śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · sri ganga sahasranama stotram...

14
|| śrīgagā sahasranāma stotra- śrībhaddharma purāṇam || Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram (1008 names) of Goddess Ganga as recited by King Bhagiratha and taken from Bruhad Dharma Puranam, Madhya Khanda and Chapter 50. The following is the brief synopsis of the Phalashruti givent at the end: One who recites or listens to this sacred hymn gets all wishes fructified and begets wealth, spouse, progeny, etc and is bestowed with the benefit of performing 1000 Ashwamedha Yaga, 100 Rajasuya Yaga, 100 Vajapeya Yaga, and 100 Gaya Shraddha while nullifying great sins like Brahmahatya. One who recites this on the 10 th day of Jyeshtha month after due worship of Lord Sadashiva is bestowed with the sojourn of Goddess Ganga at his residence for the full year. It is also highly beneficial to chant this Sahasranama on special occasions like birth of progeny, marriage, birthday, Yugadi (start of Yuga), Full Moon, New Moon, Sun’s transit into the next sign, etc. śrīśuka uvāca - jaya devī tadā gagā tapasyantabhagīratham | ātmānadarśayāmāsa śvetacāru caturbhujam || 1 || tāṁ dṛṣṭvā dhyāna-mātraika labdhāṁ dgbhyāñca bhūpati| alakya-lābha-bodhena bahumene npottama|| 2 || harṣākulita sarvāṅgo romañcita-suvigraha| gagadākarayā rājā gagāṁ tuṣṭāva bhūpati|| 3 || sahasranāmabhir divyaiśaktiparama-devatām | bhagīratha uvāca - ahabhagīratho rājā dilīpa-tanayaśive || 4 || praamāmi pada-dvandvabhaktyā atidurlabham | pūrvajānāṁ hi puyena tapasā paramea ca || 5 || maccakur gocarī bhūtā tvagagā karuṇāmayī | sārthakasūrya-vaṁśe me janma-prāptamaheśvarī || 6 || ktārtho'smi ktārtho'smi ktārtho'smi na saṁśaya| namo namo namaste'stu gage rājīvalocane || 7 || deho'yasārthako me 'stu sarvāṅgai praamāmyaham | sahasranāmabhi stutvā vācasārthakayāmyaham || 8 ||

Upload: others

Post on 05-Sep-2019

61 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

|| śrīgaṅgā sahasranāma stotraṁ - śrībṛhaddharma purāṇam ||

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram (1008 names) of Goddess Ganga as

recited by King Bhagiratha and taken from Bruhad Dharma Puranam, Madhya Khanda and

Chapter 50. The following is the brief synopsis of the Phalashruti givent at the end:

One who recites or listens to this sacred hymn gets all wishes fructified and begets

wealth, spouse, progeny, etc and is bestowed with the benefit of performing 1000

Ashwamedha Yaga, 100 Rajasuya Yaga, 100 Vajapeya Yaga, and 100 Gaya

Shraddha while nullifying great sins like Brahmahatya.

One who recites this on the 10th day of Jyeshtha month after due worship of Lord

Sadashiva is bestowed with the sojourn of Goddess Ganga at his residence for the

full year.

It is also highly beneficial to chant this Sahasranama on special occasions like birth

of progeny, marriage, birthday, Yugadi (start of Yuga), Full Moon, New Moon,

Sun’s transit into the next sign, etc.

