भाति सुमङ्गलो मधु-रिपोर् आनन्द-वन्यो महान् । नाना-पुष्प-फलाढ्य-वृक्ष-लतिकारम्यो महत् सेवितो नाना-वर्ण-विहङ्गमालि-निनदैर् हृत्-कर्ण-हारी हि यः ॥12॥ काण्डं मारकतं प्रभूत-विटपी-शाखा सुवर्णात्मिका पत्रालिः कुरुविन्द-कोमल-मयी प्रावालिकाः कोरकाः । पुष्पाणां निकरः सुहीरक-मयो वैदूर्यकीया फल- श्रेणी यस्य स को ऽपि शाखि-निकरो यत्रातिमात्रोज्ज्वलः ॥13॥ तन् मध्ये द्विज-भव्य-लोक-निकरागारालि-रम्याङ्गनम् आरामोपवनालि-विलसद् वेदी-विहारास्पदम् । सद्-भक्ति-प्रभया विराजित-महा-भक्तालि-नित्योत्सवं प्रत्य् आगारम् अघारि-मूर्ति-सुमहद्-भातीह यत् पत्तनम् ॥14॥

एवंभूते श्री-नवद्वीप-मध्ये मनसि निवासं कृत्वा तत्र श्री-गुरुदेवस्य शय्योत्थान-मुख-प्रक्षालन-दन्त-धावनादि-क्रमेण यथा-योग्यं सेवां कुर्यात् सेवानन्तरं ध्यायेत् यथा यामले-- तत्र श्री-गुरु-ध्यानम्--

कृपा-मरन्दान्वित-पाद-पङ्कजं श्वेताम्बरं गौर-रुचिं सनातनम् । शन्दं सुमाल्याभरणं गुणालयं स्मरामि सद्-भक्तम् अहं गुरुं हरिम् ॥15॥

Page 3: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

श्री-गुरु-परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरूणाम् अनुगामित्वेन श्रीमन् महाप्रभोर् मन्दिरं गच्छेत् । तत्र तद्-आज्ञया श्री-नवद्वीप-चन्द्रस्य शय्योत्थानं सुवासित-जलेन श्री-मुख-प्रक्षालनादि-क्रमेण सेवां कुर्यात् । तत्र श्रीमन् महाप्रभोर् ध्यानं यथा ऊर्द्ध्वाम्नाये (3.15)--

द्वि-भुजं स्वर्ण-रुचिरं वराभय-करं तथा । प्रेमालिङ्गन-सम्बद्धं गृणन्तं हरि-नामकम् ॥16॥

अनन्तरं श्री-वृन्दावनं ध्यायेत्--

वृन्दावनं दिव्य-लता-परीतं लताश् च पुष्प-स्फुरिताग्र-भाजः । पुष्पाण्य् अपि स्फीत-मधु-व्रतानि मधु-व्रताश् श्रुति-हारि-गीताः ॥17॥ मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते । कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥18॥

तत्र सिद्ध-देहेन श्री-राधा-कृष्णयोर् निशान्त-लीलां स्मरेद् यथा-- निशावसाने श्री-राधा-कृष्णौ श्री-वृन्दा-नियुक्त-रसमय-परम-विदग्ध-शुक-शारि-वृन्द-पद्य-पठन-जनित-प्रबोधाव् अपि गाढोपगूहन-सुख-भङ्गाद् असहिष्णुतया क्षणम् अवकाश्यमान-जागरौ तत्-तत्-पद्य-प्रपठित-निशावसान-सातङ्कौ पुष्पमयानन्द-तल्पोत्थितौ स्व-स्व-कुञ्जात् तत्-कालागत-श्रीमल्-ललिता-विशाखादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन सान्तरानन्दौ कक्खट्य्-उदित-जटिला-श्रवणात् स-शङ्कौ सङ्ग-त्याग-भयम् असहमानौ तौ भीत्योत्कण्ठाकुलौ स्व-स्व-गृहं गच्छतः । एवं क्रमेण श्री-गौरचन्द्रस्य श्री-राधा-कृष्णयोर् लीलां स्मरेत् । निशान्त-लीला-स्मरणानन्तरं गुर्व्-आदीन् दण्डवत् प्रणमेत् यथा--

अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥19॥

इति मन्त्रं पठित्वा श्री-गुरुं दण्डवत् प्रशम्य एवं परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरु-गोस्वामि-चरणान् क्रमेण दण्डवत् प्रणमेत् । ततः श्री-गौरचन्द्रं प्रणमेत्--

विश्वम्भराय गौराय चैतन्याय महात्मने । शची-पुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥20॥ नित्यानन्दम् अहं वन्दे कर्णे लम्बित-मौक्तिकम् । चैतन्याग्रज-रूपेण पवित्री-कृत-भूतलम् ॥21॥ निस्तारिताशेष-जनं दयालुं

Page 4: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

प्रेमामृताब्धौ परिमग्न-चित्तम् । चैतन्य-चन्द्रादृतम् अर्चितं तम् अद्वैत-चन्द्रं शिरसा नमामि ॥22॥ गदाधर नमस् तुभ्यं यस्य गौराङ्गो जीवनम् । नमस् ते श्री-श्रीनिवास-पण्डित प्रेम-विग्रह ॥23॥

एवं क्रमेण गौर-भक्त-गणान् दण्डवत् प्रणमेत् ।

श्री-नवद्वीप-धाम्ने नमः । श्री-गङ्गायै नमः । श्री-सङ्कीर्तनाय नमः । श्री-गौड-मण्डलाय नमः ।

कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे । जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे ॥24॥ तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरि । वृषभानु-सुते देवि प्रणमामि हरि-प्रिये ॥25॥ श्री-राधिका-प्राण-समां कनीयसीं विशाखिका-शिक्षित-सौख्य-सौष्ठवाम् । लीलामृतेनोच्छलिताङ्ग-माधुरीम् अनङ्ग-पुर्वां प्रणमामि मञ्जरीम् ॥26॥

ललितादि-परम-प्रेष्ठ-सखी-वृन्देभ्यो नमः । कुसुमिकादि-सखी-वृन्देभ्यो नमः । कस्तूर्यादि-नित्य-सखी-वृन्देभ्यो नमः । शशिमुख्यादि-प्राण-सखी-वृन्देभ्यो नमः । कुरङ्गाक्ष्यादि-प्रिय-सखी-वृन्देभ्यो नमः । श्री-रूपादि-मञ्जरीभ्यो नमः । श्रीदामादि-सखि-वृन्देभ्यो नमः । सर्व-गोप-गोपीभ्यो नमः । व्रज-वासिभ्यो नमः । श्री-वृन्दा-विपिनेभ्यो नमः । श्री-रास-मण्डलाय नमः । श्री-यमुनायै नमः । श्री-राधा-कुण्ड-श्याम-कुण्डाभ्यां नमः । श्री-गोवर्धनाय नमः । श्री-द्वादश-विपिनेभ्यो नमः । श्री-व्रज-मण्डलाय नमः । श्री-मथुरा-मण्डलाय नमः । सर्वावतारेभ्यो नमः । अनन्त-कोटि-वैष्णवेभ्यो नमः । वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च ।

Page 5: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥27॥ अथ स्नानम् आचरेत् यथा--नद्य् आदौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद् यथा--

गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥28॥ महा-पाप-भङ्गे दयालो नु गङ्गे महेशोत्तमाङ्गे लसच् चित्त-रङ्गे । द्रव-ब्रह्म-धामाच्युताङ्घ्र्यब्जजे मा पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये ॥29॥ विष्णोर् नाभ्य्-अम्बु-मध्याद् वर-कमलम् अभूत् तस्य नाली-सुमेरोर् मध्ये निःस्यन्दमाना त्वम् असि भगवति ब्रह्म-लोकात् प्रसूता । खाद्-भ्रष्टा रुद्र-मूर्ध्नि प्रणिपतित-जला गां गतासीति गङ्गा कस् त्वां यो नाभिवन्देन् मधु-मथन-हर-ब्रह्म-सम्पर्क-पूताम् ॥30॥ गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैर् अपि । मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति ॥31॥ चिदानन्द-भानोः सदा नन्द-सूनोः पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री । अघानां लवित्री जगत्-क्षेम-धात्री पवित्री-क्रियान् नो वपुर् मित्र-पुत्री ॥32॥ राधिका-सम-सौभाग्य सर्व-तीर्थ-प्रवन्दित । प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे ॥33॥

ततः शुक्ल-वस्त्रे परिधाय श्री-हरि-मन्दिर-धारणं कृत्वा श्री-हरि-नामाक्षरम् अङ्कयेद् गात्रे--

ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥34॥ विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥35॥ श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे । पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् । तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥36॥

पूर्ववत् स्थिरासने स्थिर-चित्तः तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-श्री-कृष्ण-चैतन्य-देवं गुर्वादि-क्रमेण ध्यात्वा पूजयेत् ।

Page 6: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

तत्रादौ श्री-जगन्नाथ-मिश्रस्य मन्दिरं ध्यायेत् । यथा चैतन्यार्चन-चन्द्रिकायाम्--

श्री-जगन्नाथ-मिश्रस्य मन्दिराङ्गनम् उत्तमैः । नाना-रत्न-मणि-युक्तैर् विचित्र-मन्दिर-पुरम् ॥37॥ तन्-मध्ये रवि-कान्ति-निन्दि-कनक-प्राकार-सतोरशं श्री-नारायण-गेहम् अग्र-विलसत् संकीर्तन-प्राङ्गणम् । लक्ष्म्य्-अन्तःपुर-पाक-भोग-शयन-श्री-चन्द्रशालं पुरं यद्-गौराङ्ग-हरेर् विभाति सुखदं स्वानन्द-संवृहितम् ॥38॥

तन्-मध्ये नव-चूड-रत्न-कलसं व्रजेन्द्र-रत्नान्तरा* मुक्ता-दाम-विचित्र-हेम-पटलं सद्-भक्ति-रत्नाचितम् । वेद-द्वार-सद्-अष्ट-मृष्ट-मणि-रुट्-शोभा-कवाटान्वितं सच्-चन्द्रातप-पद्म-राग-विधु-रत्नालम्बियन्-मन्दिरम् ॥39॥ तन्-मध्ये मणि-चित्र-हेम-रचिते मन्त्रार्ण-यन्त्रान्विते षट्-कोणान्तर-कर्णिकार-शिखर-श्री-केशरैः सन्निभे । कूर्माकार-महिष्ठ-योग-महसि श्री-योग-पीठाम्बुजे राकेशावलि-सूर्य-लक्ष-विमले यद्-भाति सिंहासनम् ॥40॥ पार्श्वाधः-पद्म-पटि-घटित-हरि-मणि-स्तम्भ-वैदूर्य-पृष्ठं चित्र-छादावलम्बि-प्रवर-मणि-महा-मौक्तिकं कान्ति-जालम् । तूलान्तश् चीन-चेलासनम्-उडुप-मृदु-प्रान्त-पृष्ठोपधानं स्वर्णान्तश् चित्र-मन्त्रं वसु-हरि-चरण-ध्यान-गम्याष्ट-कोशम् 41 तन्-मध्ये श्री-गौर-चन्द्रं वामे श्रील-गदाधरम् । तद्-दक्षिणे ऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेत् ॥42॥ तद्-दक्षिणे श्रीनिवासं स्मरेत् श्री-पण्डितोत्तमम् । स्मरेत् श्री-भक्त-वृन्दं च चतुर्-दिक्षु सुवेष्टितम् ॥43॥ श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते । रूप-स्वरूप-प्रमुखे स्व-गण-स्थान् गुरून् स्मरेत् ॥44॥

तत्रादौ श्री-गुरु-स्मरणं यथा सनत्-कुमार-संहितायाम्--

शशाङ्कायुत-संकाशं वराभय-लसत्-करं । शुक्लाम्बर-धरं दिव्य-शुक्ल-माल्यानुलेपनम् ॥45॥ प्रसन्न-वदनं शान्तं भजनानन्द-निर्वृतम् । दिव्य-रूप-धरं ध्यायेद् वरदं कमलेक्षणम् ॥46॥ रूप-पूर्व-गुरु-गणान्-उगतं सेवनोत्सुकम् । एवं रूपं गुरुं ध्यायेन् मनसा साधकः शुचिः ॥47॥

तत्-समीपे सेवोत्सुकम् आत्मानं भावयेद् यथा--

दिव्य-श्री-हरि-मन्दिराढ्य-तिलकं कण्ठं सुमालान्वितं

Page 7: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्रीखण्ड-लिप्तं पुनः । शुद्धं शुभ्र-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं ध्यायेच्-छ्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकां चात्मनः ॥48॥

श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं श्रीखण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम् । नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं चैतन्यं कनक-द्युतिं निज-जनैः संसेव्य्मानं भजे ॥49॥ कञ्जारेन्द्र-विनिन्दि-सुन्दर-गतिं श्री-पादम् इन्दीवर* श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-संमर्दकम् । प्रेमोद्घूर्ण-सुकञ्ज-खञ्जन-मदा-जिन्-नेत्र-हास्याननं नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम् ॥50॥

सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् । श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-भूषाञ्चित* मद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम् ॥51॥ कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् । प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौर-चन्द्रेक्षणं ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम् ॥52॥

श्रि-चैतन्य-पदारविन्द-मधु-पाः सत्-प्रेम-भूषोज्ज्वलाः शुद्ध-स्वर्ण-रुचो दृग्-अम्बु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः । सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः श्रीवासादि-महाशयान् सुख-मयान् ध्यायेम तान् पार्षदान् ॥53॥

इति स्मरणानन्तरं श्री-गुरोर् आज्ञया श्रीमन्-महाप्रभुं षोडशोपचारादिभिः तन्-मूल-मन्त्रेणैव पूजयेत् । श्रीमन्-महाप्रभु-मन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्री-व्यासं प्रति श्री-नारद-वाक्यम् (3.14-16)

अहो गूढतमः प्रश्नो भवता परिकीर्तितः । मन्त्रं वक्ष्यामि ते ब्रह्मन् महा-पुण्य-प्रदं शुभम् ॥54॥ क्लीं गौराय नम इति सर्व-लोकेषु पूजितः । माया-रमानङ्ग-बीजैः वाग्-बीजेन च पूजितः । षडक्षरः कीर्तितो ऽयं मन्त्र-राजः सुर-द्रुमः ॥55॥

