Śrīmad bhāgavata purāna in sanskritbhagavata.org/pdf/sb-sanskrit.pdf · Śrīmad bhāgavata...

492
Śrīmad Bhāgavata Purāna in Sanskrit

Upload: others

Post on 13-Jan-2020

24 views

Category:

Documents


0 download

TRANSCRIPT

  • Śrīmad Bhāgavata Purāna in Sanskrit

  • Canto 1

    3

    Canto 2

    29

    Canto 3

    44

    Canto 4

    93

    Canto 5

    142

    Canto 6

    169

    Canto 7

    198

    Canto 8

    224

    Canto 9

    255

    Canto 10

    287

    Canto 11

    426

    Canto 12

    473

  • Śrīmad Bhāgavata Purāna in Sanskrit

    Characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

    Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01- chapter 01, verse 001, line 1Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2

    For a translation of this book and more downloads go to bhagavata.org

    Canto 1

    01010011 janmādyasya yato 'nvayāditarataścārtheṣvabhijñaḥ svarāṭ01010012 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ01010013 tejovārimṛdāṁ yathā vinimayo yatra trisargo 'mṛṣā01010014 dhāmnā svena sadā nirastakuhakaṁ satyaṁ paraṁ dhīmahi01010021 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṁ satāṁ01010022 vedyaṁ vāstavam atra vastu śivadaṁ tāpatrayonmūlanam01010023 śrīmadbhāgavate mahāmunikṛte kiṁ vā parairīśvaraḥ01010024 sadyo hṛdyavarudhyate 'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt01010031 nigamakalpatarorgalitaṁ phalaṁ01010032 śukamukhādamṛtadravasaṁyutam01010033 pibata bhāgavataṁ rasam ālayaṁ01010034 muhuraho rasikā bhuvi bhāvukāḥ01010041 naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ01010043 satraṁ svargāya lokāya sahasrasamam āsata01010051 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ01010053 satkṛtaṁ sūtam āsīnaṁ papracchuridam ādarāt01010060 ṛṣaya ūcuḥ01010061 tvayā khalu purāṇāni setihāsāni cānagha01010063 ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta01010071 yāni vedavidāṁ śreṣṭho bhagavān bādarāyaṇaḥ01010073 anye ca munayaḥ sūta parāvaravido viduḥ01010081 vettha tvaṁ saumya tat sarvaṁ tattvatastadanugrahāt01010083 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta01010091 tatra tatrāñjasāyuṣman bhavatā yadviniścitam01010093 puṁsām ekāntataḥ śreyastan naḥ śaṁsitum arhasi01010101 prāyeṇālpāyuṣaḥ sabhya kalāvasmin yuge janāḥ01010103 mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ01010111 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ01010113 ataḥ sādho 'tra yat sāraṁ samuddhṛtya manīṣayā01010115 brūhi bhadrāya bhūtānāṁ yenātmā suprasīdati01010121 sūta jānāsi bhadraṁ te bhagavān sātvatāṁ patiḥ01010123 devakyāṁ vasudevasya jāto yasya cikīrṣayā01010131 tan naḥ śuṣrūṣamāṇānām arhasyaṅgānuvarṇitum01010133 yasyāvatāro bhūtānāṁ kṣemāya ca bhavāya ca01010141 āpannaḥ saṁsṛtiṁ ghorāṁ yannāma vivaśo gṛṇan01010143 tataḥ sadyo vimucyeta yadbibheti svayaṁ bhayam01010151 yatpādasaṁśrayāḥ sūta munayaḥ praśamāyanāḥ01010153 sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo 'nusevayā01010161 ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ01010163 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham01010171 tasya karmāṇyudārāṇi parigītāni sūribhiḥ01010173 brūhi naḥ śraddadhānānāṁ līlayā dadhataḥ kalāḥ01010181 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ01010183 īlā vidadhataḥ svairam īśvarasyātmamāyayā01010191 vayaṁ tu na vitṛpyāma uttamaślokavikrame01010193 yacchṛṇvatāṁ rasajñānāṁ svādu svādu pade pade01010201 kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ01010203 atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ01010211 kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam01010213 āsīnā dīrghasatreṇa kathāyāṁ sakṣaṇā hareḥ01010221 tvaṁ naḥ sandarśito dhātrā dustaraṁ nistitīrṣatām01010223 kaliṁ sattvaharaṁ puṁsāṁ karṇadhāra ivārṇavam

    http://bhagavata.orghttp://bhagavata.org

  • 01010231 brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi01010233 svāṁ kāṣṭhām adhunopete dharmaḥ kaṁ śaraṇaṁ gataḥ01020010 vyāsa uvāca01020011 iti sampraśnasaṁhṛṣṭo viprāṇāṁ raumaharśaṇiḥ01020013 pratipūjya vacasteśāṁ pravaktum upacakrame01020020 sūta uvāca01020021 yaṁ pravrajantam anupetam apetakṛtyaṁ dvaipāyano virahakātara ājuhāva01020023 putreti tanmayatayā taravo 'bhinedus taṁ sarvabhūtahṛdayaṁ munim ānato 'smi01020031 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṁ tamo 'ndham01020033 saṁsāriṇāṁ karuṇayāha purāṇaguhyaṁ taṁ vyāsasūnum upayāmi guruṁ munīnām01020041 nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam01020043 devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet01020051 munayaḥ sādhu pṛṣṭo 'haṁ bhavadbhirlokamaṅgalam01020053 yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati01020062 sa vai puṁsāṁ paro dharmo yato bhaktiradhokṣaje01020063 ahaitukyapratihatā yayātmā suprasīdati01020071 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ01020073 janayatyāśu vairāgyaṁ jñānaṁ ca yadahaitukam01020081 dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksenakathāsu yaḥ01020083 notpādayedyadi ratiṁ śrama eva hi kevalam01020091 dharmasya hyāpavargyasya nārtho 'rthāyopakalpate01020093 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ01020101 kāmasya nendriyaprītirlābho jīveta yāvatā01020103 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ01020111 vadanti tat tattvavidastattvaṁ yaj jñānam advayam01020113 brahmeti paramātmeti bhagavān iti śabdyate01020121 tac chraddadhānā munayo jñānavairāgyayuktayā01020123 paśyantyātmani cātmānaṁ bhaktyā śrutagṛhītayā01020101 ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ01020133 svanuṣṭhitasya dharmasya saṁsiddhirharitoṣaṇam01020141 tasmādekena manasā bhagavān sātvatāṁ patiḥ01020143 śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā01020151 yadanudhyāsinā yuktāḥ karmagranthinibandhanam01020153 chindanti kovidāstasya ko na kuryāt kathāratim01020161 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ01020163 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt01020171 śṛṇvatāṁ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ01020173 hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām01020181 naṣṭaprāyeṣvabhadreṣu nityaṁ bhāgavatasevayā01020183 bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī01020191 tadā rajastamobhāvāḥ kāmalobhādayaśca ye01020193 ceta etairanāviddhaṁ sthitaṁ sattve prasīdati01020201 evaṁ prasannamanaso bhagavadbhaktiyogataḥ01020203 bhagavattattvavijñānaṁ muktasaṅgasya jāyate01020211 bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ01020213 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare01020221 ato vai kavayo nityaṁ bhaktiṁ paramayā mudā01020223 vāsudeve bhagavati kurvantyātmaprasādanīm01020231 sattvaṁ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte01020233 sthityādaye hariviriñcihareti saṁjñāḥ śreyāṁsi tatra khalu sattvatanornṛṇāṁ syuḥ01020241 pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ01020243 tamasastu rajastasmāt sattvaṁ yadbrahmadarśanam01020251 bhejire munayo 'thāgre bhagavantam adhokṣajam01020253 sattvaṁ viśuddhaṁ kṣemāya kalpante ye 'nu tān iha01020261 mumukṣavo ghorarūpān hitvā bhūtapatīn atha01020263 nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ01020271 rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai01020273 pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ01020281 vāsudevaparā vedā vāsudevaparā makhāḥ01020283 vāsudevaparā yoga vāsudevaparāḥ kriyāḥ01020291 vāsudevaparaṁ jñānaṁ vāsudevaparaṁ tapaḥ01020293 vāsudevaparo dharmo vāsudevaparā gatiḥ01020301 sa evedaṁ sasarjāgre bhagavān ātmamāyayā01020303 sadasadrūpayā cāsau guṇamayāguṇo vibhuḥ01020311 tayā vilasiteṣveṣu guṇeṣu guṇavān iva

  • 01020313 antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ01020321 yathā hyavahito vahnirdāruṣvekaḥ svayoniṣu01020323 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān01020331 asau guṇamayairbhāvairbhūtasūkṣmendriyātmabhiḥ01020333 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān01020341 bhāvayatyeṣa sattvena lokān vai lokabhāvanaḥ01020343 līlāvatārānurato devatiryaṅnarādiṣu01030010 sūta uvāca01030011 jagṛhe pauruṣaṁ rūpaṁ bhagavān mahadādibhiḥ01030013 sambhūtaṁ ṣoḍaśakalam ādau lokasisṛkṣayā01030021 yasyāmbhasi śayānasya yoganidrāṁ vitanvataḥ01030023 nābhihradāmbujādāsīdbrahmā viśvasṛjāṁ patiḥ01030031 yasyāvayavasaṁsthānaiḥ kalpito lokavistaraḥ01030033 tadvai bhagavato rūpaṁ viśuddhaṁ sattvam ūrjitam01030041 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam01030043 sahasramūrdhaśravaṇākṣināsikaṁ sahasramaulyambarakuṇḍalollasat01030051 etan nānāvatārāṇāṁ nidhānaṁ bījam avyayam01030053 yasyāṁśāṁśena sṛjyante devatiryaṅnarādayaḥ01030061 sa eva prathamaṁ devaḥ kaumāraṁ sargam āśritaḥ01030063 cacāra duścaraṁ brahmā brahmacaryam akhaṇḍitam01030071 dvitīyaṁ tu bhavāyāsya rasātalagatāṁ mahīm01030073 uddhariṣyann upādatta yajñeśaḥ saukaraṁ vapuḥ01030081 tṛtīyam ṛṣisargaṁ vai devarṣitvam upetya saḥ01030083 tantraṁ sātvatam ācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ01030091 turye dharmakalāsarge naranārāyaṇāvṛṣī01030093 bhūtvātmopaśamopetam akarodduścaraṁ tapaḥ01030101 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam01030103 provācāsuraye sāṅkhyaṁ tattvagrāmavinirṇayam01030111 ṣaṣṭham atrerapatyatvaṁ vṛtaḥ prāpto 'nasūyayā01030113 ānvīkṣikīm alarkāya prahlādādibhya ūcivān01030121 tataḥ saptama ākūtyāṁ ruceryajño 'bhyajāyata01030123 sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram01030131 aṣṭame merudevyāṁ tu nābherjāta urukramaḥ01030133 darśayan vartma dhīrāṇāṁ sarvāśramanamaskṛtam01030141 ṛṣibhiryācito bheje navamaṁ pārthivaṁ vapuḥ01030143 dugdhemām oṣadhīrviprāstenāyaṁ sa uśattamaḥ01030151 rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhisamplave01030153 nāvyāropya mahīmayyām apādvaivasvataṁ manum01030161 surāsurāṇām udadhiṁ mathnatāṁ mandarācalam01030163 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ01030171 dhānvantaraṁ dvādaśamaṁ trayodaśamam eva ca01030173 apāyayat surān anyān mohinyā mohayan striyā01030181 caturdaśaṁ nārasiṁhaṁ bibhraddaityendram ūrjitam01030183 dadāra karajairūrāverakāṁ kaṭakṛdyathā01030191 pañcadaśaṁ vāmanakaṁ kṛtvāgādadhvaraṁ baleḥ01030193 padatrayaṁ yācamānaḥ pratyāditsustripiṣṭapam01030201 avatāre ṣoḍaśame paśyan brahmadruho nṛpān01030203 triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm01030211 tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt01030213 cakre vedataroḥ śākhā dṛṣṭvā puṁso 'lpamedhasaḥ01030221 naradevatvam āpannaḥ surakāryacikīrṣayā01030223 samudranigrahādīni cakre vīryāṇyataḥ param01030231 ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī01030233 rāmakṛṣṇāviti bhuvo bhagavān aharadbharam01030241 tataḥ kalau sampravṛtte sammohāya suradviṣām01030243 buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati01030251 athāsau yugasandhyāyāṁ dasyuprāyeṣu rājasu01030253 janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ01030261 avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ01030263 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ01030271 ṛṣayo manavo devā manuputrā mahaujasaḥ01030273 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ01030281 ete cāṁśakalāḥ puṁsaḥ kṛṣṇastu bhagavān svayam01030283 indrārivyākulaṁ lokaṁ mṛḍayanti yuge yuge01030291 janma guhyaṁ bhagavato ya etat prayato naraḥ