śrīśuka uvāca -

jaya devī tadā gaṅgā tapasyantaṁ bhagīratham |

ātmānaṁ darśayāmāsa śvetaṁ cāru caturbhujam || 1 ||

tāṁ dṛṣṭvā dhyāna-mātraika labdhāṁ dṛgbhyāñca bhūpatiḥ |

alakṣya-lābha-bodhena bahumene nṛpottamaḥ || 2 ||

harṣākulita sarvāṅgo romañcita-suvigrahaḥ |

gaṅgadākṣarayā rājā gaṅgāṁ tuṣṭāva bhūpatiḥ || 3 ||

sahasranāmabhir divyaiḥ śaktiṁ parama-devatām |

bhagīratha uvāca -

ahaṁ bhagīratho rājā dilīpa-tanayaḥ śive || 4 ||

praṇamāmi pada-dvandvaṁ bhaktyā atidurlabham |

pūrvajānāṁ hi puṇyena tapasā parameṇa ca || 5 ||

maccakṣur gocarī bhūtā tvaṁ gaṅgā karuṇāmayī |

sārthakaṁ sūrya-vaṁśe me janma-prāptaṁ maheśvarī || 6 ||

kṛtārtho'smi kṛtārtho'smi kṛtārtho'smi na saṁśayaḥ |

namo namo namaste'stu gaṅge rājīvalocane || 7 ||

deho'yaṁ sārthako me 'stu sarvāṅgaiḥ praṇamāmyaham |

sahasranāmabhiḥ stutvā vācaṁ sārthakayāmyaham || 8 ||

Page 2: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 2

śuka uvāca -

gaṅgā sahasranāmo 'sya stavasya puṇya-tejasaḥ |

ṛṣir-vyāsas tathā'nuṣṭhup-chando vipra prakīrtitam || 9 ||

sā mūlaprakṛtir devī gaṅgā me devateritā |

aśvamedha-sahasrasya rājasūya-śatasya ca || 10 ||

vājapeya-śatasyā'pi gayā-śrāddha-śatasya ca |

brahma-hatyādi-pāpānāṁ kṣaye ca paraduṣkare |

nirvāṇa-mokṣa-lābhe ca viniyogaḥ prakīrtitaḥ || 11 ||

|| viniyogaḥ ||

hariḥ om || asya śrīgaṅgā sahasranāma stotra mahāmantrasya |

śrīvedavyāso bhagavān ṛṣiḥ | anuṣṭhup chandaḥ | śrīgaṅgā paradevatā

| sarva-pāpa-kṣayārthe nirvāṇa-mokṣa-prāptyarthe sahasranāma jape

viniyogaḥ ||

|| śrīgaṅgā sahasranāma stotram ||

omkāra-rūpiṇī devī śvetā satya-svarūpiṇī |

śāntiḥ śāntā kṣamā śaktiḥ parā parama-devatā || 12 ||

viṣṇur nārāyaṇī kāmyā kamanīyā mahākalā |

durgā durgati-saṁhantrī gaṅgā gagaṇa-vāsinī || 13 ||

śailendra-vāsinī durga-vāsinī durgama-priyā |

nirañjanā ca nirleśā niṣkalā nirahaṅkriyā || 14 ||

prasannā śukla-daśanā paramārthā purātanī |

nirākārā ca śuddhā ca brāhmaṇī brahma-rūpiṇī || 15 ||

dayā dayāvatī dīrghā dīrgha-vaktrā durodarā |

śaila-kanyā śaila-rāja-vāsinī śaila-nandinī || 16 ||

śivā śaivī śāmbhavī ca śaṅkarī śaṅkara-priyā |

mandākinī mahānandā svardhunī svarga-vāsinī || 17 ||

mokṣākhyā mokṣa-saraṇir muktir mukti-pradāyinī |

jalarūpā jalamayī jaleśī jalavāsinī || 18 ||

dīrgha-jihvā karālākṣī viśvākhyā viśvatomukhī |

viśva-karṇā viśva-dṛṣṭir viśveśī viśva-vanditā || 19 ||

Page 3: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 3

vaiṣṇavī viṣṇu-pādābja-sambhavā viṣṇu-vāsinī |

viṣṇu-svarūpiṇī vandyā bālā vāṇī bṛhattarā || 20 ||

pīyūṣa-pūrṇā pīyūṣa-vāsinī madhura-dravā |

sarasvatī ca yamunā ca godā godāvarī varī || 21 ||

vareṇyā varadā vīrā varakanyā vareśvarī |

ballavī ballava-preṣṭhā vāgīśvarī vāri-rūpiṇī || 22 ||

vārāhī vana-saṁsthā ca vṛkṣasthā vṛkṣa-sundarī |

vāruṇī varuṇa-jyeṣṭhā varā varuṇa-vallabhā || 23 ||

varuṇa-praṇatā divyā varuṇā'nanda-kāriṇī |

vandyā vṛndāvanī vṛndārakeśyā vṛṣa-vāhinī || 24 ||

