rī sarasvatī stuti || ी सरस्वती स्तुित|| या...

9
|| Ŝी सरवती तुित || || Śrī Sarasvatī Stuti ||

Upload: vunga

Post on 13-Mar-2018

244 views

Category:

Documents


12 download

TRANSCRIPT

Page 1: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

|| ी सरस्वती स्तुित ||

|| Śrī Sarasvatī Stuti ||

Page 2: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

Copyright: None. You may freely use this work. This text was transliterated and typeset by Ravi Mayavaram. It was proof read by Smt. Sankaran. For corrections and comments, contact [email protected].

www.ambaa.org Page 2

Page 3: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

|| ी सरस्वती स्तुित || या कुन्दने्द-ुतुषारहार-धवला या शु -व ावृता या वीणावरदण्डमिन्डतकरा या ेतप ासना | या ाच्युत-शंकर- भृितिभदवैः सदा पूिजता सा मां पातु सरस्वती भगवती िनःशेषजा ापहा || १ || दोिभयुर् ा चतुिभः स्फिटकमिणमयीमक्षमालां दधाना हस्तेनैकेन प ं िसतमिप च शुकं पुस्तकं चापरेण | भासा कुन्दने्द-ुशंखस्फिटकमिणिनभा भासमानाऽसमाना सा मे वाग्दवेतेयं िनवसतु वदने सवर्दा सु स ा || २ || आशास ुराशी भवदगंविल्ल भासवै दासीकृत-दगु्धिसन्धमु् | मन्दिस्मतैिनिन्दत-शारदने्दु ं वन्दऽेरिवन्दासन-सुन्दिर त्वाम् || ३ || शारदा शारदाम्बोजवदना वदनाम्बुजे | सवर्दा सवर्दास्माकं सि िध सि िध ि यात् || ४ || सरस्वत च तां नौिम वागिध ातृ-दवेताम् | दवेत्वं ितप न्ते यदनु हतो जनाः || ५ || पातु नो िनकष ावा मितहे ः सरस्वती | ाज्ञेतरपिरच्छेद ंवचसैव करोित या || ६ ||

शु ां िवचारसारपरमा-मा ां जग ािपन वीणापसु्तकधािरणीमभयदां जा ान्धकारापहाम् |

www.ambaa.org Page 3

Page 4: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

हस्ते स्पािटकमािलकां िवदधत प ासने सिंस्थतां वन्द ेतां परमे र भगवत बुि दां शारदाम ् || ७ || वीणाधरे िवपुलमंगलदानशीले भ ाितनािशिन िव रिचहरीशवन् े | कीित दऽेिखलमनोरथद ेमहाह िव ा दाियिन सरस्वित नौिम िनत्यम् || ८ || ेताब्जपणूर्-िवमलासन-संिस्थते ह े

ेताम्बरावृतमनोहरमजंुगा े | उ न्मनोज्ञ-िसतपंकजमजंुलास्ये िव ा दाियिन सरस्वित नौिम िनत्यम् || ९ || मातस्त्वदीय-पदपंकज-भि यु ा ये त्वां भजिन्त िनिखलानपरािन्वहाय | ते िनजर्रत्विमह यािन्त कलेवरेण भूविह्न-वायु-गगनाम्बु-िविनिमतेन || १० || मोहान्धकार-भिरते हृदये मदीये मातः सदवै कुरु वासमुदारभावे | स्वीयािखलावयव-िनमर्लसु भािभः शी ं िवनाशय मनोगतमन्धकारम ् || ११ ||

ा जगत् सजृित पालयतीिन्दरेशः शम्भुिवनाशयित दिेव तव भावैः | न स्यात्कृपा यिद तव कट भावे न स्युः कथंिचदिप ते िनजकायर्दक्षाः || १२ || लि ममधा धरा पुि ग री तृि ः भा धृितः | एतािभः पािह तनुिभर िभमा सरस्वती || १३ ||

www.ambaa.org Page 4

Page 5: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

सरसवत्यै नमो िनत्यं भ काल्यै नमो नमः वेद-वेदान्त-वेदांग- िव ास्थानभे्य एव च || १४ || सरस्वित महाभागे िव े कमललोचने | िव ारूप ेिवशालािक्ष िव ां दिेह नमोस्त ुते || १५ || यदक्षर-पद ंमा ाहीनं च य वेत् | तत्सव क्षम्यतां दिेव सीद परमे िर || १६ || || इित ीसरस्वती स्तो ं सपंूण ||