  • 01030293 sāyaṁ prātargṛṇan bhaktyā duḥkhagrāmādvimucyate01030301 etadrūpaṁ bhagavato hyarūpasya cidātmanaḥ01030303 māyāguṇairviracitaṁ mahadādibhirātmani01030311 yathā nabhasi meghaugho reṇurvā pārthivo 'nile01030313 evaṁ draṣṭari dṛśyatvam āropitam abuddhibhiḥ01030321 ataḥ paraṁ yadavyaktam avyūḍhaguṇabṛṁhitam01030323 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ01030331 yatreme sadasadrūpe pratiṣiddhe svasaṁvidā01030333 avidyayātmani kṛte iti tadbrahmadarśanam01030341 yadyeṣoparatā devī māyā vaiśāradī matiḥ01030343 sampanna eveti vidurmahimni sve mahīyate01030351 evaṁ ca janmāni karmāṇi hyakarturajanasya ca01030353 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ01030361 sa vā idaṁ viśvam amoghalīlaḥ sṛjatyavatyatti na sajjate 'smin01030363 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṁ jighrati ṣaḍguṇeśaḥ01030371 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ01030373 nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryām ivājñaḥ01030381 sa veda dhātuḥ padavīṁ parasya durantavīryasya rathāṅgapāṇeḥ01030383 yo 'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham01030391 atheha dhanyā bhagavanta itthaṁ yadvāsudeve 'khilalokanāthe01030393 kurvanti sarvātmakam ātmabhāvaṁ na yatra bhūyaḥ parivarta ugraḥ01030401 idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam01030403 uttamaślokacaritaṁ cakāra bhagavān ṛṣiḥ01030411 niḥśreyasāya lokasya dhanyaṁ svastyayanaṁ mahat01030413 tadidaṁ grāhayām āsasutam ātmavatāṁ varam01030421 sarvavedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam01030423 sa tu saṁśrāvayām āsamahārājaṁ parīkṣitam01030431 prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ01030433 kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha01030441 kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ01030443 tatra kīrtayato viprā viprarṣerbhūritejasaḥ01030451 ahaṁ cādhyagamaṁ tatra niviṣṭastadanugrahāt01030453 so 'haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathāmati01040010 vyāsa uvāca01040011 iti bruvāṇaṁ saṁstūya munīnāṁ dīrghasatriṇām01040013 vṛddhaḥ kulapatiḥ sūtaṁ bahvṛcaḥ śaunako 'bravīt01040020 śaunaka uvāca01040021 sūta sūta mahābhāga vada no vadatāṁ vara01040023 kathāṁ bhāgavatīṁ puṇyāṁ yadāha bhagavāñ chukaḥ01040031 kasmin yuge pravṛtteyaṁ sthāne vā kena hetunā01040033 kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṁhitāṁ muniḥ01040041 tasya putro mahāyogī samadṛṅ nirvikalpakaḥ01040043 ekāntamatirunnidro gūḍho mūḍha iveyate01040051 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṁ devyo hriyā paridadhurna sutasya citram01040053 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ01040061 katham ālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān01040063 unmattamūkajaḍavadvicaran gajasāhvaye01040071 kathaṁ vā pāṇḍaveyasya rājarṣermuninā saha01040073 saṁvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ01040081 sa godohanamātraṁ hi gṛheṣu gṛhamedhinām01040083 avekṣate mahābhāgastīrthīkurvaṁstadāśramam01040091 abhimanyusutaṁ sūta prāhurbhāgavatottamam01040093 tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ01040101 sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ mānavardhanaḥ01040103 prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭśriyam01040111 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ01040113 kathaṁ sa vīraḥ śriyam aṅga dustyajāṁ yuvaiṣatotsraṣṭum aho sahāsubhiḥ01040121 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ01040123 jīvanti nātmārtham asau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram01040131 tat sarvaṁ naḥ samācakṣva pṛṣṭo yadiha kiñcana01040133 manye tvāṁ viṣaye vācāṁ snātam anyatra chāndasāt01040140 sūta uvāca01040141 dvāpare samanuprāpte tṛtīye yugaparyaye01040143 jātaḥ parāśarādyogī vāsavyāṁ kalayā hareḥ01040151 sa kadācit sarasvatyā upaspṛśya jalaṁ śuciḥ

  • 01040153 vivikta eka āsīna udite ravimaṇḍale01040161 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṁhasā01040163 yugadharmavyatikaraṁ prāptaṁ bhuvi yuge yuge01040171 bhautikānāṁ ca bhāvānāṁ śaktihrāsaṁ ca tatkṛtam01040173 aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ01040181 durbhagāṁśca janān vīkṣya munirdivyena cakṣuṣā01040183 sarvavarṇāśramāṇāṁ yaddadhyau hitam amoghadṛk01040191 cāturhotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam01040193 vyadadhādyajñasantatyai vedam ekaṁ caturvidham01040201 ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ01040203 itihāsapurāṇaṁ ca pañcamo veda ucyate01040211 tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ01040213 vaiśampāyana evaiko niṣṇāto yajuṣām uta01040221 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ01040223 itihāsapurāṇānāṁ pitā me romaharṣaṇaḥ01040231 ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyann anekadhā01040233 śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino 'bhavan01040241 ta eva vedā durmedhairdhāryante puruṣairyathā01040243 evaṁ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ01040251 strīśūdradvijabandhūnāṁ trayī na śrutigocarā01040253 karmaśreyasi mūḍhānāṁ śreya evaṁ bhavediha01040255 iti bhāratam ākhyānaṁ kṛpayā muninā kṛtam01040261 evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ01040263 sarvātmakenāpi yadā nātuṣyaddhṛdayaṁ tataḥ01040271 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau01040273 vitarkayan viviktastha idaṁ covāca dharmavit01040281 dhṛtavratena hi mayā chandāṁsi guravo 'gnayaḥ01040283 mānitā nirvyalīkena gṛhītaṁ cānuśāsanam01040291 bhāratavyapadeśena hyāmnāyārthaśca pradarśitaḥ01040293 dṛśyate yatra dharmādi strīśūdrādibhirapyuta01040301 tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ01040303 asampanna ivābhāti brahmavarcasya sattamaḥ01040311 kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ01040313 priyāḥ paramahaṁsānāṁ ta eva hyacyutapriyāḥ01040321 tasyaivaṁ khilam ātmānaṁ manyamānasya khidyataḥ01040323 kṛṣṇasya nārado 'bhyāgādāśramaṁ prāg udāhṛtam01040331 tam abhijñāya sahasā pratyutthāyāgataṁ muniḥ01040333 pūjayām āsa vidhivan nāradaṁ surapūjitam01050010 sūta uvāca01050011 atha taṁ sukham āsīna upāsīnaṁ bṛhacchravāḥ01050013 devarṣiḥ prāha viprarṣiṁ vīṇāpāṇiḥ smayann iva01050020 nārada uvāca01050021 pārāśarya mahābhāga bhavataḥ kaccidātmanā01050023 parituṣyati śārīra ātmā mānasa eva vā01050031 jijñāsitaṁ susampannam api te mahadadbhutam01050033 kṛtavān bhārataṁ yastvaṁ sarvārthaparibṛṁhitam01050041 jijñāsitam adhītaṁ ca brahma yat tat sanātanam01050043 tathāpi śocasyātmānam akṛtārtha iva prabho01050050 vyāsa uvāca01050051 astyeva me sarvam idaṁ tvayoktaṁ tathāpi nātmā parituṣyate me01050053 tanmūlam avyaktam agādhabodhaṁ pṛcchāmahe tvātmabhavātmabhūtam01050061 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ01050063 parāvareśo manasaiva viśvaṁ sṛjatyavatyatti guṇairasaṅgaḥ01050071 tvaṁ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī01050073 parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṁ vicakṣva01050080 śrīnārada uvāca01050081 bhavatānuditaprāyaṁ yaśo bhagavato 'malam01050083 yenaivāsau na tuṣyeta manye taddarśanaṁ khilam01050091 yathā dharmādayaścārthā munivaryānukīrtitāḥ01050093 na tathā vāsudevasya mahimā hyanuvarṇitaḥ01050101 na yadvacaścitrapadaṁ hareryaśo jagatpavitraṁ pragṛṇīta karhicit01050103 tadvāyasaṁ tīrtham uśanti mānasā na yatra haṁsā niramantyuśikkṣayāḥ01050111 tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi01050113 nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ01050121 naiṣkarmyam apyacyutabhāvavarjitaṁ na śobhate jñānam alaṁ nirañjanam