dākṣāyaṇī dakṣakanyā śyāmā parama-sundarī |

śiva-priyā śivārādhyā śiva-mastaka-vāsinī || 25 ||

śiva-mastaka-mastā ca viṣṇu-pāda-padā tathā |

vipatti-nāśinī durga-tāriṇī tāriṇīśvarī || 26 ||

gītā puṇya-caritā ca puṇya-nāmnī śuciśravā |

śrīrāmā rāma-rūpā ca rāmacandraika-candrikā || 27 ||

rāghavī raghu-vaṁśeśī sūrya-vaṁśa-pratiṣṭhitā |

sūryā sūrya-priyā saurī sūrya-maṇḍala-bhedinī || 28 ||

bhaginī bhāgyadā bhavyā bhāgya-prāpyā bhageśvarī |

bhavyoccayopalabdhā ca koṭi-janma-tapaḥ-phalā || 29 ||

tapasvinī tāpasī ca tapantī tāpa-nāśinī |

tantrarūpā tantramayī tantragopyā maheśvarī || 30 ||

viṣṇu-deha-dravākārā śiva-gānāmṛtodbhavā |

ānanda-drava-rūpā ca pūrṇānandamayī śivā || 31 ||

koṭi-sūrya-prabhā pāpa-dhvānta-saṁhāra-kāriṇī |

pavitrā paramā puṇyā tejodhārā śaśi-prabhā || 32 ||

śaśi-koṭi-prakāśā ca trijagad-dīpti-kāriṇī |

satyā satya-svarūpā ca satyajñā satya-saṁbhavā || 33 ||

satyāśrayā satī śyāmā navīnā narakāntakā |

sahasraśīrṣā deveśī sahasrākṣī sahasrapāt || 34 ||

Page 4: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 4

lakṣavaktrā lakṣapādā lakṣahastā vilakṣaṇā |

sadā nūtanarūpā ca durlabhā sulabhā śubhā || 35 ||

raktavarṇā ca raktākṣī trinetrā śiva-sundarī |

bhadrakālī mahākālī lakṣmīr gagaṇa-vāsinī || 36 ||

mahāvidyā śuddhavidyā mantrarūpā sumantritā |

rāja-siṁhāsana-taṭā rājarājeśvarī ramā || 37 ||

rājakanyā rājapūjyā manda-māruta-cāmarā |

vedavandi-pragītā ca vedavandi-pravanditā || 38 ||

vedavandi-stutā divyā vedavandi-suvarṇitā |

suvarṇā varṇanīyā ca suvarṇa-gāna-nanditā || 39 ||

suvarṇa-dāna-labhyā ca gānānanda-priyā 'malā |

mālā mālāvatī mālyā mālatī kusuma-priyā || 40 ||

digambarī duṣṭa-hantrī sadā durgama-vāsinī |

abhayā padma-hastā ca pīyūṣa-kara-śobhitā || 41 ||

khaḍga-hastā bhīmarūpā śyenī makara-vāhinī |

śuddha-srotā vegavatī mahāpāṣāṇa-bhedinī || 42 ||

pāpālī rodanakarī pāpa-saṁhāra-kāriṇī |

yātanāya ca baidhavya-dāyinī puṇya-varddhinī || 43 ||

gabhīrā 'lakanandā ca meru-śṛṅga-vibhedinī |

svargaloka-kṛtāvāsā svarga-sopāna-rūpiṇī || 44 ||

svargaṅgā pṛthvī-gaṅgā narasevyā nareśvarī |

subuddhiśca kubuddhiśca śrīr lakṣmīḥ kamalālayā || 45 ||

pārvatī meru-dauhitrī menakā-garbha-sambhavā |

ayoni-saṁbhavā sūkṣmā paramātmā parattvadā || 46 ||

viṣṇujā viṣṇu-janikā viṣṇu-pāda-nivāsinī |

devī viṣṇupadī padyā jāhnavī padma-vāsinī || 47 ||

padmā padmāvatī padmadhāriṇī padmalocanā |

padmapādā padmamukhī padmanābhā ca padminī || 48 ||

padmagarbhā padmaśayā mahāpadma-guṇādhikā |

padmākṣī padmalalitā padmavarṇā supadminī || 49 ||

Page 5: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 5

sahasra-dala-padmasthā padmākara-nivāsinī |

mahāpadmapurasthā ca pureśī parameśvarī || 50 ||

haṁsī haṁsa-vibhūṣā ca haṁsa-rāja-vibhūṣaṇā |

haṁsa-rāja-suvarṇā ca haṁsārūḍhā ca haṁsinī || 51 ||

haṁsākṣara-svarūpā ca dvayakṣarā mantra-rūpiṇī |

ānanda-jala-saṁpūrṇā śveta-vāri-prapūrikā || 52 ||

anāyasa-sadāmuktir yogyā'yogya-vicāriṇī |