मन्त्रो यथा--क्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः । एतत् पाद्यम्, एतद् अर्घ्यम्, एतद् आचमनीयम्, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यम्, एतत् पानीय-जलम्, इदम् आचमनीयम्, एतत् ताम्बूलम्, एतद् गन्ध-माल्यम्, एष पुष्पाञ्जलिर् इत्यादि ।

Page 8: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

एवं श्री-नित्यानन्द-प्रभुं पूजयेत्, श्रीमन्-नित्यानन्द-प्रभोर् मन्त्रोद्धारो यथा (ब्रह्माण्ड-पुराणे धरणी-शेष-सम्वादे)--

इति नामाष्ट-शतकं मन्त्रं निवेदितं शृणु । मया त्वयि पुरा प्रोक्तं काम-बीजेति संज्ञकम् ॥56॥ वह्नि-बीजेन पूतान्ते चादौ देव नमस् तथा । जाह्नवी-पदं तत्रैव वल्लभाय ततः परम् । इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥57॥

मन्त्रो यथा--क्लिं देव-जाह्नवी-वल्लभाय स्वाहा । इति मन्त्रेणैव पूजयेत् । एवं श्री-अद्वैत-प्रभुं पूजयेत् । अथ श्री-अद्वैत-प्रभोर् मन्त्रोद्धारो यथा पाद्मे-- अहो गूढतमः प्रश्नो नारद मुनि-सत्तम । न प्रकाश्यस् त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥58॥ काम-बीज-समायुक्ता अद्वैत-वह्नि-नायिका । ङे ऽन्ता वै ऋषि-वर्णो ऽयं मन्त्रः सर्वातिदुर्लभः ॥59॥ मन्त्रो यथा--क्लीं अद्वैताय स्वाहा । तद्-अनन्तरं श्रीमन्-महाप्रभोः शेष-निर्माल्येन श्री-गदाधर-पण्डितं पूजयेत् तन्-मन्त्रेणैव, श्री-गदाधर-पण्डित-मन्त्रो यथा--श्रीं गदाधराय स्वाहा । अथ तथैव श्री-श्रीवासादि-भक्तान् गुरु-वर्गादीन् महाप्रभु-निर्माल्य-प्रसादेन पूजयेत्, स्व-स्व-नाम-चतुर्थ्यन्तेन श्री-गुरु-देवं तु तन्-मूल-मन्त्रेणैव पूजयेत् । श्री-गुरु-मन्त्रोद्धरो यथा बृहद्-ब्रह्माण्ड-पुराणे सूत-शौनक-सम्वादे-- श्रीं गुम् इत्य् एव भगवद्-गुरवे वह्नि-वल्लभा । दशार्ण-मन्त्र-राजश् च सर्व-कार्येषु रक्षिता ॥60॥ मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा । ततो ऽवशेष-निर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपाद-पद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्यात् । तद्-अन्तरं चामर-व्यजनादिकं कृत्वा श्री-गुरु-पार्श्वे तिष्ठन् ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिः-पूजयेत् । बहिः-पूजां कृत्वानन्तरं स्व-स्व-गायत्री-मन्त्रान् जपेत् क्रमात्-- तत्रादौ श्री-गुरु-गायत्री यथा पाद्मे--श्रीं गुरुदेवाय विद्महे गौर-प्रियाय धीमहि तन् नो गुरुः प्रचोदयात् । प्रथमं मन्त्र-गुरोः पूजा पश्चाच् चैव ममार्चनम् । कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥61॥

Page 9: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

ध्यानादौ श्री-गुरोर् मूर्तिं पूजादौ च गुरोः पूजाम् । जपादौ च गुरोर् मन्त्रं ह्य् अन्यथा निष्फलं भवेत् ॥62॥ ततो जप-लक्षणं यथा (श्री-हरि-भक्ति-विलासः 17.143, 129)--

न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् । मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम् ॥63॥ मनो-मध्ये स्थितो मन्त्रो मन्त्र-मध्ये स्थितं मनः । मनो-मन्त्रं समायुक्तम् एतद् धि जप-लक्षणम् ॥64॥

अथ जपाङ्गुल्यादि-नियमः (श्री-हरि-भक्ति-विलासः 17.116-120)--

तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् । अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत् ॥65॥ कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता । तिस्रो ऽङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका ॥66॥ पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् । एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम् ॥67॥ आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् । तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु ॥68॥ अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् । अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥69॥

मध्यमा चैक-पर्विका इत्य् उक्तेः केचित् मध्यमा-मध्य-पर्व गृह्णन्ति तन् न । अथ जप-क्रमो यथा-- प्रथमं गुरुदेवस्य मन्त्र-गायत्रीं संस्मरेत् । ततः श्री-गौरचन्द्रस्य गायत्र्य् उच्चारणं तथा ॥70॥ श्रीलावधूतेन्द्राद्वैत-मन्त्र-गायत्रीं संस्मरेत् । ततः श्री-गदाधरस्य श्रीवास-पण्डितस्य च ॥71॥ श्री-गुरुदेवस्य मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा । अथ गायत्री--श्रीं गुरुदेवाय विद्महे, गौर-प्रियाय धीमहि, तन् नो गुरुः प्रचोदयात् । इति श्री-गुरु-गायत्री-स्मरणानन्तरं गुरु-वर्गान् स्मरेत्; स्मरण-क्रमो यथा-- श्री-गुरु-परम-गुरुर् इत्यादि-क्रमेण स्व-स्व-प्रणाल्य्-अनुसारेण स्व-स्व-परिवारेश्वर-परम-परमेष्ठि-गुरु-पर्यन्तं ध्यानं कृत्वा स्वीय-स्वीय-नामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्री-श्री-चैतन्य-महाप्रभोर् मन्त्रं गायत्रीं च स्मरेत् । मन्त्रो यथा -क्लीं गौराय स्वाहा । गायत्री यथा -क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन् नो गौरः प्रचोदयात् ।

Page 10: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

मन्त्रो यथा -क्लीं देव-जाह्नवी-वल्लभाय स्वाहा । गायत्री यथा -क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन् नो बलः प्रचोदयात् । मन्त्रो यथा -क्लीं अद्वैताय स्वाहा । गायत्री यथा -क्लीं अद्वैताय विद्महे महा-विष्णवे धीमहि तन् नो अद्वैतः प्रचोदयात् । मन्त्रो यथा -श्रीं गदाधराय स्वाहा । गायत्री यथा -गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन् नो गदाधरः प्रचोदयात् । मन्त्रो यथा -श्रीं श्रीवासाय स्वाहा । गायत्री यथा -श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन् नो भक्तः प्रचोदयात् । श्री श्री गौर-गदाधर मन्त्रो यथा -क्लीं श्रीं गौर-गदाधराय स्वाहा । अनन्तरं स्तव-प्रणामादि कृत्वा श्री-गौरचन्द्राष्ट-कालीय-सूत्रानुसरेण स्मरेत्-- गौरस्य शयनोत्थानात् पुनस् तच्-छयनावधि । नानोपकरणैः कुर्यात् सेवनं तत्र साधकः ॥72॥ श्री-नवद्वीप-चन्द्रस्य चरितामृतम् अद्भुतम् । चिन्त्यतां चिन्त्यतां नित्यं मानस-सेवनोत्सुकः ॥73॥ निशान्ते गौरचन्द्रस्य शयनं च निजालये । प्रातः-काले कृतोत्थानं स्नानं तद्-भोजनादिकम् ॥74॥ पूर्वाह्न-समये भक्त-मन्दिरे परमोत्सुकम् । मध्याह्ने परमाश्चर्य-केलिं सुर-सरित्-तटे ॥75॥ अपराह्ने नवद्वीप-भ्रमणं भूरि-कौतुकम् । सायाह्ने गमनं चारु-शोभनं निज-मन्दिरे ॥76॥ प्रदोषे प्रिय-वर्गाढ्यं श्रीवास-भवने तथा । निशायां स्मरेद् आनन्दं श्रीमत्-संकीर्तनोत्सवम् ॥77॥ एवं श्री-चैतन्य-देवं निषेव्य सिद्ध-देहेन श्री-कृष्ण-सेवाङ्गं विदध्यात् । अत्र कारिका-- तच् चिन्तनादि-समये कुर्यात् तद् अनुसारतः । चिन्तनं तु तयोस् तत्र वसन् गुरु-गणान्वितः ॥78॥ पुनश् चाक्षुष-लीले ऽस्मिन् सिद्ध-देहेन साधकः । मनसा मानसीं सेवाम् अष्ट-कालोचितां व्रजेत् ॥79॥ साधकः सिद्ध-देहेन कुर्यात् कृष्ण-प्रिया-गृहे । गुरु-रूप-प्रिया-पार्श्वे ललितादि सखी-गणे ॥80॥ निवासं यावटे नित्यं गुरु-रूपा-सखी-युतः । श्री-यावट-पुरे श्रीमद्-वृषभानु-पुरे ऽपि च ॥81॥

Page 11: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

नन्दीश्वर-पुरे राधा-कृष्ण-कुण्ड-तट-द्वये । श्रीमद्-वृन्दावने रम्ये श्रीमद्-वृन्दावनेशयोः ॥82॥ प्रातर् आद्यष्ट-समये सेवनं तु क्रमेण च । नानोपकरणैर् दिव्यैर् भक्ष्य-भोज्यादिभिः सदा । चामर-व्यजनाद्यैश् च पाद-संवाहनादिभिः ॥83॥ किशोरी गोप-वनिता सर्वालङ्कार-भूषिता । पृथु-तुङ्ग-कुच-द्वन्द्वा चतुःषष्टि-गुणान्विता ॥84॥ निगूढ-भावा गोविन्दे मदनानन्द-मोहिनी । नाना-रस-कलालाप-शालिनी दिव्य-रूपिनी ॥85॥ सङ्गीत-रस-संजात-भावोल्लास-भरान्विता । दिवा-निशं मनो-मध्ये द्वयोः प्रेमा-भराकुला ॥86॥ सर्व-लक्षन-सम्पन्ना भाव-हावादि-भूषिता । गुरु-प्रसाद-जननी गुरु-रूपा-प्रियानुगा । गान्धर्विका-स्व-यूथ-स्था ललितादि-गणान्विता ॥87॥ स्व-यूथेश्वर्य्-अनुगता यावट-ग्राम-वासिनी । चिन्तनीयाकृतिः सा च काम-रूपानुगामिनी ॥88॥ चिद्-आनन्द-रसमयी द्रुत-हेम-सम-प्रभा । सुचीन-नील-वसना नानालङ्कार-भूषिता ॥89॥ श्री-राधा-कृष्णयोः पार्श्व-वर्तिनी नव-यौवना । गुरु-दत्तस्य नाम्नो ऽस्या माता वर्गाद्य-मञ्जरी । पिता वर्ग-तृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥90॥ निवासो यावटे तस्या दक्षिणा मृद्विका हि सा । श्री-राधा-वस्त्र-सेवाढ्या नानालङ्कार-भूषिता ॥91॥ अस्यैव सिद्ध-देहस्य साधनानि यथा-क्रमम् । एकादश-प्रसिद्धानि लक्ष्यन्ते ऽतिमनोहरम् ॥92॥ नाम रूपं वयो वेशः सम्बन्धो यूथ एव च । आज्ञा सेवा पराकाष्ठा पाल्य-दासी निवासकः ॥93॥ एतेषां विशेष-लक्षणान्य् उच्यन्ते-- श्री-रूप-मञ्जरीत्यादि-नामाख्यानानुरूपतः । चिन्तनीयं यथा-योग्यं स्वनाम व्रज-सुभ्रुवाम् ॥94॥ रूपं यूथेश्वरी-रूपं भावनीयं प्रयत्नतः । त्रैलोक्य-मोहनं कामोद्-दीपनं गोपिका-पतेः ॥95॥ वयो नाना-विधं तत्र यत् तु त्रिदश-वत्सरम् । माधुर्याद्भुत-कैशोरं विख्यातं व्रज-सुभ्रुवाम् ॥96॥ वेशो नील-पटाद्यैश् च विचित्रालङ्कृतैस् तथा । स्वस्य देहानुरूपेण स्वभाव-रस-सुन्दरः ॥97॥ सेव्य-सेवक-सम्बन्धः स्वमनोवृत्ति-भेदतः । प्राणात्यये ऽपि सम्बन्धं न कदा परिवर्तयेत् ॥98॥ यथा यूथेश्वरी-यूथः सदा तिष्ठति तद्-वशे । तथैव सर्वथा तिष्ठे-द्भूत्वा तद्-वश-वर्तिनी ॥99॥ यूथेश्वर्याः शिरस्य् आज्ञा-मादाय हरि-राधयोः । यथोचितां च शुश्रूषां कुर्याद् आनन्द-संयुता ॥100॥ चामर-व्यजनादीनां सर्वाज्ञा-प्रतिपालनम् ।