  • 01050123 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṁ karma yadapyakāraṇam01050131 atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ01050133 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam01050141 tato 'nyathā kiñcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ01050143 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam01050151 jugupsitaṁ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ01050153 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ01050161 vicakṣaṇo 'syārhati vedituṁ vibhor anantapārasya nivṛttitaḥ sukham01050163 pravartamānasya guṇairanātmanas tato bhavān darśaya ceṣṭitaṁ vibhoḥ01050171 tyaktvā svadharmaṁ caraṇāmbujaṁ harer bhajann apakvo 'tha patet tato yadi01050173 yatra kva vābhadram abhūdamuṣya kiṁ ko vārtha āpto 'bhajatāṁ svadharmataḥ01050181 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ01050183 tal labhyate duḥkhavadanyataḥ sukhaṁ kālena sarvatra gabhīraraṁhasā01050191 na vai jano jātu kathañcanāvrajen mukundasevyanyavadaṅga saṁsṛtim01050193 smaran mukundāṅghryupagūhanaṁ punar vihātum icchen na rasagraho janaḥ01050201 idaṁ hi viśvaṁ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ01050203 taddhi svayaṁ veda bhavāṁstathāpi te prādeśamātraṁ bhavataḥ pradarśitam01050211 tvam ātmanātmānam avehyamoghadṛk parasya puṁsaḥ paramātmanaḥ kalām01050213 ajaṁ prajātaṁ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām01050221 idaṁ hi puṁsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ01050223 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam01050231 ahaṁ purātītabhave 'bhavaṁ mune dāsyāstu kasyāścana vedavādinām01050233 nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām01050241 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini01050243 cakruḥ kṛpāṁ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo 'lpabhāṣiṇi01050251 ucchiṣṭalepān anumodito dvijaiḥ sakṛt sma bhuñje tadapāstakilbiṣaḥ01050253 evaṁ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate01050261 tatrānvahaṁ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṁ manoharāḥ01050263 tāḥ śraddhayā me 'nupadaṁ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ01050271 tasmiṁstadā labdharucermahāmate priyaśravasyaskhalitā matirmama01050273 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṁ pare01050281 itthaṁ śaratprāvṛṣikāvṛtū harer viśṛṇvato me 'nusavaṁ yaśo 'malam01050283 saṅkīrtyamānaṁ munibhirmahātmabhir bhaktiḥ pravṛttātmarajastamopahā01050291 tasyaivaṁ me 'nuraktasya praśritasya hatainasaḥ01050293 śraddadhānasya bālasya dāntasyānucarasya ca01050301 jñānaṁ guhyatamaṁ yat tat sākṣādbhagavatoditam01050303 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ01050311 yenaivāhaṁ bhagavato vāsudevasya vedhasaḥ01050313 māyānubhāvam avidaṁ yena gacchanti tatpadam01050321 etat saṁsūcitaṁ brahmaṁstāpatrayacikitsitam01050323 yadīśvare bhagavati karma brahmaṇi bhāvitam01050331 āmayo yaśca bhūtānāṁ jāyate yena suvrata01050333 tadeva hyāmayaṁ dravyaṁ na punāti cikitsitam01050341 evaṁ nṛṇāṁ kriyāyogāḥ sarve saṁsṛtihetavaḥ01050343 ta evātmavināśāya kalpante kalpitāḥ pare01050351 yadatra kriyate karma bhagavatparitoṣaṇam01050353 jñānaṁ yat tadadhīnaṁ hi bhaktiyogasamanvitam01050361 kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt01050363 gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca01050371 oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi01050373 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca01050381 iti mūrtyabhidhānena mantramūrtim amūrtikam01050383 yajate yajñapuruṣaṁ sa samyag darśanaḥ pumān01050391 imaṁ svanigamaṁ brahmann avetya madanuṣṭhitam01050393 adān me jñānam aiśvaryaṁ svasmin bhāvaṁ ca keśavaḥ01050401 tvam apyadabhraśruta viśrutaṁ vibhoḥ samāpyate yena vidāṁ bubhutsitam01050403 prākhyāhi duḥkhairmuhurarditātmanāṁ saṅkleśanirvāṇam uśanti nānyathā01060010 sūta uvāca01060011 evaṁ niśamya bhagavān devarṣerjanma karma ca01060013 bhūyaḥ papraccha taṁ brahman vyāsaḥ satyavatīsutaḥ01060020 vyāsa uvāca01060021 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava01060023 vartamāno vayasyādye tataḥ kim akarodbhavān01060031 svāyambhuva kayā vṛttyā vartitaṁ te paraṁ vayaḥ01060033 kathaṁ cedam udasrākṣīḥ kāle prāpte kalevaram

  • 01060041 prākkalpaviṣayām etāṁ smṛtiṁ te munisattama01060043 na hyeṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ01060050 nārada uvāca01060051 bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama01060053 vartamāno vayasyādye tata etadakāraṣam01060061 ekātmajā me jananī yoṣin mūḍhā ca kiṅkarī01060063 mayyātmaje 'nanyagatau cakre snehānubandhanam01060071 sāsvatantrā na kalpāsīdyogakṣemaṁ mamecchatī01060073 īśasya hi vaśe loko yoṣā dārumayī yathā01060081 ahaṁ ca tadbrahmakule ūṣivāṁstadupekṣayā01060083 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ01060091 ekadā nirgatāṁ gehādduhantīṁ niśi gāṁ pathi01060093 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṁ kālacoditaḥ01060101 tadā tadaham īśasya bhaktānāṁ śam abhīpsataḥ01060103 anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśam uttarām01060111 sphītāñ janapadāṁstatra puragrāmavrajākarān01060113 kheṭakharvaṭavāṭīśca vanānyupavanāni ca01060121 citradhātuvicitrādrīn ibhabhagnabhujadrumān01060123 jalāśayāñ chivajalān nalinīḥ surasevitāḥ01060131 citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ01060133 nalaveṇuśarastanba kuśakīcakagahvaram01060141 eka evātiyāto 'ham adrākṣaṁ vipinaṁ mahat01060143 ghoraṁ pratibhayākāraṁ vyālolūkaśivājiram01060151 pariśrāntendriyātmāhaṁ tṛṭparīto bubhukṣitaḥ01060153 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ01060161 tasmin nirmanuje 'raṇye pippalopastha āśritaḥ01060163 ātmanātmānam ātmasthaṁ yathāśrutam acintayam01060171 dhyāyataścaraṇāmbhojaṁ bhāvanirjitacetasā01060173 autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ01060181 premātibharanirbhinna pulakāṅgo 'tinirvṛtaḥ01060183 ānandasamplave līno nāpaśyam ubhayaṁ mune01060191 rūpaṁ bhagavato yat tan manaḥkāntaṁ śucāpaham01060193 apaśyan sahasottasthe vaiklavyāddurmanā iva01060201 didṛkṣustadahaṁ bhūyaḥ praṇidhāya mano hṛdi01060203 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ01060211 evaṁ yatantaṁ vijane mām āhāgocaro girām01060213 gambhīraślakṣṇayā vācā śucaḥ praśamayann iva01060221 hantāsmiñ janmani bhavān mā māṁ draṣṭum ihārhati01060223 avipakvakaṣāyāṇāṁ durdarśo 'haṁ kuyoginām01060231 sakṛdyaddarśitaṁ rūpam etat kāmāya te 'nagha01060233 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān01060241 satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ01060243 hitvāvadyam imaṁ lokaṁ gantā majjanatām asi01060251 matirmayi nibaddheyaṁ na vipadyeta karhicit01060253 prajāsarganirodhe 'pi smṛtiśca madanugrahāt01060261 etāvaduktvopararāma tan mahad bhūtaṁ nabholiṅgam aliṅgam īśvaram01060263 ahaṁ ca tasmai mahatāṁ mahīyase śīrṣṇāvanāmaṁ vidadhe 'nukampitaḥ01060271 nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran01060273 gāṁ paryaṭaṁstuṣṭamanā gataspṛhaḥ kālaṁ pratīkṣan vimado vimatsaraḥ01060281 evaṁ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ01060283 kālaḥ prādurabhūt kāle taḍit saudāmanī yathā01060291 prayujyamāne mayi tāṁ śuddhāṁ bhāgavatīṁ tanum01060293 ārabdhakarmanirvāṇo nyapatat pāñcabhautikaḥ01060301 kalpānta idam ādāya śayāne 'mbhasyudanvataḥ01060303 śiśayiṣoranuprāṇaṁ viviśe 'ntarahaṁ vibhoḥ01060311 sahasrayugaparyante utthāyedaṁ sisṛkṣataḥ01060313 marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṁ ca jajñire01060321 antarbahiśca lokāṁstrīn paryemyaskanditavrataḥ01060323 anugrahān mahāviṣṇoravighātagatiḥ kvacit01060331 devadattām imāṁ vīṇāṁ svarabrahmavibhūṣitām01060333 mūrcchayitvā harikathāṁ gāyamānaścarāmyaham01060341 pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ01060343 āhūta iva me śīghraṁ darśanaṁ yāti cetasi01060351 etaddhyāturacittānāṁ mātrāsparśecchayā muhuḥ01060353 bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam

  • 01060361 yamādibhiryogapathaiḥ kāmalobhahato muhuḥ01060363 mukundasevayā yadvat tathātmāddhā na śāmyati01060371 sarvaṁ tadidam ākhyātaṁ yat pṛṣṭo 'haṁ tvayānagha01060373 janmakarmarahasyaṁ me bhavataścātmatoṣaṇam01060380 sūta uvāca01060381 evaṁ sambhāṣya bhagavān nārado vāsavīsutam01060383 āmantrya vīṇāṁ raṇayan yayau yādṛcchiko muniḥ01060391 aho devarṣirdhanyo 'yaṁ yatkīrtiṁ śārṅgadhanvanaḥ01060393 gāyan mādyann idaṁ tantryā ramayatyāturaṁ jagat01070010 śaunaka uvāca01070011 nirgate nārade sūta bhagavān bādarāyaṇaḥ01070011 śrutavāṁstadabhipretaṁ tataḥ kim akarodvibhuḥ01070020 sūta uvāca01070021 brahmanadyāṁ sarasvatyām āśramaḥ paścime taṭe01070023 śamyāprāsa iti prokta ṛṣīṇāṁ satravardhanaḥ01070031 tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite01070033 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam01070041 bhaktiyogena manasi samyak praṇihite 'male01070043 apaśyat puruṣaṁ pūrṇaṁ māyāṁ ca tadapāśrayam01070051 yayā sammohito jīva ātmānaṁ triguṇātmakam01070053 paro 'pi manute 'narthaṁ tatkṛtaṁ cābhipadyate01070061 anarthopaśamaṁ sākṣādbhaktiyogam adhokṣaje01070063 lokasyājānato vidvāṁścakre sātvatasaṁhitām01070071 yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe paramapūruṣe01070073 bhaktirutpadyate puṁsaḥ śokamohabhayāpahā01070081 sa saṁhitāṁ bhāgavatīṁ kṛtvānukramya cātmajam01070083 śukam adhyāpayām āsa nivṛttinirataṁ muniḥ01070090 śaunaka uvāca01070091 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ01070093 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat01070100 sūta uvāca01070101 ātmārāmāśca munayo nirgranthā apyurukrame01070103 kurvantyahaitukīṁ bhaktim itthambhūtaguṇo hariḥ01070111 harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ01070113 adhyagān mahadākhyānaṁ nityaṁ viṣṇujanapriyaḥ01070121 parīkṣito 'tha rājarṣerjanmakarmavilāpanam01070123 saṁsthāṁ ca pāṇḍuputrāṇāṁ vakṣye kṛṣṇakathodayam01070131 yadā mṛdhe kauravasṛñjayānāṁ vīreṣvatho vīragatiṁ gateṣu01070133 vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre01070141 bhartuḥ priyaṁ drauṇiriti sma paśyan kṛṣṇāsutānāṁ svapatāṁ śirāṁsi01070143 upāharadvipriyam eva tasya jugupsitaṁ karma vigarhayanti01070151 mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā01070153 tadārudadvāṣpakalākulākṣī tāṁ sāntvayann āha kirīṭamālī01070161 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ01070163 gāṇḍīvamuktairviśikhairupāhare tvākramya yat snāsyasi dagdhaputrā01070171 iti priyāṁ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ01070173 anvādravaddaṁśita ugradhanvā kapidhvajo guruputraṁ rathena01070181 tam āpatantaṁ sa vilakṣya dūrāt kumārahodvignamanā rathena01070183 parādravat prāṇaparīpsururvyāṁ yāvadgamaṁ rudrabhayādyathā kaḥ01070191 yadāśaraṇam ātmānam aikṣata śrāntavājinam01070193 astraṁ brahmaśiro mene ātmatrāṇaṁ dvijātmajaḥ01070201 athopaspṛśya salilaṁ sandadhe tat samāhitaḥ01070203 ajānann api saṁhāraṁ prāṇakṛcchra upasthite01070211 tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam01070213 prāṇāpadam abhiprekṣya viṣṇuṁ jiṣṇuruvāca ha01070220 arjuna uvāca01070221 kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṅkara01070223 tvam eko dahyamānānām apavargo 'si saṁsṛteḥ01070231 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ01070233 māyāṁ vyudasya cicchaktyā kaivalye sthita ātmani01070241 sa eva jīvalokasya māyāmohitacetasaḥ01070243 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam01070251 tathāyaṁ cāvatāraste bhuvo bhārajihīrṣayā01070253 svānāṁ cānanyabhāvānām anudhyānāya cāsakṛt01070261 kim idaṁ svit kuto veti devadeva na vedmyaham