www.ambaa.org Page 5

Page 6: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

|| Śrī Sarasvatī Stuti || yā kundendu-tuṣārahāra-dhavalā yā śubhra-vastrāvṛtā yā vīṇāvaradaṇḍamanḍitakarā yā śvetapadmāsanā | yā brahmācyuta-śaṃkara-prabhṛtibhirdevaiḥ sadā pūjitā sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā || 1 || dorbhiryuktā caturbhiḥ sphaṭikamaṇimayīmakṣamālāṃ dadhānā hastenaikena padmaṃ sitamapi ca śukaṃ pustakaṃ cāpareṇa | bhāsā kundendu-śaṃkhasphaṭikamaṇinibhā bhāsamānā.asamānā sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā || 2 || āśāsu rāśī bhavadaṃgavalli bhāsaiva dāsīkṛta-dugdhasindhum | mandasmitairnindita-śāradenduṃ vande.aravindāsana-sundari tvām || 3 || śāradā śāradāmbojavadanā vadanāmbuje | sarvadā sarvadāsmākaṃ sannidhiṃ sannidhiṃ kriyāt || 4 || sarasvatīṃ ca tāṃ naumi vāgadhiṣṭhātṛ-devatām | devatvaṃ pratipadyante yadanugrahato janāḥ || 5 || pātu no nikaṣagrāvā matihemnaḥ sarasvatī | prājñetaraparicchedaṃ vacasaiva karoti yā || 6 || śuddhāṃ brahmavicārasāraparamā-mādyāṃ jagadvyāpinīṃ vīṇāpustakadhāriṇīmabhayadāṃ jāḍyāndhakārāpahām | haste spāṭikamālikāṃ vidadhatīṃ padmāsane saṃsthitāṃ vande tāṃ parameśvarīṃ bhagavatīṃ buddhipradāṃ śāradām || 7 || vīṇādhare vipulamaṃgaladānaśīle bhaktārtināśini viriṃciharīśavandye | kīrtiprade.akhilamanorathade mahārhe vidyāpradāyini sarasvati naumi nityam || 8 ||

www.ambaa.org Page 6

Page 7: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

śvetābjapūrṇa-vimalāsana-saṃsthite he śvetāmbarāvṛtamanoharamaṃjugātre | udyanmanojña-sitapaṃkajamaṃjulāsye vidyāpradāyini sarasvati naumi nityam || 9 || mātastvadīya-padapaṃkaja-bhaktiyuktā ye tvāṃ bhajanti nikhilānaparānvihāya | te nirjaratvamiha yānti kalevareṇa bhūvahni-vāyu-gaganāmbu-vinirmitena || 10 || mohāndhakāra-bharite hṛdaye madīye mātaḥ sadaiva kuru vāsamudārabhāve | svīyākhilāvayava-nirmalasuprabhābhiḥ śīghraṃ vināśaya manogatamandhakāram || 11 || brahmā jagat sṛjati pālayatīndireśaḥ śambhurvināśayati devi tava prabhāvaiḥ | na syātkṛpā yadi tava prakaṭaprabhāve na syuḥ kathaṃcidapi te nijakāryadakṣāḥ || 12 || lakṣmirmedhā dharā puṣṭirgaurī tṛṣṭiḥ prabhā dhṛtiḥ | etābhiḥ pāhi tanubhiraṣṭabhirmāṃ sarasvatī || 13 || sarasavatyai namo nityaṃ bhadrakālyai namo namaḥ veda-vedānta-vedāṃga- vidyāsthānebhya eva ca || 14 || sarasvati mahābhāge vidye kamalalocane | vidyārūpe viśālākṣi vidyāṃ dehi namostu te || 15 || yadakṣara-padabhraṣṭaṃ mātrāhīnaṃ ca yadbhavet | tatsarvaṃ kṣamyatāṃ devi prasīda parameśvari || 16 || || iti śrīsarasvatī stotraṃ saṃpūrṇaṃ ||