Page 12: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

इति सेवा परिज्ञेया यथा-मति विभागशः ॥101॥ श्री-राधा-कृष्णयोर् यद्वद् रूप-मञ्जरिकादयः । प्राप्त नित्य-सखीत्वं च तथा स्याम् इति भावयेत् ॥102॥ पाल्य-दासी च सा प्रोक्ता परिपाल्या प्रियंवदा । स्व-मनो-वृत्ति-रूपेण या नित्य-परिचारिका ॥103॥ निवासो व्रज-मध्ये तु राधा-कृष्ण-स्थली मता । वंशी-वटश् च श्री-नन्दी-श्वरश् चाप्य् अतिकौतुकः ॥104॥ अनङ्ग-मञ्जरी प्रोक्ता विलास-मञ्जरी तथा । अशोक-मञ्जरी चेति रस-मञ्जरिका तथा ॥105॥ रसाल-मञ्जरी नाम्ना तथा कमल-मञ्जरी । करुणा-मञ्जरी ख्याता विख्याता गुण-मञ्जरी ॥106॥ एवं सर्वाश् च विख्याताः स्व-स्व-नामाक्षरैः पराः । मञ्जर्यो बहुशः रूप-गुण-शील-वयो ऽन्विताः ॥107॥ नाम-रूपादि तत् सर्वं गुरु-दत्तं च भावयेत् । तत्र तत्र स्थिता नित्यं भजेत् श्री-राधिका-हरी ॥108॥ भावयन् साधको नित्यं स्थित्वा कृष्ण-प्रिया-गृहे । तद् आज्ञा-पालको भूत्वा कालेष्व् अष्टसु सेवते ॥109॥ सखीनां सङ्गिनी-रूपाम् आत्मानं भावना-मयीम् । आज्ञा-सेवा-पराकाष्ठा-कृपालङ्कार-भूषिताम् । ततश् च मञ्जरी-रूपान् गुर्वादीन् अपि संस्मरेत् ॥110॥ अथ प्रातः-पूर्वाह्न-लीलां स्मृत्वा मध्याह्ने सङ्ग-मितौ राधा-कृष्णौ परस्पर-सङ्ग-जनित-नाना-सात्त्विक-विकार-भूषितौ ललितादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन जनित-परमानन्दौ नाना-रस-विलास-चिह्नौ सम्मग्न-मानसौ विहितारण्य-लीलौ वृन्दारण्ये सुमहीरुह-मूले योग-पीठोपरि उपविष्टौ एवम्भूतौ राधा-कृष्णौ संस्मरेत् । प्रथमं षड्-दलं पद्मं तद्-बहिर् वसु-पत्रकम् । तद्-बहिर् दश-पत्रं च दशोपदल-संयुतम् ॥111॥ श्रीमद्-राधा-कृष्ण-लीला-रस-पूरित-विग्रहम् । तत्-तद्-इच्छा-वशेनैवोन्-मीलितं भाति मुद्रितम् ॥112॥ प्राकारास् तद्-बहिस् तत्र दिक्षु द्वार-चतुष्टयम् । चतुष्-कोणाश् च षड्-दल्यां षट्-पद्य्-अष्टादशाक्षरी ॥113॥ यथा ब्रह्म-संहितायाम् (2-4)

सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदम् । तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥114॥ कर्णिकारं महद् यन्त्रं षट्-कोशं वज्र-कीलकम् । षड्-अङ्गं षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥115॥ प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् । ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥116॥ तत्-किञ्जल्कं तद्-अंशानाम् तत्-पत्राणि श्रियाम् अपि ॥117॥

एवम्भूत योग-पीठे श्री-श्री-राधा-कृष्णौ स्मरेत् ।

Page 13: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

अथ श्री-कृष्ण-चन्द्रस्य वयो-वेशादयो ऽखिलाः । रस-शास्त्रानुसारेण निरूप्यन्ते यथामति ॥118॥ (भक्ति-रसामृत-सिन्धु 2.1.308, 9)--

वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥119॥ कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । आषोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥120॥ आद्य-मध्यान्त-भेदेन कौमारादीनि च त्रिधा । अष्ट-मासाधिकं वर्षं भागत्वेन च कीर्तितम् ॥121॥

तद् यथा--आद्य-कौमारम् अष्ट-मासाधिकम् एक-वर्षम् एवं मध्य-कौमारम्, एवं च शेष-कौमारम्; एवं पञ्चम-वर्ष-पर्यन्तं कौमारं ज्ञेयम् । आद्य-पौगण्डम् अष्ट-मासाधिकम् एक-वर्षम्; एवं मध्य-पौगण्डम्; एवं च शेष-पौगण्डम्; एवं च क्रमेण षष्ठ-वर्षम् आरभ्य दश-वर्ष-पर्यन्तं पौगण्डं ज्ञेयम् । आद्य-कैशोरं सार्ध-दिन-द्वयोत्तरैकादश-मासाधिकम् एक-वर्षम्; एवं मध्य-कैशोरम्; एवं शेष-कैशोरम्; क्रमेणैकादश-वर्षम् आरभ्य पञ्च-दश-वर्ष-नव-मास-सार्ध-सप्त-दिन-पर्यन्तं कैशोरं ज्ञेयम् । अथ श्री-कृष्णस्य व्रज-लीला--तत्र श्री-कृष्णस्य व्रज-लीला पञ्च-दिनोत्तर-षड्-मासाधिक-दश-वर्षीया ज्ञेया (10-6-5) अथ च (BhP 3.2.26)-- एकादश-समास् तत्र गूढार्चिः सबलो ऽवसत् ॥122॥ महाराज-कुमारतया भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया सार्ध-सप्त-दिनोत्तर-नव-मासाधिक-पञ्च-दश-वर्ष-परिमितं श्री-कृष्णस्य वयो ज्ञेयम् (15-9-7 1/2) | अत्रैव शेष-कैशोरे षोडश-हायने सदा । व्रजे विहारं कुरुते श्रीमन् नन्दस्य नन्दनः ॥123॥ वंशी-पाणिः पीत-वासा इन्द्रनील-मणि-द्युतिः । कण्ठे कौस्तुभ-शोभाढ्यो मयूर-दल-भूषणः ॥124॥ गुञ्जा-हार-लसद्-वक्षा रत्न-हार-विराजितः । वन-माला-धरो निष्क शोभोल्लसित-कण्ठकः ॥125॥ वाम-भाग-स्थित-स्वर्ण-रेखा-राजद्-उरः-स्थलः । वैजयन्ती-लसद्-वक्षा गज-मौक्तिक-नासिकः ॥126॥ कर्णयोर् मकराकार-कुण्डलाभ्यां विराजितः । रत्न-कङ्कन-युग् घस्तः कौङ्कुमं तिलकं दधत् ॥127॥ किङ्किणी-युक्त-कटिको रत्न-नूपुर-युक्-पदः । मालती-मल्लिके जाति-यूथी केतकी-चम्पके ॥128॥ नागकेशर इत्यादि पुष्प-माला-स्वलङ्कृतः । इति वेश-धरः श्रीमान् ध्येयः श्री-नन्दनन्दनः ॥129॥ शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं

Page 14: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः । वामेनासौ सरल-लगुणं पाणिना पीत-वर्णं लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन ॥130॥ अस्यैव कृष्ण-चन्द्रस्य मन्त्राः सन्ति त्रयो ऽमलाः । सिद्धाः कृष्णस्य सत्-प्रेम-भक्ति-सिद्धि-करा मताः ॥131॥ तत्रादौ मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्--

हरे-कृष्णौ द्विर् आवृत्तौ कृष्ण तादृक् तथा हरे । हरे राम तथा राम तथा तादृग् घरे मनुः ॥132॥ हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । हरे राम हरे राम राम राम हरे हरे ॥133॥

अस्य ध्यानं यथा तत्रैव--

ध्यायेद् वृन्दावने रम्ये गोप-गोभिर् अलङ्कृते । कदम्ब-पादप-च्छाये यमुना-जल-शीतले ॥134॥ राधया सहितं कृष्णं वंशी-वादन-तत्-परम् । त्रिभङ्ग-ललितं देवं भक्तानुग्रह-कारकम् ॥135॥ विशेषतो दशार्णो ऽयं जप-मात्रेण सिद्धि-दः । पञ्चाङ्गान्य् अस्य मन्त्रस्य विज्ञेयानि मनीषिभिः ॥136॥

इति गौतमीय-तन्त्र-वाक्यात् राग-मार्गे दशाक्षर-गोपाल-मन्त्रस्य प्रसिद्धिः; तद्-उद्धारो लिख्यते, स यथा गौतमीय-तन्त्रे-- खान्ताक्षरं समुद्धृत्य त्रयोदश-स्वरान्वितम् । पार्णं तुर्य-स्वर-युतं छान्तं धान्तं तथा द्वयम् ॥137॥ अमृतार्णं मांस-युग्मं मुख-वृत्तेन संयुतम् । भार्शं तु मुख-वृत्ताढ्यं

Page 15: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

पवनार्णं तथैव च ॥138॥ बीज-शक्ति-समायुक्तो मन्त्रो ऽयं समुदाहृतः । गुप्त-बीज-स्वभावत्वाद् दशार्णः खलु कथ्यते ॥139॥ ब्रह्मार्णं तुर्य-संयुक्तं मांस-द्वय-समन्वितम् । नाद-बिन्दु-समायुक्तं जगद्-बीजम् उदाहृतम् ॥140॥ शुक्रार्णम् अमृतार्णेन मुख-वृत्तेन संयुतम् । गगनं मुख-वृत्तेन प्रोक्ता शक्तिः परात्परा ॥141॥ दशाक्षरो मन्त्रो, यथा --क्लीं गोपीजन-वल्लभाय स्वाहा । अष्टादशाक्षरो मन्त्रो, यथा --क्लीं कृष्णाय गोविन्दाय गोपीजन-वल्लभाय स्वाहा ।

फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्रीवत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥142॥

अथ काम-गायत्री-मन्त्रोद्धारो यथा स्वायम्भुवागमे--

क्लीं ततः काम-देवाय विद्महे च पदं ततः । ततश् च पुष्प-बाणाय धीमहीति पदं ततः ॥143॥ ततस् तन् नो ऽनङ्ग इति ततश् चैव प्रचोदयात् । एषा वै काम-गायत्री चतुर्विंशाक्षरी माता ॥144॥

काम-गायत्री, यथा -क्लीं कामदेवाय विद्महे पुष्प-बाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् ।

क्रीडासक्तो मदन-वश-गो राधयालिङ्गिताङ्गः स-भ्रू-भङ्गः स्मित-सुवदनो मुग्ध-नेपथ्य-शोभः । वृन्दारण्ये प्रति-नव-लता-सद्मसु प्रेम-पूर्णः पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ॥145॥

यथा बृहद्-गौतमीय-तन्त्रे--

देवी कृष्ण-मयि प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥146॥

Page 16: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

ऋक्-परिशिष्टे च-- राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्व् आ ॥147॥

मात्स्ये च--

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥148॥

पाद्मे च (UN 4.5)--

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥149॥

(UN 4.3-4, 6-7)--

महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी । गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता ॥150॥ ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी । तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता ॥151॥ सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी । धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता ॥152॥

तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम् (UN 4.8)--

कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् । नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः ॥153॥

धृत-षोडश-शृङ्गारा यथा (UN 4.9)--

स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता । ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥154॥

द्वादशाभरणाश्रिता यथा (UN 4.10)--

दिव्यश् चूडामणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि* निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च । हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-कॢप्ता* स्तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥155।||

मध्ये वयसि कैशोर एव तस्याः स्थितिः । पूर्ववद् दिवस-गणनया विंशति-दिनोत्तर-पञ्च-मासाधिक-नव-वर्ष-परिमितं मध्य-कैशोरं वयः (9-5-20); राज-कुमारीत्वाद् भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया पञ्च-

Page 17: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

दश-दिनोत्तर-मास-द्वयाधिक-चतुर्दश-वर्ष परिमितं वयो ऽस्याः ज्ञेयम् (14-2-15) | अस्या मदीयता-भावो मधु-स्नेहस् तथैव च । मञ्जिष्ठाख्यो भवेद् रागः समर्था केवला रतिः ॥156॥ कन्दर्प-कौतुकं कुञ्जं गृहम् अस्यास् तु यावटे । मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ॥157॥ अभिमन्युः पतिस् तस्या दुर्मुखो देवरः स्मृतः । जटिलाख्या स्मृता श्वश्रूर् ननन्दा कुटिला मता ॥158॥ यथा स्युर् नायकावस्था निखिला एव माधवे । तथैव नायिकावस्था राधायां प्रायशो मताः ॥159॥ (UN 4.50-54)--

तस्या वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः । सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन । प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः ॥160॥ सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः । नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः ॥161॥ प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः । गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥162॥ प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा । कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी । माधवी मालती काम-लता शशिकलादयः ॥163॥ परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका । स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः ॥164॥

(UN 3.61)--

यूथाधिपात्वे ऽप्य् औचित्यं दधाना ललितादयः । स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः ॥165॥

मदीयता-भाव-लक्षणं यथा-- शृङ्गार-रस-सर्वस्वः कृष्णः प्रियतमो मम । इति यः प्रौढ-निर्बन्धो भावः स स्यान् मदीयता ॥166॥ उदाहरणं यथा -

शिखि-पिञ्छ-लसन्-मुखाम्बुजो मुरलीवान् मम जीवनेश्वरः । क्व गतो ऽत्र विहाय माम् इतो वद नारायण सर्व-वित्तम ॥167॥

भुज-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि । वृन्दावनेश्वरी-प्रेम्णा द्वि-भुजः क्रियते हरिः ॥168॥

Page 18: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

यथा (UN 5.7)--

रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणइ-* र्दृष्टं गोपयितुं समुद्धुर-धिया या सुष्ठु संदर्शिता । राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता ॥169॥

मधु-स्नेह-लक्षणं यथा (UN 14.93-94)--

मदीयतातिशय-भाक् प्रिये स्नेहो भवेन् मधु । स्वयं प्रकट-माधुर्यो नाना-रस-समाहृतिः ॥170॥ मत्ततोष्म-धरः स्नेहो मधु-साम्यान् मधूच्यते ॥171॥

उदाहरणं यथा (UN 14.95)--

राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता । यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति ॥172॥

माञ्जिष्ठ-राग-लक्षणं यथा (UN 14.139)--

अहार्यो ऽनन्य-सापेक्षो यः कान्त्या वर्द्धते सदा । भवेन् माञ्जिष्ठ-रागो ऽसौ राधा-माधवयोर् यथा ॥173॥

उदाहरणं यथा (UN 14.141)--

धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते सूते ऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने । ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः ॥174॥

समर्था-रतेर् लक्षणं यथा (UN 14.52-53)--

कञ्चिद् विशेषम् आयान्त्या सम्भोगेच्छा ययाभितः । रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते ॥175॥ स्व-स्वरूपात् तदीयाद् वा जाता यत् किञ्चिद् अन्वयात् । समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥176॥

Page 19: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

उदाहरणं यथा (UN 14.54, 55, 57)--

प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि । श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत् ॥177॥ सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः । सम्भोगेच्छा-विशेषो ऽस्या रतेर् जातु न भिद्यते । इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥178॥ इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् । या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम् ॥179॥

यथा श्री-दशमे (10.47.58)--

एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एव निखिलात्मनि रूढ-भावाः । वाञ्छन्ति यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य ॥