tejorūpa jalāpūrṇā taijasī dīpti-rūpiṇī || 53 ||

pradīpa-kalikākārā prāṇāyāma-svarūpiṇī |

prāṇadā prāṇanīyā ca mahauṣadhi-svarūpiṇī || 54 ||

mahauṣadha-jalā caiva pāpa-roga-cikitsakā |

koṭi-janma-tapo-lakṣyā prāṇa-tyāgottarā'mṛtā || 55 ||

niḥsandehā nirmahimā nirmalā mala-nāśinī |

śavārūḍhā śavasthāna-vāsinī śavattaṭī || 56 ||

śmaśāna-vāsinī keśakīkasācita tīriṇī |

bhairavī bhairava-śreṣṭha-sevitā bhairava-priyā || 57 ||

bhairava-prāṇa-rūpā ca vīra-sādhana-vāsinī |

vīrapriyā vīrapatnī kulīnā kula-paṇḍitā || 58 ||

kula-vṛkṣa-sthitā kaulī kula-komala-vāsinī |

kula-drava-priyā kulyā kulyamālā-japa-priyā || 59 ||

kauladā kula-rakṣitrī kulavāri-svarūpiṇī |

raṇaśrīḥ raṇabhūḥ ramyā raṇotsāha-priyā baliḥ || 60 ||

nṛmuṇḍa-mālābharaṇā nṛmuṇḍa-kara-dhāriṇī |

vivastrā ca suvastrā ca sūkṣma-vastrā ca yoginī || 61 ||

rasikā rasarūpā ca jitāhārā jitendriyā |

yāminī cā 'rddharātrasthā kūrcca-vīja-svarūpiṇī || 62 ||

lajjā śaktiśca vāgrūpā nārī naraka-hāriṇī |

tārā tārasvarāḍhyā ca tāriṇī tāra-rūpiṇī || 63 ||

anantā cā'di-rahitā madhya-śūnyā svarūpiṇī |

nakṣatra-mālinī kṣīṇā nakṣatra-sthala-vāsinī || 64 ||

Page 6: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 6

taruṇāditya-saṅkāśā mātaṅgī mṛtyu-varjitā |

amarā 'mara-saṁsevyā upāsyā śakti-rūpiṇī || 65 ||

dhūmākārā 'gni-saṁbhūtā dhūmā dhūmāvatī ratiḥ |

kāmākhyā kāmarūpā ca kāśī kāśīpura-sthitā || 66 ||

vārāṇasī vārayoṣit kāśīnātha-śiraḥ-sthitā |

ayodhyā mathurā māyā kāśī kāñcī hyavantikā || 67 ||

dvārakā jvaladagniśca kevalā kevalatvadā |

karavīrapurasthā ca kāverī kavarī śivā || 68 ||

rakṣiṇī ca karālākṣī kaṅkālā śaṅkara-priyā |

jvālāmukhī kṣīriṇī ca kṣīra-grāma-nivāsinī || 69 ||

rakṣākarī dīrgha-karṇā sudantā danta-varjitā |

daitya-dānava-saṁhantrī duṣṭa-hantrī bali-priyā || 70 ||

bali-māṁsa-priyā śyāmā vyāghra-carmāpidhāyinī |

javākusuma-saṅkāśā sāttvikī rājasī tathā || 71 ||

tāmasī taruṇī vṛddhā yuvatī balikā tathā |

yakṣarāja-sutā jambu-mālinī jambu-vāsinī || 72 ||

jāmbūnada-vibhūṣā ca jvalaj-jāmbūnada-prabhā |

rudrāṇī rudra-dehasthā rudrā rudrākṣa-dhāriṇī || 73 ||

aṇuśca paramāṇuśca hrasvā dīrghā cakoriṇī |

rudragītā viṣṇugītā mahākāvya-svarūpiṇī || 74 ||

ādikāvya-svarūpā ca mahābhārata-svarūpiṇī |

aṣṭādaśa-purāṇasthā dharma-mātā ca dharmiṇī || 75 ||

mātā mānyā svasā caiva svaśrūś caiva pitāmahī |

guruśca gurupatnī ca kāla-sarpa-bhaya-pradā || 76 ||

pitāmaha-sutā sītā śiva-sīmantinī śivā |

rukmiṇī rukma-varṇā ca bhaimī bhaimī-svarūpiṇī || 77 ||

satyabhāmā mahālakṣmī bhadrā jāmbavatī mahī |

nandā bhadramukhī riktā jayā vijayadā jayā || 78 ||

jayitrī pūrṇimā pūrṇā pūrṇa-candra-nibhānanā |

gurupūrṇā saumya-bhadrā viṣṭiḥ saṁveśa-kāriṇī || 79 ||

Page 7: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 7

śaniriktā kujajayā siddhidā siddhi-rūpiṇī |

amṛtā 'mṛta-rūpā ca śrīmatī ca jalā'mṛtā || 80 ||

nirātaṅkā nirālambā niṣprapañcā viśeṣiṇī |

niṣedha-śeṣa-rūpā ca variṣṭhā yoṣitāṁvarā || 81 ||