  • 01070263 sarvato mukham āyāti tejaḥ paramadāruṇam01070270 śrībhagavān uvāca01070271 vetthedaṁ droṇaputrasya brāhmam astraṁ pradarśitam01070273 naivāsau veda saṁhāraṁ prāṇabādha upasthite01070281 na hyasyānyatamaṁ kiñcidastraṁ pratyavakarśanam01070283 jahyastrateja unnaddham astrajño hyastratejasā01070290 sūta uvāca01070291 śrutvā bhagavatā proktaṁ phālgunaḥ paravīrahā01070293 spṛṣṭvāpastaṁ parikramya brāhmaṁ brāhmāstraṁ sandadhe01070301 saṁhatyānyonyam ubhayostejasī śarasaṁvṛte01070303 āvṛtya rodasī khaṁ ca vavṛdhāte 'rkavahnivat01070311 dṛṣṭvāstratejastu tayostrīl lokān pradahan mahat01070313 dahyamānāḥ prajāḥ sarvāḥ sāṁvartakam amaṁsata01070321 prajopadravam ālakṣya lokavyatikaraṁ ca tam01070323 mataṁ ca vāsudevasya sañjahārārjuno dvayam01070331 tata āsādya tarasā dāruṇaṁ gautamīsutam01070333 babandhāmarṣatāmrākṣaḥ paśuṁ raśanayā yathā01070341 śibirāya ninīṣantaṁ rajjvā baddhvā ripuṁ balāt01070343 prāhārjunaṁ prakupito bhagavān ambujekṣaṇaḥ01070351 mainaṁ pārthārhasi trātuṁ brahmabandhum imaṁ jahi01070353 yo 'sāvanāgasaḥ suptān avadhīn niśi bālakān01070361 mattaṁ pramattam unmattaṁ suptaṁ bālaṁ striyaṁ jaḍam01070363 prapannaṁ virathaṁ bhītaṁ na ripuṁ hanti dharmavit01070371 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ01070373 tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān01070381 pratiśrutaṁ ca bhavatā pāñcālyai śṛṇvato mama01070383 āhariṣye śirastasya yaste mānini putrahā01070391 tadasau vadhyatāṁ pāpa ātatāyyātmabandhuhā01070393 bhartuśca vipriyaṁ vīra kṛtavān kulapāṁsanaḥ01070400 sūta uvāca01070401 evaṁ parīkṣatā dharmaṁ pārthaḥ kṛṣṇena coditaḥ01070403 naicchaddhantuṁ gurusutaṁ yadyapyātmahanaṁ mahān01070411 athopetya svaśibiraṁ govindapriyasārathiḥ01070413 nyavedayat taṁ priyāyai śocantyā ātmajān hatān01070421 tathāhṛtaṁ paśuvat pāśabaddham avāṅmukhaṁ karmajugupsitena01070423 nirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁ vāmasvabhāvā kṛpayā nanāma ca01070431 uvāca cāsahantyasya bandhanānayanaṁ satī01070433 mucyatāṁ mucyatām eṣa brāhmaṇo nitarāṁ guruḥ01070441 sarahasyo dhanurvedaḥ savisargopasaṁyamaḥ01070443 astragrāmaśca bhavatā śikṣito yadanugrahāt01070451 sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate01070453 tasyātmano 'rdhaṁ patnyāste nānvagādvīrasūḥ kṛpī01070461 taddharmajña mahābhāga bhavadbhirgauravaṁ kulam01070463 vṛjinaṁ nārhati prāptuṁ pūjyaṁ vandyam abhīkṣṇaśaḥ01070471 mā rodīdasya jananī gautamī patidevatā01070473 yathāhaṁ mṛtavatsārtā rodimyaśrumukhī muhuḥ01070481 yaiḥ kopitaṁ brahmakulaṁ rājanyairajitātmabhiḥ01070483 tat kulaṁ pradahatyāśu sānubandhaṁ śucārpitam01070490 sūta uvāca01070491 dharmyaṁ nyāyyaṁ sakaruṇaṁ nirvyalīkaṁ samaṁ mahat01070493 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ01070501 nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ01070503 bhagavān devakīputro ye cānye yāśca yoṣitaḥ01070511 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ01070513 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā01070521 niśamya bhīmagaditaṁ draupadyāśca caturbhujaḥ01070523 ālokya vadanaṁ sakhyuridam āha hasann iva01070530 śrībhagavān uvāca01070531 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ01070533 mayaivobhayam āmnātaṁ paripāhyanuśāsanam01070541 kuru pratiśrutaṁ satyaṁ yat tat sāntvayatā priyām01070543 priyaṁ ca bhīmasenasya pāñcālyā mahyam eva ca01070550 sūta uvāca01070551 arjunaḥ sahasājñāya harerhārdam athāsinā01070553 maṇiṁ jahāra mūrdhanyaṁ dvijasya sahamūrdhajam

  • 01070561 vimucya raśanābaddhaṁ bālahatyāhataprabham01070563 tejasā maṇinā hīnaṁ śibirān nirayāpayat01070571 vapanaṁ draviṇādānaṁ sthānān niryāpaṇaṁ tathā01070573 eṣa hi brahmabandhūnāṁ vadho nānyo 'sti daihikaḥ01070581 putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā01070583 svānāṁ mṛtānāṁ yat kṛtyaṁ cakrurnirharaṇādikam01080010 sūta uvāca01080011 atha te samparetānāṁ svānām udakam icchatām01080013 dātuṁ sakṛṣṇā gaṅgāyāṁ puraskṛtya yayuḥ striyaḥ01080021 te ninīyodakaṁ sarve vilapya ca bhṛśaṁ punaḥ01080023 āplutā haripādābjarajaḥpūtasarijjale01080031 tatrāsīnaṁ kurupatiṁ dhṛtarāṣṭraṁ sahānujam01080033 gāndhārīṁ putraśokārtāṁ pṛthāṁ kṛṣṇāṁ ca mādhavaḥ01080041 sāntvayām āsa munibhirhatabandhūñ śucārpitān01080043 bhūteṣu kālasya gatiṁ darśayan na pratikriyām01080051 sādhayitvājātaśatroḥ svaṁ rājyaṁ kitavairhṛtam01080053 ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ01080061 yājayitvāśvamedhaistaṁ tribhiruttamakalpakaiḥ01080063 tadyaśaḥ pāvanaṁ dikṣu śatamanyorivātanot01080071 āmantrya pāṇḍuputrāṁśca śaineyoddhavasaṁyutaḥ01080073 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ01080081 gantuṁ kṛtamatirbrahman dvārakāṁ ratham āsthitaḥ01080083 upalebhe 'bhidhāvantīm uttarāṁ bhayavihvalām01080090 uttarovāca01080091 pāhi pāhi mahāyogin devadeva jagatpate01080093 nānyaṁ tvadabhayaṁ paśye yatra mṛtyuḥ parasparam01080101 abhidravati mām īśa śarastaptāyaso vibho01080103 kāmaṁ dahatu māṁ nātha mā me garbho nipātyatām01080110 sūta uvāca01080111 upadhārya vacastasyā bhagavān bhaktavatsalaḥ01080113 apāṇḍavam idaṁ kartuṁ drauṇerastram abudhyata01080121 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān01080123 ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ01080131 vyasanaṁ vīkṣya tat teṣām ananyaviṣayātmanām01080133 sudarśanena svāstreṇa svānāṁ rakṣāṁ vyadhādvibhuḥ01080141 antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ01080143 svamāyayāvṛṇodgarbhaṁ vairāṭyāḥ kurutantave01080151 yadyapyastraṁ brahmaśirastvamoghaṁ cāpratikriyam01080153 vaiṣṇavaṁ teja āsādya samaśāmyadbhṛgūdvaha01080161 mā maṁsthā hyetadāścaryaṁ sarvāścaryamaye ñcyute01080163 ya idaṁ māyayā devyā sṛjatyavati hantyajaḥ01080171 brahmatejovinirmuktairātmajaiḥ saha kṛṣṇayā01080173 prayāṇābhimukhaṁ kṛṣṇam idam āha pṛthā satī01080180 kuntyuvāca01080181 namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param01080183 alakṣyaṁ sarvabhūtānām antarbahiravasthitam01080191 māyājavanikācchannam ajñādhokṣajam avyayam01080193 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā01080201 tathā paramahaṁsānāṁ munīnām amalātmanām01080203 bhaktiyogavidhānārthaṁ kathaṁ paśyema hi striyaḥ01080211 kṛṣṇāya vāsudevāya devakīnandanāya ca01080213 nandagopakumārāya govindāya namo namaḥ01080221 namaḥ paṅkajanābhāya namaḥ paṅkajamāline01080223 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye01080231 yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāticiraṁ śucārpitā01080233 vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt01080241 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ01080243 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ01080251 vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro01080253 bhavato darśanaṁ yat syādapunarbhavadarśanam01080261 janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān01080263 naivārhatyabhidhātuṁ vai tvām akiñcanagocaram01080271 namo 'kiñcanavittāya nivṛttaguṇavṛttaye01080273 ātmārāmāya śāntāya kaivalyapataye namaḥ01080281 manye tvāṁ kālam īśānam anādinidhanaṁ vibhum

  • 01080283 samaṁ carantaṁ sarvatra bhūtānāṁ yan mithaḥ kaliḥ01080291 na veda kaścidbhagavaṁścikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam01080293 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matirnṛṇām01080301 janma karma ca viśvātmann ajasyākarturātmanaḥ01080303 tiryaṅnṝṣiṣu yādaḥsu tadatyantaviḍambanam01080311 gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam01080313 vaktraṁ ninīya bhayabhāvanayā sthitasya sā māṁ vimohayati bhīrapi yadbibheti01080321 kecidāhurajaṁ jātaṁ puṇyaślokasya kīrtaye01080323 yadoḥ priyasyānvavāye malayasyeva candanam01080331 apare vasudevasya devakyāṁ yācito 'bhyagāt01080333 ajastvam asya kṣemāya vadhāya ca suradviṣām01080341 bhārāvatāraṇāyānye bhuvo nāva ivodadhau01080343 sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ01080351 bhave 'smin kliśyamānānām avidyākāmakarmabhiḥ01080353 śravaṇasmaraṇārhāṇi kariṣyann iti kecana01080361 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ01080363 ta eva paśyantyacireṇa tāvakaṁ bhavapravāhoparamaṁ padāmbujam01080371 apyadya nastvaṁ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ01080373 yeṣāṁ na cānyadbhavataḥ padāmbujāt parāyaṇaṁ rājasu yojitāṁhasām01080381 ke vayaṁ nāmarūpābhyāṁ yadubhiḥ saha pāṇḍavāḥ01080383 bhavato 'darśanaṁ yarhi hṛṣīkāṇām iveśituḥ01080391 neyaṁ śobhiṣyate tatra yathedānīṁ gadādhara01080393 tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ01080401 ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ01080403 vanādrinadyudanvanto hyedhante tava vīkṣitaiḥ01080411 atha viśveśa viśvātman viśvamūrte svakeṣu me01080413 snehapāśam imaṁ chindhi dṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu01080421 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt01080423 ratim udvahatādaddhā gaṅgevaugham udanvati01080431 śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṁśadahanānapavargavīrya01080433 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste01080440 sūta uvāca01080441 pṛthayetthaṁ kalapadaiḥ pariṇūtākhilodayaḥ01080443 mandaṁ jahāsa vaikuṇṭho mohayann iva māyayā01080451 tāṁ bāḍham ityupāmantrya praviśya gajasāhvayam01080453 striyaśca svapuraṁ yāsyan premṇā rājñā nivāritaḥ01080461 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā01080463 prabodhito 'pītihāsairnābudhyata śucārpitaḥ01080471 āha rājā dharmasutaścintayan suhṛdāṁ vadham01080473 prākṛtenātmanā viprāḥ snehamohavaśaṁ gataḥ01080481 aho me paśyatājñānaṁ hṛdi rūḍhaṁ durātmanaḥ01080483 pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ01080491 bāladvijasuhṛnmitra pitṛbhrātṛgurudruhaḥ01080493 na me syān nirayān mokṣo hyapi varṣāyutāyutaiḥ01080501 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām01080503 iti me na tu bodhāya kalpate śāsanaṁ vacaḥ01080511 strīṇāṁ maddhatabandhūnāṁ droho yo 'sāvihotthitaḥ01080513 karmabhirgṛhamedhīyairnāhaṁ kalpo vyapohitum01080521 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam01080523 bhūtahatyāṁ tathaivaikāṁ na yajñairmārṣṭum arhati01090010 sūta uvāca01090011 iti bhītaḥ prajādrohāt sarvadharmavivitsayā01090013 tato vinaśanaṁ prāgādyatra devavrato 'patat01090021 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ01090023 anvagacchan rathairviprā vyāsadhaumyādayastathā01090031 bhagavān api viprarṣe rathena sadhanañjayaḥ01090033 sa tairvyarocata nṛpaḥ kuvera iva guhyakaiḥ01090041 dṛṣṭvā nipatitaṁ bhūmau divaścyutam ivāmaram01090043 praṇemuḥ pāṇḍavā bhīṣmaṁ sānugāḥ saha cakriṇā01090051 tatra brahmarṣayaḥ sarve devarṣayaśca sattama01090053 rājarṣayaśca tatrāsan draṣṭuṁ bharatapuṅgavam01090061 parvato nārado dhaumyo bhagavān bādarāyaṇaḥ01090063 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ01090071 vasiṣṭha indrapramadastrito gṛtsamado 'sitaḥ01090073 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ

  • 01090081 anye ca munayo brahman brahmarātādayo 'malāḥ01090083 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ01090091 tān sametān mahābhāgān upalabhya vasūttamaḥ01090093 pūjayām āsa dharmajño deśakālavibhāgavit01090101 kṛṣṇaṁ ca tatprabhāvajña āsīnaṁ jagadīśvaram01090103 hṛdisthaṁ pūjayām āsa māyayopāttavigraham01090111 pāṇḍuputrān upāsīnān praśrayapremasaṅgatān01090113 abhyācaṣṭānurāgāśrairandhībhūtena cakṣuṣā01090121 aho kaṣṭam aho 'nyāyyaṁ yadyūyaṁ dharmanandanāḥ01090123 jīvituṁ nārhatha kliṣṭaṁ vipradharmācyutāśrayāḥ01090131 saṁsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ01090133 yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ01090141 sarvaṁ kālakṛtaṁ manye bhavatāṁ ca yadapriyam01090143 sapālo yadvaśe loko vāyoriva ghanāvaliḥ01090151 yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ01090153 kṛṣṇo 'strī gāṇḍivaṁ cāpaṁ suhṛt kṛṣṇastato vipat01090161 na hyasya karhicidrājan pumān veda vidhitsitam01090163 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi01090171 tasmādidaṁ daivatantraṁ vyavasya bharatarṣabha01090173 tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho01090181 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān01090183 mohayan māyayā lokaṁ gūḍhaścarati vṛṣṇiṣu01090191 asyānubhāvaṁ bhagavān veda guhyatamaṁ śivaḥ01090193 devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa01090201 yaṁ manyase mātuleyaṁ priyaṁ mitraṁ suhṛttamam01090203 akaroḥ sacivaṁ dūtaṁ sauhṛdādatha sārathim01090211 sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ01090213 tatkṛtaṁ mativaiṣamyaṁ niravadyasya na kvacit01090221 tathāpyekāntabhakteṣu paśya bhūpānukampitam01090223 yan me 'sūṁstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ01090231 bhaktyāveśya mano yasmin vācā yannāma kīrtayan01090233 tyajan kalevaraṁ yogī mucyate kāmakarmabhiḥ01090241 sa devadevo bhagavān pratīkṣatāṁ kalevaraṁ yāvadidaṁ hinomyaham01090243 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ01090250 sūta uvāca01090251 yudhiṣṭhirastadākarṇya śayānaṁ śarapañjare01090253 apṛcchadvividhān dharmān ṛṣīṇāṁ cānuśṛṇvatām01090261 puruṣasvabhāvavihitān yathāvarṇaṁ yathāśramam01090263 vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān01090271 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ01090273 strīdharmān bhagavaddharmān samāsavyāsayogataḥ01090281 dharmārthakāmamokṣāṁśca sahopāyān yathā mune01090283 nānākhyānetihāseṣu varṇayām āsa tattvavit01090291 dharmaṁ pravadatastasya sa kālaḥ pratyupasthitaḥ01090293 yo yoginaśchandamṛtyorvāñchitastūttarāyaṇaḥ01090301 tadopasaṁhṛtya giraḥ sahasraṇīr vimuktasaṅgaṁ mana ādipūruṣe01090303 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat01090311 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ01090313 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṁ visṛjañ janārdanam01090320 śrībhīṣma uvāca01090321 iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni01090323 svasukham upagate kvacidvihartuṁ prakṛtim upeyuṣi yadbhavapravāhaḥ01090331 tribhuvanakamanaṁ tamālavarṇaṁ ravikaragauravarāmbaraṁ dadhāne01090333 vapuralakakulāvṛtānanābjaṁ vijayasakhe ratirastu me 'navadyā01090341 yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṅkṛtāsye01090343 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā01090351 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṁ niveśya01090353 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu01090361 vyavahitapṛtanāmukhaṁ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā01090363 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu01090371 svanigamam apahāya matpratijñām ṛtam adhikartum avapluto rathasthaḥ01090373 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṁ gatottarīyaḥ01090381 śitaviśikhahato viśīrṇadaṁśaḥ kṣatajaparipluta ātatāyino me01090383 prasabham abhisasāra madvadhārthaṁ sa bhavatu me bhagavān gatirmukundaḥ01090391 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye

  • 01090393 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam01090401 lalitagativilāsavalguhāsa praṇayanirīkṣaṇakalpitorumānāḥ01090403 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ01090411 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām01090413 arhaṇam upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā01090421 tam imam aham ajaṁ śarīrabhājāṁ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām01090423 pratidṛśam iva naikadhārkam ekaṁ samadhigato 'smi vidhūtabhedamohaḥ01090430 sūta uvāca01090431 kṛṣṇa evaṁ bhagavati manovāgdṛṣṭivṛttibhiḥ01090433 ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat01090441 sampadyamānam ājñāya bhīṣmaṁ brahmaṇi niṣkale01090443 sarve babhūvuste tūṣṇīṁ vayāṁsīva dinātyaye01090451 tatra dundubhayo nedurdevamānavavāditāḥ01090453 śaśaṁsuḥ sādhavo rājñāṁ khāt petuḥ puṣpavṛṣṭayaḥ01090461 tasya nirharaṇādīni samparetasya bhārgava01090463 yudhiṣṭhiraḥ kārayitvā muhūrtaṁ duḥkhito 'bhavat01090471 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṁ tadguhyanāmabhiḥ01090473 tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ01090481 tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam01090483 pitaraṁ sāntvayām āsa gāndhārīṁ ca tapasvinīm01090491 pitrā cānumato rājā vāsudevānumoditaḥ01090493 cakāra rājyaṁ dharmeṇa pitṛpaitāmahaṁ vibhuḥ01100010 śaunaka uvāca01100011 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṁ variṣṭhaḥ01100013 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṁ pravṛttaḥ kim akāraṣīt tataḥ01100020 sūta uvāca01100021 vaṁśaṁ kurorvaṁśadavāgninirhṛtaṁ saṁrohayitvā bhavabhāvano hariḥ01100023 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṁ prītamanā babhūva ha01100031 niśamya bhīṣmoktam athācyutoktaṁ pravṛttavijñānavidhūtavibhramaḥ01100033 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ01100041 kāmaṁ vavarṣa parjanyaḥ sarvakāmadughā mahī01100043 siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā01100051 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ01100053 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai01100061 nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ01100063 ajātaśatrāvabhavan jantūnāṁ rājñi karhicit01100071 uṣitvā hāstinapure māsān katipayān hariḥ01100073 suhṛdāṁ ca viśokāya svasuśca priyakāmyayā01100081 āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam01100083 āruroha rathaṁ kaiścit pariṣvakto 'bhivāditaḥ01100091 subhadrā draupadī kuntī virāṭatanayā tathā01100093 gāndhārī dhṛtarāṣṭraśca yuyutsurgautamo yamau01100101 vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ01100103 na sehire vimuhyanto virahaṁ śārṅgadhanvanaḥ01100111 satsaṅgān muktaduḥsaṅgo hātuṁ notsahate budhaḥ01100113 kīrtyamānaṁ yaśo yasya sakṛdākarṇya rocanam01100121 tasmin nyastadhiyaḥ pārthāḥ saheran virahaṁ katham01100123 darśanasparśasaṁlāpa śayanāsanabhojanaiḥ01100131 sarve te 'nimiṣairakṣaistam anu drutacetasaḥ01100133 vīkṣantaḥ snehasambaddhā vicelustatra tatra ha01100141 nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute01100143 niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ01100151 mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ01100153 dhundhuryānakaghaṇṭādyā nedurdundubhayastathā01100161 prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā01100163 vavṛṣuḥ kusumaiḥ kṛṣṇaṁ premavrīḍāsmitekṣaṇāḥ01100171 sitātapatraṁ jagrāha muktādāmavibhūṣitam01100173 ratnadaṇḍaṁ guḍākeśaḥ priyaḥ priyatamasya ha01100181 uddhavaḥ sātyakiścaiva vyajane paramādbhute01100183 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi01100191 aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ01100193 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ01100201 anyonyam āsīt sañjalpa uttamaślokacetasām01100203 kauravendrapurastrīṇāṁ sarvaśrutimanoharaḥ01100211 sa vai kilāyaṁ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani

  • 01100213 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu01100221 sa eva bhūyo nijavīryacoditāṁ svajīvamāyāṁ prakṛtiṁ sisṛkṣatīm01100223 anāmarūpātmani rūpanāmanī vidhitsamāno 'nusasāra śāstrakṛt01100231 sa vā ayaṁ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ01100233 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṁ parimārṣṭum arhati01100241 sa vā ayaṁ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ01100243 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate01100251 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila01100253 dhatte bhagaṁ satyam ṛtaṁ dayāṁ yaśo bhavāya rūpāṇi dadhadyuge yuge01100261 aho alaṁ ślāghyatamaṁ yadoḥ kulam aho alaṁ puṇyatamaṁ madhorvanam01100263 yadeṣa puṁsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati01100271 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ01100273 paśyanti nityaṁ yadanugraheṣitaṁ smitāvalokaṁ svapatiṁ sma yatprajāḥ01100281 nūnaṁ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ01100283 pibanti yāḥ sakhyadharāmṛtaṁ muhur vrajastriyaḥ sammumuhuryadāśayāḥ01100291 yā vīryaśulkena hṛtāḥ svayaṁvare pramathya caidyapramukhān hi śuṣmiṇaḥ01100293 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ01100301 etāḥ paraṁ strītvam apāstapeśalaṁ nirastaśaucaṁ bata sādhu kurvate01100303 yāsāṁ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan01100311 evaṁvidhā gadantīnāṁ sa giraḥ purayoṣitām01100313 nirīkṣaṇenābhinandan sasmitena yayau hariḥ01100321 ajātaśatruḥ pṛtanāṁ gopīthāya madhudviṣaḥ01100323 parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm01100331 atha dūrāgatān śauriḥ kauravān virahāturān01100333 sannivartya dṛḍhaṁ snigdhān prāyāt svanagarīṁ priyaiḥ01100341 kurujāṅgalapāñcālān śūrasenān sayāmunān01100343 brahmāvartaṁ kurukṣetraṁ matsyān sārasvatān atha01100351 marudhanvam atikramya sauvīrābhīrayoḥ parān01100353 ānartān bhārgavopāgāc chrāntavāho manāg vibhuḥ01100361 tatra tatra ha tatratyairhariḥ pratyudyatārhaṇaḥ01100363 sāyaṁ bheje diśaṁ paścādgaviṣṭho gāṁ gatastadā01110010 sūta uvāca01110011 ānartān sa upavrajya svṛddhāñ janapadān svakān01110013 dadhmau daravaraṁ teṣāṁ viṣādaṁ śamayann iva01110021 sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā01110023 dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṁsa utsvanaḥ01110031 tam upaśrutya ninadaṁ jagadbhayabhayāvaham01110033 pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ01110041 tatropanītabalayo raverdīpam ivādṛtāḥ01110043 ātmārāmaṁ pūrṇakāmaṁ nijalābhena nityadā01110051 prītyutphullamukhāḥ procurharṣagadgadayā girā01110053 pitaraṁ sarvasuhṛdam avitāram ivārbhakāḥ01110061 natāḥ sma te nātha sadāṅghripaṅkajaṁ viriñcavairiñcyasurendravanditam01110063 parāyaṇaṁ kṣemam ihecchatāṁ paraṁ na yatra kālaḥ prabhavet paraḥ prabhuḥ01110071 bhavāya nastvaṁ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā01110073 tvaṁ sadgururnaḥ paramaṁ ca daivataṁ yasyānuvṛttyā kṛtino babhūvima01110081 aho sanāthā bhavatā sma yadvayaṁ traiviṣṭapānām api dūradarśanam01110083 premasmitasnigdhanirīkṣaṇānanaṁ paśyema rūpaṁ tava sarvasaubhagam01110091 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā01110093 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṁ vinākṣṇoriva nastavācyuta01110101 kathaṁ vayaṁ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam01110103 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṁ manoharam01110111 iti codīritā vācaḥ prajānāṁ bhaktavatsalaḥ01110113 śṛṇvāno 'nugrahaṁ dṛṣṭyā vitanvan prāviśat puram01110121 madhubhojadaśārhārhakukurāndhakavṛṣṇibhiḥ01110123 ātmatulyabalairguptāṁ nāgairbhogavatīm iva01110131 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ01110133 udyānopavanārāmairvṛtapadmākaraśriyam01110141 gopuradvāramārgeṣu kṛtakautukatoraṇām01110143 citradhvajapatākāgrairantaḥ pratihatātapām01110151 sammārjitamahāmārga rathyāpaṇakacatvarām01110153 siktāṁ gandhajalairuptāṁ phalapuṣpākṣatāṅkuraiḥ01110161 dvāri dvāri gṛhāṇāṁ ca dadhyakṣataphalekṣubhiḥ01110163 alaṅkṛtāṁ pūrṇakumbhairbalibhirdhūpadīpakaiḥ01110171 niśamya preṣṭham āyāntaṁ vasudevo mahāmanāḥ

  • 01110173 akrūraścograsenaśca rāmaścādbhutavikramaḥ01110181 pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ01110183 praharṣavegocchaśitaśayanāsanabhojanāḥ01110191 vāraṇendraṁ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ01110193 śaṅkhatūryaninādena brahmaghoṣeṇa cādṛtāḥ01110195 pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ01110201 vāramukhyāśca śataśo yānaistaddarśanotsukāḥ01110203 lasatkuṇḍalanirbhātakapolavadanaśriyaḥ01110211 naṭanartakagandharvāḥ sūtamāgadhavandinaḥ01110213 gāyanti cottamaślokacaritānyadbhutāni ca01110221 bhagavāṁstatra bandhūnāṁ paurāṇām anuvartinām01110223 yathāvidhyupasaṅgamya sarveṣāṁ mānam ādadhe01110231 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ01110233 āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ01110241 svayaṁ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi01110243 āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram01110251 rājamārgaṁ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ01110253 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ01110261 nityaṁ nirīkṣamāṇānāṁ yadapi dvārakaukasām01110263 na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam01110271 śriyo nivāso yasyoraḥ pānapātraṁ mukhaṁ dṛśām01110273 bāhavo lokapālānāṁ sāraṅgāṇāṁ padāmbujam01110281 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi01110283 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ01110291 praviṣṭastu gṛhaṁ pitroḥ pariṣvaktaḥ svamātṛbhiḥ01110293 vavande śirasā sapta devakīpramukhā mudā01110301 tāḥ putram aṅkam āropya snehasnutapayodharāḥ01110303 harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ01110311 athāviśat svabhavanaṁ sarvakāmam anuttamam01110313 prāsādā yatra patnīnāṁ sahasrāṇi ca ṣoḍaśa01110321 patnyaḥ patiṁ proṣya gṛhānupāgataṁ vilokya sañjātamanomahotsavāḥ01110323 uttasthurārāt sahasāsanāśayāt sākaṁ vratairvrīḍitalocanānanāḥ01110331 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim01110333 niruddham apyāsravadambu netrayor vilajjatīnāṁ bhṛguvarya vaiklavāt01110341 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṁ navaṁ navam01110343 pade pade kā virameta tatpadāc calāpi yac chrīrna jahāti karhicit01110351 evaṁ nṛpāṇāṁ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām01110353 vidhāya vairaṁ śvasano yathānalaṁ mitho vadhenoparato nirāyudhaḥ01110361 sa eṣa naraloke 'sminn avatīrṇaḥ svamāyayā01110363 reme strīratnakūṭastho bhagavān prākṛto yathā01110371 uddāmabhāvapiśunāmalavalguhāsa01110372 vrīḍāvalokanihato madano 'pi yāsām01110373 sammuhya cāpam ajahāt pramadottamāstā01110374 yasyendriyaṁ vimathituṁ kuhakairna śekuḥ01110381 tam ayaṁ manyate loko hyasaṅgam api saṅginam01110383 ātmaupamyena manujaṁ vyāpṛṇvānaṁ yato 'budhaḥ01110391 etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ01110393 na yujyate sadātmasthairyathā buddhistadāśrayā01110401 taṁ menire 'balā mūḍhāḥ straiṇaṁ cānuvrataṁ rahaḥ01110403 apramāṇavido bharturīśvaraṁ matayo yathā01120010 śaunaka uvāca01120011 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā01120013 uttarāyā hato garbha īśenājīvitaḥ punaḥ01120021 tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ01120023 nidhanaṁ ca yathaivāsīt sa pretya gatavān yathā01120031 tadidaṁ śrotum icchāmo gadituṁ yadi manyase01120033 brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ01120040 sūta uvāca01120041 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ01120043 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā01120051 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī01120053 jambūdvīpādhipatyaṁ ca yaśaśca tridivaṁ gatam01120061 kiṁ te kāmāḥ suraspārhā mukundamanaso dvijāḥ01120063 adhijahrurmudaṁ rājñaḥ kṣudhitasya yathetare01120071 māturgarbhagato vīraḥ sa tadā bhṛgunandana

  • 01120073 dadarśa puruṣaṁ kañciddahyamāno 'stratejasā01120081 aṅguṣṭhamātram amalaṁ sphuratpuraṭamaulinam01120083 apīvyadarśanaṁ śyāmaṁ taḍidvāsasam acyutam01120091 śrīmaddīrghacaturbāhuṁ taptakāñcanakuṇḍalam01120093 kṣatajākṣaṁ gadāpāṇim ātmanaḥ sarvato diśam01120095 paribhramantam ulkābhāṁ bhrāmayantaṁ gadāṁ muhuḥ01120101 astratejaḥ svagadayā nīhāram iva gopatiḥ01120103 vidhamantaṁ sannikarṣe paryaikṣata ka ityasau01120111 vidhūya tadameyātmā bhagavān dharmagub vibhuḥ01120113 miṣato daśamāsasya tatraivāntardadhe hariḥ01120121 tataḥ sarvaguṇodarke sānukūlagrahodaye01120123 jajñe vaṁśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā01120131 tasya prītamanā rājā viprairdhaumyakṛpādibhiḥ01120133 jātakaṁ kārayām āsa vācayitvā ca maṅgalam01120141 hiraṇyaṁ gāṁ mahīṁ grāmān hastyaśvān nṛpatirvarān01120143 prādāt svannaṁ ca viprebhyaḥ prajātīrthe sa tīrthavit01120151 tam ūcurbrāhmaṇāstuṣṭā rājānaṁ praśrayānvitam01120153 eṣa hyasmin prajātantau purūṇāṁ pauravarṣabha01120161 daivenāpratighātena śukle saṁsthām upeyuṣi01120163 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā01120171 tasmān nāmnā viṣṇurāta iti loke bhaviṣyati01120173 na sandeho mahābhāga mahābhāgavato mahān01120180 śrīrājovāca01120181 apyeṣa vaṁśyān rājarṣīn puṇyaślokān mahātmanaḥ01120183 anuvartitā svidyaśasā sādhuvādena sattamāḥ01120190 brāhmaṇā ūcuḥ01120191 pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ01120193 brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā01120201 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ01120203 yaśo vitanitā svānāṁ dauṣyantiriva yajvanām01120211 dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ01120213 hutāśa iva durdharṣaḥ samudra iva dustaraḥ01120221 mṛgendra iva vikrānto niṣevyo himavān iva01120223 titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva01120231 pitāmahasamaḥ sāmye prasāde giriśopamaḥ01120233 āśrayaḥ sarvabhūtānāṁ yathā devo ramāśrayaḥ01120241 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ01120243 rantideva ivodāro yayātiriva dhārmikaḥ01120251 hṛtyā balisamaḥ kṛṣṇe prahrāda iva sadgrahaḥ01120253 āhartaiṣo 'śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ01120261 rājarṣīṇāṁ janayitā śāstā cotpathagāminām01120263 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt01120271 takṣakādātmano mṛtyuṁ dvijaputropasarjitāt01120273 prapatsyata upaśrutya muktasaṅgaḥ padaṁ hareḥ01120281 jijñāsitātmayāthārthyo munervyāsasutādasau01120283 hitvedaṁ nṛpa gaṅgāyāṁ yāsyatyaddhākutobhayam01120291 iti rājña upādiśya viprā jātakakovidāḥ01120293 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān01120301 sa eṣa loke vikhyātaḥ parīkṣiditi yat prabhuḥ01120303 pūrvaṁ dṛṣṭam anudhyāyan parīkṣeta nareṣviha01120311 sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ01120313 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham01120321 yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā01120323 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ01120331 tadabhipretam ālakṣya bhrātaro ñcyutacoditāḥ01120333 dhanaṁ prahīṇam ājahrurudīcyāṁ diśi bhūriśaḥ01120341 tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ01120343 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim01120351 āhūto bhagavān rājñā yājayitvā dvijairnṛpam01120353 uvāsa katicin māsān suhṛdāṁ priyakāmyayā01120361 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ01120363 yayau dvāravatīṁ brahman sārjuno yadubhirvṛtaḥ01130010 sūta uvāca01130011 vidurastīrthayātrāyāṁ maitreyādātmano gatim01130013 jñātvāgāddhāstinapuraṁ tayāvāptavivitsitaḥ