www.ambaa.org Page 7

Page 8: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

Itrans Text || shrii sarasvatii stuti || yaa kundendu-tushhaarahaara-dhavalaa yaa shubhra-vastraavR^itaa yaa viiNaavaradaNDamanDitakaraa yaa shvetapadmaasanaa | yaa brahmaachyuta-sha.nkara-prabhR^itibhirdevaiH sadaa puujitaa saa maaM paatu sarasvatii bhagavatii niHsheshhajaaDyaapahaa || 1 || dorbhiryuktaa chaturbhiH sphaTikamaNimayiimakshamaalaaM dadhaanaa hastenaikena padmaM sitamapi cha shukaM pustakaM chaapareNa | bhaasaa kundendu-sha.nkhasphaTikamaNinibhaa bhaasamaanaa.asamaanaa saa me vaagdevateyaM nivasatu vadane sarvadaa suprasannaa || 2 || aashaasu raashii bhavada.ngavalli bhaasaiva daasiikR^ita-dugdhasindhum.h | mandasmitairnindita-shaaradenduM vande.aravindaasana-sundari tvaam.h || 3 || shaaradaa shaaradaambojavadanaa vadanaambuje | sarvadaa sarvadaasmaakaM sannidhiM sannidhiM kriyaat.h || 4 || sarasvatiiM cha taaM naumi vaagadhishhThaatR^i-devataam.h | devatvaM pratipadyante yadanugrahato janaaH || 5 || paatu no nikashhagraavaa matihemnaH sarasvatii | praaGYetaraparichchhedaM vachasaiva karoti yaa || 6 || shuddhaaM brahmavichaarasaaraparamaa-maadyaaM jagadvyaapiniiM viiNaapustakadhaariNiimabhayadaaM jaaDyaandhakaaraapahaam.h | haste spaaTikamaalikaaM vidadhatiiM padmaasane sa.nsthitaaM vande taaM parameshvariiM bhagavatiiM buddhipradaaM shaaradaam.h || 7 || viiNaadhare vipulama.ngaladaanashiile bhaktaartinaashini viri.nchihariishavandye | kiirtiprade.akhilamanorathade mahaarhe vidyaapradaayini sarasvati naumi nityam.h || 8 || shvetaabjapuurNa-vimalaasana-sa.nsthite he shvetaambaraavR^itamanoharama.njugaatre |

www.ambaa.org Page 8

Page 9: rī Sarasvatī Stuti || ी सरस्वती स्तुित|| या कुन्देन्दु-तुषारहार-धवला या शु

Śrī Sarasvatī Stuti

www.ambaa.org Page 9

udyanmanoGYa-sitapa.nkajama.njulaasye vidyaapradaayini sarasvati naumi nityam.h || 9 || maatastvadiiya-padapa.nkaja-bhaktiyuktaa ye tvaaM bhajanti nikhilaanaparaanvihaaya | te nirjaratvamiha yaanti kalevareNa bhuuvahni-vaayu-gaganaambu-vinirmitena || 10 || mohaandhakaara-bharite hR^idaye madiiye maataH sadaiva kuru vaasamudaarabhaave | svIyaakhilaavayava-nirmalasuprabhaabhiH shiighraM vinaashaya manogatamandhakaaram.h || 11 || brahmaa jagat.h sR^ijati paalayatiindireshaH shambhurvinaashayati devi tava prabhaavaiH | na syaatkR^ipaa yadi tava prakaTaprabhaave na syuH katha.nchidapi te nijakaaryadakshaaH || 12 || lakshmirmedhaa dharaa pushhTirgaurii tR^ishhTiH prabhaa dhR^itiH | etaabhiH paahi tanubhirashhTabhirmaaM sarasvatii || 13 || sarasavatyai namo nityaM bhadrakaalyai namo namaH veda-vedaanta-vedaa.nga- vidyaasthaanebhya eva cha || 14 || sarasvati mahaabhaage vidye kamalalochane | vidyaaruupe vishaalaakshi vidyaaM dehi namostu te || 15 || yadakshara-padabhrashhTaM maatraahiinaM cha yadbhavet.h | tatsarvaM kshamyataaM devi prasiida parameshvari || 16 || || iti shriisarasvatii stotraM saMpuurNam.h ||