yaśasvinī kīrtimatī mahāśailāgra-vāsinī |

dharā dharitrī dharaṇī sindhur bandhuḥ sabāndhavā || 82 ||

saṁpattiḥ saṁpadīśā ca vipattiḥ-parimocinī |

janma-prāvāha-haraṇī janma-śūnyā nirañjanī || 83 ||

nāgālayā'layā nīlā jaṭā-maṇḍala-dhāriṇī |

sutaraṅga-jaṭājūṭā jaṭādhara-śiraḥ-sthitā || 84 ||

paṭṭāmbaradharā dhīrā kaviḥ kāvya-rasa-priyā |

puṇya-kṣetrā pāpaharā hariṇī hāriṇī hariḥ || 85 ||

haridrā-nagarasthā ca vaidyanātha-priyā baliḥ |

vakreśvarī vakradhārā vakreśvara-puraḥ-sthitā || 86 ||

śvetagaṅgā śītalā ca uṣṇodakamayī ruciḥ |

colarāja-priyakarī candra-maṇḍala-varttinī || 87 ||

āditya-maṇḍala-gatā sadādityā ca kāśyapī |

dahanākṣī bhayaharā viṣa-jvālā-nivāriṇī || 88 ||

harā daśaharā sneha-dāyinī kaluṣāśaniḥ |

kapāla-mālinī kālī kālā kāla-svarūpiṇī || 89 ||

indrāṇī vāruṇi vāṇī balākā bālaśaṅkarī |

gor gīr hrīr dharmarūpā ca dhīḥ śrīr dhanyā dhanañjayā || 90 ||

vit saṁvit kuḥ kuverī bhūr bhūtir bhūmir dharādharā |

īśvarī hrīmatī krīḍā krīḍāsāyā jayapradā || 91 ||

jīvantī jīvanī jīvā jayākārā jayeśvarī |

savopadrava-saṁśūnyā sarva-pāpa-vivarjitā || 92 ||

sāvitrī caiva gāyatrī gaṇeśī gaṇa-vanditā |

duṣprekṣā duṣpraveśā ca durdarśā ca suyogiṇī || 93 ||

duḥkha-hantrī duḥkha-harā durdāntā yama-devatā |

gṛhadevī bhūmidevī vaneśī vanadevatā || 94 ||

Page 8: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 8

guhālayā ghorarūpā mahāghora-nitambinī |

strīcañcalā cārumukhī cārunetrā layātmikā || 95 ||

kānti-kāmyā nirguṇā ca rajaḥ-sattva-tamo-mayī |

kālarātrir mahārātrir jīvarūpā sanātanī || 96 ||

sukha-duḥkhādi-bhoktrī ca sukha-duḥkhādi-varjitā |

mahāvṛjina-saṁhārā vṛjina-dhvānta-mocanī || 97 ||

halinī khalahantrī ca vāruṇī pāpakāriṇī |

nidrā-yogyā mahānidrā yoganidrā yugeśvarī || 98 ||

uddhārayitrī svargaṅgā uddhāraṇa-puraḥ-sthitā |

uddhṛtā uddhṛtāhārā lokoddhāraṇa-kāriṇī || 99 ||

śaṅkhinī śaṅkha-dhārī ca śaṅkha-vādana-kāriṇī |

śaṅkheśvarī śaṅkha-hastā śaṅkha-rāja-vidāriṇī || 100 ||

paścimāsyā mahāsrotā pūrva-dakṣiṇa-vāhinī |

sārddha-yojana-vistīrṇā pāvanyuttara-vāhinī || 101 ||

patitoddhāriṇī doṣa-kṣamiṇī doṣa-varjitā |

śaraṇyā śaraṇā śreṣṭhā śrīyutā śrāddha-devatā || 102 ||

svāhā svadhā virūpākṣī svarūpākṣī śubhānanā |

kaumudī kumudākārā kumudāmbara-bhūṣaṇā || 103 ||

saumyā bhavānī bhūtisthā bhīmarūpā varānanā |

varāha-varṇā barhiṣṭhā bṛhacchroṇī balāhakā || 104 ||

veśinī keśapāśāḍhyā nabho-maṇḍala-vāsinī |

mallikā mallikā-puṣpa-varṇā lāṅgala-dhāriṇī || 105 ||

tulasī-dala-gandhāḍhyā tulasī-dāma-bhūṣaṇā |

tulasī-taru-saṁsthā ca tulasī-rasa-gehinī || 106 ||

tulasī-rasa-susvādu-salilā bilva-vāsinī |

vilva-vṛkṣa-nivāsā ca vilva-patra-rasa-dravā || 107 ||

mālūra-patra-mālāḍhyā vailvī śaivārddha-dehinī |

aśokā śoka-rahitā śoka-dāvāgni-hṛjjalā || 108 ||

aśoka-vṛkṣa-nilayā raṁbhā śiva-kara-sthitā |

dāḍimī dāḍimī-varṇā dāḍimastana-śobhitā || 109 ||

Page 9: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 9