  • 01130021 yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ01130023 jātaikabhaktirgovinde tebhyaścopararāma ha01130031 taṁ bandhum āgataṁ dṛṣṭvā dharmaputraḥ sahānujaḥ01130033 dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā01130041 gāndhārī draupadī brahman subhadrā cottarā kṛpī01130043 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ01130051 pratyujjagmuḥ praharṣeṇa prāṇaṁ tanva ivāgatam01130053 abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ01130061 mumucuḥ premabāṣpaughaṁ virahautkaṇṭhyakātarāḥ01130063 rājā tam arhayāṁ cakre kṛtāsanaparigraham01130071 taṁ bhuktavantaṁ viśrāntam āsīnaṁ sukham āsane01130073 praśrayāvanato rājā prāha teṣāṁ ca śṛṇvatām01130080 yudhiṣṭhira uvāca01130081 api smaratha no yuṣmatpakṣacchāyāsamedhitān01130083 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ01130091 kayā vṛttyā vartitaṁ vaścaradbhiḥ kṣitimaṇḍalam01130093 tīrthāni kṣetramukhyāni sevitānīha bhūtale01130101 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṁ vibho01130103 tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā01130111 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ01130113 dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṁ sukham āsate01130121 ityukto dharmarājena sarvaṁ tat samavarṇayat01130123 yathānubhūtaṁ kramaśo vinā yadukulakṣayam01130131 nanvapriyaṁ durviṣahaṁ nṛṇāṁ svayam upasthitam01130133 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ01130141 kañcit kālam athāvātsīt satkṛto devavat sukham01130143 bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṁ sukham āvahan01130151 abibhradaryamā daṇḍaṁ yathāvadaghakāriṣu01130153 yāvaddadhāra śūdratvaṁ śāpādvarṣaśataṁ yamaḥ01130161 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṁ kulandharam01130163 bhrātṛbhirlokapālābhairmumude parayā śriyā01130171 evaṁ gṛheṣu saktānāṁ pramattānāṁ tadīhayā01130173 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ01130181 vidurastadabhipretya dhṛtarāṣṭram abhāṣata01130183 rājan nirgamyatāṁ śīghraṁ paśyedaṁ bhayam āgatam01130191 pratikriyā na yasyeha kutaścit karhicit prabho01130193 sa eṣa bhagavān kālaḥ sarveṣāṁ naḥ samāgataḥ01130201 yena caivābhipanno 'yaṁ prāṇaiḥ priyatamairapi01130203 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ01130211 pitṛbhrātṛsuhṛtputrā hatāste vigataṁ vayam01130213 ātmā ca jarayā grastaḥ parageham upāsase01130221 andhaḥ puraiva vadhiro mandaprajñāśca sāmpratam01130223 viśīrṇadanto mandāgniḥ sarāgaḥ kapham udvahan01130231 aho mahīyasī jantorjīvitāśā yathā bhavān01130233 bhīmāpavarjitaṁ piṇḍam ādatte gṛhapālavat01130241 agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ01130243 hṛtaṁ kṣetraṁ dhanaṁ yeṣāṁ taddattairasubhiḥ kiyat01130251 tasyāpi tava deho 'yaṁ kṛpaṇasya jijīviṣoḥ01130253 paraityanicchato jīrṇo jarayā vāsasī iva01130261 gatasvārtham imaṁ dehaṁ virakto muktabandhanaḥ01130263 avijñātagatirjahyāt sa vai dhīra udāhṛtaḥ01130271 yaḥ svakāt parato veha jātanirveda ātmavān01130273 hṛdi kṛtvā hariṁ gehāt pravrajet sa narottamaḥ01130281 athodīcīṁ diśaṁ yātu svairajñātagatirbhavān01130283 ito 'rvāk prāyaśaḥ kālaḥ puṁsāṁ guṇavikarṣaṇaḥ01130291 evaṁ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ01130293 chittvā sveṣu snehapāśān draḍhimno niścakrāma bhrātṛsandarśitādhvā01130301 patiṁ prayāntaṁ subalasya putrī pativratā cānujagāma sādhvī01130303 himālayaṁ nyastadaṇḍapraharṣaṁ manasvinām iva sat samprahāraḥ01130311 ajātaśatruḥ kṛtamaitro hutāgnir viprān natvā tilagobhūmirukmaiḥ01130313 gṛhaṁ praviṣṭo guruvandanāya na cāpaśyat pitarau saubalīṁ ca01130321 tatra sañjayam āsīnaṁ papracchodvignamānasaḥ01130323 gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ01130331 ambā ca hataputrārtā pitṛvyaḥ kva gataḥ suhṛt01130333 api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā

  • 01130335 āśaṁsamānaḥ śamalaṁ gaṅgāyāṁ duḥkhito 'patat01130341 pitaryuparate pāṇḍau sarvān naḥ suhṛdaḥ śiśūn01130343 arakṣatāṁ vyasanataḥ pitṛvyau kva gatāvitaḥ01130350 sūta uvāca01130351 kṛpayā snehavaiklavyāt sūto virahakarśitaḥ01130353 ātmeśvaram acakṣāṇo na pratyāhātipīḍitaḥ01130361 vimṛjyāśrūṇi pāṇibhyāṁ viṣṭabhyātmānam ātmanā01130363 ajātaśatruṁ pratyūce prabhoḥ pādāvanusmaran01130370 sañjaya uvāca01130371 nāhaṁ veda vyavasitaṁ pitrorvaḥ kulanandana01130373 gāndhāryā vā mahābāho muṣito 'smi mahātmabhiḥ01130381 athājagāma bhagavān nāradaḥ sahatumburuḥ01130383 pratyutthāyābhivādyāha sānujo 'bhyarcayan munim01130390 yudhiṣṭhira uvāca01130391 nāhaṁ veda gatiṁ pitrorbhagavan kva gatāvitaḥ01130393 ambā vā hataputrārtā kva gatā ca tapasvinī01130401 karṇadhāra ivāpāre bhagavān pāradarśakaḥ01130403 athābabhāṣe bhagavān nārado munisattamaḥ01130410 nārada uvāca01130411 mā kañcana śuco rājan yadīśvaravaśaṁ jagat01130413 lokāḥ sapālā yasyeme vahanti balim īśituḥ01130415 sa saṁyunakti bhūtāni sa eva viyunakti ca01130421 yathā gāvo nasi protāstantyāṁ baddhāśca dāmabhiḥ01130423 vāktantyāṁ nāmabhirbaddhā vahanti balim īśituḥ01130431 yathā krīḍopaskarāṇāṁ saṁyogavigamāviha01130433 icchayā krīḍituḥ syātāṁ tathaiveśecchayā nṛṇām01130441 yan manyase dhruvaṁ lokam adhruvaṁ vā na cobhayam01130443 sarvathā na hi śocyāste snehādanyatra mohajāt01130451 tasmāj jahyaṅga vaiklavyam ajñānakṛtam ātmanaḥ01130453 kathaṁ tvanāthāḥ kṛpaṇā varteraṁste ca māṁ vinā01130461 kālakarmaguṇādhīno deho 'yaṁ pāñcabhautikaḥ01130463 katham anyāṁstu gopāyet sarpagrasto yathā param01130471 ahastāni sahastānām apadāni catuṣpadām01130473 phalgūni tatra mahatāṁ jīvo jīvasya jīvanam01130481 tadidaṁ bhagavān rājann eka ātmātmanāṁ svadṛk01130483 antaro 'nantaro bhāti paśya taṁ māyayorudhā01130491 so 'yam adya mahārāja bhagavān bhūtabhāvanaḥ01130493 kālarūpo 'vatīrṇo 'syām abhāvāya suradviṣām01130501 niṣpāditaṁ devakṛtyam avaśeṣaṁ pratīkṣate01130503 tāvadyūyam avekṣadhvaṁ bhavedyāvadiheśvaraḥ01130511 dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā01130513 dakṣiṇena himavata ṛṣīṇām āśramaṁ gataḥ01130521 srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt01130523 saptānāṁ prītaye nānā saptasrotaḥ pracakṣate01130531 snātvānusavanaṁ tasmin hutvā cāgnīn yathāvidhi01130533 abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ01130541 jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ01130543 haribhāvanayā dhvastarajaḥsattvatamomalaḥ01130551 vijñānātmani saṁyojya kṣetrajñe pravilāpya tam01130553 brahmaṇyātmānam ādhāre ghaṭāmbaram ivāmbare01130561 dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ01130563 nivartitākhilāhāra āste sthāṇurivācalaḥ01130565 tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ01130571 sa vā adyatanādrājan parataḥ pañcame 'hani01130573 kalevaraṁ hāsyati svaṁ tac ca bhasmībhaviṣyati01130581 dahyamāne 'gnibhirdehe patyuḥ patnī sahoṭaje01130583 bahiḥ sthitā patiṁ sādhvī tam agnim anu vekṣyati01130591 vidurastu tadāścaryaṁ niśāmya kurunandana01130593 harṣaśokayutastasmādgantā tīrthaniṣevakaḥ01130601 ityuktvāthāruhat svargaṁ nāradaḥ sahatumburuḥ01130603 yudhiṣṭhiro vacastasya hṛdi kṛtvājahāc chucaḥ01140010 sūta uvāca01140011 samprasthite dvārakāyāṁjiṣṇau bandhudidṛkṣayā01140013 jñātuṁ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam01140021 vyatītāḥ katicin māsāstadā nāyāt tato 'rjunaḥ