श्री-राधा-मन्त्रोद्धारो यथा गौरी-तन्त्रे-- श्री-नाद-बिन्दु-संयुक्ता तथाग्निर् मुख-वृत्त-युक् । चतुर्थी वह्नि-जायान्ता राधिकाष्टाक्षरो मनुः ॥181॥ मन्त्रो यथा -श्रीं रां राधिकायै स्वाहा । गायत्री यथा -श्री-राधिकायै विद्महे, प्रेम-रूपायै धीमहि, तन् नो राधा प्रचोदयात् । अस्या ध्यानं यथा तत्रैव-- स्मेरां श्री-कुङ्कुमाभां स्फुरद्-अरुण-पट-प्रान्त-कॢप्तावगुण्ठां रम्यां वेशेन वेणी-कृत-चिकुर-शिखालम्बि-पद्मां किशोरीम् । तर्ज्जन्य्-अङ्गुष्ठ-युक्त्या हरि-मुख-कमले युञ्जतीं नागवल्ली-* पर्णं कर्णायताक्षीं त्रि-जगति मधुरां राधिकाम् अर्चयामि ॥182॥ तप्त-हेम-प्रभां नील-कुन्तल-बद्ध-मल्लिकाम् । शरच्-चन्द्र-मुखीं नृत्य-चकोरी-चञ्चलेक्षणाम् ॥183॥ बिम्बाधर-स्मित-ज्योत्स्नां जगज्-जीवन-दायिकाम् । चारु-रत्न-स्तनालम्बि-मुक्तादाम-विभूषणाम् ॥184॥ नितम्ब-नील-वसनां किङ्किणी-जाल-मण्डिताम् । नाना-रत्नादि-निर्माण-रत्न-नूपुर-धारिणीम् ॥185॥ सर्व-लावण्य-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् । कृष्ण-पार्श्व-स्थितां नित्यं कृष्ण-प्रेमैक-विग्रहाम् ।

Page 20: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

आनन्द-रस-सम्मग्नां किशोरीम् आश्रये वने ॥186॥ सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् । श्यामां श्यामाखिलाभीष्टां राधिकाम् आश्रये वने ॥187॥ विना राधा-प्रसादेन कृष्ण-प्राप्तिर् न जायते । ततः श्री-राधिका-कृष्णौ स्मरणीयौ सुसंयुतौ ॥188॥ यथा भविष्योत्तरे--

प्रेम-भक्तौ यदि श्रद्धा मत्-प्रसादं यदीच्छसि । तदा नारद भावेन राधायाराधको भव ॥189॥

तथा च नारदीये--

सत्यं सत्यं पुनः सत्यं सत्यम् एव पुनः पुनः । विना राधा-प्रसादेन मत्-प्रसादो न विद्यते ॥190॥

श्री-राधिकायाः कारुण्यात् तत्-सखी-संगतिम् इयात् । तत्-सखीनां च कृपया योषिद्-अङ्गम् अवाप्नुयात् ॥191॥ अनङ्ग-सुखदाख्यो ऽस्ति कुञ्जस् तस्योत्तरे दले । विज्ञेयो ऽयं तडिद्-वर्णो नाना-पुष्प-द्रुमावृतः ॥192॥ ललितानन्ददो नित्यम् उत्तरे कुञ्ज-राजकः । गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ॥193॥ मयूर-पिञ्छ-सदृश-वसना कृष्ण-वल्लभा । खण्डिता-भावम् आपन्ना रति-युक्ता हरौ सदा ॥194॥ चन्द्र-ताम्बूल-सेवाढ्या दिव्याभरण-मण्डिता । सप्त-विंशत्य्-अहो युक्ताष्ट-मास-मनु-हायना (14-8-27) ॥195|| अस्या वयः-प्रमाणं यत् पिता माता विशोककः । शारदा च पतिर् यस्या भैरवाख्यो मतो बुधैः ॥196॥ स्वरूप-दामोदरतां प्राप्ता गौर-रसे त्व् इयम् । इयं तु वाम-प्रखरा गृहम् अस्यास् तु यावटे ॥197॥ खण्डिता-लक्षणं, यथा (UN 5.85-86)--

उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् । भोग-लक्ष्माङ्कितः प्रातर् आगच्छेत् सा हि खण्डिता । एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत् ॥198॥ यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां संक्रान्त-स्तन-कुङ्कुमोज्ज्वल-मुरो मालां परिम्लापिताम् । घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥199॥

वाम-प्रखरा-लक्षणं यथा (UN 6.2-5)--

सौभाग्यादेर् इहाधिक्याद् अधिका साम्यतः समा ।

Page 21: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः ॥200॥ प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा ॥201॥ प्रगल्भ-वाक्या प्रखरा ख्याता दुर्लङ्घ्य-भाषिता । तद् ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥202॥

तत्र लघु-प्रखरा (UN 8.31) --

सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा ॥203॥ तत्र वामा (UN 8.32)--

मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना । अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥204॥

(UN 8.37)--

यूथे ऽत्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः ॥205॥ वाम-प्रखरोदाहरणं, यथा (UN 8.36)--

अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना । इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि ॥206॥

अस्या यूथो, यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.242)-- रत्नरेखा (-प्रभा) रति-कला सुभद्रा चन्द्र (भद्र-) रेखिका । सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥207॥ अस्या मन्त्रोद्धारो, यथा सम्मोहन-तन्त्रे--

लक्ष्मी लीला च ललिता ङे ततो वह्नि-नायिका । एषो ऽष्टार्णो महा-मन्त्रो ललितायास् तु राग-दः ॥208॥

मन्त्रो यथा--श्रीं लां ललितायै स्वाहा । अस्या ध्यानं, यथा तत्रैव--

गोरोचना-द्युति-विडम्बि-तनूं सुवेशीं मयूर-पिञ्छ-वसनां शुभ-भूषणाढ्याम् । ताम्बूल-सेवन-रतां व्रज-राज-सूनोः श्री-राधिका-प्रिय-सखीं ललितां स्मरामि ॥209॥

ईशान-दल आनन्द-नामकं कुञ्जम् अस्ति हि । मेघ-वर्णं श्री-विशाखा यत्रास्ते कृष्ण-वल्लभा ॥210॥

Page 22: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

स्वाधीन-भर्तृका-भावम् आपन्ना हि हरौ सदा । वस्त्रालङ्कार-सेवाढ्या गौराङ्गी तारकाम्बरा ॥211॥ पक्षाहर्-युग्-युग्म-मास-संयुक्त-मनु-हायना (14-2-15) | अस्या वयः पिता माता पावनो दक्षिणा क्रमात् ॥212॥ पतिर् यस्या बाहुकाख्यो ऽप्य् असौ गौर-रसे पुनः । राय-रामानन्दतया विख्याताभूत् कलौ युगे ॥213॥ इयं त्व् अधिक-मध्या हि गृहम् अस्यास् तु यावटे ॥214॥ स्वाधीन-भर्तृका-लक्षणम् (UN 5.91)--

स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका । सलिलारण्य-विक्रीडा-कुसुमावचयादि-कृत् ॥215॥

उदाहरणं यथा (UN 5.92)--

मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् । सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ निरावाधां राधां रमयति चिरं केशि-दमनः ॥216॥

(UN 8.19)--

अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः ॥217॥ अधिक-मध्योदाहरणं यथा (UN 8.17)--

दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव दामोदरे कुसुमम् अत्र मयावचेयम् । नाहं भ्रमाच् चतुरिके सखि सूचनीया कृष्णः कदर्थयति माम् अधिकं यद् एषः ॥218॥

अस्या यूथो यथा (कृष्ण-गणोद्देश-दीपिका 1.243)--

मालती माधवी चन्द्र-रेखा चापि शुभानना । कुञ्जरी हरिणी चैव सुरभिश् चपलापि च ॥219॥

अस्या मन्त्रोद्धारो, यथा बृहद्-गौतमीये--

वाग्-भवः सौं ततो ङे ऽन्ता विशाखा वह्नि-जायिका । अष्टाक्षरो विशाखाया मन्त्रो ऽयं प्रेम-वृद्धि-दः ॥220॥

मन्त्रो यथा -ऐं सौं विशाखायै स्वाहा । अस्या ध्यानं, यथा तत्रैव--

Page 23: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

सच्-चम्पकावलि-विडम्बि-तनुं सुशीलां ताराम्बरां विविध-भूषण-शोभमानाम् । श्री-नन्दनन्दन-पुरो वसनादि-भूषा-* दाने रतां सुकुतुकां च भजे विशाखाम् ॥221॥

चित्रं पूर्व-दले कुञ्जं पद्म-किञ्जल्क-नामकम् । श्री-चित्रा स्वामिनी तत्र वर्तते कृष्ण-वल्लभा ॥222॥ अभिसारिकात्वम् आपन्ना हरौ रति-समन्विता । लवङ्ग-माला-सेवाढ्या काश्मीर-वर्ण-संयुता ॥223॥ काच-तुल्याम्बरा चासौ सदा चित्र-गुणान्विता । अस्याश् चैव वयोमानं मनु-संख्या-दिनान्वितम् ॥224॥ ऋषि-मासाधिकं शक्र-हायनं चेति विश्रुतम् (14-7-14) ॥225|| चतुरो ऽस्याः पिता प्रोक्तो जनन्य् अस्याश् च चर्च्चिका । पतिः पीठरकश् चास्या असौ गौर-रसे पुनः ॥226॥ गोविन्दानन्दतां प्राप्ता चतुर्थ-युग-मध्यके । इयं त्व् अधिक-मृद्वी च गृहम् अस्यास् तु यावटे ॥227॥ अभिसारिका-लक्षणं यथा (UN 5.71-72)--

याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि । सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका ॥228॥ लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना । कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत् ॥229॥

उदाहरणं यथा तत्र (1) ज्योत्स्न्य्-अभिसारिकायाः (UN 5.74)--

इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते । त्वं चन्द्राञ्चित-चन्दनेन खचिता क्षौमेण चालङ्कृता किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि ॥230॥

(2) तामस्य्-अभिसारिकायाः (ViM 4.22, UN 5.75)--

तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः । तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते ॥231॥

(UN 8.21)--

अधिका मृदवश् चात्र चित्रा मधुरिकादयः ॥232॥ अधिक-मृद्व्य्-उदाहरणं, यथा (UN 8.20)--

दरापि न दृग्-अर्पिता सखि शिखण्ड-चूडे मया प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् ।

Page 24: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया ॥233॥

अस्या यूथो यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.245)--

रसालिका तिलकिनी शौरसेनी सुगन्धिका । वामनी वामनयना नागरी नागवल्लिका ॥234॥

अस्या मन्त्रोद्धारो, यथा स्कान्दे--

लक्ष्मीश् चित्रा चतुर्थ्यन्ता वह्नि-जाया षडक्षरः । मन्त्रो ऽयं चित्रिका-नाम्न्याः कृष्ण-सख्या उदीरितः ॥235॥

मन्त्रो यथा--श्रीं चित्रायै स्वाहा । अस्या ध्यानं, यथा तत्रैव--

काश्मीर-वर्णां सहितां विचित्र-* गुणैः स्मिता-शोभि-मुखीं च चित्राम् । काचाम्बरां कृष्ण-पुरो लवङ्ग*- माला-प्रदाने नितरां स्मरामि ॥236॥

आग्नेय-पत्रे पूर्णेन्दु-कुञ्ज-स्वर्णाभ-वर्णके । श्री-इन्दुलेखा वसत्य् अत्र हरिताल-समाङ्गिका ॥237॥ दाडिम्ब-कुसुमोद्भासि-वसना कृष्ण-वल्लभा । प्रोषित-भर्तृका-भावम् आपन्ना रति-युग्-घरौ ॥238॥ अमृताशन-सेवाढ्या यासौ नन्दात्मजस्य वै । वयोमानं भवेत् तस्याः सर्व-शास्त्रेषु सम्मतम् ॥239॥ सार्ध-दिग्-वासरैर् युक्ता द्वि-मास-मनु-हायना (14-2-10 1/2) | असौ तु वाम-प्रखरा हरेश् चामर-सेविनी ॥240॥ गृहम् अस्यास् तु यावटे पिता सागर-संज्ञकः ॥241॥ अस्या माता भवेद् वेला पतिर् अस्यास् तु दुर्बलः । वसु-रामानन्दतया ख्याता गौर-रसे ह्य् असौ ॥242॥ प्रोषित-भर्तृका-लक्षणं यथा (UN 5.89)--

दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका । प्रिय-संकीर्तनं दैन्यम् अस्यास् तानव-जागरौ । मालिन्यम् अनवस्थानं जाड्य-चिन्तादयो मताः ॥243॥

उदाहरणं यथा (UN 5.90)--

विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु* र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् । दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ

Page 25: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम् ॥244॥ वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्री-कृष्ण-गणोद्देश-दीपिकायाम् (1.247)--

तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका । मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ॥245॥

अस्या मन्त्रोद्धारो यथा ईशान-संहितायाम्--

वाग्-भवश् चेन्दुलेखा च चतुर्थी वह्नि-जायिका । मन्त्रः स्याच् चेन्दुलेखाया अष्टार्णः समुदीरितः ॥246॥

मन्त्रो यथा--ऐम् इन्दुलेखायै स्वाहा । अस्या ध्यानं यथा तत्रैव--

हरिताल-समान-देह-कान्तिं विकसद्-दारिम-पुष्प-शोभि-वस्त्राम् । अमृतं ददतीं मुकुन्द-वक्त्रे भज आलीम् अहम् इन्दुलेखिकाख्याम् ॥247॥

दक्षिणे ऽस्मिन् दले काम-लता-नामास्ति कुञ्जकम् । अत्यन्त-सुखदं तप्त-जाम्बूनद-सम-प्रभम् ॥248॥ श्री-चम्पकलता तिष्ठ-त्यमुष्मिन् कृष्ण-वल्लभा । असौ वासक-सज्जात्वम् आपन्ना रति-युग्-घरौ ॥249॥ वाम-मध्या चम्पकाभा चातकाभ-शुभाम्बरा । तत्-सेवा रत्न-मालाया दानं चामर-चालनम् ॥250॥ सार्ध-त्रयोदश-दिन-मास-द्वय-समन्विताः । मनु-संख्या-हायनाश् च वयोमानं भवेत् पुनः (14-2-13 1/2) ॥251|| मातास्या वाटिका ख्याता पिता चाराम-संज्ञकः । अस्याश् च भर्ता चण्डाख्यस् तथा गौर-रसे ह्य् असौ । शिवानन्दतया ख्यातिम् आगता हि कलौ युगे ॥252॥ वासक-सज्जा-लक्षणं यथा (UN 5.76-77)--