raktākṣī vīra-vṛkṣasthā raktinī rakta-dantikā |

rāgiṇī rāga-bhāryā ca sadā-rāga-vivarjitā || 110 ||

virāgā rāga-sammodā sarva-rāga-svarūpiṇī |

tāla-svarūpiṇī tāla-rūpiṇī tālakeśvarī || 111 ||

vālmīki-ślokitāṣṭodyā hyananta-mahimādimā |

mātā umā sapatnī ca dharā hārāvalī śuciḥ || 112 ||

svargāroha-patākā ca iṣṭā bhāgīrathī ilā |

svargabhīrāmṛta-jalā cāruvīcis taraṅgiṇī || 113 ||

brahmatīrā brahmajalā giri-dāraṇa-kāriṇī |

brahmāṇḍa-bhedinī ghora-nādinī ghora-veginī || 114 ||

brahmāṇḍa-vāsinī caiva sthira-vāyu-prabhedinī |

śuklādhārāmayī divya-śaṅkha-vādyānusāriṇī || 115 ||

ṛṣi-stutā sura-stutyā graha-varga-prapūjitā |

sumeru-śīrṣa-nilayā bhadrā sītā maheśvarī || 116 ||

vaṅkṣuścā 'lakanandā ca śaila-sopāna-cāriṇī |

lokāśā-pūraṇa-karī sarva-mānasa-dohinī || 117 ||

trailokya-pāvanī dhanyā pṛthvī-rakṣaṇa-kāriṇī |

dharaṇī pārthivī pṛthvī pṛthu-kīrtir nirāmayā || 118 ||

brahmaputrī brahmakanyā brahmamānyā vanāśrayā |

brahmarūpā viṣṇurūpā śivarūpā hiraṇmayī || 119 ||

brahma-viṣṇu-śivatvāḍhyā brahma-viṣṇu-śivatvadā |

majjajjanoddhāriṇī ca smaraṇārti-vināśinī || 120 ||

svarga-dātrī sukhasparśā mokṣa-darśana-darpaṇā |

ārogya-dāyinī nīruk nānā-tāpa-vināśinī || 121 ||

tāpotsāraṇa-śīlā ca tapodhānā śramāpahā |

sarva-duḥkha-praśamanī sarva-śoka-vimocanī || 122 ||

sarva-śrama-harā sarva-sukhadā sukha-sevitā |

sarva-prāyaścitta-mayī vāsamātra-mahātapāḥ || 123 ||

satanur nistanus tanvī tanu-dhāraṇa-vāriṇī |

mahāpātaka-dāvāgniḥ śītalā śaśa-dhāriṇī || 124 ||

Page 10: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 10

geyā japyā cintanīyā dhyeyā smaraṇa-lakṣitā |

cidānanda-svarūpā ca jñānarūpāgameśvarī || 125 ||

āgamyā āgamasthā ca sarvāgama-nirūpitā |

iṣṭa-devī mahādevī devanīyā divisthitā || 126 ||

dantīvala-gṛhasthātrī śaṅkarācārya-rūpiṇī |

śaṅkarācārya-praṇatā śaṅkarācārya-saṁstutā || 127 ||

śaṅkarābharaṇopetā sadā śaṅkara-bhūṣaṇā |

śaṅkarācāra-śīlā ca śaṅkhā ca śaṅkareśvarī || 128 ||

śivasrotāḥ śaṁbhumukhī gaurī gagaṇa-dehinī |

durgamā sugamā gopyā gopanī gopa-vallabhā || 129 ||

gomatī gopakanyā ca yaśodā'nanda-nandinī |

kṛṣṇānujā kaṁsa-hantrī brahmarākṣasa-mocanī || 130 ||

śāpa-saṁmocanī laṅkā laṅkeśī ca vibhīṣaṇā |

vibhīṣābharaṇobhūṣā hārāvalir anuttamā || 131 ||

tīrtha-stutā tīrtha-vandyā mahātīrthā ca tīrthasūḥ |

kanyā kalpalatā kelīḥ kalyāṇī kalpavāsinī || 132 ||

kali-kalmaṣa-saṁhantrī kāla-kānana-vāsinī |

kālasevyā kālamayī kālikā kāmukottamā || 133 ||

kāmadā kāraṇākhyā ca kāminī kīrti-dhāriṇī |

kokāmukhī koṭarākṣī kuraṅga-nayanī kariḥ || 134 ||

kañjalākṣī kāntirūpā kāmākhyā keśari-sthitā |

khagā khalaprāṇa-harā khaladūrakarā khalā || 135 ||

khelantī kharavegā ca khakāra-varṇa-vāsinī |

gaṅgā gagaṇa-rūpā ca gagaṇādhva-prasāriṇī || 136 ||

gariṣṭhā gaṇanīyā ca gopālī gogaṇa-sthitā |

go-pṛṣṭha-vāsinī gamyā gabhīrā guru-puṣkarā || 137 ||

govindā gosvarūpā ca gonāmnī gati-dāyinī |

ghūrṇamānā gharmmaharā ghūrṇatsrotā ghanopamā || 138 ||