  • 01140023 dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ01140031 kālasya ca gatiṁ raudrāṁ viparyastartudharmiṇaḥ01140033 pāpīyasīṁ nṛṇāṁ vārtāṁ krodhalobhānṛtātmanām01140041 jihmaprāyaṁ vyavahṛtaṁ śāṭhyamiśraṁ ca sauhṛdam01140043 pitṛmātṛsuhṛdbhrātṛdampatīnāṁ ca kalkanam01140051 nimittānyatyariṣṭāni kāle tvanugate nṛṇām01140053 lobhādyadharmaprakṛtiṁ dṛṣṭvovācānujaṁ nṛpaḥ01140060 yudhiṣṭhira uvāca01140061 sampreṣito dvārakāyāṁ jiṣṇurbandhudidṛkṣayāj01140063 ñātuṁ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam01140071 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ01140073 nāyāti kasya vā hetornāhaṁ vededam añjasā01140081 api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ01140083 yadātmano 'ṅgam ākrīḍaṁ bhagavān utsisṛkṣati01140091 yasmān naḥ sampado rājyaṁ dārāḥ prāṇāḥ kulaṁ prajāḥ01140093 āsan sapatnavijayo lokāśca yadanugrahāt01140101 paśyotpātān naravyāghra divyān bhaumān sadaihikān01140103 dāruṇān śaṁsato 'dūrādbhayaṁ no buddhimohanam01140111 ūrvakṣibāhavo mahyaṁ sphurantyaṅga punaḥ punaḥ01140113 vepathuścāpi hṛdaye ārāddāsyanti vipriyam01140121 śivaiṣodyantam ādityam abhirautyanalānanā01140123 mām aṅga sārameyo 'yam abhirebhatyabhīruvat01140131 śastāḥ kurvanti māṁ savyaṁ dakṣiṇaṁ paśavo 'pare01140133 vāhāṁśca puruṣavyāghra lakṣaye rudato mama01140141 mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ01140143 pratyulūkaśca kuhvānairviśvaṁ vai śūnyam icchataḥ01140151 dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ01140153 nirghātaśca mahāṁstāta sākaṁ ca stanayitnubhiḥ01140161 vāyurvāti kharasparśo rajasā visṛjaṁstamaḥ01140163 asṛg varṣanti jaladā bībhatsam iva sarvataḥ01140171 sūryaṁ hataprabhaṁ paśya grahamardaṁ mitho divi01140173 sasaṅkulairbhūtagaṇairjvalite iva rodasī01140181 nadyo nadāśca kṣubhitāḥ sarāṁsi ca manāṁsi ca01140183 na jvalatyagnirājyena kālo 'yaṁ kiṁ vidhāsyati01140191 na pibanti stanaṁ vatsā na duhyanti ca mātaraḥ01140193 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje01140201 daivatāni rudantīva svidyanti hyuccalanti ca01140203 ime janapadā grāmāḥ purodyānākarāśramāḥ01140205 bhraṣṭaśriyo nirānandāḥ kim aghaṁ darśayanti naḥ01140211 manya etairmahotpātairnūnaṁ bhagavataḥ padaiḥ01140213 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā01140221 iti cintayatastasya dṛṣṭāriṣṭena cetasā01140223 rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ01140231 taṁ pādayornipatitam ayathāpūrvam āturam01140233 adhovadanam abbindūn sṛjantaṁ nayanābjayoḥ01140241 vilokyodvignahṛdayo vicchāyam anujaṁ nṛpaḥ01140243 pṛcchati sma suhṛn madhye saṁsmaran nāraderitam01140250 yudhiṣṭhira uvāca01140251 kaccidānartapuryāṁ naḥ svajanāḥ sukham āsate01140253 madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ01140261 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ01140263 mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ01140271 sapta svasārastatpatnyo mātulānyaḥ sahātmajāḥ01140273 āsate sasnuṣāḥ kṣemaṁdevakīpramukhāḥ svayam01140281 kaccidrājāhuko jīvatyasatputro 'sya cānujaḥ01140283 hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ01140291 āsate kuśalaṁ kaccidye ca śatrujidādayaḥ01140293 kaccidāste sukhaṁ rāmo bhagavān sātvatāṁ prabhuḥ01140301 pradyumnaḥ sarvavṛṣṇīnāṁ sukham āste mahārathaḥ01140303 gambhīrarayo 'niruddho vardhate bhagavān uta01140311 suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ01140313 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ01140321 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ01140323 sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ01140331 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ

  • 01140333 api smaranti kuśalam asmākaṁ baddhasauhṛdāḥ01140341 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ01140343 kaccit pure sudharmāyāṁ sukham āste suhṛdvṛtaḥ01140351 maṅgalāya ca lokānāṁ kṣemāya ca bhavāya ca01140353 āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān01140361 yadbāhudaṇḍaguptāyāṁ svapuryāṁ yadavo 'rcitāḥ01140363 krīḍanti paramānandaṁ mahāpauruṣikā iva01140371 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ01140373 nirjitya saṅkhye tridaśāṁstadāśiṣo haranti vajrāyudhavallabhocitāḥ01140381 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ01140383 adhikramantyaṅghribhirāhṛtāṁ balāt sabhāṁ sudharmāṁ surasattamocitām01140391 kaccit te 'nāmayaṁ tāta bhraṣṭatejā vibhāsi me01140393 alabdhamāno 'vajñātaḥ kiṁ vā tāta ciroṣitaḥ01140401 kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ01140403 na dattam uktam arthibhya āśayā yat pratiśrutam01140411 kaccit tvaṁ brāhmaṇaṁ bālaṁ gāṁ vṛddhaṁ rogiṇaṁ striyam01140413 śaraṇopasṛtaṁ sattvaṁ nātyākṣīḥ śaraṇapradaḥ01140421 kaccit tvaṁ nāgamo 'gamyāṁ gamyāṁ vāsatkṛtāṁ striyam01140423 parājito vātha bhavān nottamairnāsamaiḥ pathi01140431 api svit paryabhuṅkthāstvaṁ sambhojyān vṛddhabālakān01140433 jugupsitaṁ karma kiñcit kṛtavān na yadakṣamam01140441 kaccit preṣṭhatamenātha hṛdayenātmabandhunā01140443 śūnyo 'smi rahito nityaṁ manyase te 'nyathā na ruk01150010 sūta uvāca01150011 evaṁ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ01150013 nānāśaṅkāspadaṁ rūpaṁ kṛṣṇaviśleṣakarśitaḥ01150021 śokena śuṣyadvadana hṛtsarojo hataprabhaḥ01150023 vibhuṁ tam evānusmaran nāśaknot pratibhāṣitum01150031 kṛcchreṇa saṁstabhya śucaḥ pāṇināmṛjya netrayoḥ01150033 parokṣeṇa samunnaddha praṇayautkaṇṭhyakātaraḥ01150041 sakhyaṁ maitrīṁ sauhṛdaṁ ca sārathyādiṣu saṁsmaran01150043 nṛpam agrajam ityāha bāṣpagadgadayā girā01150050 arjuna uvāca01150051 vañcito 'haṁ mahārāja hariṇā bandhurūpiṇā01150053 yena me 'pahṛtaṁ tejo devavismāpanaṁ mahat01150061 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ01150063 ukthena rahito hyeṣa mṛtakaḥ procyate yathā01150071 yatsaṁśrayāddrupadageham upāgatānāṁ rājñāṁ svayaṁvaramukhe smaradurmadānām01150073 tejo hṛtaṁ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā01150081 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṁ ca sāmaragaṇaṁ tarasā vijitya01150083 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te01150091 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ01150093 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te01150101 patnyāstavādhimakhakḷptamahābhiṣeka ślāghiṣṭhacārukabaraṁ kitavaiḥ sabhāyām01150103 spṛṣṭaṁ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ01150111 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ01150113 śākānnaśiṣṭam upayujya yatastrilokīṁ tṛptām amaṁsta salile vinimagnasaṅghaḥ01150121 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṁ me01150123 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham01150131 tatraiva me viharato bhujadaṇḍayugmaṁ gāṇḍīvalakṣaṇam arātivadhāya devāḥ01150133 sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā01150141 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam01150143 pratyāhṛtaṁ bahu dhanaṁ ca mayā pareṣāṁ tejāspadaṁ maṇimayaṁ ca hṛtaṁ śirobhyaḥ01150151 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu01150153 agrecaro mama vibho rathayūthapānām āyurmanāṁsi ca dṛśā saha oja ārcchat01150161 yaddoḥṣu mā praṇihitaṁ gurubhīṣmakarṇa naptṛtrigartaśalyasaindhavabāhlikādyaiḥ01150163 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi01150171 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ01150173 māṁ śrāntavāham arayo rathino bhuviṣṭhaṁ na prāharan yadanubhāvanirastacittāḥ01150181 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti01150183 sañjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṁ mama mādhavasya01150191 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ01150193 sakhyuḥ sakheva pitṛvat tanayasya sarvaṁ sehe mahān mahitayā kumateraghaṁ me01150201 so 'haṁ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ01150203 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi

  • 01150211 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṁ rathī nṛpatayo yata ānamanti01150213 sarvaṁ kṣaṇena tadabhūdasadīśariktaṁ bhasman hutaṁ kuhakarāddham ivoptam ūṣyām01150221 rājaṁstvayānupṛṣṭānāṁ suhṛdāṁ naḥ suhṛtpure01150223 vipraśāpavimūḍhānāṁ nighnatāṁ muṣṭibhirmithaḥ01150231 vāruṇīṁ madirāṁ pītvā madonmathitacetasām01150233 ajānatām ivānyonyaṁ catuḥpañcāvaśeṣitāḥ01150241 prāyeṇaitadbhagavata īśvarasya viceṣṭitam01150243 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ01150251 jalaukasāṁ jale yadvan mahānto 'dantyaṇīyasaḥ01150253 durbalān balino rājan mahānto balino mithaḥ01150261 evaṁ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ01150263 yadūn yadubhiranyonyaṁ bhūbhārān sañjahāra ha01150271 deśakālārthayuktāni hṛttāpopaśamāni ca01150273 haranti smarataścittaṁ govindābhihitāni me01150280 sūta uvāca01150281 evaṁ cintayato jiṣṇoḥ kṛṣṇapādasaroruham01150283 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ01150291 vāsudevāṅghryanudhyāna paribṛṁhitaraṁhasā01150293 bhaktyā nirmathitāśeṣa kaṣāyadhiṣaṇo 'rjunaḥ01150301 gītaṁ bhagavatā jñānaṁ yat tat saṅgrāmamūrdhani01150303 kālakarmatamoruddhaṁ punaradhyagamat prabhuḥ01150311 viśoko brahmasampattyā sañchinnadvaitasaṁśayaḥ01150313 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ01150321 niśamya bhagavanmārgaṁ saṁsthāṁ yadukulasya ca01150323 svaḥpathāya matiṁ cakre nibhṛtātmā yudhiṣṭhiraḥ01150331 pṛthāpyanuśrutya dhanañjayoditaṁ nāśaṁ yadūnāṁ bhagavadgatiṁ ca tām01150333 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṁsṛteḥ01150341 yayāharadbhuvo bhāraṁ tāṁ tanuṁ vijahāvajaḥ01150343 kaṇṭakaṁ kaṇṭakeneva dvayaṁ cāpīśituḥ samam01150351 yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ01150353 bhūbhāraḥ kṣapito yenajahau tac ca kalevaram01150361 yadā mukundo bhagavān imāṁ mahīṁ jahau svatanvā śravaṇīyasatkathaḥ01150363 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata01150371 yudhiṣṭhirastat parisarpaṇaṁ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani01150373 vibhāvya lobhānṛtajihmahiṁsanādyadharmacakraṁ gamanāya paryadhāt01150381 svarāṭ pautraṁ vinayinam ātmanaḥ susamaṁ guṇaiḥ01150383 toyanīvyāḥ patiṁ bhūmerabhyaṣiñcadgajāhvaye01150391 mathurāyāṁ tathā vajraṁ śūrasenapatiṁ tataḥ01150393 prājāpatyāṁ nirūpyeṣṭim agnīn apibadīśvaraḥ01150401 visṛjya tatra tat sarvaṁ dukūlavalayādikam01150403 nirmamo nirahaṅkāraḥ sañchinnāśeṣabandhanaḥ01150411 vācaṁ juhāva manasi tat prāṇa itare ca tam01150413 mṛtyāvapānaṁ sotsargaṁ taṁ pañcatve hyajohavīt01150421 tritve hutvā ca pañcatvaṁ tac caikatve ñjuhon muniḥ01150423 sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye01150431 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ01150433 darśayann ātmano rūpaṁ jaḍonmattapiśācavat01150441 anavekṣamāṇo niragādaśṛṇvan badhiro yathā01150443 udīcīṁ praviveśāśāṁ gatapūrvāṁ mahātmabhiḥ01150445 hṛdi brahma paraṁ dhyāyan nāvarteta yato gataḥ01150451 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ01150453 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi01150461 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ01150463 manasā dhārayām āsurvaikuṇṭhacaraṇāmbujam01150471 taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare01150473 tasmin nārāyaṇapade ekāntamatayo gatim01150481 avāpurduravāpāṁ te asadbhirviṣayātmabhiḥ01150483 vidhūtakalmaṣā sthānaṁ virajenātmanaiva hi01150491 viduro 'pi parityajya prabhāse deham ātmanaḥ01150493 kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṁ yayau01150501 draupadī ca tadājñāya patīnām anapekṣatām01150503 vāsudeve bhagavati hyekāntamatirāpa tam01150511 yaḥ śraddhayaitadbhagavatpriyāṇāṁ pāṇḍoḥ sutānām iti samprayāṇam01150513 śṛṇotyalaṁ svastyayanaṁ pavitraṁ labdhvā harau bhakti