स्ववासक-वशात् कान्ते समेष्यति निजं वपुः । सज्जी-करोति गेहं च या सा वासक-सज्जिका ॥253॥ चेष्टास्याः स्मर-संक्रीडा-सङ्कल्प-वर्त्म-वीक्षणम् । सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः ॥254॥

उदाहरणं यथा (UN 5.78)--

रति-क्रीडा-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी ।

Page 26: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं समृद्ध्यन्ति राधा मदन-मद-माद्यन् मतिर् अभूत् ॥255॥

वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्ण-गणोद्देशे 1.244)--

कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना । चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ॥256॥

अस्या मन्त्रोद्धारो यथा गारुडे--

आदौ च चम्पकलता ङे ऽन्ता वैश्वानर-प्रिया । मन्त्रो ऽयं चम्पकलता-प्रेमदो वसु-वर्णकः ॥257॥

मन्त्रो यथा--चम्पकलतायै स्वाहा । अस्या ध्यानं यथा तत्रैव--

चम्पकावलि-समान-कान्तिकां चातकाभ-वसनां सुभूषणाम् । रत्न-माल्य-युत-चामरोद्यतां चारु-चम्पकलतां सदा भजे ॥258॥

रक्षोदले श्याम-वर्णे कुञ्जे श्री-रङ्गदेविका । सुखदाख्ये निवसति नित्यं श्री-हरि-वल्लभा ॥259॥ पद्म-किञ्जल्क-वर्णाभा जबा-पुष्प-निभाम्बरा । उत्कण्ठिता-भाव-युक्ता श्री-कृष्णे रति-भाक् सदा ॥260॥ असौ चन्दन-सेवाढ्या वाम-मध्या भवेत् पुनः । गृहम् अस्या यावटे तु वयोमानं भवेत् पुनः ॥261॥ सार्ध-वेद-दिनैर् युक्तं द्वि-मासं मनु-हायनम् (14-2-4 1/2) | माता श्री-करुणा प्रोक्ता पिता श्री-रङ्गसागरः ॥262॥ पतिर् वक्रेक्षणः प्रोक्तो ह्य् असौ गौर-रसे पुनः । गोविन्दानन्द-घोषाख्याम् आपन्ना हि कलौ युगे ॥263॥ उत्कण्ठिता-लक्षणं यथा (UN 5.79-80)--

अनागसि प्रियतमे चिरयत्य् उत्सुका तु या । विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥264॥ अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् । अरतिर् वाष्प-मोक्षण् च स्वावस्था-कथनादयः ॥265॥

उदाहरणं यथा (UN 5.81)--

सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः । अहह बहुलाष्टम्यां प्राची-मुखे ऽप्य् उदिते विधौ

Page 27: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः ॥266॥ वाम-मध्या-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.248)

कलकण्ठी शशिकला कमला प्रेम-मञ्जरी । माधवी मधुरा काम-लता कन्दर्प-सुन्दरी ॥267॥

अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--

लक्ष्मीर् अग्नि-रङ्गदेवी ङे ऽन्ता वह्नि-प्रिया ततः । रङ्गदेव्यास् तु मन्त्रो ऽयम् अष्टार्णो राग-भक्ति-दः ॥268॥

मन्त्रो यथा--श्रीं रां रङ्गदेव्यै स्वाहा । अस्या ध्यानं च तत्रैव-- राजीव-किञ्जल्क-समान-वर्णां जबा-प्रसूनोपम-वासस्-आढ्याम् । श्रीखण्ड-सेवा-सहितां व्रजेन्द्र- सूनोर् भजे रास-ग-रङ्गदेवीम् ॥269॥ कुञ्जो ऽस्ति पश्चिमे दले ऽरुण-वर्णः सुशोभनः । तुङ्गविद्यानन्ददो नाम्नेति विख्यातिम् आगतः ॥270॥ नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका । विप्रलब्धात्वम् आपन्ना श्री-कृष्णे रति-युक् सदा ॥271॥ चन्द्र-चन्दन-भूयिष्ठ-कुङ्कुम-द्युति-शालिनी । पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता ॥272॥ मेधायां पौष्कराजाता पतिर् अस्यास् तु बालिशः । नृत्य-गीतादि-सेवाढ्या गृहम् अस्यास् तु यावटे ॥273॥ द्वाविंशति-दिनैर् युक्ता द्वि-मास-मनु-हायनाः (14-2-22) ॥274|| अस्या वयः-प्रमाणं स्याद् असौ गौर-रसे पुनः । वक्रेश्वर इति ख्यातिम् आपन्ना हि कलौ युगे ॥275॥ विप्रलब्धा-लक्षणं यथा (UN 5.83-84)--

कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे । व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः । निर्वेद-चिन्ता-खेदाश्रु-मूर्छा-निःश्वसितादि-भाक् ॥276॥

उदाहरणं यथा-- विन्दति स्म दिवम् इन्दुर् इन्दिरा-* नायकेन सखि वञ्छिता वयम् । कुर्महे किम् इह शाधि सादरं द्राग् इति क्लममगान् मृगेक्षणा ॥277॥

Page 28: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

दक्षिणा-लक्षणं यथा (UN 8.38, 42)--

असहा मान-निर्बन्धे नायके युक्त-वादिनी । सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता ॥278॥ तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत् ॥279॥

उदाहरणं यथा (श्री-गीत-गोविन्दे 9.10)--

स्निग्धे यत् परुषासि यत् प्रणमति स्तब्धासि यद् रागिणि द्वेषं यासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद् युक्तं विपरीत-कारिणि! तव श्रीखण्ड-चर्चा विषं शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः ॥280॥

अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.246)--

मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा । तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा ॥281॥

अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--

लक्ष्मी-पूर्वा तुङ्गविद्या चतुर्थी हुत-भुक्-प्रिया । मन्त्रो ऽयं तुङ्गविद्याया वसु-वर्णः समीरितः ॥282॥

मन्त्रो यथा--श्रीं तुङ्गविद्यायै स्वाहा । अस्या ध्यानं, यथा तत्रैव--

चन्द्राढ्यैर् अपि चन्दनैः सुललितां श्री-कुङ्कुमाभ-द्युतिं सद्-रत्नान्वित-भूषणाञ्चित-तनुं शोणाम्बरोल्लासिताम् । सद्-गीतावलि-संयुतां बहु-गुणां डम्फस्य शब्देन वै नृत्यन्तीं पुरतो हरे रसवतीं श्री-तुङ्गविद्यां भजे ॥283॥

वायव्य-दलके कुञ्जम् आस्ते हरित-वर्णकम् । वसन्त-सुखदम् अत्र सुदेवी वर्तते सदा ॥284॥ कलहान्तरिता-भावम् आपन्ना रति-युग्-घरौ । पद्म-किञ्जल्क-रुचिरा जबा-पुष्प-निभाम्बरा ॥285॥ असौ च जल-सेवाढ्या वामा प्रखरिका मता । वेद-वासर-संयुक्त-द्वि-मास-मनु-हायना (14-2-4) ॥286॥ अस्या वयः-परिमाणं यावटे तु निकेतनम् । मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ॥287॥ भ्रात्रा वक्रेक्षणस्येयम् परिणीता कनीयसा । श्री-वासुदेव-घोषाख्याम् आप्ता गौर-रसे त्व् असौ ॥288॥ कलहान्तरिता-लक्षणं यथा (UN 5.87)--

Page 29: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

या सखीनां पुरः पाद-पतितं वल्लभं रुषा । निरस्य पश्चात् तपति कलहान्तरिता हि सा । अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः ॥289॥

उदाहरणं यथा (UN 5.88)--

स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा प्रिय-वाचस् तस्य श्रुति-परिसरान्ते ऽपि न कृताः । नमन्न् एष क्षौनी-विलुठित-शिखं प्रैक्षि न मया मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव ॥290॥

वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.249)-

कावेरी चारुकवरी सुकेशी मञ्जुकेशिका । हारहिरा हारकण्ठी हारवल्ली मनोहरा ॥291॥

अस्या मन्त्रोद्धारो यथा रुद्र-यामले--

द्वे वाग्-भवे रमा ङे ऽन्ता सुदेवी दहन-प्रिया । उक्तः सुदेव्या मन्त्रो ऽयम् अष्टार्णः प्रेम-भक्ति-दः ॥292॥

मन्त्रो यथा--ऐं सौं श्रीं सुदेव्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- अम्भोज-केशर-समान-रुचिं सुशीलां रक्ताम्बरां रुचिर-हास-विराजि-वक्त्राम् । श्री-नन्दनन्दन-पुरो जल-सेवनाढ्यां सद्-भूषणावलि-युतां च भजे सुदेवीम् ॥293॥ कुञ्जो ऽस्ति रूपोल्लासाख्यो ललिता-कुञ्जकोत्तरे । सदा तिष्ठति तत्रैव सुशोभा रूप-मञ्जरी ॥294॥ प्रिय-नर्म-सखी-मुख्या सुन्दरी रूप-मञ्जरी । गोरोचना-समाङ्ग-श्रीः केकि-पत्रांशुक-प्रिया ॥295॥ सार्ध-त्रिदश-वर्षासौ (13-6) वाम-मध्यात्वम् आश्रिता । रङ्गण-मालिका चेति प्रवदन्ति मनीषिणः ॥296॥ इयं लवङ्ग-मञ्जर्या एकेनाह्ना कनीयसी । कलौ गौर-रसे रूप-गोस्वामित्वं समागता ॥297॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्री-बीजेन समायुक्ता ङे ऽन्ता वै रूप-मञ्जरी । अयम् अष्टाक्षरो रूप-मञ्जर्या मन्त्र ईरितः ॥298॥

Page 30: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

मन्त्रो यथा--श्रीं रूप-मञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- गोरोचना-निन्दि-निजाङ्ग-कान्तिं मायूर-पिञ्छाभ-सुचीन-वस्त्राम् । श्री-राधिका-पाद-सरोज-दासीं रूपाख्यकां मञ्जरिकां भजे ऽहम् ॥299॥ रत्यम्बुजाख्यः कुञ्जो ऽस्ति इन्दुलेखा-कुञ्ज-दक्षिणे । तत्रैव तिष्ठति सदा सुरूपा रति-मञ्जरी ॥300॥ तारावली-दुकूलेयं तडित्-तुल्य-तनु-च्छविः । दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति याम् ॥301॥ अस्या वयो द्वि-मासाढ्य-हायनास् तु त्रयोदश (13-2) | इयं श्री-रघुनाथाख्यां प्राप्ता गौर-रसे कलौ ॥302॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- नाद-बिन्दु-युतो वह्निर् मुख-वृत्त-समन्वितः । स्वाहान्ता मञ्जरी ङे ऽन्ता रति-मञ्जरिका-मनुः ॥303॥ मन्त्रो यथा--रां रति-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- तारालिवासो-युगलं वसानां तडित्-समान-स्वतनु-च्छविं च । श्री-राधिकाया निकटे वसन्तीं भजे सुरूपां रति-मञ्जरीं ताम् ॥304॥ कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते । लवङ्ग-सुखदो नाम्ना सुदृशां सुमनोहरः ॥305॥ लवङ्ग-मञ्जरी तत्र मुदा तिष्ठति सर्वदा । सा तु रूपाख्य-मञ्जर्या एकेनाह्ना वरीयसी ॥306॥ उद्यद्-विद्युत्-समान-श्रीस् तारावली-पटावृता । श्री-कृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ॥307॥ वय एक-दिनं सार्ध-हायनास् तु त्रयोदश (13-6-1) | श्री-सनातन-नामासौ ख्याता गौर-रसे कलौ ॥308॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्री-लीलाभ्यां समायुक्ता ङे ऽन्ता लवङ्ग-मञ्जरी । स्वाहा लवङ्ग-मञ्जर्या मन्त्रो ऽयं दश-वर्णकः ॥309॥

Page 31: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

मन्त्रो यथा--श्रीं लां लवङ्ग-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- चपला-द्युति-निन्दि-कान्तिकां शुभ-तारावलि-शोभिताम्बराम् । व्रज-राज-सुत-प्रमोदिनीं प्रभजे तां च लवङ्ग-मञ्जरीम् ॥310॥ रसानन्द-प्रदो नाम्ना चित्रा-कुञ्जस्य पश्चिमे । कुञ्जो ऽस्ति तत्र वसति सर्वदा रस-मञ्जरी ॥311॥ श्री-रूप-मञ्जरी-सम्यग्-जिवातु सा प्रकीर्तिता । हंस-पक्ष-दुकूलेयं फुल्ल-चम्पक-कान्ति-भाक् ॥312॥ लवङ्ग-मञ्जरी-तुल्या प्रायेण गुण-सम्पदा । अतीव प्रियतां प्राप्ता श्री-रूप-मञ्जरी-श्रिता ॥313॥ सन्धान-चतुरा सेयं दौत्ये कौशलम् आगता । त्रयोदश-शरद्-युक्ता (13) दक्षिणा मृद्विका मता ॥314॥ सा कलौ रघुनाथाख्या-युक्त-भट्टत्वम् आगता ॥315॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- मुख-वृत्त-युतो वह्नि-नाद-बिन्दु-समन्वितः । स्वाहान्त-सम्प्रदानान्तो मन्त्रो वै रस-मञ्जरी ॥316॥ मन्त्रो यथा--रां रस-मञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- हंस-पक्ष-रुचिरेण वाससा संयुतां विकच-चम्पक-द्युतिम् । चारु-रूप-गुण-सम्पदान्वितां सर्वदापि रस-मञ्जरीं भजे ॥317॥ ऐशान्ये चम्पकलता-कुञ्जात् कुञ्जो ऽस्ति शोभनः । गुणानन्द-प्रदो नाम्ना तत्रास्ते गुण-मञ्जरी ॥318॥ रूप-मञ्जरिका-सौख्याभिलाषा सा प्रकीर्तिता । जबा-राजि-दुकूलेयं तडित्-प्रकर-कान्ति-भाक् ॥319॥ कनिष्ठेयं भवेत् तस्यास् तुलस्यास् तु त्रिभिर् दिनैः । श्री-कृष्णामोद-दाक्षिण्यम् आश्रिता प्रखरोदिता ॥320॥ वयो ऽस्या एक-मासाढ्या हायनास् तु त्रयोदश । सप्त-विंशतिभिर् युक्तं दिनैश् च समुदीरितम् (13-1-27) ॥321|| गोपाल-भट्ट-नामासौ ख्याता गौर-रसे कलौ ॥322॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--