ghūrṇākhya-doṣa-haraṇī ghūrṇayantī jagattrayam |

ghorā ghṛtopamajalā ghargharārava-ghoṣiṇī || 139 ||

Page 11: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 11

ghorāṅgho-ghātinī ghuvyā ghoṣā ghorā'gha-hāriṇī |

ghoṣarājī ghoṣakanyā ghoṣanīyā ghanālayā || 140 ||

ghaṇṭā ṭaṅkāra-ghaṭitā ghāṅkārī ghaṅghacāriṇī |

ṅāntā ṅakāriṇī ṅeśī ṅakāra-varṇa-saṁśrayā || 141 ||

cakora-nayanī cārumukhī cāmaradhāriṇī |

candrikā śulka-salilā candra-maṇḍala-vāsinī || 142 ||

caukāra-vāsinī carcyā camarī carma-vāsinī |

carma-hastā candramukhī cucuka-dvaya-śobhinī || 143 ||

chatrilā chatritāghāriś chatra-cāmara-śobhitā |

chatritā chadma-saṁhantrī churitur brahma-rūpiṇī || 144 ||

chāyā ca sthala-śūnyā ca chalayantī chalānvitā |

chinnamastā chaladharā chavarṇā chuvitā chaviḥ || 145 ||

jīmūta-vāsinī jihvā javākusuma-sundarī |

jarā-śūnyā jayā jvālā javinī jīvaneśvarī || 146 ||

jyotīrūpā janmaharā janārdana-manoharā |

jhaṅkāra-kāriṇī jhañjhā jharjharī-vādya-vādinī || 147 ||

jhaṇan-nūpura-saṁśabdā jharā brahmajharā varā |

ñakāreśī ñakārasthā ñavarṇa-madhyanāmikā || 148 ||

ṭaṅkāra-kāriṇī ṭaṅka-dhāriṇī ṭuṇṭhukāṭakā |

ṭhukkurāṇī ṭhadvayeśī ṭhaṅkārī ṭhakkurapriyā || 149 ||

ḍāmarī ḍāmarādhīśā ḍāmareśa-śiraḥ-sthitā |

ḍamaru-dhvani-nṛtyantī ḍākinī bhaya-hāriṇī || 150 ||

ḍīnā ḍayitrī ḍiṇḍī ca ḍiṇḍī-dhvani-sadā-spṛhā |

ḍhakkāravā ca ḍhakkārī ḍhakkā-vādana-bhūṣaṇā || 151 ||

ṇakāra-varṇa-dhavalā ṇakārī yāṇa-bhāvinī |

tṛtīyā tīvra-pāpaghnī tīvrā taraṇi-maṇḍalā || 152 ||

tuṣāraka-tulāsyā ca tuṣāra-kara-vāsinī |

yakārājñī yavarṇasthā danta-śūka-vibhūṣaṇā || 153 ||

Page 12: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 12

dīrgha-cakṣur dīrgha-dhārā dhanarūpā dhaneśvarī |

dūra-dṛṣṭir dūragamā drutagantrī dravāśrayā || 154 ||

nārīrūpā nīrajākṣī nīrarūpā narottamā |

nirañjanā ca nirlepā niṣkalā nirahaṅkriyā || 155 ||

parā parāyaṇā pakṣā pārāyaṇa-parāyaṇā |

pārayatrī paṇḍitā ca paṇḍā paṇḍita-sevitā || 156 ||

parā pavitrā puṇyākhyā pāṇikā pītavāsinī |

phutkāra-dūra-dūritā phālayantī phaṇāśrayā || 157 ||

phenilā phenadaśanā phenā phenavatī phaṇā |

phetkāriṇī phaṇidharā phaṇiloka-nivāsinī || 158 ||

phāṇṭā-kṛtālayā phullā phullāravinda-locanā |

veṇīdharā balavatī vegavārī dharāvahā || 159 ||

vandāru-vandyā vṛndeśī vanavāśā vanāśrayā |

bhīmarājñī bhīmapatnī bhava-śīrṣa-kṛtālayā || 160 ||

bhāskarā bhāskaradharā bhūṣā bhāṅkāra-vādinī |

bhayaṅkarī bhayaharā bhīṣaṇā bhūmi-bhedinī || 161 ||

bhaga-bhāgyavatī bhavyā bhava-duḥkha-nivāriṇī |

bheruṇḍā bhīma-sugamā bhadrakālī bhava-sthitā || 162 ||

manoramā manojñā ca mṛtamokṣa-mahāmatiḥ |

matidātrī matiharā maṭhasthā mokṣarūpiṇī || 163 ||

yama-pūjyā yajña-rūpā yajamānā yamasvasā |

yama-daṇḍa-svarūpā ca yama-daṇḍa-harā yatiḥ || 164 ||

rakṣikā rātri-rūpā ca ramaṇīyā ramā ratiḥ |

lavaṅgī leśarūpā ca leśanīyā layapradā || 165 ||

vibuddhā viṣa-hastā ca viśiṣṭhā veśa-dhāriṇī |

śyāma-rūpā śarat-kanyā śāradī śaraṇā śrutā || 166 ||

śruti-gamyā śruti-stutyā śrīmukhī śaraṇapradā |

ṣaṣṭhī ṣaṭkoṇa-nilayā ṣaṭdharma-parasevitā || 167 ||

Page 13: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 13

sāttvikī satya-saraṇiḥ sānandā sukharūpiṇī |

hari-kanyā harijalā haridvarṇā harīśvarī || 168 ||

kṣemaṅkarī kṣemarūpā kṣuradhārāmbuleśinī |

anantā indirā īśā umā uṣā avarṇikā || 169 ||

ṝsvarūpā lṛkārasthā lṛkārī edhitā tathā |

aiśvarya-dāyinī oṁkāra-kāriṇī aumaka-kāriṇī || 170 ||

anta-śūnyā aṅkadharā asparśā astra-dhāriṇī |

sarva-varṇa-mayī varṇa brahma-rūpā 'khilātmikā || 171 ||

|| phalaśrutiḥ ||

śuka uvāca -

imaṁ sahasranāmākhyaṁ bhagīratha-kṛtaṁ purā |

bhagavatyā hi gaṅgāyā mahāpuṇyaṁ jayapradam || 172 ||

yaḥ paṭhec chṛṇuyāt vāpi bhaktyā paramayā yutaḥ |

tasya sarvaṁ susiddhaṁ syād viniyuktaṁ phalaṁ dvija || 173 ||

gaṅgaiva varadā tasya bhavet sarvārtha-dāyinī |

jyaiṣṭhe daśaharātithyāṁ pūjayitvā sadāśivam || 174 ||

durgotsava vidhānena vidhinā gamikena vā |

gaṅgā sahasranāmākhyaṁ stavamenamudāharet || 175 ||

tasya saṁvatsaraṁ devī gṛhe baddhaiva tiṣṭhati |

putrotsave vivāhādau śrāddhāhe janma-vāsare || 176 ||

paṭhed vā śṛṇuyād vāpi tattat karmākṣayaṁ bhavet |

dhanārthī-dhanaṁ-āpnoti labhed-bhāryāṁ-abhāryakaḥ || 177 ||

aputro-labhate-putro cāturvarṇyārtha-sādhikam |

yugādyāsu pūrṇimāsu ravi-saṅkramaṇe tathā || 178 ||

dinakṣaye vyatīpāte puṣyāyāṁ harivāsare |

amāvāsyāsu sarvāsu atithau ca samāgate || 179 ||

śuśrūṣau sati satsaṅge gavāṁ-sthāna-gato'pi vā |

maṇḍale brāhmaṇānāṁ ca paṭhed vā śṛṇuyāt stavam || 180 ||

stavenānena sā gaṅgā mahārāje bhagīrathe |

babhūva paramaprītā tapobhiḥ pūrvajair yathā || 181 ||

Page 14: śrīgaṅgā sahasranāma stotraṁ śrībṛhaddharma purāṇam · Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam K. Muralidharan (kmurali_sg@yahoo.com) 3 vaiṣṇavī

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 14

tasmād yo bhakti-bhāvena stavenānena stauti ca |

tasyāpi tādṛśī prītā sagarāditapo yathā || 182 ||

stavenānena santuṣṭhā devī rājñe varaṁ dadau || 183 ||

devyuvāca -

varaṁ varaya bhūpāla varadāsmi tavāgatā |

jāne tava hṛdisthañca tathāpi vada kathyate || 184 ||

rājovāca -

devī viṣṇoḥ padaṁ tyaktvā gatvāpi vivarasthalam |

uddhāraya pitṝn sarvān dharā-maṇḍala-vartmanā || 185 ||

astauṣaṁ bhavatīṁ yacca tena yaḥ stauti mānavaḥ |

na tyājyaḥ syāt tvayā so'pi vara eṣa dvitīyakaḥ || 186 ||

devyuvāca -

evaṁ astu mahārāja kanyāsmi tava viśrutā |

bhāgīrathīti geyāṁ māṁ vara eṣo'dhikas tava || 187 ||

māṁ stoṣyati jano yastu tvat-kṛtena-stavena hi |

tasyā'haṁ vaśagā bhūyāṁ nirvāṇa muktidā nṛpa || 188 ||

śiva ārādhyatāṁ rājan śirasā māṁ dadhātu saḥ |

anyathā 'haṁ nirālambā dharāṁ bhitvā 'nyathā vraje || 189 ||

pṛthvī ca na me vegaṁ sahiṣyati kadācana |

sumeru śira āruhyaṁ śaṅkhadhvānaṁ kariṣyasi || 190 ||

tena tvāṁ anuyāsyāmi brahmāṇḍa-koṭi-bhedinī || 183 ||

|| iti bṛhaddharma-purāṇe madhya-khaṇḍe bhagīratha-kṛta

śrīgaṅgā sahasranāma stotraṁ sampūrṇam ||