Page 32: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

गणेशो मुख-वृत्ताढ्यो नाद-बिन्दु-समन्वितः । ङे ऽन्ता वह्नि-प्रियान्ता च मन्त्रो वै गुण-मञ्जरी ॥323॥ मन्त्रो यथा--गां गुण-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- जबा-निभ-दुकूलाढ्यां तडिद्-आलि-तनु-च्छविम् । कृष्णामोद-कृतापेक्षां भजे ऽहं गुण-मञ्जरीम् ॥324॥ लीलानन्द-प्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे । तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥325॥ रूप-मञ्जरिका-सख्य-प्राया सा गुण-सम्पदा । जबा-राजि-दुकूलेयं तप्त-हेम-तनु-च्छविः ॥326॥ लीला-मञ्जरी नामास्या वाम-मध्यात्वम् आश्रिता । वयः-सप्ताह-युक्तासौ सार्ध-त्रिदश-हायना (13-6-7) ॥327॥ कलौ गौर-रसे लोक-नाथ-गोस्वामितां गता ॥328॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- लक्ष्मी-युक्ता मञ्जुलाली मञ्जरी वह्नि-जायिका । चतुर्थ्यन्ता भवेन् मन्त्रो दशार्णः खलु कथ्यते ॥329॥ मन्त्रो यथा--श्रीं मञ्जुलाली-मञ्जर्यै स्वाहा अस्या ध्यानं यथा तत्रैव-- प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां शोणाम्बरां चारु-सुभूषणाढ्याम् । श्री-राधिका-पाद-सरोज-दासीं तां मञ्जुलालीं नियतं भजामि ॥330॥ वैशाख-कुञ्जाद् आग्नेये कुञ्जो ऽस्ति सुमनोहरः विलासानन्ददो नाम्ना-त्रास्ते विलास-मञ्जरी ॥331॥ विलास-मञ्जरी रूप-मञ्जरी-सख्यम् आश्रिता । स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्ण-केतकीम् ॥332॥ चञ्चरीक-दुकूलेयं वामा मृद्वीत्वम् आश्रिता कनिष्ठा रस-मञ्जर्याश् चतुर्भिर् दिवसैर् इयम् (12-11-26) ॥333|| जीव-गोस्वामितां प्राप्ता कलौ गौर-रसे त्व् असौ ॥334॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्रिया प्रचेतसा चैव नाद-बिन्द्व् आस्य-वृत्त-गा । विलास-मञ्जरी ङे ऽन्ता स्वाहान्तो मनुर् ईरितः ॥335॥ मन्त्रो यथा--श्रीं वां विलास-मञ्जर्यै स्वाहा

Page 33: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

अस्या ध्यानं यथा तत्रैव-- स्वर्ण-केतक-विनिन्दि-कायकां निन्दित-भ्रमर-कान्तिकाम्बराम् । कृष्ण-पाद-कमलोपसेवनीम् अर्चयामि सुविलास-मञ्जरीम् ॥336॥ नैरृते श्री-रङ्गदेवी-कुञ्जात् कुञ्जो ऽस्ति पश्चिमः । कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरी-मञ्जरी ॥337॥ काच-तुल्याम्बरा चासौ शुद्ध-हेमाङ्ग-कान्ति-भाक् । वयस् त्रिदश-वर्षासौ वामा मृद्वीत्वम् आश्रिता ॥338॥ श्री-कृष्ण-कविराजाख्यां प्राप्ता गौर-रसे कलौ ॥339॥ अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे-- श्री-बीजेन समायुक्ता ङे ऽन्ता कौस्तूरी-मञ्जरी । स्वाहान्त इति वै प्रोक्तो नवार्ण-मन्त्र उच्यते ॥340॥ मन्त्रो यथा --श्रीं कस्तूरी-मञ्जर्यै स्वाहा । अस्या ध्यानं यथा तत्रैव-- विशुद्ध-हेमाब्ज-कलेवराभां काच-द्युति-चारु-मनोज्ञ-चेलाम् । श्री-राधिकाया निकटे वसन्तीं भजाम्य् अहं कौस्तूरी-मञ्जरिकाम् ॥341॥ अथ वृन्दावनाधीशौ पद्म-केशर-मध्य-गौ । कोटि-कन्दर्प-लावण्यौ ध्यायेत् प्रिय-सखी-वृतौ ॥342॥ उक्त-वेश-वयो-रूप-संयुतौ सुमनोहरौ । संस्मरेत् सिद्ध-देहेन साधकः साधनैर् युतः ॥343॥ तत्रादौ मञ्जरी-रूपान् गुर्वादीन् तु स्वीयान् स्वीयान् प्रणाल्य्-अनुसारेण संस्मरेत् श्री-गुरु-परम-गुरु-क्रमेणेति ततः श्री-राधिकां ध्यायेत् । ततः श्री-नन्दनन्दनम् । अथ युगल-मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्-- गोपीजन-वल्लभेति चरणान् इति च क्रमात् । शरणं च प्रपद्ये च तत एतत् पद-द्वयम् ॥344॥ पद-त्रयात्मको मन्त्रः षोडशार्ण उदाहृतः । नमो गोपीजनेत्य् उक्त्वा वल्लभाभ्यां वदेत् ततः । पद-द्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥345॥ मन्त्रो यथा--गां गोपीजन-वल्लभ-चरणान् शरणं प्रपद्ये, नमो गोपीजन-वल्लभाभ्याम् ।

Page 34: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

अस्य ध्यानं यथा तत्रैव-- अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम । पीताम्बरं घन-श्यामं द्वि-भुजं वन-मालिनम् ॥346॥ बर्हि-बर्ह-कृतापीशं शशि-कोटि-निभाननम् । घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥347॥ अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना । विचित्र-तिलकं भाले विभृतं मण्डलाकृतिम् ॥348॥ तरुणादित्य-सङ्काश-कुण्डलाभ्यां विराजितम् । घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥349॥ प्रिया-मुखे कृतापाङ्ग-लीलया चोन्नत-भ्रुवम् । अग्र-भाग-लसन्-मुक्ता-स्फुरद्-उच्च-सुनासिकम् ॥350॥ दशन-ज्योत्स्नया राजत्-पक्व-बिम्ब-फलाधरम् । केयूराङ्गद-सद्-रत्न-मुद्रिकादि-लसत्-करम् ॥351॥ विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे । काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥352॥ रति-केलि-रसावेश-चपलं चपलेक्षणम् । हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥353॥ इत्थं कल्प-तरोर्-मूले रत्न-सिंहासनोपरि । वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥354॥ वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः । सुचीन-नील-वसनां द्रुत-हेम-सम-प्रभाम् ॥355॥ पटाञ्चलेनावृताङ्गां स-स्मितानन-पङ्कजाम् । कान्त-वक्त्रे न्यस्त-नृत्यच्-चकोरीं चञ्चलेक्षणाम् ॥356॥ अङ्गुष्ठ-तर्ज्जनीभ्यां च निज-प्रिय-मुखाम्बुजे । अर्पयन्तीं नाग-वल्लीं पूग-चूर्ण-समन्विताम् ॥357॥ मुक्ताहार-स्फुरच्-चारु-पीनोन्नत-पयोधराम् । क्षीण-मध्यां पृथु-श्रोणिं किङ्किणी-जाल-मण्डिताम् ॥358॥ रत्न-ताडङ्क-मञ्जीर-रत्न-पादाङ्गुलीयकाम् । लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ॥359॥ आनन्द-रस-सम्मग्नां प्रसन्नां नव-यौवनम् । सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः । तत्-सेवन-परा भाव्याश् चामर-व्यजनादिभिः ॥360॥ अथ च-- दीव्यद्-वृन्दारण्य-कल्प-द्रुमाधः- श्रीमद्-रत्नागार-सिंहासन-स्थौ । श्रीमद्-राधा-श्रील-गोविन्द-देवौ प्रेष्ठालीभिः सेव्यमानौ स्मरामि ॥361॥ स्मरेद् एवं क्रमेणैव सिद्ध-देहेन साधकः । स-साधनेन पद्मस्य व्रजेशौ केशर-स्थितौ ॥362॥

II.

Page 35: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः एवं पद्मोपरि ध्यात्वा राधा-कृष्णौ ततस् तयोः । अष्ट-कालोचितां सेवां विदध्यात् सिद्ध-देहतः । गुरु-वर्गाज्ञया तत्र पूजयेद् राधिका-हरी ॥1॥ बाह्य-पूजां ततः कृत्वा पाद्यम् अर्घ्यं क्रमेण च । विधि-पूर्वक-शुश्रूषा-नन्तरं साधकः क्रमात् । द्वात्रिंशद्-अक्षर-मुखान्ज् अपेन् मन्त्रान् अतन्द्रितः ॥2॥ महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अन्तरम् । ततः श्री-राधिका-मन्त्रं गायत्रीं कामिकीं ततः ॥3॥ ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् । ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् । ततो ऽष्ट-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥4॥ अष्ट-कालीय-सूत्रम् आह, यथा-- निशान्तः प्रातः पूर्वाह्नो मध्याह्नश् चापराह्नकः । सायं प्रदोषो रात्रिश् च काला अष्टौ यथा-क्रमम् ॥5॥ मध्याह्नो यामिनी चोभौ षण्-मुहूर्त-मितौ स्मृतौ । त्रि-मुहूर्त-मिता ज्ञेया निशान्त-प्रमुखाः परे ॥6॥ तेषु सिद्ध-देहेन सेवनं यथा सनत्-कुमार-संहितायाम्, श्री-नारद उवाच— भगवन् सर्वम् आख्यातं यद् यत् पृष्ठं त्वया गुरो । अधुना श्रोतुम् इच्छामि राग-मार्गम् अनुत्तमम् ॥7॥ श्री-सदाशिव उवाच-- साधु पृष्ठं त्वया विप्र सर्व-लोक-हितैषिणा । रहस्यम् अपि वक्ष्यामि तन् मे निगदितं शृणु ॥8॥ परकीयाभिमानिन्यस् तथास्य च प्रिया जनाः । प्रचुरेणैव भावेन रमयन्ति निज-प्रियम् ॥9॥ आत्मानं चिन्तयेत् तत्र तासां मध्ये मनोरमाम् । रूप-यौवन-सम्पन्नां किशोरीं प्रमदाकृतिम् ॥10॥ नाना-शिल्प-कलाभिज्ञां कृष्ण-भोगानुरूपिणीम् । प्रार्थिताम् अपि कृष्णेन ततो भोग-पराङ्-मुखीम् ॥11॥ राधिकानुचरीं नित्यं तत्-सेवन-परायणाम् । कृष्णाद् अप्य् अधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥12॥ प्रीत्यानुदिवसं यत्नात् तयोः सङ्गम-कारिणीम् । तत्-सेवन-सुखास्वाद-भरेणातिसुनिर्वृताम् ॥13॥ इत्य् आत्मानं विचिन्त्यैव तत्र सेवां समाचरेत् । ब्राह्म-मुहूर्तम् आरभ्य यावत् सान्ता महा-निशा ॥14॥ श्री-नारद उवाच-- हरेर् अत्र गतां लीलां श्रोतुम् इच्छामि तत्त्वतः । लीलाम् अजानतां सेव्यो मनसा तु कथं हरिः ॥15॥ श्री-सदाशिव उवाच-- नाहं जानामि तां लीलां हरेर् नारद तत्त्वतः । वृन्दा-देवीं समागच्छ सा ते लीलां प्रवक्ष्यति ॥16॥ अविदूरे इतः स्थानात् केशी-तीर्थ-समीपतः ।

Page 36: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

सखीभिः संवृता सास्ते गोविन्द-परिचारिका ॥17॥ श्री-सनत्-कुमार उवाच-- इत्य् उक्तस् तं परिक्रम्य गुरुं नत्वा पुनः पुनः । वृन्दा-स्थानं जगामासौ नारदो मुनि-सत्तमः ॥18॥ वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः । उवाच तं मुनि-श्रेष्ठं कथम् अत्रागतिस् तव ॥19॥ श्री-नारद उवाच-- त्वत्तो वेदितुम् इच्छामि नैत्यिकं चरितं हरेः । तद् आदितो मम ब्रुहि यदि योग्यो ऽस्मि शोभने ॥20॥ श्री-वृन्दा-देव्य् उवाच-- रहस्यं त्वां प्रवक्ष्यामि कृष्ण-भक्तो ऽसि नारद । न प्रकाश्यं त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥21॥ अथ निशान्त-सेवा-- मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते । कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥22॥ निद्रितौ तिष्ठतस् तल्पे निविडालिङ्गितौ मिथः । मद्-आज्ञा-कारिभिः पश्चात् पक्षिभिर् बोधिताव् अपि ॥23॥ गाढालिङ्गन-निर्भेदम् आप्तौ तद्-भङ्ग-कातरौ । न मनस् कुरुतस् तल्पात् समुत्थातुं मनाग् अपि ॥24॥ ततश् च शारिका-संघैः शुकाद्यैर् अपि तौ मुहुः । बोधितौ विविधैः पद्यैः स्व-तल्पाद् उदतिष्ठताम् ॥25॥ उपविष्टौ ततो दृष्ट्वा सख्यस् तल्पे मुदान्वितौ । प्रविश्य चक्रिरे सेवां तत्-कालस्योचितां तयोः ॥26॥ पुनश् च शारिका-वाक्यैर् उत्थाय तौ स्व-तल्पतः । गच्छतः स्व-स्व-भवनं भीत्य्-उत्कण्ठाकुलौ मिथः ॥27॥ इति निशान्त-सेवा अथ प्रातः-सेवा-- प्रातश् च बोधितो मात्रा तल्पाद् उत्थाय सत्वरम् । कृत्वा कृष्णो दन्त-काष्ठं बलदेव-समन्वितः ॥28॥ मात्रानुमोदितो याति गोशालां दोहनोत्सुकः । राधापि बोधिता वृद्ध-वयस्याभिः स्व-तल्पतः ॥29॥ उत्थाय दन्त-काष्ठादि कृत्वाभ्यङ्ग समाचरेत् । स्नान-वेदीं ततो गत्वा स्नापिता ललितादिभिः ॥30॥ भूषा-गृहं व्रजेत् तत्र वयस्या भूषयन्त्य् अपि । भूषणैर् विविधैर् दिव्यैर् गन्ध-माल्यानुलेपनैः ॥31॥ ततश् च स्व-जनैस् तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः । पक्तुम् आहूयते तूर्णं स-सखी सा यशोदया ॥32॥ श्री-नारद उवाच-- कथम् आहूयते देवि पाकार्थं सा यशोदया । सतीषु पाक-कर्त्रीषु रोहिणी-प्रमुखाष्व् अपि ॥33॥ श्री-वृन्दोवाच-- दुर्वाससा स्वयं दत्तो वरस् तस्यै महर्षिणा । इति कात्यायनी-वक्त्राच् छ्रुतम् आसीन् मया पुरा ॥34॥ त्वया यत् पच्यते देवि तद्-अन्नं मद्-अनुग्रहात् । मिष्टं स्वाद्व्-अमृत-स्पर्द्धि भोक्तुर् आयुष्करं तथा ॥35॥

Page 37: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

इत्य् आह्वयति तां नित्यं यशोदा पुत्र-वत्सला । आयुष्मान् मे भवेत् पुत्रः स्वादु-लोभात् तथा सती ॥36॥ श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् । स-सखी-प्रकरा तत्र गत्वा पाकं करोति च ॥37॥ कृष्णो ऽपि दुग्ध्वा गाः काश्चिद् दोहयित्वा जनैः पराः । आगच्छति पितुर् वाक्यात् स्व-गृहं सखिभिर् वृतः ॥38॥ अभ्यङ्ग-मर्दनं कृत्वा दासैः संस्नापितो मुदा । धौत-वस्त्र-धरः स्रग्वी चन्दनाक्त-कलेवरः ॥39॥ द्वि-फाल-बद्ध-केशैश् च ग्रीवा-भालोपरि स्फुरन् । चन्द्राकार-स्फुरद्-भाल-तिलकालक-रञ्जितः ॥40॥ कङ्कणाङ्गद-केयूर-रत्न-मुद्रालसत्-करः । मुक्ताहार-स्फुरद्-वक्षा मकराकृति-कुण्डलः ॥41॥ मुहुर् आकारितो मात्रा प्रविशेद् भोजनालये । अवलम्ब्य करं मातुर् बलदेवम् अनुव्रतः ॥42॥ भुक्त्वा च विविधान्नानि मात्रा च सखिभिर् वृतः । हासयन् विविधैर् वाक्यैः सखींस् तैर् हासितः स्वयम् ॥43॥ इत्थं भुक्त्वा तथाचम्य दिव्य-खट्टोपरि क्षणात् । विश्रमेत् सेवकैर् दत्तं ताम्बूलं विभजन्न् अदन् ॥44॥ राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत । ललितादि-सखी-वृता भुङ्क्ते ऽन्नं लज्जयान्विता ॥45॥ इति प्रातः-सेवा अथ पूर्वाह्न-सेवा-- गोप-वेश-धरः कृष्णो धेनु-वृन्द-पुरः-सरः । व्रज-वासि-जनैः प्रीत्या सर्वैर् अनुगतः पथि ॥46॥ पितरं मातरं नत्वा नेत्रान्तेन प्रिया-गणान् । यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत् ॥47॥ वनं प्रविश्य सखिभिः क्रीडित्वा च क्षणं ततः । वञ्चयित्वा च तान् सर्वान् द्वि-त्रैः प्रिय-सखैर् युतः ॥48॥ सङ्केतकं व्रजेद् धर्षात् प्रिया-सन्दर्शनोत्सुकः । सापि कृष्णे वनं याते दृष्ट्वा तं गृहम् आगता ॥49॥ सूर्यादि-पूजा-व्याजेन कुसुमाद्य्-आहृति-च्छलात् । वञ्चयित्वा गुरून् याति प्रिय-सङ्गेच्छया वनं ॥50॥ इति पूर्वाह्न-सेवा अथ मध्याह्न-सेवा-- इत्थं तौ बहु-यत्नेन मिलित्वा स्व-गणैर् वृतौ । विहारैर् विविधैस् तत्र वने विक्रीडतो मुदा ॥51॥ स्यन्दोलिका-समारूढौ सखीभिर् दोलितौ क्वचित् । क्वचिद् वेणुं कर-स्रस्तं प्रियया चोरितं हरिः ॥52॥ अन्वेषयन्न् उपालब्धो विप्रलब्धः प्रिया-गणैः । हासितो बहुधा ताभिर् हृत-स्व इव तिष्ठति ॥53॥ वसन्त-ऋतुना जुष्टं वन-खण्डं क्वचिन् मुदा । प्रविश्य चन्दनाम्भोभिः कुङ्कुमादि-जलैर् अपि ॥54॥ विषिञ्चतो यन्त्र-मुक्तैस् तत्-पङ्केनापि तौ मिथः । सख्यो ऽप्य् एवं विषिञ्चन्ति ताश् च तौ सिञ्चतः पुनः ॥55॥

Page 38: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

तथान्यर्तुसु जुष्टासु क्रीडतो वन-राजिषु । तत्-तत्-कालोचितैर् नाना-विहारैः स-गणौ द्विज ॥56॥ श्रान्तौ क्वचिद् वृक्ष-मूलम् आसाद्य मुनि-सत्तम । उपविश्यासने दिव्ये मधु-पानं प्रचक्रतुः ॥57॥ ततो मधु-मदोन्मत्तौ निद्रया मीलितेक्षणौ । मिथः पाणिं समालम्ब्य काम-बाण-वशङ्गतौ ॥58॥ रिरंसु विशतः कुञ्जं स्खलत्-पादाब्जकौ पथि । ततो विक्रीडतस् तत्र करिणी-यूथपौ यथा ॥59॥ सख्यो ऽपि मधुभिर् मत्ता निद्रया पिहितेक्षणाः । अभितः कुञ्ज-पुञ्जेषु सार्वा एव विलिल्यिरे ॥60॥ पृथग् एकेन वपुषा कृष्णो ऽपि युगपद् विभुः । सर्वासां सन्निधिं गच्छेत् प्रियाणां परितो मुहुः ॥61॥ रमयित्वा च ताः सर्वाः करिणी-गजराड् इव । प्रियया च तथा ताभिः सरोवरम् अथाव्रजेत् ॥62॥ श्री-नारद उवाच-- वृन्दे श्री-नन्द-पुत्रस्य माधुर्य-क्रीडने कथम् । ऐश्वर्यस्य प्रकाशो ऽभूद् इति मे छिन्धि संशयम् ॥63॥ श्री-वृन्दोवाच-- मुने माधुर्य-मय्य् अस्ति लीला-शक्तिर् हरेर् दृशा । तया पृथक्-कृतः क्रीडेद् गोपिकाभिः समं हरिः ॥64॥ राधया सह रूपेण निजेन रमते स्वयम् । इति माधुर्य-लीलायाः शक्तिर् नेशताया हरेः ॥65॥ जल-सेकैर् मिथस् तत्र क्रीडित्वा स-गणौ ततः । वासः-स्रक्-चन्दनैर् दिव्य-भूषणैर् अपि भूषितौ ॥66॥ तत्रैव सरसस् तीरे दिव्य-रत्न-मये गृहे । अश्नीतः फल-मूलानि कल्पितानि मयैव हि ॥67॥ हरिस् तु प्रथमं भुक्त्वा कान्तया परिवेशितम् । द्वि-त्राभिः सेवितो गच्छेच् छय्यां पुष्प-विनिर्मिताम् ॥68॥ ताम्बूलैर् व्यजनैस् तत्र पाद-संवाहनादिभिः । सेव्यमानो भृशन्ताभिर् मोदितः प्रेयसीं स्मरन् ॥69॥ श्री-राधापि हरौ सुप्ते स-गणा मुदितान्तरा । कान्त-दत्तं प्रीत-मना उच्छिष्टं बुभुजे ततः ॥70॥ किञ्चिद् एवो ततो भुक्त्वा व्रजेच् छय्या-निकेतनम् । द्रष्टुं कान्त-मुखाम्भोजं चकोरीवन् निशा-करम् ॥71॥ ताम्बूल-चर्वितं तस्य तत्रत्याभिर् निवेदितम् । ताम्बूलान्य् अपि चाश्नाति विभजन्ति प्रियालिषु ॥72॥ कृष्णो ऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः । प्राप्त-निद्र इवाभाति विनिद्रो ऽपि पटावृतः ॥73॥ ताश् च क्ष्वेलीं क्षणं कृत्वा मिथः कान्त-कथाश्रयाः । व्याज-निद्रां हरेर् ज्ञात्वा कुतश्चिद् अनुमानतः ॥74॥ विमृश्य वदनं दृग्भिः पश्यन्त्यो ऽन्योन्य-माननम् । लीना इव लज्जया स्युः क्षणम् उचुर् न किञ्चनम् ॥75॥ क्षणाद् एव ततो वस्त्रं दूरी-कृत्य तद् अङ्गतः । साधु निद्रां गतो ऽसीति हासयन्त्यो हसन्ति तम् ॥76॥ एवं तौ विविधैर् हासइ रममाणौ गणैः सह ।

Page 39: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

अनुभूय क्षणं निद्रा-सुखं च मुनि-सत्तम ॥77॥ उपविश्यासने दिव्ये स-गणौ विस्तृते मुदा । पणी-कृत्य मिथो हार-चुम्बाश्लेष-परिच्छदान् ॥78॥ अक्षैर् विक्रीडितः प्रेम्णा नर्मालाप-पुरःसरम् । पराजितो ऽपि प्रियया जितम् इत्य् अवदन् मृषा ॥79॥ हारादि-ग्रहणे तस्याः प्रवृत्तस् ताड्यते तया । तयैवं ताडितः कृष्णः कर्णोत्पल-सरोरुहैः ॥80॥ विषण्ड-वदनो भूत्वा गत-स्व इव नारद । जितो ऽस्मि च त्वया देवि गृह्यतां यत् पणी-कृतम् ॥81॥ चुम्बनादि मया दत्तम् इत्य् उक्त्वा च तथाचरत् । कौटिल्यं तद्-भ्रुवोर् द्रष्टुं श्रोतुं तद्-भर्त्सनं वचः ॥82॥ ततः शारी-शुकानां च श्रुत्वा वागाहवं मिथः । निर्गच्छतस् ततः स्थानाद् गन्तुकामो गृहं प्रति ॥83॥ कृष्णः कान्ताम् अनुज्ञाप्य गवाम् अभिमुखं व्रजेत् । सा तु सूर्य-गृहं गच्छेत् सखी-मण्डल-संयुता ॥84॥ कियद्-दूरं ततो गत्वा परावृत्य हरिः पुनः । विप्र-वेशं समास्थाय याति सूर्य-गृहं प्रति ॥85॥ सूर्यं च पूजयेत् तत्र प्रार्थितस् तत्-सखी-जनैः । तद् एव कल्पितैर् वेदैः परिहास्यावगर्भितैः ॥86॥ ततस् ता अपि तं कान्तं परिज्ञाय विचक्षणाः । आनन्द-सागरे लीना न विदुः स्वं न चापरम् ॥87॥ विहारैर् विविधैर् एवं सार्ध-याम-द्वयं मुने । नीत्वा गृहं वजेषुस् ताः स च कृष्णो गवां व्रजेत् ॥88॥ इति मध्याह्न-सेवा अथापराह्न-सेवा-- सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः । आगच्छति व्रजं कर्षन्न् उत्तान-मुरली-रवैः ॥89॥ ततो नन्दादयः सर्वे श्रुत्वा वेणु-रवं हरेः । गो-धूलि-पटलैर् व्याप्तं दृष्ट्वा चापि नभः-स्थलम् ॥90॥ विसृज्य सर्व-कर्माणि स्त्रियो बालादयो ऽपि च । कृष्णस्याभिमुखं यान्ति तद्-दर्शन-समुत्सुकाः ॥91॥ राधिकापि समागत्य गृहं स्नात्वा विभूषिता । सम्पाच्य कान्त-भोगार्थं द्रव्याणि विविधानि च । सखी-संघ-युता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥92॥ राज-मार्गे व्रज-द्वारि यत्र सर्वे व्रजौकसः । कृष्णो ऽप्य् एतान् समागम्य यथावद् अनुपूर्वशः ॥93॥ दर्शनैः स्पर्शनैर् वापि स्मित-पुर्वावलोकनैः । गोप-वृद्धान् नमस्कारैः कायिकैर् वाचिकैर् अपि ॥94॥ साष्टाङ्ग-पातैः पितरौ रोहिणीम् अपि नारद । नेत्रान्त-सूचितेनैव विनयेन प्रियास् तथा ॥95॥ एवं तैश् च यथा-योग्यं व्रजौकोभिः प्रपूजितः । गवालयं तथा गाश् च सम्प्रवेश्य समन्ततः ॥96॥ पितृभ्याम् अर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पित्वा तथा किञ्चिद् भुक्त्वा मात्रानुमोदितः ।

Page 40: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

गवालयं पुनर् याति दोग्धु-कामो गवां पयः ॥97॥ इत्य् अपराह्न-सेवा अथ सायं-सेवा-- ताश् च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन । पित्रा सार्धं गृहं याति पयो-भारि-शतानुगः ॥98॥ तत्रापि मातृ-वृन्दैश् च तत्-पुत्रैश् च बलेन च । संभुङ्क्ते विविधान्नानि चर्व्य-चूष्यादिकानि च ॥99॥ इति सायं-सेवा अथ प्रदोष-सेवा-- तन्-मातुः प्रार्थनात् पूर्वं राधयापि तदैव हि । प्रस्थाप्यन्ते सखी-द्वारा पक्वान्नानि तद्-आलयम् ॥100॥ श्लाघयंश् च हरिस् तानि भुक्त्वा पित्रादिभिः सह सभा-गृहं व्रजेत् तैश् च जुष्टं वन्दि-जनादिभिः ॥101॥ पक्वान्नानि गृहीत्वा याः सख्यस् तत्र समागताः । बहूनि च पुनस् तानि प्रदत्तानि यशोदया ॥102॥ सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥103॥ सापि भुक्त्वा सखी-वर्ग-युता तद्-अनुपूर्वशः सखीभिर् मण्डित तिष्ठेद् अभिसर्तुं मुदान्विता ॥104॥ प्रस्थाप्यते ऽनया काचिद् इत एव ततः सखी । तयाभिसारिता सा ’थ यमुनायाः समीपतः ॥105॥ कल्प-वृक्स-निकुञ्जे ऽस्मिन् दिव्य-रत्न-मये गृहे । सित-कृष्ण-निशायोग्य-वेश याति सखी-युता ॥106॥ कृष्णो ऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः । कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्य् अपि ॥107॥ धन-धान्यादिभिस् तांश् च प्रीणयित्वा विधानतः । जनैर् आकारितो मात्रा याति शय्या-निकेतनम् ॥108॥ मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् । सङ्केतकं कान्तयात्र समागच्छेद् अलक्षितः ॥109॥ इति प्रदोष-सेवा अथ रात्रि-सेवा— मिलित्वा ताव् उभाव् अत्र क्रीडतो वन-राजिषु । विहारैर् विविधैर् हास्य-लास्य-गीत-पुरःसरैः ॥110॥ सार्ध-याम-द्वयं नीत्वा रात्रेर् एवं विहारतः । सुषुप्सू विशतः कुञ्जं पञ्च-षाभिर् अलक्षितौ ॥111॥ निर्वृन्त-कुसुमैः कॢप्ते केलि-तल्पे मनोरमे । सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः ॥112॥ इति रात्रि-सेवा श्री-नारद उवाच-- श्रोतुम् इच्छामि भो देव व्रज-राज-सुतस्य च । वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥113॥ श्री-सदाशिव उवाच--

Page 41: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

शृणु नारद वक्ष्यामि राधा-कृष्ण-रसं शुचिं । सु-गोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥114॥ ऐकान्तिक-रसास्वादं कर्तुं वृन्दावने मुने । व्रज-राज-कुमारं च बहु-कालम् अभावयम् ॥115॥ मयि प्रसन्नः श्री-कृष्णो मन्त्र-युग्मम् अनुत्तमम् । युगलाख्यं ददौ मह्यं स्वीयोज्ज्वल-रसाप्लुतम् ॥116॥ समब्रवीत् तदा कृष्णः स्व-शिष्यं मां स्वकं रसम् । ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनाम् अगोचरम् ॥117॥ व्रज-राज-सुतो वृन्दा-वने पूर्णतमो वसन् । सम्पूर्ण-षोडश-कला विहारं कुरुते सदा ॥118॥ वासुदेवः पूर्णतरो मथुरायां वसन् पुरि । कलाभिः पञ्च-दशभिर् युतः क्रीडति सर्वदा ॥119॥ द्वारकाधिपतिर् द्वार-वत्यां पूर्णस् त्व् असौ वसन् । चतुर्-दश-कलायुक्तो विहरत्य् एव सर्वदा ॥120॥ एकया कलया द्वाभ्यां मथुरा-द्वारकाधिपौ । वृन्दावन-पते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥121॥ मथुरा-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः । मथुरा-लीलायां मथुरायां च सम्पूर्ण-षोडश-कलः । तथा द्वारका-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च । द्वाभ्यां कलाभ्याम् ऊनः । द्वारकायां द्वारका-लीलायां च पूर्ण-षोडश-कलः । श्रीर् भू-लीला योगमाया चिन्त्याचिन्त्या तथैव च । मोहिनी कौशलीत्य् अष्टौ बहिरङ्गाश् च शक्तयः ॥122॥ लीला प्रेम-स्वरूपा चस्थापन्य् आकर्षणी तथा । संयोगिनी वियोगिन्या-ह्लादिनीत्य् अन्तरङ्गिका ॥123॥ व्रजे श्री-कृष्ण-चन्द्रस्य सन्ति षोडश-शक्तयः । पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥124॥ ह्लादिनी य महा-शक्तिः सर्व-शक्ति-वरीयसी । तत्-सार-भाव-रूपा श्री-राधिका परिकीर्तिता ॥125॥ तया श्री-कृष्ण-चन्द्रस्य क्रिडायाः समये मुने । तद्-आविष्टं वासुदेवं सह क्षीराब्धि-नायकम् ॥126॥ अन्तरीक्ष्य-गतं कुर्याच् छक्तिर् आकर्षणी हरेः । क्रीडान्ते स्थापयेत् तन्तु स्थापनी कृष्ण-देहतः ॥127॥ सम्पूर्ण-षोडश-कलः केवलो नन्द-नन्दनः । विक्रीडन् राधया सार्धं लभते परमं सुखम् ॥128॥ श्री-नारद उवाच-- गते मधु-पुरीं कृष्णे विप्रलम्भ-रसः कथम् । वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥129॥ श्री-सदाशिव उवाच-- शक्तिः संयोगिनी कामा वामा शक्तिर् वियोगिनी । ह्लादिनी कीर्तिदा-पुत्री चैवं राधा-त्रयं व्रजे ॥130॥ मम प्राणेश्वरः कृष्णस् त्यक्त्वा वृन्दावनं क्वचित् । कदाचिन् नैव यातीति जानीते कीर्तिदा-सुता ॥131॥ कामा-वामे न जानीत इति च ब्रह्म-नन्दन ।

Page 42: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

रासारम्भ इवान्तर्धिं गतवान् नन्द-नन्दनः ॥132॥ मथुरां मथुरा-नाथो वासुदेवो जगाम ह । अन्तर्-हिते नन्द-सुते श्रीमद्-वृन्दावने मुने ॥133॥ प्रवासाख्यं रसं लेभे राधा वै कीर्तिदा-सुता । ततो वदन्ति मुनयः प्रवासं सङ्ग-विच्युतिम् ॥134॥ मम जीवन-नेता च त्यक्त्वा मां मथुरां गतः । इति विह्वलिता वामा राधा या विरहाद् अभूत् ॥135॥ यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च । गोलकं प्राप्य तत्राभूत् संयोग-रस-पेशला ॥136॥ कामा राधा च मथुरा-विरहेण निपीडिता । कुरुक्षेत्रं गता तीर्थ-यात्रा-परम-लालसा ॥137॥ नन्द-नन्दन-भाव-ज्ञ उद्धवो व्रजम् आगतः । सान्त्वयिष्यन् कीर्तिदायाः सुतां मास-द्वये गते ॥138॥ राधाम् आस्वादयामास श्रीमद्-भागवतार्थकं । कथायां भागवत्यान्तु जातायां मुनि-पुङ्गव ॥139॥ व्रजेन्द्र-नन्दनः श्रीमांस् तदा प्रत्यक्षतां गतः ॥140॥ अतएव पाद्मोत्तर-खण्डोक्तं द्वारकाधिपतेर् वृन्दावनं प्रति-गमनं क्षीराब्धिशाय्य् आविष्टत्वात् क्षीराब्धिशायिनो द्रोणादीनां लब्ध-वर-त्वात्, तेषां पुनः स्व-स्थान-प्रापणार्थम् एवेत्य् अवगन्तव्यम् । श्रीमद्-भागवत-वाक्यानाम् एवं विचारो ऽवगन्तव्यः पद्मोत्तर-खण्डे तु “कालिन्दि-पुलिने रम्ये” इत्य् अत्र श्री-द्वारका-नाथस्य श्री-नन्द-नन्दन-मधुर-लीला-संदर्शने सोत्कण्ठत्वाद् व्योम-यानैर् एत्य श्री-वृन्दावने मास-द्वयम् उवासेत्य् अभिप्रायो ज्ञेयः । तद् यथा श्री-ललित-माधवे (8.34)--“अपरिकलित-पूर्वः” इत्यादि । इति ते सर्वम् आख्यातं नैत्यिकं चरितं हरेः । पापिनो ऽपि विमुच्यन्ते स्मरणाद् यस्य नारद ॥141॥ अष्ट-कालोक्त-शुश्रूषा-नन्तरं साधकः क्रमात् । द्वात्रिंशद्-अक्षर-मुख्यान् जपेन् मन्त्रान् अतन्द्रितः ॥142॥ महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अनन्तरम् । ततः श्री-राधिका-मन्त्रं गायत्रीं कामकीं तथा ॥143॥ ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् । ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् । ततः षण्-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥144॥ यथा आदि-पुराणे-- गोपी-भावेन ये भक्ता माम् एव पर्युपासते । तेषु तास्व् इव तुष्टो ऽस्मि सत्यं सत्यं धनञ्जय ॥145॥ वेश-भूषा-वयो-रूपैर् गोपिका-भावम् आश्रिताः । भावुकीयाश् च तद्-भावं यान्ति पाद-रजो ऽर्चनात् ॥146॥ यथा एकाम्र-पुराणे-- अहो भजन-माहात्म्यं वृन्दावन-पतेर् हरेः । पुमान् योषिद् भवेद् यत्र योषिद्-आत्म-समानिका ॥147॥

Page 43: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

पाद्मे च (उत्तर-खण्डे)-- पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः । रामं दृष्ट्वा हरिं तत्र भोक्तुम् ऐच्छन् सु-विग्रहम् ॥148॥ ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले । हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥149॥

बृहद्-वामन-सिद्धाश् च श्रुतयो ऽपि यथा पुरा । गोपी-भावेन संसेव्य समुद्भूता हि गोकुले ॥150॥ यद्-उक्तं श्री-रूप-गोस्वामि-चरणैः--

हरिं सु-राग-मार्गेण सेवते यो नरोत्तमः । केवलेनैव स तदा गोपिकात्वम् इयाद् व्रजे ॥151॥

भक्ति-तत्त्व-कौमुद्याम्--

एकस्मिन् वासना-देहे यदि चान्यस्य भावना । तर्हि तत् साम्यम् एव स्यात् यथा वै भरते नृपे ॥152॥

यथा सनत्-कुमार-संहितायाम्-- श्री-नारद उवाच-- धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वया देवि न संशयः । हरेर् मे नैत्यिकी लीला यतो मे ऽद्य प्रकाशिता ॥153॥ श्री-सनत्-कुमार उवाच-- इत्य् उक्त्वा तां परिक्रम्य तया चापि प्रपूजितः । अन्तर्धानं गतो राजन् नारदो मुनि-सत्तमः ॥154॥ मयाप्य् एतद् आनुपूर्व्यं सर्वं तत् परिकीर्तितम् । जपन् नित्यं प्रयत्नेन मन्त्र-युग्मम् अनुत्तमम् ॥155॥ कृष्ण-वक्त्राद् इदं लब्धं पुरा रुद्रेण यत्नतः । तेनोक्तं नारदायाथ नारदेन मयोदितम् ॥156॥ संसाराग्नि-विनाशाय मयाप्य् एतत् तवोदितम् । त्वया चैतद् गोपनीयं रहस्यं परमाद्भुतम् ॥157॥ श्री-अम्बरीष उवाच-- कृत-कृत्यो ऽभवं साक्षात् त्वत् प्रसादाद् अहं गुरो । रहस्यातिरहस्यं यत् त्वया मह्यं प्रकाशितम् ॥158॥ श्री-सनत्-कुमार उवाच-- धर्मान् एतान् उपादिष्टो जपन् मन्त्रम् अहर् निशम् । अचिराद् एव तद्-दास्यम् अवाप्स्यसि न संशयः ॥159॥ “एतान् धर्मान्--अष्ट-काल-सेवा-रूपान्; मन्त्रम्--युगल-मन्त्रम्; तद्-दास्यम्--तयोः श्री-राधा-कृष्णयोर् दास्यं दासी-भावम्” इति । मयापि गम्यते राजन् गुरोर् आयतनं मम । वृन्दावने यत्र नित्यं गुरुर् मे ऽस्ति सदाशिवः ॥160॥ द्वात्रिंशद्-अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे--

Page 44: श्री गौर-गोविन्दार्चन-स्मरण-paddhatiignca.nic.in/.../gaura_govindarcana_smarana_paddhati.pdfçré गौर-गोविन्दार्चन-स्मरण-पद्धति श्रीपाद ध्यान-चन्द्र गोस्वामी साधको

द्वात्रिंशद्-अक्षरं मन्त्रं नाम-षोडशकान्वितम् । प्रजपन् वैष्णवो नित्यं राधा-कृष्ण-स्थलं लभेत् ॥161॥ गौतमीय-तन्त्रे च-- अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः । स पश्यति न सन्देहो गोप-रूपिणम् ईश्वरम् ॥162॥ गौरी-तन्त्रे च-- श्रीमद्-अष्टाक्षरं मन्त्रं राधायाः प्रेम-सिद्धि-दम् । प्रजपेत् साधको यस् तु स राधान्तिकम् आप्नुयात् ॥163॥ सनत्-कुमार-संहितायाम्-- जपेद् यः काम-गायत्रीं काम-बीज-समन्विताम् । तस्य सिद्धिर् भवेत् प्रेम राधा-कृष्ण-स्थलं व्रजेत् ॥164॥ एतां पञ्च-पदीं जप्त्वा श्रद्धया ’श्रद्धयासकृत् । वृन्दावने तयोर् दास्यं गच्छत्य् एव न संशयः ॥165॥ किशोरी-तन्त्रे च-- एतान् सखीनाम् अष्टानां मन्त्रान् यः साधको जपेत् । श्री-राधा-कृष्णयोः क्षिप्रं विहार-स्थलम् आप्नुयात् ॥166॥ तत्रैव-- मन्त्रान् एतान् मञ्जरीणाम् अष्टानां यो जपेत् सदा । प्रेम-सिद्धिर् भवेत् तस्य श्री-वृन्दावनम् आप्नुयात् ॥167॥ स्मरणानन्तरं सिद्ध-देहस्यैव च साधकः । अष्ट-कालोदितां लीलां संस्मरेत् साधकाङ्गकः ॥168॥ कालौ निशान्त-पूर्वाह्नाव् अपराह्न-प्रदोषकौ । विज्ञेयौ त्रि-त्रि-घटिकौ प्रातः सायं द्वयं द्वयम् ॥169॥ द्वि-द्वि-प्रघटिकौ ज्ञेयौ मध्याह्न-रात्रिकाव् इति ॥170॥ एतेषु समयेष्व् एवं या या लीला पुरोदिता । तां ताम् एव यथा-कालं संस्मरेत् साधको जनः ॥171॥

इति श्री-ध्यान-चन्द्र-गोस्वामि-विरचिता श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः ।