सद्-उक्ति-कर्णामृतम् सस्त्रस्/सद्... · web viewçrédhara-दास-सङ्कलितम् the edition used was...

495
सद्-उक्ति-कर्णामृतम् श्रीधर-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma K.L.Mukhopadhyaya, 1965). a.rä. = anargha-राघव अमरु = अमरु-शतकः u.né. = उज्ज्वल-नीलमणि u.rä.च. = उत्तर-राम-चरित द.रू. = दशरूपकम् ध्व. = ध्वन्यालोकः पद्या. = पद्यावली प्र.च. = प्रबोध-चन्द्रोदयम् बा.रा. = बाल-रामायणः bh.र.सि. = भक्ति-रसामृत-सिन्धु mä.a.mi. = मालविकाग्नि-मित्रम् मा.मा. = मालती-माधवः वि.शा.भ. = विद्ध-शाल-भञ्जिका शा.प. = शार्ङ्गधर-पद्धति शृ.ति. = शृङ्गार-तिलकम् sa.u.ka. = सद्-उक्ति-कर्णामृतम् स.ka.ä. = सरस्वती-कण्ठाभरणम् सा.द. = साहित्य-दर्पणम् su.ä. = सुभाषितावली सु.र. = सुभाषित-रत्नाकर सु.र.भा. = सुभाषित-रत्न-भाण्डागारम् सू.मु. = सूक्ति-मुक्तावलि

Upload: buihanh

Post on 24-May-2018

815 views

Category:

Documents


62 download

TRANSCRIPT

Page 1: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -सद् उक्ति कर्णामृतम्

- -श्रीधर दास सङ्कलितम्

The edition used was the very expertly done critical edition of Sures ( : . . , 1965). Chandra Banerji Calcutta Firma K L Mukhopadhyaya

. . = -a रा अनर्घ राघव = -अमरु अमरु शतकः

. . = -u नी उज्ज्वल नीलमणि

. . . = - -u रा च उत्तर राम चरित. . = द रू दशरूपकम्

. = ध्व ध्वन्यालोकः. = पद्या पद्यावली

. . = -प्र च प्रबोध चन्द्रोदयम्. . = -बा रा बाल रामायणः. . . = - -bh र सि भक्ति रसामृत सिन्धु. . . = -मा अ मि मालविकाग्नि मित्रम्. . = -मा मा मालती माधवः

. . . = - -वि शा भ विद्ध शाल भञ्जिका. . = -शा प शार्ङ्गधर पद्धति. . = -शृ ति शृङ्गार तिलकम्. . . = - -स उ क सद् उक्ति कर्णामृतम्. . . = -स क आ सरस्वती कण्ठाभरणम्. . = -सा द साहित्य दर्पणम्. . = सु आ सुभाषितावली. . = -सु र सुभाषित रत्नाकर. . . = - -सु र भा सुभाषित रत्न भाण्डागारम्. . = -सू मु सूक्ति मुक्तावलि

Page 2: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -सद् उक्ति कर्णामृतम्- -श्रीधर दास सङ्कलितम्मङ्गलम्

- -प्रज्ञां काम् अपि सम्पदं च कुरुते यत् पाद संवाहनं - - - |नित्यं शाम्यति विष्व गन्ध तमसं यच् चक्षुर् उन्मीलनात्

- - यत् पादार्घ्य पयो विधूय दुरितं निःश्रेयसं यच्छति - ॥1॥स्वान्ते नः स वसत्व् अनारतम् अनाख्येय स्वरूपो हरिः

प्रस्तावः

शौर्याणीव तपांसि बिभ्रति भयं यस्मिन् न यस्यावधिर् |ज्ञाने दान इव द्विषाम् इव जयो येनेन्द्रियाणां कृतः

-सम्राजाम् इव योगिनाम् अपि गुरुर् यश् च क्षमा मण्डले - - - ॥1॥स श्रील लक्ष्मण सेन एक नृपतिर् मुक्तश् च जीवन्न् अभूत्

- - - - -तस्यासीत् प्रति राजतद् वृत महा सामन्त चूडामणिर् - - - - |नाम्ना श्री बटु दास इत्य् अनुपम प्रेमैक पात्रं सखा

तापं सन्तमसं हरन्न् अहरहः कीर्तिं दधत् कौमुदीं - ॥2॥साक्षाद् अक्षय सूनृतामृतमयः पूर्णः कलानां निधिः

- श्रीमान् श्रीधर दास इत्य् अधिगुणाधारः स तस्माद् अभूद्- - - |आकौमार पार पौरुष पराधीनस्य यस्यानिशम्

- लक्ष्मीर् वेद विदां गृहेषु गुणिता गोष्ठीषु विद्यावतां - - - - ॥3॥भक्तिः श्रीपति पाद ओपल्लव नख ज्योत्स्नासु विश्राम्यति

- प्रत्येकं विषयेषु पञ्चक मितैः श्लोकैः कवीनाम् इदं- - - |तेनाकारण बान्धवेन विदधे श्री सूक्ति कर्णामृतम्

- - प्रीतिं पल्लवयन्तु कर्ण कल सीमापूरयन्तश् चिरं ॥4॥मज्जन्तः परिशीलयन्तु रसिकाः पञ्च प्रवाहान् इह

- |अमराः शृङ्गार चटू अपदेशोच्चावचे क्रमशः - - ॥5॥इति पञ्चभिः प्रवाहैः सद् उक्ति कर्णामृतं क्रियते

Page 3: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -अमर प्रवाह वीचयः

- - - - - |अथ धाता रविर् ईश प्रणति महादेव शिव हर क्रीडाः - ॥1॥प्रश्नोत्तराट्टहासाव् अमुष्य मूर्धीत्तमाङ्ग गङ्गा च

- |मौलि शशी कोटीरो मुण्डावलिर् अक्षि पुरभिदारम्भः- - - ॥2॥बाणानलोष्ट मूर्तिर् भैरव हर ताण्डवारम्भौ

- - - |नृत्यं हर प्रसादनम् अथ गौरी परिणय स्थ गौरी च - - ॥3॥शृङ्गारो गिरि दुहितुर् दुर्गा काली तथार्ध नारीशः - - - |शृङ्गारी च गजानन शर सम्भव भृङ्गिणः प्रमथाः

- - ||4||अथ हरिहरौ सकान्तौ सुर सिन्धुर् जह्न् कन्यकाशंसा- - - - - - |मत्स्य कमठ सूकर केशरि नृसिंह पाणि जन्मानः - ॥5॥शृङ्गारी च नृसिंहो वामन मूर्तिस् त्रिविक्रमो भृगुजः

- - ’ |दाशरथिर् एष विरही हलधर जिन कल्किनो थ कृष्णस्य- - - - ॥6॥शिशुता कुमार भावौ स्वप्नायित यौवन क्रीडाः

- - प्रश्नोत्तरं च वेणु ध्वननं गीतं भुजश् च गिरि धरणम्।

- - ||7||उत्कण्ठा गोप वधू सन्देशो हरिर् अमुष्य भक्तिश् च- - - - उदधि मथन हरिर् अम्बुधि मथनोत्थ श्रीः स्वयंवरो

लक्ष् |म्याः-श्री - ॥8॥शृङ्गारः कमलाकमलोपालभ वाक् प्रशस्तेन्दुः

- - - - चन्द्र कला शशि बिम्बं प्रौढ विधुः सरुचि चन्द्रमा |रश्मिः - - - - - ॥9॥ज्योत्स्ना कलङ्क तम उडु कैरव सहितेन्दु भावश् च

- - - - ’ मिश्र बहु रूपकास्तङ्गत बहु विषयेन्दवो थ |गन्धवहः

- - - - - ||दक्षिण नदी समुद्र प्रभात भिन्नश् च पुष्प धन्वा ca10॥

- - - |स्मर शौर्यम् अथोच्चावचम् इति पञ्चोपेत नवति वीचिभिः- - ’ ॥11॥श्रीधर दासेन कृतः कृतिना देव प्रवाहो यम्

-देव प्रवाहः1. -अथ ब्रह्म वीचिः

- - शम्भोः साक्षात् सखैकः सुर पति परो धर्मराजस् तथान्यः - ’ |प्राणा विश्वस्य कस्य प्रथमतर मतः को नु सम्भाषणीयः

कार्यायातान् विदित्वा मुहुर् इति चतुरो लोकपालांश् चतुर्भिर् - ॥वक्त्रैर् आभाषमाणः समम् उदित रवः पातु पद्मोद्भवो वः

1||

Page 4: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|पालितस्य

- - आगस्कारिणि कालनेमि दलने तत् ताडनार्थं रुषा- |नाभी पङ्कजम् अस्त्रतां गमयितुं जाने प्रयत्ने श्रियः

- - आवासोन्मथनोपपादित भय भ्रान्तात्मनः सम्भ्रमाद्- - ॥2॥अब्रह्मण्य पराः पुरातन मुनेर् वाचः प्रसीदन्तु वः

- | ( . . 2.108)भट्ट श्रीनिवासस्य सू मु

- -पायाद् वो मधुकैटभासुर वधे विष्णु प्रबोधोद्धुरो - - |धाता वक्त्र चतुष्टयं तु युगपद् यस्याभवत् सार्थकम्

एकं स्तौति मुखं शिवाम् इतरद् अप्य् आर्तं वरान् याचते ॥3॥दैत्यौ प्रत्य् अपरं वितर्जति हरत्य् अन्यच् छ्रियः सम्भ्रमम्

- |वसन्त देवस्य

- - - -यन् न क्षुण्णं कदाचित् तुहिन कण चय स्यन्दिभिश् चन्द्र पादैर् - - - - |नापि व्यालीन मुस्रैर् नव नलिन सरो बन्धुभिर् भानवीयैः

- तत् कल्पान्तानुषङ्गि द्रुतम् अतनुतमः पाटयन्त्यः समन्ताद् - - - ॥4॥आद्याधीतौ विधातुर् मुख शशि विसृताः पान्तु वो दन्त भासः

|बीजकस्य

’ - ’जातस् ते धर खण्डनात् परिभवः कापालिकाद्यो भवत् |स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति

- - - गौरीं हस्त युगेन षण् मुख वचो रोद्धुं निरीक्ष्याक्षमां - - ॥5॥वैलक्ष्याच् चतुरास्य निष्फल परावृत्तिश् चिरं पातु वः

( . . 101, . . 2.105)su ra sü mu

2. सूर्यः

- -तुङ्गोदयाद्रि भुजगेन्द्र फणोपलाय- - - - |व्योमेन्द्र नील तरु काञ्चन पल्लवाय

- - -संसार सागर समुत्क्रमियोगिसार्थ- - ॥6॥प्रस्थान पूर्ण कलसाय नमः सवित्रे

- | ( . . 150)वराह मिहिरस्य सु र

- - - -विष्वग् विसारि तिमिर प्रकरावरुद्ध

Page 5: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - |त्रैलोक्य नेत्र पुट सिद्ध रसायनाय - - - -तुभ्यं नमः कमल षण्ड विषाद निद्रा

- ||7||विद्रावणोद्यत कराय दिवाकराय

- |श्री कण्ठस्य

- - - - - |शुक तुण्ड च्छवि सवितुश् चण्ड रुचः पुण्डरीक वन बन्धोः ॥8॥मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः

| ( . . 149, . . 86)विद्यायाः सु र शा प

- - - जीयाद् एक फलं नभस् तल तरोर् अभ्रंशि सिन्दूरिणी - - |मुद्रा कैरव काननस्य तिमिर स्तेयाय सन्धिर् दिवः

- - - -मन्दार स्तवकोन्तरीक्ष कवरी भारस्य गौरी पतेः- - - - ॥9॥कम्पिल्ल च्छद पाटल च्छवि कुलच् छत्रं रघूणां रविः

| हरेः

- - -आद्यूनस् तमसां चकोर रमणी रागाब्धि मन्थाचलो - - - |जीवातुर् जलजस्य वासव दिशा शैलेन्द्र चूडामणिः - - -आदेष्टा श्रुति कर्मणां कुमुदिनी शोकाग्नि पूर्णाहुतिर्

- ||10||देवः सोम रसायनं विजयते विश्वस्य बीजं रविः

|विभाकरस्य

3. -ईश प्रणतिः

- - -मौलौ वेगाद् उदञ्चत्य् अपि चरण भर न्यञ्चद् उर्वीतलत्वाद्- - - - - - - - |अक्षुण्ण स्वर्ग लोक स्थिति मुदित सुर श्रेष्ठ गोष्ठी स्तुताय

- - -संत्रासान् निःसरनत्य् अविरत विषजद् दक्षिणार्धाङ्ग - - - - बन्धाद् अत्यक्तायाद्रि पुत्र्या तिर्पुरहर जगत् क्लेश हन्त्रे नमस् ते

||11||

| ( . . 56)बाणस्य सु र

- - - - |नमस् तुङ्ग शिरश् चुम्बि चन्द्र चामर चारवे- - - ॥12॥त्रैलोक्य नगरारम्भ मूल स्तम्भाय शम्भवे

( . . 48)सु र

Page 6: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - -तादृक् सप्त समुद्र मुद्रित मही भूभृद्भिर् अभ्रं कषैस् - |तावद्भिः परिवारिता पृथु द्वीपैः समन्ताद् इयम्

- - -यस्य स्फार फणा मणौ निलयनात् तिर्यक् कलङ्काकृतिः ’ - - ॥13॥शेषः सो प्य् अगमद् यद् अङ्गद पदं तस्मै नमः शम्भवे

| ( . . 38)बल्लणस्य सु र

- -नमस् तस्मै कस्मैचन वचन वित्तेन्द्रिय यमी |यम् ईशानं ज्योतिर्मयम् अयम् उपास्ते मुनिजनः

- - - -गुरूपज्ञ प्रज्ञा मुकुर निकुरम्ब प्रतिफलन्- - - ॥14॥निजानन्द ज्योत्स्नाभ्युदय भिदुराज्ञान तिमिरः

|हरेः

- -वृषधन धनद प्रिय प्रियार्ध- - - |ग्रथन विदग्ध विदग्ध चित्त योने - -पुरहर हरिणाङ्क चूड चूडा

- ||15||भुजग भयङ्कर धूर्जटे नमस् ते

|भोजदेवस्य

4. महादेवः

शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर् - - |यश् चक्रे त्रिपुर व्ययं त्रिपथगा यन् मूर्ध्नि माल्यायते - त्रीन् कालान् इव वीक्षितुं वहति यो विस्फूर्जद् अक्ष्णां त्रयं

- ||16||स त्रैगुण्य परिच्छेदो विजयते देवस् त्रिशूलायुधः

- | ( . . 30)vasukalpa dattasya su ra

- - - - - अर्वाञ्चत् पञ्च शाखः स्फुरद् उपरि जटा मण्डलः संश्रितानां’ |नित्यापर्णो पि तापत्रितयम् अपनयन् स्थाणुर् अव्याद् अपूर्वः

- - -यः प्रोन्मीलत् कपर्दैः शिरसि विरचिताबाल बन्धे द्यु सिन्धोः - - - ॥पाथोभिर् लब्ध सेकः फलति फल शतं वाञ्छितं भक्ति भाजाम्

17||

|जह्नोः

कामं मा कामयध्वं वृषम् अपि च भृशं माद्रियध्वं न वित्ते - |चित्तं दत्त श्रयध्वं परम् अमृत फला या कला ताम् इहैकाम्

Page 7: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - इत्थं देवः स्मरारिर् वृषम् अधर चरी कृत्य मूर्त्यैव दित्सन् - - ॥18॥निःस्वो विश्वोपदेशानमृत कर कलाशेखरस् त्रायतां वः

- - |कवि पण्डित श्रीहर्षस्य

- - - - -भूति व्याजेन भूमीम् अमर पुर सरित् कैतवाद् अम्बु बिभ्रल्- - - |लालाटाक्षि च्छलेन ज्वलनम् अहिपति श्वास लक्ष्यं समीरम्

- - - -विस्तीर्णाघोर वक्त्रोदर कुहर निभेनाम्बरं पञ्च भूतैर् - ॥विश्वं शश्वद् वितन्वन् वितरतु भवतः सम्पदं चन्द्र मौलिः

19||

|जयदेवस्य

पीयूषेण विषेण तुल्यम् अशनं स्वर्गे श्मशाने स्थितिर् ’ - |निर्भेदाः पयसो नलस्य वहने यस्याविशेष ग्रहः ऐश्वर्येण च भिक्षया च गमयन् कालं समः सर्वतो

- ||20||देवः स्वात्मनि कौतुकी हरतु वः संसार पाशं हरः

- |वैद्य गदाधरस्य

5. शिवः

- वेदान्तेषु यम् आहुर् एक पुरुषं व्याप्य स्थितं रोदसी - |यस्मिन्न् ईश्वर इत्य् अनन्य विषयः शब्दो यथार्थाक्षरः - अन्तर्यश् च मुमुक्षुभिर् नियमित प्राणादिभिर् मृग्यते

- - - ||21||स स्थाणुः स्थिर भक्ति योग सुलभो निःश्रेयसायास्तु वः

| ( . 1.1)कालिदासस्य विक्

- - - - -कण्ठ च्छाय मिषेण कल्प रजनीम् उत्तंस मन्दाकिनी - - - |रूपेण प्रलयाब्धिम् ऊर्ध्व नयन व्याजेन कल्पा जलम्

- - भूषापन्नग केलि पानकपटाद् एकोनपञ्चाशतं - ॥22॥वातान् अप्य् उपसंहरन्न् अवतु वः कल्पान्त शान्तौ शिवः

|चित्तपस्य

- - - क्वाप्य् अग्निः क्वचिद् अद्रि भूर् नर शिरः कीर्णा क्वचिन् निम्नगा |रूक्षा क्वापि जटा क्वचिद् विषधरा रौद्रं विषं कुत्रचित् - -तादृग् भूत गणैर् वृतो मम चिताभस्मोर्मि किर्मीरितः

- ||23||संसारं प्रतिमुच्य यातुर् अपुनर् योगाय पन्थाः शिवः

Page 8: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|बिल्हणस्य

- निर्माता जगद् अर्थम् एव वचसां वाचं यमो यः स्वयं - - |भोगान् विश्व कृते तनोति विषय व्यावर्तितात्मेन्द्रियः

’ - - धत्ते स्त्राणि जगन्ति रक्षितुम् उदासीनः स्व देह ग्रहे’ - - ॥24॥योगीन्द्रो स्तु सदा शिवः स भवतां भूत्यै परार्थ व्रती

- |वैद्य गदाधरस्य

- - -दूरोन्मुक्त खगेश्वरे मुरभिदि व्याक्षिप्त बाहौ ग्रह - - |व्यूहे वारित मातरिश्वनि नमत्य् आशा पतीनां गणे

- - - -निष्कम्पोरग हार वल्लिर् अचलच् चूडेन्दुर् अव्याकुल- - - - ॥25॥स्वः सिन्धुः स्थिर योग निर्वृत मनाः पायात् त्रिलोकीं शिवः

|तस्यैव

6. -हर शृङ्गारः

- एवं स्थापय सुभ्रु बाहु लतिकाम् एवं कुरु स्थानकं - |नात्युच्चैर् नम कुञ्चिताग्र चरणं मां पश्य तावत् क्षणम्

- - -गौरीं नर्तयतः स्व वक्त्र मुरजेनाम्भोधर ध्वानिना - ॥26॥शम्भोर् वः सुखयन्तु लम्भित लयच्छेदाहतास् तालिकाः

| ( . . 60)योगेश्वरस्य सु र

तस्या नाम मया कथं कथम् अपि भ्रान्त्या समुच्चारितं |जानास्य् एव ममाशयं तव कृते गौरि प्रसन्ना भव -क्षान्तिः स्वीक्रियतां दयावति मयि क्रोधः परित्यज्यता

- ||27||मित्येवं बहु जल्पतः स्मर रिपोः प्रेमाञ्जलिः पातु वः

|चक्रपाणेः

- -बालः सुन्दरि चन्द्रमाः स्रुत सुधा धाराभिराप्यायितो - |निद्राम् एति फणीश्वरः सुरधुनी रुद्धा जटा वल्लिभिः

- - - इत्थं मन्मथ केलि कौतुक विधौ व्रीडावतीं पार्वतीं - ॥28॥पायाद् वः प्रतिबोधयन् नववधूं चन्द्रार्ध चूडामणिः

| कक्कोलस्य

श्रुतिः सक्ता मुग्धे वचसि वदनेन्दौ निपतिता

Page 9: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |दृशः स्वादौ बिम्बाधर मधुनि मग्नैव रसना - - -निषण्णाभून् नासा निज परिमले शैल दुहितु

||29||र्घनाश्लेषानन्दे वपुर् अपि विलीनं पुरभिदः

- |उमापति धरस्य

- दूरे दारु वनाभिसारक मृषा चाटूनि मुञ्चाधुना |भूयस् त्वं पुनर् अप्य् अहं यदि तदा चन्द्रः क्षितिं यास्यति

- - - - -इत्य् उक्तः शशि मौलिर् अद्रि सुतया चूडेन्दु भू लम्भन- - - - - - ॥30||व्याज व्यञ्जित पाद पद्म पतन प्रीत प्रियः पातु वः

- - - | ( . . 2.8)कवि पण्डित श्री हर्षस्य सू मु

7. शिवयोः प्रश्नोत्तरम्

कस्मात् पार्वति निष्ठुरासि सहज शैलीद्भवानाम् इदं - |निःस्नेहासि कुतो न भस्म परुषः स्नेहं क्वचिन् निन्दति

कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् ॥31॥इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास् तु वः

| ( . . 35)भोजदेवस्य सु र

किं गौरि मां प्रति रुषा ननु गौः किम् अस्मि ’ |कुप्यामि कं प्रति मयीत्य् अनुमानतो हम्

जानामि सत्यम् औनामनत एव स त्वम् ॥32॥इत्थं गिरो गिरिभुवः कुटिला जयन्ति

| ( 2.15, . . 99.6)रुद्रटस्य काव्यालङ्कार सू मु

-केयं मूर्ध्न्य् अन्धकारे तिमिरम् इह कुतः सुभ्रु कान्तेन्दु युक्ते |कान्ताप्य् अत्रैव कामिन् ननु जलम् उमया पृष्टम् एतावद् एव

नाहं द्वन्द्वं करोमि व्यपनय शिरसस् तूर्णम् एनाम् इदानीम् - ॥33॥एवं प्रोक्तं भवान् या प्रतिवचन जडः पातु वो मन्मथारिः

||कस्यचित्

एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा |हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ’ मुग्धे भूतिर् इयं कुतो त्र सलिलं भूतिस् तरङ्गायते

||34||इत्थं यो विनिगूहते त्रिपथगां पायान् स वः शृङ्गारः

Page 10: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( 67)कस्यचित् स्व्

धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतद् अस्या |नामैवास्यास् तद् एतत् परिचितम् अपि ते विस्मृतं कस्य हेतोः

नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर् ॥35॥देव्या निह्नोतुम् इच्छोर् इति सुरसरितं शाठ्यम् अव्याद् विभोर् वः

- | ( - 1.1, . . 99.1)विशाख दत्तस्य मुद्रा राक्षस् सू मु

8. -हर हास्यम्

-पाणौ कङ्कणम् उत्फणः फणिपतिर् नेत्रं ज्वलत् पावकं - - - |कण्ठः कुण्ठित काल कूट कुटिलो वस्त्रं गजेन्द्राजिनम्

- - गौरी लोचन लोभनाय सुभगो वेषो वरस्येति मे- ॥36॥गण्डोल्लास विभावितः पशुपतेर् हासोद्गमः पातु वः

| ( . . 3.2 )रुद्रटस्य शृ ति a

- - - - -उद्दाम दन्त रुचि पल्लवितार्ध चन्द्र- - - |ज्योत्स्ना निपीत तिमिर प्रकरावरोधः

श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर्- - ॥37॥अम्भोधरावलि घन ध्वनिर् अट्टहासः

| ( . . 41)सङ्घमित्रस्य सु र

- मातर् ब्रूहि किम् एतद् अञ्जलि पुटे तातेन गोपायितं - |वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम्

मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य सन्ध्याञ्जलिं - - - ॥शम्भोर् भग्न समाधि रुद्ध मनसो हास्योद्गमः पातु वः

38||

| ( . . 59)योगेश्वरस्य सु र

- - - - - - -निर्विघ्नं घन सार सार विशद स्वर् लोक कल्लोलिनी- - - - |कल्लोल प्रतिमल्ल बाहु चलनैर् व्याप्तान्तराल श्रियः

- - - - -शम्भोः सम्भवद् अङ्ग हार तरलोत्तंसामृतांशु द्रव - - - ॥39॥प्राणात् प्राणि कपाल चापल दृशो हासोर्मयः पान्तु वः

||वाचस्पतेः

Page 11: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

’ भृङ्गी कस् तव चर्चिके गुह न को प्य् आकार एकस् तु नौ |सत्यं भृङ्गरिटे सुसत्यम् अनृतं लोकं तु मोटिर् वदेत् -नग्नं पृच्छतम् अस्तु वां परिणयैकात्मत्वम् इत्य् उद्भट

||40||स्ताव् उत्सृज्य सपर्षदः पशुपतेर् हास्योद्गमः पातु वः

9. -हर शिरः

- - - - -त्वङ्गद् गङ्गम् उदञ्चद् इन्दु शकलं भ्रश्यत् कपालावलि- - - - - - |क्रोड भ्राम्यद् अमन्द मारुत चय स्फारीभवद् भाङ्कृति - - - - - - -पायाद् वो घन ताण्डव व्यतिकर प्राग् भार खेद स्खल

- - - ||41||द्भोगीन्द्र श्लथ पिङ्गलोत्कट जटाजूटं शिरो धूर्जटेः

- | ( . . 42)वीर्य मित्रस्य सु र

- - -सन्ध्या ताण्डवितस्य खण्ड परशोर् अव्याज् जगन्ति ज्वलल्- - - |लालाटाक्षि पुटोद्भवानल शिखालीढेन्दु लेखं शिरः- - - - - -भ्रश्यत् कृत्ति चलन् महाहि विगलद् व्योमापगाम्बु स्खलत्

- - - - - ||42||खण्डेन्दूच्छल भूति चटुल भ्राम्यज् जटा सन्तति

|योगेश्वरस्य

- - , - -धूमोद्भेदानभिज्ञ स्फुरद् अन अम् अनाघ्रात पङ्काधिकार- - - - - - |प्रेङ्खत् कल्लोल वारि व्यतिकरम् अनघ स्पर्श जाग्रत् कपालम्- - - - - - -अज्ञातास्त त्रि यामा दयितम् अविदित प्राणि हिंसोरग स्रग्

||43||भूतेशस्य प्रभूताद्भुतम् अवतु शिरः श्रेयसां सन्ततिं वः

- |वैद्य गदाधरस्य

- - - -नाट्यावेग विनिःसृत त्रिपथ गावारि प्रवाहाकुलः- - - - - - |शीघ्र भ्रान्ति वशाल् ललाट नयन ज्वाला तडिद् भीषणः

- - - - -मुण्डाली कुहर प्रसर्पद् अनिलास्फाल प्रयुक्त ध्वनिः- - - ॥44॥प्रावृट् काल इवोदितः शिव शिरो मेघः शिवायास् तु वः

|कस्यचित्

- - - - -अन्तः स्वीकृत जाह्नवी जलम् अतिस्वच्छन्द रत्नाङ्कुर- - - - - |श्रेणी शोण भुजङ्ग नायक फणाचक्रील् लसत् पल्लवम्

- - - भूयाद् अभुयदाय मोक्ष नगर प्रस्थान भाजम् इतः- - - - ॥45॥प्रत्यूह प्रशमैक पूर्ण कलश प्रायं शिरो धूर्जटेः

Page 12: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|जलचन्द्रस्य

10. - - हर शिरो गङ्गा

- कपाले गम्भीरः कुहरिणि जटा सन्धिषु कृशः - - - |समुत्तानश् चूडाभुजग मणि बन्ध व्यतिकरे

- - मृदुर् लेखाकोणे रय वश विलोलस्य शशिनः - - - ॥46॥पुनीताद् दीर्घं वो हर शिरसि गङ्गा कल कलः

| ( . . 53)योगेश्वरस्य सु र

- - - |स जयति गाङ्ग जलौघः शम्भोर् उत्तुङ्ग मौलि विनिविष्टः - ॥47॥मज्जति पुनर् उन्मज्जति चन्द्र कला यत्र शफरीव

| ( . . 45)कस्यचित् सु र

- - - - - यच् चन्द्रकोटि कर कोरक भाव भाजि - |बभ्राम बभ्रुणि जटा पटले हरस्य

- - - -तद् वः पुनातु हिम शैल शिला निकुञ्ज- - ॥48॥सात्कार डम्बर विरावि सुरापगाम्भः

| ( . . . 1.77)कस्यचित् स क ä

- - - |गौरी विभज्यमानार्ध सङ्कीर्णे हर मूर्धनि - ’ ॥49॥अम्ब द्विगुण गम्भीरे भागीरथि नमो स्तु ते

| ( . . 78, . . 1.24)kasyacit su ra sü mu

- - -मुक्ताभा नृकपाल शुक्तिषु जटा वल्लीषु मल्लीनिभा - |बह्वौ लाजनिभा दृशोर् मणि निभा भोगोत्करे भोगिनः

- नृत्यावर्त परम्परेरितपयः मूर्च्छनोच्छालिताः - - ॥50॥खेलन्तो हर मूर्ध्नि पान्तु भवतो गङ्गापयो बिन्दवः

- || . . 106, . . 2.53)नड गाङ्गोकस्य शा प सू मु

11. - -हर शिरश् चन्द्रः

- -स वः पायाद् इन्दुर् नव विसलताकोटि कुटिलः - |स्मरारेर् यो मूर्ध्नि ज्वलन कपिशे भाति निहितः

- - - स्रवन् मन्दाकिन्याः प्रति दिवस सिक्तेन पयसा - ॥51॥कपालेनोन्मुक्तः स्फटिक धवलेनाङ्कुर इव

Page 13: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 46)राजशेखरस्य सु र

- व्यलीके पार्वत्याः परिलघुलवैर् अञ्जन जुषः - - |पतद्भिर् बाष्पस्य क्रम लिखित लक्ष्म्या विजयते

- - - - -लसल् लीला चन्द्रश् चरण गत मौलेः स्मर जितः - - ॥52॥किरद्भिः स्वज्योत्स्नानख मणिभिर् आपूरित कणः

|वामनस्य

- -शम्भोर् इन्दु कला शिवं विशतु वो यस्याः प्रति च्छायिकां- - |त्रिस्रोतः पतिताम् अनेक कुटिलीभावं गतां वीचिभिः - सेनानीर् अवलोकते ध्वज पटाकूतेन कात्यायनी

- - - - ||53||मल्ली दाम स्मीहया निज वधू बोधेन नागाधिपः

|उमापतेः

- - -अमुद्रकुमुद त्विषः स्फुरित फेन लक्ष् -é स्पृशो- - - - - |मराल कुल विभ्रमाः शफर फाल लीला भृतः - - -जयन्ति गिरिजापतेस् तरल मौलि मन्दाकिनी- - - ॥54॥तरङ्ग चय चुम्बिनस् तुहिन दीधितेर् अंशवः

- | उमापति धरस्य

- च्युताम् इन्दोर् लेखां रतिकलह भग्नं च वलयं - - |द्वयं चक्रीकृत्य प्रहसित मुखी शैल तनया अवोचद् यं पश्येद्त्य् अवतु स शिवः सा च गिरिजा

- - - ||55||स च क्रीडा चन्द्रो दशन किरणापूरित कलः

| ( . . 47, 66, . . 96)वररुचेः सु र स्व् शा प

12. -हर जटा

- ज्वालेवोर्ध्व विसर्पिणी परिणतस्यान्तस् तपस् तेजसो- - - - - |गङ्गा तोय तरङ्ग सर्प वसतिर् वल्मीक लक्ष्मीर् इव

- - - सन्द्येवार्द्र मृणाल कोमल तनोर् इन्दोः सहस्थायिनी - - ॥56॥पायाद् वस् तरुणांशु कपिला शम्भोर् जटा संहतिः

| ( . . 55)रविनागस्य सु र

Page 14: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - -चूडापीड निबद्ध वासुकि फणाफूत्कार निर्यद् विष- - - - - - |ज्वाला जृम्भित मत्स्य कच्चप वधू लीढेन्दु लेखामृतम्

- - -अव्याद् वः स्मर सूदनस्य मदन क्रीडा कचाकर्षणश्- - - - - - ॥57||च्योतन् नाक सरित् सरोष गिरिजा दृष्टं जटा मण्डलम्

|भवभूतेः

- क्वचिद् अमर सरित् क्वचित् कपालं |क्वचिद् उरगाः क्वचिद् ऐन्दवी च लेखा

- इति विषम विभूषणैर् उपेता- ॥58॥प्रमथ पतेर् अवताज् जटाटवी

|दण्डिनः

उत्पत्रेव दृशोर्चिषा कुसुमितेवेन्दोः करैर् भोगिभिः - |सारोहेव जटाटवी फलतु वः श्रेयो भवानी पतेः

- - - - - -यत् पर्यन्त विवर्तिनः सुर सरित् पूरस्य भूरि स्फुरत्- ॥59॥फेनेण्डूक विलासम् अञ्चति विधेर् जीर्णा कपालावली

- |उमापति धरस्य

- - -मूलावनद्ध भुजगेन्द्र कृतालवाल - - - - |बन्धाः स्खलत् त्रिदश सिन्धु जलौघ सिक्ताः- - उन्मुक्त चन्द्र कुसुमा जगतां हिताय - - ॥60॥शम्भोर् जटाः कनक कल्प लताः फलन्तु

|दङ्कस्य

13. -हर कपालः

’ - शान्त्यै वो स्तु कपाल दाम जगतां पतुर् यदीयां लिपिं - |क्वापि क्वापि गणाः पठन्ति पदशो नाति प्रसिद्धाक्षरम्

विश्वं स्रक्ष्यति वक्ष्यति क्षितिम् अपाम् ईशिष्यते शिष्यते ॥61॥नागान् रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति

| ( . . 54)कस्यचित् सु र

- - - - - - - - -गाढ ग्रन्थि प्रफुल्लद् गल विकल फणा पीठ निर्यद् विषाग्नि- - - - - - - |ज्वालानिष्टप्त चन्द्र द्रवद् अमृत रस प्रोषित प्रेत भावाः

- - - -उज्जृम्भा बभ्रु नेत्र द्युइत्म् असकृद् असृक् तृष्णयालोकयन्त्यः

Page 15: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - ||62||पान्तु त्वां नाग नाल ग्रथित शव शिरः श्रेणयो भैरवस्य

| ( . . 39)भवभूतेः सु र

- - - -जयति भुजग रज्जु ग्रन्थि निष्पीडितेन्दु- - - - |स्रवद् अमृत निवृत्त प्रेत भावैः कपालैः

- विरचितनुति बन्धो मूर्ध्नि सद्यः पुरारेः- - - - ॥63॥परिणत बहु कल्प ब्रह्मणां ब्रह्म घोषः

| ( . . . 1.84)कस्यचित् स क ä

- - - - - - - -लिप्ता लालाट नेत्र स्फुरद् उरु दहन ज्वाल जाल प्रतापोत्- - - - - |ताम्यत् कोटीर् अभार स्थिर शशि शकल प्रस्रुताभिः सुधाभिः

- - - - अन्तर् नृत्य प्रमोद प्रचलित शिरश् चन्द्रमौलेः कपालाः ॥64॥कल्याणं वः क्रियासुः स्तुतिम् अभिधतस् ताण्डवाडम्बरेषु

|नरसिंहस्य

- -पायाद् वः स शिरांसि ताण्डव विधौ यन् मूर्ध्नि खिन्नोरग- - - - |श्वासाग्नि द्रुत चूड चन्द्र सुधया प्राणन्त्य् अकस्माद् विधेः

- -ऋक् सामे कतिचित् पठन्ति कतिचिन् मज्जन्ति गङ्गा जले ॥65॥स्वात्मानं कतिचिन् मनन्ति कतिचिन् नेत्रानले जुह्वति

|वामदेवस्य

14. -हर नयनम्

- - - - - -धूम श्यामक कुम्भि भूधर तट त्रुय्द्यद् दृषन्ति स्फुटा- - - |टोपोल्लुण्ठित सागराम्पि विकल व्यालोक भास्वन्ति च

- - - - दृप्यत् तूर्ण मरुन्ति कातरतर भ्रश्यज् जगन्ति प्रभोर् - ॥66॥उद्यन्ति त्रिपुरान्त कृन्ति नयनाद् अर्चींषि पुष्यन्तु वः

|कस्यचित्

- - - - -यज् ज्योतिर् द्वादशार्कं हिम गिरि दुहितुर् यन् निशा केलि दीपो - - - - - |यत् कन्दर्पास्थि भस्मी करण तरुणिताभ्यन्तर ज्वाल लेखम्

- -कल्पान्ते जुह्वतो यत् त्रिभुवन समिधं वेधसः पुण्य वह्निर् - - - ॥67॥बिभ्राणं बभ्रु कान्तिं त्रिनयन नयन ज्योतिर् अस्तु श्रिये वः

|अंशुधरस्य

Page 16: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- आनन्द स्तिमिताः समाधिषु मुखे गौर् या विलासालसाः |सम्भ्रान्ताः क्षणम् अद्भुताः क्षणम् अथ स्मेरा निजे वैकृते

- -क्रूराः कृष्ट शरासने मनसिजे दग्धे घृणा कूणितास्- - ॥68॥तत् कान्तारुदितेश्रुपूर तरलाः शम्भोर् दृशः पान्तु वः

|कस्यचित्

- पक्ष्माली पिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो - - |यस्मिन् ब्रह्माण्डमीषद् विघटित मुकुले कालयज्वा जुहाव

- - - - - -अर्चिर् निष्टप्त चूडा शशि गलित सुधाघोर झाङ्कारि कोणं - ॥69॥तार्तीयोकं पुरारेर् तद् अवतु मदन प्लीषणं लोचनं वः

| ( 1, 5.2; . . 99)bhavabhüteù Mm after çä pa

- एकं योग नियोजनान् मुकुलितं चक्षुर् द्वितीयं पुनः - - - |पार्वत्या जघन स्थले स्तन तटे शृङ्गार भावालसम्

- - - -अन्यद् दूर विकृष्ट चाप मदन क्रोधानलोद्दीपितं - - - ॥70॥शम्भोर् भिन्न रसं समाधि समये नेत्र त्रयं पातु वः

|श्रीहर्षदेवस्य

15. -त्रिपुर दाहारम्भः

- -संरब्धाङ्घ्रि निवेशनाद् अनिभृतं सर्वंसहा विग्रहे - |वीतालम्बनम् आरसातलम् अधो विस्त्रंसिनि स्यन्दने

- - -याते दृक् पथ दूरतां मयपुरे देवस्य भूत प्रभोर्- - - - ॥71॥द्राग् विश्वम्भर बाण मोक्ष विषयो यत्नः शिवायास्तु वः

- |वैद्य गदाधरस्य

- - - - -चापोत्क्षेपापसर्पद् वलय फणि गुणोत्तंसितापाङ्ग भित्ति- - - - |प्रत्यालीढानुबन्धोच्छलित जल निधि व्याप्त वेलोपकण्ठम्

- - - - -उन्मीलद् भाल वह्नि क्रम शिथिल जटालम्बि गङ्गेन्दुलेखं - - भूयाद् वश् चन्द्रमौलेर् मय नगर भिदः सौष्ठवं मङ्गलाय

||72||

|जलचन्द्रस्य

- - सङ्व्यानांशुक पल्लवेषु तरलं वेणी गुणेषु स्थितं - - |मन्दं कञ्चुक सन्धिषु स्तन तटोत्सङ्गेषु दीप्तार्चिषम्

Page 17: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -आलोक्य त्रिपुरावरोधन वधू वर्गस्य धूम ध्वजं- - ॥73॥हस्त स्रस्त शरासनो विजयते देवो दयार्द्रेक्षणः

| ( . . 61)मयूरस्य सु र

- - - - वाणीभूत पुराण पूरुष धृति प्रत्याशया धाविते- - - - |निद्रातीक्षण जाशु शुक्षणि कण क्लान्ते शकुन्तेश्वरे- - - - - -नम्रोन्नम्र भुजङ्ग पुङ्गव गुण व्याकृष्ट बाणासन

- ||74||क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धान सीमाश्रमः

| ( 7.114, . . 31)मुरारेः अर् सु र

- दृष्टः स प्रेम देव्या किम् इदम् इति भयात् सम्भ्रमाच् चासुरीभिः- - |शान्तान्तस् तत्त्व सारैः सकरुणम् ऋषिभिर् विष्णुना सस्मितेन

- - - -आकृष्यास्त्रं स गर्वैर् उपशमित बन्धु संभ्रमैर् दैत्य वीरैः - ॥75॥सानन्दं देवताभिर् मयपुर दहने धूर्जटिः पातु युष्मान्

- | ( 1.3)bhaööa näräyaëasya Vs

16. -हर बाणः

’ ’क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो प्य् आददानो ंशुकान्तं - |गृह्णन् केशेष्व् अपास्तश् चरण निपतितो नेक्षितः सम्भ्रमेण

’ - -आलिङ्गन् यो वधूतस् त्रिपुर युवतिभिः साश्रु नेत्रोत्पलाभिः ॥76॥ कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः

| ( 2; . . 49)अमरोः अमरु सु र

- - - -सिन्दूर श्रीर् ललाटे कनक रस मयः कर्ण पाशावतंसो - - - |वक्त्रे ताम्बूल रागः पृथु कुच कलसे कुङ्कुमस्यानुलेपः

- - - -दैत्याधीशाङ्गनानां जघन परिसरे लाक्षिक क्षौम लक्ष्मी - - - ॥77॥रश्रेयांसि क्षिणोतु त्रिपुर हर शरोद्गार जन्मानलो वः

| ( . . 67)मङ्गलस्य सु र

- - - -विष्वग् व्याधूय धूम प्रचय यवनिकां स्फायमान स्फुलिङ्ग |व्याजाद् अवकीर्य पुष्पाञ्जलिम् उपरि पदं न्यस्यतो मन्दिराणाम्

- - - -स्वच्छन्दाभोग सीमा महति मयपुरे दत्त रौद्राङ्ग राग - - ॥78॥व्याप्ताशेषस्य विश्वेश्वर शर शिखिनस् ताण्डवं नः पुनातु

- |वैद्य गदाधरस्य

Page 18: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - बाष्पैर् वीताङ्ग राग च्छविषु विरचयन्न् अच्छ धूम च्छटाभिः- - - - - - |कस्तूरी पत्र मायां मय नगर वधू वर्ग वक्षोरुहेषु

- - - - आसाम्लान पुष्प स्तवक नव कलाम् अंशुभिः कुन्तलेषु - - ॥79॥व्याकुर्वन्न् अन्धकारं हरतु हर शरोद्गार जन्मानलो वः

- |जल चन्द्रस्य

- - चापं मुष्टिर् भवान्याः सरसिज मुकुल श्रीः कथं वा विधत्ते - |प्रत्यालीढं कथं वा रचयतु मणिमन् नूपुरो वाम पादः

इत्थं यावद् वितर्कं विदधति विबुधास् तावद् अग्रे य आसीद् - - - ’ ॥वाणाग्निः प्लुष्ट दैत्यो मय पुर मथने धूर्जटेः सो वताद् नः

80||

17. -अष्ट मूर्तिः

- पयोदानां पन्थाः कवल विषयो वा परिमलं - |वहन् बिभ्राणो वा सुहृद् अपसुहृद् वा जलरुहाम् ददद् गृह्णानो वा हविर् इति मुहुर् यस्य विबुधाः

- ||81||स्तुवन्त्य् अष्टौ मूर्तीः स जगद् अवताद् अन्धक रिपुः

- |श्री हनूमतः

- - दिक् कालात्म समैव यस्य विभुता यस् तत्र विद्योतते |यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासाम् अभूत्

- ’ यस् तत् पित्तम् उषःसु यो स्य विधये यस् तस्य जीवातवे - ॥82॥वोढा यद् गणम् एष मन्मथ रिपोस् ताः पान्तु वो मूर्तयः

| ( . 105-6)चित्तपस्य कुवल्

- मौलिं नेनोक्ति भालं तिलकयति तनोर् अङ्ग रागं विधत्ते - |धम्मिल्लं सन्दधाति प्रथयति शिरसि व्यक्तम् उत्तंस लक्ष्मीम् -सम्प्रीणीते भुजङ्गान् अपनयति रसं वेत्ति संमोद मुद्रां

- ||83||याभिः शृङ्गार बन्धस् तनुभिर् इव शिवस् ताभिर् अस्तु श्रिये वः

|जलचन्द्रस्य

- ’ यां धम्मिल्ल पदे भिषिञ्चति यया सन्ध्यासु बद्धाञ्जलिर् - |याम् आयम्य यद् आत्मकानि नयनान्य् आमील्य यां ध्यायति

यां च स्यन्दनतां निनाय सहितस् ताभिः स्वयं मूर्तिभिर् - - - ॥84॥देवो विश्व तनुः पुनातु स जगच् चन्द्रार्ध चूडामणिः

Page 19: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|सुधाकरस्य

- या सृष्टिः स्रष्टुर् आद्या वहति विधि हुतं या हविर् या च होत्री - - |ये द्वे कालं विधत्तः श्रुति विष्य गुणा या स्थिता व्याप्य विश्वम्

- - याम् आहुः सर्व बीज प्रकृतिर् इति यया प्राणिनः प्राणवन्तः ॥प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः

85||

| ( 1.1)कालिदासस्य शक्

18. भैरवः

- - - - -खट्वाङ्गीकृत धूमकेतु धटित प्रेताधिराट् पञ्जर- - - - - |प्रोत ब्रह्म शिरः कपाल वलयं बिभ्रज् जटा मण्डलम्

- - - कण्ठे सप्त महर्षि वक्त्र रचिताम् एकावलीम् उद्वहन् - - ॥86॥पायाद् वः सुलभ व्रतोपकरणः कल्पान्त कापालिकः

|कस्यचित्

- - - - - -सद्यः प्रध्वस्त देवासुर सरस शिरः श्रेणि शोणारविन्द- - - - - - |स्रग् दामानद्ध मूर्तेर् घन रुधिर कण क्लिन्न चर्मांशुकस्य

- - - - - - निष्पर्याय त्रिलोकी भव कवल रस व्यात्त वक्त्रस्य जीयाद् - - - - ॥87॥आनन्दः काल रात्री कुच कलस परीरम्भिणो भैरवस्य

- |उमापति धरस्य

- वैकुण्ठस्य करङ्कम् अङ्क निहितं स्रष्टुः कपालं करे |प्रत्यङ्गं च विभूषणं विरचितं नाकौकसां कीकसैः

- भस्म स्थावर जङ्गमस्य जगतः शुभ्रं तनौ बिभ्रतः - ॥88॥कल्पान्तेषु कपालिनो विजयते रौद्रं कपाल व्रतम्

|भवभूतेः

- एकाम्भोधी कृतायां भुवि जगद् अखिलं निर्जनीकृत्य खेलन् - - - - |देवः काली सहायः प्रसभ विहरणोन्मुक्त लीलाट्ट हासः - - - सद्यो दंष्ट्रांशु भिन्ने तमसि निज वपुर् बिम्बम् आलोक्य कस् त्वं

||कस् त्वं ब्रूहीति कोपाद् अभिदधद् अभयं भैरवश् चेष्टतां vaù89॥

- |वैद्य गदाधरस्य

Page 20: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -कल्पान्ते शयित त्रिविक्रम महा कङ्काल दन्ती स्फुरच्- - - - - - |छेष स्यूत नृसिंह पाणि नखर प्रोतादि कोलामिषः

- - विश्वैकार्णवता नितान्तम् उदितौ तौ मत्स्य कूर्माव् उभौ ’ - - ॥90॥कर्षन् धीवरतां गतो स्य तु महा मोहं महा भैरवः

| ( . . 2.24)चित्तपस्य सू मु

19. - हर नृत्यारम्भः

- आर्द्रां कण्ठे मुखाब्ज स्रजम् अवनमयत्य् अम्बिका जानुलम्बां |स्थाने क्ट्वेन्दुलेखां निविडयति जटापन्नगेन्द्रेण नन्दी

- कालः कृत्तिं निबध्नात्य् उपनयति करे काल रात्रिः कपालं ॥91॥शम्भोर् नृत्यावतारे परिषद् इति पृथग् व्यापृता वः पुनातु

| ( . . 76, . . 2.29)शतानन्दस्य सु र सू मु

- - नन्दिन् खञ्जन मञ्जु नादम् उरजं संगृह्य सज्जीभव - |कुष्माण्डानय भस्म भाजनम् इतो लम्बोदरागम्यताम्

- स्कन्दं नन्दय मन्दिरोदर गतं देवीति रङ्गाङ्गणे - - ॥92॥शम्भोस् ताण्डव मण्डनैर्क मनसः संजल्पितं पातु वः

|योगेश्वरस्य

- भो भो दिक् पतयः प्रयात परतः खं मुञ्चताम्भोमुचः - |पातालं व्रज मेदिनि प्रविशत क्षोणी तलं क्ष्माभृतः

- ब्रह्मन्न् उन्नय दूरम् आत्म सदनं देवस्य नो नृत्यतः ॥93॥शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः

| ( . . 74, . . 2.30)tasyaiva su ra sü mu

अस्थीन्य् अस्थीन्य् अजिनम् अजिनं भस्म भस्मेन्दुर् इन्दुर् |गङ्गा गङ्गोरग उरग इत्य् आकुलाः सम्भ्रमेण

- - -भूषाद् आनोपकरण गण प्रापण व्यापृतानां- ॥94॥नृत्यारम्भ प्रणयिनि शिवे पान्तु वाचो गणानाम्

| ( . . . 2.235, . . 2.27)धनपालस्य स क आ सू मु

- क्षोणि क्षोभं क्षमस्व त्वम् अपि कुरु महा कूर्म कर्म स्वकीयंभो - - - - |भोः कैलासमेरु प्रभृति कुल धरा धारिणो गच्छताधः

Page 21: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

-ब्रह्मन्न् उद्गच्छ दूरं कुरुत जलधयः स्थैर्यम् इत्य् अष्टमूर्तेर्

- - ||95||भर्तुर् नृत्यावतारे सरभस गदिताः पान्तु वो नन्दि वाचः

|द्वैपायनस्य

20. - हर नृत्यम्

- - - - - -भ्राम्यद् विश्वंभराणि भ्रमि चलन नमत् कूर्म कुम्भी नसानि- - - - - - - |त्रुष्ट्यत् ताराणि रिङ्गद् धरिण धर शिरः श्रेणी शीर्यद् दृषन्ति

- - - - - - दिक् कीरेओदञ्चद् अम्पि द्रवद् अमर चमू चक्र चञ्चद् वियन्ति - ॥96॥व्यस्यन्तु व्यापदं vas tripura vijayinas täëòavärambhaëäni

|राजशेखरस्य

- - - - - -हेलापाद्र प्रतापान् नमद् अवनि भराक्रान्त कूर्मेश शेष- - - - - - - |प्रोद्भूत श्वास वातोच्छलद् उदधि पयो धौत सूर्येन्दु तारम्- - - - - - - -भ्राम्यद् दोः सङ्घ वेगापतद् अचल कुल ध्वान संत्रस्त विश्वं

||97||त्रैलोक्यैश्वर्यकारि द्यतु तव दुरितं ताण्डवं चन्द्रमौलेः

|वाच्छोकस्य

- उत्तानाः कति वेल्लिताः कति रयाद् आभुग्न मध्याः कति- |क्षिप्तोत्क्षिप्त विकुञ्चिताः कति भुजास् तौर्यत्रिकानुक्रमात्

- - - - कल्पान्तेषु महा नटस्य झटिति प्रक्रान्त चक्र भ्रमि - - - ॥98॥भ्रान्तौ केवलम् अग्नि हास गरलैर् लेखा त्रयं पातु वः

|सागरधरस्य

- - - - - - -पायाद् वः सुर दीर्घिका जल रय भ्राम्यज् जटा मण्डली- - - - - |वेग व्याकुल नागनायक फणा फूत्कार वातोच्छलम्

- - - - - - -सप्ताम्भोनिधि जन्म चण्ड लहरी मज्जन् नभो मण्डल- - - - - ॥99॥ग्रास त्रस्त सुराङ्गना कलकल क्रीडा विलक्षो हरः

- | ( . . 68, )ब्रह्म हरेः सु र कर्कराजस्य

- - - - -सन्ध्या ताण्डव डम्बर व्यसनिनो भीमस्य चण्ड भ्रमि- - - - |व्यानृत्यद् भुज दण्ड मण्डल भुवो झञ्झानिलाः पान्तु वः

येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् ॥100॥उड्डीनेषु विडौजसा पुनर् असौ दम्भोलिर् आलोकितः

Page 22: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 50, . . 2.31)kasyacit su ra sü mu

21. -हर प्रसादनम्

- -निःशङ्कं शङ्कर कर ग्रथिताहि भोग- - - |भोग प्रद प्रदलितामर वैरि वृन्द

- -वृन्दारकार्चित चिताभ सिताङ्ग राग ॥101॥रागातिदूर दुरितापहर प्रसीद

|बाणस्य

- - कर कलित पिनाक नाकनाथ- - - - |द्विषद् उरु मानस शूल शूल पाणे

- -भव वृषभ विमान मान शौण्ड- - ॥102॥त्रिजगद् अकारण तारक प्रसीद

|सञ्चाधरस्य

- - - -कटु विशिख शिखि प्रपञ्च पञ्चा - - - |नन धनद प्रिय मित्र मित्र नेत्र- - - -धृत सकल विकल्प कल्प शेष

- - ||103||प्रकट महा नट नाटय प्रसादम्

|तस्यैव

- - -भव शिव शव भस्म गौर गौरी- |ग्रथित शरीर सरीसृपोत्तरीय

- -स्मरहर हर भीम भीम भूत- ॥104॥प्रकर भयङ्कर शङ्कर प्रसीद

|तस्यैव

- - -धृत निधन धनुः प्रचण्ड चण्डी- - |मुख कमल भ्रमरामराधिनाथ

- -हर रण रणकान्त कान्त मूर्ते- ॥105॥गगन दुकूल विकूलयापदं नः

|तस्यैव

Page 23: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

22. गौरी

-यान् उद्धूलयतीश्वरः सिकतिला यैर् मौलि मन्दाकिनी - - - |यैर् बालेन्दु कणार्द्र केतक दलोत्सङ्गे परागायितम् - - - - - -यैः कैलास विलास कानन तटी कङ्केल्लि पुष्पोद्गम

- - ||106||क्रीडा कार्मणम् अद्रिजा चरणयोस् ते रेणवः पान्तु वः

- |उमापति धरस्य

- - लाक्षा रागं हरति शिखराज् जाह्नवी वारि येषां - |ये तत्वन्ति स्रजम् अधिजटा मण्डलं मालतीनाम्

- - प्रत्युत्सर्पद् विमल किरणैर् यैस् तिरोधानम् इन्दोर् - ॥107॥देव्याः स्थाणौ चरण पतिते ते नखाः पान्तु विश्वम्

| ( . . 81, )कस्यचित् सु र दक्षस्य

- - - भव जलधि जलावलम्ब यष्टिर्- - - - |महिष महासुर शैल वज्र धारा

- - - - हर हृदय तडाग राज हंसी ॥108॥दिशतु शिवं भवतश् चिरम्

- | ( . . 86)भगीरथ दत्तस्य सु र

’ |कां तपस्वी गतो वस्थाम् इति स्मेराव् इव स्तनौ - - - - ॥109॥वन्दे गौरी घनाश्लेष भव भूति सिताननौ

|भवभूतेः

- - - - -अभिमत फल सिद्धि सिद्ध मन्त्रा - |वलि बलिजित् परमेष्टिनोर् उपास्ये

- भगवति मदनारि नारि वन्दे- - - ॥110॥निखिल नगाधिप भर्तृ दारिके त्वाम्

|वामदेवस्य

23. - -विवाह समय गौरी

गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः- - |कण्ठ स्थाय विषाय वीर्य महतः पाणौ मणीन् बिभ्रती - - - -भर्तुर् भूत गणाय गोत्र जरती निर्दिष्ट मन्त्राक्षरा

Page 24: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - ||111||रक्षत्व् अद्रि सुता विवाह समये प्रीता च भीता च वः

| ( . . . 1.3, . . 102, . . 2.36)राजशेखरस्य वि शा भ सु र सू मु

- - - -प्रत्यासन्न विवाह मङ्गल विधौ देवार्चन व्यस्तया |दृष्ट्वाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम्

- - - - उन्माद स्मित रोष लज्जित रसैर् गौर्या कथंचिच् चिराद्- - ॥112॥वृद्ध स्त्री वचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः

| ( . . 88, . . 102, . . 2.37)भासस्य सु र शा प सू मु

- ब्रह्मायं विष्णुर् एष त्रिदशपतिर् असौ लोक पालास् तथैते ’ ’ - - |जामाता को त्र यो सौ भुजग परिवृतो भस्म रूक्षः कपाली

- - -हा वत्से वञ्चितासीत्य् अनभिमत वर प्रार्थना व्रीडिताभिर् - ’ ॥113॥देवीभिः शोच्यमानाप्य् उपचित पुलका श्रेयसे वो स्तु गौरी

|कस्यचित्

- - - धूम व्याकुल दृष्टिर् इन्दु किरणैर् आह्लादिताक्षी पुनः - |पश्यन्ती वरम् उत्सुका नत मुखी भूयो ह्रिया ब्रह्मणः

- - - सेर्ष्या पाद नखाच्छ दर्पण गतां गङ्गां दधाने हरे - - ॥114॥स्पर्शाद् उत्पुलका कर ग्रह विधौ गौरी शिवायास्तु वः

| ( - 1.1)श्रीहर्षदेवस्य प्रिय दर्शिका

- पादाग्रे स्थितया मुहुः स्तन भरेणानीतया नम्रतां - - - |शम्भोः सस्प्रृहलोचन त्रय पथं यान्त्या तद् आराधने - - ह्रीमत्या शिरसी हितः सपुलक स्वेदोद्गमोत्कम्पया

’ ||115||विश्लिष्यन् कुसुमाञ्जलिर् गिरिजया क्षिप्तो न्तरे पातु वः

| ( 1, . . 2.38)तस्यैव रत्नावलि सू मु

24. -गौरी शृङ्गारः

- - स्वेदस् ते कथम् ईदृशः प्रियतमे त्वन् नेत्र वह्नेर् विभो - |कस्मात् कम्पितम् एतद् इन्दुवदने भोगीन्द्र भीतेर् भव

रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकर - - ॥116॥ इत्थं भर्तरि भाव गोपन परा गौरी चिरं पातु वः

| ( . . 75, . . 104)lakñmédharasya su ra çä pa

Page 25: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- शम्भो सत्यम् इदं पयोधि मथने लक्ष्म्या वृते केशवे |वैलक्ष्यात् किल काककूटम् अशितं पीतं विषं यत् त्वया

सत्यं पार्वति नास्ति नः सुभगता साक्षी तथा च स्मरो - - ॥117॥देवेनेति कृत स्मृतिः स्मित मुखी गौरी चिरं पातु वः

|श्रीहर्षदेवस्य

- - - - -चर्मालम्बि दुकूल वल्लरि चिताभस्मावधूत स्तनो- - - - |न्मीलच् चन्दनम् उत्तरीय भुज गव्यासक्त मुक्तावलि

- मुग्धाया अपि शैलराज दुहितुर् गङ्गाधारालिङ्गनं- - - - ॥118॥गाढ प्रेम रसानुबन्ध निकष ग्रावा शिवायास् तु वः

|जलचन्द्रस्य

शिरसि कुटिला सिन्धुर् दोषाकरस् तव भूषणं - |सह विषधरैः प्रत्यासन्ना पिशाच परम्परा

हरसि न हर प्राणान् एव न वेद कथं न्व् इति- - - - ॥119॥प्रणय कुपित क्ष्माभृत् पुत्री वचांसि पुनन्तु वः

- |भगवद् गोविन्दस्य

- - - नादत्ते फणि कङ्कण प्रणयिनं नीईवी निवेशे करं - |नो चूणैर् उपहन्ति भालनयन ज्योतिर्मयीं दीपिकाम्

धत्ते चर्म हरेण मुक्तम् अपि न द्वैपं भयाद् इत्य् असौ - - - ॥120॥पायाद् वो नव मोहन व्यतिकर व्रीडावती पार्वती

- |आचार्य गोपीकस्य

25. दुर्गा

- -एकं महिष शिरः स्थितम् - - - |अपरं सानन्द सुर गण प्रणतम्

- -गिरि दुहितुः पद युगलं- - - ॥121॥शोणित मणि राग रञ्जितं जयति

|जलचन्द्रस्य

- -त्रिभुवन शुभ पञ्जिकाञ्जिकेव |स्फुरति भवानि तवाङ्कुशः कराग्रे

Page 26: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

डमरुर् अपि बिभर्ति देवि तत् तद्- - - ॥122॥विपद् अवसान विसर्जनीय लक्ष्मीम्

|हरेः

- - - - -ज्याकृष्टि बद्ध खटकामुख पाणि पृष्ठ- - - ’ |प्रेङ्खन् नखांशु चय संवलितो म्बिकायाः

- - -त्वां पातु मञ्जरित पल्लव कर्णपूर- - - - - ॥123॥ लोभ भ्रमद् भ्रमर विभ्रम भृत् कटाक्षः

| ( 1; . . 100)अमरोः अमरु सु र

- - - -पादावष्टम्भनम्रीकृत महिष तनोर् उल्लसद् बाहु मूलं - - |शूलं प्रोल्लासयन्त्याः सरलित वपुषो मध्य भागस्य देव्याः

- - - - - -विश्लिष्ट स्पष्ट दृष्टोन्नत विरल बहु व्यक्त गौरान्तरालास् - - - - - ॥तिस्रो वः पान्तु रेखाः क्रम वश विकसत् कञ्चुक प्रान्त मुक्ताः

124||

|बाणस्य

- -विद्राणे रुद्र वृन्दे सवितरि तरले वज्रिणि ध्वस्त वज्रे - |जाताशङ्के शशाङ्के विरमति मरुति त्यक्त वैरे कुबेरे

-वैकुण्ठे कुण्ठितास् ते महिषम् अतिरुषं पौरुषोपघ्नि विघ्नं - ॥निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरि भावा भवानी

125||

|तस्यैव

26. काली

- - - यद् वक्त्राकाश शेषो नभसि न सुलभो यद् भुजानां सहस्रैः |प्रेङ्खद्भिः कीर्यमाणास्वनुर् अपि विदितो नावकाशो दिशासु

पञ्च ग्रासा न यस्यास् त्रिभुवनम् अभवत् पूरणार्थंअ समस्तं- - - ॥126॥kñëòt क्षामाकाण्ड चण्डी चिरम् अवतुतरां भैरवी काल रात्रिः

|भासोकस्य

- -शिखण्डे खण्डेन्दुः शशि दिनकरौ कर्ण युगले - - |गले ताराहारस् तरलम् उडु चक्रं च कुचयोः- - तडित् काञ्ची सन्ध्यासिचय रचिता कालि तद् अयं

Page 27: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - ||127||तवाकल्पः कल्प व्युपरम विधेयो विजयते

|कस्यचित्

- - - -निर्मांस प्रकटास्थि जाल विकटां पाताल निम्नोदरीं- - - - - |कूप क्रोड गभीर नेत्र कुहराम् उन्नद्ध जूटाटवीम्

- - - - - -दन्तान्तर्गत दैत्य कीकस कण व्याकर्षण व्यापृत- - ॥128॥क्रूरैकाग्र नखाम् अखण्डित रुचं त्वां चण्डि वन्दामहे

|कस्यचित्

- - - - - -तारान्तर् ज्वलद् अग्नि लक्ष नयन श्वभ्रान्त कृपान्तरां- - - - - |क्रुद्दागस्त्य निरस्त वारिधि पयः पाताल निम्नोदरीम्

- -वन्दे त्वाम् अजितावृतोत्कट सिरापृष्ठास्थि साराकृतिं- - - ॥129॥दंष्ट्राकोटि तटोत्पतिष्णु दितिजासृक् चर्चितां चर्चिकाम्

- |उमापति धरस्य

- |जयति तव कूणितेक्षणम् अश्नत्या दशन पेषम् असुरास्थि- - - - - ॥130॥कल्प शिखि स्फुटद् अद्रि क्वाण करालः कडत्कारः

|शतानन्दस्य

27. - अर्ध नारीशः

- -स जयति गिरिकन्या मिश्रिताश्चर्य् मूर्तिस्- - - - - |त्रिपुर युवति लीला विभ्रम भ्रंश हेतुः

-उपचयवति यस्य प्रोन्नतैक स्तनत्वाद् - - ॥131॥उपरि भुजग हारः स्थान वैषम्यम् एति

|माघस्य

- - - -आश्लेषाधर बिम्ब चुम्बन सुखालाप स्मितान्यासतां |दूरे तावद् इदं मिथो न सुलभं जातं मुखालोकनम्

- - - - इत्थं व्यर्थ कृतैक देह घटना विन्यासयोर् आवयोः - ’ - ॥132॥केयं प्रीति विदम्बनेत्य् अवतु वः स्मेरो र्ध नारीश्वरः

| ( 68)कस्यचित् स्व्

- -चन्द्रालोकय पश्य पन्नग पते वीक्षध्वम् एतद् गणाः

Page 28: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - |कामारेः स्तन भार मन्थरम् उरो लाक्षारुणाङ्घ्रि श्रियः - आकर्ण्य त्रिदशापगा गिरम् इमां सोल्लासम् आभाषितां

- - - ||133||व्रीडा स्मेर नताननो विजयते कान्तार्ध नारीश्वरः

|योगेश्वरस्य

- - - - - - - स्वच्छन्दैक स्तन श्रीर् उभय गत मिलन् मौलि चन्द्रः-फणीन्द्र

- - |प्राचीनावीत वाही सुखयतु भगवान् अर्ध नारीश्वरो वः - - - - -यस्यार्धे विश्व दाह व्यसन विसृमर ज्योतिर् अर्धं कृपोद्यद्

- - - - ||बाष्पं चान्योन्य वेग प्रहति सिमसिमाकारि चक्ष्ण्ड् स्मृतीयम्134॥

| ( 7.38, . . 2.21)मुरारेः अर् सू मु

- धम्मिल्लं च जटां च मौक्तिक सरं चाहिं च रत्नानि च - |ब्रह्मास्थीनि च कुङ्कुमं च नृ शिरश् चूर्णोत्तरं भस्म च

- - - क्षौमं च द्विप चर्म चैक वपुषा बिभ्रद् दिशन्न् एकतां ’ ॥135॥भावानाम् इव योगिनां दिशतु वः श्रेयो र्धनारीश्वरः

- |शङ्कर देवस्य

28. -शृङ्गारात्मकार्ध नारीश्वरः

- - अर्धं दन्त च्छदस्य स्फुरति जप वशाद् अर्धम् अप्य् उत्प्रकोपाद् - |एकः पाणिः प्रणन्तुं शिरसि कृत पदः क्षेप्तुम् अन्यस् तम् एव एकं ध्यानान् निमीलत्य् अपरम् अविकसद् वीक्षते नेत्रम् इत्थं

- - ||136||तुल्यान् इच्छा विधित्सा तनुर् अवतु स वो यस्य संध्या विधाने

|कस्यचित्

- - अच्छिन्न मेखलम् अलब्ध दृढोपगूढम्- - - |अप्राप्त चुम्बनम् अवीक्षित वक्त्र कान्ति

- - - -कान्ता विमिश्र वपुषः कृत विप्रलम्भ- ॥137॥सम्भोग सख्यम् इव पातु वपुः स्मरारेः

|छित्तिपस्य

- - - प्रौढ प्रेम रसाद् अभेद घटिताम् अङ्गे दधानः प्रियां - |देवः पातु जगन्ति केलि कलहे तस्याः प्रसादाय यः

Page 29: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

व्याहर्तुं प्रणयोचितं नमयितुं मूर्धानम् अप्य् अक्षमो - ॥138॥धत्ते केवलम् एव वाम चरणाम्भोजे करं दक्षिणम्

|गदाधरस्य

मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं - - |देवस्य स्याद् अविरल परीरम्भ जन्मा प्रमोदः

किन्तु प्रेम-स्तिमित-मधुर-स्निग्ध-मुग्धा न दृष्टिर्दृष्टेत्य् अन्तःकरणम् असकृत् ताम्यति त्र्यम्बकस्य ॥139॥

भगीरथस्य । (सु.र. 82)

- - - अन्यस्यै संप्रतीयं कुरु मदन रिपो स्वाङ्ग दान प्रसादं - |नाहं सोढुं समर्था शिरसि सुर नदीं नापि संध्यां प्रणन्तुम्

- - इत्य् उक्त्वा कोप बिद्धां विघटयितुम् उमाम् आत्म देहं प्रवृत्तां - - - - रुन्धानः पातु शम्भोः कुच कलस हठ स्पर्श कृष्टो भुजो वः

||140||

| मयूरस्य

29. गणेशः

एकः स एव परिपालयताज् जगन्ति- - |गौरी गिरीश चरितानुकृतिं दधानः - - - -आभाति यो दशन शून्य मुखैक देश

- - - ||141||देहार्ध हारित वधूक इवक दन्तः

| ( . . 94)वसुकल्पस्य सु र

- - कपोलाद् उड्डीनैर् भय वश विलोलैर् मधुकरैर्- - |मदाम्भः संलोभाद् उपरि पतितुं बद्ध पटलैः

- - - ’चलद् बर्ह च्छत्र श्रियम् इव दधानो तिरुचिराम् - - ॥142॥अविघ्नं हेरम्बो जगद् अघ vighâtaà घटयतु

| ( . . 93)तस्यैव सु र

- - - - - -सन्ध्या सिन्दूर रागारुण गगन तलासङ्गि गङ्गोत्तमाङ्ग- - - - - - |त्वङ्गन् नक्षत्र मालाकृत रुचिर रुचिः कर्ण शंखी कृतेन्दुः

- - - - - -निस्तोयआम्भोद वृन्दैः श्रुति युगल चलच् चामरा डम्बर श्रीर् - ॥143॥अव्याजालङ्कृतिर् वः प्रवितरतु गण ग्रामणीर् मङ्गलानि

Page 30: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|दङ्कस्य

- - - - - -गर्जद् गभीर घन घर्घर घोर घोष- - - - |दिग्दन्ति भीति जननोद्गत कण्ठ नादः -धुन्वन् मुखं तव निरस्यतु सर्व विघ्नं

- ||144||लम्बोदरः सहजनाठ्यरस प्रवृत्तः

|पापाकस्य

- - - - |देवेन्द्र मौलि मन्दार मकरन्द कणारुणाः - - ॥145॥विघ्नं हरन्तु हेरम्ब चरणाम्बुज रेणवः

- ||उमापति धरस्य

30. कार्त्तिकेयः

- - -स्वेच्छा रम्यं लुठित्वा पितुर् उरसि चिरं भस्म धूली चिताङ्गो- - - - |गङ्गा वारिण्य् अगाधे झटिति हर जटा जूटतो दत्त झम्पः

- - - - - सद्यः सीत्कार कारी जल जडिम रण हन्त पङ्क्तिर् गुहो वः - - - ॥146॥कम्पी पायाद् अपायाज् ज्वलित शिखि शिखे चक्षुषि न्यस्त हस्तः

| ( . . 91, . . 2.43)बाणस्य सु र सू मु

- अर्चिष्मन्ति विदार्य वक्त्र कुहराण्य् आसृक्कतो वासुकेस् - |तर्जन्या विष कर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान्

- - -एकं त्रीणि नवाष्ट सप्त षड् अतिव्यस्तास्त सङ्ख्या क्रमा - ॥147॥वाचः शक्तिधरस्य शैशव कलाः कुर्वन्तु वो मङ्गलम्

| ( . . 95, . . 105)kasyacit su ra çä pa

- - सुप्तं पक्ष पुटे निलीन शिरसं सृष्ट्वा मयूरं पुरः ’ |कृत्तं केन शिरो स्य तात कथम् इत्य् आक्रन्दतः शैशवात्

- - - - -अन्तर्हास पिनाकि पाणि युगल स्फालोल्लसच् चेतसस्- - ॥148॥तन् मूर्धेक्षण हर्षितस्य हसितं पायात् कुमारस्य वः

| ( . . 96)कस्यचित् सु र

- - -हंस श्रेणि कुतूहलेन कलयन् भूषा कपालावलीं - |बालाम् इन्दुकलां मृणाल रभसाद् आन्दोलयन् पाणिना

- - रक्ताम्भोज धिया च लोचन पुटं लालाटम् उद्घाटयन्

Page 31: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - ||पायाद् वः पितुर् अङ्क भाक् शिशु जन क्रीडोन्मुखः षण् मुखः149॥

| ( . . 92)बलभद्रस्य सु र

- - - - -नालैर् नीलोत्पलानां रचित गुरु जटा जूट विन्यास शोभः - - - |कृत्वा संभुग्न कोटि द्वयम् अथ विसिनी कन्दम् इन्दोः प्रदेशे - मातुश् चित्रांशुकेन त्वचम् उचित पदे पौण्डरीकीं विधाय

||150||क्रीडारुद्रायमाणो जगद् अवतु गुहो वीक्ष्यमाणः पितृभ्याम्

|हलायुधस्य

31. भृङ्गी

- दिग् वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना |भस्माथास्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम्

- - -इत्य् अन्योन्य विरुद्ध चेष्टितम् इदं पश्यन् निज स्वामिनो - - ’ - ॥151॥ भृङ्गी सान्द्र शिरावनद्ध परुषं धत्ते स्थि शेषं वपुः

( . . 103, 2399)योगेश्वरस्य सु र स्व्

कस्मात् त्वं तात गेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता - - - - - |देव्या देवो जितः किं वृष डमरु चिता भस्म भोगीन्द्र चन्द्रान्

- इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृ भिक्षा विभूषा- ॥152॥वैगुण्योद्वेग जन्मा जगद् अवतु चिरं हारवो भृङ्गिरीटेः

| ( . . 98)तुङ्गोकस्य सु र

’ -चर्चेयं क्षुधिता सदैव गृहिणी पुत्रो प्य् अयं षण् मुखो- - - - ’ |दुष्पूरोदर भार मन्थर वपुर् लम्बोदरो पि स्वयम्

- - इत्य् एवं स्व कुटुम्बम् एक वृषभो देवः कथं पोक्षतीत्य् - - ॥153॥आलोक्येव विशुष्क पञ्जर तनुर् भृङ्गी चिरं पातु वः

|नीलाङ्गस्य

- भिक्षाभोजिनि कृत्तिवाससि वसु प्राप्तिः कुतः स्याद् इति |प्राग् अर्धं वपुषः स्वयं व्यसनिनो यस्याहरत् पार्वती

तस्यार्धं कुपिता हठाद् यदि हरेन् मूर्ध्नि स्थिता जाह्नवी - ॥154॥हा नाथ क्व तदेति दुःस्थ हृदयो भृङ्गी भृशं शुष्यति

Page 32: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|भवानन्दस्य

सेवां नो कुरुते करोति न कृषिं वाणिज्यम् अस्यास्ति नो - |पैत्र्यं नास्ति धनं न बान्धव बलं नैवास्ति कश्चिद् गणः

- - द्यूत स्त्री व्यसनं न मुञ्चति तथापीशस् तद् अस्मात् फलं ॥155॥किं मे स्याद् इति चिन्तयन्न् इव कृशो भ्ङ्गी चिरं पातु वः

|कस्यचित्

32. गणोच्चावचम्

-स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाण क्षमस् - |तेनैकस्य ममैव तत्र कशिपु प्राप्तिः परं दृश्यते

- -इत्य् आदौ परिचिन्तितं प्रतिमुहुस् तद् भृङ्गि कूष्माण्डयोर्- - ॥156॥अन्योन्य प्रतिकूलम् ईश शिवयोः पाणिग्रहे पातु वः

| ( . . 99)कस्यचित् सु र

- -चर्चायाः कथम् एव रक्षति सदा सद्यो नृ मुण्ड स्रजं |चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि

इत्य् अन्तःपरिभावयन् भगवतो दीर्घं धियः कौशलं - - ॥157॥कूष्माण्डो धृति सम्भृताम् अनुदिनं पुष्णाति तुन्द श्रियम्

| ( . . 97)कस्यचित् सु र

देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे - |हर्षाद् भृङ्गरिटावयाचित गिरा चामुण्डयालिङ्गिते

- - - - अव्याद् वो हत दुन्दुभि स्वन घन ध्वानातिरिक्तस् तयोर्- - - - - ॥158॥अन्योन्य प्रचलास्थित् पञ्जर रणत् कङ्काल जन्मा रवः

| ( . . 71, . . 2.55)योगेश्वरस्य सु र सू मु

- -शृङ्गं भृङ्गिन् विमुञ्च त्यज गज वदन त्वं च लाङ्गूल मूलं’ - |मन्दानन्दो सि नन्दिन्न् अलम् अबल महाकाल कण्ठ ग्रहेण

- -इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वती पाद मूले - - - ॥पश्यन्न् अक्षैर् विलक्षं वलित गल चलत् कम्बलं त्र्यम्बकं वः

159||

| ( . . 77)अभिनन्दस्य सु र

Page 33: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - ’दिग् वासा वृष वाहनो नर शिरो धारी दधानो जिनं - - - |भिक्षुर् भस्म भुजङ्ग भूषित तनुर् भूतैर् भ्रमन् काननम्

- ’ स्मर्तॄणां शिव कृत् तथापि जगति ज्येष्ठो स्मदीयः प्रभुर्’ - - ’ ॥160॥धन्यो स्मीत्य् अतितोष पुष्ट जठरः कूष्माण्डको व्याज् जगत्

|महानिधेः

33. हरिहरौ

- - - - -यद् बद्धार्ध जटं यद् अर्ध मुकुटं यच् चन्द्र मन्दारयोर् - - - - |धत्ते धाम च दाम च स्मित लसत् कुन्देन्द्र नील श्रियोः

- - - - -तत् खट्वाङ्ग रथाङ्ग सङ्ग विकटं श्री कण्ठ वैकुण्ठयोर् - - ॥161॥वन्दे नन्दिमहोक्षतार्क्ष्य परिषन् नामाङ्कम् एकं वपुः

| ( . . 1639)राजशेखरस्य सु र

- - - - -नियमित जटा वल्ली लीला प्रसुप्त महोरगं- - - - - - |चरण कमल प्रान्ते मुक्त स्व विक्रम गो वृषम्

- - - - - -वितत फणि भुक् पत्र च्छत्रं गदा लगुड श्रियं- - - ॥162॥हरि हर वपुर् ब्रह्मोपास्यं पुनातु जगत् त्रयम्

|भवानन्दस्य

- - येन ध्वस्त मनोभवेन बलिजित् कायः पुरास्त्रीकृतो ’ - - - - |यो गङ्गां च दधे न्धक क्षय करो यो बर्हि पत्र प्रियः

- यस्याहुः शशिमच् छिरो हर इति स्तुत्यं च नामामराः’ - - - ॥163॥सो व्याद् इष्ट भुजङ्ग हार वलयस् तां सर्वदो माधवः

| ( 44, . . 2.104, . . 10.12)भारवेः स्व् सू मु साः D

एकावस्थितिर् अस्तु वः पुर-मुर-प्रद्वेषिणोर् देवयोः प्रालेयाञ्जन-शैल-शृङ्ग-सुभ-गच्छायाङ्गयोः श्रेयसे |तार्क्ष्य-त्रास-विहस्त-पन्नग-फटा यस्यां जटापालयो बालेन्दु-द्युति-कोश-सुप्त-जलजो यस्यां च नाभी-ह्रदः ॥164॥

तुङ्गोकस्य ।

यज्-जम्बू-कम्बु-रोचिः फणधर-परिषद्-भोजि-भोगीन्द्र-कान्तंनन्दच्-चन्द्रारविन्द-द्युति-चरण-शिरः-स्यन्दि-मन्दाकिनीकम् |रक्षा-संहार-दक्षं मदन-समुदयोद्दीपनं शश्वद् अव्यादव्याघातं विबोधेऽप्य् उदधि-गिरि-सुता-कान्तयोर् देहम् एकम् ॥165॥

Page 34: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जलचन्द्रस्य ।

34. -कान्तासहित हरिहरौ

- - - - सम्भोग स्पृहयालु मन्मथ पुनर् जन्मास्पदं भूर् भुवः - - |स्वः पायात् पुरुषोत्तम क्रतुभिदोर् अर्धार्ध पूर्णं वपुः

- - - - - -यल् लक्ष्मी गिरिजा कटाक्ष कुटिल क्रीडा हठाकृष्टिभिः - - ॥166॥स्याद् एव त्रुटितं परस्पर गुण स्यूतं न चेद् अन्तरा

- |त्रिपुरारि पालस्य

- -वपुर् अवतु जटा किरीट मिश्रं- - |पुर मुर सूदनयोर् विमिश्रितं वः- - - -गिरिज लघि सुता स्वभर्तृ कण्ठ- - - ॥167॥ग्रह चलिताहृत बाहु वल्लरीकम्

|तस्यैव

- - - -स्फटिक मरकत श्री हारिणोः प्रीति योगात् - - |तद् अवतु वपुर् एकं काम कंस द्विषोर् वः

न विरमति भवान्याः सार्धम् अब्धेर् दुहित्रा- - ॥168॥सदृश महसि कण्ठे यत्र सीमा विवादः

| ( . . 110, . . 2.103)योगेश्वरस्य शा प सू मु

- - -देवस्यैकतमाल पत्र मुकुटस्यार्धं पुर द्वेषिणो - |देहार्धेन समस्यमानम् असमं श्वः श्रेयसायास् तु वः

- - -यस्मिन् भूधर कन्यकाब्धि सुतयोर् अप्राप्त सम्भोगयोर्- - - - ॥169॥अन्योन्य प्रतिकर्म नर्म भिदुरो भूयान् अनङ्ग ज्वरः

|हरेः

- - - -धात्रा सौहृद सीम विस्मित मुखं भेद भ्रमापासनात् - - |सानन्दं मुनिभिः स निर्वृति सुरैर् एकत्र सेवा सुखात्

- - - पार्वत्या स्वपदावकृष्टि कुटिल भ्रू भङ्गम् आलोकितः - - ॥170॥पायाद् वो भगवांश् चराचर गुरुर् देहार्ध हारी हरः

|आर्याविलासस्य

Page 35: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

35. गङ्गा

- ब्राह्मं तेजो द्विजानां ज्वलयति जडिम प्रक्रमं हन्ति बुद्धेर् |वृद्धिं सेकेन सद्यः शमयति वलिनो दुष्कृतानोकहस्य -ऊर्ध्वं चैवात्र लोकाद् अपि नयतितरां जन्मिनो मग्न मूर्तींस्

- - - ||171||त्वद् धारा वारि काशी प्रणयिनि परितः प्रक्रिया कीदृशीयम्

|कोलाहलस्य

- - - - दुर्वार दोष तिमिरागम वासर श्रीः- - - - |कैवल्य कैरव विकास सितांशु लेखा

- - -जीयात् त्रिविष्टपधुनी कलि काल भग्न- - - ॥172॥गीर्वाण राज नगराकर वैजयन्ती

|ग्रहेश्वरस्य

तीर्थाटनैः किम् अधिकं क्षणम् ईक्षिता चेत् - |पीतं त्वद् अम्बु यदि देवि मुधा सुधापि - स्नातं यदि त्वयि विरिञ्चि पदं न दूरे ॥173॥मुक्तिः करे यदि च सा समुपासितासि

|विरिञ्चेः

तीरं तवावतरतीह यथा यथैव |देहेन देवि जरता मुनजो मुमूर्षुः

- - अम्ब स्वयंवर वशंवद नाकनारी- ’ ॥174॥दोर्वल्लि पल्लवि नभो पि तथा तथैव

|तस्यैव

- तप्तं यन् न तपो हुतं च न हविर् यज् जात वेदो मुखे - |दत्तं यच् च न किंचिद् एव न कृतो यत् तीर्थ यात्रादरः

काकेनेव शुनेव केवलम् अयं यत् पूरितः पुद्गलो ’ ॥175॥मातस् त्वां परिरभ्य जाह्नवि स मे शान्तो यम् अन्तर्ज्वरः

|सेन्तुतस्य

Page 36: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

36. - गङ्गा प्रशंसा

- - - - -धर्मस्योत्सव वैजयन्ति मुकुट स्रग् वेणि गौरीपतेस् - - |त्वां रत्नाकर पत्नि जह्नु तनये भागीरथि प्रार्थये

- - - - त्वत्तोयान्त शिला निषण्ण वपुषस् त्वद् वीचिभिः प्रेङ्खतस्- - - ॥176॥त्वन् नाम स्मरतस् तद् अर्पित दृशः प्राणाः प्रयास्यन्ति मे

| ( . . 1613, . . . 4.183)लक्ष्मीधरस्य सु र स क ä

शत्रौ मे सुहृदीव काप्य् उपकृतिर् भूयाद् असूया न तु |स्वाच्छ्यं सत्सु मतिर् जनेषु करुणा हीना न दीनात्मसु

- - - प्रक्षीणा कलि कल्मष क्षय करी तृष्णा न कृष्णार्चने ॥177॥देवि श्रद्दधतां गतिस् त्वयि मुदा मन्दा न मन्दाकिनि

|तस्यैव

- - - -प्रसीद श्री गङ्गे मृड मुकुट चूडाग्र सुभगे - |तवोल्लोलोन्मूलः स्खलतु मम संसार विटपी

’ अथोत्पत्स्ये भूयस् त्रिजगद् अधिराजो पि न तदा ॥178॥श्वपाकः काको वा भगवति भवेयं तव तटे

|पादुकस्य

- - - -कदा ते सानन्दं वितत नव दूर्वाञ्चित तटी - - |कुटीरे तीरे वा सवनम् अनु मन्व् आदि कथितैः

- - - -कथा बन्धैर् अन्धङ्करण करण ग्राम नियमाद् ॥179॥यमाद् उज्झन् भीतिं भगवति भवेयं प्रमुदितः

|गोपीचन्द्रस्य

बद्धाञ्जलिर् नौमि कुरु प्रसादम्- |अपूर्व माता भव देवि गङ्गे

- अन्ते वयस्य् अङ्ग गताय मह्यम्- ॥180॥अदेह बन्धाय पयः प्रयच्छ

|केवट्टपपीपस्य

37. हरेर् मत्स्यावतारः

-मत्स्यः पुनातु जगदोङ्कृति कुञ्चितास्यो- - - - |ब्रह्माद्वय प्रणय पीवर मध्य भागः

Page 37: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- क्रीडन्न् असौ जलधि वीचिभिर् एव नेति - - ॥181॥नेत्य् आदराद् इव विभावित पुच्छ कम्पः

- |आवन्त्य कृष्णस्य

-देव्याः श्रुतेर् दनुज दुर्णयदूषिताया- |भूयःसमुद्गमविधाववलम्ब भूमिः

- - - -एकार्णवीभवद् अशेष पयोधि मध्य - ॥182॥द्वीपं वपुर् जयति मीन तनोर् मुरारेः

- |उमापति धरस्य

- - -ब्रह्माण्डोदर दर्पणे भ्रमि रयोत्क्षिप्ताम्बुधि क्षालिते - - |संक्रान्ताम् अनिमेष लोचन युगेनोत्पश्यतः स्वां तनुम्

- - - -शौरेर् मीन तनोः कृशानु कपिशं पार्श्व द्वयं प्रोल्लसच्- - ॥183॥चन्द्रार्काङ्कित काञ्चनाद्रि शिखराकारं शिरः पातु वः

- |वसन्त देवस्य

- - - -पातु त्रीणि जगन्ति पार्श्व कषण प्रक्षुण्ण दिङ् मण्डलो- - |नैकाब्धि स्तिमितोदरः स भगवान् क्रीडा झषः केशवः

- - - - - -त्वङ्गन् निष्ठुर पृष्ठ रोम खचित ब्रह्माण्ड भाण्डावधेर्- ॥184॥यस्योत्फाल कुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम्

| ( . . 135)रघुनन्दस्य सु र

- |मत्स्यः पुच्छाभिघातेन तुच्छीकृत महोदधिः- - - ॥185॥अपर्याप्त जल क्रीडा रसो दिशतु वः शिवम्

| कस्यचित्

38. कूर्मः

- - - - -पृष्ठ भ्राम्यद् अमन्द मन्दर गिरि ग्रावाग्र कण्डूयनान् |निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः

- - - -यत् संस्कार कलानुवर्तन वशाद् वेला छलेनाम्भसां - ॥186॥यातायातम् अयन्त्रितं जल निधेर् नाद्यापि विश्राम्यति

| ( 12.13.2; . . 105, ; 36)keçaöäcäryasya BhP su ra väkpatiräjasya Sv

Page 38: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -क्षीराब्धौ मथ्यमाने त्रिदश दनु सुतोन्मुक्त कोलाहलौघे- - - - - - - - |ब्रह्माण्ड काण्ड चण्ड स्फुटन गुरु रव भ्रान्ति भाजि त्रिलोक्याम्

- - - - -सद्यो निर्दावबोधाद् उपरि रय वश क्षिप्त दीर्घ क्षितिधा- - - - ॥लग्न ग्रीवाप्रकाण्डो जयति कमठ राट् चण्ड विष्कम्भ तुल्यः

187||

|वसुसेनस्य

- - - - -पायाद् वो मन्दराद्रि भ्रमण निकषणाकृष्ट पृष्ठाग्र कण्डू - |लीनानिद्रालुर् अब्धेः क्षुभितम् अगणयन्न् अद्भुतः कूर्म राजः

- - - - - - - यस्याङ्ग मर्द हेला वश चलित महा शैल कीला धरित्री- - - - - ॥188॥त्वङ्गत् कल्लोल रत्नाकर वलय चलन् मेखला नृत्यतीव

|सूरेः

पार्श्वास्फालातिवेगाज् झगिति च विरहाद् उच्छलद्भिः पतद्भिर् - - |भूयो भूयः समुद्रैर् मिहिर मति रयाद् आपिबद्भिर् वमद्भिः

- कोटीरस् तोय दानां क्षणम् इव गगने दर्शयन् वः पुनीताद् - - - ॥189॥प्षद् गात्रावहेलाचलित वसुमती मण्डलः कूर्म राजः

|धरणीधरस्य

|कुर्मः कूर्माकृतये हरये मुक्तावलम्बनाय नमः - - ॥190॥पृष्ठे यस्य निषण्णं शैवल वल्ली समं विश्वम्

|भवानन्दस्य

39. वराहः

- -दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्ध कण्डू विनोदः - - - - |सिन्धुष्व् अङ्गावगाहः खुर कुहर विशत् तोय तुच्छेषु नाप्तः

- प्राप्ताः पाताल पङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते - ॥191॥येनोद्धारे धरित्र्याः स जयति विभुता बृंहितेच्छो वराहः

- | ( . . 134)वराह मिहिरस्य सु र

- - - - -अस्ति श्री स्तन पत्र भङ्गम् अकरी मुद्राङ्कितोरः स्थली - - - - - |देवः सर्व जगत् पतिर् मधु वधू वक्त्राब्ज चन्द्रोदयः- - - क्रीडा क्रोड तनोर् नवेन्दु विशदे दंष्ट्राङ्कुरे यस्य भूर्

- - - ||192||भाति स्म प्रलयाब्धि पल्वल तलोत्खातैक मुस्ताकृतिः

Page 39: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 104)नग्नस्य सु र

- सेयं चन्द्रकलेति नाग वन्तिआनेत्रोत्पलैर् अर्चिता- - |मद् भारापगम क्षमेति फणिना सानन्दम् आलोकिता

- - - दिङ् नागैः सरली कृतायत करैः स्पृष्टा मृणालाशया ॥193॥भित्त्वोर्वीम् अभिनिःसृता मधुरिपोर् दंष्ट्रा चिरं पातु वः

|केशवस्य

- - - -घोणाघोराभिधातोच्छलद् उदधि जलासार सिक्ताग्र रोमा- - - |रोमाग्र प्रोत तारा निकर इति सुरैर् धीरम् आलोकितो वः

- -श्वासाकृष्टावकृष्ट प्रविशद् अपसरद् बुध्न बिम्बानुबन्धाद् - - ॥194॥आविर् नक्तं दिन श्रीः स दिशतु दुरित ध्वंसम् आद्यो वराहः

|नरसिंहस्य

- - - येनाधोमुख पद्मिनी दल धिया कूर्मश् चिरं वीक्षितो - - - - |घ्रातो येन मृणाल मुग्ध लतिका बुद्ध्या फणि ग्रामणीः

- यः शालूकम् इवोद्दधार धरणी बिम्बं पुनीताद् असौ - - - ॥195॥त्वाम् एकार्णव पल्वलैक रसिकः क्रीडा वराहो हरिः

|कस्यचित्

40. नरसिंहः

- - सोमार्धायित निष्पिधान दशनः सन्ध्यायितान्तर्मुखो- - - |बालार्कायित लोचनः सुरधनुर् लेखायित भ्रू लतः

- - - - - - - -अन्तर् नाद गभीर पल्वल गलत्वग् रूप निर्यत् तडित्- - ॥196॥तारस्फार सटावरुद्ध गगनः पायान् नृसिंहो जगत्

|मुरारेः

- -चटच् चटिनि चर्मणि च्छम् इति चोच्छल च्छोणिते- ’ |धगद् धग् इति मेदसि स्फुटतरो स्थिषु ष्ठाद् इति - -पुनातु भवतो हरेर् अमर वैरि नाथोरसि

- - - - ||197||क्वणत्करज पञ्जर क्रकच काष जन्मा रवः

| ( . . 116, . . 126, . . 2.77)वाक्पतिराजस्य सु र शा प सू मु

Page 40: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -प्रेङ्खद् भास्वर केशरौघ रचित त्रैलोक्य सन्ध्यातपो- - - - - |ब्रह्माण्डोदर रोधि घर्घर सघूत्कार प्रचण्ड ध्वनिः

- - - - -स्फूर्जद् वज्र कठोर नखर क्षुण्णासुरोरः स्थली- - - ॥198॥रक्तास्वाद विदीर्ण दीर्घ रसनः पायान् नृसिंहो जगत्

|तस्यैव

चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय - |भो भो नन्दक जीव पन्नग रिपो किं नाथ भिन्नो मया

को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे ॥199॥केनास्त्रेण नखैर् इति प्रवदतः शौरेर् गिरः पान्तु वः

|केशटस्य

- - किं किं सिंहस् ततः किं नर सदृश वपुर् देव चित्रं गृहीतो ’ ’ |नैवं धिक् को त्र जीव द्रुतम् उपनय तं सो पि सम्प्राप्त एव

चापं चापं न खड्गं झटिति हहहहा कर्कशत्वं नखानाम् - - - ’ ॥200॥इत्य् एवं दैत्य राजं निज नख कुलिशैर् जघ्निवान् सो वताद् वः

- - | ( . . 128, . . 2.76)श्री व्यास पादानाम् सु र सू मु

41. -नरसिंह नखाः

- - - - - -दंष्ट्रासङ्कट वक्त्र घर्घर ललज् जिह्वाभृतो हव्य भुग्- - - - - |ज्वाला भास्वर भूरि केशर सटाभारस्य दैत्य द्रुहः

- - - -व्यावल्गद् बलवद् धिरण्यकशिपु क्रोड स्थली पाटन- - - - - ॥201॥स्पष्ट प्रस्फुटद् अस्थि पञ्जर रव क्रूरा नखाः पान्तु वः

| ( . . 141)दक्षस्य सु र

- - - -ये बालेन्दु कलार्ध विभ्रम भृतो माया नृसिंहाकृतेर् - |निर्याता इव ये सिरासरणिभिर् नाभ्यब्ज कन्दाङ्कुराः

- - - - -ते वक्षः स्थल दारितासुर सरित् कीलाल धारारुणाः - - - - ॥202॥पायासुर् नव किंशुकाम्र मुकुल श्री साक्षिणः पाणिजाः

|वराहस्य

- - - अस्र स्रोतस् तरङ्ग भ्रमिषु तरलिता मांस पङ्क्ते लुठन्तः- - |स्थूलास्थि भङ्गैर् धवल विसलताग्रासम् आकल्पयन्तः

- - - - - -माया सिंहस्य शौरेः स्फुरद् अरुण हृद् अम्भोज संश्लेष भाजः

Page 41: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - ||203||पायासुर् दैत्य वक्षः स्थल कुहर सरो राजहंसा नखा वः

|मयूरस्य

- - - - -पुनन्तु भुवन त्रयं दलित दैत्य वक्षः स्थल- - - - - |प्रसर्पि रुधिर च्छटाच्छुरण बाल सूर्य त्विषः

- - - - दृढास्थि चय चूर्णनाघटित शब्द सारा हरेर्- - - ॥204॥नृसिंह वपुषश् चिरं पिशित पिण्ड गर्भा नखाः

- |धूर्जटि राजस्य

- -जयन्ति निर्दारित दैत्य वक्षसो- |नृसिंह रूपस्य हरेर् नखाङ्कुराः विचिन्त्य येषां चरितं सुरारयः

- ’ ||205|| प्रिया नखेभ्यो पि रतेषु बिभ्यति

( . . 130)कस्यचित् सु र

42. -शृङ्गारि नरसिंहः

- लक्ष्मीम् उरः परिसरे वहतः सलीलं |योगासनं च चरतो नृहरेर् जयन्ति

- - - - -एक क्षणोपनत मान्मथ भाव मुग्ध ॥206॥स्वात्मावबोधम् असृणानि विलोकितानि

|कस्यचित्

- - - - - - -न्यञ्चत् केसरम् उत्तरङ्ग पुलक स्रङ् नद्ध मर्ध स्खलद् - - - |द्वन्द्वालापम् अपास्त गर्जनम् अटद् भ्रू भङ्गम् आर्द्रेक्षणम्

- - - स्विद्यत् पाणि विनीत दृप्ति करजं पायान् नृसिंहाकृतेर् - - ॥207॥देवस्य श्रियम् अङ्क सीम्नि दधतो विश्रान्त रौद्रं वपुः

- |वैद्य गदाधरस्य

- - - - -स्वच्छन्दं वैरि वक्षः स्थल कुलिशभिदो वीक्ष्य कन्दर्प चाप - - - |क्रीडाभाजो नखाग्रान् सम समय भयानन्द लोलायताक्ष्याः

लक्ष् म्या - - - वक्षोज कुम्भं करिकलभ शिरः शङ्कया वीक्ष्यमाणः - - ॥208॥स्वैरं शान्ताक्षि रागो जयति नरहरिर् जात चित्तानुरागः

|जलचन्द्रस्य

Page 42: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - - - -अव्याद् वो वज्र सारस् फुरद् उरु नखर क्रूर चक्र क्रमाग्र- - - - - - - |प्रोद्भिन्नेन्द्रारि वक्षः स्थल गलद् असृग् आसार काश्मीर गौरः

- - - - - - प्रस्फूर्जत् केशराग्र ग्रथित जलधर श्रेणि नीलाब्ज माल्यः - - ॥209॥सूर्याचन्द्रावतंसो नरहरिर् असमाबद्ध शृङ्गार लीलः

|प्रजापतेः

- - - आनन्द मुग्ध नयनां श्रियम् अङ्क भित्तौ |बिभ्रत् पुनातु भवतो भगवान् नृसिंहः

- - यस्यावलोकन विलास वशाद् इवासीद्- - - ॥210॥उत्सन्न लाञ्छन मृगः कमला मुखेन्दुः

- |उमापति धरस्य

43. वामनः

- इदं प्रायो लोके न परिचित पूर्वं नयनयोर् - |न याच्ञा यत् पुंसः सुगुण परिमाणं लघयति

- - -विशद्भिर् विश्वात्मा स्व वपुषि बलि प्रार्थन कृते - ॥211॥त्रपालीनैर् अङ्गैर् यद् अयम् अभवद् वामन तनुः

|वङ्कस्य

|अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत- - - - ॥212॥वामन हरि लघु तुन्दे जगती कलहः स वः पातु

|भवानन्दस्य

कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् - |किम् इच्छसि पद त्रयं ननु भुवा किम् इत्य् अल्पया

द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो ॥213॥हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः

| ( . . 114)वाक्पतेः सु र

- - - पूज्यो ब्रह्म विदां त्वम् एव विमल ज्ञानैक पात्रं भवान्- ’ |मद् भाग्येन गतो तिथित्वम् अधुना किं ते त्रिभिर् भूपदैः

त्रैलोक्यं भवतं स्वम् इत्य् उपगतो दैत्येश्वरेणादराज्’ - - ॥214॥ज्ञातो स्मीति सलज्ज नम्र वदनः पायाज् जगद् वामनः

Page 43: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|वसुसेनस्य

- - |लक्ष्मी पयोधरोत्सङ्ग कुङ्कुमारुणितो हरेः ॥215॥बलिर् एष स येनास्य भिक्षापात्रीकृतः करः

| ( . . 278)गणाध्यक्षस्य शा प

44. त्रिविक्रमः

किं छत्रं किं नु रत्नं तिलकम् अथ तथा कुण्डलं कौस्तुभो वा - - |चक्रं वा वारिजं वेत्य् अमर युवतिभिर् यद् बलि ध्वंसि देहे

- ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभि देशे च दृष्टं ’ - ॥पायात् तद् वो र्क बिम्बं स च दनुजरिपुर् वर्धमानः क्रमेण

216||

- |श्री हनूमतः

- - - - -ज्योतिश् चक्राक्ष दण्डः क्षरद् अमर सरित् पट्टिका केतु दण्डः- - - - - - |क्षोणी नौ कूप दण्डः शत धृति भवनाम्भोरुहो नाल दण्डः

- - - - -ब्रह्माण्ड च्छत्र दण्डस् त्रिभुवन स्तम्भ दण्डोङ्घ्रि दण्डः - - ॥217॥श्रेयस् त्रिविक्रमस् ते वितरतु विबुध द्वेषिणां काल दण्डः

|दण्डिनः

- - - - - - -चञ्चत् पाद नखाग्र मण्डल रुचि प्रस्यनि गङ्गा जलो- - - - - |विस्फूर्जद् बलि राज्य नाश पिशुनोत्पाताम्बुवाह द्युतिः

- पातु त्वां चरणो हरेः क्रम विधौ यस्याधिकं द्योतते - - ॥218॥दूराद् अङ्गुलि मुद्रिका मणिर् इव स्फाराङ्कुशजालो रविः

|विक्रमादित्यस्य

- -यत् काण्डं गगन द्रुमस्य यद् अपि क्षोणी तडागोदरे ’ - - |देवस्यैव यशो म्बु शोभिनि महा यष्टिः प्रतिष्ठाकरी

- तद् विष्णोः पदम् अन्तराल जलधेर् आधारतो भूतलात् ॥219॥पारं द्यामुपगन्तुम् उद्यमवतां सेतूभवत् पातु वः

|चक्रपाणेः

- - - - - - -खर्व ग्रन्थि विमुक्त सन्धि विकसद् वक्षः स्फुरत् कौस्तुभं

Page 44: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - |निर्यन् नाभि सरोज कुड्मल कुटी गम्भीर सामएध्वनि- पात्रावाप्ति समुत्सुकेन बलिना सानन्दम् आलोकितं

- - ||220||पायाद् वः क्रम वर्धमान महिमाश्चर्यं मुरारेर् वपुः

| ( . . 124)वाक्पतिराजस्य सु र

45. परशुरामः

- - - - दिङ् मातङ्ग घटा विभक्त चतुराघाटा मही साध्यते |सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत विप्राय प्रतिपाद्यते किम् अपरं रामाय तस्मै नमो

||221||यत्रैवाविरभूत् कथाद्भुतम् इदं यत्रैव चास्तंगतम्

|केशटस्य

हा तातेति न जल्पितं न रुदितं न स्वीकृतं तद् धनं |न स्नातं न च वीक्षितः परिजनः पित्रे न दत्तं जलम्

- - -यावन् न क्रकचाभिघात विगलद् दाम्नाम् अरीणाम् असृग् - - - ॥222॥गण्डूषैर् घन घोर घर्घर रवाः सन्तर्पिताः फेरवः

|तस्यैव

- - -शौर्यं शत्रु कुल क्षयावधि यशो ब्रह्माण्ड खण्डावधि - - - - - |त्यागः सप्त समुद्र मुद्रित मही निर्वाज दानावधिः

- व्र्यं यन्तु गिरां न तत् पथि ननु व्यक्तं हि तत् कर्मभिः - - ॥223॥सत्यं ब्रह्म तपो निधेर् भगवतः किं किं न लोकोत्तरम्

|भवभूतेः

- - - गोत्राचार विशेष पार गतया वृद्धाभिर् आदिष्टया - |मात्रा वस्तुषु तेषु तेषु विशद न्यस्तेषु दृष्टेः पुरः

- - अन्न प्राशन वासरे सरभसं वक्षोभरोत्सर्पिणा ॥224॥येनात्तं धनुर् ईक्षिताश् च झटिति क्षत्रावतंसा दिशः

|केशटस्य

- त्रिः सप्तावधि वाधिता क्षितिभुजाम् आजन्म वैखानसः - - - - - |कर्ता मातृ वधैनसः स सकल श्रुत्य् अर्थ वीथी गुरुः

-विश्वस्याश् च भुवः क्रतौ वितरिता श्यामक मुष्टिंपचो ’ - - ॥225॥रामः सो यम् उदग्र गेय महिमा कासां गिरां गोचरः

Page 45: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|कस्यचित्

46. -श्री रामः

- - - ’शौर्योत्कर्ष तृणीकृत त्रिभुवनो लङ्का पतिः सो भवत् |कारायाम् उपवासयन् विजयते तं हेलया हैहयः

- - - - ’ लीलालून विशाल तद् भुज वनो भूज् जामदग्न्यस् ततस्- - ॥226॥तज् जेता जनकात्मजा परिवृढो रामः कथं वर्ण्यताम्

|सुरभेः

-रामः कस्य न विस्मयाय मनसो निःशङ्कलङ्केश्वर- - - - |त्रुट्यन् मौलि सिरासमुच्छलद् असृग् धारानुबन्धेन यः

- - - - तद् दोर् विक्रम विद्रुता दश दिशो भोगाय भूमण्डले - ॥227॥सम्यग् वासयितुं प्रवाल घटिता यष्टीर् उदस्तम्भयन्

|दङ्कस्य

- - - -मार्तण्डैक कुल प्रकाण्ड तिलकस् त्रैलोक्य रक्षामणिर्- - |विश्वामित्र महामुनेर् निरुपधिः शिष्यो रघु ग्रामणीः

- - रामस् ताडित ताडकः किम् अपरं प्रत्यक्ष नारायणः - ॥228॥कौशयानयनोत्सवो विजयते भू कश्यपस्यात्मजः

|राजशेखरस्य

- - -रामो नूनम् अयं निशाचर चमू कालाग्नि रुद्रोपमो - |निःसन्देहम् अयं च विक्रम निधिः सौमित्रिर् अस्यानुजः

- - - वारं वारम् अपाङ्ग भाग चलितैर् यद् दृष्टि पातैर् इयं- - ॥229॥लङ्का भर्तुर् अनीकिनी पितृ पतेः पाशैर् इवावध्यते

- |श्री मित्रस्य

’ - रामो सौ भुवनेषु विक्रम गुणैर् यातः प्रसिद्धिं पराम्- - |अस्मद् भाग्य विपर्ययाद् यदि पुनः देवो न जानाति तम्

- -वन्दीवैष यशांसि गायति मरुद् यस्यैक बाणाहति- - - - ॥230॥श्रीएणी भूत विशाल साल विवरोद्गीर्णैः शरैः सप्तभिः

- |विशाख दत्तस्य

Page 46: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

47. - -विरहि श्री रामः

सरसि विरसः प्रस्थे दुःस्थो लतासु गतादरः |प्रति परिसरं भ्रान्तोद्भ्रान्तः सरित्सु निरुत्सुकः

ददद् अपि दृशौ कुब्जे कुब्जे रुदन्न् उपनिर्झरं- - ॥231॥सुचिर विरह क्षामो रामो न करि अनुरुद्यते

- |वासुदेव ज्योतिषः

- - निष्पन्दं गिरि कन्दरेषु विपिन च्छायासु मूर्च्छालसं - - - - |सास्रं पञ्च वटी तटीषु तटिनी तीरेषु तीव्र व्यथम्

- -काकुत्स्थं तद् अवस्थम् आधिविधुरं दृष्ट्वा तडिद् व्याजतो - ॥232॥मन्ये मन्यु भरैर् अभेदि हृदयं गाढं घनानाम् अपि

|वसुरथस्य

अनुवनम् अनुशैलं ताम् अनालोक्य सीतां |प्रतिदिनम् अतिदीनं वीक्ष्य रामं विरामम्

’ गिरिर् अशनिमयो यं यस् तदा न द्विधाभूत् ॥233॥क्षितिर् अपि न विदीर्णा सापि सर्वंसहैव

|शोभाकस्य

’ को हं वत्स स आर्य एव भगवान् आर्यः स को राघवः ’ |के यूयं बत नाथ नाथ किम् इदं भृत्यो स्मि ते लक्ष्मणः

कान्तारे किम् इहास्महे बत वृथा देव्या गतिर् मृग्यते - ॥234॥का देवी जनकाधिराज तनया हा जानकि क्वासि मे

|कस्यचित्

कूजन् कुञ्जे किम् अपि करुणं कन्दरे कान्दिशीकः - - - |सानौ शून्य प्रणिहित मनाः कानने ध्यान नेत्रः

- गच्छन् मूर्च्छां कुसुम शयने वीतरागस् तडागे - - ॥235॥जीयाज् जाया विरह विदुषां ग्रामणीः रामभद्रः

- |आचार्य गोपीकस्य

48. हलधरः

- -सुरापीतो गोत्र स्खलन परिवृद्धाधिकरुषः |प्रसादं रेवत्या जनयितुम् अनीशः कथम् अपि

Page 47: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- vicumban संश्लिष्यन् स्तन वसनम् अस्यन्न् अविरतं ॥236॥मधून् मादाविष्टः sa kila balabhadro vijayate

|लक्ष्मीधरस्य

- - - - -आघूर्णद् वपुषः स्खलन् मृदु गिरः किञ्चिल् लसद् वाससो - - - - |रेवत्यं सनिषण्ण निःसह भुजस्याताम्र नेत्र द्युतेः

- - - - - -श्वासामोद मदान्ध षट्पद कुल व्यादष्ट कण्ठ स्रजः ॥237॥पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः

|कोकस्य

- - - - भ भ भ्रमति मेदिनी ल ल लन्दते चन्द्रमाः- - - |कृ कृष्ण ववद द्रुतं ह ह हसन्ति किं वृष्णयः

- - - - - - सिसीधु मु मु मुञ्च मे प प प पान पात्रे स्थितः- - ॥238॥मद स्खलितम् आलपन् हल धरः श्रियः वः क्रियात्

- | ( . . 127; . . 2.4.37)पुरुषोत्तम देवस्य सु र बा रा s

- - - |रेवती दशनोच्छिष्ट परिपूत पुटे दृशौ - - ॥239॥वहन् हली मद क्षीवः पान गोष्ठ्यां पुनातु वः

- | ( . . . 2.61)माघ भोजदेवयोः स क ä

- - -भ्रमति धरणी चक्रं चक्रे नभस् तल यन्त्रणात् |प्रभवति न मे गात्रं किञ्चित् क्रियासु विधूर्णते

- जलधि सलिले मग्नं विश्वं विलोक्य रेवति - ॥240॥त्रिजगद् अवताज् जल्पन्न् एवं हली मद विह्वलः

|माधवस्य

49. बुद्धः

- काम क्रोधौ द्वयम् अपि यदि प्रत्यनीकं प्रसिद्धं - |हत्वानङ्गं किम् इव हि रुषा साधितं त्र्य् अम्बकेन

-यस् तु क्षान्त्या शमयति शतं मन्मथादीन रातीन् - - ॥241॥कल्याणं वो दिशतु स मुनि ग्रामणीर् अर्क बन्धुः

- | ( . . 4) सङ्घ श्रियः सु र

Page 48: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - -पादाम्भोज समीप सन्निपतित स्वर्णाथ देह स्फुरन्- - - - - |नेत्र स्तोमतया परिस्फुट मिलन् नीलाब्ज पूजा विधिः

- - -वन्दारुत्रिदशौधरत्रमुकुटोत्सर्पत् प्रभा पल्लव- - - ॥242॥प्रत्युन्मीलद् अपूर्व चीवर पटः शाक्यो मुनिः पातु वः

- | ( . . 15)vasu kalpasya su ra

- - - - -कारुण्यामृत कन्दली सुमनसः प्रज्ञा वधू मौक्तिक- - - - |ग्रीवालङ्करण श्रियः शम सरित् पूरोच्छलच् छीकराः

- -ते मौलौ भवतां मिलन्तु जगती राज्याभिषेकोचित- - - - - ॥243॥स्रग् भेदा अभय प्रदान चरण प्रेङ्खन् नखाग्रांशवः

- | ( . . 7)श्रीधर नन्दिनः सु र

- - - - - -शीलाम्भः परिषेक शीतल दृढ ध्यानालवाल स्फुरद्- - - - |दान स्कन्ध महोन्नतिः पृथुतर प्रज्ञोल्लसत् पल्लवः - - -देयात् तुभ्यं अवार्थ वीर्य विटपः क्षान्ति प्रसूनोद्गमः

- - - - - ||244||सुच्छायः षड् अभिज्ञ कल्प विटपी सम्बोध बीजं फलम्

| ( . . 8)तस्यैव सु र

यदाख्यानासङ्गाद् उषसि पुनते वाचम् ऋषयो - |यदीयः सङ्कल्पो हृदि सुकृति नामेव रमते

स सार्वः सर्वज्ञः पथि निरपवादे कृतपदो - ॥245॥जिनो जन्तून् उच्चैर् दमयतु भवावर्त पतितान्

|मङ्गलस्य

50. कल्की

भ्रान्त्वा महीं तत इतस् तुरगाधिरूढो- |वेद द्विषो विदलयन् दलिताखिलाशः - - -देवो निवर्तित कलिः कृत मार्ग दर्शी

कल्कं स ते हरतु कल्कि-कुले भविष्यन् ॥246॥

कस्यचित् ।

वामनाद् अणुतमाद् अनु जीयास्त्वं त्रिविक्रम तनूभृत-दिक्कः |वीत-हिंसन-पथाद् अथ बुद्धात्कल्किताहतसमस्त नमस्ते ॥247॥

Page 49: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

श्री-हर्षस्य । (Nc 21.96)

कल्की कल्कं हरतु जगतः स्फूर्जद्-ऊर्जस्वि-तेजावेदोच्छेद-स्फुरित-दुरित-ध्वंसने धूमकेतुः |येनोत्क्षिप्य क्षणम् असिलतां धूमवत् कल्मषेच्छान्म्लेच्छान् हत्वा दलित-कलिनाकारि सत्यावतारः ॥248॥

जयदेवस्य ।

आघ्राण-श्रवणावलोक-नर-सास्वादादयश् चुम्बन-श्रद्धा वाग् विष-वर्षणं च शिरसो दोषा इमे यैर् जनः |मूढो लङ्घित-सत्-पथोऽयम् इति संक्रुद्धः शठानां हठाद् यःशीर्षाणि कृपाण-पाणिर् अलुनात् तस्मै नमः कल्किने ॥249॥

कुलदेवस्य ।

तीर्थानां शतम् अस्ति किन्तु फलति श्रद्धाभरादित्य् असेर्धारातीर्ह्तम् अपूर्वम् एव कलयन् कल्की शिवायास्तु वः |यत् प्राप्याखिल-वेद-भेदक-धियः श्रद्धातिरस्कारिणःशक्रस्यातिथयो भवन्ति भवएन्ष्व् एनस्विनो जन्तवः ॥250॥

कस्यचित् ।

51. -कृष्ण शैशवम्

- - कृष्णेनाद्य गतेन रन्तु मनसा मृद् भक्षिता स्वेच्छया |सत्यं कृष्ण क एवम् आह मुसली मिथ्याम्ब पश्याननम्

- -व्यादेहीति विदारिते शिशु मुखे दृष्ट्वा समस्तं जगन् - ॥251॥माता यस्य जगाम विस्मय पदं पायात् स वः केशव

| ( . . . 23, . . 4016)kasyacit sa ka ä v çä pa

- ’ - -लीलोत्तान शयो पि गोप निवहैर् उद्गीयमानेष्व् अति- - - - - - |प्रौढ प्रौढ मुरारि विक्रम कथा गीतेषु दत्त श्रवाः

’ कस्मिंश्चित् क्षुभितः कुतो पि चलितः कुत्रापि रोमाञ्चितः ’ ॥252॥क्वापि प्रस्फुरितः कुतो पि हसितः प्राप्तो हरिः पातु वः

|महीधरस्य

न्यञ्चन्न् उदञ्चन् बहुशः कथंचिद् |उदञ्चितो वेफथुमान् हरिर् वः

’ ’ -देवो सि देवो सि सपाणि तालं

Page 50: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

||253||यशोदयोक्तः प्रहसन् पुनातु

|कस्यचित्

- अधर मधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर् - |अलिकम् अलिके कृत्वा गोपीजनेन स सम्भ्रमम्

- शिशुर् इति रुदन् कृष्णो वक्षः स्थले निहितश् चिरान्- - ॥254॥ निभृत पुलकः स्मेरः पायात् स्मरालस विग्रहः

- | ( . 135; . . 5.1751)दिवाकर दत्त्स्य पद्या बा रा k

- ब्रूमस् त्वच् चरितं तवाधिजननि च्छद्मातिबाल्याकृते - - |त्वं यादृग् गिरि कन्दरेषु नयनानन्दः कुरङ्गी दृशाम्

- इत्य् उक्तः परिलेहन च्छलतया न्यस्ताङ्गुलिः स्वानने - ॥255॥ गोपीभिः पुरतः पुनातु जगतीम् उत्तान सुप्तो हरिः

| ( . 135)वनमालिनः पद्या

52. -कृष्ण कौमारम्

- - वत्स स्थवर कन्दरेषु विचरन् दूर प्रचारे गवां - |हिंस्रान् वीक्ष्य पुरः पुराण पुरुषं नारायणं ध्यास्यसि

-इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद्- - - - - ॥बिम्बोष्ठ द्वय गाढ पीडन वशाद् अव्यक्त भावं स्मितम्

256||

| ( . . 144, . 149)अभिनन्दस्य सु र पद्या

श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा |निद्राहेतोः शृणु कथां काम् अपूर्वां कुरुष्व

व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न् - ॥257॥ इत्य् उक्तस्य स्मितम् उदयते देवकी नन्दनस्य

| ( . . 123; 151 ; . . 5.1761)çatänandasya su ra Pk sarvänandasya bä rä k

- मा दूरं व्रज वत्स तिष्ठति पुरस् ते लून कर्णो वृकः - - |पोतान् अत्ति इति प्रपञ्च चतुरोदारा यशोदा गिरः

- - - - - -आकर्ण्योच्छलद् अच्छ हास विकसद् बिम्बाभदन्त च्छद- - - ॥258॥द्वन्द्वोदीरितद् अन्त मौक्तिक मणिः कृष्णः स पुष्णातु वः

Page 51: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| कस्यचित्

- कालिन्दी पुलिने मया न न मया शीलोपशल्ये न न - |न्यग्रोधस्य तले मया न न मया राधा पितुः प्राङ्गने

-दृष्टः कृष्ण इतीरिते सनियमं गोपैर् यशोदा पतेर् - ॥259॥ विस्मेरस्य पुरो हसन् निज गृहान् निर्यन् हरिः पातु वः

- | ( . 148)उमापति धरस्य पद्या

मन्थानम् उज्झ मथितुं दधि न क्षमस् त्वं’ |बालो सि वत्स विरमेति यशोदयोक्तः

- - - - -क्षीराब्धि मन्थन विधि स्मृति जात हासो - ॥260॥वाञ्छास्पदं दिशतु वो वासुदेव सूनुः

|कस्यचित्

53. -कृष्ण स्वप्नायितम्

शम्भो स्वागतम् आस्यताम् इत इतो वामेन पद्मोद्भव |क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते

- - इत्थं स्वप्न गतस्य कैटभ रिपोः श्रुत्वा जनन्या गिरः - ॥261॥ किं किं बालक जल्पसीत्य् अनुचितं थूथूत् कृतं पातु वः

( 2.59, . 146; . . 5.1758)मयूरस्य KKA पद्या बा रा k

धीरा धरित्रि भाव भारम् अवेहि शान्तं - |नन्व् एष कंस हतकं विनिपातयामि

- - - -इत्य् अद्भुत स्तिमित गोप वधू श्रुतानि - ॥262॥ स्वप्नायितानि वसुदेव शिशोर् जयन्ति

| ( . 147)अभिनन्दस्य पद्या

- एते लक्ष्मण जानकी विरहिणं मां खेदयन्त्य् अम्बुदा |मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः

- - - इत्थं व्याहृत पूर्व जन्म विरहो यो राधया वीक्षितः ॥263॥ सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः

| ( 2.69(70); . . 131, . 252)शुभाङ्कस्य KK सु र पद्या

- - - कालिन्दी पुलिनान्त वञ्जुल लता कुञ्ज कुतश्चित् क्रमात्

Page 52: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिका मण्डले - ’ -वैदेहीं दश कन्धरो पहरतीत्य् आकर्ण्य कंस द्विषो

||264||हुं हुं वत्स धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः

|विरिञ्चेः

- निर्मग्नेन मयाम्भसि स्मर भयाद् आली समालिङ्गिता |केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि

- इत्थं स्वप्न परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः - ॥265॥ सव्याजं शिथिलीकृतः कमलया कण्ठ ग्रहः पातु वः

| ( . . 4.60, . 372)kasyacit da rü under padyä

54. -कृष्ण यौवनम्

- -सोत्तापं जरतीत्भिर् अफुट रसं बालाभिर् उन्मीलित |श्वासं वेश्म सुवासिनीभिर् अधिकाकृतं भुजिष्याजनैः

- - - प्रत्यग्र प्रकटी कृतार्ति कुलटा सार्थेन दृष्टं हरेर् - - - - ॥266॥अव्याद् वो नव यौवनोत्सव दशा निर्व्याज मुग्धं वपुः

- - |भट्ट शालीय पीताम्बरस्य

- - -राधायाम् अनुबद्ध नर्म निभृताकारं यशोदा भयाद् - |अभ्यर्णेष्व् अतिनिर्जनेषु यमुनारोधोलता वेश्मसु

- - - -मन्दाक्ष श्लथ वल्लवानुकरण क्रीडस्य कंस द्विषो - - ॥267॥लब्धं यौवन मात्रया विजयते गम्भीर शोभं वपुः

|अभिनन्दस्य

- ’ -वत्स त्वं नव यौवनो सि चपलाः प्रायेण गोप स्त्रियः - - - |कंसो भूपतिर् अब्जनाल भिदुर ग्रीवा वयं गो दुहः

- सैषानर्थ परम्परेति भगवत्य् आशङ्क्तातिक्रमे - - - ॥268॥कृष्णे तद् विनयाय नन्द गृहिणी शिक्षोक्तयः पान्तु वः

|वर्धमानस्य

- आरूढान्तर यौवनस्य परितो गोष्ठीर् अनुभ्राम्यतस् |तत् तत् तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर् हरेः

- -वेगाद् उच्छलितास्फुटाक्षर दशा गर्भास्त्रपा गौरवात् - ॥269॥प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वाग् ऊर्मयः

Page 53: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|चक्रपाणेः

आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता |क्षीवः प्रेष्यजनः कथं कुलवधूर् एकाकिनी यास्यति

-वत्स त्वं तद् इमां नयालयम् इति श्रुत्वा यशोदा गिरो- - ॥270॥ राधा माधवयोर् जयन्ति मधुर स्मेरालसा दृष्टयः

- - - | ( . 206)श्रीमत् केशव सेन देवस्य पद्या

55. -हरि क्रीडा

- - इह निचुल निकुञ्जे मध्य मध्यास्य रन्तुर् - |विजनम् अजनि शय्या कस्य बाल प्रवालैः

इति निगदति वृन्दे योषितां पान्तु युष्मान्- - - ॥271॥स्मित शवलित राधा माधवालोकितानि

( . 201)पद्या

- कृष्ण त्वद् वनमालया सह कृतं केनापि कुञ्जान्तरे- - - |गोपी कुन्तल बर्ह दाम तद् इदं प्राप्तं मया गृह्यताम् - - इत्थं दुग्ध मुखेन गोप शिशुनाख्याने त्रपानम्रयो- - ॥272॥ राधा माधवयोर् जयन्ति बलित स्मेरालसा दृष्टयः

- - | ( . 202)लक्ष्मण सेन देवस्य पद्या

- -भ्रूवल्ली चलनैः कयापि नयनोन्मेषैः कयापि स्मित |ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि

- - - - गर्वाद् भेद कृतावहेल विनय श्री भाजि राधानने ॥273॥ सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः

- | ( . 259, 129)उमापति धरस्य पद्या RKAD

- व्यालाः सन्ति तमाल वल्लिषु वृतं वृन्दावनं वानरैर् - - |उन्नक्रं यमुनाम्बु घोर वदन व्याघ्रा गिरेः सन्धयः

- -इत्थं गोप कुमारकेषु वदतः कृष्णस्य तृष्णोत्तर- - - ॥274॥स्मेराभीर वधू निडेधि नयनस्याकुञ्चनं पातु वः

- |आचार्य गोपीकस्य

Page 54: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - सङ्केतीकृत कोकिलादि निनदं कंस द्विषः कुर्वतो- - - - |द्वारोन्मोचन लोल शङ्ख वलय क्वाणं मुहुः शृण्वतः

- - केयं केयम् इति प्रगल्भ जरती वाक्येन दूनात्मनो- - - - - ॥275॥ राधा प्राङ्गण कोण कोलि विटपि क्रोडे गता शर्वरी

( . 205; . . 5.1159)आचार्य गोपीकस्य पद्या बा रा k

56. प्रश्नोत्तरम्

राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो ’ |माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो परः

- - ’ देवि त्वं परिहास केलि कलहे नन्ता त्वम् एवेत्य् असौ - ॥276॥ स्मेरो वल्लव सुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात्

| ( . . 108; . 284)वाक्पतेः सु र पद्या

’ को यं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं’ |कृष्णो हं दयिते बिभेमि सुतरां कृष्णः कथं वानरः

’ मुग्धे हं मधुसूदनो व्रज लतां ताम् एव पुष्पान्विताम् ॥277॥इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः

| ( . . 109, . 104, . . 122)शुभङ्करस्य सु र स्व् शा प

कस् त्वं भो निशि केशवः शिरसिजइ : y किं नाम गर्वायसे - |भद्रे शौरिर् अहं गुणैः पितृ गतैः पुत्रस्य किं स्याद् इह

चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम् - - ॥278॥ इत्थं गोप वधू जितोत्तरतया ह्रीणो हरिः पातु वः

| ( . 282)कस्यचित् पद्या

वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं - - - |वासं ब्रूहि शठ प्रकाम सुभगे त्वद् गात्र संसर्गतः

यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी ॥279॥ शौरिर् गोपवधूं छलैः परिहसन्न् एवंविधैः पातु वः

| ( . 283; . . . 2.1.83)कस्यचित् पद्या भ र सि

’ |कुशलं राधे सुखितो सि कंस कं स क्व नु सा राधा - - ॥280॥इति पाली प्रतिवचनैर् विलक्ष हासो हरिर् जयति

Page 55: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . . 2.351)कस्यचित् स क ä

57. -वेणु नादः

- कृष्णः पातु स यस्य संसदि गवां वेणु प्रणादोर् मयो |गोपीनाम् अनुवासरं नवनवा घूर्णन्ति कर्णोदरे

- - - तद् वक्त्रासव वासिता इव तदाकूति प्रपञ्चा इव- - - - - - ॥281||भ्राम्यत् तत् कर पल्लवाङ्गुलि गलल् लावण्य लिप्ता इव

|लक्ष्मीधरस्य

- - - - -तिर्यक् कन्धरम् अंस देश मिलित श्रोत्रावतंसं स्फुरद्- - - - - |बर्होत्तम्भित केश पाशम् अनृजु भ्रू वल्लरी विभ्रमम्

- - - - -गुञ्जद् वेणु निवेशिताधर पुटं साकूत राधानन- - ॥282॥ न्यस्तामीलित दृष्टि गोप वपुषो विष्णोर् मुखं पातु वः

- - | ( . 260)लक्ष्मण सेन देवस्य पद्या

- - - -सायं व्यावर्तमानखिल सुरभि कुलाह्वान संकेत नामान्य्- - - - - - |अभीरी वृन्द चेतो हठ हरण कला सिद्ध मन्त्राक्षराणि

- - -सौभाग्यं वः समन्ताद् दधतु मधु भिदः केलि गोपाल मूर्तेः- - - - - ॥283॥ सानन्दकृष्ट वृन्दावन रसिक मृग श्रेणयो वेणु नादाः

- | ( . 5)उमापति धरस्य पद्या

- - मन्द्र क्वाणित वेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं - - |बर्हापीडकम् उत्तमाङ्ग रचितं गोधूलि धुम्रं दधत्

- ’ म्लायन्त्या वन मालया परिगतः श्रान्तो पि रम्याकृतिर्- - ॥284॥ गोप स्त्री नयनोत्सवो वितरतु श्रेयांसि वः केशवः

| ( 22, 1.57.4, . . 110, . 256)kasyacit Kvs SKM su ra padyä

- - - - - -अंसासक्त कपोल वंश वदन व्यासक्त बिम्बाधर- - - - - - |द्वन्द्वोदीरित मन्द मन्द पवन प्रारब्ध मुग्ध ध्वनिः

- - - - -ईषद् वक्रिम लोल हार निकरः प्रत्येकरोकानन- - - - - ॥285॥ न्यञ्चच् चञ्चद् उदञ्चद् अङ्गुलि चयस् त्वां पातु राधा धवः

- - | ( . 261, )केशर कीलीय नाथोकस्य पद्या नाथोकस्य

Page 56: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

58. गीतम्

सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया- - - - - - |कालिन्दी तट वेतसी वन घन च्छाया निषण्णात्मनः

- - -पायासुः कलकण्ठ कूजित कला गोपस्य कंस द्विषो- - - - - ॥286॥ जिह्वा वर्जित तालु मूर्च्छित मरुद् विस्फारिता गीतयः

| ( . 240)कस्यचित् पद्या

- - - - - -कालिन्दी जल कुञ्ज वञ्जुल वन च्छाया निषण्णात्मनो- - - |राधा बद्ध नवानुराग रसिकस्योत्कण्ठितं गायतः

- - - - -तत् पायाद् अपरिस्खलज् जल रुहापीडं कल स्पृङ् नत- - - ॥287॥ग्रीवोत्तानित कर्ण तर्णक कुलैर् आकर्ण्यमानं हरेः

| उद्भटस्य

- - - -देवस् त्वाम् एक जङ्घावलयित गुडी मूर्ध्नि विन्यस्त बाहुर् - - - - |गायन् गो युद्ध गीतिर् उपरचित शिरः शेखरः प्रग्रहेण- - - - - -दर्प स्फूर्जन् महोक्ष द्वय समर कला बद्ध

दीर्घानुबन्धः- - - - ॥288॥ क्रीडा गोपाल मूर्तिर् मुररिपुर् अवताद् आत्त गोरक्ष लीलः

| ( . . 129, ; . 152) योगेश्वरस्य सु र सोन्नोकस्य पद्या

- - -याते द्वारवती पुरं मुररिपौ तद् वस्त्र संव्यानया- - - - |कालिन्दी तट कुञ्ज वञ्जुल लताम् आलाम्ब्य सोत्कण्ठया - - - - उद्गीतं गुरु बाष्प गद्गद गलत् तारस्वरं राधया

||289|| येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम्

| ( , 2.59; .; . 373 , . . 14.188)कस्यचित् ध्व् वक् एत्च् पद्या अपराजितस्य उ नी

- - यानि तच् चरितामृतानि रसना लेह्यानि धन्यात्मनां - - |ये वा शैशव चापल्य व्यतिकरा राधावरोधोन्मुखाः - - - -या वा भावित वेणु गीत गतयो लीला मुखाम्भोरुहे

||290||धारावाहिकया वहन्तु हृदये तान्य् एव तान्य् एव मे

| ( 1.106)कस्यचित् KKA

59. -कृष्ण भुजः

Page 57: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - भ्राम्यद् भास्वर मन्दराद्रि शिखर व्याघट्टनाद् विस्फुरत् - - - - - |केयूराः पुरुहूत कुञ्जर कर प्राग् भार संवर्धिनः

- - - - -दैत्येन्द्र प्रमदा कपोल विलसत् पत्राङ्कुर च्छेदिनो- - - - - ॥291॥ दोर् दण्डाः कलिल् काल कल्मष मुषः कंस द्विषो पातु वः

| ( . 386)कस्यचित् पद्या

- - लक्ष्म्याः केश प्रसव रजसां बिन्दुभिः सान्द्रपातैर्- - - - |उद्वर्ण श्रीर् घन निधुवन क्लान्ति निद्रान्तरेषु

- ’ -dor दण्डो सौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- - - ॥292॥ग्राव श्रेणिकषमसृण क्षुण्णुकेयूर पत्रः

| ( . . 142)भगीरथस्य सु र

- - - - - -ये गोवर्धन मूल कर्दम रस व्यादष्ट बर्ह च्छदा - - - |ये वृन्दावन कुक्षिषु व्रज वधू लीलोपधानानि च - ये चाभ्यङ्ग सुगन्धयः कुवलयापीडस्य दानाम्भसा - ॥293॥ ते वो मङ्गलम् आदिशन्तु सततं कंस द्विषो बाहवः

| ( . 4)शुभाङ्कस्य पद्या

- - - जय श्री विन्यस्तैर् महित इव मन्दार कुसुमैः - - | स्वयं सिन्दूरेण द्विप रण मुदा मुद्रित इव

- - - -भुजापीड क्रीडा हत कुवलयापीड करिणः- - ॥294॥प्रकीर्णासृग् बिन्दुर् जयति भुज दण्डो मुरजितः

| ( 11.35)जयदेवस्य ग्ग्

-पान्तु वो जलद श्यामाः- - |शार्ङ्ग ज्याघात कर्कशाः

- -त्रैलोक्य नगर स्तम्भाश् - ॥295॥चत्वारो हरि बाहवः

- - | ( . . 113)श्री व्यास पादानाम् शा प

60. गोवर्धनोद्धारः

- - सत्रासर्ति यशोदया प्रिय गुण प्रीतेक्षणं राधया - |लग्नैर् वल्लव सूनुभिः सरभसं सम्भावितात्मोर्जितैः

- भीतानन्दित विस्मितेन विषमं नन्देन चालोकितः - - - - ॥296॥ पायाद् वः कर पद्म सुस्थित महा शैलः सलीलो हरिः

Page 58: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 140 ; . 264 )सोल्लोकस्य सु र सोन्नोकस्य पद्या सोह्नोकस्य

’ एकेनैव चिराय कृष्ण भवता गोवर्धनो यं धृतः’ |श्रान्तो सि क्षणम् आस्स्व साम्प्रतम् अमी सर्वे वयं दध्महे

- - -इत्य् उल्लासित दोष्णि गोप निवहे किञ्चिद् भुजाकुञ्चन- - ॥297॥ न्यञ्चच् छैल भरार्दिते विरुवति स्मेरो हरिः पातु वः

| ( . 265)शरणस्य पद्या

’ -स्नेहाद् अंसतटे वलम्ब्य चरणाव् आरोप्य तत् पादयोर् |दूराद् अस्तमहीधरस्य तनुताम् आशङ्क्य दोष्णो हरेः

- -शैलोद्धार सहायतां जिगमिषोर् अप्राप्त गोवर्धना - ॥298॥राधायाः सुचिरं जयन्ति गगने बन्ध्याः कर भ्रान्तयः

||शतानन्दस्य

- दूरं दृष्टि पथात् तिरोभव हरेर् गोवर्धनं विभ्रतस् - - ’ |त्वय्य् आसक्त दृशः कृशोदरि कर स्रस्तो स्य मा भूद् अयम्

-गोपीनाम् इति जल्पितं कलयतो राधा निरोधाश्रयं - - - - - ॥श्वासाः शैल भर श्रम भ्रम कराः कंस द्विषः पान्तु वः

299||

| ( . 267)शुभाङ्कस्य पद्या

- - मुग्धे नाथ किम् आत्थ तन्वि शिखरि प्राग्भार भुग्नो भुजः - |साहाय्यं प्रिय किं भजामि subhage dor vallim äyäsaya

- - - - -इत्य् उल्लासित बाहु मूल विचलच् चेलाञ्चल व्यक्तयो ॥300॥राधायाः कुचयोर् जयन्ति चलिताः कंसद्विषो दृष्टयः

| शङ्करस्य

61. उत्कण्ठा

- - - रत्न च्छाया च्छुरित जलधौ मन्दिरे द्वारकाया - |रुक्मिण्यापि प्रबल पुलकोद्भेदम् आलिङ्गितस्य

- - - -विश्वं पायान् मसृण यमुना तीर वानीर कुञ्जे- - - - - ॥301॥ राधा केली परिमल भर ध्यान मूर्च्छा मुरारेः

- | ( . 371, . . 14.184; . . . उमापति धरस्य पद्या उ नी जीव and VCT to bha ra si2.4.178)

Page 59: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - कलिन्दीम् अनुकूल कोमल रयाम् इन्दीवर श्यामलाः - |शैलोपान्तभुवः कदम्ब कुसुमैर् आमोदिनः कन्दरात्

- राधां च प्रथमाभिसार मधुरां जातानुतापः स्मरन्न् - ॥302॥ अस्तु द्वारवती पतिस् त्रिभुवनामोदाय दामोदरः

| ( . 369)शरणस्य पद्या

- -कामं कामयते न केलि नलिनीं नामोदते कौमुदी - - |निस्यन्दैर् न समीहते मृग दृशाम् आलाप लीलाम् अपि

- सीदन्न् एष निशासु निःसह तनुर् भोगाभिलाषालसैर् ॥303॥ अङ्गैस् ताम्यति चेतसि व्रजवधूम् आधाय मुग्धो हरिः

| ( . 370)तस्यैव पद्या

- - प्रत्यग्रोज्झित गोकुलस्य शयनाद् उत्स्वप्न मूढस्य मां - |मा गोत्र स्खलिताद् उपैतु च दिवा राधेति भीरोर् अति

रात्राव् अस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो ॥304॥राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः

| ( . . . 448)kasyacit sa ka ä v

तल्पीकृतस्य भुजगाधिपतेः फणायां - |रत्नेषु संवलित बिम्बतस्याचलायाः

- - - - -कृष्णावतार कृत गोप वधू सहस्र- ॥305॥सङ्ग स्मृतिर् जयति सोत्कलिकस्य विष्णोः

|कस्यचित्

62. -गोपी सन्देशः

- - ते गोवर्धन कन्दराः स यमुना कच्छः स चेष्टारसो |भाण्डीरः स वमस्पतिः सहचरास् ते तच् च गोष्ठाङ्गनम्

- किं द्वारवती भुजङ्ग हृदयं नायाति दोषैर् अपीत्य् - - - ॥306॥ अव्याद् वो हृदि दुःसहं व्रज वधू सन्देश शल्यं हरेः

| ( . 375)नीलस्य पद्या

पान्थ द्वारवतीं प्रयासि यदि हे तद् देवकीनन्दनो - - ’ |वक्तव्यः स्मर मोहमन्त्र विवशो गोप्यो पि नामोज्झिताः

Page 60: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - एताः केलि कदम्ब धूलि पटलैर् आलोक शून्या दिशः- - ॥307॥ कालिन्दी तट भूमयो भवतो नायान्ति चित्तास्पदम्

| ( . 374; - , . .)गोवर्धनाचार्यस्य पद्या शृङ्गार प्रकाश छेच्क् सु र

उपनय मसिं पत्रं चेदं लिखामि किम् अत्र वा - - |त्वम् इति विनय भ्रंशो यूयं त्विति प्रणय क्षतिः सुहृद् इति मृषा नाथेत्य् ऊनं नृपेति तटस्थता

- ||308||कथम् इति ततः सन्देष्टव्यो मया यदु नन्दनः

||पुंसोकस्य

- कालिन्द्याः पुलिनं प्रदोष मरुतो रम्याः शशङ्कांशवः |सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः - ’ सन्दिष्टं व्रज योषिताम् इति हरेः संशृण्वतो न्तःपुरे - - - ॥309॥ निःश्वासाः प्रसृता जयन्ति रमणी सौभाग्य गर्व च्छिदः

- | ( . 376, . . 15.164)पञ्चतन्त्र कृतः पद्या उ नी

- मथुरा पथिक मुरारेर् - |उपगेयं द्वारि वल्लवी वचनम्

- पुनर् अपि यमुना सलिले- ॥310॥ कालिय गरलानलो ज्वलति

| ( . 368; . . 10.98)वीरसरस्वत्याः पद्या उ नी

63. - सामान्य हरिः

- - - सेयं द्योस् तद् इदं शशाङ्क दिन कृच् चिह्नं नभः सा क्षितिस्- - ’ |तत् पाताल तलं त एव गिरयस् ते म्भोधरास् ता दिशः

- - - इत्थं नाभि विनिर्गतेन स शिरः कम्पाद्भुतं वेधसा ॥311॥यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः

- | ( . .. 137)वाक्पति राजस्य सु र

लक्ष्मीं यत् परिचारिकेति नयनं यस्येति यासां पतिं- - - |यत् पादार्ध भवेति नाक सरितं येनोद्धृतेति श्रुतिम्

- ईशं यत् तनुभाग भाग् इति जनः शुश्रूषते सादरं - - ॥312॥भूयाद् विश्व नमस्यमान महिमा भूत्यै स वः केशवः

Page 61: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |समन्त भद्रस्य

- - -संसारार्ति परिश्रमाध्व विटपी क्षीरोदवापी पयः- - - - |क्रीडा नाटक नायको विजयते सत् कर्म बीजाङ्कुरः- - - - - - - दैत्य स्त्री स्तन पालि पाणिज पद व्यालोपि शिल्पीत् तरी - - - - - ॥313||देवः श्री वदनेन्दु बिम्ब लडह ज्योत्स्ना चकोरो हरिः

||भानीः

- -बीजं ब्रह्मैव देवो मधुजल निधयः कर्णिका स्वर्ण शैलः |कन्दो नागाधिराजो वियद् अपि विपुलः पत्रकोशावकाशः

- -द्वीपाः पत्राणि मेघा मधुपकुलम् अभूत् तारका गर्भ धूलिर्- - ॥यस्यैतन् नाभि पद्मं भुवनम् इति स वः शर्म देवो दधातु

314||

| ( . . 146)हलायुधस्य सु र

-यं लक्ष्मीर् उपजीवति स्म भजते यं भारती सम्भ्रमा |देतस्मै किम् उ कीयतां कथम् असाव् अस्मादृशैः स्तूयताम्

-सेव्यो वा कथम् एष यस्य शिरसा धत्ते पदार्घ्यं शिव - ॥315॥स्तस्मात् कृत्यम् अजानतो मम मनो वृत्तेः प्रमाणं हरिः

- | तिल चन्द्रस्य

64. -हरि भक्तिः

-बद्धेनाञ्जलिना नतेन शिरसा गात्रैः स रोमोद्गमैः - - |कण्ठेन स्वर गद्गदेन नयनेनोद्गीर्ण बाष्पाम्बुना

- - -नित्यं त्वच् चरणारविन्द युगल ध्यानामृतास्वादिनाम् ॥316॥ अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम्

- | श्री कुलशेखरस्य ( - 25)मुकुन्द माला

- नास्था धर्मे न वसु निचये नैव कामोपभोगे - |यद् भाव्यं तद् भवतु भगवन् पूर्व कर्मानुरूपं - ’एतत् प्रार्थ्यं मम बहु मतं जन्म जन्मान्तरे पि- - - ॥317॥ त्वत् पादाम्भोरुह युग गता निश्चला भक्तिर् अस्तु

|तस्यैव ( - 7)मुकुन्द माला

Page 62: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -मज् जन्मनः फलं इदं मधु कैतभारे- - - |मत् प्रार्थनीय मद् अनुग्रह एष एव- - - - - -त्वद् भृत्य भृत्य परिचारक भृत्य भृत्य

- ||318|| भृत्यस्य भृत्य इति मां स्मर लोक नाथ

|तस्यैव ( - 32)मुकुन्द माला

-नाहं वन्दे तव चरणयोर् द्वन्द्वम् अद्वन्द्व हेतोः |कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुं

- - - - रम्या रामा मृदु तनु लता नन्दने नापि रन्तुं - ॥319॥ भावे भावे हृदय भवने भावयेयं भवन्तं

|तस्यैव ( - 6)मुकुन्द माला

मुकुन्द मूर्ध्ना प्रणिपत्य याचे |भवन्तं एकान्तं इयन्तम् अर्थं

-अविस्मृतिस् त्वच् चरणारविन्दे ’ - ॥320॥ भवे भवे मे स्तु भवत् प्रसादात्

|तस्यैव ( - 4)मुकुन्द माला

65. - समुद्र मथने हरिः

’ - -श्रेयो स्याश् चिरम् अस्तु मन्दर गिरेर् माघानि पाश्र्वैर् इय ’ - |मावष्टम्भि महोर्मिभिः फणिपतेर् माले पि लाला विषैः

- - इत्य् आकूत जुषः श्रियं जल निधेर् अर्धोत्थितां पश्यतो- ॥321॥वाचोन्तः स्फुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पातु वः

- | ( . . 115)वाक्पति राजस्य सु र

- - |पाण्डु लक्ष्मी कुचाभोगे नर्तिता हरिणा दृशः - ॥322॥औत्सुक्याद् इव तेनादौ निहिता वरण स्रजः

- - - |श्रीमत् केशव सेन देवस्य

पातु त्रिलोकीं हरिर् अम्बुराशौ |प्रमथ्यमाने कमलां विलोक्य

- - - -अज्ञात हस्त च्युत भोगि नेत्रः - ॥323॥कुर्वन् वृथा बाहु गतागतानि

Page 63: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |त्रिभुवन सरस्वत्याः

ग्राव्णा नासि गिरेः क्षता न पयसाप्य् आर्तासि न म्लापिता ’ - |निःश्वासैः फणिनो सि न त्व अनुगा नायासिता कापि न

- स्वं वेश्म प्रतिगच्छतोर् इतो मुहुः श्री शार्ङ्गिणोः सस्पृहं - - ॥324॥सा पर्श्नोत्तर युग्म पंक्तिर् उभयोर् अत्यायता पातु वः

| ( . . . 1.96)कस्यचित् स क ä

- पाथोधेः पर्मथ्यमान सलिलाद् अर्धोत्थितायाः श्रियः- |सानन्दोल्लसित भुवः कुटिलया दृष्ट्यैव पीताननः

- - - - - अज्ञात स्वकर द्वयी विगलित व्यालोल मन्थोरगः - ॥325॥शून्ये बाहु गतागतानि रचयन् नारायणः पातु वः

|सागरस्य

66. -समुद्रोत्थित लक्ष्मीः

सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः- - |कुम्भ द्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन् मञ्जरी

- - - - - इत्थं यद् वदन स्तन द्वय वलद् रोमावलीषु भ्रमः - ॥326॥क्षीराब्धेर् मथने भवद् दिविषदां अलक्ष्मीर् असाव् अस्तु वः

| ( . . 126)कस्यचित् सु र

-सानन्दं त्रिदशैः सविस्मयम् अविश्वस्तैः सुर द्वेषिभिः - - |साश्चर्यं सुर सुन्दरी परिजनैः सेर्ष्यं च रम्भादिभिः

- - -साकूतं च सकौतुकं च स मनो ह्लादं च कंस द्विषा - - ॥327॥दृष्टा दुग्ध महोदधि प्रमथने लक्ष्मीः शिवायास्तु वः

- | शङ्कर सेवस्य

- - - |जयति महोदधि मथने मुररिपु परिरम्भ संभृता लक्ष्मीः- - - - - ॥328॥सत्वर सत्रप सरभस सपुलक सोत्कम्प सस्वेदा

|कस्यचित्

- - - - -मन्थानोल्लास लीलाचल चिकुर मिलत् कुण्डलां कर्ण पालिं - - |मिथ्यैवोन्मोचयन्त्याः कृत कपट परावृत्तयस् ते कटाक्षाः

- - - - -लक्ष्म्याः पायासुरन्तः स्मर भर विकसत् स्मेर गण्ड स्थलाया

Page 64: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - ||329||लज्जा लोलं वलन्तो मधुरिपु वदनाम्भोज भृङ्गाश् चिरं वः

|भोजदेवस्य

- - श्रियः क्षीराम्भोधेर् निज विनय नम्रेण वपुषा - - |शनैर् उत्तिष्ठन्त्याः पवन चलितेन्दीवर दृशः

- - - कटाक्षो मन्दाक्ष स्तिमित लुलित भ्रूर् हरिम् अनु - - - ॥330॥प्रकीर्णः कालिन्दी लघु लहरि वृत्तिर् विजयते

|कस्यचित्

67. -लक्ष्मी स्वयंवरः

- - - सोद्वेगं करि कृत्ति वाससि भवद् व्रीडान्वितं ब्रह्मणि- - - |त्रैलोक्यैक गुआव् अनादर वलत्तारं शची भर्तरि- - - त्रासामीलित पक्ष्म भास्वति लसत् प्रेम प्रसन्नं हरौ

||331||kñérodotthitayä çriyä vinihitaà cakñëòù çiväyästu vaù

- - - - - |समुद्र मथन व्यग्र सुर सन्दोह निस्पृहाः ॥332॥लग्नाः कृष्णस्य वक्त्रेन्दौ पान्तु नो दृष्टयः

- |उमापति धरस्य

- - सोत्साहं दधति स्वयंवर महा रङ्गे मिथः स्पर्धया- - - |नेपथ्य प्रतिपन्न चित्त कलनाश्चर्यं सुराणां गणे -उद्यान्त्या मकरालयात् कमलया संभावितः केन

- - - ||333||चिद् दृक् पातेन विरूढ गूढ हसितानन्दो हरिः पातु वः

|महादेवस्य

आख्याते हसितं पितामह इति त्रस्तं कपालीति च |व्यावृत्तं गुरुर् इत्य् असौ दहन इत्य् आविष्कृता भीरुता

- पौलोमी पतिर् इत्य् असूयितम् अथ व्रीडावनम्रं श्रिया ’ ॥334॥पायाद् वः पुरुषोत्तमो यम् इति च न्यस्तः स पुष्पाञ्जलिः

|क्षेमेश्वरस्य

मुग्धे मुञ्च विषादम् अत्र बलभित् कम्पो गुरुस् त्यज्यतां- - |सद् भावं भज पुण्डरीक नयने मान्यान् इमान् मानय

Page 65: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- लक्ष्मीं शिक्षयतः स्वयंवर विधौ धन्वन्तरेर् वाक्छलाद् - ॥335॥ इत्य् अन्य प्रतिषेधम् आत्मनि विधिं शृण्वन् हरिः पातु वः

| ( 84 , . 384 )पुण्डरीकस्य स्भ्व् दाक्षिणात्यस्य कस्यापि पद्या कस्यचित्

68. -लक्ष्मी शृङ्गारः

शान्तं शेते न शेषः स्थगयति तिमिरं कौस्तुभीर् नापि भासः - |साम ब्रह्मापि गीत्वा मुकुलित नयनो निद्रया ध्यायतीव

लक्ष्म्या कर्णे गदित्वा मृदुकम् इति हरेर् व्रीडया हारि हास्यं - - ॥336॥हस्तो हस्तेन नीवी वसन विघटनाद् वारितो वः पुनातु

|कस्यचित्

- - ’ तिर्यक्त्वाद् अबुधः फणी मणि र्चो प्य् अस्योपधानीकृतैर् - - |मन्दारैः स्थगितांशवः स्तन घन स्वेदास्पदं कौस्तुभः

- - ’ नाभी पद्म रजो न्ध एव सततं वेधा मुधा लज्जसे ॥337॥लक्ष्मीम् इत्य् अवबोधयन् निधुवनारम्भे हरिः पातु वः

|गणपतेः

- - - - मिथ्या कण्डूति साचीकृत गल सरणिर् येषु जातो गरुत्मान् - - |ये निद्रां नाटयद्भिः शयन फणि फणैर् लक्षिता न श्रुताश् च - - - ये च ध्यानानुबन्ध च्छल मुकुल दृशा वेधसा नैव दृष्टास् - ॥ते लक्ष्मीं नर्मयन्तो निधुवन विधयः पान्तु वो माधवस्य

338 ||

( . . 132)राजशेखरस्य सु र

उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा - - |धृत्वा चान्येन वासो विगलित कवरी भारम् अंशं वहन्त्याः - - - - - भूयस् तत् काल कान्ति द्विगुणित सुरत प्रीतिना शौरिणा वः - - ॥339 शय्याम् आलम्ब्य नीतं वपुर् अलस लसद् बाहु लक्ष्म्याः पुनातु

||

- ( . . . 2.33, 165, 1.3; . . 125, 79, . . 135)vara ruceù sa ka ä V Vs su ra Sv çä pa

- - कच चिबुक कुचाग्रे पाणिषु व्यापृतेषु- - - ’ - |प्रथम जलधि पुत्री संगमे नङ्ग धाम्नि

Page 66: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - -ग्रथित निविड नीवी बन्ध निर्मोचनार्थं- - - ॥340॥चतुर् अधिक कराशः पातु वश् चक्र पाणिः

|दाक्षिणात्यस्य

69. लक्ष्मीः

- -प्रवीर हठ भोग्यापि |जयति श्रीर् महासती

- -कृत्स्न त्रैलोक्य वासापि- - ॥341॥कृष्णोरः स्थल शायिनी

|राजशेखरस्य

- - - -विद्वान् अक्षर नष्ट् धीर् इति शुर्चिर् धर्म ध्वजीति स्थिर |स्तब्धः क्रुद्ध इति ग्रहीति सुदृढः क्षन्ता लघीयान् इति - - मायावीति च नीति शास्त्र कुशलो याम् अन्तरेणेश्वरैर् ’ - ॥342॥गण्यन्ते गुणिनो पि दूषण पदं तस्यै नमस् ते श्रिये

|सोलुकस्य

- - विष्णु वक्षो गृहे लक्ष्मीर् - |अस्ति कौस्तुभ दीपिके

पुनातु निवसन्ती वो- - - ॥343॥दृढ दोः स्तम्भ तोरणे

|राजशेखरस्य

- जयति श्री मुखं कान्तं- |कौस्तुभ प्रतिबिम्बितम् चन्द्रमा मनसो जात

||344||इति यद् गायति श्रुतिः

- |आचार्य गोपीकस्य

- - - - वृत्ते साङ्ग विवाह मङ्गल विधौ लब्धापि दैत्य द्रुहः |सौहार्दं विमनाः पुनातु भवतो लक्ष्मीः स्मरन्ती पितुः

- - -याम् आश्वासयतीव सोदरतया प्रत्यग्र बिम्ब ग्रह - - - ॥345॥व्याजाद् अङ्ग गताम् अनङ्कुश निज स्नेहो मुहुः कौस्तुभः

- |शरण देवस्य

Page 67: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

70. -लक्ष्म्य् उपालम्भः

कोपस् तेज इति ग्रहः स्थितिर् इति क्रीडेति दुश्चेष्टता - |माया च व्यवहार कौशलम् इति स्वच्छत्वम् इत्य् अज्ञता

-दौर्जन्यं स्फुटवादितेति धनिनाम् अग्रे बुधैर् यद् वशाद्’ ’ ॥346॥दोषो पि व्यपदिश्यते गुणतया तस्यै नमो स्तु श्रिये

|शालूकस्य

रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु - |भ्राता तुषार किरणः पतिर् आदिदेवः

केनापरेण कमले बत शिक्षितासि- - ॥347॥सारङ्ग शृङ्ग कुटिलानि विचेष्टितानि

| ( . . 1516)कस्यचित् सु र

कस्मैचित् कपटाय कैटभरिपूरःपीठदीर्घालयां |देवि त्वामभिवाद्य कुप्यसि न चेत् तत् किंचिदाचक्ष्महे

यत् ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते ॥348॥नीचान्नीचतरोपसर्पणमपामेतत् किमाचार्यकम्

| ( 7.43)मुरारेः अर्

- - ’ अस्मान् मा भज काल कूट भगिनि स्वप्ने पि पद्मालये |व्याधीभूय कदर्थयन्ति बहुशो मातर् विकारा इमे

- यच् चक्षुर् न निरीक्षतेच्छ विषयं नैवं शृणोति श्रुतिः ॥349॥प्राणा एव वरं प्रयान्ति न पुनर्निर्यान्ति वाचो बहिः

- - |भव ग्रामीण वाथोकस्य

लक्ष्मि नीचानुरक्तासि |पुनर् अब्धिविलं विश

क्व मन्दर क्व ते देवाः ॥350॥कस् त्वाम् उत्तोलयिष्यति

|कस्यचित्

Page 68: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

71. सरस्वती

- - -वीणा क्वाण लयोल्लासि- - |लोलद् अङ्गुलि पल्लवः

भारत्याः पातु भूतानि - ॥351॥पाणिर् लसित कङ्कणः

|कङ्कणस्य

- - आदित्याद् अपि नित्य दीप्तम् अमृत प्रस्यन्दि चन्द्राद् अपि - |त्रैलोक्याभरणं मणेर् अपि तमः काषं हुताशाद् अपि

- - विश्वालोकि विलोचनाद् अपि पर ब्रह्म स्वरूपाद् अपि ॥352॥स्वान्तानन्दनम् अस्तु धाम जगतस् तोषाय सारस्वतम्

|बलदेवस्य

-निगूढं कुत्रापि क्वचिद् अपि बहिर् व्यक्त मधुरं - |सरस्वत्याः स्रोतः परिमल गभीरं विजयते

- - - अतिस्वादुन्य् अन्तः पिहित रस रम्ये यद् उपरि ॥353॥प्लवन्ते भूयांसः कतिचिद् अपि मज्जन्ति निपुणाः

- -क्वचिद् इव रविर् जाड्य च्छेदि क्वचित् प्रचुराचिर |द्युतिर् इव चमत्कारि क्वापि क्षपाकरवन् मृदु

शिखिवद् अनृजु क्वापि क्वापि प्रदीपवद् उज्ज्वलं ॥354॥विजयि किम् अपि ज्योतिः सारस्वतं तद् उपास्महे

|अपिदेवस्य

- -यस्याः प्रसाद परमाणु रसायनेन - - |कल्पान्तरे सुकवि कीर्ति शरीरम् अस्ति

- या कामधेनुर् इव काम शतानि दुग्धा ॥355॥देवी प्रयच्छति नमामि सरस्वतीं ताम्

- |पुरुषोत्तम देवस्य

72. -प्रशस्त चन्द्रः

- - -शृङ्गारे सूत्रधारः कुसुम शर मुनेर् आश्रम ब्रह्मचारी - - |नारीणाम् आदिदेवस् त्रिभुवन महितो राग यज्ञे पुरोधाः

- - -ज्योत्स्नासत्रं दधानः पुर मथन जटाजूट कोटीशयालुर्

Page 69: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - ||356||देवः क्षीरोद जन्मा जयति कुमुदिनी कामुकः श्वेत भानुः

| ( . . 897)वसुकल्पस्य सु र

- - - -कामायुष्टोमयज्वा पुरमथन जटा चक्र कौमार भक्तिः - - |प्राणायामोपदेष्टा सरसिरुह वने शर्वरी सार्वभौमः

- - - -देवो जागर्ति भानोर् भुवन भर भृतः स्कन्ध विश्राम बन्धुः- - - ॥357॥शृङ्गाराद्वैत वादी शमित कुमुदिनी मौन मुद्रो मृगाङ्कः

| ( . 7.62)मुरारेः अर्

- - - कन्दर्पस्य जगत् त्रयीविजयिनः साम्राज्य दीक्षा गुरुः- - - - |कान्ता मान शिलोञ्छ वृत्तिर् अखिल ध्वान्ताभिचारे कृती - - - - - - देवस् त्र्यम्बक मौलि मण्डन सरित् तीर स्थली तापसः

||358||शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयम्

|विश्वेश्वरस्य

- - - -व्योमाम्भो निधि पुण्डरीकम् अमृत प्राधार धारागृहं- - - - - |शृङ्गार द्रुम पुष्पम् ईश्वर शिखालङ्कार मुक्ता मणिः

- - काकाकारतमोभिभूत कुमुद ग्रामाय मृत्युञ्जयो - - - - ॥359॥जीयान् मन्मथ राष्ट्रपोष्ठिक महा शान्ति द्विजश् चन्द्रमाः

- |उमापति धरस्य

- - - - -लीला सद्म प्रदीपस् त्रिपुर विजयिनः स्वर्णदी केलि हंसः - - - - |कन्दर्पोल्लास सबीजं रतिरस कलह क्लेश विच्छेद चक्रम्- - कह्लाराद्वैत बन्धुस् तिमिर जलनिधेर् उच्छिखो बाडवाग्निर्

- ||360||लक्ष्म्याः क्रीडारविन्दं जयति भुज भुवां वंशकन्दः

- - |श्रीमत् केशव सेनस्य

73. -चन्द्र कला

- -श्यामायाः करज क्षतं रतिपतेर् जैत्रं धनुर् बन्धकी- - - - |हृत् कम्बुक कचश् चकोर खुरली सौहृद्य बीजाङ्कुरः

- - - -चोर ग्राम गजाङ्कुशः परिलसन् मन्दाकिनी रोहितो- - ॥361॥ध्वान्ताम्भस् तरणैकनौर् उदयते बालः सुधा दीधितिः

|उमापतेः

Page 70: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -लेखाम् अनङ्ग पुरतोरण कान्ति भाजम् |इन्दोर् विलोकय तनूदरि नूतनस्य

- देशान्तर प्रणयिनोर् अपि यत्र यूनोर् ॥362॥नूनं मिथः सखि मिलन्ति विलोकितानि

| ( . . 903, )वसुकल्पस्य सु र राजशेखरस्य

- विगाढ दोषं तिमिरं निरस्यता - |क्रमेण बिद्ध्वाग्र कलाशलाकया

-चिकित्सकेनेव विलोकन क्षमं ॥363॥पुनर् नभश् चक्षुर् इवेन्दुना कृतम्

|गणपतेः

- - - - - - - |प्रसरत् तिमिर सरित् तरिर् असती हृद् दारु दारुण क्रकचः- - - - - - ॥364||स्मर गृह कवाट विघटन राजत कुञ्जी कला शशिनः

|सेह्नोकस्य

- - - -चैतन्यं नभसश् चकोर रमणी कर्पूर पाली सुधा- - - |निर्यास द्रव दोहदस्य कुमुद स्तोमस्य सन्धुक्षणम्

- - - -ध्वान्तोत्तुङ्ग मतङ्ग वारण सृणिः शृङ्गार बीजाङ्कुरः - - ॥365॥पश्योदञ्चति स स्पृहं प्रणयिनि प्रालेय भानोः कला

- |इन्द्र ज्योतिषः

74. -चन्द्र बिम्बः

- - - अनलस जवा पुष्पोत्पीड च्छवि प्रथमं ततः- - - - |समदय वनी गण्ड च्छायं पुनर् मधु पिङ्गलम्

- - -तद् अनु च नव स्वर्णाम्भोज प्रभं शशिनस् तत - ॥366॥स्तरुणि तगराकारं बिम्बं विभाति नभस् तले

| ( . . 943)कस्यचित् सु र

- - - -उद्दर्प हूण तरुणी रमणोपमर्द- - - |भुग्नोन्नत स्तन निवेश निभं हिमांशोः

- - - -बिम्बं कठोर विसकाण्ड कडार गौरै ॥367॥र्विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति

Page 71: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- | ( . . 924)अपराजित रक्षितस्य सु र

- स्फुट कोकनदारुणं पुरस्ताद् - - |अथ जाम्बूनद पत्र पिञ्जराभम्

- - - क्रम लङ्घित मुग्ध भावम् इन्दोः- - ॥368॥स्फटिक च्छेद निभं विभाति बिम्बम्

| ( . . 941)भगीरथस्य सु र

- - - - - - - |कर मूल बद्ध पन्नग विषाग्नि धूम हत मध्यम् - ॥369॥ऐशानम् इव कपालं स्फुट लक्ष्म स्फुरति शशिबिम्बम्

| ( . . 950, 7.17)kasyacit su ra Jh

- -मध्येयामिनि पार्वणामृत रुचेर् बिम्बं स्फुरच् चन्द्रिका- - - |तत् प्रान्तं परितो विसारि किरण श्रेणी शलाकावलि

- - - तारा ग्रन्थि विसंष्ठुलं स्थलम् इव ज्योत्स्नास्फुरद् वाससा ॥370॥संवीतं सुखम् अध्यशेत जगती सुव्यक्तम् आलोक्यते

| अंशुधरस्य

75. -प्रौढ चन्द्रः

- - - - -एतत् तर्कय कैरव क्लम हरे शृङ्गार दीक्षा गुरौ - - |दिक्कान्तामुकुरे चकोर सुहृदि प्रौढे तुषार त्विषि

कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् - ॥371॥अक्षालि स्फटिकोपलैः किम् अघटि द्याव् आपृथिव्योर् वपुः

| ( . . 3639, . . 900)vasukalpasya çä pa su ra

जनानन्दश् चन्द्रो भवतु न कथं नाम सुकृती |प्रयातोवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम्

- भ्रुवोर् लीलां बालः शिर्यम् अलिक पट्टस्य तरुणो ॥374॥मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः

| ( . . 425, . . 53.33)मुरारेः सु र सू मु

- - - निर्यासैः कर पत्र पीडन वशान् निर्यद्भिर् इन्दूपलान्- |मान ग्रन्थिभिर् अश्रमेण कठिनैस् त्रुट्यद्भिर् एणीदृशाम्

Page 72: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

’ - - देवो यं परिपष्ट चक्र हृदयाद् उत्सर्पिभिः पावकैर् - ॥375॥व्यक्ताहंकृतिर् अभ्युदेति तमसां माराङ्क मल्लः शशी

76. - -स किरण चन्द्रः

- - - अद्यापि स्तन शैल दुर्ग विषमे किं मानिनीनां हृदि |स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः

- - - - उद्यद् दूरतर प्रसारित करः कर्षत्य् असौ तत् क्षणात्- - - - - - ॥376||फुल्लत् कैरव कोश निःसर दलि श्रेणी कृपाणं शशी

| ( 2.41, . . 921, . . 3636, . . 7.4, 237)vasukalpasya Mn su ra çä pa sä da under Kp

- - सद्यः कुङ्कुम पङ्क पिच्छिलम् इव व्योमाङ्गणं कल्पयन्- - - - |पश्यैरावत कान्त दन्त मुसल च्छेदोपमेयाकृतिः

- - - - उद्गच्छत्य् अयम् अच्छ मौक्तिक मणि प्रालम्ब लम्बैः करैर् - - - - - ॥377||मुग्धानां स्मर लेख वाचन कला केलि प्रदीपः शशी

| ( . . 908)राजशेखरस्य सु र

- -सलीलं लिम्पद्भिर् धवल धवलैर् अम्बर तलं - - - - |करौघैः कह्लार प्रसव नव कर्म स्थपतिभिः

- - - चकोर स्तोमानाम् अमृत घृत कुल्याम् उपनयन्न् - ॥378॥अयं देवः प्राचीम् अवतरति तारा प्रइवृढः

|हरेः

- - -गो रोचनारुचक भङ्ग पिशङ्ग्ताङ्गस् |तारापतिर् मसृणम् आक्रमते क्रमेण

- - - -गोभिर् नवीन बिस तन्तु वितान गौरैर् ॥379॥आढ्यम्भविष्णुर् अयम् अम्बरम् आवृणोति

| ( . . 945)कस्यचित् सु र

- - रसातल स्थान विसारिणीं हरन् - |प्रभां मृणालीम् इव धौत कर्दमाम्

- समुत्पपातार्द्र तनूरुहः शनैर् ॥380॥उदन्वतो हंस इव क्षपाकरः

- |भृङ्ग स्वामिनः

Page 73: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

77. -चन्द्र रश्मिः

- - - - -ये पूर्वं यव शूक सूचि सुहृदो ये केतकाग्र च्छद- - - - |च्छाया धाम भृतो मृणाल लतिका लावण्य भाजश् च ये

- - -ये धाराम्बु विडम्बिनः क्षणम् अथो ये तार हार श्रियस्’ - - - ॥381॥ते मी स्फाटिक दण्ड डम्बर रुचो जाताः सुधांशोः कराः

| ( . . . 3.10, . . 953)राजशेखरस्य वि शा भ सु र

कपाले मार्जारः पय इति करान् लेढि शशिनः- - |तरु च्छिद्र प्रोतान् बिसम् इति करी संकलयति

- रतान्ते तल्प स्थान् हरति वनिताप्य् अंशुकम् इति- ॥382॥प्रभा मत्तश् चन्द्रो जगद् इदम् अहो विह्वलयति

| ( 546, . 1994, . . . 3.114, . . 905)tasyaiva Kp Sv sa ka ä su ra

- - निद्रानन्द करीर् नितान्त धवला आमोदिनीर् अप्य् अमूः - |पीयूषं मधु वर्षतीर् अपि तमो भृङ्गान् निराकुर्वतीः

- - - -आकाश द्रुम मञ्जरीर् इव विधोर् भासः ककुप् कामिनी- ॥383॥लीलोत्तंस रुचः करोति नियतं बाणान् प्रसूनायुधः

|सुरभेः

- - - एतैर् जह्नु सुता जलैर् अयमुना भिन्नैर् अलग्नाञ्जनैर् - |नारीणां नयनैर् अकर्दम लवालिप्तैर् मृणालाङ्कुरैः

हारैर् अस्फुरद्-इन्द्र-नील-तरलैः कुन्दैर् अलीनालिभिर् वेल्लद्भिर् भुवनं विभूषितम् इदं शीत-द्युतेर् अंशुभिः ॥384॥

तस्यैव ।

- - - - -हार श्री सुहृदो रथाङ्ग रमणी संन्यास पुण्यापगा- - - |वन्दीभूत मधुव्रताब्ज कलिकाकारा कवाटार्गलाः

- - - उन्मीलन्ति चकोर दैवत सुधा पूर्णाहुतीनां स्रुवो- - - ॥385॥व्योमान्तः परिमाण सूत्र सरलास् तास् ता हिमांशोः कलाः

|अभिनन्दस्य

78. ज्योत्स्ना

- - शीतांशुः शशिकान्त निर्मल शिला तस्यां प्रसुप्तः सुखं - - - - |जग्ध्वा ध्वान्त तृणाङ्कुरान् मृग शिशुः खण्डेन्द्र नील त्विषः

Page 74: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - -निद्रा मुद्रित लोचनालसतया रोमन्थ फेन च्छटां- - - ॥386॥रोदः कन्दर पूरणाय तनुते ज्योत्स्ना च्छलेनामुना

|कापालिकस्य

- - -संप्रत्य् आक्रमते पुरन्दर पुरीकासार कह्लारिणी- |कोषोद्धाटन कुञ्जिकाः प्रकटयन्न् आरम्भतः कौमुदीः

- - - - -पौरस्त्याद्रि तटी कुटुम्बि मृगयु व्यापारितास्त्र व्यध- - - - - - ॥387||व्यङ्ग क्रोड कुरङ्ग सङ्गलद् असृक् संसर्ग शोणः शशी

|अपिदेवस्य

- - - - कर्पूर द्रवशीकरोत्कर महा नीहार मग्नाम् इव- - - - |प्रत्यग्रामृत फेन पङ्क पटली लेपोपदिग्धाम् इव

- - - - स्वच्छैक स्फटिकाश्म वेश्म जठर क्षिप्ताम् इव क्ष्माम् इमां - - ॥388॥कुर्वन् पार्वण शर्वरी पतिर् असाव् उद्दाम विद्योतते

| ( . . 937)परमेश्वरस्य सु र

- - - - - सद्यः पाटित केतकोदर दल श्रेणी श्रियं बिभ्रती - - - - |येयं मौक्तिक दाम गुम्फन विधौ योग्य च्छविः प्राग् अभूत्

- उन्मेयाकलशीभिर् अञ्जलि पुटैर् ग्राह्या मृणालाङ्कुरैः - - ॥389॥पातव्या च शशिन्य् अमुग्ध विभवे सा वर्तते चन्द्रिका

| ( . . 3638, . . 72.15, . . 952)राजशेखरस्य शा प सू मु सु र

- - क्षीरोदाम्भसि मज्जतीव दिवस व्यापार खिन्नं जगत् - |तत् क्षोभाज् जल बुद्बुदा इव भवन्त्य् आलोहितास् तारकाः

-चन्द्रः क्षीरम् इव क्षरत्य् अविरतं धारा सहस्रोत्करैर् - ॥390॥उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्ना पयः पीयते

- - - - | ( . . 927)विक्रमादित्य चण्डाल विद्या कालि दासानाम् सु र

79. कलङ्कः

- - - - महा नील श्यामं नरक रिपु वक्षो वियद् इदं- - - |ततांशु श्रेणीकस् तुहिन किरणः कौस्तुभ मणिः’ - - -कलङ्को प्य् एतस्य प्रमुख निवसत् तोयाधिसुता

- - - - - ||391||स्तनासङ्ग स्फूर्जन् मद लिखित पत्र प्रतिकृतिः

Page 75: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|सुरभेः

- - किरद् वारां धारा इव किरण धाराः प्रतिदिशं - - - |तुषारांशोर् बिम्बं मणि घटित धारा गृहम् इव

- - - -इहायं कस्तूरी हरिण मद पङ्काङ्कित तनुः- - ॥392॥कलङ्क व्याजेन प्रतिवसति कन्दर्प नृपतिः

|प्रतिनन्दस्य

- -शेषस्याहेर् व्रजति तुलनां मण्डली भूत मूर्तेर् - - ’ |इन्दुः कुन्द स्तवक विशदः पार्वणो यं यथैव

- - - व्योमाभोधौ सजल जलद श्याम रोचिस् तथोच्चैर् ॥393॥अङ्कः शङ्काम् अयम् अपि हरेस् तत्र सुप्तस्य धत्ते

|राजशेखरस्य

- - - |स्फटिकाल वाल लक्ष्मीं प्रवहति शशि बिम्बम् अम्बरोद्याने- - - - - - ॥394||किरण जल सिक्त लाञ्छन बाल तमालैक विटपस्य

| ( . . 928)तस्यैव सु र

-यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्द विशदान् - - - - - |शशाङ्कः काश्मीरी कुच कल शश लावण्य घटितः - - - - -तथायं कस्तूरी मसि लिखित मुद्रा मति तुलां

- - ||395||नवाम्भोद च्छेद च्छविर् अपि समारोहति मृगः

| ( . . 939)शर्वस्य सु र

80. सतमश् चन्द्रः

- -प्रथमम् अरुण च्छायस् तावत् ततः कनक प्रभस् - - - - |तद् अनु विरहोत्ताम्यत् तन्वी कपोल तल द्युतिः

- - प्रभवति ततो ध्वान्त ध्वंस क्षमः क्षणदामुखे- - - - - ॥396॥सरस बिसिनी कन्द च्छेद च्छविर् मृग लाञ्छनः

| ( 139, 2004, . . 72.4, . . 926)räjaçekharasya Kp Sv sü mu su ra

- - -निःससार कर घात विदीर्ण- - - |ध्वान्त दन्ति रुधिरारुण मूर्तिः केशरीव कटकाद् उदयाद्रेर्

- - ||397||अङ्क लीन हरिणो हरिणाङ्कः

Page 76: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|भवभूतेः

- - - -प्रत्यग्र प्रसरे तमिस्र पटले बिम्बैक मात्रोदया - - ’ |रम्भे शीत रुचावकीर्ण किरणे रम्यो यम् एकः क्षणः

- - यस्मिन् नील निचोलकेन पिहितं कृत्वा तद् एकान्ततः- - ॥398॥सिन्दूरारुण चक्र मुद्रितम् इव त्रैलोक्यम् आलोक्यते

|कस्यचित्

अथ जगद् अवगाढं वासरान्तापचारात्- - - |तिमिर पटल वृद्धाव् अप्रतीकार सत्त्वम्

- - - ’ शशि भिषग् अनुपूर्वं शीत हस्तो भिषज्यन्न्- - - ॥399॥अधिक विशद वक्त्रः स्वैर भावं चकार

|कस्यचित्

- य एष प्रत्यूषे रवि शवरम् आलोक्य पुरतो- - |नभः पारावारं न्यविशत भयाद् इन्दु शफरः

- -स सायं निःशङ्कं चटुलतर तारार्भक शतैश् - - ॥400॥चरन् मन्दं मन्दं तिमिर जल नीलीम् उदयते

- |वैद्य गदाधरस्य

81. सतारश् चन्द्रः

|मृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव- - - ॥401॥पाटित ध्वान्त मातङ्ग मुक्ताभा भान्ति तारकाः

| ( . . 948)अभिनन्दस्य सु र

- - - - - - -तारा स्तोक तमिस्र धूम पटली व्यापार सन्ध्यानन- - - - - |ज्वालालीढ नभः कपाल विचलल् लाज श्रियं बिभ्रति

- - - - -किं चायं रजनी पतिः परिणत प्राग् भारताल द्रवो - - - - - ॥402||न्मिश्रं चिक्कण पिण्ड मण्ड कल सल् लावण्यम् आरोहति

|कस्यचित्

- - - - - - |उदय गिरि सौध शिखरे तारा चय चित्रिताम्बर विताने - ॥403॥सिंहासनम् इव निहितं चन्द्रः कन्दर्प भूपस्य

Page 77: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|कस्यचित्

- - - -तारा कोर कराजि भाजि गगनोद्याने तमो मक्षिकाः- - |सन्ध्या पल्लव पातिनीः कवलयन्न् एकान्ततस् तर्कय - - - -एतस्मिन्न् उदयान्त पर्वत तरु द्वन्द्वान्तराले ततै

- - - ||404||रेतैर् भाति गभस्ति तन्तु पटलैः श्वेतोर्ण नाभः शशी

| ( . . 956)हरेः सु र

- - - -अयम् उदय महीध्र धातु रागै- |ररुण करारुणिताम्बराभिरामः -वितरसि न दृशौ कृशाङ्गि तारा

||405||miva divi vanditum indur abhyupaiti

- |hari dattasya

82. - क्षरद् अमृतश् चन्द्रः

’ |शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो पि- - - ॥406॥कुमुद रजः पट वासं विकिरति गगनाङ्गने पवनः

- | ( . . 919)धर्म कीर्तेः सु र

- - -तथा पौरस्त्यायां दिशि कुमुद केदार कलिका - |कपाटघ्नीम् इन्दुः किरण लहरीम् उल्ललयति

- - - - -समन्ताद् उन्मीलद् बहु जल बिन्दु व्यतिकरै - - - ॥407॥र्यथा पुञ्जायन्ते प्रति गुण कमेणाङ्क मणयः

| ( 2.78, . . 915)मुरारेः अर् सु र

- - - -स श्रीकण्ठ किरीट कुट्टिम परिष्कार प्रदीपाङ्कुरो - - - - - |देवः कैरव बन्धुर् अन्ध तमस प्राग् भार कुक्षिम्भरिः

- - - - संस्कर्ता निज कान्त मौक्तिक मणि श्रेणीभिर् एणीदृशां - ॥408॥गीर्वाणाधिपतेः सुधा रसवती पौरोगवः प्रोदगात्

| ( . 7.61)तस्यैव अर्

आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं - - - |पञ्चेषोर् विशिखेषु सान्द्र शिशिर क्षारं शशि ग्रावसु

Page 78: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -म्लानिं मानवती मुखेषु विनयं चेतःसु वाम भ्रुवां - ॥409॥वृद्धिं वार्धिषु निक्षिपन्न् उदयते देवस् तमी कामुकः

- |शङ्कर देवस्य

- - - - |सौरातप विरह ज्वल लङ्घित गात्रीं कुमुद्वतीं निभृतः ॥410॥संरक्तः परिपश्यन् विधुर् अयम् अयते प्रसादयितुम्

|कस्यचित्

83. भासः

- - - -कह्लार स्पर्श गर्भैः शिशिर परिचयात् कान्तिमद्भिः कराग्रै - |श्चन्द्रेणालिङ्गितायास् तिमिर निवसने स्रंसमाने रजन्याः - - - -अन्योन्यालोकनीभिः परिचय जनित प्रेम निस्यन्दिनीभि

- ||411||र्दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशा सखीभिः

| ( . . 920)पाणिनेः सु र

- -उपोढ रागेण विलोल तारकं |तथा गृहीतं शशिना निशामुखम् यथा समस्तं तिमिरांशुकं तथा

’ ||412||पुरो पि मोहाद् गलितं न लक्षितम्

| ( 1969, . . 3634)tasyaiva Sv çä pa

- यातस्यास्तम् अनन्तरं दिन कृतो वेशेन रागान्वितः |स्वैरं शीतकरः करं कमलिनीम् आलिङ्गितुं योजयन्

- शीत स्पर्शम् अवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहे - - - ॥413॥हासेनेव कुमुद्वती वनितया वैलक्ष्य पाण्डू कृतः

| ( . . 922, 2.42)vasukalpasya su ra Mn

प्राचीम् अञ्चति यामिनीम् अनूनयत्य् आशाः समालम्बते ’ |द्याम् आलिङ्गति सेवते कुमुदिनीं स्निग्धो तिमुग्धैः करैः

- - -बह्वीषु प्रतिपन्न मन्मथ रसं कुर्वन् मनः कामिना - ॥414॥मिन्दुर् वन्द्य करः स एष भुवनानन्दः परिस्पन्दते

|कस्यचित्

Page 79: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - -कलाधारो वक्रः स्फुरद् अधर रागो नव तनु- - |र्गलन् मानावेशास् तरुण रमणीर् नागर इव- - - -घन श्रोणी बिम्बे नयन मुकुले चाधर दले - ॥415॥कपोले ग्रीवायां कुच कलशयोश् चुम्बति शशी

| ( . . 901)श्रीकण्ठस्य सु र

84. -मिश्रक चन्द्रः

|उत्पल्लव इव किरणैः कुसुमित इव तारकाभिर् अयम् इन्दुः - - ॥416॥उदयत्य् उदय तटान्ते सुरतरुर् इव शीतल च्छायः

|जनकस्य

- - - यात्रायाम् इव दत्त पूर्ण कलशः कन्दर्प राज्ञः शशी - - |तत्रायं सहकार पल्लव तुलाम् अङ्कः समारोहति

- - - ज्योत्स्ना लेपन पङ्क पूरितम् इव व्योमाङ्गणं सर्वतः - - ॥417॥क्षिप्ता मङ्गल लाज मुष्टय इव भ्राजिष्णवस् तारकाः

|कस्यचित्

- - - - -गगन तल तडाग प्रान्त सीम्नि प्रदोष- |प्रबलतर वराहोत्खन्यमानश् चकास्ति

- - -परिकलित कलङ्क स्तोक पङ्कानुलेपो- - - - ’ ॥418॥निज किरण मृणाली मूल कन्दो यम् इन्दुः

| ( . . 932)परमेश्वरस्य सु र

- -चिताचक्रं चन्द्रः कुसुम धनुषो दग्ध वपुषः - |कलङ्कस् तस्यायं वहति मलिनाङ्गार तुलनाम्

- - -अथैतस्य ज्योतिर् दर दलित कर्पूर धवलं ॥419॥मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि

| ( . . 907)राजशेखरस्य सु र

- - - - -अथोद्दामैर् इन्दोः सरस विस दण्ड द्युति धरै - |र्मयूखैर् विक्रान्तं सपदि परितः पीत तिमिरैः

- - -दिनं मन्या रात्रिश् चकित चकितं कौशिक कुलं - ॥420॥प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुह वनैः

| ( . . 923)योगेश्वरस्य सु र

Page 80: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

85. - -बहु रूपक चन्द्रः

- - - - एकः संप्रति पाक शासन पुरी पीयूष सत्त्री पुरः - - |पारक्यं तमसाम् असौ कुमुदिनी चैतन्य चिन्तामणिः

- ’ मानोच्चाटन कार्मणं मृगदृशां देवो नभो म्भोनिधौ - - ॥423॥पश्योदञ्चति पञ्च बाण वणिजो यात्रावहित्रं शशी

|हरेः

- अमृतम् अयम् अनङ्ग क्ष्मारुहस्यालवालं- - - |मृत दिवस कपालं काल कापालिकस्य - - जयति मकर केतोः शाण चक्रं शराणाम्- - - - ॥424॥अमर पुर पुरन्ध्री दर्पणः श्वेत भानुः

|त्रिपुरारेः

- - - - - - -क्रीडा कर्पूर दीपस् त्रिदश मृग दृशां काम साम्राज्य लक्षी - - - |प्रोत्क्षिप्तैकातपत्रं श्रम शमन चलच् चामरं कामिनीनाम्

- - - - - -कस्तूरी पङ्क मुद्राङ्कित मदन वधू मुग्ध गण्डोपधानं - ॥द्वीपं व्योमाम्बुराशेः स्फुरति सुरपुरी केलिहंसः सुधांशुः

425||

86. अस्तमयः

- - -यथैवैष श्रीमांश् चरम गिरि वप्रान्त जलधौ- - - |सुधा सूतिश् चेतः कनक कमला शङ्कि कुरुते

- - - - -तथायं लावण्य प्रसर मकरन्द द्रव तृषा- - - ॥426॥पतद् भृङ्ग श्रेणि श्रियम् अपि कलङ्कः कलयति

| ( . . 940)कस्यचित् सु र

- - -कृत पाद निगूहनोवसीद- - - - |न्नधिक श्याम कलङ्क पङ्क लेखः

- -गगनोदधि पश्चिमान्त लग्नो - ॥427॥विधुर् उत्तान इवास्ति कूर्म राजः

| ( . . 978)शतानन्दस्य सु र

Page 81: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - मुषित मुषितालोकास् तारास् तुषार कण त्विषः - |सवितुर् अपि च प्राची मूले मिलन्ति मरीचयः - श्रयति शिथिल च्छायाभोगस् तटीम् अपराम्बुधेर्- - - - ॥428॥जरठ लवली लावण्याच्छ च्छविर् मृग लाञ्छनः

| ( . . 973)शर्वस्य सु र

- - लुठत्य् अपर वारिधौ कमल निर्विशेषः शशी - |प्ररूढम् उदयाचले चुलुक मात्रम् उष्णं महः

- क्षणं गगन वेदिकाम् इदम् अनङ्कुशं गाहते- - - - - ॥429॥कलिन्द गिरि कन्यका तट माल नीलं तमः

| ( . . 82.20)सिह्लणस्य सू मु

स्वस्थानाद् अवनीभुजेव पतितं दोषाकरेणेन्दुना |ताराभिर् विरलायितं प्रकृतिभिस् तस्येव निर्धामभिः

निःश्रीकैः कुमुदाकरैर् मुकुलितं तस्यावरोधैर् इव ॥430॥प्रध्वस्तं तिमिरोत्करैः परिजनैस् तस्यैव दुश्चारिभिः

|लक्ष्मीधरस्य

87. -उच्चावच चन्द्रः

- - नेपथ्यं भूत भर्तुस् त्रिदश परिषदां जीवनं यामिनीनाम् - - - |उत्तंसः पांसुलानां कुल रिपुर् अमृत स्रोतसाम् आदि शैलः

- - आतङ्कः पङ्कजानां जयति रति कला केतनं मीनकेतोः - - - ’ ॥सिन्धूनाम् एक बन्धुः कुमुद समुदयानन्द कन्दो यम् इन्दुः

431||

|शरणस्य

- - - - - -ज्योत्स्ना मुग्ध वधू विलास भवनं पीयूष वीचि सरः - |क्षीराब्धेर् नवनीत कूटम् अवनीतापार्तितोयोपलः

- -यामिन्यास् तिलकः कला मृग दृशां प्रेम व्रतैकाश्रमः - - - ॥432॥क्रामत्य् एष चकोरयाचक महः कर्पूर वर्षः शशी

( . . 955)सु र

- - - - प्राची गण्ड स्थल मलयज स्थासके कामिनीनाम् - |अन्तर्यामिण्य् अमृत किरणे वैरिणि स्वैरिणीनाम्

Page 82: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -ज्योत्स्ना जालं विकिरति मुहुश् चन्द्रकान्त प्रणालीर् - - ॥433॥आचामन्ति प्रिय सहचरी चाटुकाराश् चकोराः

|हरेः

तमोभिर् दिक्कालैर् वियद् इव विलङ्घ्य क्व नु गतं - |गता द्राङ्मुद्रापि क्व नु कुमुद कोषस्य सरसः

-क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः परिसर- ॥434॥स्थली मध्यासीने शशिनि जगद् अप्य् आकुलम् इदम्

- | ( . . 925)अपराजित रक्षितस्य सु र

-ऋक्षैर् वृतो हरिपदे निवसन् समीर- - - |सन्तान शैत्य जनकः कुमुद प्रमोदी - -निघ्नन् निशाचरतमः पृथु नील लक्ष्मा ’ ॥435॥तारापतिः स्फुरति चित्रम् अनङ्गदो यम्

|सुरभेः

88. वातः

- -मज्जन्न् अम्भसि पुष्प धूलिषु लुठन्न् आकम्पयन् भूरुह - - - |श्रेणीर् उन्मद कोकिलावलिर् अवैरा बद्ध कोलाहलः

- अध्वन्यान् हृदि ताडयन् पुरवधू वासांसि विस्रंसयन् ॥436॥स्वच्छन्दं भ्रमति स्मरावनिपतेर् उन्मत्तको मारुतः

|कस्यचित्

- - -अलीनां मालाभिर् विरचित जटा भार महिमा - - |परागैः पुष्पाणाम् उपरचित भस्म व्यतिकरः -वनानाम् आभोगे कुसुमवति पुष्पोच्चय परो

||437||मरुन् मन्दं मन्दं विचरति परिव्राजक इव

| ( . . 1134)वीर्यमित्रस्य सु र

- - - - - -सुरत समर स्वेद च्छेद प्रदो दलद् अम्बुज- - |व्रज परिमल स्पर्शं वर्षन्न् असौ श्वसनः शनैः

- - - - -प्रसरति पिक त्रोटि त्रुट्यद् रसाल नवाङ्कुर- - - ॥438॥द्रवनव परिष्वङ्गैः शीतः कुरङ्ग वधू दृशाम्

|कस्यचित्

Page 83: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -प्रमद विपिन वापी सम्भृताम्भोज राजि- - ’ |प्रकटित मकरन्द ग्राहिणो मी समीराः- - अभिनव मद भाजां कामिनीनां कपोले

- - - ||439||सुरत समर खेद स्वेदम् उन्मूलयन्ति

|गदाधरनाथस्य

- - - - - -एते पल्ली परिवृढ वधू प्रौढ कन्दर्प केलि- - - - - - |क्लिश्यत् पीत स्तन परिसर स्वेद सम्पद् विपक्षाः

- - -वान्ति स्वैरं सरसि सरसि क्रोड दंष्ट्रा विमर्द- - - - ॥440॥त्रुट्यद् गुन्द्रा परिमल गुण ग्राहिणो गन्धवाहाः

| ( . . 1141)कस्यचित् सु र

89. -दक्षिण वातः

- चुम्बन्न् आननम् आलुठन् स्तन तटीम् आन्दोलयन् कुन्तलं - - |व्यस्यन्न् अंशुक पल्लवं मनसिज क्रीडां समुल्लासयन्

अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् ॥441॥नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति

- | ( . . 1133)vinaya devasya su ra

- - - - -एते मे मलयाद्रि कन्दर जुषस् तच् छाखि शाखावली- - - - |लीला ताण्डव सम्प्रदान गुरवश् चेतो भुवो बान्धवाः

- - - -चूतोन्मत्त मधुव्रत प्रणयिनी हुङ्कार झङ्कारिणो - - - ॥442॥हा कष्टं प्रसरन्ति पान्थ युवति जीव द्रुहो वायवः

|श्रीपतेः

- - - - - - -अन्ध्री नीरन्ध्र पीन स्तन तट लुठनायासमन्द प्रचारा - - - - - |श्चारून्नुल्लासयन्तो द्रविड वर वधू हार धम्मिल्ल भारान्

- - जिघ्रन्तः सिंहलीनां मुख कमल वनं केरलीनां कपोलं - ॥443॥चुम्बन्तो वान्ति मन्दं मलय परिमला वायवो दाक्षिणात्याः

| ( . . 1126)कस्यचित् सु र

- - - ये दोलाकेलिकाराः किम् अपि मृग दृशां मन्यु तन्तु च्छिदो ये

Page 84: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - ’ |सद्यः शृङ्गार दीक्षा व्यतिकर गुरवो ये च लोक त्रये पि - - -ते कण्ठे लोठयन्तः पर भृत वयसां पञ्चमं राग राजं

- - - ||444||वान्ति स्वैरं समीराः स्मर विजय महा साक्षिणो दाक्षिणात्याः

| ( . . . 1.27, . . 3816, . . 59.29, . . 1145)राजशेखरस्य वि शा भ शा प सू मु सु र

- - - स्वैरं स्वैरं द्रविड ललना गण्ड पीठं स्पृशन्तः - |कर्णाटीनाम् अटन कुटिलाः कुन्तलावर्तनेषु

- - - - -व्याधुन्वन्तो बकुल लवली नाग पुंनाग वल्ली- ॥445॥र्लोपामुद्रादयित कुकुभो मारुताः संचरन्ति

|कस्यचित्

90. -नदी वातः- -प्रति तटिनि तरङ्गान् मन्दम् आन्दोलयन्त

- - - |स्तरुण करुण मल्ली फुल्लम् उल्लासयन्तः - इह हि नव वसन्ते वान्ति सीमन्तिनीनां

- - - - ||446||सुरत समर खेद च्छेद धीराः समीराः

|कस्यचित्

- - - -धुनानः कावेरी परिसर भुवश् चम्पक तरू - - |न्मरुन् मन्दं कुन्द प्रकर मकरन्दान् अवकिरन्

- - - - -प्रिय प्रेमा वर्ष च्युत रचनम् आमूल सरलं ॥447॥ललाटे लाटीनां लुठितम् अलकं ताण्डवयति

| ( . . 1129)अचलस्य सु र

- - - - रेवा निर्झर वारि बिन्दु शिशिरः प्रेयानिवायं सखे - - - - |वातः फुल्ल लवङ्ग सङ्गम वशान् मन्दः कुरङ्गी दृशाम्

वक्त्रं चुम्बति वेपथुं जनयति प्रोद्घाटयत्य् अंशुकं ॥448॥शीत्कारं तनुते तनीति पुलकं केशान्तम् आकर्षति

|कस्यचित्

- - - -वहति मलय शैलोपान्त विश्रान्त वल्ली- - - - - |नव किसलय भङ्ग क्षीर सौरभ्य बन्धुः

’ -रहसि परिचितो यं पाण्ड्य सीमन्तिनीनां- - - - - ॥449॥दर तरलित रेवा तीर नीर समीरः

- |उमापति धरस्य

Page 85: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - उदञ्चत् कावेरी लहरिषु परिष्वङ्ग रङ्गे लुठन्तः- - - - - - - |कुहू कण्ठी कण्ठी रव रव लव त्रासित प्रोषितेभाः

- - - -अमी चैत्रे मैत्रावरुणि तरुणी केलि कङ्केल्लि मल्ली- - - ॥450॥चलद् वल्ली हल्लीसक सुरभयश् चण्डि चञ्चन्ति वाताः

| ( . . 3810)राक्षसस्य शा प

91. - समुद्र वातः

- - - -वहति जलधि कूले बाल ताम्बूल वल्ली- - - - |चलन विधि विदग्धः सान्द्र नीहार सार्द्रः- - - - - -गगन चर पुरन्ध्री दन्त निर्भिन्न वन्य

- - - ||451||क्रमुक फल कषायामोद सौम्यः समीरः

|दक्षस्य

- - - -लवण जलधि वेला शीकरासार वर्षी- - - - |सुरतरभस खिन्न द्राविडी भुक्त मुक्तः

- - -वहति मलय शैलारण्य दोला विलासी- - - - ॥452॥तरुण करुण मल्ली गन्ध बन्धुः समीरः

|धर्मपालस्य

ये कल्लोलैश् चिरम् अनुगता दक्षिणस्याम्बुराशेः - |पीतोच्छिष्टास् तद् अनु मलये भोगिभिश् चन्दन स्थैः

- अन्तर् भ्रान्ताः प्रतिकिसलयं पुष्पितानां लतानां - - ॥453॥सम्प्राप्तास् ते विरह शिखिनो गन्ध वाहाः सहायाः

- |अमर सिंहस्य

- - - - -मन्दान्दोलित दक्षिणार्णव चलत् कल्लोल लीलालस- - - - - |त्कर्णाटीरत केलि लोल सुमनो माला समुल्लासिनः

- - - - वाताः केरल कामिनी कुच तटे लाटी ललाटे मुहुः - - - - ॥454॥खेलन्तो विकिरन्ति मालव वधू धम्मिल्ल मल्ली स्रजः

|कस्यचित्

- - - - -लावण्यैश् चक्र पाणेः क्षण धृत गतयः प्रांशुभिश् चन्द्र कान्त - - |प्रासादैर् द्वारकायां तरलित चरमाम्भोधि तीराः समीराः

Page 86: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - - -सेवन्ते नित्य माद्यत् करि कठिन करास्फाल काल प्रबुद्ध- - - - - - - ॥क्रुध्यत् पञ्चाननोग्र ध्वनि भर विगलच् चण्ड हुङ्कार गर्भाः

455||

|कस्यचित्

92. -प्राभातिक वातः

- - - -अयम् उषसि विनिद्र द्राविडी पीन तुङ्ग- - - - |स्तन परिसर सान्द्र स्वेद विन्दूपमर्दी- - - - -स्रुत मलयज वृक्ष क्षीर सौरभ्य सभ्यो

- - ||456||वहति सखि भुजङ्गी भुक्त शेसः समीरः

| ( . . 1144)कस्यचित् सु र

- - प्रभाते सन्नद्ध स्तनित तनिमानं जलधरं - - |स्पृशन्तः सर्वत्र स्फुटिततर मल्ली सुरभयः

- - - -अमी मन्दं मन्दं सुरत समर श्रान्त तरुणी- - - ॥457॥ललाट स्वेदाम्भः कण परिमुषो वान्ति मरुतः

| ( . . 1139)अचलस्य सु र

- - - -रजनि कर मयूखोन्निद्र नीलोत्पलाली- - - |परिमल बहु गन्धो बधुरस् तत् परागैः

- - - - कवलित रति खेद स्वेद बिन्दुर् निशान्ते - ॥458॥पुलकयति तुषारासार वर्षी समीरः

| सरसिरुहस्य

- - - -रामाणां रमणीय वक्त्र शशिनः स्वेदोद बिन्दु प्लुतो- |व्यालोलालक वल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम्

- - - -प्रातर् वाति मधौ प्रकाम विकसद् राजीव राजी रजो- - - - ॥459॥ जालामोद मनोहरो रति रस ग्लानिं हरन् मारुतः

|amarukasya

( 58; . . 3732, . . 83.1)amaru çä pa sü mu

- - स्तन परिसर भागे दूरम् आवर्तमानाः- |श्रित तनिमनि मध्ये किञ्चिद् एव स्खलन्तः

- - ववुर् अतनु नितम्बाभोग रुद्धा वधूनां- - - - ॥460॥निधुवन रस खेद च्छेदिनः कल्य वाताः

Page 87: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( 2167, . . 3730)रत्नाकरस्य स्व् शा प

93. मदनः

- - - -सुधा सूतेर् बन्धुर् मधु सहचरः पञ्चम रुचि- - |दिशंल् लीला बह्वीः कुवलय दृशां नर्मणि गुरुः

- - स देवः शृङ्गारी हृदय वसतिः पञ्च विशिखः - ॥461॥सदा स्वादून् कुर्वन् मधुमद विकारान् विजयते

|राजशेखरस्य

- - - - -antar bahis tri जगती रस भाव विद्वान् - - |यो नर्तयत्य् अखिल देह भृतां कुलानि

क्षेमं ददातु भगवान् परमादिदेवः- - - ॥462॥शृङ्गार नाटक महा कविर् आत्मजन्मा

|भवानन्दस्य

- - - -जयति स मद लेखोच्छृङ्खल प्रेम रामा- - - - |ललित सुरत लीला दैवतं पुष्प चापः

- - - -त्रिभुवन जय सिद्धौ यस्य शृङ्गार मूर्ते ॥463॥रुपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि

- | ( . . 332)उत्पल राजस्य सु र

- - मनसि कुसुम बाणैर् एक कालं त्रिलोकीं- |कुसुम धनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः

- - -इति वितत विचित्राश्चर्य सङ्कल्प शिल्पो ॥464॥जयति मनसिजन्मा जन्मिभिर् मानिताङ्गः

| ( . . 325) कस्यचित् सु र

याच्यो न कश्चन गुरुः प्रतिमा च कान्ता - - |पूजा विलोकन निगूहन चुम्बनानि - - -आत्मा निवेद्यम् इतर व्रत सार जेत्रीं

- ||465||वन्दामहे मकर केतन देव दीक्षाम्

| ( . . 333)वल्लनस्य सु र

Page 88: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

94. - मदन शौर्यम्

- -वन्दे देवम् अनङ्गम् एव रमणी नेत्रोत्पल च्छद्मना- - |पाशेनायति शालिना सुनिविडं संयम्य लोक त्रयम्

- येनासाव् अपि भस्मनाञ्जित तनुर् देवः कपाली बलात्- - - - ॥466॥प्रेम क्रुद्धनगात्मजाङ्घ्रि विनति क्रीडा व्रते दीक्षितः

| ( . . 328)ललितोकस्य सु र

- चापः क्षमाधर पतिः फणिना पतिर् ज्या - - |बाणः पुराण पुरुषस् त्रि दशाः सहायाः

ईशः पुराम् इति पुरां तिसृणां विजेता - ॥467॥पुष्पायुधः पुनर् अयं त्रिजगद् विजेता

| भवानन्दस्य

- - - अयं स भुवन त्रय प्रथित संयमः शङ्करो - |बिभर्ति वपुषाधुना विरह कातरः कामिनीम्

अनेन किल निर्जिता वयम् इति प्रयायाः करं - ॥468॥करेण परिताडयञ्जयति जात हासः स्मरः

| ( . . 323)नीलपट्ठस्य सु र

- - -कुल गुरुर् अबलानां केलि दीक्षा प्रदाने- - - |परम सुहृद् अनन्ङ्गो रोहिणी वल्लभस्य

- - अपि कुसुम पृषत्कैर् देव देवस्य जेता - - - ॥469॥जयति सुरतलीला नाटिका सूत्र धारः

| ( . . . 1.1, . . 327, . . 3077, . . 1.25)राजशेखरस्य वि शा भ सु र शा प सू मु

- -धनुर् माला मौर्वी क्वणद् अलिकुलं लक्ष्यम् अबला- - - - |मनो भेद्य शब्द प्रभृतय इमे पञ्च विशिखाः

इयां जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः - ॥470॥स वः कामः कामान् दिशतु दयितापाङ्ग वसतिः

| ( 82, . . 331)kasyacit Sv su ra

95. उच्चावचम्

पुनः प्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा

Page 89: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् ’ naman janmany asminn aham atanur agre py anatibhäì

- ||471||महेश क्षन्तव्यं तद् इदम् अपराध द्वयम् अपि

| ( . . 36)मुञ्जस्य सु र

- -न ज्योत्स्ना न च मालती न दयिता नो वल्लकी पञ्चम - - |स्ताम्बूलं न विलेपनं न च रहः केलिर् न मुक्ता लता

- - नो वा सत् कवि सूक्तयो मम तथा हर्तुं क्षमन्ते मनः - ॥472॥पुण्यैर् उन्मिलिता चराचर गुरोर् भक्तिर् यथा शूलिनः

|तस्यैव

- - - -का दुर्दशा कुपित निर्दय चित्र गुप्त |वित्रासितस्य जगतो यदि देवि न स्याः

- - - - -त्वं कर्म बन्धन विमोचन धर्म राज- - - ॥473॥लेखाधिकार परिशोधन जात पत्री

|विरिञ्चेः

- - - स्वाङ्गैः कल्पित सान्द्र तल्प रचनः श्वासानिलोल्लासिभिः - - - - |कल्लोलैः कृत चामरः पृथु फणा कॢप्तातपत्र क्रियः

- - - - चूडा रत्न धृत प्रदीप वलयो विश्वेशमादार्धयन्- - ॥474॥नाकल्प स्थिर निश्चयेन मनसा शेसः परं जीवति

- |ब्रह्म नागस्य

- -स श्लाघ्य स्तनम् उपस्तुन्वन्ति विबुधास् तेनान्वयः पावित ’ |स्तस्मै नाम नमन्ति ते पि मुनयो मान्यास् ततो बिभ्यति

- हस्ते तस्य जगत् त्रयी किम् अपरं तत्रामृतं लीयते - - - ॥475॥येन श्री हरिपाद पद्म रजसि न्यस्तं कदाचिन् मनः

- - - - - |श्रीधर दास विनिर्मित सद् उक्ति कर्णामृते पवित्रयतु - ’ ॥गङ्गेव गाहमानान् प्रथमो देव प्रवाहो यम्

- - - - - - -इति श्री महा माण्डलिक श्रीधर दास संगृहीते सद् उक्ति - |कर्णामृते देवता प्रवाहो नाम प्रथमः प्रवाहः

95 475अथ वीचयः श्लोकाः

Page 90: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

-- )0( --o o

Page 91: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सद्-उक्ति-कर्णामृतम्(2)

शृङ्गार-प्रवाह-वीचयःवयसोः सन्धिर् उदञ्चद्-युव-भावा युवति-रङ्गनाश्चर्यम् |मुग्धा मध्या प्रौढा नव-परिणीता च सैव विस्रब्धा ॥1॥गर्भवती सत्यवती स्वैरिण्य् उपदेश-गुप्त-बन्धक्यौ |वैदग्ध्यवती कुलटा लक्षित-कुलटा च वार-वनिता च ॥2॥अपि दाक्षिणात्य-पाश्चात्यौदीच्य-प्राच्य-युवतयो ग्राम्याः |स्त्री-मात्रं खण्डितया सहान्य-संभोग-चिह्न-दूना च ॥3॥कलित-विरहिणी विरहिण्यस्या वाग् अश्रु दूतिका-वचनम् |दयिते प्रिय-पुर्षोत्तर-वचसी चेष्टानुकथनं च ॥4॥ताप तन्त्वोद्वेग-क्षणदावस्था-विभावनं तस्याः |वासक-सज्जा स्वाधीन-भर्तृका विप्रलब्धा च ॥5॥कलहान्तरिता तद्-वाक् सखी-वचो गोत्रतः स्खलनम् |मानिन्य् उदात्त-मानिन्य् अनुरक्त-मनस्विनी तदीयोक्तिः ॥6॥तस्यां सखी-प्रबोधोऽनुनयो मान-क्षतिः प्रवसतः स्त्री |यात्राक्षेपः प्रोषित-पतिका तद्-वाक् सखीषु तद्-वचनम् ॥7॥तस्याः प्रिय-संवादोऽवस्था-कथनं प्रतीक्षणं पत्युः |काकः प्रिय-संभेदोऽप्य् अथाभिसार-क्रियारम्भः ॥8॥अभिसारिका दिन-तमो-ज्योत्स्ना-दुर्दिन-गता च कुलटानाम् |प्रलपितम् अबला-रूपं भ्रू-दृक्-कर्णाधराननं वचनम् ॥9॥बाहु-स्तन-रोमावलि-मध्यं च क्रीडितानि युवतीनाम् |अनुकूलो दक्षिण-शठ-धृष्ट-ग्राम्याश् च नायका मानी ॥10॥प्रोषित-पथिकौ वर्षा-पथिकः पथिकस्य नायिका-स्मरणम् |यात्रा-भङ्गो विरहो विरहि-स्त्री-स्मरणम् अवलोकः ॥11॥चित्रं स्वप्नो यूनोर् अभिलाषस् तानवं गुणाख्यानम् |उद्वेगः परिदेवनम् इद्नु-स्मर-जल-मुचाम् उपालम्भः ॥12॥उन्मादः स्मर-लेखः क्रीडा-वन-वारिणोर् अलङ्कारः |दूती-संवदनं स्त्री पुंलोभन-दूत्य्-उपालम्भौ ॥13॥मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः |स्त्रीणां कटाक्ष-चाटू मधु-पानं तल्प-संश्रयणम् ॥14॥परिरम्भ-चुम्बनाधर-दंश-नख-न्यास-कण्ठ-कूजश् च |वस्त्राकर्ष-नवोढा-संभोगौ निधुवनारम्भः ॥15॥सुरतं विपरीतरतं विपरीत-रतानुकथन-सुरतान्तौ |उषसि प्रियावलोकनम् अथ वनिता-निष्क्रमो रत-श्लाघा ॥16॥आलीनाम् इतरेतर-कथा शुकालाप-लज्ज-माना च |प्रत्यूषादित्योदय-मध्याह्नास्तमय-साय-तिमिराणि ॥17॥

Page 92: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

दीपेन्दूदय-रजनय आरम्भः कुसुम-समयस्य |कुसुम-समयोऽस्य वासर-तरु-पिक-मधुपा निदाघ-तद्-वेशौ ॥18॥ग्रीष्म-भवः शृङ्गारो दव-वह्निः प्रावृड्-आरम्भः |वर्षा वार्षिक-वारिद-तटिनी-दिन-रात्रयः ॥19॥शरद्-एतदीय-ह्रद्नी खञ्जन-हेमन्त-तत्-तमस्विन्यः |हैमन-हालिक-पथिकौ शिशिरस् तद्-ग्राम-शस्य-शर्माणि ॥20॥उच्चावचम् इति नव-सप्तत्य्-अधिक-शतेन सरस-वीचीनाम् |श्रीधर-दासेन सतारचि शृङ्गार-प्रवाहोऽयम् ॥21॥

शृङ्गार-प्रवाहः

1. वयः-सन्धिः

अचञ्चलं मुग्धम् उदञ्चितं दृशोरनुन्नतं श्रीमद्-उरो मृगी-दृशः |अभङ्गुराकूतवती गतिर् भ्रुवोरबद्ध-लक्ष्यं क्वचिद् उत्कम् आन्तरम् ॥476॥

गोसोकस्य ।

अप्रकट-वर्तित-स्तन-मण्डलिका-निभृत-चक्र-दर्शिन्यः |आवेशयन्ति हृदयं स्मर-चर्या-गुप्त-योगिन्यः ॥477॥

तस्यैव ।

यूनां पुरः सपदि किञ्चिद् उपेत-लज्जावक्षो रुणद्धि मनसैव न दोर्-लताभ्याम् |प्रौढाङ्गना-प्रणय-केलि-कथासु बालाशुश्रूषुर् अन्तर् अथ बाह्यम् उदास्त एव ॥478॥

श्री-हनूमतः ।

अहम् अहमिका-बद्धोत्साहं रतोत्सव-शंसिनिप्रसरति मुहुः प्रौढ-स्त्रीणां कथामृत-दुर्दिने |कलित-पुलका सद्यः स्तोकोद्गत-स्तन-कोरकेवलयति शनैर् बाला वक्षः-स्थले तरलां दृशम् ॥479॥

धर्माशोक-दत्तस्य ।

लावण्यामृत-सान्द्र-सिन्धु-लहरी-संसिक्तम् अस्या वपुर्जातस् तत्र नवीन-यौवन-कला-लीलालता-मण्डपः |तत्रायं स्पृहणीय-शीतल-तरु-च्छाया-प्रसुप्तोत्थितः

Page 93: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

संमुग्धो मधु-बान्धवः स भगवान् अद्यापि निद्रालसः ॥480॥

भिक्षोः । (सु.र. 359)

2. किञ्चिद् उपारूढ-यौवना ।

यत् प्रत्यङ्गं स्फुटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणांक्षोभं धत्ते यद् अपि विपुलः स्निग्ध-लावण्य-पङ्कः |उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् युग्मम् एतत्तन् मन्येऽस्या स्मर-गज-युवा गाहते हृत्-तडागम् ॥481॥

विधूकस्य । (सु.र. 365)

भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोःस्तनाभोगो व्यक्तस् तरुणिम-समारम्भ-समये |इदानीम् एतस्याः कुवलय-दृशः प्रत्यहम् अयंनितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् ॥482॥

राजोकस्य । (सु.र. 334, शा.प. 3274, सू.मु. 51.7)

दरोत्तानं चक्षुः कलित-विरलापाङ्ग-चलनंभविष्यद्-विस्तार-स्तन-मुकुल-गर्भालसम् उरः |नितम्बे सङ्क्रान्ताः कतिपय-कला गौरव-जुषोवपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृग-दृशः ॥483॥

kasyacit | (su.ra. 351, sü.mu. 51.10)

पद्भ्यां मुक्तास् तरल-गतयः संश्रिता लोचनाभ्यांश्रोणी-बिम्बं त्यजति तनुतां सेवते मध्य-भागः |धत्ते वक्षः कुच-सचिवताम् अद्वितीयं च वक्त्रंतद्-गात्राणां गुण-विनिमयः कल्पितो यौवनेन ॥484॥

राजशेखरस्य । (सु.र. 355, शा.प. 3282, सू.मु. 52.4)

गते बाल्ये चेतः कुसुम-धनुषा सायक-हतंभयाद् वीक्ष्यैवास्याः स्तन-युगम् अभून् निर्जिगमिषु |सकम्पा भ्रूवल्ली चलति नयनं कर्ण-कुहरंकृशं मध्यं भुग्ना बलिर् अलसितः श्रोणि-फलकः ॥485॥

3. युवतिः

तरन्तीवाङ्गानि स्फुरद्-अमल-लावण्य-जलधौप्रथ्म्नः प्रागल्भ्यं स्तन-जघनम् उन्मुद्रयति च |दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम्

Page 94: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः ॥486॥

राजशेखरस्य । (सु.र. 375)

अतन्त्री वाग्-वीणा स्तन-युगलम् अग्रीव-कलसा-वनब्जं दृङ् नीलोत्पल-दलम् अपत्रोरु-कदली |अकाण्डा दोर्-वल्ली वदनम् अकलङ्कः शशधरस्तद्-अस्यास् तारुण्यं भुवन-विपरीतं घटयति ॥487॥

वाग्वीणस्य ।

न जङ्घे गौराङ्ग्याः सरस-कदली-स्तम्भ-युगलंन मध्योऽयं वेदी न कुच-युगलं काञ्चन-घटौ |न काञ्ची किं चायं स्फुरति परितस् तोरण-गुणःस्मरस्यैतन् मन्ये सकलम् अभिषेकोपकरणम् ॥488॥

कस्यचित् ।

तद् एतत् सर्वस्वं भुवन-जयिनः पुष्प-धनुषोमनुष्याणाम् एकं तद् इदम् असमं जीवित-फलम् |इदं तत्-सौख्यानां कुल-भवन्म् आद्यं त्रिभुवनेयद् एतत् तारुण्योपहित-महिमानो मृग-दृशः ॥489॥

कस्यचित् ।

मध्यं बद्ध-वलि-त्रयं विजयते निःसन्धि-बन्धोन्नमद्-विस्तारि-स्तन-भार-मन्थरम् उरो मुग्धा कपोल-श्रियः |किं चामुग्ध-विनिद्र-नीरज-दृशस् तारुण्य-पुण्यातिथेरस्याः कुङ्कुम-पङ्क-लेप-लडह-च्छायं वपुर् वर्तते ॥490॥

कस्यचित् । (सु.र. 361, वज्रमुष्टेः)

4. नायिकाद्भुतम्

मध्ये हेम-लतं कपित्थ-युगलं प्रादुर्बभूव क्रम-प्राप्तौ ताल-फल-द्वयं तद् अभवन् निःसन्धि भाव-स्थितम् |पश्चाद् बद्ध-समुन्नति-व्यतिकरं सौवर्ण-कुम्भ-द्वया-कारेण स्फुटम् एव तत्-परिणतं क्वेदं वदामोद्भुतम् ॥491॥

वेतोकस्य । (सु.र. 387)

दृष्टा काञ्चन-यष्टिर् अद्य नगरोपान्ते भ्रमन्ती मयातस्याम् अद्भुतम् एक-पद्मम् अनिशं प्रोत्फुल्लम् आलोकितम् |तत्रोभौ मधुपौ तथोपरि तयोर् एकोष्टमी-चन्द्रमास्तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥492॥

Page 95: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तस्यैव (सु.र. 388)

दृष्टाः शैवल-मञ्जरी-परिचिताः सिन्धोश् चिरं वीचयोरत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ता-फलैः |यत् तु प्रोज्झित-लाञ्छने हिम-रुचाव् उन्निद्रम् इन्दीवरंसंसक्तं च मिथो रथाङ्ग-मिथुनं तत् कुत्र दृष्टं पुनः ॥493॥

रथाङ्गस्य । (सु.र. 452, विक्रमादित्यस्य)

लावण्य-सिन्धुर् अपरैव हि केयम् अत्रयत्रोत्पलानि शशिना स्ह सम्प्लवन्ते |उन्मज्जति द्विरद-कुम्भ-तटी च यत्रयत्रापरे कदल-काण्ड-मृणाल-दण्डाः ॥494॥

विक्रमादित्यस्य । (स.ka.ä. 4.102, सू.मु. 49.17, सु.र. 426)

किं कोप्य् एष मनो-भ्रमः किम् अथवा जातो दृशां मादृशांदोषस् तैमिरिकः किम् एष सुमहानुत्पातनामा विधिः |यन् नीलाञ्जन-संनिभोत्पल-दल-द्वन्द्वोल्लसत्-पञ्चम-व्याहारी दिवसे च वर्धित-रुचिर् गेहे शशी पार्वणः ॥495॥

कस्यचित् ।

5. मुग्धा

वारं वारम् अनेकधा सखि मया चूत-द्रुमाणां वनेपीत-कर्ण-दरी-प्रणाल-वलितः पुंस्कोकिलानां ध्वनिः |तस्मिन्न् अद्य पुनः श्रुति-प्रणयिनि प्रत्यङ्गम् उत्कम्पितंतापश् चेतसि नेत्रयोस् तरलता कस्माद् अकस्मान् मम ॥496॥

भोजदेवस्य । (सु.र. 350)

वविर् एव मलय-मरुतो जगुर् एव पिकाः परारि च परुच् च |उत्कण्ठाभरतरलं सखि मानसम् ऐषमः किम् इदम् ॥497॥

कालिदासस्य ।

सा पत्न्युः प्रथमापराध-समये सख्योपदेशं विनानो जानाति स-विभ्रमाङ्ग-वलना-वक्रोक्ति-संसूचनम् |स्वच्छैर् अच्छ-कपोल-मूल-गलितैः पर्यस्तनेत्रोत्पला बाला केवलम् एव रोदिति लुठल्-लोलालकैर् अश्रुभिः ॥498॥

अमरोः [अमरु 26]

ध्रुवम् उदधि-तटीषु वल्लयस् तायद् उदित-तन्तु-चयैर् भवन्ति काञ्च्यः ।

Page 96: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

इह हरिण-दृशः फलैर् यदीयैर्विदधति मौक्तिक-नाम्भिश् च हारान् ॥499॥

राजशेखरस्य । (सू.मु. 86.3)

यावद् यावत् कुवलय-दृशा मृज्यते दन्त-राजिस्तावत् तावद् द्विगुणम् अधर-च्छायया शोण-शोचिः |भूयो भूयः प्रिय-सहचरी-दर्शितादर्श-भित्तौदृष्ट्वा दृष्ट्वा न विरमयते पाणिम् अद्यापि मुग्धा ॥500॥

देवबोधस्य ।

6. मध्या

विरम नाथ विमुञ्च ममाञ्चलंशमय दीपम् इयं समया सखी |इति नवोढ-वधू-वचसा युवामुदम् अगाद् अधिकां सुरताद् अपि ॥501॥

| ( . . 1.35 , . . 3675, . . 77.4)रुद्रटस्य शृ ति f शा प सू मु

- दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्य भाजो गिरः - - - - |पाणिः कुन्तल मालिका विरचने त्यक्तान्य कार्य ग्रहः

वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते ॥502॥जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम्

| ( . . 1.39 )कस्यचित् शृ ति f

’ - - -यथा रोमाञ्चो यं स्तन भुवि लसत् स्वेद कणिको |यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च ’ -तथा शङ्के मुष्याः प्रणयिनि दरास्वादित रसं

- ||503||न मध्यस्थं चेतः प्रगुण रमणीयं न च दृढम्

|कस्यचित्

न वक्ति प्रेमार्द्रं न खलु परिरम्भं रचयति - - |स्थितौ तस्यां तस्यां कर कमल लीलां न सहते

- - स्मित ज्योत्स्ना कान्तं मुखम् अभिमुखं नैव कुरुते ’ ॥504॥तथाप्य् अन्तः प्रीतिं वपुषि पुलको स्याः कथयति

|कालिदासस्य

- - - - - -यद् अन्योन्य प्रेम प्रवण युवती मन्मथ कथा

Page 97: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |समारम्भे स्तम्भीभवति पुलकैर् अञ्चित तनुः - - -तथा मन्ये धन्यं परम सुरत ब्रह्म निरतं

- ||505|| कुरङ्गाक्षी दीक्षा गुरुम् अकृत कञ्चित् सुकृतिनम्

| ( . . 374)नरसिंहस्य सु र

7. प्रगल्भा

- गण्डे मण्डनम् आत्मनैव कुरुते वैदग्ध्य गर्वाद् असौ - - |मुक्त्वा हेम विभूषणानि तनुते ताली दलेषु ग्रहम्

- -मन्दा कन्दुक खेलनाय भजते शारीषु शिक्षा रसं ॥506॥तन्व्याश् चित्रम् अकाण्ड एव लडहे भावे निबद्धो भरः

| ( . . 51.12)कस्यचित् सू मु

- दोलायां जघन स्थलेन चलता लोलेक्षणा लज्जते - - |सज्जं मौग्ध्य विसर्जनाय सुतनोः शृङ्गार मित्रं वपुः

- - स्पर्शः कण्टक कोटिभिः कुटिलया लीला वने नेष्यते - ॥507॥धत्ते दिक्षु निरीक्षणं स्मित मुखी पारावतानां रुतैः

| ( 8.86, . . 3278, . . 51.14)bilhaëasya Vc çä pa sü mu

- प्रियस्य रूढ प्रणयस्य काचित् - |किञ्चित् समुत्सार्य नितम्ब बिम्बम्

भ्रुवस् त्रिभागेन तरङ्गितेन ॥508॥सलीलम् अर्धासनम् आदिदेश

- |प्रवर सेनस्य

- - - -मधुर वचनैः स भ्रू भङ्गैः कृताङ्गुलि तर्जनैरलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः |असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितैस्त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥509॥

| ( . . 1.42 )रुद्रटस्य शृ ति d

- - अभ्यस्य स्मर दंश कौशलम् उपाध्यायीर् उपास्यावयोः- - ’ |क्रीडाम्नाय रहस्य वस्तुनि मिथो प्य् आसीज् जिगीषा सखि

- - - -उत्कम्पोत्पुलकाङ्ग संभृत घन स्वेदाबिलस् तन् मया - - ॥510॥सद्यो निष्प्रतिभः स मन्मथ कथा वैतण्डिकः खण्डितः

Page 98: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|योगोकस्य

8. नवोढा

प्रथयति मयि व्याजेनाङ्गं ह्रिया च निगूहते - |क्षिपति विशद स्निग्धं चक्षुः क्षणाच् च नियच्छति मम च सहते दृष्टा दृष्टिं पुनश् च समीहते ॥511॥वहति हृदये कामं बाला न चोज्झति वामताम्

- |चन्द्र स्वामिनः

- - पटा लग्ने पत्यौ नमयति मुखं जात विनया |हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम्

- - - -न शक्नोत्य् आख्यातुं स्मित मुख सखी दत्त नयना - - ॥512॥ह्रिया ताम्यत्य् अन्तः प्रथम परिहासे नव वधूः

| ( 38, 2056, . . 3673; . . . 1128; amarukasya amaru Sv çä pa sa ka ä m Vishnudas . . 5.19)to u né

निर्यन्त्रणं विहर मा चिरस्य प्रसीदकिं वेपसे पवन-वेल्लित-वल्लरीव |क्षीरोद-चञ्चल-दृग्-अञ्चल-पात-मात्रैःक्रीते जने क इव संभ्रम-संनिरोधः ॥513॥

गोवर्धनस्य ।

अवचनं वचनं प्रिय-संनिधा-वनवलोकनम् एव विलोकनम् |अवयवावरणं च यद् अञ्चल-व्यतिकरेण तद्-अङ्ग-समर्पणम् ॥514॥

कालिदासस्य । (सु.र. 502, सू.मु. 88.18)

क्षिपति दयिते दृष्टिं वक्राम् अपाङ्ग-तरङ्गिणींहसितम् अनभिव्यक्तं मध्ये दधाति कपोलयोः |मृदु मद-कलं किञ्चिद् वाक्यं कथञ्चन मुञ्चतीहरति हृदयं प्रौढेवेयं नवापि नितम्बिनी ॥515॥

उमापति-धरस्य ।

9. विस्रब्ध-नवोढा

दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता

Page 99: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते |निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहतेजाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥516॥

श्री-हर्ष-देवस्य । (Nn 3.4, स्व् 2072, सु.र. 469, शा.प. 3672, सू.मु. 77.2)

अपि भुजलतोत्क्षेपाद् अस्याः कृतं परिरम्भणं प्रिय-सहचरीक्रीडालापे श्रुता अपि सूक्तयः |नव-परिणय-व्रीडावत्या मुखोन्नतियत्नतोऽप्यलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥517॥

कालिदास-नन्दिनः ।

हरति रुचिरं गाडाश्लेषे यद्-अङ्गकम् अङ्गनास्थगयति तथा यत्-पाणिभ्यां मुखं परिचुम्बने |यद् अपि बहुशः पृष्टा किञ्चिद् ब्रवीत्य् अपरिस्फुटंरमयतितरां तेनैवासौ मनोभिनवा वधूः ॥518॥

कस्यचित् । (स्व् 2061)

प्रगल्भ-स्त्री-शिक्षा-नियमित-भय-व्रीड-मुदित-स्मरोत्कम्प-स्वेदं वहति घनम् आलिङ्गति मुहुः |मुहुः स्वादु स्वैरं वदति निभृतं पश्यति मुहुश्चिराद् एवं धन्या नचिर-परिणीता रमयति ॥519॥

प्रियाकरस्य ।

दन्ताग्र-ग्रहणं करोति शनकैर् नैवाधरे खण्डनंकण्ठे श्लिष्यति निर्भर-ग्रह-विधिं कर्तुं पुनः शङ्कते |तिष्ठत्य् एव रतान्तरेष्व् अभिमुखं नैवाभियुङ्क्ते स्वयंनिष्प्रागल्भ्यतयैव वल्लभतरो यूनां नवोढा-जनः ॥520॥

भ्रमर-देवस्य । (स्व् 2111)

10. गर्भिणी

आविर्भूत-विपाण्डुर-च्छवि मुखं क्षामा कपोल-स्थलीसव्यापार-परिश्लथे च नयनेऽनुत्साह-मुग्धं वपुः |श्यामीभूत-मुखं पयोधर-युगं मध्यः स्वभावोच्छ्रितोजातान्यैव मनोहराकृतिर् अहो गर्भोदये सुभ्रुवः ॥521॥

कालिदास-नन्दिनः ।

हारिद्रम् अम्बरम् उपान्त-निबद्ध-चक्रमेकं कुल-स्थिति-वशाद् दधती प्रियासौ ।

Page 100: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तत्-काल-मङ्गल-समाचरण-प्रयत्न-व्यासिद्ध-केलिर् अपि मङ्गम् आतनोति ॥522॥

तस्यैव ।

मृद्-आसक्ता हृद्यं स्थगयति मुखं चुम्बति मयिस्तनौ पाण्डु-श्यामौ मम कर-तलाद् आक्षिपति च |कृते गर्भालापे विशद-हसितं रक्षति रुषाप्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥523॥

कर्णाट-देवस्य ।

अलस-मधुरा स्निग्धा दृष्टिर् घनत्वम् उपागताकिसलय-रुचिर् निस्ताम्बूल-स्वभाव-धरोधरः |त्रिवलि-वलया लेखोन्नेया घटन्त इवैकतः प्रकृति-सुभगा गर्भेणासौ किम् अप्य् उपपादिता ॥524॥

तस्यैव ।

परिणत-शरकाण्डा पाण्डुरा गण्ड-भित्तिः कुच-कलस-मुख-श्रीः कालिमानं दधाति |व्यपनत-कृशभावं पीनताम् एति मध्यंवपुर् अतिशय-गौरं गर्भम् आविष्करोति ॥525॥

पशुपति-धरस्य ।

11. कुल-स्त्री

कुर्वीथाः श्वशुरस्य भक्तिम् अधिकां श्वश्र्वाश् च पादानतिंस्नेहं भृत्य-जने प्रतीच्छ रभसाद् द्वारा-गतान् बान्धवान् |भर्तारं सुख-दुःखयोर् अविकृत-प्रेमानुबन्धोदयागेहे वा विपिनेऽपि वा सहचरी-वृत्तेन नित्यं भज ॥526॥

कालिदास-नन्दिनः ।

न नयति बहुमानस्यास्पदं स्निग्ध-बन्धून्न च गुणिनि समृद्धेऽप्य् आदरं याति ताते |न भजति धृतिम् अन्तर्-नन्दनेऽप्य् अन्तरात्माभवति हि पति-निष्ठं प्रेम साध्वी-जनस्य ॥527॥

उमापति-धरस्य ।

अभ्युत्थानम् उपागते गृहपतौ तद्-भाषणे नम्रतातत्-पादार्पित-दृष्टिर् आसन-विधिस् तस्योपचर्या स्वयम् |सुप्ते तत्र शयीत तत् प्रथमतो जह्याच् च शय्याम् इति

Page 101: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

प्राच्यैः पुतिर् निवेदिताः कुल-वधू-सिद्धान्त-धर्मा अमी ॥528॥

राजशेखरस्य । (बा.रा. 4.43)

शिरो यद् अवगुण्ठितं सहज-रूढ-लज्जानतंगतं च परिमन्थरं चरण-कोटि-लग्ने दृशौ |वचः परिमितं च यन् मधुर-मन्द-मन्दाक्षरंनिजं तद् इयम् अङ्गना वदति नूनम् उच्चैः कुलम् ॥529॥

क्षेमीश्वरस्य ।

शुश्रूषस्व गुरून् कुरु प्रिय-सखि-वृत्तिं सपत्नी-जनेभर्तुर् विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः |भूयिष्ठं भव दक्षिणा परिजने भोगेष्व् अनुत्सेकिनी यान्त्य् एवं गृहिणी-पदं युवतयो वामाः कुलस्याधयः ॥530॥

कालिदासस्य । (शक्. 4.18, सू.मु. 118.1)

12. असती

सिक-तिल-तलाः सान्द्र-च्छायास् तटान्त-विलम्बिनः शिशिर-मरुतां लीला-वासाः क्वणज्-जल-रङ्कवः |अविनयवती-निर्विच्छेद-स्मर-व्यय-दायिनःकथय मुरले केनामी ते कृता निचुलद्रुमाः ॥531॥

विद्यायाः । (सु.र. 809)

पत्युः केलिभिर् अस्थिषु च्छिद्-उरता मर्म-क्षतिर् नर्मणाशृङ्गारेण गुरु-व्यथा समुदयत्य्-उच्चाटनं चाटुभिः |ध्यायन्त्याः सततोत्सुकेन मनसा नीरन्ध्र-वानीरिणीराकौमारम् उपास्यमान-मुरला-सीमा-भुवः सुभ्रुवः ॥532॥

उमापति-धरस्य ।

यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाःसा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौरेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ंहते ॥533॥

कस्यचित् । (सु.र. 815; शा.प. 3768; सू.मु. 87.9; SD 1.2, पद्या. 382, CC 2.1.58, 2.13.121, 3.1.78.)

दावालीढ-कलेवरे विटपिनि प्राप्तोद्गमानङ्कुरानग्रे पल्लवितैर् मनोभिर् अचिराच् चेतोभुवा नर्तिताः |सानन्दाश्रु विलोकयन्ति कलित-स्वेदं स्पृशन्त्य् आदराद्

Page 102: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

उत्कम्पाङ्गुलि दर्शयन्ति मदन-क्रीडामह-स्मारिणः ॥534॥

जलचन्द्रस्य ।

तस्याः सम्प्रति वासर-क्रम-नमत्-तोये तमाला-तटेसाकूतं निपतन्ति वेतस-लता-कुञ्जोदरे दृष्टयः |सोत्कम्प-स्खलितांशुक-स्तन-तटं सोल्लास-काञ्ची-गुण-ग्रन्थि-न्यस्त-चलाङ्गुली-किसलयं स्वेदार्द्र-हस्ताम्बुजम् ॥535॥

चण्डाल-चन्द्रस्य ।

13. कुलटोपदेशः

वयं बाल्ये बालांस् तरुणिमनि यूनः परिणतावपीच्छामो वृद्धांस् तद् इह कुल-रक्षा समुचिता |त्वयारब्धं जन्म क्षपयितुम् अनेनैक-पतिनान नो गोत्रे पुत्रि क्वचिद् अपि सती-लाञ्छनम् अभूत् ॥536॥

विद्यायाः । (स.ka.ä. 3.163, शा.प. 3761)

उन्मीलद्-यौवनासि प्रिय-सखि विषमाः श्रेणयो नागराणांतस्मात् कोऽपि त्वयाद्य प्रभृति न सहसा संमुखं वीक्षणीयः |यावच्-चन्द्रार्कम् एकः पतिर् अतिशयित-श्रद्धया सेवितव्यःकर्तव्या रूप-रक्षा वचसि न हृदयं देयम् अस्मद्-विधानाम् ॥537॥

शरणस्य ।

आराध्यः पतिर् एव तस्य च पद-द्वन्द्वानुवृत्तिर् व्रतंकेनैताः सखि शिक्षितासि विपथ-प्रस्थान-दुर्वासनाः |किं रूपेण न यत्र मज्जति मनो यूनां किम् आचार्यकैर्गूढानङ्ग-रहस्य-युक्तिषु फलं येषां न दीर्घं यशः ॥538॥

तस्यैव ।

अस्माकं व्रतम् एतद् एव यद् अयं कुञ्जोदरे जागरःशुश्रूषा मदनस्य वक्त्र-मधुभिः सन्तर्पणीयोऽतिथिः |निस्त्रिंशाः शतशः पतन्तु शिरसश् छेदोऽथवा जायतामात्मीयं कुल-वर्त्म पुत्रि न मनाग् उल्लङ्घनीयं त्वया ॥539॥

वैद्य-गदाधरस्य ।

कुलोत्कर्षात् स्नेहात् कमितुर् अथवा पातक-भयात् सखि श्रद्धा ते स्याद् यदि विनयम् आलम्बितुम् अपि |किम् एभिर् दातव्यं परिकलयं शिप्रा-तट-रुहां

Page 103: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

करञ्जानां कुञ्जैर् अविनयवती-नर्म-निपुणैः ॥540॥

डिम्बोकस्य ।

14. गुप्तासती

दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्-गृहे दास्यसिप्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति |एकाकिन्य् अपि यामि सत्वरम् इतः स्रोतस् तमालाकुलंनीरन्ध्रास् तनुम् आलिखन्तु जरठ-च्छेदानल-ग्रन्थयः ॥541॥

विद्यायाः । (द.रू. 2.21a, शा.प. 3769, सू.मु. 87.7, सु.र. 807)

उपान्त-प्रोन्मीलद्-विटपि-जटिलां कौतुकवतीकदाचिद् गन्तासि प्रिय-सखि न शिप्रातट-भुवम् |यद् अस्यां मुक्ता-स्रग्-विहित-सित-भोगि-भ्रमतयावयो-रूढः केकी लिखति नखरेण स्तन-तटम् ॥542॥

मधोः ।

षष्ठ्यां गन्तुम् अरण्यम् अस्मि चकिता यत्रार्चयन्ती द्रुमान्दृष्ट्वैवापतिता भुजङ्गम-भितो व्यस्तापयान्ती ततः |विश्लिष्यद्-वसना विकीर्ण-कवरी जात-क्षता कण्टकैः कास्मीति स्वम् अहं न वेद सखि तद् वन्दे व्रतं तादृशम् ॥543॥

गोविन्द-स्वामिनः ।

अन्यासां न किम् अस्ति वेश्मनि वधूः कैवं निशि प्रावृषि प्रइति प्रान्त-तडागम् अम्ब गृहिणि स्वस्थासि मेऽवस्थया |भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैराक्रान्तः स तथा भुजङ्ग-हतकः कष्टं न यद् दष्टवान् ॥544॥

पातुकस्य ।

अम्ब श्वश्रु यदि त्वया हत-शुकः संवर्धनीयस् तदालौहं पञ्जरम् अस्य दुर्णयवतो गाढान्तरं कारय |अद्यैवं वदरी-निकुञ्ज-कुहरे संलीनम् अन्विष्यती दष्टा यन् न भुजङ्गमेन तद्-अतिश्रेयः किम् एभिः क्षतैः ॥545॥

कस्यचित् । (सु.र. 818)

15. विदग्धासती

ग्रामान्ते वसतिर् ममातिविजने दूर-प्रवासी पतिर्

Page 104: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

गेहे देहवती जरेव जरती श्वश्रूर् द्वितीया परम् |एतत् पान्थ वृथा विडम्बयति मां बाल्यातिरिक्तं वयःसूक्ष्मं वीक्षितुम् अक्षमेह जनता वासोन्यतश् चिन्त्यताम् ॥546॥

बलभद्रस्य ।

एकाकिनी पर-वशा तरुणी तथाहमस्मिन् गृहे गृह-पतिश् च गतो विदूरम् |किं याचसे तद् इह वासम् इयं वराकीश्वश्रूर् ममान्ध-वधिरा ननु मूढ-पान्थ ॥547॥

रुद्रस्य । (काव्यालङ्कार 7.41)

अम्बा शेतेऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातोनिःशेषागार-कर्म-श्रम-शिथिल-तनुर् गर्भ-दासी तथात्र |अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राण-नाथापान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृति-व्याज-पूर्वम् ॥548॥

भट्टस्य । (सु.र. 812, सू.मु. 87.12)

पुरः पल्ली शून्या तद् अनु च विदूरेऽस्ति नगरंपरं पारे गङ्गं चरम-गिरि-गामी च मिहिरः |इतो यान्तं प्रान्ते मम रमणम् आलोकयसि चेत्ततस् ते कल्याणं पथिक स हि तत्र प्रहरिकः ॥549॥

नीलोकस्य ।

पान्थ स्वैर-गतिं विहाय झटिति प्रस्थानम् आरभ्यतामत्यन्तं करि-शूकराहित्-गवयिर् भीमं पुरः काननम् |चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवास्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥550॥

कस्यचित् । (सु.र. 810)

16. लक्षितासती

दशन-पदम् अतिस्फुटं विभातिस्फुरति तनुः श्रम-वारि-सिक्तम् आस्यम् |अवितथम् अभिधत्स कामिनि त्वांकुटिल-गतिर् न दष्टवान् भुजङ्गः ॥551॥

कस्यचित् ।

न्यस्तं न स्तन-मण्डले नख-पदं कण्ठान् न विश्लेषिता

Page 105: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

मुक्ता हार-लता कपोल-फलके लुप्ता न पत्रावली |मुग्धे यद्यपि तेन ते न दशनैर् भिन्नोऽद्य बिम्बाधरस्तद् वैलक्ष्य-विजृम्भितैर् इह तथाप्य् उन्नीयते दुर्णयः ॥552॥

श्रीमल्-लक्ष्मण-सेनस्य ।

निर्धौताञ्जन-लक्ष्म-नेत्रम् अरुणोच्छूना कपोल-स्थलीक्रान्तेवाधर-पालिर् अस्फुट-मिलल्-लेखा तटी पार्श्वयोः |निद्रा-घूर्णित-निष्प्रयत्न-शिथिलान्य् अङ्गानि ते तद् वयंनो विद्मः सखि संमुखः स भगवान् कस्याद्य पुष्पायुधः ॥553॥

उमापति-धरस्य ।

मीलच्-चक्षुर्-अनुक्षणं पुलकिनी धत्से यद् अन्तर्-मुदंसावज्ञं यदुपान्त-सङ्कुचितया दृष्ट्या पतिं पश्यसि |यद्-वक्रास्व् अपि वेष-भाषित-कलास्व् अभ्यासम् आलम्बसेतन् मन्ये सखि नागरस्य विषयं कस्यापि यातासि किम् ॥554॥

तस्यैव ।

परिणत-सखी-वाङ्-निर्वेदान् निवृत्त-गृह-ग्रहेसुदति मदनाद्वैताभ्यासान् निकुञ्ज-निवासिनि |कन-खल-शिलोत्खेलद्-गङ्गा-स्खलद्-गुरु-कीकसःकथय कतमो वानप्रस्थाश्रमेऽद्य तवातिथिः ॥555॥

पादूकस्य ।

17. वेश्या

ईर्ष्या कुल-स्त्रीषु न नायकस्य निःशङ्क-केलिर् न पराङ्गनासु |वेश्यासु चैतद् द्वितयं प्ररूढंसर्वस्वम् एतास् तद् अहो स्मरस्य ॥556॥

रुद्रटस्य । (शृ.ति. 1.69)

कुप्यत् पिनाकि-नेत्राग्नि-ज्वाला-भस्मीकृतः पुरा |उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥557॥

तस्यैव । (शृ.ति. 1.70)

स-श्रीकोलक-पल्लवेन तिमिरस् ताम्बूल-राग-च्छविःस्वच्छाया-दशन-व्रणैर् नख-पदैश् चित्रा च पत्रावली ।

Page 106: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लोलापाङ्ग-विलोकित-स्तवकिता कर्णोत्पल-श्रीर् इतिव्यक्तोद्दीपित-भूषणः स्मरम् अपि क्षुभ्नन्ति वार-स्त्रियः ॥558॥

जलचन्द्रस्य ।

श्रोणी-भार-भरालसा दर-गलन्-माल्योपवृत्ति-च्छलाल्लोलोत्क्षिप्त-भुजोपदर्शित-कुचोन्मीलन् नखाङ्कावलिः |लोलेन्दीवर-दाम-दीर्घ-तरया दृष्ट्या धयन्ती मनोदारान्दोलन-लोल-कङ्कण-झणत्-कारोत्तरं सर्पति ॥559॥

कृष्ण-मिश्रस्य । (प्र.च. 2.34)

समुद्र-वीचीव चल-स्वभावासन्ध्याभ्र-लेखेव मुहूर्त-रागा |वेश्या कृतार्था पुरुषं हृतस्वंनिष् निषीडितालक्तकवज् जहाति ॥560॥

शूद्रकस्य । (मृच्छकटिका 4.15)

18. दाक्षिणात्य-स्त्री

आमूलतो वलित-कुन्तल-चारु-चूड-चूर्णालक-प्रकर-लाञ्छित-भाल-भागः |कक्षा-निवेश-निविडीकृत-नीविर् एषवेषश् चिरं जयति कुन्तल-कामिनीनाम् ॥561॥

राजशेखरस्य ।

नेत्रयात्राशर-क्षेपैस् त्र्यम्बकस्यापि ताडनी |भ्रू-लता द्राविड-स्त्रीणां द्वितीयं काम-कार्मुकम् ॥562॥

तस्यैव । (बा.रा.. 10.68)

मुखानि चारूणि घनाः पयोधरानितम्ब-पृथ्व्यो जघनोत्तम-श्रियः |तनूनि मध्यानि च यस्य सोभ्यगात्कथं नृपाणां द्रविडीजनो हृदः ॥563॥

पाणिनेः ।

वाचो माधुर्य-वर्षिण्यो नाभयः शिथिलांशुकाः |दृष्टयश् च चलद्-भ्रूका मण्डनान्य् अन्ध्र-योषिताम् ॥564॥

भर्तृमेण्ठस्य ।

Page 107: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

द्रविडीनां ध्रुवं लीला-रेचित-भ्रू-लते मुखे |आसज्य राज्य-भावं स्वं सुखं स्वपिति मन्मथः ॥565॥

कस्यचित् । (स.ka.ä. 2.200)

19. पाश्चात्य-स्त्री

प्रपञ्चित-कला-तन्त्रे पञ्चाली-केलि-कर्मणि |सर्वास्त्र-मोक्षं लभते समं कुसुम-कार्मुकः ॥566॥

राजशेखरस्य । (बा.रा. 10.87)

खेलं संचरितुं तरङ्ग-तरल-भ्रू-लेखम् आलोकितुंरम्यं स्थातुम् अनादरार्पित-मनो-मुद्रं च सम्भाषितुम् |सन्त्यज्योज्जयिनी-जनीर् विवदितुं हृद्यं च लङ्का-पतेप्रत्यङ्गार्पण-सुन्दरं च न जनो जानाति रन्तुं पुरः ॥567॥

| ( . . 10.81, . . 107.25)tasyaiva bä rä sü mu

- |चकीर्य एव चतुराश् चन्द्रिकापान कर्मणि - ॥568॥आवन्त्य एव निपुणाः स्त्रियः सुरत कर्मणि

| ( 10.82, . . 10.68)tasyaiva Sbr sä da under

- - - - -ताडङ्क वल्गन तरङ्गित गण्ड लेखमानाभिलम्बि-दर-दोलित-तार-हारम् |आश्रोणि गुल्फ-परिमण्डलितोत्तरीयंवेशं नमस्यत महोदय-सुन्दरीणाम् ॥569॥

कस्यचित् ।

बाहु-द्वन्द्वे वलय-रचना रक्त-कौशेय-सूत्रैःसिन्दूरान्त-स्तवक-शवला सामि सीमन्त-लक्ष्मीः |दूर्वा-श्यामं तिलकम् अलिके ग्रन्थिलः केश-पाशःप्रीतिं काशी-नगर-सुदृशाम् एव वेषस् तनोति ॥570॥

कस्यचित् ।

20. उदीच्य-प्राच्ये

कान्तिं कुङ्कुम-केशरान् मधुरतां द्राक्षा-रसस्यासवाद्वैदर्भी-परिपाक-पूत-वचसः काव्यात् कवेर् मार्दवम् |पार्श्वाद् एव जरातुरेण विधिना तं तं गृहीत्वा गुणंसृष्टा हन्त हरन्ति कस्य न मनः कश्मीर-वामभ्रुवः ॥571॥

Page 108: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

उमापति-धरस्य ।

हूणीनां हरिणाङ्क-पाण्डु-मधुर-श्री-भाजि गण्ड-स्थलेशोभां काम् अपि बिभ्रति प्रणिहिताः कश्मीर-विच्छित्तयः |अप्य् आसां स्तन-मण्डले परिणमन् मालूरगौरे श्रियंसंधत्ते नव-सान्ध्य-रश्मि-रुचिरं माञ्जिष्ठ-पट्टांशुकम् ॥572॥

तस्यैव ।

उत्तरा-पथ-कान्तानां किं ब्रूमो रामणीयकम् |यासां तुषार-सम्भेदे न म्लायति मुखाम्बुजम् ॥573॥

अमृत-दत्तस्य ।

अत्रार्द्र-चन्दन-कुचार्पित-सूत्र-हार-सीमन्त-चुम्बि-सिचय-स्फुट-बाहु-मूलः |दूर्वा-प्रकाण्ड-रुचिरासु गुरूपभोगोगौडाङ्गनासु चिरम् एष चकास्ति वेषः ॥574॥

राजशेखरस्य ।

वासः सूक्ष्मं वपुषि भुजयोः काञ्चनी चाङ्गद-श्रीर्माला-गर्भः सुरभि-मसृणैर् गन्ध-तैलैः शिखण्डः |कर्णोत्तंसे नव-शशि-कला निर्मलं ताल-पत्रंवेशः केषां न हरति मनो बङ्ग-वाराङ्गनानाम् ॥575॥

कस्यचित् ।

21. ग्राम्या

तथाप्य् अकृतकोत्तालहास-पल्लविताधरम् |मुखं ग्राम-विलासिन्यः सकलं राज्यम् अर्हति ॥576॥

भर्तृमेण्ठस्य ।

भाले कज्जल-बिन्दुर् इन्दु-किरण-स्पर्धी मृणालाङ्कुरोदोर्-वल्लीषु शलाटु-फेनिल-फलोत्तंसश् च कर्णातिथिः |धम्मिल्लस् तिल-पल्लवाभिषवण-स्निग्धः स्वभावाद् अयंपान्थान् मन्थरयत्य् अनागर-वधू-वर्गस्य वेश-ग्रहः ॥577॥

चन्द्र-चन्द्रस्य ।

न तथा नागर-स्त्रीणां विलासा रमयन्ति नः |यथा स्वभाव-मुग्धानि वृत्तानि ग्राम्य-योषिताम् ॥578॥

Page 109: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् ।

मञ्चे रोमाञ्चिताङ्गी रति-मृदित-तनोः कर्कटी-वाटिकायांकान्तस्याङ्गे प्रमोदाद् उभय-भुज-परिष्वक्त-कण्ठे निलीना |पादेन प्रेङ्खयन्ती मुखरयति मुहुः पामरी फेरवाणांरात्राव् उत्त्रास-हेतोर् वृति-शिखर-लता-लम्बिनीं कम्बु-मालाम् ॥579॥

विद्यायाः ।

हल-क्षत-कर-स्पर्श-त्रपयेवासिताननम् |बिभर्ति सुभगाभोगं ग्राम्य-स्त्री स्तन-मण्डलम् ॥580॥

आचार्य-गोपीकस्य ।

22. स्त्री-मात्रम्

यासां सत्य् अपि सद्-गुणानुसरणे दोषानुबन्धः सदायाः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्ण-दृष्टिं प्रिये |अत्यन्ताभिमतेऽपि वस्तुनि विधिर् यासां निषेधात्मकस्तास् त्रैलोक्य-विलक्षण-प्रकृतयो वामाः प्रसीदन्तु वः ॥581॥

bibhokasya | (sä.da. 3.116, su.ra.ko. 384, çä.pa.. 3079)

दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः |विरूपाक्षस्य जयिनीस् ताः स्तुवे वाम-लोचनाः ॥582॥

राजशेखरस्य । (सु.र. 395, वि.शा.भ. 1.2, स्व्. 1309, शा.प. 3078, सू.मु. 37.2)

सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनंस्वच्छन्द-च्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके |एतत्-साधन उत्सहेत स जगज् जेतुं कथं मन्मथस्तस्यामोघम् अमूर् भवन्ति नहि चेद् अस्त्रं कुरङ्गी-दृशः ॥583॥

अमर-सिंहस्य । (सु.र. 403)

यन्-नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इवप्राप्तिर् यस्य यद्-अङ्ग-सङ्ग-विधिना किं यन् न निह्नूयते |अन्तः किं च सुधा-सपत्नम् अनिशं जागर्ति यद्-रागिणांविस्रम्भास्पदम् अद्भुतं किम् अपि तत्-कान्तेति तत्त्वान्तरम् ॥584॥

कस्यचित् । (सु.र. 435)

व्यर्थं विलोक्य कुसुमेषुम् असुव्ययेऽपि

Page 110: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

गौरी-पतीक्षण-शिखि-ज्वलितो मनोभूः |रोषाद् वशीकरणम् अस्त्रम् उपाददे यत्सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥585॥

मनोविनोदस्य । (सु.र. 441)

23. खण्डिता

तव कितव किम् आभिर् वाग्भिर् अभ्यर्ण-चूत-क्षिति-रुहि कल-कण्ठालापम् आकर्णयन्ती |रजनिम् अहम् अलज्जाजागरं पांशुलानामुषसि विघस न त्वां पाणिनापि स्पृशामि ॥586॥

धर्मयोगेश्वरस्य ।

सार्धं मनोरथ-शतैस् तव धूर्त कान्तासैव स्थिता मनसि कृत्रिम-भाव-रम्या |अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥587॥

| ( . . 1.41 ; . . 3563; . . 57.16; . . . 587; रुद्रटस्य शृ ति d शा प सू मु स क आ m.. 218)पद्या

- पादान्ते पतितः प्रियः पततु न प्रव्यक्त बाष्पोद्गमः - |संजातः स न जायतां त्वम् अधुना तद् वक्त्रम् अत्रागता

- - एकाहं तटिनी तटान्त विटपागारे यदा जागरं ॥588॥नासीत् कापि सखी तदा घनतः स्तोमावृतायां निशि

- |आचार्य गोपीकस्य

’ किं ते बाष्पस् तिरयति दृशो किं सकम्पो धरस् ते - - |गण्डाभोगः कथय किम् उ ते कोप केली कषायः

- -निर्यर्यादे मम हि रजनी जागर क्लेश राशेर् - - - ॥589॥एकः साक्षी स खलु मुरला तीर वानीर कुञ्जः

|वासुदेवस्य

- - - -ततश् चाभिज्ञाय स्फुरद् अरुण गण्ड स्थल रुचा - - - |मनस्विन्या रूढ प्रणय कलहाविष्ठ मनसा

-अहो चित्रं चित्रं स्फुटम् इति लपन्त्याश्रु कलुषं - ॥590॥रुषा ब्रह्मास्त्रं मे शिरसि निहितो वाम चरणः

| ( . . 4.17, 1324)amarukasya da rü Sv

Page 111: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

24. अन्य-रति-चिह्न-दुःखिता

हंहो कान्त रहो-गतेन भवता यत्-पूर्वम् आवेदितंनिर्भिन्ना तनुर् आवयोर् इति मया तज्-ज्ञातम् अद्य स्फुटम् |कामिन्या स्मर-वेदनाकुल-हृदा यः केलि-काले कृतःसोऽत्यर्थं कथम् अन्यथा तुदति माम् एष त्वद्-ओष्ठ-व्रणः ॥591॥

कस्यचित् । (सु.र. 624)

अयं धूर्तो मायाविनयमधुराद् अस्य वचसःसखि प्रत्येषि त्वं प्रकृति-सरले पश्यसि न किम् |कपोले यल्-लाक्षा-बहल-रस-राग-प्रणयिनीमिमां धत्ते मुद्राम् अनतिचिर-वृत्तान्त-पिशुनाम् ॥592॥

सोल्होकस्य । (सु.र. 685)

किम् एताः स्वच्छन्दं वितथ-शपथोक्तीर् वितनुषे भजेथास् ताम् एव प्रिय-सहचरीं चित्त-मधुराम् |यया याच्ञा-नम्रे तव शिरसि सौभाग्य-गरिम-प्रशस्तिर् न्यस्तेयं चरण-नख-लाक्षा-रस-मयी ॥593॥

वामदेवस्य ।

लाक्षा-लक्ष्म-ललाट-पट्टम् अभितः केयूर-मुद्रा गलेवक्त्रे कज्जल-कालिमा नयनयोर्स् ताम्बूल-रागो घनः |दृष्टा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसोलीला-तामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥594॥

अमरोः (अमरु 53 (88); शा.प. 3740, स्भ् 2215; सू.मु. 82.17; पद्या.. 222; दशरूपक 2.6)

निद्रा-च्छेद-कषायिते तव दृशौ दृष्टिर् ममालोहिनीवक्षो मुष्टिभिर् आहतं तव हृदि स्फूर्जन्ति मे वेदनाः |आश्चर्यं नव-कुन्द-कुड्मल-शिखा तीक्ष्णैर् अमीभिर् नखैःप्रत्यङ्गं तव जर्जरा तनुर् अहं जाता पुनः खण्डिता ॥595॥

उमापतिधरस्य ।

25. लक्षित-विरहिणी

कुचौ धत्तः कम्पं निपतति कपोलः करतलेनिकामं निःश्वासः सकलम् अलकं ताण्डवयति |दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्प-सलिलंप्रपञ्चोऽयं किञ्चित् तव सखि हृदि-स्थं कथयति ॥596॥

Page 112: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अमर-सिंहस्य । (सु.र. 750)

आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परानासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः |मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति तेतद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥597॥

राजशेखरस्य । (पद्या. 238, सु.र. 703 रजसेखर, u.né. 13.75)

यत्-ताली-दल-पाक-पाण्डु-वदनं यन्-नेत्रयोर् दुर्दिनंगण्डः पाणि-निषेवणाच् च यद् अयं सङ्क्रान्त-पञ्चाङ्गुलिः |गौरी क्रुध्यतु वर्तते यदि न ते तत् कोऽपि चित्ते युवाधिक् धिक् त्वां सहपांशु-खेलन-सखी-वर्गेऽपि यन्-निह्नवः ॥598॥

tasyaiva | (vi.çä.bha. 2.14, sü.mu. 39.2, su.ra. 712)

यत्-सम्भाषण-लालसेव कुरुषे वक्त्रेन्दुम् अर्धोन्नतंधत्से बाहुल-तार्गलां कुच-तटे निष्कान्तिभीत्य् एव यत् |किं वा मन्त्रयते जनोऽयम् इति यत् सर्वत्र शङ्काकुलातज् जाने हृदि कोऽपि तिष्ठति युवा प्रौढश् च गूढश् च ते ॥599॥

शिल्हणस्य ।

यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन्नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् |एकाधीनं कथयति मनस् तावद् एषा दशा तेकोसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥600॥

लक्ष्मीधरस्य । (सु.र. 715)

26. विरहिणी

श्वासास् ताण्डवितालकाः करतले सुप्ता कपोल-स्थलीनेत्रे बाष्प-तरङ्गिते परिणतः कण्ठे कलः पञ्चमः |अङ्गेषु प्रथम-प्रबुद्ध-फलिनी लावण्य-संवादिनी पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथाशेषताम् ॥601॥

शधोकस्य । (सु.र. 729)

कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया |अक्ष्णोर् बाष्प-भरं निगृह्य कथम् अप्य् आलोकितः केवलंकिञ्चित्-कुड्मल-कोटि-भिन्न-शिखरश् चूत-द्रुमः प्राङ्गणे ॥602॥

बाह्वटस्य । (सु.र. 741)

Page 113: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सा चन्द्राद् अपि मन्मथाद् अपि जलद्रोणी-समीराद् अपित्रस्ता मन्मथ-मत्त-सिन्धुर् अकर-क्रीडा-विहार-स्थली |क्रीडा कल्पित-काल-कण्ठ-कपट-स्वर्-भानु-चक्षुः-श्रवः-श्रेणी सम्भृत-दुष्प्रवेश-शिविर-क्रीडान् न निष्क्रामति ॥603॥

महादेवस्य ।

निःशेषा मणि-पञ्जरावलिर् असौ दात्य् ऊह-शून्या कृताश्येना केलि-वनेषु कोकिल-कुलोच्छेदाय संचारिताः |किं कुर्मः पुनर् अत्र रात्रिम् अखिलां कल्य-क्वणत्-कोकिला-केलीय्-पञ्चम-हुङ्कृतेः स्वयम् इयं यन् मृत्युम् आकाङ्क्षति ॥604॥

शिल्हणस्य ।

प्रयातेस् तं भानौ श्रित-शकुनि-नीडेषु तरुषु स्फुरत्-सन्ध्या-रागे शशिनि शनकैर् उल्लसति च |प्रिय-प्रत्याख्यान-द्विगुण-विरहोत्कण्ठित-दृशा तदारब्धं तन्व्या मरणम् अपि यत्रोत्सव-पदम् ॥605॥

लडूकस्य । (स्व् 1090, शा.प. 3404)

27. विरहिणी-वचनम्

जलार्द्रां चार्द्रां वा मलयज-रसैर् मा मम कृथावृथा सद्यः पद्म-च्छदन-शयनं मापि च विधाः |अतीवार्द्रेणायं प्रिय-सखी शिखी वाडव-निभःपरीतापं प्रेयश् चिर-विरह-जन्मा जनयति ॥606॥

नरसिंहस्य ।

वृथा गाथा-श्लोकैर् अलम् अलम् अलीकां मम रुजंकदाचिद् धूर्तोऽसौ कवि-वचनम् इत्य् आकलयति |इदं पार्श्वे तस्य प्रहिणु सखि लग्नाञ्जन-लव-स्रवद्-बाष्पोत्पीड-ग्रथित-लिपि ताडङ्क-युगलम् ॥607॥

शिल्हणस्य । (सू.मु. 41.6)

गच्छामि कुत्र विदधामि किम् अत्र कस्मिंस्तिष्ठामि कः खलु ममात्र भवेद् उपायः |कर्तव्य-वस्तुनि न मे सखि निश्चयोऽस्तित्वां चेतसा परम् अनन्य-गतिः स्मरामि ॥608॥

कालिदास-नन्दिनः ।

सखि मलयजं मुञ्च क्षारं क्षते किम् इवार्प्यते

Page 114: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कुसुमम् अशिवं कामस्यैतत् किलायुधम् उच्यते |व्यजन-पवनो मा भूच् छ्वासान् करोति ममाधिकानुपचित-बले व्याधाव् अस्मिन् मुधा भवति श्रमः ॥609॥

तस्यैव ।

विरमत विरमत सख्योनलिनी-दल-ताल-वृन्त-पवनेन |हृदय-गतोऽयं वह्निर् धगितिकदाचिज् ज्वलत्य् एव ॥610॥

कस्यचित् । (शा.प. 3432)

28. विरहिणी-रुदितम्

वल्ली पादप-मोचितेव सुतनुः प्रम्लायति प्रत्यहंनिःश्वासाकुटिलालकं करतलोत्सङ्गे मुखं सीदति |नासाग्रातिथयो मुहूर्तम् अरुणोच्छूनान्तयोर् नेत्रयोर्विश्राम्यन्ति न सिन्दु-वार-मुकुल-स्थूलाः पयो-बिन्दवः ॥611॥

बलभद्रस्य ।

कोऽसौ धन्यः कथय सुभगे कस्य गङ्गा-सरय्वो-स्तोयास्फाल-व्यतिकर-खणत्-कारि कङ्कालम् आस्ते |यं ध्यायन्त्याः सुमुखि नियतं कज्जल-च्छेद-भाञ्जिव्यालुम्पन्ति स्तन-कलसयोः पत्रम् अश्रूण्य् अजस्रम् ॥612॥

कस्यचित् । (सु.र. 735)

मुक्तानङ्गः कुसुम-विशिखान् पञ्च चूर्णीकृताग्रान्मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन |वारां पूरः कथम् इतरथा स्फार-नेत्र-प्रणाली-वक्रोद्वाहस् त्रिवलि-विपिने सारणी-साम्यम् एति ॥613॥

राजशेखरस्य ।

पक्ष्मान्ते स्खलिताः कपोल-फलके लोलं लुठन्तः क्षणंधारालास् तरलोच्छलत्-तनु-कणाः पीन-स्तनास्फालनात् |कस्माद् ब्रूहि तवाद्य कण्ठ-विगलन्-मुक्तावली-विभ्रमंबिभ्राणा निपतन्ति बास् बाष्प-पयसां प्रस्यन्दिनो बिन्दवः ॥614॥

तस्यैव । (सु.र. 663)

कपोलं पक्ष्मभ्यः कलयति कपोलान् स्तन-तटंस्तनान् नाभिं नाभेर् घनज-घनम् एत्य प्रतिमुहुः ।

Page 115: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

न जानीमः किं नु क्व नु कृतम् अनेन व्यवसितंयद् अस्याः प्रत्यङ्गं नयन-जल-बिन्दुर् विहरति ॥615॥

नरसिंहस्य । (सु.र. 683)

29. दूती-वचनम्

वक्त्रेन्दोर् न हरन्ति बाष्प-पयसां धारा-मनोज्ञां श्रियंनिःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् |तन्व्यास् त्वद्-विरहे विपक्व-लवली-लावण्य-संवादिनी छाया कापि कपोलयोर् अनुदिनं तस्याः परं शुष्यति ॥616॥

धर्मकीर्तेः । (सु.र. 539)

लावण्येन पिधीयतेङ्गतनिमा संधार्यते जीवितंत्वद्-ध्यानैः सततं कुरङ्गक-दृशः किन्त्व् एतद् आस्ते नवम् |निःश्वासैः कुच-कुम्भ-पीठ-लुठन-प्रत्युद्गमान् मांसलैःश्यामीभूत-कपोलम् इन्दुर् अधुना यत् तन् मुखं स्पर्धते ॥617॥

शृङ्गारस्य । (सु.र. 535)

त्वद्-अर्थिनी चन्दन-भस्म-दिग्ध-ललाट-लेखाश्रु-जलाभिषिक्ता |मृणाल-चीरं दधती स्तनाभ्यांस्मरोपदिष्टं चरति व्रतं सा ॥618॥

kasyacit | (Sv 1393, su.ra. 545)

श्रोत्रं त्वद्-गुण-जाल-पूरितम् अभूद् बाष्पाम्बु-पूरे दृशौकिंचास्या मुखम् अन्धकारितम् अभून् निःश्वास-वातोर्मिभिः |चण्डालस् तव शोक-वह्निर् अभितो धन्वी जिघांसुः स्मरस्तस्याः कण्ठ-गतागतानि दधति प्राणाः कुरङ्गोपमाः ॥619॥

दनोकस्य ।

कण्ठे जीवितमानने तव गुणाः पाणौ कपोल-स्तनौ संतापस् त्वयि मानसं नयनयोर् अच्छिन्न-धारं पयः |सर्वं निष्करुण त्वदीय-विरहे सालम्बनं किं पुनस् तस्याः संप्रति जीविते बत सखी-वर्गो निरालम्बनः ॥620॥

जलचन्द्रस्य ।

Page 116: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

30. प्रिय-सम्बोधनम्

विलिम्पन्त्य् एतस्मिन् मलय-जरसार्द्रेण महसादिशं चक्रं चन्द्रे सुकृतमय तस्या मृग-दृशः |दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठ-कुहरेहृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥621॥

अचल-सिंहस्य । (सु.र. 537, स.ka.ä.v 614, सू.मु. 44.7)

मुखेन्दुः प्रभ्रश्यन्-नयन-जल-बिन्दुः करतलेमृणाली-हारोऽपि ज्वर इव परीताप-जनकः |प्रियङ्गु-श्यामाङ्ग्याः सुकृतमय वक्रे त्वयि मना-गनाख्येयावस्थो रति-रमण-बाण-व्यतिकरः ॥622॥

तस्यैव ।

चन्द्रं चन्दन-कर्दमेन लिखितं सा मार्ष्टि दष्टाधरावन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस् ताङ्गुलीः |कामः पुष्प-शरः किलेत् सुमनो-वर्गं लुनीते च यत्तत् कां सा सुभग त्वया वरत्-तनुर् बातूलतां लम्भिता ॥623॥

राजशेखरस्य । (वि.शा.भ. 2.20, सु.र. 541, सू.मु. 44.9)

उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणुक्रीडा-काननम् आविशन्ति वलय-क्वाणैः समुत्रासय |इत्थं पल्लव-दक्षिणानिल-कुहू-कण्ठीषु साङ्केतिक-व्याहाराः सुभग त्वदीय-विरहे राधा-सखीनां मिथः ॥624॥

अमरोः । (शा.प. 3489 सत्कविचन्द्रस्य; सू.मु. 44.13; SD 10.79; पद्या. 360 शम्भोः)

दर-परिणत-दूर्वा-दुर्बलाम् अङ्ग-लेखांग्लपयति न यद् अस्याः श्वास-जन्मा हुताशः |स खलु सुभग मन्ये लोचन-द्वन्द्व-वारा-मविरत-पटु-धारा-वाहिनीनां प्रभावः ॥625॥

धीयीकस्य ।

31. पुरुषाभिधानम्

तस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथंपद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि |आदौ शुष्यति सङ्कुचत्य् अनु ततश् चूर्णत्वम् आपद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥626॥

Page 117: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् । (सू.मु. 44.25; सु.र. 553 कस्यचित्; उत्पलराज; पद्या. 356 शान्तिकरस्य)

नीरसं काष्ठम् एवेदं सत्यं ते हृदयं यदि |तथापि दीयतां तस्यै गता सा दशमीं दशाम् ॥627॥

कुब्ज-राजस्य ।

कुशलं तस्या जीवति कुशलं पृष्टासि जीवतीत्य् उक्तम् |पुनर् अपि तद् एव कथयसि मृतां नु कथयामि या श्वसिति ॥628॥

| ( . 167, . . . 1.97)शित्तिपस्य कुवल् स क ä

- -तनुर् लीना तल्पे प्रिय सहचरी हस्त कलनान्- - |निज स्थानेङ्गानि श्वसितम् अपि तस्याः श्रम पदे क्व सा कान्तिर् याता बत न शपथैस् तास्व् अयम् अपि

- ||629||प्रतीमः स्त्री हत्या तद् अपि तव चेतो नटयति

- |युवराज दिवाकरस्य

- - - -धिक् चण्डाल किम् आलपामि मधुपी झङ्कार झङ्झा मरुन्- - ’ |माकन्दाङ्कुर संनिपात जनितस् तस्याः स को पि ज्वरः

- - ताः संताप रुजः स चाङ्ग जडिमा साहर्निशं जागरा - ’ ॥630॥त्वय्य् आश्लेष रसेन जीवति पुनस् त्यक्तो न्यथा हस्तकः

|कस्यचित्

32. - विरहिणी चेष्टा

- त्वां चिन्ता परिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता- - - |शून्यालिङ्गन संचलद् भुज युगेनात्मानम् आलिङ्गति

- - - किं चान्यद् विरह व्यथा प्रणयिणीं सम्प्राप्य मूर्च्छां चिरात् - - - - ॥631॥प्रत्युज्जीवति कर्ण मूल पठितैस् त्वन् नाम मन्त्राक्षरैः

| ( . . 555, . . 3487)kasyacit su ra çä pa

अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्व् आहितो ’ |दैन्यं न्यस्तम् अशेषतः परिजने चिन्ता गुरुभ्यो र्पिता

अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते - ॥632॥विस्रब्धो भव विप्रयोग जनितं दुःखं विभक्तं तया

Page 118: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

( 78/110; 1407; . . 44.20; . . 3486; . 364; अमरु स्भ्व् सू मु शा प पद्या Daça4.27)

- |पुनरुक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः ॥633॥इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि

| ( . . 558)धरणीधरस्य सु र

- - -अत्रैव स्वयम् एव चित्र फलके कम्प स्खलल् लेखया |सन्तापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान्

- बाष्प व्याकुलम् ईक्षितः सपुलकं चूताङ्कुरैर् अर्चितो - ॥634॥मूर्ध्ना च प्रणतः सखीषु मदन व्याजेन चापह्नुतः

| ( . . 549)वाक्कूटस्य सु र

- - ’ - दूर्वा श्याम रुचो पि चन्दन रसैर् यत् ते लिखत्य् आकृतिं |सोढुं तापम् अनीश्वरा यद् अपि च ग्रीष्मागमं वाञ्छति

- -यत् पुष्णाति निरस्य विभ्रम शुकान् बाला चकोरी कुलं - ॥635॥मूढस् तत्र सखी जनः स्फुरति किं सुस्थस्य मे चेतसि

|कस्यचित्

33. -सन्ताप कथनम्

- - - सा धैर्याम्बु मरु स्थली विसृमर ज्वालः स तापानलस् - - - - |ते मुक्ता मणयः कठोर तरुण ज्वाला मुचः शर्कराः

कर्पूरस्य रजांसि बालुकम् असाव् अस्यास् तु जीवाध्वगः ॥636॥क्वापि क्वाप्य् उपयाति मुह्यति मुहुः kväpî क्वचिन् मूर्च्छति

- |महा देवस्य

- - मृग शिशु दृशस् तस्यास् तापं कथं कथयामि ते- |दहन पतिता दृष्टा मूर्तिर् मया न हि वैधवी

इति तु नियतं नारी-रूपः स लोक-दृशां प्रिय-स्तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥637॥

वाचस्पतेः । (द.रू. 2.29, सु.र. 557)

एतस्याः स्मर-संज्वरः करतल-स्पर्शैः परीक्ष्योऽद्य नःस्निग्धेनापि जनेन दाह-भयतः प्रस्थं पचः पाथसाम् |निर्वीर्यीकृत-चन्दनौषध-विधौ तस्मिंश् चटत्-कारिणो

Page 119: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लाज-स्फोटम् अमी स्फुटन्ति मणयो विश्वेऽपि हार-स्रजाम् ॥638॥

राजशेखरस्य । (बा.रा. 5.11, सु.र. 711)

स्नाता निष्पतयालु-लोचन-पयः पुण्य-स्रवन्ती-जलैरध्यास्ते नव-चन्दनार्द्र-नलिनी-संवर्तिका-वेदिकाम् |प्रत्येकं स्मर-जात-वेदसि निजान्य् अङ्गानि हुत्वा क्षणादिन्दोर् अभुदयेन दास्यति पुनः सा प्राण-पूर्णाहुतिम् ॥639॥

धर्म-योगेश्वरस्य ।

माल्यं मृणाल-वलयानि जलं जलार्द्राकर्पूर-हार-हरि-चन्दन-चर्चितानि |तस्या नवेन्दु-किरणाश् च न ताप-शान्त्यै त्वत्-सङ्ग-साध्य-विरह-ज्वर-जर्जरायाः ॥640॥

पुरुषोत्तम-देवस्य ।

34. तनुताख्यानम्

दोलालोलाः श्वसन-मरुतश् चक्षुषी निर्झराभेतस्याः शुष्यत्-तगर-सुमनः-पाण्डुरा गण्ड-भित्तिः |तद्-गात्राणां किम् इव हि बहु ब्रूमहे दुर्बलत्वंयेषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥641॥

राजशेखरस्य । (सु.र. 552)

आरब्धा मकरध्वजस्य धनुषैतस्यास् तनुर्-वेधसा त्वद्-विश्लेष-विशेष-दुर्बलतया जाता न तावद् धनुः |तत् संप्रत्य् अपि रे प्रसीद किम् अपि प्रेमामृत-स्यन्दिनीं दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायताम् ॥642॥

धोयीकस्य ।

तस्यास् त्वद्-एक-मनसः स्मर-बाण-वर्षैः कार्श्यं वपुः शठ बिभर्ति यथा यथैव |स्तोकायिताश्रयतयेव तथा तथैव कान्तिर् घनी-भवति लोल-विलोचनायाः ॥643॥

तस्यैव ।

स्पृशन्त्याः क्षामत्वं मदन-शरटङ्क-व्यतिकरात्कुरङ्गाक्ष्यास् तस्याः शृणु सुभग कौतूहलम् इदम् |अपूर्वेति त्रस्ता परिहरति तां केल-हरिणीन विश्वेऽप्य् आश्वासं दधति गृह-लीला-शकुनयः ॥644॥

Page 120: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् । (सू.मु. 44.17)

अभवद् अभिनव-प्ररोह-भाजां छवि-परिपाटिषु यः पुराङ्गकानाम् |अहह विरह-वैकृते स तस्याः क्रशिमनि संप्रति दूर्वया विवादः ॥645॥

तैलपाटीय-गाङ्गोकस्य ।

35. उद्वेग-कथनम्

सौघाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवींद्वारात् त्रस्यति चित्र-केलि-सदसो वेशं विषं मन्यते |आस्ते केवलम् अब्जिनी-किसलय-प्रस्तारि-शय्या-तले संकल्पोपनत-त्वद्-आकृतिर् असायत् तेन चित्तेन सा ॥646॥

राजशेखरस्य । (बा.रा. 5.8, स.ka.ä.v 208, वि.शा.भ. 3.2, सु.र. 745)

सोद्वेगा मृग-लाञ्छने मुखम् अपि स्वं नेक्षते दर्पणेत्रस्ता कोकिल-कूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः |इत्थं दुःसह-दाह-दायिनि धृत-द्वेषापि पुष्पायुधे मुग्धा सा सुभगे त्वयि प्रतिमुहुः प्रेमाधिकं पुष्यति ॥647॥

शृङ्गारस्य । (सु.र. 536)

विषं चन्द्रालोकः कुमुद-वन-वातो हुतवहः क्षत-क्षारो हारः स खलु पुटपाको मलयजः |अये किंचिद् वक्रे त्वयि सुभग सर्वे कथम् अमीसमं जातास् तस्याम् अहह विपरीत-प्रकृतयः ॥648॥

अचल-सिंहस्य । (सु.र. 554)

न क्रीडा-गिरि-कन्दरीषु रमते नोपैति वातायनंदूराद् द्वेष्टि गुरून् निरस्यति लतागारे विहार-स्पृहाम् |आस्ते सुन्दर सा सखी-प्रिय-गिराम् आश्वासनैः केवलंप्रत्याशां दधती तया च हृदयं तेनापि च त्वां पुनः ॥649॥

धोयीकस्य ।

हारं पाशवद् आच्छिनत्ति दहन-प्रायां न रत्नावलींधत्ते कण्ठक-शङ्किनीव कलिका-तल्पे न विश्राम्यति |स्वामिन् सम्प्रति सान्द्र-चन्दन-रसात् पङ्काद् इवोद्वेगिनी सा बाला विस-वल्लरी-वलयतो व्यालाद् इव त्रस्यति ॥650॥

Page 121: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

36. निशावस्था-कथनम्

अस्मिंश् चन्द्रमसि प्रसन्न-महसि व्यकोप-कुन्द-त्विषिप्राचीनं खम् उपेयुषि त्वयि मनाग् दूरे गते प्रेयसि |श्वासः कैरव-कोरकीयति मुखं तस्याः सरोजीयतिक्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति ॥651॥

कस्यचित् । (शा.प. 3480, सू.मु. 44.10; पद्या. 355 भीमभट्टस्य)

अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तःपाथोनिधिः कुसुम-चाप-भृतो विकारः |प्रादुर्बभूव सुभग त्वयि दूरसंस्थेचण्डाल-चन्द्र-धवलासु निशासु तस्याः ॥652॥

चण्डाल-चन्द्रस्य । (सु.र. 538)

तापोऽम्भः प्रसृतिं पचः प्रचयवान् बाष्पः प्रणालोचितःश्वासानर्तित-दीप-वर्ति-लतिकाः पाण्डिम्नि मग्नं वपुः |किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्-वर्त्म-वातायनेहस्त-च्छत्र-निरुद्ध-चन्द्र-महसस् तस्याः स्थितिर् वर्तते ॥653॥

राजशेखरस्य । (वि.शा.भ. 2.21, सु.र. 540)

बाष्पैर् निष्पतयालुभिः कलुषिता गण्ड-स्थली चिन्तया चेतः कातरितं तरङ्गितम् उरः श्वासोर्मिभिः पीवरैः |इत्थं त्वद्-विरहे तदीय-विपदं देवई त्रियामैव वातल्पं वा परिताप-खिन्नम् अथवा जानाति पुष्पायुधः ॥654॥

शरणस्य ।

निष्पत्रं सरसीरुहां वनम् इदं निश्चन्दना मेदिनीनिष्पङ्कानि पयांस्यपल्लव-पुटा वृक्षा सखीभिः कृताः |नीयन्ते सुभग त्वया रहितया सोत्कण्ठ-कोकीकुला-क्रन्दाकर्णन-जागरूक-कुमुदामोदास्तया रात्रयः ॥655॥

कस्यचित् ।

37. वासक-सज्जा

तल्पं कल्पितम् एव कल्पयति सा भूयस् तनुं मण्डितांभूयो मण्डयति स्वयं रतिपतेर् अङ्गीकरोत्य् अर्चनाम् |गच्छन्त्यां निशि मन्यते क्षतिम् इव द्वारं चिरं सेवतेलीला-वेश्मनि सा करोति मदन-क्लान्ता वराकी न किम् ॥656॥

Page 122: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आचार्य-गोपीकस्य ।

दृष्ट्वा दर्पण-मण्डले निज-मुखं भूषां मनोहारिणींदीपार्चिः-कपिशं च मोहन-गृहं त्रस्यात्-कुरङ्गी-दृशा |एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दयामन्दं कान्त-दिदृक्षयातिललितं द्वारे दृग्-आरोपित्ं ॥657॥

| ( . . 1.76 )रुद्रटस्य शृ ति a

- -अलस वलितैः प्रेमार्द्रार्द्रैर् मुहुर् मुकुली कृतैः - |क्षणम् अभिमुखैर् लज्जालोलैर् निमेष पराङ्मुखैः

- हृदय निहितं भावाकूतं वमद्भिर् इवेक्षणैः ’ ॥658॥ कथय सुकृती को यं मुग्धे त्वयाद्य विलोक्यते

| ( 4, . . 508; 1098, . . 3416, . . 39.4)अमरोः अमरु सु र स्व् शा प सू मु

’ अङ्गेष्व् आभरणं करोति बहुशः पत्रे पि संचारिणि |प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति

- - - - - - -इत्य् आकल्प विकल्प तल्प रचना सङ्कल्प लीला शत - ॥659॥व्यासक्तापि विना त्वया वर तनुर् नैषा निशां नेष्यति

| ( 6.3)जयदेवस्य ग्ग्

अरतिर् इयम् उपैति मां न निद्रागणयति तस्य गुणान् मनो न दोषान् |विरमति रजनी न सङ्गम् आशाव्रजति तनुस् तनुतां न चानुरागः ॥660॥

प्रवरसेनस्य । (सु.र. 723, शा.प. 3427 बिल्हणस्य, पद्या. 214)

38. स्वाधीन-भर्ट्र्का

लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजंतिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान् |इति चटु-शतैर् वारं वारं वपुः परितः स्पृशन्विरह-विधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥661॥

| ( . . 1.74 )रुद्रटस्य शृ ति a

- स्वामिन् भङ्गुरयालकं स तिलकं भालं विलासिन् कुरु - |प्राणेश त्रुटितं पयोधर तटे हारं पुनर् योजय

- - इत्य् उक्त्वा सुरतावसान सुखिता सम्पूर्ण चद्न्रानना

Page 123: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- ||662||स्पृष्टा तेन तथेति जात पुलका प्राप्ता पुनर् मोहनम्

| ( . . 1.42 ; 3.73, . . 80.6)tasyaiva çå ti c SD sü mu

- -यावकं तरुण पङ्कज प्रभे - - |योषितश् चरण पङ्कज द्वये

- तुल्य रागम् अपि स न्यपातयच्- - - ॥663॥चाटु मात्र करण प्रयोजनः

|कस्यचित्

- - एतांस् ते भ्रमरौघ नील कुटिलान् बध्नामि किं कुन्तलान् - - ’ |किं न्यस्यामि मधूक पाण्डु मधुरे गण्डे त्र पत्रावलीम् -किं चास्मिन् व्यपनीय बन्धनम् इदं पङ्केरुहाणां दलत्

- - - - ||664||कोष श्री मुषि सर्व चित्त हरिणस्यारोपयामि स्तने

|सूर्यधरस्य

- - अगणित गुरुर् याच्ञा लोलं पदान्तसदातिथिः - |समयम् अविदन् मुग्धः कालासहो रति लम्पटः

- - कृतक कुपितं हस्ताघातं त्रपा रुदितं हठाद् ॥665॥अपरिगणयन् लज्जायां मां निमज्जयति प्रियः

- | आचार्य गोपीकस्य

39. विप्रलब्धा

’ दृष्टो यं विषवत् पुरा परिजनो दृष्टायतिर् वारयन्- |पौर्वापर्य विदां त्वया नहि कृताः कर्णे सखीनां गिरः

-हस्ते चन्द्रम् इवावतार्य सरले धूर्तेन धिग् वञ्चिता ॥666॥तत् किं रोदिषि किं विषदसि किम् उन्निद्रासि किं दूयसे

|कस्यचित्

- ज्ञातं ज्ञाति जनैः प्रघुष्टम् अयशो दूरं गता धीरता ’ - |त्यक्ता ह्रीः प्रतिपादितो प्य् अविनयः साध्वी पदं प्रोज्झितम्

- - - - लुप्ता चोभय लोक साधु पदवी दत्तः कलङ्कः कुले ॥667॥भूयो दूति किम् अन्यद् अस्ति यद् असाव् अद्यापि नागच्छति

| ( . . 3616, . . 71.14)kasyacit çä pa sü mu

Page 124: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -सखि स विजितो वीणा वाद्यैः कयाप्य् अपर स्त्रिया - |पणितम् अभवत् ताभ्यां तव क्षपा ललितं ध्रुवम्

- कथम् इतरथा शेफालीषु स्खलत् कुसुमास्व् अपि - ’ ॥668॥ प्रसरति नभो मध्ये पीन्दौ प्रियेण विलम्ब्यए

| ( . 213; 2.23; . . 1.78 )रुद्रटस्य पद्या दशरूपक शृ ति अद्

- सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं स बाष्पं चिरं - |चक्षुर् दिक्षु निवेशितं स करुणं सख्या समं जल्पितम्

’ - नागच्छत्य् उचिते पि वासक विधौ कान्ते समुद्विग्नया ॥669॥तत् तत् किंचिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः

| ( . . 1.79 )तस्यैव शृ ति a

- यत् सङ्केत गृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं |तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया

- - स्थानोपासन सूचनाय विगलत् सान्द्राञ्जनैर् लोचनैर् ॥670॥भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः

| ( . . 1.78 )रुद्रटस्य शृ ति a

40. कलहान्तरिता

- -कर्णे यन् न कृतं सखीजन वचो यन् नादृता बन्धु वाक्- |यत् पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहृतः

तेनेन्दुर् दहनायते मलयजालेपः स्फुलिङ्गायते - ’ ॥671॥रात्रिः कल्प शतायते विसलताहारो पि भारायते

| ( . . 702)अमरोः सु र

- - -मया तावद् गोत्र स्खलित हतकोपान्तरितया |न रुद्धो निर्गच्छन्न् अयम् इति विलक्षः प्रियतमः

- -अयं त्वाकूतज्ञः परिणति परामर्श कुशलः ’ ॥672॥सखी लीको प्य् आसील् लिखित इव चित्रेण किम् इदम्

| ( . . 84.4, . . 656)bimbokasya sü mu su ra

पदोपान्ते कान्ते लुठति तम् अनादृत्य भवनाद् |द्रुतं निष्क्रामन्त्या किम् अपि न मयालोचितम् अभूत्

Page 125: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

-अये श्रोणीभार स्तनभर युवां निर्भर गुरू ॥673॥भवभ्याम् अन्यत्र विलम्बो न विहितः

|गङ्गाधरस्य

- - यत् पाद प्रणतः प्रियः परुषया वाचा स निर्वारितो- - |यत् सख्या न कृतं वचो जडतया यन् मन्युर् एको धृतः

- -पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दु द्युति- - - ॥674॥प्रालेयाम्बु समीर पङ्कज विसैर् गात्रं मुहुर् दह्यते

| ( . . 1.77 , . . 56.1)रुद्रटस्य शृ ति अ सू मु

दहति विरहेष्व् अङ्गान् ईर्ष्यां करोति समागमे |हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम्

क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते ॥675॥किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः

| ( . . 734)अमरुकस्य सु र

41. -कलहान्तरिता वाक्यम्

- सखि स सुभगो मन्द स्नेहो मयीति न मे व्यथा- |विधि विरचितं यस्मात् सर्वो जनः सुखम् अश्नुते

’ ’ -मम तु मनसः सन्तापो यं जने विमुखो पि य - ॥676॥त्कथम् अपि हत व्रीडं चेतो न याति विरागिताम्

| ( 1118, . . 694)अमरोः स्व् सु र

निःश्वासा वदनं दहन्ति हृदयं निर्मूलम् उन्मथ्यते |निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते - अङ्गं शोषम् उपैति पाद पतितः प्रेयांस् तथोपेक्षितः

||677|| सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः

| ( 98; .. 237, . . 2.26)कस्यचित् अमरु पद्या द रू

’ ज्योतिर्भ्यस् तद् इदं तमः समुदितं जातो यम् अद्भ्यः शिखी - - |पीयूषाद् इदम् उत्थितं विष मयं छायाप्त जन्मातपः

को नामास्य विधिः प्रशान्तिषु भवेद् बाढं द्रढीयान् अयं ’ ॥678॥ग्रन्थिर् यत् प्रियतो पि विप्रियम् इदं सख्यः कृतं सान्त्वनैः

Page 126: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . . 2.63)कस्यचित् स क ä

- - - तल् लाक्षा लिपि लाञ्छिताद् अपि मुखाद् इन्दुः स किं दुःसहः - |संतापाय पिक ध्वनिः किम् उ मृषा वाचां प्रपञ्चाद् अपि

- किं तस्य प्रणयावधीरण पराधीनाद् अपि प्रेक्षणाद् - - ॥679॥उन्मीलन्ति सखि प्रसून धनुषो मर्म च्छिदः सायकाः

|जलचन्द्रस्य

कथाभिर् देशानां कथम् अपि च कालेन बहुना |समायाते कान्ते सखि रजनिर् अर्धं गतवती

- - - ततो यावल् लीला कलह कुपितास्मि प्रियतमे ॥680॥सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा

| ( . . 1642)कस्यचित् सु र

42. - -कलहान्तरिता सखी वचनम्

अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस् |त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः - - समाकृष्टा ह्य् एते विरह दहनोद्भासुर शिखाः

- - ||681|| स्व हस्तेनाञ्गारास् तद् अलम् अधुनारण्य रुदितैः

( 66; 1170; . . 56.9, . . 659)अमरोः अमरु स्भ्व् सू मु सु र

मया प्राग् एवोक्तं कलहवति मा त्याजय गुणं - |भयेस् तु प्रेयांस् ते स्वकर वशगं मुञ्चसि मुधा अवाप्तो वैलक्ष्यं शर इव पुनर् नैति तद् अयं - - ॥682॥स्वयं गत्वानेयः प्रिय सखि कराकर्ष विधिना

- | आचार्य गोपीकस्य

- - -श्रवसि न कृतास्ते तावन्तः सखी वचन क्रमा- |श्चरण पतितोङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः- - - - कठिन हृदये मिथ्या मौन व्रत व्यसनाद् अयं- - ॥683॥परिजन परित्यागोपायो न मान परिग्रहः

| ( . . 687)कस्यचित् सु र

-जघनम् उन्नतम् आकुल मेखलं

Page 127: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - |मुखम् अपाङ्ग विसर्पित तारकम् इदम् अपास्य गतो यदि निर्घृणो ॥684॥ननु वोरोरु स एव हि वञ्चितः

| ( 1168)कस्यचित् स्व्

- -सखि न गणिता मानोन्मेषात् प्रिय प्रणय क्षतिः - |परम् इह सखी वर्गस्येदं वचो न पुरस्कृतम्- उदय शिखरारूढे नायं कलानिधिना बलात्

- ||685||किम् इति शिथिलो मान ग्रन्थिः करैर् न करिष्यते

| jalacandrasya

43. -gotra skhalitam

- - ’ - पुरस् तन्व्या गोत्र स्खलन चकितो हं नत मुखः - |प्रवृत्तो वैलक्ष्यात् किम् अपि लिखितुं दैव हतकः

- स्फुटो रेखा न्यासः कथम् अपि स तादृक् परिणतो ॥686॥गता येन व्यक्तं पुनर् अवयवैः सैव तरुणी

( 46)अमरोः अमरु

कृथा मैवं चेतः कथम् अपि मनाग् अस्खलद् इतः |प्रमादाद् वाणीयं किम् इह करवाणि प्रणयिनि

- - -वृथैवायं ग्रन्थिर् झण झणित मञ्जीर रणितं - ॥687॥ततस् त्वत् पादाब्जं यद् इदम् अवतंसो भवतु मे

|नरसिंहस्य

’ अर्धोक्ते भयम् आगतो सि किम् इदं कण्ठश् च किं गद्गदश् ’ |चाटोर् अस्य न च क्षणो यम् अनुपक्षिप्तेयम् आस्तां कथा ब्रूहि प्रस्तुतम् अस्तु संप्रति महत् कर्णे सखीनां मुखैस् - ॥688॥तृप्तिर् निर्भरम् एभिर् अक्षर पदैः प्राग् एव मे संभृता

| ( . . 57.26)अभिनन्दस्य सू मु

- कथम् अपि कृत प्रत्यापत्तौ प्रिये स्खलितोत्तरे- |विरह कृशया कृत्वा व्याजं प्रकल्पितम् अश्रुतम्

- - - - असहन सखी श्रोत्र प्राप्तिं विशङ्क्य स संभ्रमं- ॥689॥विवलित दृशा शून्ये गेहे समुच्छ्वसितं पुनः

Page 128: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( 63)kasyacit As

- - -दूराद् एत्य दृशा निवार्य च सखीर् उत्क्षिप्त दोः कङ्कण - - |श्रोणिः स प्रणया पिधाय नयन द्वन्द्वं तवावस्थिता

- ज्ञातासीति विपक्ष नाम गदता सम्भाविता सा त्वया ॥690॥जीवत्य् एव यदि त्वरां त्यज ननु त्वाम् एव याचिष्यते

- |आचार्य गोपीकस्य

44. मानिनी

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं’ ’ ’ |खेदो स्मासु न मे पराध्यति भवान् सर्वे पराधा मयि

तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते ॥691॥नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते

( 53; . . 2.17; 1614, . . 3554, . . 57.1, . . अमरोः अमरु द रू स्व् शा प सू मु सु ra653)

- एकत्रासन संस्थितिः परिहता प्रतुद्गमाद् दूरतस्- ’ |ताम्बूलानयन च्छलेन रभसाशेल्षो पि संविघ्नितः

’ आलापो पि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके ॥692॥कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः

( 17, . . 639, 1583, . . 3534, . . 55.6, . . tasyaiva amaru su ra Sv çä pa sü mu da rü2.19, 2.67 )Rask g

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात् |व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते

मय्यालापवति प्रतीपवचनं सख्या सहाभाषते ' ॥693॥तस्यास्तिष्ठतु निर्भरप्रणयिता मानो पि रम्योदयः

( . 1590, . . 3537, . . 55.11)tasyaiva Sv çä pa sü mu

धूमायते मनसि मूर्च्छति चेष्टितेषु |संदीप्यते वपुषि चेतसि जाज्वलीति

’वक्त्रे परिस्फुरति वाचि विजृम्भते स्याः- - ॥694॥कान्तावमान जनितो बहुमान वह्निः

|कस्यचित्

Page 129: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानं - |श्वासो भूम्ना स्तन कलसयोः पीनताम् आतनोति

चित्तौत्सुक्यं किम् अपि कुरुते क्षामम् अङ्गं तद् अस्यास् ॥695॥तारुण्यस्य प्रसम् अधिकं मन्युर् आविष्करोति

|कस्यचित्

45. -उदात्त मानिनी

न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलतां |न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम्

’इदं तु प्रेयस्याः प्रथयति रुषो न्तर्विलसितं’ - - ॥696॥शते पि प्रश्नानां यद् अभिदुर मुद्रोधर पुटः

| ( . . 688)वैद्यधन्यस्य सु र

- - ईर्ष्या प्रस्फुरिताधरोष्ठ रुचिरं वक्त्रं न मे दर्शितं- |साधिक्षेप पदा मनाग् अपि गिरो न श्राविता मुग्धया

- - - ’मद् दोषैः सरसैः प्रतापित मनो वृत्त्यापि कोपो नया - - ॥697॥काञ्च्या गाढतरावबद्ध वसन ग्रन्थ्या समावेदितः

- | ( 1591)काश्मीर नारायणस्य स्व्

- - भ्रूबेधो न कृतः कृता मुख शशि च्छायापि नायादृशी - |कालुष्येण न लम्भिताः कल गिरः कोपस् त्वतो लक्ष्यते

- यत् प्रागल्भ्यम् अपास्य सम्प्रति नवी भूतं पुनर् लज्जया ॥698॥यश् चायं विनयादरः प्रणयितां मुक्त्वा महान् वर्तते

|कस्यचित्

- - आमृद्यन्ते श्वसितमरुतो यत् कुचोत्सेध कम्पैर्- - - - |अन्तर् ध्यानात् त्रुटति च दृशोर् यद् बहिर् लक्ष्य लाभः

- - पक्ष्मोत्क्षेप व्यतिकर हतो यच् च बाष्पस् तद् एते - ॥699॥भावाश् चण्डि त्रुटित हृदयं मन्युम् आवदेयन्ति

|कस्यचित्

|यद्यपि श्रियम् आधत्ते भूषणानादरस् तव ॥700॥तथाप्य् अन्तर्गतं मन्युमयं कथयतीव मे

Page 130: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|कस्यचित्

46. -अनुरक्त मानिनी

वलतु तरला धृष्टा दृष्टिः खला सखि मेखला |स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यन्तु कञ्चुकम्

’ तद् अपि न मया सम्भाव्यो सौ पुनर् दयितः शठः - ॥701॥स्फुटति हृदयं मौनेनान्तर् न मे यदि तत् क्षणात्

| ( . . 636)अमरोः सु र

- ’ भ्रू भङ्गे रचिते पि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते ’ - |कार्कश्यं गमिते पि चेतसि तनू रोमाञ्चम् आलम्बते

रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते ॥702॥दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने

( 24; . . 695, 1580; . . 5.25)tasyaiva amaru su ra Sbh u né

- भ्रू भेदो रचितः चिरं नयनयोर् अभ्यस्तम् आमीलनं ’ |रोद्धुं शिक्षितम् आदरेण हसितं मौने भियोगः कृतः धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया

- - ||703||बद्धो मान परिग्रहे परिकरः सिद्धिस् तु दैव स्थिता

( 92; . . 645, .. 231)धर्मकीर्तेः अमरु सु र पद्या

- तद् वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस्- |तस्यालाप कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया

हस्ताभ्याम् अपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः ॥704॥सख्यः किं करवाणि यान्ति सहसा यत् कञ्चुके सन्धयः

( 11, 1581, . . 3535, . . 640)अमरोः अमरु स्व् शा प सु र

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं - |न सखि चटुल प्रेम्णा कार्यं पुनर् दयितेन मे

इति सरभसं मानाटोपाद् उदीर्य वचस् तया- - ॥705॥रमण पदवी सारङ्गाक्ष्या स शङ्कितम् ईक्षिता

( 71 (61); . . 666, . . 55.1)tasyaiva amaru su ra sü mu

Page 131: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

47. -नायके मानिनी वचनम्

किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः ’ |कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् ते पराधः

-आगस्कारिण्य् अहम् इह यया जीवितं तद् वियोगे- ॥706॥ भर्तृ प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः

| [ . . 643 ; . . 57.14; . 381 भावदेव्याः सु र वाक्कूटस्य सू मु पद्या]कस्यचित्

तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं |ततो नु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा

इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं - ॥707॥मयाप्तं प्राणानां कुलिश कठिनानां फलम् इदम्

| ( 66, 1622, . . 646)अमरोः अमरु स्व् सु र

भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां ’ |तनुर् अपि न ते दोषो स्माकं विधिस् तु पराङ्मुखः

तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां- - ॥708॥ प्रकृति चपले का नः पीडा गते हत जीविते

( 27; 1617, . . 57.6, . . 657, . 223)तस्यैव अमरु स्व् सू मु सु र पद्या

- - कोपो यत्र भ्रू कुटि रचना निग्रहो यत्र मौनं- |यत्रान्योन्य स्मितम् अनुनयो यत्र दृष्टिः प्रसादः

तस्य प्रेम्णस् तद् इदम् अधुना वैषमं पश्य जातं - ॥709॥त्वं पादान्ते लुठसि नहि मे मन्यु मोक्षः खलायाः

( 34; . .. 2.19, 1630, . . 3562, . . 84.7, . . tasyaiva amaru da rü Sv çä pa sü mu su ra648)

- - - -यदा त्वं चन्द्रोभूर अविकल कला पेशल वपु- - |स्तद् आर्द्रा जाताहं शशधर मणीनां प्रकृतिभिः

- - इदानीम् अर्कस् त्वं खर रुचि समुत्सारित रसः - - ॥710॥किरन्ती कोपाग्नीन् अहम् अपि रवि ग्राव घटिता

| ( . . 3564, . . 57.20, . . 647)acalasya çä pa sü mu su ra

Page 132: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

47. -मानिन्यां सखी प्रबोधः

- - -कियन् मात्रं गोत्र स्खलनम् अपराद्धं चरणयो |श्चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि रुषं मुञ्चामुञ्च प्रियम् अनुगृहानायतिहितं

- ||711||शृणु त्वं यद् ब्रूमः प्रिय सखि न माने कुरु मतिम्

मनोकस्य । (सु.र. 680)

असद्-वृत्तो नायं न च सखि गुणैर् एष रहितःप्रियो मुक्ताहारस् तव चरण-मूले निपतितः |गृहाणैनं मुग्धे व्रजतु तव कण्ठ-प्रणयिता-मुपायो नास्त्य् अन्यो हृदय-परितापोपशमने ॥712॥

kasyacit | (sü.mu. 56.10, su.ra. 658)

लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राण-दयितोनिराहाराः स्कह्यः सतत-रुदितोच्छूण-नयनाः |परित्यक्तं सर्वं हसित-पठितं पञ्जर-शुकैस्तवावस्था चेयं विसृज कठिने मानम् अधुना ॥713॥

अमरोः (अमरु 7; शा.प. 3551, सू.मु. 56.5, Rask 2.206a)

यद् एतत् ते मौनं स्मितम् उदयते यन् न वदनेयद् अव्यक्ता दृष्टिर् यद् अभिमुख-वामः स्थिति-रसः |उपास्यानाम् ईदृग्-विमतिषु हत-प्रश्रयतया हृदा दूरं याति प्रियसखि नवीनः परिजनः ॥714॥

उमापतिधरस्य ।

पाणौ शोणतले तनूदरि दर-क्षामा कपोल-स्थलीविन्यस्ताञ्जन-दिग्ध-लोचन-जलैः किं म्लानिमानीयते मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दली-मुन्मीलन्नवमालती-परिमलः किं तेन विस्मर्यते ॥715॥

पाणिनेः । (सु.र. 651)

49. अनुनयः

रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथःसंधत्तां धनुर् उज्झतु क्षणम् इतो भ्रू-वल्लिम् उल्लासय |किं चान्तर् निहितानुराग-मधुराम् अव्यक्त-वर्ण-क्रमांमुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेरी-भ्रमः ॥716॥

भेरी-भ्रमकस्य । (सु.र. 450)

Page 133: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

किम् इति कवरी यादृक् तादृग् दृशौ किम् अञ्जनेमृगमद-मसी-पत्र-न्यासः स किं न कपोलयोः |अयम् असमयं किं च क्लाम्यत्य् असंस्मरणेन तेशशिमुखि सखी-हस्त-न्यस्तो विलास-परिच्छदः ॥717॥

abhinandasya | (sa.ka.ä. 4.193, su.ra. 731)

प्रिये मौनं मुञ्च श्रुतिर् अमृत-धारां पिबतु मेदृशाव् उन्मील्येतां भवतु जगद् इन्दीवर-मयम् |प्रसीद प्रेमापि प्रशमयतु निःशेषम् अधृती-रभूमिः कोपानां ननु निरपराधः परिजनः ॥718॥

डिम्बोकस्य । (सु.र. 670)

यदि विनिहिता शून्या दृष्टिः किम् उ स्थिर-कौतुकायदि विरचितो मौने यत्नः किम् उ स्फुरितोऽधरः |यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमःकृतम् अभिनयैर् दृष्टो मानः प्रसीद किम् उच्यताम् ॥719॥

अमरोः । (स्व् 1625, सु.र. 638)

कपोले पत्राली करतल-निरोधेन मृदितानिपीतो निःश्वासैर् अयम् अमृत-हृद्योऽधर-रसः |मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तन-तटंप्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥720॥

kasyacit | (amaru 67; su.ra. 664, sa.ka.ä.v 489, Sv 1627)

50. मान-भङ्गः

दृष्टे लोचनवन्-मनाङ्-मुकुलितं पार्श्व-स्थिते वक्त्रवन्न्यग्-भूतं बहिर् आसितं पुलकवत् स्पर्शं समातन्वति |नीवी-बन्धवदागतं शिथिलतां सम्भाषमाणे ततोमानेनापसृतं ह्रियेव सुदृशः पाद-स्पृशि प्रेयसि ॥721॥

kasyacit | (sa.ka.ä.v 15.496, çä.pa. 3581, sü.mu. 58.2, su.ra. 699)

चेतस्य् अङ्कुरितं विसारिणि दृशोर् द्वन्द्वे द्विपत्रायितंप्रायं पल्लवितं वचस्य् उपचितं प्रौढं कपोल-स्थले |तत्-तत्-कोप-विचेष्टिते कुसुमितं पादानते तु प्रियेमानिन्यां फलितं तु मान-तरुणा पर्यन्त-बन्ध्यायितम् ॥722॥

राजशेखरस्य । (सु.र. 679)

Page 134: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

एकस्मिन् शयने पराङ्-मुखतया वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेऽप्य् अनुनये संरक्षतोर् गौरवम् |दम्पत्योः शनकैर् अपाङ्ग-वलनान् मिश्री-भवच्-चक्षुषोर्भग्नो मानकलिः सहास-रभसं व्यासक्त-कण्ठ-ग्रहम् ॥723॥

अमरोः (अमरु 19, स्व् 2112, शा.प. 3715, सू.मु. 81.8, सु.र. 667)

दूराद् उत्सुकम् आगते विवलितं सम्भाषिणि स्फारितंसंश्लिष्यत्य् अरुणं गृहीत-वसने किञ्चिन् नत-भ्रू-लतम् |मानिन्याश् चरणानति-व्यतिकरे बाष्पाम्बु-पूर्णेक्षणंचक्षुर् जातम् अहो प्रपञ्च-चतुरं जातागसि प्रेयसि ॥724॥

tasyaiva | (amaru 44, sü.mu. 55.3, su.ra. 641)

सुतनु जहिहि कोपं पश्य पादानतं मांन खलु तव कदाचित् कोप एवं विधोऽभूत् |इति निगदति नाथे तिर्यग्-आमीलिताक्ष्यानयन-जलम् अनल्पं मुक्तम् उक्तं न किञ्चित् ॥725॥

tasyaiva (amaru 35, Sv 1600, çä.pa. 3577, sü.mu. 57.33, su.ra. 678)

51. प्रवसद्-भर्तृका

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः |इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठःपूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥726॥

kasyacit | (amaru 81, sa.ka.ä.m 726, çä.pa. 3386, sü.mu. 37.6)

संरुद्धाः कथम् अप्य् अमङ्गल-भयात् पक्ष्मान्तर-व्यापिनोऽप्य् उत्तानीकृत-लोचनं निपुणया बास्पाम्भसां बिन्दवः |न्यस्यन्त्याः सहकार-पल्लवम् अथ व्यानम्य पत्युः पुरोधारावाहिभिर् एव लोचन-जलैर् यात्रा-घटः पूरितः ॥727॥

धोयीकस्य ।

मुग्धे प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यतामुद्विग्ना किम् अकाण्ड एव भवती तूष्णीं किम् एवं स्थिता |पूर्वोक्त्योपरतां प्रियेण दयिताम् आश्लिष्य तत्-तत्-कृतंदत्तो येन समस्त-पान्थ-निवह-प्राणान्तिको डिण्डिमः ॥728॥

कस्यचित् । (स्व् 1062)

आपृष्टासि विनिर्गतोऽध्वग-जनस् तन्वङ्गि गच्छाम्य् अहं स्वल्पैर् एव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।

Page 135: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

इत्य् आकर्ण्य वचः प्रियस्य सहसा तन्-मुग्धया चेष्टितं येनाकाण्ड-समाप्त-तीव्र-विरह-क्लेशः कृतो वल्लभः ॥729॥

कस्यचित् । (स्व् 1054)

भ्रातर् बाष्प मुहुर् विमुञ्च नयनं यावत् तिरोधीयतेनायं निष्करुणः पुरा निरवधिर् भावी तथैवोदयः |इत्य् आकर्ण्य वियोग-मुग्ध-मनसः स्वप्नोपनीतं वचः संजाता दयितस्य योजन-शतं शय्योपकण्ठ-स्थली ॥730॥

जलचन्द्रस्य ।

52. यात्राक्षेपः

कान्ते कत्य् अपि वासराणि गमय त्वं मीलयित्वा दृशौस्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः |आयाता वयम् आगमिष्यति सुहृद्-वर्गस्य भाग्योदयैः सन्देशो वद कस् तवाभिलषितस् तीर्थेषु तोयाञ्जलिः ॥731॥

वीरस्य । (अमरु 25)

गन्तुं वाञ्छसि गच्छ पिच्छिलम् अमी यावन् न कुर्वन्ति तेपन्थानं मृदु-मर्दल-ध्वनि-मुचो धाराभिर् अम्भोधराः |एतस्यास् तव तानि ### रहसि प्रेमाक्षराणि ध्रुवं ध्यायन्त्यास् तु विपद् विनोदन-सखी मुर्च्छैव सम्पत्स्यते ॥732॥

कस्यचित् ।

यास्यामीति गिरः श्रुता अवधिर् अप्य् आलम्बितश् चेतसागेहे यत्नवती भविष्यसि सदेत्य् एतत् समाकर्णितम् |मुग्धे मा शुच इत्य् उदीरितवतः पत्युर् निरीक्ष्याननंनिःश्वस्य स्तन-पायिनि स्वतनये दृष्टिश् चिरं पातिता ॥733॥

भदन्त-धीर-नागस्य । (स्व् 1064)

आयास्यस्य् अवधाव-पर्यवसिते गत्वेति संभाव्यते संप्राप्ते त्वयि यानि तान्यपि सुखान्य् अद्यापरोक्षाणि नः |किं त्व् अज्ञात-वियोग-वेदनम् इदं सद्यस् त्वयि प्रस्थिते चेतः किं नु करीष्यतीत्य् अविदितं सम्यङ् न निश्चीयते ॥734॥

कस्यचित् । (स्व् 1061)

लोलैर् लोचन-वारिभिः स-शपथैः पाद-प्रणामैः प्रियैरन्यास् ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् |पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते

Page 136: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

यत् स्नेहोचितम् ईहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥735॥

kasyacit | (amaru 61; Sv 1060, çä.pa. 3395, sü.mu. 37.12)

53. प्रोषित-भर्तृका

मध्ये वेश्म समुद्गता तद् अनु च द्वारान्तरालं गतानिर्याताथ कथञ्चिद् अङ्गण-भुवं प्रेयांस् तु नालोकितः |हंहो वायस राजहंस शुक हे हे सारिके कथ्यतांका वार्तेति मृगीदृशो विजयते बाष्पाम्बु-गर्भं वचः ॥736॥

महोदधेः । (सु.र. 718)

अस्त-व्यस्त-समीर-कम्पिततया दृष्टेस् तिरस्कारिणीं हस्तेनालक-वल्लरीम् अकुटिलाम् आनीय कर्णान्तिकम् |उद्वीक्ष्य प्रिय-मार्गम् अध्वग-वधूर् अस्तं गते भास्वति छिन्नाशा स्व-निवेशम् एति शनकैः स्वप्नेक्षणा-शंसिनी ॥737॥

कस्यचित् ।

अभ्यास-स्थित-चूत-षण्ड-गहन-स्थानादितो गेहिनी ग्रामं कंचिद् अवृक्षकं विरहिणी तूर्णं वधूर् नीयताम् |अत्रायान्त्य-चिरेण कोकिल-कुल-व्याहार-झंकारिणः पन्थ-स्त्री-जन-जीवितैक-हरण-प्रौढाः पुरो वासराः ॥738॥

कस्यचित् ।

सौख्ये गते प्रवसता दयितेन सार्धंनेत्र-द्वये दयित-मार्ग-गमान् निवृत्ते |व्रीडावती बत कृता हत-जीवितेननिर्याय यन् न पद्-मात्रम् अपि प्रयातम् ॥739॥

कस्यचित् ।

वत्से माधवि मुग्धिकासि बलवद् वन्यौकसो देवताःपान्तु त्वाम् अयम् अस्तम् अञ्चति रविर् यातोऽवधिस् ते पितुः |शान्तं पापम् अमङ्गलं परम् अतः शान्त्या न कल्याणि मेकल्यन् नव्य-मधुव्रताय तुय् मधून्य् उद्दिश्य मे दास्यसि ॥740॥

कस्यचित् ।

54. प्रोषित-भर्तृका-वचनम्

प्रस्थानं वलयैः कृतं प्रियसखैर् अजस्रं गतं

Page 137: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

धृत्या न क्षणम् आसितं व्यवसितं चित्तेन गन्तुं पुरः |गन्तुं निश्चित-चेतसि प्रियतमे सर्वे समं प्रस्थितागन्तव्ये सति जीवित-प्रिय-सुहृत्-सार्थः किम् उ त्यज्यते ॥741॥

कस्यचित् । (अमरु 32; स्भ्व् 1151; शा.प. 3424; सू.मु. 37.19; पद्या. 314)

आयाता मधु-यामिनी विजयते कान्त-प्रयाणोत्सवःप्राणा यान्तु यियासवो यदि पुनर् जन्म-ग्रहोऽभ्यर्थये |व्याधः कोकिल-बन्धने विधु-परिध्वंसे च राहोर् गणाः कन्दर्पे हर-नेत्र-पावक-कणाः प्राणेश्वरे मन्मथः ॥742॥

इन्द्रशिवस्य ।

यात्रा-मङ्गल-संविधान-रचना-व्यग्रे सखीनां गणेबाष्पाम्भः-पिहितेक्षणे गुरु-जने तद्वत्-सुहृन्-मण्डले |प्राणेशस्य मद्-ईक्षणार्पित-दृशः कृच्छाद् अतिक्रामतः किं व्रीडा-हतया मया भुज-लता-पाशो न कण्ठेऽर्पितः ॥743॥

kasyacit | (Sv 1150, çä.pa. 3437)

किं चूतैर् न विजृम्भितं स्तवकितं किं तैर् न कङ्केल्लिभिःसिन्दूरैर् इव मुद्रितास् तत इतो जाता न किं किंशुकाः |विस्मृत्यापि न कोकिलैः किम् उ रुतं किं दाक्षिणात्यानिलैर्वातं तत्र न निर्वृतैक-हृदयो यत्रास्ति मे वल्लभः ॥744॥

कस्यचित् ।

मया बद्धा वेणी निवसितम् अशुक्लं च वसनंश्रुताः शोचन्तीनां पर्जन-सखीनाम् अपि गिरः |निवृत्तास् ते दृष्टा गत्म् अनुगता येऽस्य सुहृदस्तथाप्य् एते प्राणा दयितम् अनुयाता न कृपणाः ॥745॥

कस्यचित् । (स्व् 1142)

55. सखीं प्रति प्रोषित-भर्तृका-वचनम्

अवधि-दिवसः प्राप्तश् चायं तनोर् विरहस्य वा रविर् अयम् उपैत्य् अस्तं सख्यो ममापि च जीवितम् |तद् अलम् अफलैर् आशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥746॥

अभिमन्योः । (सू.मु. 4019)

गर्जत्य् एकः परभृत-युवा पञ्चम-ध्वान-गर्भं

Page 138: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

वाति स्वैरं मलय-पवनो दूरतो जीवितेशः |एह्य् आलिङ्ग प्रियसखि पुनः क्वावयोर् दर्शनं स्यात्प्रत्यासन्नं मरणम् असवः कण्ठ-देशे लुठन्ति ॥747॥

कस्यचित् ।

अवधि-दिवसः सोऽयं नात्रागतः किम् इयत् क्षणं वितर नयने पश्यैतन् मे पुरः सखि साहसम् |इयम् इयम् अहं रूढ-ज्वालाकरालित-रोदसीं मलयज-रसाभ्यक्तैर् अङ्गैः पताम्य् अभि कौमुदीम् ॥748॥

गोसकस्य ।

दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताःकच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः |सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुलाएतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥749॥

| ( . . 2.60 ; . 327)रुद्रटस्य शृ ति अ पद्या

प्रसर शिशिरामोदं कौन्दं समीर समीरय |प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस

- - अवधि दिवसः पूर्णः सख्यो विमुञ्चत तत् कथां ॥750॥ हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति

| ( . . 2.58तस्यैव शृ ति e, . . 40.18; . 334)सू मु पद्या

56. - - प्रोषित भर्तृकाप्रिय संवादः

- - -द्वार स्तम्भ निषण्णया दयितया वक्रीकृत ग्रीवया- - - |नासाग्रागत वारि बिन्दु विसरैः संसिच्यमानाङ्गया

- - - - मन्यु स्तम्भित कण्ठ गद्गद गिरा प्रोच्चारितार्धाक्षरं ॥751॥संदिष्टं तव कान्तया पथिक तद् वक्तुं न यत् प्रार्थये

|तुतातितस्य

नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो- |नोपालम्भ पदानि वाप्य् अकरुणे तत्राभिधेयानि ते

-प्रष्टव्यः शिवमालि केवलम् असौ कच्चिद् भवद् गोचरे ॥752॥नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति

| ( . . 725)वाक्कूटस्य सु र

Page 139: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -कुटज कटवो घ्राता वाताः श्रुतं घन गर्जितं - |निशि निशि मुहुः शून्ये तल्पे कृतः शयन श्रमः

- -अवधि गणना रेखा पूर्णाः कृता गृह भित्तयो ॥753॥न तव सविधं प्राणाः प्राप्ता न वा त्वम् इहागतः

|कस्यचित्

-विज्ञप्तिर् एषा मम जीव बन्धो |तत्रैव नेया दिवसाः कियन्तः - संप्रत्य् अयोग्य स्थितिर् एष देशः

||754||करा हिमांशोर् अपि तापयन्ति

|विज्जाया गणपतेः

गन्तासि चेत् पथिक हे मम यत्र कान्तस् |तत्त्वं वचो हर शुचौ जगताम् असह्यः

तापः स-गर्ज-गुरु-वारि-निपात-भीतस्त्यक्त्वा भुवं विरहिणी-हृदयं विवेश ॥755॥

लडह-चन्द्रस्य ।

57. प्रोषित-भर्तृकावस्था

अविरल-पतद्-बाष्पोत्पीड-प्रसिक्त-कपोलया वचन-विषयः संदेशोऽन्यस् तया विहितो न ते |मनसि किम् अपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥756॥

धर्मपालस्य ।

पक्ष्माग्र-स्खलिताश्रु-धौत-वलया निष्पन्द-तारेक्षणाबिभ्राणा कर-पल्लवेन सततं क्षामं कपोल-स्थलम् |सेदानीं लिखितेव काम् अपि गतावस्थां सखीभिश् चिरादासन्नावधि-वासर-प्रकटित-प्रत्याशयाश्वास्यते ॥757॥

कस्यचित् ।

विच्छिन्नेऽवधि-वासरे क्षणम् अथ त्वद्-वर्त्म-वातायनंवारं वारम् उपेत्य निर्घृणतया निश्चित्य किंचित् ततः |सम्प्रत्य् एव निवेद्य केलि-कुररीः सास्रं सखीभ्यः शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥758॥

कस्यचित् ।

Page 140: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

निपतति शयने तव स्मरन्तीपथिक-वधूर् अवधूत-जीविताशा |जलधर-समयस्य केतु-भूतांवकुल-लताम् अवलोक्य पुष्पिताग्राम् ॥759॥

कस्यचित् ।

आदूरात् प्रतिपान्थम् आहित-दृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तम् अहर् व्ययेऽपि न परावृत्तं कुरङ्गी-दृशः |तस्या निःसह-बाहु-वल्लि-विगलद्-धम्मिल्लवद् भङ्गुर- ग्रीवं दीर्घम् अजीववत् प्रिय-सखी-वर्गेण नीतं वपुः ॥760॥

कस्यचित् ।

58. वर्त्मावलोकिनी

पाण्डु-क्षाम-कपोल-पालि-लुठितां त्रस्तैण-शावेक्षणाहस्तेन श्लथ-कङ्कणेन कवरीम् उल्लासयन्ती मुहुः |द्वारोपान्त-विलम्बिनी प्रिय-पथं तन्वङ्गि यद् वीक्षसेतन् मन्ये विकटैर् इवाञ्चसि पुरः पन्थानम् इन्दीवरैः ॥761॥

कस्यचित् ।

पर्यस्तो दिवसस् तटी-मयम् अटत्य् अस्ताचलस्यांशुमान्संप्रत्य् अङ्कुरितान्धकार-पटलैर् लम्बालका द्यौर् इव |एह्य् अन्तर् विश वेश्मनः शशिमुखि द्वार-स्थली-तोरणेस्तम्भालम्बित-बाहु-वल्लि रुदती किं त्वं पथः पश्यसि ॥762॥

धर्म-योगेश्वरस्य ।

उत्क्षिप्यालक-मालिकां विलुलिताम् आपाण्डु-गण्ड-स्थलाद्विश्लिष्यद्-वलय-प्रपात-भयतः प्रोद्यम्य किञ्चित् करौ |द्वार-स्तम्भ-निषण्ण-गात्र-लतिका केनापि पुण्यात्मनामार्गालोकन-दत्त-दृष्टिर् अबला तत्-कालम् आलिङ्ग्यते ॥763॥

रुद्रटस्य । (शृ.ति. 1.81)

आजन्म-व्यवसायिना क्रतु-शतैर् आराध्य पुष्पायुधं केनाकारि पुरा तनूदरि तनु-त्यागः प्रयागभ्रमे |यस्यार्थे सखि लोल-नेत्र-नलिनी-नालायमान-स्खलद्- बष्पाम्भः पतनान्तराल-वलित-ग्रीवं पथः पश्यसि ॥764॥

धोयीकस्य ।

Page 141: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आदृष्टि-प्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णयाविश्रान्तेषु पथिष्व् अहः-परिणतौ ध्वान्ते समुत्सर्पति |यान्त्यैव स्व-निवेशनं प्रतिपथं पान्थ-स्त्रियास्मिन् क्षणेमा भूद् आगत इत्य् अमन्द-वलितोद्ग्रीवं मुहुर् वीक्षितम् ॥765॥

siddhokasya | (amaru 64, da.rü. 2.27a, Sv 1056, su.ra. 728)

59. काकः

गतोस्तं तिग्मांशुर् व्रज सहचरी-नीडम् अधुनासुखं भ्रातः सुप्याः स्वजन-सदृशं वायस कृतम् |मयि स्नेहाद् बाष्प-स्थगित-रुचि-दृष्टौ सकरुणंरुदत्यां यो यातस् त्वयि स विलपत्य् एष्यति कथम् ॥766॥

कस्यचित् । (स्व् 1140)

दत्तं पिण्डं नयन-सलिल-क्षालनाधौत-गण्डंद्वारोपान्ते गत-दयितया संगमान्वेषणाय |वक्र-ग्रीवश् चल-नत-शिराः पार्श्व-संचारि-नेत्रःपाशाशङ्की गलित-वलयाक्रान्तम् अश्नाति काकः ॥767॥

कस्यचित् ।

वारं वारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यता-मित्य् उद्गम्य सुमन्द-बाहु-लतिकाम् उत्थापयन्त्या रुषा |सङ्क्रान्तैर् वलयैर् अलङ्कृत-गलो युष्मद्-वियोगोचितांतन्वङ्ग्याः प्रकटीकरीति तनुताम् अङ्गे भ्रमन् वायसः ॥768॥

कस्यचित् । (सु.र. 732)

यत् पुष्णासि पिकानकारण-रिपून् अध्वन्य् अवाम-भ्रुवांयच् चाच्छिद्य बलिं विलुम्पसि करात् सर्वं सहिष्ये तव |हंहो मद्-वचनादितस् त्वयि गते शाखान्तरं वायस क्षेमेणाद्य समागमिष्यति स चेत् कान्तश् चिरं प्रोषितः ॥769॥

धोयीकस्य ।

उल्लासो विरुतेन मङ्गल-बलि-ग्रासेन विश्वासनं संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः |यातोऽस्तम् रविर् एष संप्रति पुरः स्वस्त्य् अस्तु ते गम्यताम् एते त्वाम् अनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ॥770॥

जलचन्द्रस्य ।

Page 142: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

60. प्रोषित-सम्भेदः

आयाते दयिते मरुस्थल-भुवाम् उत्प्रेक्ष्य दुर्लङ्घ्यतांगेहिन्या परितोष-बाष्प-तरलाम् आसज्य दृष्टिं मुखे |दत्त्वा पीलु-शमीकरीर-कवलान् स्वेनाञ्चलेनादरा-दामृष्टं करभस्य केसर-सटाभाराग्र-लग्नं रजः ॥771॥

| ( . . . 5.120, . . 4.14 , . . 512, 2075, . . 54.4)केशटस्य स क आ द रू अ सु र स्व् सू मु

- -केयूरीकृत कङ्कणावलिर् असौ कर्णावतंसीकृत- |व्यालोलालक पद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति

यावत् कंचिद् उदन्तम् आत्मकम् इतुस् तावत् स एवेत्य् अथ- - - ॥772॥व्रीडा वक्रित कण्ठ नालम् अबला कैः कैर् न भिन्ना रसैः

| ( . . 54.10, . . 713)राजशेखरस्य सू मु सु र

निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव |क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः

- -किं चान्यत् प्रिय सङ्गमेन चलितो गच्छन् विपद् वत्सलो- - - ’ ॥773॥मूर्च्छा विस्मृति वेदना परिजनो दृष्टो स्मदीयो न वा

| ( . . 717)अरविन्दस्य सु र

- - -प्राग् यामिनि प्रिय वियोग विपत्ति काले - |त्वय्य् एव वासर शतानि लयं गतानि - ’दैवात् कथं कथम् अपि प्रिय सङ्गमे द्य ॥774॥चण्डालि किं त्वम् असि वासर एव लीना

|कस्यचित्

- - -प्रत्युद्गम्य तनूरुहोद्गति वशात् खेद स्खलच् चेष्टया - - |दत्त्वा स्वेद लवैः स्वहस्त गलितैः प्रक्षालना पादयोः

- - - - -किंचित् स्मेर मुख प्रकीर्ण दशन स्वच्छांशु पुष्पोज्ज्वलैर् ॥775॥आनन्दाश्रुभिर् अर्चितो दयितया पान्थश् चिराद् आगतः

|कस्यचित्

61. अभिसारारम्भः

’ पतिर् दुर्वञ्चो यं विधुरमलिनो वर्त्म विषमं

Page 143: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |जनश् छिद्रान्वेषी प्रणयि वचनं दुष्परिहरम् - - -अतः काचित् तन्वी रति विदित सङ्केत गतये

||776||गृहाद् वारं वारं निरसरद् अथ प्राविशद् अथ

| ( . . 830)कस्यचित् सु र

मन्दं निधेहि चरणौ परिधेहि नीलं |वासः पिधेहि वलयावलिम् अञ्चलेन

मा जल्प साहसिनि शारद-चन्द्र-कान्ति-दन्तांशवस् तव तमांसि समापयन्ति ॥777॥

नालस्य । (पद्या.. 194; शा.प. 3620, सू.मु. 71.8 हरिहरस्य)

उत्क्षिप्तं सखि वर्ति-पूरित-मुखं मूकीकृतं नूपुरं काञ्ची-दाम निवृत्त-घर्घर-रवं क्षिप्तं दुकूलान्तरे |सुप्ताः पञ्जर-सारिकाः परिजनोऽप्य् आघूर्णितो निद्रया शून्यो राजपथस् तमांसि निविडान्य् एह्य् एहि निर्गम्यताम् ॥778॥

योगेश्वरस्य ।

सखी निर्वैलक्ष्या स च सहचरोऽत्यन्त-चपलःकृतो मुग्धे दुग्धे किम् इति वृष-दंशः प्रहरिकः |सुवर्णं स्वं चक्षुः फलति न विलम्बस्व कुलटा-कुलोत्पातः शातक्रतवम् अचलं चुम्बति शशी ॥779॥

मित्रस्य ।

मुञ्चत्य् आभरणानि दीप्त-मुखराण्य् उत्तंसम् इन्दीवरैःकुर्वाणा दधती मुहुर् मृगमद-क्षोदानुलिप्तं वपुः |कालिन्दी-जल-वेणि-नील-मसृणं चीनांशुकं बिभ्रतीमुग्धे त्वं प्रकटीकरोष्य् अविनयारम्भं वृथा निह्नवः ॥780॥

लक्ष्मण-सेन-देवस्य ।

62. अभिसारिका

निविड्य कुचयोर् निचोल-बन्धंरचय लघूनि कियन्तिचित् पदानि |निज-पति-चिर-भोग-पातकाना-मुपशम-तीर्थम् अयं स ते निकुञ्जः ॥781॥

चूडामणेः ।

अभिसरण-रसः कृशाङ्ग-यष्टे-

Page 144: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

रयम् अपरत्र न वीक्षितः श्रुतो वा |अहिम् अपि यद् इयं निरास नाङ्घ्रे-र्निविडितनू पुरम् आत्मनीनबुद्ध्या ॥782॥

धूर्जटेः । (सू.मु. 71.9)

उरसि निहितस् तारो हारः कृता जघने घनेकलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ |प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमायदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥783॥

अमरोः । (अमरु 28, द.रू. 2.27b, स्व् 1947, शा.प. 3613, स.ka.ä.m 835)

किं न्व् आवृणोषि कवरीं सखि किं नु काञ्चींबध्नासि वर्मयसि किं कुचयोर् निचोलम् |सोत्कण्ठ-कान्त-सुभगाध्युषितोपकण्ठा प्राप्ता पुरः सुरत-सङ्गर-रङ्ग-भूमिः ॥784॥

धर्म-योगेश्वरस्य ।

वस्त्र-प्रोत-दुरन्त-तनू पुर्मुखाः संयम्य नीवी-मणी-नुद्गाढांशुक-पल्लवेन निभृतं दत्ताभिसार-क्रमाः |एताः कुन्तल-मल्लिका-परिमल-व्यालोल-भृङ्गावली-झङ्कारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गी-दृशः ॥785॥

कस्यचित् । (सु.र. 829)

63. दिवाभिसारिका

अवलोक्य नर्तित-शिखण्डि-मण्डलैर्नवनीरदैर् निचुलितं नभस्तलम् |दिवसेऽपि वञ्जुल-निकुञ्ज-मित्वरी विशति स्म वल्लभ-वतंसितं रसात् ॥786॥

सुभटस्य ।

सान्द्रेषु चम्पक-वनेषु विनिद्र-पुष्प-पङ्क्ति-प्रकाशित-पराग-पिशङ्गितेषु |मध्यंदिनेऽपि रमणी रमणाभिसार-बुद्धिं बभार कनकाभरणं भजन्ती ॥787॥

तस्यैव ।

दिवापि जलदोदयाद् उपचितान्धकार-च्छटा-

Page 145: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जटालित-तटीम् इमां विशति विस्मरन्ती भयम् |तमाल-तरुण-मण्डितावट-निरस्त-भानु-द्युतिंधृताभिसरण-व्रता शवर-सुन्दरी कन्दरीम् ॥788॥

कालिदासस्य ।

मध्याह्ने द्विगुणार्क-दीधिति-दलत्-सम्भोग-वीथी-पथ-प्रस्थान-व्ययितारुणाङ्गुलि-दलं राधा-पदं माधवः |मौलौ स्रक्-शबले मुहुः समुदित-स्वेदे मुहुर् वक्षसिन्यस्य प्राणयति प्रकम्प-विधुरैः श्वासोर्मि-वातैर् मुहुः ॥789॥

आचार्य-गोपीकस्य ।

दिवसेऽपि धूम-महिषी वाद्योत्सव-दुर्दिनेषु मिलितायाः |नाकृत-पुण्यः पश्यसि रहसि मुदा वदन-क्रमम् एणाक्ष्याः ॥790॥

उमापति-धरस्य ।

64. तिमिराभिसारिका

खद्योतोत्कर-दन्तुरान्धतमसोत्सङ्गेन मा गाः सखिस्वैरं नूपुर-जागरूक-चरणौ दुःशिक्षिते रोपय |न्यञ्चच्-चोल-चलाचलेन तरले हार-स्रजं निष्पिधाः प्राप्तः पुत्रि स एष नील-निचुल-क्रीडालता-मण्डपः ॥791॥

पायीकस्य ।

मौलौ श्याम-सरोज-दाम नयन-द्वन्द्वेऽञ्जनं कर्णयोस्तापिञ्छ-प्रसवः कपोल-फलके कस्तूरिका-पल्लवः |विश्वालोक-विलोपि निन्दितम् अपि प्रेयोभिसाराशया हृष्यद्भिः स्मर-दुर्विनीत-वनिता-स्तोमैस् तमो मन्यते ॥792॥

उमापति-धरस्य ।

वासो बर्हिण-कण्ठ-मेदुरम् उरो निष्पिष्टकस्तूरिका-पत्राली-मयम् इन्द्रनील-वलयं दोर्-वल्लिर् आसेवते |निर्यान्ती च लघु-स्खलत्-पदम् इदं ध्वान्तं न यन् मन्यसेतद् यूना मदिराक्षि केन सुचिराद् आराधि पुष्पायुधः ॥793॥

आवन्तिक-जह्नोः ।

प्रयासि यत् कुण्डल-चक्रधारया विपाटयन्तीव घनं निशातमः ।

Page 146: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तद् अद्य कर्णायत-लोचनोत्पले फलेऽग्रहिः कस्य मनोरथ-द्रुमः ॥794॥

धोयीकस्य ।

इह निशि निबिड-निरन्तर- कुच-कुम्भ-द्वितय-दत्त-हृदय-भरा |रमण-गुण-कृष्यमाणा संतरति तमस्-तरङ्गिणीं कापि ॥795॥

अमरोः ।

65. ज्योत्स्नाभिसारिका

शशधर-कर-स्पर्धामुग्धं विधाय विभूषणंकिम् इति वलित-ग्रीवं मुग्धे मुधैव विलोक्यते |कृतम् अपि kåaà नेदं दूति प्रतीहि न माम् इयंसहजम् अलिना देह-च्छाया विमुञ्चति वैरिणी ॥796॥

केशव-कोलीय-नाथोकस्य ।

मलयज-पङ्क-लिप्त-तनवो नव-हार-लता-विभूषिताःसिततर-दन्त-पत्र-कृत-वक्त्र-रुचो रुचिरामलांशुकाः |शशभृति वितत-धाम्नि धवलयति धराम् अविभाव्यतां गताःप्रिय-वसतिं व्रजन्ति सुखम् एव मिथो निरस्त-भियोऽभिसारिकाः ॥797॥

बाणस्य । (सु.र. 832)

मौलौ मौक्तिक-दाम केतक-दलं कर्णे स्फुटत्-कैरवंताडङ्कः करिदन्तजः स्तन-तटी-कर्पूर-रेणूत्करः |कण्ठो निस्तल-तार-हार-वलयी शुभ्रं तनीयोंशुकंज्योत्स्नायाम् अभिसार-संपदम् इमां पञ्चेषुर् अप्य् अञ्चति ॥798॥

कस्यचित् ।

नव-धौत-धवल-वसनाश् चन्द्रिकया सान्द्रया तिरो-गमिताः |रमण-भवनान्य् अशङ्कं सर्पन्त्य् अभिसारिकाः सपदि ॥799॥

कस्यचित् ।

इतः प्रालेयांशुः प्रलयम् अकरोत् कैरव-कुल- क्लम-च्छेदोत्सेकैः किरण-निकरैर् एष तमसाम् |इतोऽप्य् आज्ञावज्ञां सखि न सहते दुःसहतर- प्रतापः पञ्चेषुस् तद् इह शरणं साहस-रसः ॥800॥

Page 147: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सुभटस्य ।

66. दुर्दिनाभिसारिका

पङ्के नूपुर-शिञ्जितस्य गरिमा मग्नः क्वणन्-मेखलाजल्पाकी जघन-स्थली जल-मुचां नादैर् निषिद्धाधिकम् |दोर्-वल्ली-वलयांशवश् च शमिताः सौदामिनी-विभ्रमैर्वर्षारात्रि-विभूषितिभिस् तव सखि क्षीणोऽन्तरायः क्षणात् ॥801॥

सुभटस्य ।

असूची-संचारे तमसि नभसि प्रौढ-जलद-ध्वनि-प्राज्ञं-मन्ये पतति पृषतानां निचये |इदं सौदामिन्याः कनक-कमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम् ॥802॥

तस्यैव ।

धावति चेतो न तनुर् धारा-धौतोऽधरो हृदि न रागः |इह रमणम् अभिसरन्त्याः स्खलति गतिर् न त्व् अवष्टम्भः ॥803॥

अमरोः ।

प्राणेशम् अभिसरन्ती मुग्धा पथि पङ्किले स्खलन्तीव |अवलम्बनाय वारां धारासु करं प्रसारयति ॥804॥

धरणी-धरस्य । (शा.प. 3612)

मत्-पाणाव् अपसव्यम् अर्पय करं सव्यं च काञ्च्यां कुरुप्रोत्कुञ्चाग्रम् अमू निधेहि चरणाव् उत्पङ्किले वर्त्मनि |मा पुत्रि त्रस पश्य वर्त्म कतिचिद् विस्फार्य चक्षुः क्षणान्यावल्लेढि तडिल्-लता तत इतः पिण्डावलेह्यं तमः ॥805॥

चन्द्रज्योतिषः ।

67. स्वैरिणी-प्रलापः

देवो रविर् वा प्रणिपत्य याच्यःकाल-क्रमान् मण्डलम् आगतस्य |परः सहस्राः शरदो विधेयास्त्वयातिथेयी मृग-लाञ्छनस्य ॥806॥

कस्यचित् ।

Page 148: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शीत-मधुरम् अपि गलितं वमति विधुं व्याधिना येन |शमयति यस् तं राहोः सखि भिषजस् तस्य दासी स्याम् ॥807॥

धर्मपालस्य ।

अस्मिन् करीन्द्र-कर-निर्गलितारविन्द-कन्दानुकारिणि चिरं रुचि-चक्रवाले |कस्मै फलाय कुलटा-कुल-कोटि-होमं हंहो मृगाङ्क कुरुषे करुणामपास्य ॥808॥

सुभटस्य ।

निष्पीयांशुपयः पयोरुह-रिपोश् चक्रुश् चकोरा इमेयन् नाद्यापि कलङ्क-पङ्किल-कला-कङ्काल-शेषं वपुः |सैषा किं कवि-कल्पना सखि किम् उ स्वैराङ्गना-दुष्कृतैरेभ्यः कान्ति-कलाप-पान-पटिम-व्युत्पत्तिर् उद्वासिता ॥809॥

तस्यैव ।

यन् मृत्युञ्जय-मौलि-रत्नम् अमृत-प्रस्यन्दि-सान्द्र-च्छविर्ज्यायान् मन्त्र-विदां महार्णव-मणि-श्रेणि-सकुल्याग्रणीः |प्रेयान् ओषधि-मण्डलस्य वहति क्षीणं वपुर् यः क्षणात्तत्रैते विलसन्ति पुत्रि कुलटा-सत्-कर्मणां मूर्तयः ॥810॥

जलचन्द्रस्य ।

68. स्त्री-रूपम्

यत् त्रैलोक्यमनोरथस्य परमं पात्रं मनोजन्मनायच् चास्त्रं हर-निर्जितेन जगतीं जेतुं चिराद् अर्जितम् |यन् मे श्रोत्र-रसायनं कथम् अहो प्राप्तं तद् एतन् मयारूपं लोचन-पीयमान-विगलल्-लावण्य-पूरं वपुः ॥811॥

कालिदासस्य ।

दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहू नतावंसयोःसंक्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वे प्रमृष्टे इव |मध्यः पाणिम् इतो नितम्बि जघनं पादाव् उदग्राङ्गुलीछन्दो नर्तयितुर् यथैव मनसः सृष्टं तथास्या वपुः ॥812॥

तस्यैव । (मालविकाग्निमित्र 2.3, द.रू.. 4.48, SD 3.16)

Page 149: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

बिम्बोष्ठाय नमस्करोति चकिता बन्धूक-पुष्प-द्युतिःकार्पण्यं तनुते न किं स्मर-धनुर् दीनं भ्रुवोर् अग्रतः |आज्ञां मूर्धभिर् उद्वहन्ति कमलान्य् अक्ष्णोर् मृगाक्ष्याः स्फुटंकिं चान्यद्-वदनस्य धावति पुरो बद्धाञ्जलिश् चन्द्रमाः ॥813॥

पुरुषोत्तम-देवस्य ।

लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतःस्वच्छन्दं वसतो जनस्य हृदये चिन्ता-ज्वरो निर्मितः |एषापि स्व-गुणानुरूप-रमणाभावाद् वराकी हताकोऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥814॥

धर्म-कीर्तेः (कुवल्. 100, सु.र. 454)

लावण्य-द्रव-कल्पम् एव कनकं वक्त्रस्य नीराजना-पिण्ड-श्रीः शशभृद्-दृग् एव नयन-द्वन्द्वस्य नीलोत्पलम् |भ्रू-वल्लीं किम् उदाहरामि यद् अवच्छेदो धनुर् मान्मथंतत्-पीयूष-भुजामरोचक-चमत्कारि स्मितं सुभ्रुवः ॥815॥

करञ्ज-महादेवस्य ।

69. भ्रूः

असङ्गतेनोन्नतिम् आगतेनचलेन वक्रेण मलीमसेन |सा दुर्जनेनैव समस्तम् एतंप्रबाधते भ्रू-युगलेन लोकम् ॥816॥

यज्ञ-घोषस्य ।

अकौसुमी मन्मथ-चाप-यष्टि-रनंशुका विभ्रम-वैजयन्ती |ललाट-रङ्गाङ्गण-नर्तकीय-मनञ्जना भूर् अनुयाति दृष्टिम् ॥817॥

कस्यचित् ।

विरमतु रति-जाने लोल-रोलम्ब-कीट-व्रण-विवर-सहस्र-क्षुण्णम् एतद् धनुस् ते |यद् इह कुसुम-केतो भ्रू-लता काप्य् यूना-मुपरि जय-पताका सुभ्रुवो विश्व-जेत्री ॥818॥

वासुदेव-ज्योतिषः ।

इन्दोः कान्तिं जडतर-करान् मत्त-नागाद् गतिं वा

Page 150: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

त्रस्तान् नेत्रे हरसि हरिणात् तत्र किं नाम चित्रम् |एतच् चित्रं पुनर् इह जगज्-जैत्र-कन्दर्प-चाप-श्री-सर्वस्वं यद् अपहरसि प्रेयसि भ्रू-विलासैः ॥819॥

नान्यदेवस्य ।

भ्रू-लेखा-युगलं भातितस्याश् चटुल-चक्षुषः |पत्र-द्वयीव हरितानासावंशस्य निर्गता ॥820॥

बिल्हणस्य । (Vc 2.79, शा.प. 3297, सू.मु. 53.7)

70. नयनम्

नलिनं मलिनं विवृण्वतीपृषतीम् अस्पृशती तद्-ईक्षणे |अपि खञ्जनम् अञ्जनाञ्चितेविदधाते रुचि-गर्व-दुर्विधम् ॥821॥

कवि-पण्डित-श्रीहर्षस्य । (Nc 2.23, शा.प. 3301)

निज-नयन-प्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि |नीलोत्पलेऽपि विमृशति करम् अर्पयितुं कुसुमलावी ॥822॥

धरणीधरस्य । (सु.र. 391, सू.मु. 67.13, सा.द. 8.19)

नीराजयामि नयने तव यन् मृषोद्य-मिन्दीवरैः समम् अबद्ध-मुखाः करं ते |अद्यापि शाम्यति न ते बत पार्वणेन्दु-बिम्बोपमा सखि मुखाम्बुज-किंवदन्ती ॥823॥

पीताम्बरस्य ।

अक्षिभ्यां कृष्ण-शाराभ्याम् अस्याः कर्णौ न बाधितौ |शङ्के कनक-ताडङ्क-पाश-त्रास-वशाद् इव ॥824॥

बङ्गालस्य ।

मृगी-सम्बन्धिनी दृष्टिर् असौ यदि न सुभ्रुवः |धावति श्रवणोत्तंस-लीला-दूर्वाङ्कुरे कृतः ॥825॥

बिल्हणस्य । (Vc 8.73)

Page 151: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

71. कर्णः

त्यक्तादरो धनुषि सौमनसे वरोरुनीराजितः सुतनु नैष निजैः पृषत्कैः |बध्नन्न् अभून् नयन-काल-मृगान् इदानींत्वत्-कर्ण-पाश-युग-वागुरिको मनोभूः ॥826॥

गोपीकस्य ।

अहह किम् अधुना मुधैव बध्नास्यनुचित-कारिणि कर्ण-दन्त-पत्रम् |ननु तव चटुल-भ्रु-कर्ण-पालिर्भुवन-विलोचन-काल-सार-पाशः ॥827॥

तस्यैव ।

किं पत्रभङ्ग-रुचि-जालम् इदं कपोलेत्वत्-कर्णयोः सुदति सारित एष पाशः |कश्चित् त्व् अवत्य् अपि किम् उत्पतितो नितम्बांस्त्वन्-मध्य-देश-दवम् ईक्षण-काल-सारः ॥828॥

तस्यैव ।

स्मर-शरधि-निकाशं कर्ण-पाशं कृशाङ्गीरय-विगलित-ताडीपत्र-ताडङ्कम् एकम् |वहति हृदय-चोरं कुङ्कुम-न्यास-गौरंवलयितम् इव नालं लोचनेन्दीवरस्य ॥829॥

कस्यचित् । (सु.र. 524)

सम्भोग-भृष्ट-ताडङ्कःकर्णस् तस्या विराजते |नेत्र-नीलोत्पलस्येव नालकं द्विगुणीकृतम् ॥830॥

विक्रमादित्य-कालिदासयोः ।

72. अधरः

अयम् अक्षुण्ण-कान्त-श्री-रधरो हरिणी-दृशः |प्रवाल-पद्मरागादे-रुपरि प्रतिगर्जति ॥831॥

Page 152: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

धर्माशोक-दत्तस्य ।

अभिनव-जवा-पुष्प-स्पर्धी तवाधर-पल्लवोहसित-कुसुमोन्मेष-च्छाया-दर-च्छुरितान्तरः |नयन-मधुप-श्रेणीं यूनाम् अनारतम् आहरं-स्तरुणि तनुते तारुण्य-श्रीर् विलास-वतंसताम् ॥832॥

जलचन्द्रस्य ।

अयं ते विद्रुम-च्छायो मरु-देश इवाधरः |करोति कस्य नो मुग्धे पिपासा-तरलं मनः ॥833॥

कस्यचित् । (सु.र. 492)

विभाति बिम्बाधर-वल्लिर् अस्याःस्मरस्य बन्धूक-धनुर् लतेव |विनापि बाणेन गुणेन येयंयूनां मनांसि प्रसभं भिनत्ति ॥834॥

जयदेवस्य ।

स्याद् बन्धु-जीव-निवहैर् यदि पञ्च-बाण-चापश् चलत्-कुसुम-केशर-चामराङ्कः |स्याद् एव तेन तुलना तरुणि त्वदीय-बिम्बाधरस्य मधुर-स्मित-भावितस्य ॥835॥

शङ्कर-देवस्य ।

73. वदनम्

यद् अपि विबुधैः सिन्धोर् अन्तः कथञ्चिद् उपार्जितंतद् अपि सकलं चारु-स्त्रीणां मुखेषु विभाव्यते |सुर-सुमनसः श्वासामोदे शशी च कपोलयो-रमृतम् अधरे तिर्यग्-भूते विषं च विलोचने ॥836॥

लक्ष्मीधरस्य । (सु.र. 401, सू.मु. 53.31)

जनानन्दश् चन्द्रो भवतु न कथं नाम सुकृतीप्रयातोऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् |भ्रुवोर् लीलां बालः श्रियम्म् अलिक-पट्टस्य तरुणोमुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥837॥

मुरारेः । (सू.मु. 53.33)

तस्पस्यतीव शीतांशु-

Page 153: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

स्त्वन्-मुखेन्दु-जिगीषया |कृशः शम्भु-जटाजूट-तटिनी-तटम् आश्रितः ॥838॥

कस्यचित् । (सु.र. 460)

प्रत्यासन्न-विदूर-वर्ति-विषयेऽमुष्मिन् द्विचन्द्र-भ्रमेमुख्या चन्द्र-मतिर् मुखे तव निरालम्बैव तु व्योमनि |भुङ्क्त्वासौ हरिणः सदा जन-भयात् तत्रैव लीनः प्रियेनैवं चेत् कथम् एव यस्य जठरे तस्यैव लोले दृशौ ॥839॥

शब्दार्णवस्य ।

कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलंमैत्रं मण्डलम् उज्ज्वलं चिरम् अधो-नीतास् तथा कण्टकाः |इत्य् आकृष्ट-शिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतंयत्-पद्मेन जिगीषुणापि न जितं मुग्धे तवेदं मुखम् ॥840॥

kasyacit | (su.ra. 445, Sv 1523, çä.pa. 3322)

74. vacanam

कल-क्वाणे वीणे विरम रणितात् कोकिल सखे सखेदो मा भूस् त्वं द्रुहिण-विहितस् ते परिभवः |सुधे मुञ्च स्पर्धाम् अधर-मधु-संसर्ग-सरसाः स्फुटन्त्य् एता वाचः किम् अपि कमनीया मृग-दृशः ॥841॥

सूर्य-धरस्य ।

नैवोदञ्चय पञ्चमं पिक-रुतं मा शारिके सारयत्वं धीरो भव कीर वल्लकिवरात् तन्त्रीम् अतन्त्रीं कुरु |उन्मीलद्-युव-भाव-संभृत-रस-प्रत्युन्मिषद्-वक्रिम-प्रकान्त-स्मित-कौमुदी-सह-भुवो वाचः श्रुताः सुभ्रुवः ॥842॥

सेन्दुभस्य ।

तिर्यक्तयैव परपुष्ट-वधूर् अपात्रंवीणाप्य् अमानुष-गुणा गणना कुतोऽस्याः |वाचां न किंचिद् अनुकारि मृगायताक्ष्यामाधुर्य-सीमनि सुधां पुनर् आलिखामि ॥843॥

कालिदास-नन्दिनः ।

तन्व्या मनोज्ञ-स्वर-नैपुणेनविनिर्जितो रोष-विलोहिताक्षः ।

Page 154: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

प्रसक्त-चित्ताहितम् अन्य-पुष्टःशोकेन कार्ष्ण्यं वहतीति मन्ये ॥844॥

कुमार-दासस्य । (जानकी-हरण 7.17)

शिरीष-पुष्पाद् अपि कोमलायावेधा विधायाङ्गम् अशेषम् अस्याः |प्राप्त-प्रकर्षः सुकुमार-सर्गेसमापयद् वाचि मृदुत्व-तत्त्वम् ॥845॥

कवि-पण्डित-श्रीहर्षस्य । (न्च्. 7.47)

75. बाहुः

इमां विधातुं भुज-वल्लि मुज्ज्वलां गृहीत-सारं विधिना नत-भ्रुवः |कठोर-भाव-प्रियम् एव केवलं मृणालम् अन्तस्-तरलं कुतोऽन्यथा ॥846॥

दूनोकस्य ।

किं स्यात् फलं स्फुटम् अधूकमयेन दाम्नाका वार्थिता विकच-चम्पक-मालया मे |धिक् तां च काञ्चन-सरोज-मृणाल-नालांलीलाभुवो भुज-लता ललितास्तु सैव ॥847॥

कवि-कुसुमस्य ।

दयिता बाहु-पाशस्य कुतोऽयम् अपरो विधिः |जीवयत्य् अर्पितः कण्ठे मारयत्य् अपवर्जितः ॥848॥

कश्मीरक-श्यामलस्य । (स्व् 1529, शा.प. 3330, सू.मु. 53.40)

सरले एव दोर्-लेखे यदि चञ्चल-चक्षुषः |अमुग्धाभ्यो मृणालीभ्यः कथम् आजह्रतुः श्रियम् ॥849॥

बिल्हणस्य । (Vc 8.64)

बाहू तस्याः कुचाभोग-निषिद्धान्योन्य-दर्शनौ |मन्त्रितं कथम् एताभ्यां मृणाली-कीर्ति-लुण्ठनम् ॥850॥

tasyaiva | (Vc. 8.66)

Page 155: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

76. स्तनः

एतन् मन्द-विपक्व-तिन्दुक-फल-श्यामोदरापाण्डुर-प्रान्तं हन्त पुलिन्द-सुन्दर-कर-स्पर्श-क्षमं लक्ष्यते |तत्-पल्ली-पति-पुत्रि कुञ्जर-कुलं जीवाभयाभ्यर्थनादीनं त्वाम् अनुनाथति स्तन-युगं पत्रावृतं मा कृथाः ॥851॥

vallaëasya | (su.ra. 1664, Kp 142)

विलसतु फल-जातं चारु हृद्यं तरूणांतरुणि न पदवीं तद् यास्यति श्री-फलस्य |असम-निज-महिम्ना येन ते तन्वि तुङ्ग-स्तन-युगल-जिगीषा साहसेनार्जिता श्रीः ॥852॥

तालहडीयदङ्कस्य ।

अयं लोलन्-मुक्तावलि-किरणावलि-किरण-माला-परिकरःस्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथ-सुहृत् |विशालः श्यामायाः स्थगित-घन-नीलांशुक-वृतः स्तनाभोगः स्विद्यन्-मसृण-घुसृणालेप-सुभगः ॥853॥

मनोविनोद-कृतः । (सु.र. 472)

सजन्मानौ तुल्याव् अपि जनितुर् आजन्म च सहप्रवृद्धौ नाम्ना च स्तन इति समानाव् उदयिनौ |मिथः सीमा-मात्रे यद् इदम् अनयोर् मण्डल-भृतोरपि स्पर्धा नूनं तद् इह हि नमस्या कठिनता ॥854॥

राजशेखरस्य । (सु.र. 429)

उद्भूतं किम् इदं मनोभव-नृप क्रीडारविन्द-द्वयंतत्-सूतिः कथम् एकतस् तनुवसद् रोमावलीनालतः |चक्र-द्वन्द्वम् अपि क्षमं तद् अपि किं स्थातुं मुखेन्दोः पुरोलावण्याम्बुधि-मग्न-यौवन-गजस्यावैमि कुम्भ-द्वयम् ॥855॥

कस्यचित् ।

77. रोमवली

रोमावली कनक-चम्पक-दाम-गौर्यालक्ष्मीं तनोति नव-यौवन-सम्भृत-श्रीः |त्रैलोक्य-लब्ध-विजयस्य मनोभवस्यसौर्वर्ण-पट्ट-लिखितेव जय-प्रशस्तिः ॥856॥

Page 156: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् । (सु.र. 394)

रोमावली सत्रिवली तरङ्ग-नाभी-ह्रदस्योपरि राजतेऽस्याः |मुखेन्दु-भीत-स्तन-चक्रवाक-वक्त्र-च्युता शैवल-मञ्जरीव ॥857॥

धोयीकस्य ।

दग्धे मनोभवतरौ बाला कुच-कुम्भ-सम्भृतैर् अमृतैः |त्रिवलीकृतालबाला जाता रोमावली-वल्ली ॥858॥

भासस्य ।

उद्धृतः स्तन-भार एष तरले नेत्रे चले भ्रू-लतेरागाधिष्ठितमोष्ठ-पल्लवम् इदं कुर्वन्तु नाम व्यथाम् |सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयंमध्यस्थापि करोति तापम् अधिकं रोमावली केन मे ॥859॥

| ( 1354)कस्यचित् स्व्

- -हरति रतिपतेर् नितम्ब बिम्बस्तन-तट-चङ्क्रम-सङ्क्रमस्य लक्ष्मीम् |त्रिवलि-भव-तरङ्ग-निम्न-नाभी-ह्रद-पदवीम् अधिरोम-राजिर् अस्याः ॥860॥

jayadevasya |

78. madhyam

निहिता मणि-मेखला नितम्बेतरला हार-लता कुच-द्वये च |अनयाहम् अलङ्कृतो न कस्मा-दिति तस्यास् तनुताम् इयाय मध्यम् ॥861॥

कुञ्जस्य ।

अहं तनीयानतिकोमलश् च स्तन-द्वयं वोढुम् अलं न तावत् |इतीव तत्-संवहनार्थम् अस्यावलि-त्रयं पुष्यति मध्य-भागः ॥862॥

धोयीकस्य ।

लावण्य-पुण्य-सलिलौघ-महार्घ-तीर्थे

Page 157: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तस्या वलि-त्रय तरङ्गिणि मध्य-देशे |निर्वाणम् ऋच्छति मनः सहजैकतान-मस्मिन् मुहुः किम् अनुभावयतीव दृष्टिः ॥863॥

हरेः ।

तनुत्व-रमणीयस्य मध्यस्य च भुजस्य च |अभवन् नितरां तस्या वलयः कान्ति-बद्धये ॥864॥

kasyacit | (sa.ka.ä. 2.159, sü.mu. 53.64)

कुच-कलश-महिम्ना श्रोणि-भार-प्रथिम्नाविहित-निविड-पीडास् तां द्वयीम् उद्विषन्तः |चिरम् उदर-तरङ्ग-श्रेणि-मार्गेण यासांभ्रु-कुटिम् इव वहन्ति क्रोधतो मध्य-भागाः ॥865॥

राजशेखरस्य ।

79. नायिका-क्रीडनम्

अमन्द-मणि-नूपुर-प्रचुर-चारु-चार-क्रमंझणज्-झणित-मेखला-स्खलित-तार-हार-च्छटम् |इदं तरल-कङ्कणावलि-विशेष-वाचालितंमनो हरति सुभ्रुवः किम् अपि कन्दुक-क्रीडितम् ॥866॥

राजशेखरस्य । (वि.शा.भ. 2.6, सु.र. 526, सू.मु. 66.6)

अस्याः स्वेदाम्बु-बिन्दु-च्युत-तिलकतया व्यक्त-वक्त्रेन्दु-कान्तेःपर्यायात् कन्दुकस्य प्रहणन-गणना केलि-वाचालितायाः |उत्पातोत्तालताल-क्रम-नमित-दृशस् ताडनोत्ताल-तालीलीलाख्या मौनिताः स्म प्रतिपदम् अमुना कन्दुक-क्रीडितेन ॥867॥

tasyaiva | (vi.çä.bha. 2.8)

चेलाञ्चलेन चल-हार-लता-प्रकाण्डै-र्वेणी-गुणेन च बलाद् वलयी-कृतेन |स्वेच्छाहित-भ्रमरक-भ्रमि-मण्डलीभि-रन्यं रसं रचयतीव चिरं नत-भ्रूः ॥868॥

tasyaiva | (vi.çä.bha. 2.9, su.ra. 528)

शिखा-मणिर् इतोरुणस् तिलकयत्य् अयं मेदिनी-मितो गलित-गुम्फनास्तरल-वेणिवान्ताः स्रजः |इतश् छुरितम् अन्तरा त्रुटितहारमुक्ताफलै-रितः श्रवण-पाशतः कमल-पत्रम् आस्ते च्युतम् ॥869॥

Page 158: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

tasyaiva | (vi.çä.bha. 2.13)

च्युत-कर्ण-शिरोरुहावतंसइ-र्निविड-स्वेद-जलार्द्र-गण्ड-लेखैः |असकृन्-मणि-कुट्टिमोदरे सादिवसं कन्दुक-केलिभिर् निनाय ॥870॥

मुञ्जस्य ।

80. अनुकूल-नायकः

सदा चाटून् जल्पन् सततम् उपहारार्पित-मना मुखं पश्यन् नित्यं सततम् अविभिन्नाञ्जलि-पुटः |अनिच्छन्न् इच्छन् वा क्षणम् अपि न पार्श्वं त्यजति यःस किं कामी स्त्रीणाम् अयम् अशरणो भृत्य-पुरुषः ॥871॥

श्रीमल्-लक्ष्मण-सेन-देवस्य ।

सा बाला वयम् अप्रगल्भ-मनसः सा स्त्री वयं कातराःसा पीनोन्नतिमत् पयोधर-युगं धत्ते सखेदा वयम् |साक्रान्ता जघन-स्थलेन गुरुणा गन्तुं न शक्ता वयंदोषैर् अन्य-जनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥872॥

[amaru 30, su.ra. 481, Sbh 1346, SK 3.42]

सालक्तकेन नव-पल्लव-कोमलेनपादेन नूपुरवता मदनालसेन |यस् ताड्यते दयितया प्रणयाराधात्सोऽङ्गीकृतो भगवता मकर-ध्वजेन ॥873॥

[अमरु 52; सू.मु. 85.1]

सामन्त-मौलि-मणि-रञ्जित-पाद-पीठमेकातपत्रम् अवनेर् न तथाधिपत्यम् |अस्याः सखे चरणयोर् अहम् अद्य कान्तमाज्ञाकरत्वम् अधिगम्य यथा कृतार्थः ॥874॥

कस्यचित् । (विक्. 3.47)

हारो यत्र व्यवधि-रचना त्वं तु येनापराद्धोरोमोद्भेदोऽप्य् अशिथिलतरालिङ्गनेष्व् अन्तरायः |यस्मिन् वाञ्छा विरमति मिथो नार्ध-नारीश्वरत्वेतद् दाम्पत्यं विभजतु कथंकारम् अन्या मृगाक्षी ॥875॥

गोवर्धनस्य ।

Page 159: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

81. दक्षिण-नायकः

सैवास्य प्रणतिस् तद् एव वचनं ता एव केलि-क्रिया-भीतिः सैव तद् एव नर्म-मधुरं पूर्वानुरागोचितम् |कान्तस्याप्रिय-कारिणीति भवती तं वक्ति दोषाबिलंकिं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥876॥

| ( . . 1.26 )रुद्रटस्य शृ ति a

- ’ - -स्नाता तिष्ठति कुन्तलेश्वर सुता वारो ङ्ग राज स्वसुर् |द्यूतैः रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च

- इत्य् अन्तःपुर सुन्दरीभिर् असकृद् विज्ञापितेन क्रमाद्- - ॥877॥देवेनाप्रतिपत्ति मूढ मनसा द्वित्राः स्थितं नाडिकाः

| ( . . . 5.364, . .. 2.7, . . 3.42)kasyacit sa ka ä da rü under sä da under

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते- - |शय्या प्रान्त विवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः

दाक्षिण्येन ददाति वाचम् उचिताम् अन्तःपुरेभ्यो यदा - ॥878॥गोत्रेषु स्खलितस् तदा भवति च व्रीडा विलक्षश् चिरम्

| ( . . 42.6, . 6.5)कालिदासस्य सू मु शक्

- ’प्रणयि वचनं दीना दृष्टिः शिरो निहितो ञ्जलिश्- - |चरण पतनं देव्याः सन्ति प्रसादन हेतवः

- - - - -कुसुम विशिख ज्वाला ताप स्फुटन् मृदु मानसावर-तनुर् असौ येन प्राप्या स एव तु नास्ति मे ॥879॥

उमापति-धरस्य ।

वाचः परं भजन्त्य् एता देवि प्रणय-चातुरीम् |हृदयस्य तु सर्वस्वं त्वम् एवैक-प्रिया मम ॥880॥

तस्यैव ।

82. शठ-नायकः

दृष्ट्वैकासन-संस्ह्तिते प्रियतमे पश्चाद् उपेत्यादरादेकस्या नयने पिद्याय विहित-क्रीडानुबन्ध-च्छलः |ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसामन्तर्-हास-लसत्-कपोल-फलकां धूर्तोऽपरां cumbati ॥881॥

[amaru 16; su.ra. 603, Sv. 2069, çä.pa. 3575]

Page 160: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढंनीत्वा केलि-निकेतनं दयितया सायं सखीनां पुरः |भूयोऽप्य् एवम् इति स्खलन् मृदु-गिरा संसूच्य दुश्चेष्टितंधन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥882॥

[amaru 9, sü.mu. 85.3, Sbh 1351]

एक-प्रिया-चरण-पद्म-परीष्टिजात- क्लेशस्य मे हृदयम् उत्तरलीचकार |उद्भिन्न-निर्भर-मनो-भव-भाव-मुग्ध- नानाङ्गनावदन-चन्द्रमसां दिदृक्षा ॥883॥

लक्ष्मण-सेन-देवस्य ।

कोपात् किंचिद् उपानतोऽपि रभसाद् आकृष्य केशेष्व् अलंनीत्वा मोहन-मन्दिरं दयितया हारेण बद्ध्वा दृढम् |भूयो यास्यसि तद्-गृहान् इति मुहुः कण्ठार्ध-रुद्धाक्षरंजल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् ताड्यते ॥884॥

kasyacit | (çä.pa. 3567, sü.mu. 85.2)

सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजाभूयो द्रक्ष्यसि तां शठेति परुषं संतर्ज्य संतर्ज्य च |आलीनां पुर एव निह्नुति-परः कोपाद् रणन्-नूपुरंमानिन्याश् चरण-प्रहार-विधिना प्रेयान् अशोकीकृतः ॥885॥

कस्यचित् ।

83. धृष्ट-नायकः

शतं वारान् उक्तः प्रिय-सखि वचोभिः स परुषैःसहस्रं निर्धूतश् चरण-पतितः पार्ष्णि-हतिभिः |कियत् कृत्वो बद्धाः पुनर् इह न वेद्मि भ्रुकुटयस्तथापि क्लिश्यन् मां क्षणम् अपि न धृष्टो रहयति ॥886॥

कस्यचित् । (स.ka.ä. 4.180, V. 371)

वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमैर्विश्रान्तं कुत एव लोल-नयने किं लोहिते लोचने |स्वेदः किं नु घनस्तनि स्तन-तटे मुक्ता-फलानां तुलांधत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥887॥

| ( . . 2.36 , . . 3579, . . 58.6)kasyacit çå ti a çä pa sü mu

Page 161: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं- ’ |मृद् गात्याशु करं करेण बहुशः सन्ताड्यमानो पि सन्

- आलीनां पुरतो दधाति शिरसा पाद प्रहारांस् ततो ॥888॥नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम्

| ( . . 1.28 )रुद्रटस्य शृ ति a

दृष्टा मुष्टिभिर् आहता हृदि नखैर् आचोटिता पार्श्वयोर् |आकृष्टा कवरीषु गाढम् अधरे शीत्कुर्वती खण्डिता

- - ’ त्वत् कृत्यं त्वद् अगोचरे पि हि कृतं सर्वं मयैवाधुना ॥889॥माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव

| ( . . 677)कस्यचित् सु र

दासे कृतागसि भवेद् उचितः प्रभूणां- |पाद प्रहार् इति मानिनि नातिदूये- - -उद्यत् कठोर पुलकाङ्कुर कण्टकाग्रैर्

||890||यद् भिद्यते पदम् इदं तव सा व्यथा मे

| ( . . 10.46, . . 3657, . . 57.11)satyabodhasya sä da under çä pa sü mu

84. -ग्राम्य नायकः

- -स्वैरं कीकट दारकः परिसरे गुन्द्रालतोपाहित- - |त्वङ्गच् चर्चरको विरूढलशुन श्यामः परिक्रामति

- विश्रान्तं मुषलैः स्थितं तित उभिर् विश्रब्धम् अम्भोघटैर् ॥891॥निर्वाणं ज्वलनैर् मुखैर् विवलितं ग्रामेयिकाणां पुरः

|योगेश्वरस्य

|धावति तरुम् आरोहति कूपं लङ्घयति शकटम् उत्क्षिपति - ॥892॥तिनवति तिनवति गायति दृष्ट्वा पर योषितं षिङ्गः

|तस्यैव

- - ब्रीहिः स्तम्ब करिः प्रभूत पयसः प्रत्यागता धेनवः- - |प्रत्युज्जीवित भिक्षुणा भृशम् इति ध्यायन्न् अपेतान्य धीः

- - - - - -सान्द्रोशीर कुटुम्बिनी स्तन भर व्यालुप्त घर्म क्लमो ॥893॥देवे नीरम् उदारम् उज्झति सुखं शेते निशाग्रामणीः

|तस्यैव

Page 162: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |परिचुम्बनाय घटते पारम मिथुनं निशासु चैत्रीषु- - - - ॥894॥कवलित पलाण्डु परिमल संवलद् अन्योन्य निःश्वासम्

|शुभाङ्कस्य

व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया- - |स्वप्न भ्रान्ति परिप्लुतेन मनसा गाढं समालिङ्गति

दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता- ॥895॥तन्व्य् अङ्ग्या विफलं विचेष्टितम् अभूद् भावानभिज्ञे जने

| ( . . 511)अमरोः सु र

85. -मानि नायकः

- - - - - स्मृति स्वप्नावाप्त त्वद् अखिल विलासैक मनसा - - |तया तावत् तादृक् त्वद् अनुनय यत्नः शिथिलितः

अयं तु द्रष्टव्यस् तव सुभग गर्वस्य गरिमास्मृतौ वा स्वप्ने वा यदि भवसि वामः कथम् अपि ॥896॥

कस्यचित् ।

चरण-पतन-प्रत्याख्यानात् प्रसाद-पराङ्मुखेनिभृत-कितवाचारेत्य् उक्त्वा रुषा पुरुषी-कृते |व्रजति रमणे निःश्वस्योच्चैः स्तन-स्थित-हस्तयानयन-सलिल-च्छन्ना दृष्टिः सखीषु निवेशिता ॥897॥ अमरोः ॥

[अमरु 19]

विरह-विषमः कामो वामस् तनुं कुरुते तनुंदिवस-गणनाद् अक्षश् चासौ व्यपेत-घृणो यमः |त्वम् अपि वशगो मान-व्याधेर् विचिन्तय नाथ हेकिशलय-मृदुर् जीवेद् एवं कथं प्रमदा-जनः ॥898॥

[amaru 64; Sbh 1633, çä.pa. 3572]

कृत्वा नूपुर-मूकतां चरणयोः संयम्य नीवी-मणीनुद्दाम-ध्वनि-पण्डितान् परिजने किंचिच् च निद्रायति |तस्मिन् कुप्यति यावद् अस्मि चलिता तावद् विधि-प्रेरितः काश्मीरई-कुच-कुम्भ-विभ्रम-करः शीतांशुर् अभ्युद्गतः ॥899॥

कस्यचित् । (सू.मु. 70.13, काश्मीर-बिल्हणस्य; सु.र. 834)

Page 163: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

मुक्तो मान-परिग्रहः सह सखी-सार्थेन तन्-मन्त्रिणाशक्ता त्वच्-चरण-प्रसाद-रहिता नाहं क्षणं प्राणितुम् |पश्य त्वं कृशकं शरीरकम् इदं यां याम् अवस्थां गतंसैषाहं तव पादयोर् निपतिता नाथ प्रसीदाधुना ॥900॥

कस्यचित् ।

86. प्रोषितः

देशैर् अन्तरिता शतैश् च सरिताम् उर्वी-भृतां काननैर्यत्नेनापि न याति लोचन-पथं कान्तेति जानन्न् अपि |उद्ग्रीवश् चरणार्ध-रुद्ध-वसुधः कृत्वाश्रु-पूर्णां दृशंताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥901॥

[amaru 93 (72); su.ra. 765, sa.ka.ä.m 901, çä.pa. 3445]

हारो नारोपितः कण्ठे मया विश्लेष-भीरुणा |इदानीम् आवयोर् मध्ये सरित्-सागर-भूधराः ॥902॥

धर्मपालस्य । (स्व् 1192, शा.प. 3429)

भद्रात्र ग्रामके त्वं वससि परिचयस् तेन जानासि वार्तामस्मिन्न् अध्वन्य् अयोषित्-तरुणिम-वयसि ध्याय काचिद् विपन्ना |इत्थं पान्थः प्रवासावधि-दिन-गणनापाय-शङ्की प्रियायाः पृच्छन् वार्तां समीप-स्थित-निज-भवनं व्याकुलो नोपयाति ॥903॥

कस्यचित् । (शा.प. 3895)

वसन्ताग्नौ मग्ना चिर-विरह-रुग्णा सहचरीयदि प्राणान् मुञ्चेत् तद् इह वध-भागी भवतु कः |वयो वा स्नेहो वा कुसुम-समयो वेति विमृशंस्स्तुहीति प्रव्यक्तं पिक-निकर-झंकारम् अशृणोत् ॥904॥

पिक-निकरस्य ।

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लाला-स्रवःसर्वं नैतद् इहास्ति तत् कथम् असौ पान्थस् तपस्वी मृतः |ä ज्ञातं मधुलम्पटैर् मधुकरैर् आरब्ध-कोलाहलेनूनं साहसिकेन चूत-मुकुले दृष्टिः समारोपिता ॥905॥

राजशेखरस्य । (सु.र. 760, शा.प. 3822)

87. पथिकः

Page 164: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सुप्ते ग्रामे नदति जलदे शान्त-संपात-रम्यंपान्थेनात्म-व्यसन-करुणोदस्रु गीतं निशीथे |स्फीतोत्कण्ठापरिगत-धिया प्रोषित-स्त्री-जनेनध्यानावेश-स्तिमित-नयनं श्रूयते रुद्यते च ॥906॥

कस्यचित् ।

मागाः पान्थ पथामुना यदि तव भ्रातः प्रियं जीवितंयच् चूताकृतिर् अत्र तिष्ठति महा-रौद्रः पुरो राक्षसः |येनोद्यन्-मकरन्द-मुग्ध-मधुप-व्याहार-झङ्कारिणापान्थानाम् अधुनैव निर्घृण-धिया सार्थो हतः श्रूयते ॥907॥

कस्यापि ।

उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिम् अपरो मार्गस् तावद् भवद्भिर् इहेक्ष्यताम् |इह हि विहितो रक्ताशोकः कयापि हताशया चरण-नलिन-न्यासोदञ्चन् नवाङ्कुर-कञ्चुकः ॥908॥

कस्यचित् ।

कस्मात् त्वं क्व नु दृश्यते सुख-मुखं क्वास्तेऽन्धकारः परं क्व स्त्रीषु स्मर-धूम-केतुरुदितो दृष्टा युवानः क्व ते |गन्ता क्व क्व च पञ्चमः क्व णसकृत् क्वात् संकुरो निद्गतः क्वानन्दैक-रसोदयः क्व नु सती कैवाध्वगस् तत् कथा ॥909॥

कस्यचित् ।

ग्रामेऽस्मिन् पथिकाय पान्थ वसतिर् नैवाधुना दीयतेपश्यात्रैव विहार-मण्डप-तले प्रसुप्तो युवा |तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया तत्-कृतंयेनाद्यापि करङ्क-दण्ड-पतनाशङ्की जनस् तिष्ठति ॥910॥

kasyacit | (çä.pa. 3893, su.ra. 1661)

88. वर्षा-पथिकः

तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन्निक्षिप्तौ तावद् अङ्घ्री पथि पथिक-जनैर् लक्षितास् तावद् आशाः |नृत्यद्-धारा-कदम्बस् तव कवलयिता यावद् एते न दृष्टानिर्मुक्त-व्याल-नील-द्युति-नव-जलद-व्याकुला विन्ध्य-पादाः ॥911॥

योगेश्वरस्य । (सु.र. 263)

Page 165: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लीलाम्भोज-तमाल-कज्जल-जल-श्री-क्ण्ठ-कण्ठ-द्युतेभ्रातर् मघ महेन्द्र-चाप-रुचिरं व्यासस्य कण्ठे गुणम् |स्वैरं गर्ज मुहूर्तकं कुरु दयां सा बाष्प-पूर्णेक्षणा बाला बाल-मृणाल-कोमल-तनुस् तन्वी न सोढुं क्षमा ॥912॥

कस्यचित् ।

जलधर-मुदितं विलोक्य दूरादहह पदात् पदम् एष न याति |अविरत-नयनाम्बु-दीर्घम् उष्णंश्वसिति कथं हत-जीवितोध्वनीनः ॥913॥

कवि-चक्रवर्तिनः ।

निशीथे लीनानां झटिति तडितां वीक्ष्य विषमंघनानाम् आभोगं रसिक-पथिकेनोन्मुख-दृशा |न गीतं सोत्कण्ठं न च रुदितम् उत्कम्प-तरलंन मुक्ता निःश्वासाः स्फुटद्-अनुमतं किन्तु हृदयम् ॥914॥

वाह्लीकस्य । (शा.प. 3892)

धीरं वारि-धरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिंदीर्घोच्छ्वास-मुद्-अश्रुणा विरहिणीं बालां चिरं ध्यायता |अध्वन्येन विमुक्त-कण्ठम् अखिलां रात्रिं तथा क्रन्दितंग्रामीणैर् व्रजतो जनस्य वसतिर् ग्रामे निषिद्धा यथा ॥915॥

[अमरु 11]

89. प्रोषित-प्रिया-स्मरणम्

विवेकाद् अस्माभिः प्रम-पुरुषाभ्यास-रसिकैःकथञ्चिन् नीयन्ते रति-रमण-बाणैर् अपि हतैः |प्रियाया बालत्वाद् अभिनव-वियोगात् तव तनोर्न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥916॥

कस्यचित् । (सु.र. 780)

आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकांकेयूरीभवदल्पशेषवलया बाला समस्तं दिनम् |सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मेपन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ॥917॥

कस्यचित् ।

Page 166: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अनारब्धाक्षेपं परम-कृत-बाष्प-व्यतिकरं निगूढान्तस् तापं हृदय-विनिपीतं व्यवसितम् |कृशाङ्ग्या यत् पापे व्रजति मयि नैराश्य-पिशुनं श्लथैर् अङ्गैर् उक्तं हृदयम् इदम् उन्मूलयति तत् ॥918॥

कस्यचित् । (स्व् 1333)

उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्य् अनिभृतं बाष्पोऽपि बाष्पायते |कान्तां संस्मरतो विदेश-वसतेर् नक्तं दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ॥919॥

कस्यचित् । (स्व् 1152)

निरस्तालङ्कारां नयन-जल-सिक्ताधर-पूटां रवावस्तं याते द्विगुणतर-खेदालस-मुखीम् |अहो दूरस्थां तां कर-कमल-विन्यस्त-वदनांप्रियां पश्यामीव स्मृति-çaraèa-कुड्ये विलिखिताम् ॥920॥

कस्यचित् ।

90. प्रस्थान-भङ्गः

प्रहर-विरतौ मध्ये वाह्नस् ततोऽपि परेऽथवाकिम् उत सकले जाते वाह्नि-प्रिय त्वम् इहैष्यसि |इति दिन-शत-प्राप्यं देशं प्रियस्य यियासतोहरति गमनं बालालापैः सबाष्प-गलज्-जलैः ॥921॥

[amaru 12; su.ra. 532, Sbh 1048, çä.pa. 3389, sü.mu. 37.7]

लग्ना नांशुक-पल्लवे भुज-लता न द्वार-देशेऽपितानो वा पाद-तले तया निपतितं तिष्ठेति नोक्तं वचः |काले केवलम् अम्बुदातिमलिने गन्तुं प्रवृत्तः शठःतन्व्या बाष्प-जलौघ-कल्पित-नदी-पूरेण बद्धः प्रियः ॥922॥

[amaru 62, Sbh 1057, çä.pa. 3388, sü.mu. 37.5]

मा याहीति निवारणं न च कृतं नैवावधिर् याचितोनो बाष्पाखु-कणावली-मलिनतां नीता कपोल-स्थली |अर्घ्य-व्याजम् उपेतया दयितया संप्रस्थितस्याद्य मेयात्राभङ्ग-करी करे विनिहिता चौती नवा मञ्जरी ॥923॥

कस्यचित् ।

दूरं सुन्दरि निर्गतासि भवनाद् एष द्रुमः क्षीरवान्

Page 167: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अस्माद् एव निवर्त्यताम् इति शनैर् उक्ताध्वगेन प्रिया |तस्या मन्यु-भरोच्छ्वसत्-कुच-युगाभोग-स्फुटत्-कञ्चुकंवीक्ष्योरः-स्थलम् अश्रु-पूरित-दृशा प्रस्थान-भङ्गः कृतः ॥924॥

तरणि-नन्दिनः । (स्व्. 1063, शा.प. 3390)

यामीत्य् उक्तवति व्रजेत्य् अभिहितं त्रस्तं विमुक्तासनेद्वित्राण्य् एव पदानि गच्छति गलद्-बाष्पान्धम् आलोकितम् |निर्याते दयितेऽश्रु-पूरित-दृशा तन् मुग्धयानुष्ठितंव्यासेध-स्थिति-पत्रकं प्रवसतां यज्-जातम् आजन्मनः ॥925॥

कस्यचित् ।

91. विरही

प्रहर्ता क्वानङ्गः स च कुसुम-चापोऽल्प-विशिखश्चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः |इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मेरुदाम् आविर्भावाद् अनुभव-विरोधः शमयति ॥926॥

मृगराजस्य । (सु.र. 785)

त्वं तस्यां यदि नाम राग-विधुरं जातं विमुच्यैव मांतत् केनाहम् इदं किम् अप्य् अनुभवाम्य् अन्तः-समुत्कण्ठितः |स्वस्थीभूय ननु क्षणं हृदय हे सद्-भावम् आचक्ष्व मांकिं सन्ताप-विखण्डितस्य भवतो वृत्तिर् द्विधा वर्तते ॥927॥

अवन्ति-वर्मणः । (स्व्. 1348)

अप्य् एतद् रजनी-मयं जगद् अथो निद्रा-मयी सा निशा निद्रा स्वप्न-मयी भवेद् अथ च स स्वप्नो मृगाक्षी-मयः |सेयं मान-मयी मम प्रियतमा तच् चाटु-चेष्टा-मयो मादृक् क्वेति समीहितैक-विधये संकल्प तुभ्यं नमः ॥928॥

गोतिथीय-दिवाकरस्य ।

सङ्गम-विरह-विकल्पेवरम् इह विरहो न तु सङ्गमस् तस्याः |सङ्गे सैव तथैकात्रिभुवनम् अपि तन्-मयं विरहे ॥929॥

dharma-kérteù | (padyä.. 239, sä.da. under 10.52)

विकल्प-रचिताकृतिं सततम् एव तां वीक्षसेसहासम् अभिभाषसे समुपगूहसे सर्वथा |प्रमोद-मुकुलेक्षणं पिबसि चैतद् अस्या मुखं

Page 168: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तथापि च दिवानिशं हृदय हे सौमुत्कण्ठसे ॥930॥

भर्वोः । (स्व्. 1329)

92. विरहि-प्रिया-स्मरणम्

ललित-ललित-स्निग्धालाप-स्मित-स्नपिताधरंदर-मुकुलितापाङ्ग-द्रोणी-तरङ्गित-लोचनम् |इदम् इत इतः पश्यन्न् एव प्रिया-मुख-पङ्कजंकिम् अपि वदनाद्वैतं साक्षात्करोमि मृगीदृशः ॥931॥

अभिमन्योः ।

मुखं ज्योत्स्नालोक-प्रसर-धवलाक्षं क्व नु मयापुनर् द्रष्टव्यं तत्-स्मित-मधुर-मुग्धाल्प-दशनम् |क्व सा श्रव्या वाणी विजित-कलहंसी-कल-रुता विलासा वीक्ष्यन्तां क्व च सहभुवो धीर-ललिताः ॥932॥

कर्णाट-देवस्य ।

अपि स दिवसः किं स्याद् यत्र प्रिया-मुख-पङ्कजे मधु मधुकरीवास्मद्-दृष्टिर् विकासिनि पास्यति |तद् अनु च मृदु-स्निग्धालाप-क्रमाहित-नर्मणः सुरत-सचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥933॥

वार्तिक-कारस्य । (सु.र. 777)

भ्रश्यद्-विवक्षितम् अपस्खलद्-अक्षरार्थमुत्कम्पमान-दशन-च्छदम् उच्छ्वसन्त्या |अद्य स्मरामि परिमृज्य पटाञ्चलेन नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥934॥

सोल्लोकस्य । (सु.र. 787)

स्खलल्-लीलालापं विनिपतित-कर्णोत्पल-दलंस्रवत्-स्वेद-क्लिन्नं सुरत-विरति-क्षाम-नयनम् |कचाकर्ष-क्रीडा-सरल-धवल-श्रोणि-सुभगंकदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥935॥

kasyacit | (su.ra. 781)

93. vilokanam

Page 169: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

क्रम-सरलित-कण्ठ-प्रक्रमोल्लासितोरस्तरलित-बलि-रेखा-सूत्र-सर्वाङ्गम् अस्याः |स्थित-मति-चिरम् उच्चैर् अग्रपादाङ्गुलीभिः कर-कलित-सखीकं मां दिदृक्षोः स्मरामि ॥936॥

कालिदासस्य । (वि.शा.भ. 3.3, सु.र. 523)

तत् तस्य निःश्वास-कृतानुयात्रैःसलीलम् आकुञ्चित-पक्ष्म-पत्रैः |नेत्र-द्विरेफैर् वदनारविन्दमास्वादयन्त्यो लिलिहुस् तरुण्यः ॥937॥

कस्यचित् ।

भवन-भुवि सृजन्तस् तार-हारावतारान् दिशि दिशि विदिशन्तः केतकानां कुटुम्बम् |वियति च रचयन्तश् चन्द्रिकां मुग्ध-मुग्धांप्रतिनयन-निपाताः सुभ्रुवो विभ्रमन्ति ॥938॥

राजशेखरस्य । (वि.शा.भ. 4.17, सु.र. 521)

तरत्-तारं तावत् प्रथमम् अथ चित्रार्पितम् इवक्रमाद् एवापाङ्गं सहजम् इव लीला-मुकुलितम् |ततः किंचित् क्षुण्णं तद् अनु घन-बाष्पाम्बु-लहरी-परिक्षामं चक्षुः पततु मयि तस्या मृग-दृशः ॥939॥

वीर्यमित्रस्य । (सु.र. 467, सू.मु. 43.12)

यद्-व्रीडाभर-भुग्नम् आस्य-कमलं विन्यस्य जानूपरिप्रोद्यत्-पक्ष्म-निरीक्षितं विजयते स-प्रेम वाम-भ्रुवः |हास्य-श्री-लव-लाञ्छिता च यद् असाव् अस्याः कपोल-स्थलीलोलल्-लोचन-गोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥940॥

pradyumnasya | (su.ra. 470)

94. citram

प्रिया संनिहितैवेयं संकल्प-स्थापिता पुरः |दृष्ट्वा दृष्ट्वा लिखाम्य् एनां यदि तत् कोऽत्र विस्मयः ॥941॥

प्रभाकर-दत्तस्य । (Nn 2.9)

रहसि सततोत्सङ्ग-न्यासाद् अजस्र # # # ## # # # # # मर्षान् नित्य-स्तनार्पण-केलिभिः ।

Page 170: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अनिश-चरणोपान्त-स्पर्शान् निरन्तर-चुम्बनैरपि खलु तया # # लेख्यैः स चित्र-पटीकृतः ॥942॥

उमापति-धरस्य ।

मसीयं तूलीयं फलकम् इदम् एष त्वम् अधुनाजडोऽसि स्विन्नोऽसि स्खलसि खलु पाणे कथम् इव |अमुष्य प्रावीण्यं कलयसि न किं हन्त मनसोविना यत् सामग्रीं सुभग-शतम् अग्रे विलिखति ॥943॥

कस्यचित् ।

चित्रं चित्र-गतोऽप्य् एष ममालि मदनोपमः |समुन्मूल्य बलाल् लज्जाम् उत्कण्ठयति मानसम् ॥944॥

| ( . . 1.51 )रुद्रटस्य शृ ति b

- - -तवालेख्ये कौतूहल तरल तन्वी विरचिते - |न्धायैका चक्रं रचयति सुपर्णा सुतम् अपि

- - अथ स्विद्यत् पाणि स्खलितम् अपमृज्यैतद् अपरा ॥945॥करे पौष्पं चापं मकरम् उपरिष्टाच् च लिखति

| ( . . . 3.167)कस्यचित् स क ä

95. स्वप्नः

- - - जाने सा गगन प्रसून कलि केलिकेवात्यन्तम् एवासती- - - |तत् सम्भोग रसाश् च तत् परिमलोल्लासा इवासत्तमाः

स्वप्नेन द्विषतेन्द्र-जालम् इव मे सन्दर्शिता केवलंचेतस् तत्-परिरम्भणाय तद् अपि स्फीत-स्पृहं ताम्यति ॥946॥

कस्यचित् । (सु.र. 763)

स्वप्नैर् प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षःश्रोत्रे गीतामृताब्धौ त्वग् अपि ननु तनू-मञ्जरी-सौकुमार्ये |नासा श्वासाधिवासेऽधरम् अधुनि रसज्ञा चरितेषु चित्तंतन् नस् तन्वङ्गि कैश्चिन् न करण-हरिणैर् वागुरालङ्घितासि ॥947॥

कवि-पण्डित-श्री-हर्षस्य (Nc 8.107)

स्वप्न प्रसीद भगवन् पुनर् एक-वारंसन्दर्शय प्रियतमां क्षण-मात्रम् एव |दृष्ट्वा सती निविड-बाहु-नबन्ध-लग्नंतत्रैव मां नयति सा यदि वा न याति ॥948॥

Page 171: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कालिदासस्य । (सु.र. 806)

क्व पेयं ज्योत्स्नाम्भो वदत विसवल्ली-सरणिभिर्मृणाली-तन्दूभ्यः सिचय-रचना कुत्र भवतु |क्व वा पारीमेयो बत बकुल-दाम्नां परिमलः कथं स्वप्नः साक्षात् कुवलय-दृशं कल्पयतु ताम् ॥949॥

राजशेखरस्य । (स.ka.ä. 2.60, सु.र. 528)

तत् तादृक् कुच-कुम्भ-भङ्गुरम् उरस् तच् च त्रपा-मन्थरंचक्षुः प्रेम-गुरुर् मनोभव-समुद्भेदः स वाम-भ्रुवः |रे स्वप्नः प्रलभापनीत-दयिता-दोर्-वल्ली-बन्धस्य किंसर्वं नीतवतोऽहम् एव भवतो दैवाद् अभूवं गुरुः ॥950॥

आचार्य-गोपीकस्य ।

96. नायकाभिलाषः

शिखरिणि क्व नु नाम कियच् चिरंकिम् अभिधानम् असाव् अकरोत् तपः |तरुणि येन तवाधर-पाटलंदशति बिम्ब-फलं शुक-शावकः ॥951॥

dharma-kérteù | (Sv 2030, sä.da. under 4.9, su.ra. 439)

आर्यानङ्ग महा-व्रतं विदधता विन्ध्यानिलैः पारणांकृत्वा साङ्गम् अकारि केन मुरलाकूले कठोरं तपः |येनास्या रति-खेद-मेदुर-मृदु-श्वासाधिवास-स्पृशःपीयन्तेऽधरसी-धवो विहसित-ज्योत्स्नोपद्-अंशं रहः ॥952॥

योगोकस्य ।

ध्यायन् किं दनुज-द्विषं क्व नु महा-तीर्थे क्व पुण्ये क्षणेकैर् वा निर्मल-कर्मभिः करिपतिः प्राण-व्ययं लम्भितः |द्यूते यद्-दशनांशु-पाशक-युगं हाराभिरामोल्लसन्नीरन्ध्र-स्तन-मण्डल-द्वयम् इदं मृद्-अङ्गि मृद्गाति ते ॥953॥

आचार्य-गोपीकस्य ।

अधीराक्ष्याः पीन-स्तन-कलसम् आस्कन्दसि मुहुःक्रमाद् ऊरु-द्वन्द्वं कलयसि च लावण्य-ललितम् |भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहृति-कलामये वीणा-दण्ड प्रकटय फलं कस्य तपसः ॥954॥

Page 172: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

वाचस्पतेः । (सु.र. 422)

न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनंन बन्धूकस्येदं मुकुलम् अधरस् तद्द्युति-धरः |ममाप्य् एषा भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ तेकृतं यत्नैर् एभ्यो विरम विरमेत्य् अञ्जलिर् अयम् ॥955॥

राजशेखरस्य । (सु.र. 409)

97. नायिकाभिलाषः

तिर्यग्-वर्तित-गात्र-यष्टि-विषमोद्वृत्त-स्तनास्फालन-त्रुट्यन्-मौक्तिक-मालया स-पुलक-स्वेदोल्लसद्-गण्डया |दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्र-दत्तेक्षणंदुर्वार-स्मरया तया सहचरी गाढं समालिङ्गिता ॥956॥

| ( . . 1.56 )रुद्रटस्य शृ ति a

- अभिमुख गते यस्मिन्न् एव प्रिये बहुशो वदत्य्- - |अवनत मुखं तूष्णीम् एव स्थितं मृग नेत्रया

- अथ किल वलल् लीलालोकं स एष तथेक्षितः - ॥957॥कथम् अपि यथा दृष्टा मन्ये कृतं श्रुति लङ्घनम्

| ( . . 1.56 )तस्यैव शृ ति a

- - - -व्याजृम्भणोन्नमित दन्त मयूख जाल- - |व्यालम्बि मौक्तिक गुणं रमणे मुदेव

- - - - -ऊर्ध्वं मिलद् भुज लता वलय प्रपञ्च- ॥958॥सत् तोरणं हृदि विशत्य् अपरा व्युदासे

| ( . . 1.57 )तस्यैव शृ ति b

’ प्रविशति यथा गेहे कस्माद् बहिश् च विचेष्टते !वदति च यथा सख्या सार्धं सहासम् इहोत्सुका- दयित वदनालोके मन्दं यथा च चलत्य् असौ

- ||959||मृग दृशि तथैतस्यां मन्ये स्मरेण कृतं पदम्

| ( . . 2.7 )तस्यैव शृ ति a

|न जाने संमुखायाते प्रियाणि वदति प्रिये ॥960॥ सर्वाण्य् अङ्गानि मे यान्ति श्रोत्रतां किम् उ नेत्रताम्

Page 173: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

( 63, .. 234, . 2038, . .. 3522)अमरोः अमरु पद्या स्व् शा प

98. तनुता

- - |विगलन्तीं दधे यावद् दोष्णा जघन मेखलाम् - ॥961॥तावत् कलाप वलयं विवेद गलितं न सा

|रुद्रटस्य

स्मरेण संतक्ष्य वृथैव बाणैर्- |लावण्य शेषां kåatäm अनायै

अनङ्गताम् अप्य् अयम् आप्यमानः ॥962॥स्पर्धां न सार्धं विजहासि तेन

- - | ( 3.109)कवि पण्डित श्रीहर्षस्य न्च्

सर्वात्मना प्रहरतापि मनोभवेन - |संदर्शितं परम कौतुकम् आयताक्ष्याः

- - -लावण्य विभ्रम विलास विचेष्टितानि ॥963॥नो खण्डितानि गमिता च तनुस् तनुत्वम्

| ( 1088)भासोकस्य स्व्

- एकां कृत्वा तनुम् अनुपमां चन्द्र चूडेन सार्धं ’ - - - |यस् त्यक्तो र्धः सतत विरह क्लेश भागी भवान्या

तेनाङ्गानां रचितम् उचितं संविभक्तेन कर्तुं - - ॥964॥नूनं दूनां तनु तनु लतां निर्ममे तां विरिञ्चिः

- |आचार्य गोपीकस्य

- - अपनिद्र मधूक पाण्डुरा’ - |सुदृशो दृश्यत गण्ड मण्डली

गमिताश्रु-जल-प्लवैर् इव क्रशिमाकीर्णतयापि निम्नताम् ॥965॥

शिल्हणस्य ।

99. गुण-कीर्तनम्

तद्-वक्त्रं यदि मुद्रिता शशिकथा hä hema sä ced dyutis

Page 174: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तच् चक्षुर् यदि हारितं कुवलयैस् तच् चेत् स्मितं का सुधा |धिक् कन्दर्प-धनुर्-भ्रुवौ च यदि ते किं वा बहु ब्रूमहेयत् सत्यं पुनरुक्त-वस्तु-विमुखः सर्ग-क्रमो वेधसः ॥966॥

räjaçekharasya | (bä.rä. 2.17, sa.ka.ä. 4.72, vi.çä.bha. 1.14, sä.da. under 10.113, su.ra. 457, çä.pa. 3373)

दृष्टं चेन् मुखम् उन्मुखेन शशिना धूमायिते चक्षुषीस्पृष्टा चेद् इदमीय-कान्ति-कुलिशैः क्लिश्यन्ति हन्त त्वचः |जाता स्मो बत वीणयापि वधिरास् तस्याः श्रुतं चेद् वचः पीतश् चेद् अधरस् तद् इद्त्थम् अभजद् द्राक्षा-रसः क्षारताम् ॥967॥

कस्यचित् ।

निर्माण-नैपुण-विधेर् अवधि-विधातुरुद्दाम-धाम मकर-ध्वज-राजधानी |सा चन्द्र-बिम्ब-वदना तरलायताक्षीसाक्षाद् इयं किम् अपि जन्म-परिग्रहस्य ॥968॥

कस्यचित् ।

सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते |हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् ॥969॥

कस्यचित् । (सु.र. 500)

आभरणस्याभरणं प्रसाधन-विधेः प्रसाधन-विशेषः |उपमानस्यापि सखे प्रत्युपमानं वपुस् तस्याः ॥970॥

कालिदासस्य । (Vik 2.3)

100. उद्वेगः

दुःखानि तिष्ठत चिरं मम चित्त-भूमौयुष्माकम् एव वसतिर् विधिना कृतेयम् |यद्-दैव-दुर्विलसित-क्रकच-प्रहारैश् छिन्नोऽपि न त्रुटति जीवन-तत्त्व-बन्धः ॥971॥

कस्यचित् ।

अग्न्य्-आकारं कलयसि पुरश् चक्रवाकीव चन्द्रंबद्धोत्कम्पं शिशिर-मरुता दह्यसे पद्मिनीव |प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्य-तुल्यांस्तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥972॥

Page 175: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 2.11 )रुद्रटस्य शृ ति a

- ’ एते चूत महीरुहो प्य् अविरलैर् धूमायिताः षट्पदैर् - - |एते प्रज्वलिताः स्फुटत् किसलयोद्भेदैर् अशोक द्रुमाः - ’ एते किंशुक शाखिनो पि मलिनैर् अङ्गारिताः कुड्मलैः

||973||कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः

| ( . . 759)वाक्कूटस्य सु र

- - - - - कान्ता मुखं सुरत केलि विमर्द खेद- - - |संजात घर्म कण विच्छुरितं रतान्ते

- - आपाण्डुरं तरल तार निमीलिताक्षं ॥974॥संस्मृत्य हे हृदय किं शतधा न यासि

| ( 1289, . . 3466)kasyacit Sv çä pa

- - चन्द्रोदञ्च चिरं मनोभव चमू चिह्नांशुकैर् अंशुभिर् - - - |मन्दं चन्दन शैल सौरभ भरैश् चैत्रानिलाः सर्पत

- - - -उज्जृम्भस्व मधो मधुव्रत वधू वाचाल वल्ली शतैश् ॥975॥चापं मण्डलयन्न् अयं विरहिणां प्राणैः स्मरः क्रीडतु

|शान्त्याकरस्य

101. |विलापः

- - - यत् त्वन् नेत्र समान कान्ति सलिले मग्नं तद् इन्दीवरं - |मेघैर् अन्तरितः प्रिये तव मुख च्छायाभिरामः शशी

- - - ये च त्वद् गमनानुकारि गतयस् ते राज हंसा गतास्- - - ॥976॥त्वत् सादृश्य विनोद मात्रम् अपि मे दैवेन न क्षम्यते

| ( 5.2, , .12; . . . 4.21, 5.486; 1366, . . kälidäsasya Mn Kuval p sa ka ä Sv sä da 10.81)under

- - - दग्धा स्निग्ध वधू विलास कदली वीणा समुन्मूलिता - - - |पीता पञ्चम काकली कवलिता शीत द्यूतेः कौमुदी

- - प्लुष्टाः स्पष्ट्मनेक रत्न निवहा नालं रतेः केवलं ॥977॥कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम्

| ( . . 2.60 )रुद्रटस्य शृ ति a

Page 176: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - स्निग्ध श्यामल कान्ति लिप्त नियतो वेल्लद् बलाका घना - - |वाताः शीकरिणः पयोद सुहृदाम् आनन्द केकाः कलाः

- ’ -कामं सन्तु दृढं कठोर हृदयो रामो स्मि सर्वं सहे ॥978॥वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव

| ( . . 2.16)kasyacit sä da under

एह्य् एहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम् |एतस्य त्वचम् उच्चरामि कुचयोर् विन्यस्य वर्णांशुकम्

- - मत् सौभाग्य बुभुत्सयापि विपिनेष्व् एकाकिनी मा स्म भूर् ॥979॥विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः

|कस्यचित्

किं खिद्यसे भुज मुधाधर ताम्यसि त्वं |चक्षुर् विमुञ्च शुचम् अस्ति हृदि प्रियेयम्- - - ’आश्लेष चुम्बन विलोकन केलयो पि

||980||सेत्स्यन्ति वः स्फुटति मे हृदयं मुहूर्तम्

- |शान्त्याकर गुप्तस्य

102. चन्द्रोपालम्भः

यस् तापः शमितो मृगाङ्क जगतां या म्लानिर् उन्मूलिता - - |यामिन्या गगनस्य याः स्मृति पथं नीतास् तमो वीचयः

- यत् क्षामत्वम् अपाकृतं जल निधेर् यः कैरवाणां हृतो ॥981॥मोहस् तत् कथम् अत्र दुःखिनि जने सर्वं समावेशितम्

|उमापतिधरस्य

- - - -प्रिय विरह अमहुष्ण्यान् मुर्मुरामङ्ग लेखा - |मयि हतक हिमांशो मा स्पृश क्रीडयापि

- इह हि तव लुठन्तः प्लोष भावं भजन्ते- - - - ॥982॥दर जरठ मृणाली काण्ड मुग्धा मयूखाः

| ( . . . 3.23, . . 714)राजशेखरस्य वि शा भ सु र

- - सूतिर् दुग्ध समुद्रतो भगवतः श्री कौस्तुभौ सोदरौ - - |सौहार्दं कुमुदाकरेषु किरणाः पीयूष धारा किरः

- - -स्पर्धा ते वदनाम्बुजैर् मृग दृशां तत् स्थाणु चूडामणे - ॥983॥हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वाला मुचो वेदनाः

Page 177: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . . 3.13, . . 799)kasyacit vi çä bha su ra

- -मुखरय स्व यशो नव डिण्डिमं- |जल निधेः कुलम् उज्ज्वलयाधुना - -अपि गृहाण वधू वध पौरुषं

- ||984||हरिण लाञ्छन मुञ्च कदर्थनाम्

- - - | ( 4.53)कवि पण्डित श्री हर्षस्य न्च्

’ आश्वासयति काको पि |दुःखितां पथिकाङ्गनाम्

-त्वं चन्द्रामृत जन्मापि ॥985॥ दहसीति किम् उच्यताम्

- - | ( 1956)काश्मीर कमहा मनुष्यस्य स्व्

103. |मदनोपालम्भः

- ’ -नाथानङ्ग निदेश वर्तिनि जने कस् ते भ्यसूया रसश्- |चापारोपित सायकस्य भवतः को नाम पात्रं रुषः

विश्राम्यन्तु शरा निषीदतु धनुः शिञ्जापि संयम्यतां- - - ॥986॥माकन्दाङ्कुर कोमले मनसि नः को बाण मोक्ष ग्रहः

|गोवर्धनस्य

’ - -देवेन प्रथमं जितो सि शशभृल् लेख भृतानन्तरं- |बुद्धेनोद्धत बुद्धिना स्मर ततः कान्तेन पान्थेन मे

त्व्यक्त्वा तान् बत हंसि माम् अपि कृशां बालाम् अनाथां स्त्रियं ॥धिक् त्वा धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् शरान्

987||

| ( . . 701)विद्यायाः सु र

आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते |निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम

’ कष्टं काम निरायुधो सि भवता जेतुं न शक्यो जनो ॥988॥दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु

| ( . . 771)राजशेखरस्य सु र

Page 178: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

हरसि हृदयं वेगाद् अन्तः प्रविश्य शरीरिणाम् - - |अथ जनयसि क्रीडा हेतोर् विकार परम्पराम्

वितरसि मुहुर् मोहं पश्चान् निकृन्तसि जीवितं - ॥989॥कितव किम् इयं चेष्टा लोके तवार्थ जनोचिता

|गोशरणस्य

- कष्टं हृदि ज्वलति शोक मयो ममाग्निस् - - |ते चक्षुषी च विरह ज्वर जागरुके

एतन् मनो भ्रमति विष्वग्-असूंस् तथापि त्वं पश्यतोहर इव स्मर हर्तु-कामः ॥990॥

कस्यचित् ।

104. मेघोपालम्भः

पाथोवाह किम् अम्बुभिः प्रियतमा-नेत्राम्बु-सिक्ता महीकिं गर्जैः सुतनोर् अमन्द-रुदितैर् उज्जागरा भूर् अपि |वातैः शीकरिभिः किम् इन्दु-वदनाश्वासैः स-बाष्पैर् अलंसर्वं ते पुनरुक्तम् एतद् अपुनः-पूर्वा पुनर् मद्-व्यथा ॥991॥

देव-बोधस्य ।

नो रुद्धं गगनं पयोद-पटलै रुद्ध-प्रिया-वाञ्छितंनो शीर्णाः कमलाकराः कृश-तनोः शीर्णा मनो-वृत्तयः |नो पूरः सरिताम् अपूरि दयिता-नेत्राम्बु-कल्लोलिनीधिग् धिङ् मारकदर्थितां व्यथयता पाथो-भृता किं कृतम् ॥992॥

तस्यैव ।

आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस्तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः |अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस्तत् किं माम् अनिशं सखे जल-धर त्वं दग्धुम् एवोद्यतः ॥993॥

यशोधर्मणः । (सु.र. 240, सू.मु. 43.33)

हंसानां गतयो हृता यदि तया कूजन्त्व् अमी सोत्सुकास्तत्-केशैर् हृत-बर्ह-कान्तय इमे नृत्यन्तु वा बर्हिणः |लावण्यं हृतम् अस्य दग्ध-शशिनस् तापं करोत्व् एष मेयूयं गर्जथ यन् निरागसि मयीत्य् एतन् न युक्तं घनाः ॥994॥

कस्यचित् ।

Page 179: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

दग्धा पूर्वम् अहं वसन्त-समये चूताङ्कुरैः कोकिलैःप्रायः प्रावृषि गर्जितैः किम् अपरं कर्तव्यम् अद्य त्वया |दीना कान्त-वियोग-दुःख-विधुरा क्षामा तनुर् वर्तते क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेष-स्थितेः ॥995॥

कस्यचित् ।

105. उन्मादः

अप्य् आमीलित-पङ्कजां कमलिनीम् अप्य् उल्लसत्-पल्लवां वासन्तीम् अपि सौध-भित्ति-पतिताम् आत्म-प्रतिच्छायिकाम् |मन्वानः प्रथमं प्रियेति पुलक-स्वेद-प्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥996॥

कस्यचित् ।

नियमितम् अपि मानसं तपोभिः प्रविशति वैशस-वारिधावगाधे |अयम् अपि चिर-विस्मृतोऽपि धैर्यंव्यपनयतीव पुनर् मनो-विकारः ॥997॥

कस्यचित् ।

व्याधूतं पवनेन पल्लवम् इदं तस्याः क्रुधा नाधरःस्रंसन्ते कुसुमान्य् अमूनि न पुनर् बाष्पाम्भसां बिन्दवः |एषां झाङ्कृतिर् आकुला मधुलिहाम् आर्तो न मन्यु-ध्वनिर्धिक् कष्टं द्रुम-सङ्गता मृदुर् इयं वल्ली न मे वल्लभा ॥998॥

श्री-लक्ष्मण-सेन-देवस्य ।

क्वाकृत्यं शश-लक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सादोषाणाम् उपशान्तये श्रुतम् अहो कोपेऽपि कान्तं मुखम् |किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्नेऽपि सा दुर्लभाचेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्योधरं पास्यति ॥999॥

| ( . . . 1.177, 1343, . . 3.240, . . 43.30)kasyacit sa ka ä Sv sä da under sü mu

- - -अमी कारागारे निविड नलिनी नाल निगडैर् - - |निबध्यन्तां हंसाः प्रथम विसकन्दाङ्कुर भिदः

- -नवे वासन्तीनाम् उदयिनि वने गर्भ कलिका - - ॥1000॥च्छिदो निर्धार्यन्तां परभृत युवानो मद कलाः

|कस्यचित्

Page 180: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

106. -अनङ्ग लेखः

ताडीदलं यद् अकठोरम् इदं यद् एषा - - - - |मुद्रा स्तनाङ्क घन चन्दन पङ्क मूर्तिः

- यद् बन्धनं विसलता तन् तन्तुभिश् च - ॥1001॥कस्याश्चिद् एष गलितस् तद् अनङ्ग लेखः

| ( . . . 3.21, . . 1691)kasyacit vi çä bha su ra

- - - -पाणि प्रेङ्खणतो विशीर्ण शिरसः स्वेदाम्बु भग्न श्रियस्- - |तत् कृत्याकृति लेशतो मनसि ते किञ्चित् प्रतीतं गताः

- - वैचित्र्यापुनर् उक्त लाञ्छन भृतः खण्डेन वामेन वा - - ॥1002॥व्याक्षेपं कथयन्ति पक्ष्मल दृशो लेखाक्षर श्रेणयः

| ( . . . 3.22, . . 1690)राजशेखरस्य वि शा भ सु र

- - - - -कृत सरल मृणाली सूत्र संतान बन्धः- - - |कुच मुकुल मुखाङ्कश् चन्दनोपात्त मुद्रः

- - -स्मर शबर शराणाम् एष लक्ष्यी भवन्तीं ’ ॥1003॥कथयति ननु लेखस् तम् अनुद्घाटितो पि

|कस्यचित्

- तुल्यानुराग पिशुनं ललितानुबन्धं |पत्रे निवेशितम् उदाहरणं प्रियायाः

उत्पश्यतो मम सखे मदिरेक्षणायास् - ॥1004॥तस्याः समागतम् इवानन माननेन

| ( 2.13)कालिदासस्य विक्

- - - - -क्वापि स्वेद कणा निपात मसृणं कुत्रापि कम्प स्खलत्- - - - - |पाणि व्यस्त लिपि क्वचिद् घन पतद् बाष्पाम्बु लिप्ताक्षरम्

- - - -क्वापि श्वास महोर्मि मर्मरम् इदं ताडङ्क ताडी दलं ॥1005॥वर्णैर् एव विना व्यनक्ति सुदृशो भावैकतानं मनः

- |उमापति धरस्य

Page 181: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

107. -वन विहारः

- - - उज्झन्त्यः स्वर्ण काञ्चीर् झणिति रशनया चम्पक न्यास मय्या - - - - |तन्वत्यस् तार हारान् विचकिल कलिका पङ्क्ति मुद्रावलीभिः

- - - ’ किं चाशोक प्रवालैर् अरुण मणि मयान् संत्यजन्त्यो वतंसान् - ॥1006॥उत्कीर्णाः काम बाणैर् इव हृदि सुहृदो वल्लभानां बभूवुः

|राजशेखरस्य

- - - - - - -दूरोदञ्चित बाहु मूल विलसच् चीन प्रकाश स्तना- - - - - |भोग व्यायत मध्य लम्बि वसना निर्मुक्तनाभी ह्रदा

- - - -आकृष्टोज्झित पुष्प मञ्जरि रजः पातावरुद्धेक्षणा - ॥1007॥चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्र दुःस्था तनुः

- |उमापति धरस्य

कङ्केलिर् एष किम् अचेतन एव सत्यं |नम्नः स्वयं न कुसुमानि ददाति यस्ते

’ - - धूर्तो थवा नमति नायम् उदस्त बाहु- - ॥1008॥व्यक्तोन्नत स्तन तटान्तदिदृक्षयेव

|तस्यैव

- ’ एतस्मिन् सुतनु लता गृहे तिरम्यं |मालत्याः कुसुमम् अनाचितं परेण

- - इत्य् उक्त्वा मृदु कर पल्लवं गृहीत्वा ’ ॥1009॥मुग्धाक्षीं रहसि निनाय को पि धूर्तः

|जयमाधवस्य

- - - -तासां पीन स्तन कलसयोः स्थूल मुक्ताभिरामा- - - - |वेणी भूतास् त्रिवलि विषमे तिर्यग् आयाम भाजः

- - -वक्त्रे लोलालक विलुलिताः केतक क्षोद लक्ष्मीं - - - ॥1010॥प्राप्ताः क्रीडा वन विहरणे बिन्दवः स्वेद वाराम्

|धोयीकस्य

108. -जल क्रीडा

- - - - #####आयास श्लथ बाहु वल्लिर् अधिक स्मेरइ

Page 182: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - |लोलापाङ्ग कपोल पालिर् अलिक स्तोमार्ध लुप्तालका न्यस्यन्ती मदयत्य् अनावृत इव प्रच्छादनायाञ्चलं

- - - - - ||1011||मुग्धा स्वेद निपीत सूक्ष्म सिचय व्यक्त स्तनी वक्षसि

|तुङ्गोकस्य

- - अम्भोभि स्तनकुम्भयोस् तव घन श्लेषात् समुत्कीर्णतां - - |याताया शुक वक्रिम प्रणयिनी सेयं न लुप्ता लिपिः

- - - -किं चैतां कुसुमेषु कुञ्जर शिरो नक्षत्र मालां तिरो ॥1012॥धित्सुर्निष्फलम् एव मज्जसि नभः स्वच्छे सरोवारिणि

- |धर्माशोक दत्तस्य

-मुग्धाङ्गना कापि सरोज पत्रे- |विलोलिताम्भः कणिकां विलोक्य

प्रसारयामास जवेन पाणिं - ॥1013॥ससम्भ्रमं मौक्तिक शङ्कयेव

वल्लभ-देवस्य । (स्व् 1875)

बिभ्राणास् तोय-लग्नं वसन-मर-शनादामनि श्रोणि-भारेदूराद् अन्योन्य-साचि-स्मित-चतुर-सखी-कामिभिर् वीक्ष्यमाणाः |उत्तेरुस् तीर-लेखां विपुल-कमलिनी-पत्रम् ईषद् विलक्षा-वक्षोजाग्रेषु कृत्वा हरिण-शिशु-दृशो वीत-चीनांशुकेषु ॥1014॥

धोयीकस्य ।

मोक्तुं स्नानांशुकानि स्मर-रभस-रसस्यानुकूलैर् दुकूलैःसंस्कर्तुं केश-पाशान् अगुरु-सुरभिणा धूप-धूमोद्गमेन |ताम्बूलोल्लेख-रेखाम् अपि विरचयितुं धौत-पृष्ठेऽधरोष्ठेतीरोत्तीर्णास् तरुण्यः क्षणम् उपविविशुर् वल्लि-केली-गृहेषु ॥1015॥

राजशेखरस्य ।

109. वेशः

वक्त्रेन्दुर् मृग-लाञ्छनेन वलितः पत्रावली-संगमात्कण्ठे कम्बु-विडम्बिनि द्विगुणितास् तारापहार-स्रजः |दोर्-वल्ली-युगले मृणाल-सुहृदि ग्रन्थि-भ्रमायाङ्गदंमन्ये भूषणम् एव दूषण-पदे तत् प्राप्य तस्या वपुः ॥1016॥

विरिञ्चेः ।

Page 183: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कौसुम्भं कुच-कुम्भयोर् निवसनं सौवर्णिकं कर्णयोस्ताडङ्क-द्वयम् आञ्जनी नयनयोर् आलेख्य-लेखा-लिपिः |काश्मीरेण तमाल-पत्रम् अलिके हैमी करे कङ्कण-श्रेणिः पाशयितुं जगन्त्य् अलम् अलङ्काराः कुरङ्गी-दृशः ॥1017॥

उमापति-धरस्य ।

दीर्घापाङ्गं नयन-युगलं भूषयत्य् अञ्जन-श्रीस्तुङ्गाभोगौ प्रभवति कुचाव् अर्चितुं हार-यष्टिः |मध्य-क्षामे वपुषि लभते स्थाम कूर्पास-लक्ष्मीःश्रोणी-बिम्बे गुरुणि रशनादाम-शोभां बिभर्ति ॥1018॥

कस्यचित् ।

कण्ठे मौक्तिक-मालिका स्तन-तटे कार्पूर-मध्यं रजःसान्द्रं चन्दनम् अङ्गके वलयिता पाणौ मृणाली-लता |तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रतीशीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहितः ॥1019॥

राजशेखरस्य । (वि.शा.भ. 3.16, सु.र. 385)

इन्दोश् चन्दन-बिन्दुनैव दशन-च्छायं तदीयं मुखं चक्रं लोचन-भल्ल-मार्जन-विधौ शाणस्य तत् कुण्डलम् |भिन्नानां कुच-कन्दरा स्मित-सुधा-कुल्येव मुक्तावली पादाब्जे ध्वनद्-इन्द्रनील-वलयं रोलम्ब-मालैव सा ॥1020॥

शाण्डिल्यस्य ।

110. दूती-संवादः

उत्तिष्ठ यदि जीवन्तीं माम् इच्छसि तम् आनय |अहं नेतुम् अशक्यापि सुदूरम् इदम् अन्तरम् ॥1021॥

कस्यचित् ।

कामं निष्करुणं वेत्सि वेत्सि तं बहु-वल्लभम् |दूति चूताङ्कुर-खरा दिशो वेत्सि न वेत्सि किम् ॥1022॥

कस्यचित् ।

जीवितं जल-तरङ्ग-विलोलंयौवनं त्रि-चतुराणि दिनानि |शारदभ्र-तरला तनु-कान्तिःगच्छ दूति वद सत्वरम् एतत् ॥1023॥

Page 184: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् ।

यस्मिन् बाष् बाष्प-तरङ्गिताश्रु-कलुषा दृष्टिर् न सिद्धिं गतानो हस्तेन विवर्तमान-वलयेनालिङ्गितो न स्थितः |येन स्त्री-हृदयस्य पद्म-मृदुनः संभावितो नात्ययस्तं गत्वा हृदयं किम् अश्म-सदृशं त्वं दूति वक्तुं क्षमा ॥1024॥

कस्यचित् । (स्व् 1187)

दूति त्वं तरुणी युवा स चपलः श्यामास् तमोभिर् दिशः संकेतः स-रहस्य एष विपिने संकेतकावासकः |भूयो भूय इमे वसन्त-मरुतश् चेतो नयन्त्य् अन्यथागच्छ क्षेम-समागमाय निपुणं रक्षन्तु ते देवताः ॥1025॥

शीला-भट्टारिकायाः । (स्व् 1188, शा.प. 3439, सू.मु. 41.11)

111. स्त्री-विलोभनम्

प्रियतम-भुज-पञ्जरोपगूढाशशि-तिलकेषु विभावरी-मुखेषु |अनुभव-मद-विभ्रमोपदिष्टान्यविनय-दुर्ललितानि मन्मथस्य ॥1026॥

कस्यचित् ।

स्तन-युग-वहनालसं च मध्यंचरण-युगं च नितम्ब-भार-खिन्नम् |यदि वहसि बिभर्षि किं वृथैकंहृदयम् इदं दयितानुराग-शून्यम् ॥1027॥

कस्यचित् ।

सुलभम् अनृजु जीवितान्य् अनित्यान्यति-सुभगे व्यतिपाति यौवनं च |अनुभव-फलम् आत्मनो गुणानांदिवि सुखम् अस्ति न चापरोक्षम् एतत् ॥1028॥

कस्यचित् ।

यदि बृहज्-जघनापघना तनुर्यदि च दीर्घ-विलोचनम् आननम् |इदम् उपैति रतेर् अभिधेयतांवहति कस्य कृते मदनो धनुः ॥1029॥

कस्यचित् ।

Page 185: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

स्तन-युगम् असिताक्षि सुन्दरीणां भवति ततः शुभम् अप्य् अबन्ध्य-शोभम् |यदि किल लभते प्रियार्पितानांरसम् उपगूहन-पीडनामृतानाम् ॥1030॥

कस्यचित् ।

112. पुं-विलोभनम्

स्मित-मधु-स्नपिताधर-पल्लवामभिनवोल्लसित-स्तन-कुड्मलाम् |गुण-फलां त्वम् इमाम् अबलालतांतरुर् इवोद्वह पुष्पवतीं लताम् ॥1031॥

कस्यचित् ।

गृहीतं ताम्बूलं परिजन-वचोभिर् न कथम् अपि स्मरत्य् अन्तःशून्या सुभग विगतायाम् अपि निशि |ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस्तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम् ॥1032॥

बिल्हणस्य । (शा.प. 3475, पद्या. 187 हरिहरस्य, u.né. 13.59)

त्वं शीतलो न व्यजनानुरागीदूरान्तरस् तापवती च कान्ता |कामं न शक्ता शरदं विषोढुंस्थाने समाकाङ्क्षति सा हि मर्तुम् ॥1033॥

शब्दार्णवस्य ।

विकसिताधरम् आयत-लोचनंपिब रहस्य् अभिरामम् इदं मुखम् |रुचिर-पत्र-विलम्बित-केशरंमधुकरः सरसीव सरोरुहम् ॥1034॥

कस्यचित् ।

नाग-वल्लि-रुधिरोहतु पूगंरात्रिर् एण-तिलकेन समेतु |त्वाम् असौ भजति कोकिल-कण्ठीवाचम् अर्चतु कवेः सुकृतोऽर्थः ॥1035॥

राजशेखरस्य ।

Page 186: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

113. दूतिकोपालम्भः

निःशेष-च्युत-चन्दनं स्तन-तटं निर्मृष्ट-रागोऽधरोनेत्र दूरम् अनञ्जने पुलकिता तन्वी तवेयं तनुः |मिथ्या-वादिनि दूति बान्धव-जनस्याज्ञात-पीडागमेवापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥1036॥

suvibhokasya | (sa.ka.ä. 4.236, SD under 2.23, sü.mu. 48.2, su.ra. 837)

- - -स्व कार्य बुद्ध्यैव सदा मद् अर्थे |दूति प्रवृत्तिं प्रतिपालयन्त्या

’त्वया फलेनैव विभावितो यं - - ॥1037॥मया सहाभिन्न शरीर वादः

| ( . . 853)छित्तोकस्य सु र

- |अधरो वीत रागस् ते कषाये तव लोचने - ॥1038॥विहारः कण्ठ देशस् ते दूति प्रव्रजितासि किम्

| ( . . 840)भिक्षोः सु र

साधु दूति पुनः साधुकर्तव्यं किम् अतः परम् ।

- yan mad arthe विरुग्णासिदन्तैर् अपि नखैर् अपि ॥1039॥

तस्यैव । (सु.र. 839)

किं त्वं निगूहसे दूतिस्तनौ वक्त्रं च पाणिना |स-व्रणा एव शोभन्तेवीराधर-पयोधराः ॥1040॥

kasyacit | (Sv 1428, çä.pa. 3510)

114. नायिका-गमनम्

शय्यागारं व्रजन्त्याश् चतुर-सहचरी-मुग्धोक्ति-मिश्रंप्राणेशायाः स्मर-ज्यारणितम् इव समाकर्ण्य मञ्जीर-घोषम् |यामिन्याः पूर्व-यामे विगलति विततौत्सुक्यम् उज्जृम्भमाणोधन्यो निद्रा-च्छलेन श्लथयति सुहृदां नर्म-गोष्ठी-प्रबन्धम् ॥1041॥

Page 187: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

विक्रमादित्यस्य ।

नितम्ब-गुर्वी बहुशः श्रमेणविश्रम्य सोपान-पदेषु काचित् |काञ्ची-करालम्बित-वाम-पाणिरुत्थाय हर्म्यं कलयारुरोह ॥1042॥

राजशेखरस्य ।

एषागतैव निबिरी-सनितम्ब-बिम्ब- भारेण पक्ष्मल-दृशः क्रियते तु विघ्नः |यान्त्या इतीव दयितान्तिकम् एणदृष्टेर् अग्रे जगाम गदितुं लघु-चित्त-वृत्तिः ॥1043॥

रत्नाकरस्य ।

प्रकामं सुप्रातं तव नयन संपन्नम् अभितस्तवाप्य् आप्तं चेतः फलम् इह मनो-राज्य-लतया |स्मरायास-प्रोष-प्रशम-विधि-सिद्धौषधिर् इयंस्फुरन्ती संप्राप्ता शशधर-कलेव प्रियतमा ॥1044॥

कस्यचित् ।

चेतः कातरतां जहीहि सपदि स्थैर्यं समालंव्यतामायाता स्मर-मार्गण-व्रण-परित्राणौषधिः प्रेयसी |यस्याः श्वास-समीर-सौरभ-पतद्-भृङ्गावली-वारण-क्रीडा-चञ्चल-पाणि-कङ्कण-झणत्कारो मुहुर् मूर्च्छति ॥1045॥

kasyacit | (sü.mu. 70.8, su.ra. 1641)

115. नायकागमनम्

संकीर्णं शयनीयम् अर्पय कुरु द्वेधोपधान-क्रियामभ्यासे कुरु ताल-वृन्तकम् इति व्यापारयन्त्या सखीम् |आयातस्य पुनर्-विलास-भवनं कन्दर्प-दीक्षा-गुरोरभुत्थानम् अपि प्रमोद-जडया नाविष्कृतं सुभ्रुवा ॥1046॥

जलचन्द्रस्य ।

द्वारागतं काप्य् अवगम्य कान्तमुन्नम्य वक्त्रं सिचयाञ्चलेन |विमुञ्चती मण्डन-कर्म-दीर्घंयथायथात्मानम् अलंचकार ॥1047॥

राजशेखरस्य ।

Page 188: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

काप्यागतं वीक्ष्य मनोधिनाथं समुत्थिता सादरम् आसनाय |करेण शिञ्जद्-वलयेन तल्पम् आस्फालयन्ती कलमाजुहाव ॥1048॥

तस्यैव ।

प्रियतमम् अवलोक्य स्वाशरयाद् उत्पतन्त्याःसरभसम् अपरस्याः पाद-मूले सलीलम् |अपतद् अथ कराग्राद् अच्छ-रत्नात्म-दर्शःशशधर इव वक्त्र-च्छायया निर्जित-श्रीः ॥1049॥

कस्यचित् ।

द्वार्पान्त-निरन्तरे मयि तया सौन्दर्य-सार-श्रियाप्रोल्लास्योरु-युगं परस्पर-समासक्तं समापादितम् |आनीतं पुरतः शिरोंशुकम् अधः कॢप्ते चले लोचनेवाचस् तच् च निवारितं प्रसरणं संकोचिते dor late ॥1050||

कस्यचित् ।

116. वाद्यम्

पुरन्ध्रीणां पीनैस् तुलित-परिणाह-स्तन-तटैर्द्रुतं संमृज्यन्तां कर-किसलयैर् झर्झर-पुटाः |कलं गुञ्ज मुग्धं पिबतु मधु-दिग्धाधर-दलंमुखं नीलो वेणुः कमलम् इव माला मधुलिहाम् ॥1051॥

विशाख-दत्तस्य ।

धत्ते व्यक्तिं रसितम् असकृज् जर्जरं झर्झराणांस्तोकोत्तुङ्ग-ध्वनित-लहरी-भेरिका नानदीति |धीरैः स्निग्धैः कर-किसलयैर् आहताः किन्नराणांशब्दायन्ते नव-घन-घटा-मन्द्र-नादं मृदङ्गाः ॥1052॥

उमापति-धरस्य ।

नान्तः-कर्षन्ति केषां कृत-पद-रचनैः पामर-ग्राम-नारीवक्षोजोत्तुङ्ग-तुम्बी-फल-निहत-मृदूत्सर्पि-गम्भीर-शब्दैः |उद्गीताः शृङ्ग-कोटी-स्थगित-कर-शिखालोल-कल्लोल-वीणा-तन्त्री-क्वाणानुरूप-ध्वनिभिर् अभिनय-व्याहृताः काव्य-बन्धाः ॥1053॥

कस्यचित् ।

Page 189: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

वक्षोजाभोग-गुर्वोर् मुखरयति युगं कांस्ययोः कापि कान्ताप्रयोदत्त-व्रणाली-विधुरित-मधुरं वेणवे कापि दत्ते |काचित् कृत्वाङ्ग-भङ्गं प्रसृत-मुदम् इव स्निग्ध-मुग्ध-प्रणादंवारं वारं कराभ्यां प्रहरति मुरजं गीत-संवाद-रम्यम् ॥1054॥

कालिदास-नन्दिनः ।

वीनया च निनदेन च वेणोःकेकया च फल-कण्ठ-गिरा च |शीत्कृतैश् च रणितैश् च वधूनांभुञ्जते श्रुति-सुखानि युवानः ॥1055॥

राजशेखरस्य ।

117. नृत्यम्

रम्यं गायतु वा तरङ्गयतु वा व्यावर्तनैर् भ्रूलतेव्यालोलं नयनं च नर्तयतु वा क्षुण्णः स एष क्रमः |शृङ्गारं पुनर् आतनोति मधुर-व्यावर्तना नर्तकीप्रत्यङ्गं रस-पेशलानि करणान्य् आधाय यन् नृत्यति ॥1056॥

प्रियंवदस्य ।

विलोला भ्रू-वल्ली मसृण-तरला दृष्टिर् अधरःस्मित-स्निग्धो धीरा गतिर् अलसम् एवाङ्ग-चलनम् |स्वभाव-प्रव्यक्तोन्नत-नत-विभागा तनु-लता विभावो लास्येन स्फुरति कतरोऽस्या मृगदृशः ॥1057॥

उमापति-धरस्य ।

वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बेकृत्वा श्यामा विटप-सदृशं स्रस्त-मुक्तं द्वितीयम् |पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं नृत्यादस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्घम् ॥1058॥

कालिदासस्य । ((मालविकाग्निमित्र 2.6)

अङ्गैर् अन्तर् निहित-वचनैः सूचितः सम्यग् अर्थः पाद-न्यासो लयम् अनुगतस् तन्-मयत्वं रसेषु |शाखा-योनिर् मृदुर् अभिनयस् तद्-विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्राग् अबन्धः स एव ॥1059॥

तस्यैव । (मालविकाग्निमित्र 2.8; सू.मु. 109.73)

Page 190: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

nanåtur anati-खेदं कौशिकी-वृत्ति-चञ्चच्-चटुल-चरण-चारी-चारु-चित्राङ्ग-हावाः |निज-हृदय-निमज्जन्-मारनाराच-साची-कृत-वदन-विनिद्राम्भोज-भाजो युवत्यः ॥1060॥

हरेः ।

118. गीतम्

अलस-मुकुलिताक्षं वक्त्रम् आलोक्य तस्या मयि विलुलित-चित्ते मूक-भावं प्रपन्ने |श्रवण-कुवलयान्तश्-चारिणा षट्-पदेन क्षणम् अनुगत-नादं गीतम् अन्तः स्मरामि ॥1061॥

श्रीमल्-लक्ष्मण-सेन-देवस्य ।

नाधन्यैः क्षणदाविराम-मधुराः किञ्चिद् विनीता रसैःश्रोत्रैर् नापि च किन्नरी-कल-गलोद्गीतानि पेयानि च |श्रूयन्ते मृदु-पीत-वक्त्र-मरुतः पौराण-रीति-क्रम-व्यालोलाङ्गुलि-रुद्ध-मुग्ध-सुषिर-श्रेणी-रवा वेणवः ॥1062॥

योगेश्वरस्य ।

विलास-मसृणोलसन् मुसल-लोल-दोः-कन्दलाःपरस्पर-परिस्खलद्-वलय-निःस्वनोद्-बन्धुराः |चलन्ति कल-दुङ्कृति-प्रसभ-कम्पितोरः-स्थल-त्रुटद्-गमक-सङ्कुलाः कलम-कण्डनी-गीतयः ॥1063॥

tasyaiva | (çä.pa. 582, su.ra. 1178)

चिन्वानाभिर् मधूकं मधुर-मधुकर-ध्वानि-चूताङ्कुराग्र-ग्रास-व्यग्रान्यपुष्ट-ध्वनित-धृत-जयारम्भ-संरम्भणाभिः |गीयन्ते वल्लवीभिः पथिक-सहचरी-प्राण-यात्रा-प्रदीपाःप्रातः प्रातर् वसन्त-स्वर-रचित-पदोद्गारिणो गीत-भेदाः ॥1064॥

विरिञ्चेः ।

क्वचिन् मसृण-मांसलं क्वचिद् अतीव तारं पदेप्रसन्न-सुभगं मुहुः सुरतरङ्ग-लीलाङ्कितम् |इदं हि तव वल्लवी-रणित-निर्गतैर् जल्पितंमनो मदयतीव मे किम् अपि साधु संगीतकम् ॥1065॥

वामनस्य ।

Page 191: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

119. द्यूतम्

आश्लेष-चुम्बन-रतोत्सव-कौतुकानि क्रीडा दुरोदर-पणः प्रतिभूर् अनङ्गः |भोगः स यद्यपि जये च पराजये चयूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥1066॥

मुरारेः । (Ar 7.115, शा.प. 3661, सू.मु. 75.7, सु.र. 606)

आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणंकेलि-द्यूत-विधौ पणं प्रियतमे कान्तां पुनः पृच्छति |अन्तर्-गाढ-विगूढ-मन्मथ-स्फारी-भवद्-गण्डयास्वैरं शारि-विसारणाय निहितः खेदाम्बु-गर्भः करः ॥1067॥

योगेश्वरस्य । (सु.र. 605, शा.प. 3664, सू.मु. 75.5)

तथा गृहीतस् तन्वङ्ग्या विजयोपार्जितः पणः |यथा धन्याधरोष्ठेनहारितोऽपि जितं मया ॥1068॥

कस्यचित् ।

अक्ष-देव न पणीकृतेऽधरेकान्तयोर् जय-पराजये सति |अत्र वेति यदि वक्ति मन्मथःकस् तयोर् जयति जीयतेऽपि वा ॥1069॥

काश्मीरक-जयवर्धनस्य । (स्व् 2048, सू.मु. 75.8)

सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखी-कौशलादक्ष-द्यूत-विधौ विजित्य मदन-क्रीडा-पणं प्रेयसः |सानन्दा जयतोऽपि जृम्भित-घन-व्रीडापि सम्भोगितःसंत्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥1070॥

जलचन्द्रस्य ।

120. दृष्टिः

निरवधिर-कूपारः पीतः पुरा मुनिना मुहुर्निज-कर-पुटोत्सङ्गेनेदं मृषोद्यम् अभूद् अपि |यदि न विदुषां धैर्याम्भोधिं गभीरम् अवज्ञया नयन-नलिनी-नालाकृष्टं पिबन्ति मृग-दृशः ॥1071॥

Page 192: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

धर्म-योगेश्वरस्य ।

प्रेयांसम् ईक्षितुम् अथेक्षण-तारकस्यदूराद् अपाङ्ग-पदवीम् अभिधावतोऽस्याः |आनन्द-बाष्प-जल-बिन्दु-निभेन सान्द्राःस्वेदाम्बु-सीकर-कणा इव संनिपेतुः ॥1072॥

कस्यचित् ।

विस्फाराः प्रथमं कुतूहल-वशाद् उत्क्षिप्त-पक्ष्म-श्रियोजात-व्रीडम् अथो विनम्र-सरलाः किंचिद् विलोलास् ततः |अभ्यासं पुनर् आकलय्य कलया कान्तं कुरङ्गी-दृशांसिञ्चन्तीव सुधा-च्छटाभिर् अनृजु-प्रागल्भ्य-गर्भा दृशः ॥1073॥

वीर्य-मित्रस्य ।

यद् भान न मदनो न विदन्ति दूत्योवाग्-देवतापि न सुखं यद् अपि व्यनक्ति |तत्-कूट-गर्वित-दर-स्फुट-भाव-भाजोव्याकुर्वते मृगदृशां दृश एव तत्त्वम् ॥1074॥

कस्यचित् |आश्चर्य-स्तिमिताः क्षणं क्षणम् अथ प्रीति-प्रमीलत्-पुटावातान्दोलित-पङ्क-जात-सुमनः-पीयूष-धारा-मुचः |एताः कस्य हरन्ति हन्त न मनः किंचित् त्रपा-मञ्जुल- प्रेम-प्रेरणम् अत्र मुग्ध-मुरचत्तारोत्तरा दृष्टयः ॥1075॥

शङ्कर-धरस्य ।

121. कटाक्षः

प्रणाली-दीर्घस्य प्रसृमर-तरङ्गस्य सुहृदःकटाक्ष-व्याक्षेपाः शिशु-शफर-फाल-प्रतिभुवः |सुधायाः सर्वस्वं कुसुम-धनुषोऽस्मान् प्रति सखेनवं नेत्राद्वैतं कुवलय-दृशः संनिदधति ॥1076॥

राजशेखरस्य । (वि.शा.भ. 4.18, सु.र. 520)

तिष्ठन्त्या जन-सङ्कुलेऽपि सुदृशा सायं गृह-प्राङ्गणेतत्-कालं मयि निःसहालस-तनौ वीथ्यां मृदु प्रेङ्खति |ह्री-नम्राननयैव लोल-सरलं निश्वस्य तत्रान्तरेप्रेमार्द्राः शशि-खण्ड-पाण्डिम-मुषो मुक्ताः कटाक्ष-च्छ्टाः ॥1077॥

कस्यचित् ।

Page 193: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

उपरि कवरी-बन्ध-ग्रन्थीन् अथ ग्रथिताङ्गुलीन्निज-भुज-तले तिर्यक् तन्व्या वितत्य विवृत्तया |विवृत-विलसद्-धामापाङ्ग-स्तनार्ध-कपोलयाकुवलय-दल-स्रक्-सन्दिग्ध-श्रियः प्रहिता दृशः ॥1078॥

परमेश्वरस्य । (सु.र. 509)

वैदग्ध्य-क्रम-बद्ध-मुग्ध-हसित-ज्योत्स्नावलिप्ताधरेलब्धा किं नु कुरङ्ग-शाव-नयने दीक्षा त्वया मान्मथी |लीलानन्तर-मन्मथाः शशिमुखि क्षिप्यन्त एताः कथंकुन्देन्दीवर-दीर्घ-दाम-तरल-स्निग्धाः कटाक्ष-च्छटाः ॥1079॥

भङ्गुरस्य ।

स्वच्छन्दं मीनकेतोर् युवजन-मृगयाजात-कौतूहलस्य जाताबन्धावगच्छत्य् अधिगत-गरिमा कार्मुकोत्तंस-लक्ष्मीम् |यावल्-लोलाक्षि नायं प्रतिफलति बलच्-चन्द्रिका-कर्बुरान्तः-कालिन्दी-वीचि-मैत्रीम् अवतरति तवागोत्र-साक्षी कटाक्षः ॥1080॥

जलचन्द्रस्य ।

122. नायिका-चाटुः

पाणौ पद्म-धिया मधूक-कुसुम-भ्रान्त्या तथा गण्डयोर्नीलेन्दीवर-शङ्कया नयनयोर् बन्धूक-बुद्ध्याधरे |लीयन्ते कवरीषु बान्धव-जन-व्यामोह-जात-स्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥1081॥

पाणिनेः । (सु.र. 451, सू.मु. 65.10)

शोणस् तेऽधर-पल्लवो मधुमती कान्तिर् गिरो नर्मदादृष्टिर् दिव्य-तरङ्गिणीव वदन-श्रीश् चन्द्रभागोपमा |गम्भीरा नलिनाक्षि नाभिर् अपि चेत् तद् देह-दाह-ज्वर-च्छेदाय क्षण-मात्रम् अम्बुज-मुखि त्वं बाहुदा मे भव ॥1082॥

दङ्कस्य ।

मुग्धे नार्जुनतां जहाति नयनं मध्ये तथा कृष्णतांद्वे रूपे दधतामुना विरचितः कर्णेन ते विग्रहः |तत् कृष्णार्जुन-कर्ण-विग्रहवती साक्षात् कुरुक्षेत्रतांयातासि त्वद्-अवाप्तिर् एव तरुणि श्रेयः किम् अन्यत् परम् ॥1083॥

सत्यबोधस्य ।

Page 194: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तव नयनवन् नीलाम्भोजं तवाननवच् छशीतव हसितवज् ज्योत्स्ना-द्योतस् तवोदितवत् सुधा |सुभग-मधुराभोगैस् तव वराङ्ग-कवीक्षितैःप्रणयिनि जगत्-संभाराणां त्वम् इत्य् उपमास्पदम् ॥1084॥

प्रियंवदस्य ।

स्वर्गे स्वर्गाद् अपि समधिके साधनं बोधयन्तःसन्तु प्रीत्यै मम पुनर् अमी तन्वि खेदाय वेदाः |येषां मध्ये कथयति न चेद् ईदृशः कोऽप्य् उपाय-खेदापायः प्रणयि-वचन-प्रेष्यतां येन यामि ॥1085॥

सागरस्य ।

123. मधु-पानम्

अर्ध-पीत-मदिरा मणि-पारी शोभतां कथम् अतीव तरुण्याः |चुम्बितैर् अधिक-पाटल-भासा पूरिताधर-मयूख-भरेण ॥1086॥

जयमाधवस्य । (स्व् 2017)

संक्रान्तम् आननम् अवेक्ष्य मृगेक्षणायाःपर्यां चलन्-नयनमासवपूरितायाम् |सेन्दीवरं कमलम् इत्य् अवगम्य दूराद्भृङ्गो ममज्ज सहसैव यथार्थ-नामा ॥1087॥

काश्मीर-प्रचण्ड-माधवस्य । (स्व् 2020)

कान्ताननाधर-रसामृत-तृष्णयेवबिम्बं पपात शशिनो मधु-भाजने यत् |निःशेषिते मधुनि लज्जित-चित्त-वृत्तितत् तन्-मुखाब्ज-जित-कान्तितया विनष्टम् ॥1088॥

विभाकर-शर्मणः । (स्व् 2018, सू.मु. 73.5)

पीतस् तुषार-किरणो मधुनैव सार्धमन्तः प्रविश्य चषके प्रतिबिम्ब-वर्ती |मानान्धकारम् अपि मानवती-जनस्यनूनं बिभेद यद् असौ प्रससाद सद्यः ॥1089॥

[amaru 49, Sbh 2022, çä.pa. 3648]

ललित-कण्ठ-निवेशित-दोर्लतः करतलाकलितैक-पयोधरः ।

Page 195: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

मृगदृशो दशन-च्छद-वासितंमधु पपौ मदनोत्सव ईश्वरः ॥1090॥

मुञ्जस्य ।

125. शयनाधिरोहणम्

अथ रति-रभसाद् अलीक-निद्रा-मधुर-विघूर्णित-लोचनोत्पलाभिः |शयन-तलम् अशिशिर्यन् वधूभिःसह मदमन्मथ-मन्थरा युवानः ॥1091॥

रत्नाकरस्य ।

प्रत्यङ्गं प्रति कर्म नर्म-परया कृत्वाधिरूढं स्मरादौत्सुक्यं प्रविलोक्य मोहन-विधौ चातुर्यम् आलोक्य च |सद्यो यावक-मण्डनं न रचितं पादे कुरङ्गी-दृशास्मेरान्ता विशद-च्छदे च शयने दृष्टिः समारोपिता ॥1092॥

| ( . . 2.67 )राजशेखरस्य शृ ति b

- - पर्यङ्काङ्क तलं गते रतिर् असाव्यक्त क्रमं वल्लभे- |तद् भावावगतौ तयापि रतये स्वं चित्तम् आविष्कृतम्

- नात्ते यन् मणि कुण्डले परिहृतो हारः समं कङ्कणैः- ॥1093॥काञ्ची दाम निराकृतं विचकिलैः कॢप्तश् च नो शेखरः

|तस्यैव

- - काञ्च्या गाढतरावरुद्ध वसन प्रान्ता किम् अर्थं पुनर् - |मुग्धाक्षी स्वइप्तीति तत् परिजनं स्वैरं प्रिये पृच्छति

-मातः स्वप्तुम् अपीह वारयति माम् इत्याहित क्रोधया - ’ ॥1094॥पर्यस्य स्वपिति च्छलेन शयने दत्तो वकाशस् तया

[ 18, 2081, . . 77.11]अमरोः अमरु स्भ् सू मु

- -तत्र हंस धवलोत्तर च्छदं- - - |जाह्वई पुलिन चारु दर्शनम्

अध्यशेत शयनं प्रियासखः - ॥1095॥शारदाभ्रम् इव रोहिणी पतिः

| ( 8.82)kälidäsasya Ks

Page 196: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

125. आलिङ्गनम्

- - -उद्भिन्न सात्त्विक विकार परिप्लवानि - - - |सद्यस् तिरस्कृत मनो भव वेदनानि

- -तन्वि त्वद ग परिरम्भ सुखामृतानि - - ॥1096॥प्रादुर्भवन्तु पुनर् आगत जीवितानि

कस्यचित् । (Ks 8.82)

समैव सर्वत्र चरित्र-पद्धतिर्निजः पुरो वा गुणिनां न विद्यते |चकार हारः # # # # # # #यतः परीरम्भ-विधौ द्वयोर् अपि ॥1097॥

नारायणस्य ।

द्रष्टुं केतक-गर्भ-पत्र-सुभगाम् ûru-प्रभाम् उत्सुकस्तत्-संवाहन-लीलया च शनकैर् उत्क्षिप्त-चण्डातकः |लज्जा-मुग्ध-विलोचनं स्मित-सुधा-निर्धौत-बिम्बाधरंकिंचिद् विश्लथ-बाहु-बन्धनम् असाव् आलिङ्गितो बालया ॥1098॥

कस्यचित् । (सु.र. 601)

भय-मुकुलित-चक्षुः संततोत्कम्प-नीवीमणि-मुखरित-काञ्चिः श्वास-शुष्यन्-मुख-श्रीः |अशिथिल-भुजबन्ध-न्यास-निःशङ्क-लग्ना मम वपुषि विशन्तीवायताक्षी धिनोति ॥1099॥

उमापति-धरस्य ।

आनन्दानत-मीलिताक्षि-युगलं किं त्वं मुधा तिष्ठसिज्ञातोऽसि प्रकट-प्रकम्प-पुलकैर् अङ्गैः स्थितं मुग्धया |मुञ्चैनां जड किं न पश्यसि गलद्-बाष्पाम्बु-धौताननांसख्यैवं गदिते विमुच्य रभसात् कण्ठे विलग्नो मया ॥1100॥

कस्यापि ।

126. चुम्बनम्

रसवद् अमृतं कः सन्देहो मधून्य् अपि नान्यथामधुरम् अधिकं चूतस्यापि प्रसन्न-रसं फलम् |सकृद् अपि पुनर् मध्यस्थः सन् रसान्तर-विज्जनोवदतु यद् इहान्यत् स्वादु स्यात् प्रियारदन-च्छदात् ॥1101॥

Page 197: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

kasyacit | (sa.ka.ä. 1.110, Sv 1511, su.ra. 529, çä.pa. 3312, sü.mu. 53.21)

कियन्तं चित्-कालं दशन-पद-भीताधर-दलंललाट-प्रस्वेद-स्खलद्-अलकम् उत्ताल-नयनम् |निषेधानुज्ञातं पुलकित-कपोलं प्रियतमोवधू-वक्त्राम्भोजं रसयति च निर्वर्णयति च ॥1102॥

अभिनन्दस्य ।

फलम् अलघु किं लीला-वल्ल्या गृहं नु गुण-श्रियाममृत-मथ-वैकस्थं पिण्डीकृतं न रसायनम् |निधिर् उत रतेः सर्वस्वं वा विलास-विधेः प्रियैर् इति न ललना-बिम्बोष्ठानां रसः परिचिच्छिदे ॥1103॥

शिव-स्वामिनः ।

शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किंचिच् छनैर्निद्राव्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् |विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्ह्तलींलज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥1104॥

| ( 68, 2113, . .. 1.3)अमरोः अस् स्व् सा द

- - सन्दष्टाधर पल्लवा स चकितं हस्ताग्रम् आधुन्वती - - - |माम् आमुञ्च शठेति कोप वचनैर् आनर्तित भ्रू लता

- शीत्काराञ्चित लोचना सरभसं यैश् चुम्बिता मानिनी ॥प्राप्तं तैर् अमृतं मुधैव मथितो मूढैः सुरैः सागरः

1105||

[ 32, 1303, . . 3668]amaru Sbh çä pa

127. अधर-खण्डनम्

दृशा सपदि मीलितं दशन-रोचिषा निर्गतंकरेण परिवेपितं वलयकैस् तथा क्रन्दितम् |प्रियैः सपदि योषितां ननु विखण्ड्यमानेऽधरेपर-व्यसन-कातराः किम् उ न कुर्वते साधवः ॥1106॥

kasyacit | (Sv 2097, çä.pa. 3684, sü.mu. 78.13)

सलील-निर्धूत-करारविन्द-सीत्कार-संधुक्षित-मन्मथायाः ।

Page 198: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जग्राह बिम्बाधर-मूढ-रागं रागं रमण्या हृदयं च कान्तः ॥1107॥

रत्नाकरस्य ।

यद्-दन्त-दष्ट-दशन-च्छदना चकारसीत्कारम् आकुलित-नेत्र-युगा मृगाक्षी |मन्ये तद् एतद् अधरामृत-पान-सेक-निर्वाप्यमाण-विरह-ज्वर-वह्नि-शब्दम् ॥1108॥

जय-कण्ठस्य ।

नान्दी-पदानि रति-नाटक-विघ्न-शान्तावाझाक्षराणि परमाण्य् अथवा स्मरस्य |दष्टेऽधरे प्रणयिना विधूताग्रपाणेःसीत्कार-शुष्क-रुदितानि जयन्ति नार्याः ॥1109॥

वामनस्य । (स.ka.ä. 2.381, द.रू. 2.40b, सू.मु. 78.4)

संदष्टेऽधर-पल्लवे प्रणयिना हस्ताम्बुज-व्याधुति-प्रेङ्खित्-काञ्चनन्-कङ्कणावलि-कल-व्याहार-मिश्र-श्रियः |सीत्कारा हृदय-स्पृशो रति-रण-क्रीडासु वाम-भ्रुवांराजन्ते विजयोद्धुर-स्मर-चमू-क्ष्वेडा निनादा इव ॥1110॥

युवती-सम्भोग-कारस्य ।

128. नव-क्षतम्

राजन्ति कान्त-नखर-क्षतयो मृगाक्ष्यालाक्षा-रस-द्रव-मुचः कुचयोर् उपान्ते |अन्तः-प्रवृद्ध-मकर-ध्वज-पावकस्यशङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥1111॥

कस्यापि । (सु.र. 612)

जयन्ति कान्ता-स्तन-मण्डलेषुविटार्पितान्य् आर्द्र-नख-क्षतानि |लावण्य-सम्भार-निधान-कुम्भेमुद्राक्षराणीव मनोभवस्य ॥1112॥

kasyacit | (Sv 1541, su.ra. 613)

पीन-तुङ्ग-कठिन-स्तनान्तरेकान्त-दत्तम् अबला नख-क्षतम् |आवृणोति विवृणोति वीक्षते

Page 199: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लब्ध-रत्नम् इव निर्धनो जनः ॥1113॥

कस्यचित् । (सु.र. 615)

नख-क्षतं यन् नव-चन्द्र-सन्निभंस्थितं कृशाङ्गि स्तन-मण्डले तव |इदं तरीतुं त्रिवली-तरङ्गिणींविराजते पञ्च-शरस्य नौर् इव ॥1114॥

कस्यचित् । (सु.र. 623)

काश्मीर-पङ्क-खचित-स्तन-पृष्ठ-ताम्र-पट्टावकीर्ण-दयितार्द्र-नख-क्षताली |एणीदृशः कुसुम-चाप-नरेन्द्र-दत्ताजैत्र-प्रशस्तिर् इव चित्र-लिपिर् विभाति ॥1115॥

दक्षस्य । (सु.र. 628)

129. कण्ठ-कूजितम्

कान्ते विचित्र-सुरत-क्रम-बद्ध-रागेसङ्केतकेऽपि मृग-शावक-लोचनायाः |तत्-कूजितं किम् अपि येन तदीय-तल्पंनाल्पैः परीतम् अनुशब्दितलावकौघैः ॥1116॥

| ( . . 1.22 )रुद्रटस्य शृ ति f

कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या - - |चातुर्यम् उद्धत मनो भवया रतेषु

- -तत् कूजितान्य् अनुवदद्भिर् अनेक वारं - - ॥1117॥शिष्यायितं गृह कपोत शतैर् यथास्याः

कस्यापि ।

1118-1120 न दत्ताः ।

130. वस्त्राकर्षः

अंसाकृष्ट-दुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतम् अधः संसक्तम् ऊरु-द्वयम् |नाभी-मूल-निबद्ध-चक्षुषि तया ब्रीडानताङ्ग्या प्रियेदीपः फूत्कृति-वात-वेपित-शिखः कर्णोत्फलेनाहतः ॥1121॥

Page 200: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कर्णोत्पलस्य । (सु.र. 570, शा.प. 3674)

समाकृष्टं वासः कथम् अपि हठात् पश्यति तदाक्रमाद् ऊरु-द्वन्द्वं जरठ-शर-गौरं मृग-दृशः |तया दृष्टिं दत्त्वा महति मणि-दीपे निपुणयानिरुद्धं हस्ताभ्यां झगिति निज-नेत्रोत्पल-युगम् ॥1122॥

kasyacit | (çä.pa. 3677, sü.mu. 77.5, su.ra. 579)

अम्बरं विनयतः प्रिय-पाणेर्योषितश् चकोरयोः कलहस्य |वाराणाम् इव विधातुम् अभीक्ष्णंकक्षया च वलयैश् च शिशिञ्जे ॥1123॥

माघस्य । (Sv 10.62)

1124-1125 न दत्तौ ।

131. नवोढ-सम्भोगः

दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिताशय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते |निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहतेजाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया ॥1126॥

श्री-हर्ष-देवस्य । (Nn 3.4, स्व् 2072, सु.र. 469, शा.प. 3672, सू.मु. 77.2)

चुम्बनेषु परिवर्तिताधरंहस्त-रोधि रशना-विघट्टने ।

विघ्नितेच्छम् अपि तस्य सर्वतो - ॥1127॥मन्मथेन्धनम् अभूद् वधू रतम्

| ( . . 3676)कालिदासस्य शा प

- -पटा लग्ने पत्यौ नमयति मुखं जात विनया |हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम्

- - - -न शक्नोत्य् आख्यातुं स्मित मुख सखी दत्त नयना - - ॥1128॥ह्रिया ताम्यत्य् अन्तः प्रथम परिहासे नव वधूः

| ( 38, 2056, . . . 512; . . 3673; amaroù amaru Sv sa ka ä m çä pa Vishnudas to. . 5.19)u né

-हस्तं कम्पयते रुणद्धि रशनाव्यापार लोलाङ्गुलीः

Page 201: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|स्वौ हस्तौ नयति स्तनावरणताम् आलिङ्ग्यमाना बलात् - पातुं पक्ष्मल नेत्रम् उन्नमयतः साचीकरोत्य् आननं

- - ||1129||व्याजेनाप्य् अभिलाष पूरण सुखं निर्वर्तयत्य् एव मे

| ( 4.15)कालिदासस्य M

-सखीनां शिक्षाभिः कथम् अपि गता वास भवनं |ततः प्रेमालापैः शयनम् उपनीतापि विमुखी - मयि क्रीडारम्भ प्रणयिनि परं वेपथुमती

||1130||तथापीयं बाला हृदयम् अधिकं संमदयति

- |शङ्कर धरस्य

132. रतारम्भः

- - - आनन्दोद्गत बाष्प पूर पिहितं चक्षुः क्षमं नेक्षितुं - - |बाहू सीदत एव कम्प विधुरौ शक्तौ न कण्ठ ग्रहे - - - वाणी सम्भ्रम् गद्गदाक्षर पदा संक्षोभ लोलं मनः

- ’ ||1131|| सत्यं वल्लभ सङ्गमो पि सुचिराज् जातो वियोगायते

| ( 2065 - ; . . 54.10 ; . 380 कस्यचित् स्व् श्री डामरस्य सू मु कस्यापि पद्या)शुभ्रस्य

- - - - अन्योन्य संवलित मांसल दन्त कान्ति |सोल्लासम् आविर् अलसं वलितार्धतारम्

- - लीला गृहे प्रतिकलं किल किञ्चितेषु- ॥1132॥व्यावर्तमान विनयं मिथुनं चकास्ति

| ( . . . 1.113)वामनस्य स क ä

समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः |पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि तओप्भिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम्

- ||1133||इदं रम्यं वाम्यं मदन विवशाया मृगदृशः

| ( . . 565)कस्यचित् सु र

- - - उन्मीलत् पुलकाङ्कुरेण निविड लेश निमेषेण च- ' - - - | क्रीडाकूत विलोकिते धर सुधा पाने कथा केलिभिः

- - ' आनन्दाधिगमेन मन्मथ कला युद्धे पि यस्मिन्न् अभुद् ॥1134॥प्रत्यूहः न तयोर् बभूव सुरतारम्भः प्रियम्भावुकः

Page 202: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( 12.10)जयदेवस्य GG

- - - -हस्त स्वस्तिक लाञ्छितां कुच तटीं सोढः स्पृशन् मुग्धया- - |प्रस्विद्यद् बलि वल्लरीकम् उदरं गच्छन् निरुद्धो मनाक्

-ऊर्वोर् मूलम् उपेयिवान् अथ शनैर् माम् एति लज्जा जडं ॥1135॥जल्पन्त्या सुरतातिथिः किल रुषा पाणिस् तलेनाहृतः

- - |युवती सम्भोग कारस्य

133. रतम्

- - - - -kleçolläsita locanaà çlatha patad dor vallikeli skhalad |धम्मिल्लं श्वसितोत्तरङ्गम् अपरिस्पन्दं वहन्ती वपुः

मुञ्चेति स्खलिताक्षरेण वचसा तन्वी यथा याचते - ॥1136॥विश्रामाय तथाधिकं रत विधाव् आकूतम् उन्मीलति

|कस्यचित्

- - भावोद्गाढम् उपोढ कम्प पुलकैर् अङ्गैः समालिङ्गितं |रागाच् चुम्बितम् अप्य् उपेत्य वदनं पीतं च वक्त्रामृतम्

- जल्पन्त्यैव मुहुर् ननेति निभृतं प्रस्तब्ध चारित्रया - ॥1137॥निःशेषेण समापितो रति विधिर् वाचा तु नाङ्गीकृतः

| ( . . 593)कस्यचित् सु र

-अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रम- - - |श्वासोत्कम्पित कोमल स्तनम् उरः सायास सुप्ते भ्रुवौ

- - - किं चान्दोलन कौतुक व्युपरतावास्येषु वाम भ्रुवां - ॥1138॥स्वेदाम्भः स्नपिताकुलालक लतेष्व् आवासितो मन्मथः

|गोसोकस्य

साक्षेपं च सचाटुकं प्रलपतोः प्रेमालसं पश्यतोर् |उत्सूत्रं च ससूत्रम् एव च परीरम्भोत्सवं कुर्वतोः

- - -आकृष्यालकम् आननं च पिबतोर् उद्दाम कण्ठ ध्वनि- ॥1139॥क्रीडा डम्बरयोर् जयत्य् अनुपमावस्थं रहः प्रेयसोः

- - |यवती सम्भोग कारस्य

Page 203: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सोत्कण्ठं परिपश्यतोर् अपि मुहुः सोत्प्रासम् आजल्पतोः - - |सानन्दं च स कौतुकं च मदन व्यापारम् अभ्यस्यतोः

- - - -दम्पत्योर् नव यौवनोज्ज्वल वपुः सौन्दर्य रम्य श्रियोः - - ॥1140॥शृङ्गारः कृत कृत्य एष मदनाधानैक हेतुः स्फुटम्

|प्रियंवदस्य

134. -विपरीत रतम्

- -आलोलामलकावलीं विलुलितां बिभ्रच् चलत् कुण्डलं- - |किञ्चिन् मृष्ट विशेषकं तनुतरैः खेदाम्भसां शीकरैः

- - - तन्व्या यत् सुरतान्त तान्त नयनं वक्त्रं रति व्यत्यये - - ॥1141॥ तत् त्वां पातु चिराय किं हरि हर ब्रह्मादिभिर् दैवतैः

| ( 3; . . 3702)अमरोः अमरु शा प

नाधन्यान्वि-परीत-मोहन-रस-प्रेङ्खन्-नितम्ब-स्थली-लोलद्-भूषण-किङ्किणी-कल-रव-व्यामिश्र-कण्ठ-स्वनम् |संरम्भ-श्लथ-केश-बन्ध-विगलन्-मुक्ता-कलाप-त्रुटच्-छ्वास-च्छेद-तरङ्गित-स्तन-युगं प्रीणाति शृङ्गारिणी ॥1142॥

सोल्लोकस्य । (सु.र. 581)

विकीर्णो धम्मिल्लः श्रम-सलिल-बिन्दु-स्तवकितोमुखेन्दु-व्याकोषं श्वसितम् इदमाः साधु सुभटे |अमुष्मिन् प्रारम्भे चल-वलित-मुक्ता-सरम् उरःपरं तूष्णीम् एते दधति रशना-दाम्नि मणयः ॥1143॥

केन्द्र-नील-नारायणस्य ।

माराङ्के रति-केलि-संकुल-रणारम्भे तया साहस-प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत् सम्भ्रमात् |निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितंवक्षो मीलितम् अक्षि पौरुष-रसः स्त्रीणां कः सिध्यति ॥1144॥

जयदेवस्य ।

सोत्कम्प-श्वसितोत्तरं सपुलक-स्वेदार्द्र-गण्ड-स्थली-खेलत्-कुण्डलम् अस्फुट-स्मित-मिलन्-मन्दाक्ष-मुग्धेक्षितम् |संभेदेषु मिथो दृशां सुकृतिनः कस्यापि कान्ताननंप्रभ्रश्यत्-कवरी-परीतम् उरसि स्मेरस्य विश्राम्यति ॥1145॥

आवन्तिक-जह्नोः ।

Page 204: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

135. विपरीत-रताख्यानम्

रिपुः प्रेमारम्भे प्रथमम् अभवन् नूपुर-रवस्तम् आक्षेप्तुं पाणिः प्रसरति सवाचाल-वलयः |यद् आरब्धं किंचित् तद्-उपशम-हेतोः सखि मयातदा तद्-वैगुण्यं द्विगुणयति काञ्ची-कलकलः ॥1146॥

विरिञ्चेः ।

पर्यस्त-स्तन-कर्म-कीर्ण-कवरी-भारं समुन्मूलित-स्रग्-दाम स्वयम् अन्यद् एव तद्-उपक्रान्तं मया साहसम् |संपन्नाः सखि तस्य केलि-विधयः प्राच्याः परं दुर्वह-श्रोणी-भार-भरान् मनीषित-सहस्रांशोऽपि नासादितः ॥1147॥

शरण-देवस्य ।

पश्याश्लेष-विशीर्ण-चन्दन-रजः-पुञ्ज-प्रकर्षाद् इयंशय्यां संप्रति कोमलाङ्गि परुषेत्य् आरोप्य मां वक्षसि |गाढोष्ठ-ग्रह-पूर्वम् आकुलतया पादाग्र-संवद्-अंशके-नाकृष्याम्बरम् आत्मनो यद् उचितं धूर्तेन तत्-प्रस्तुतम् ॥1148॥

अमरोः । काश्मीर-शिल्हणस्य । (स्व् 2133)

दाक्षिण्याद् अतिमानतो रस-वशाद् विश्राम-हेतोर् ममप्रागल्भ्यात् तद् अनुष्ठितं मृगदृशा शक्यं न यद् योषिताम् |निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् ततस् तारकैःस-व्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो भरः ॥1149॥

महाकवेः । (सु.र. 599)

पुरारूढ-प्रेम-प्रबल-रस-रागेण हृतयासमारब्धं कर्तुं नहि यद् अबलाभाव-सदृशम् |अनिर्व्यूढे तस्मिन् प्रकृति-सुकुमाराङ्ग-लतयापुनर् लज्जालोलं मयि विनिहितं लोचन-युगम् ॥1150॥

कोङ्कस्य । (सु.र. 585)

136. रतान्तः

आवृण्वाना झटिति जघनं मद्-दुकूलाञ्चलेनप्रेङ्खल्-लीलालुलित-कबरी-बन्धन-व्यग्र-पाणिः |अर्धोच्छ्वास-स्फुट-नख-पदालंकृताभ्यां स्तनाभ्यांदृष्टा धार्ष्ट्याद् अवनत-मुखी सा मया मोहनान्ते ॥1151॥

राजशेखरस्य । (सू.मु. 80.5, सु.र. 589)

Page 205: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कर-किसलयं धूत्वा धूत्वा विलम्बित-मेखलाक्षिपति सुमनो-माला-शेषं प्रदीप-शिखां प्रति |स्थगयति करं पत्युर् नेत्रे विहस्य समाकुलासुरत-विरतौ रम्यं तन्वी पुनः पुनर् ईक्ष्यते ॥1152॥

कस्यापि । (स्व् 2105, शा.प. 3706, सू.मु. 80.3, सु.र. 591)

छिन्नार्धोरुक-मेखलं चरणयोः संक्रान्त-लाक्षा-रसंतल्पोपान्तम् उदीक्ष्य स-स्मित-सखी-वैलक्ष्य-संभ्रान्तया |तन्वङ्ग्या दृढ-दंश-दन्तुर-दरोच्छूनाधरोत्सङ्गयाक्षिप्ताः प्रेयसि कूट-कोप-कुटिल-भ्रू-विभ्रमा दृष्टयः ॥1153॥

धर्म-योगेश्वरस्य ।

पर्यस्तालक-पङ्क्ति-लुप्त-तिलकं निष्पीत-रागाधरंश्वासोत्कम्पि-पयोधरं श्रम-भर-स्वेदार्द्र-गण्ड-स्थलम् |तन्वङ्ग्याः श्लथनी-विमुक्त-कवरी-भारं रतान्ते वपुर्दृष्टं मुग्ध-विलोकित-स्मितम् अभूद् आनन्द-निस्यन्दि नः ॥1154॥

श्रीकरस्य ।

नयनम् अलसं स्वेदाम्भोभिः कर्म्बितम् आननंस्खलित-कवरी-भाराव् अंसौ श्लथा भुज-वल्लरी |इति मृगदृशः संभोगान्ते विलोक्य वपुः-श्रियंव्रजति नियतं कन्दर्पोऽपि स्व-बाण-शरव्यताम् ॥1155॥

शङ्कर-धरस्य ।

137. उषसि प्रिया-दर्शनम्

संभ्रान्त्या गलित-स्रजं स्तन-तट-व्यस्त-स्खलद्-वाससोबध्नन्त्याः शिथिलां झणत्-कृति-मतीं काञ्चीं नितम्ब-स्थले |कामिन्याः सरसं निशान्त-समये वक्रा विलुप्ताञ्जना नाधन्ये निपतन्ति पाठल-रुचो निद्रालसा दृष्टयः ॥1156॥

कस्यचित् ।

उषसि निबिडयन्त्याः कुण्डलं केलि-पर्या-विल-विगलितमन्तः कर्ण-पालि प्रियायाः |सरस-हसित-तिर्यग्-भङ्गुरापाङ्ग-रीतिः-सुकृतिभिर् अवलीढा लोचनाभ्यां मुख-श्रीः ॥1157॥

रुद्र-नन्दिनः ।

Page 206: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

प्रियायाः प्रत्यूषे गलित-कवरी-बन्धन-विधावुदञ्च्द्-दोर्-वल्ली-दर-चलित-लोलाञ्चलम् उरः |घनाकूते पश्यत्य् अथ मयि समन्दाक्ष-हसितंनमन्त्यास् तद्-रूपं यदि लिखितुम् ईशो मनसिजः ॥1158॥

धोयीकस्य ।

मसृण-मसृणं प्रेयः प्रातर् निवार्य वपुः स्वकंतद् अनु च तिरोधाय स्वैरं रतोत्सव-मण्डनम् |त्रि-चतुर-पदं गत्वा तस्मान् निवर्तित-कन्धरंस्नपयति दृशा पुण्यात्मानं कम् अप्य् उषसि प्रिया ॥1159॥

शतानन्दस्य ।

अस्याः पाटल-पाणिजाङ्कितम् उरो निद्राकषाये दृशौनिर्धौतोऽधर-शोणिमा विलुलित-स्रस्त-स्रजो मूर्धजाः |काञ्चीदाम दर-श्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर् एभिः काम-शरैस् तद्-अद्भुतम् अभूद् यन् मे मनः कीलितम् ॥1160॥

जयदेवस्य ।

138. नायिका-निष्क्रमणम्

विरामे यामिन्या उपकुच-युगोरूप-जघनंसमालम्ब्य व्यस्ताञ्चलम् अलसम् उत्थाय शयनात् |हसित्वा संमुग्धं मधुरम् अवलोक्याथ शिथिलैर्भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥1161॥

वासुदेव-ज्योतिषः ।

विरामे यामिन्या उपकुच-युगो रूप-जघनंसमालम्ब्य व्यस्तां चलम् अलसम् उत्थाय शयनात् |हसित्वा संमुग्धं मधुरम् अवलोक्याथ शिथिलैर्भुजैर् निर्यान्तीभिः सुदृढम् उपगूढः प्रियतमः ॥1162॥

कस्यापि ।

प्रत्यग्र-दंश-जनित-श्वयथून् सलीलमम्भोज-कोमल-कराङ्गुलि-कोटि-भागैः |बिम्बाधरान् मधुर-सीत्कृति संस्पृशन्त्यःकान्ताः प्रयान्ति दयितान्तिकतोऽधुनैताः ॥1163॥

रत्नाकरस्य ।

Page 207: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

विदलित-कुच-पाणिजाङ्क-लेखादर-भिदुरोरु-भरालसा कृशाङ्गी |उषसि निधुवनोपभोग-जिह्मा यदि गृहम् एति सखि बलाबलेन ॥1164॥

योगोकस्य ।

निर्यान्त्या रति-वेश्मनः परिणत-प्रायां विलोक्य क्षपांगाढालिङ्गन-चुम्बनानि बहुशः कृत्वाप्य् असंतुष्टया |एकं भूमि-तले निधाय चरणं तल्पे प्रकल्प्यापरं तन्वङ्ग्या परिवर्तिताङ्ग-लतया प्रेयांश् चिरं चुम्बितः ॥1165॥

कस्यापि । (स्व् 2191, शा.प. 3728)

139. रत-प्रशंसा

यत्नात् संगमम् इच्छतोः प्रतिदिनं दूतीकृताश्वासयोरन्योन्यं परितुष्यतोर् अवसर-प्राप्ति-स्पृहां तन्वतोः |संकेतोन्मुखयोश् चिरात् कथम् अपि प्राप्ते क्रमाद् दर्शनेयत् सौख्यं नव-रक्तयोस् तरुणयोस् तत् केन साम्यं व्रजेत् ॥1166॥

भट्ट-चूलितकस्य ।

स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणान् नेत्रयोस्तत्-साम्राज्यम् अखण्डितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् |यद् बाला बलवन् मनोभव-भय-भ्रश्यत्-त्रपं सत्रपातत्-कालोचित-नर्म-कर्म दयितादम्यास्यम् अभ्यस्यति ॥1167॥

कस्यापि । (सु.र. 564)

स-व्रीडार्ध-निरीक्षणं यद् उभयोर् यद् दूतिका-प्रेषणंचाद्य-श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः |प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्येतत्-काम-फलं तद् एव सुरतं शेषः पशूनाम् इव ॥1168॥

कस्यापि । (स्व् 2237, शा.प. 3780, सु.र. 1654)

सीत्कारवन्ति दर-मीलित-लोचनानिरोमाञ्च-मुञ्चि मकर-केतु-निकेतनानि |एणी-दृशां मकर-केतु-निकेतनानि वन्दामहे सुरत-विभ्रम-चेष्टितानि ॥1169॥

कस्यचित् । (सु.र. 582)

हारावली त्रुटति न प्रणयः प्रियाणाम्

Page 208: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आखण्ड्यतेऽधर-दलं न मनोभवाज्ञा |यस्मिन् विलेपनम् अपैति न चानुरागस्तन् मोहनं न खलु मैथुनम् अन्यद् अस्मात् ॥1170॥

केशटस्य ।

140. सखीनां मिथः कथा

कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद्वासश् च श्लथ-मेखला-गुण-धृतं किंचिन् नितम्बे स्थितम् |एतावत् सखि वेद्मि केवलम् अहो तस्याङ्ग-सङ्गे पुनःकोऽसौ कास्मि रतं च किं कीदृशम् इति स्वल्पापि मे न स्मृतिः ॥1171॥

vikaöa-nitambäyäù | (sa.ka.ä. 5.44, da.rü.. under 2.18, Sv 2147, çä.pa. 3747, sü.mu. 86.17, su.ra. 572)

धन्यासि यत् कथयसि प्रिय-सङ्गमेऽपिनर्म-स्मितं च वदनं च रसं च तस्य |नीवीं प्रति प्रणिहिते तु करे प्रियेणसख्यः शपामि यदि किंचिद् अपि स्मरामि ॥1172॥

| ( . . 3.73, . . 376, . . 574)vidyäyäù sä da under çä pa su ra

- आत्ते वाससि रोद्धुम् अक्षमतया दोः कन्दलीभ्यां स्तनौ- - |तस्योरः स्थलम् उत्तरीय विषये सख्यो मया चिन्तितम्

’ श्रोणीं तस्य करे धिरोहति पुनर् व्रीडाम्बुधौ माम् अथो - ॥1173॥मज्जन्तीम् उदतारयन् मनसिजो देवः स मूर्च्छा गुरुः

| ( . . 568)बल्लणस्य सु र

- - हर्षाश्रु पूरित विलोचनया मयाद्य |किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम्

- - - रोमाञ्च कञ्चुक तिरस्कृत देहया वा - ॥1174॥ज्ञातानि तानि परिरम्भ सुखानि किं वा

- | ( . . 596, )अचल दासस्य सु र अचलस्य

मा गर्वम् उद्वह कपोल-तले चकास्ति कान्त-स्वहस्त-लिखिता नव-मञ्जरीति |अन्यापि किं न सखि भाजनम् ईदृशीनांवैरी न चेद् भवति वेपथुर् अन्तरायः ॥1175॥

Page 209: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

केशटस्य । (अमरु 55; सु.र. 1640; सू.मु. 86.14; SD 3.105 मद; Daça 2.22, एत्च्.; पद्या. 302, दामोदरस्य; भ.र.सि. 2.4.165)

शुकोक्ति-व्रीडा

प्रयच्छाहारं मे यदि तव रहो-वृत्तम् अखिलंमया वाच्यं नोच्चैर् इति गृह-शुके जल्पति शनैः |वधू-वक्त्रं व्रीडाभर-नमितम् अन्तर् विहसितंहरत्य् अर्धोन्मीलन्-नलिन-मलिनावर्जितम् इव ॥1176॥

डिम्बोकस्य । (सू.मु. 77.12, सु.र. 622)

प्रत्यूषे गुरु-सन्निधौ गृह-शुके तत्-तद्-रहो-जल्पितंप्रस्तोतुं परिहास-कारिणि पदैर् अर्धोदितैर् उद्यते |क्रीडा-शारिकया निलीय निभृतं त्रोतुं भयार्तां वधूंप्रारब्धः सहसैव सम्भ्रम-करो मार्जार-गर्जा-रवः ॥1177॥

मार्जारस्य । (सु.र. 631)

त्वद्-गण्ड-स्थल-पाण्डु देहि लवलं देहि त्वद्-ओष्ठारुणंबिम्बं देहि नितम्बिनि त्वद्-अलक-श्यामं च मे जाम्बवम् |इत्य् अक्षुण्ण-मनोज्ञ-चाटु-जनित-व्रीडः पुरन्ध्री-जनाधन्यानां भवनेषु पञ्जर-शुकैर् आहारम् अभ्यर्थ्यते ॥1178॥

वाक्कूटस्य । (सु.र. 406)

उषसि गुरु-समक्षं लज्जमाना मृगाक्षीरतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते |तिरयति शिशु-लीलानर्तन-च्छद्म-ताल-प्रचल-वलय-मालास्फाल-कोलाहलेन ॥1179॥

भवभूतेः । (सु.र. 616)

दम्पत्योर् निशि जल्पतोर् गृह-शुकेनाकर्णितं यद्-वचस्तत् प्रातर् गुरु-सन्निधौ निगदतस् तस्योपहारं वधूः |कर्णालङ्कृति-पद्म-राग-शकलं विन्यस्य चञ्चू-पुटेव्रीडार्ता प्रकरोति दाडिम-फल-व्याजेन वाग्-बन्धनम् ॥1180॥

amaroù | (amaru 15, Kuval 173, su.ra. 621, Sbh 2214, çä.pa. 3743)

142. प्रत्यूषः

क्षुण्णान्य् एव तमांसि किन्तु दधति प्रौढि न सम्यग्-दृशोर्

Page 210: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

वासः संवृत्तम् एव किन्तु जहति प्राणेश्वरं नाबलाः |पारावार-गतैश् च कोक-मिथुनैर् आनन्दतो गद्गदं साकूतं रुतम् एव किन्तु सहसा झात्कृत्य नोड्डीयते ॥1181॥

वसुकल्पस्य । (सु.र. 965)

पत्यौ पात्रे कलानां व्रजति गति-वशाद् अस्तम् इन्दौ क्रमेणक्रन्दन्ती पत्रि-रावैर् विगलित-तिमिर-स्तोम-धम्मिल्ल-भारा |प्रभ्रंशि-स्थूल-मुक्ताफल-निकर-परिस्पर्धिताराश्रु-बिन्दुःप्रोन्मीलत्-पूर्व-सन्ध्याहुत-भुजि रजनी पश्य देहं जुहोति ॥1182॥

योगेश्वरस्य । (सू.मु. 82.3, सु.र. 970)

उत्कण्ठाकुल-चक्रवाक-युवती-निःश्वास-दण्डाहतः-पीयूषद्युतिर् अच्छ-दर्पण-तुलाम् आरोहति प्रस्थितः |कोकानां कृपयेव कुक्कुट-रवैर् आहूयमाने रवौ-दिग् जाता नव-धौत-विद्रुम-मणि-च्छाया च सौत्रामणी ॥1183॥

शुभाङ्कस्य ।

प्रालेयाम्भः-शिशिर-पवनापीयमान-क्लमानांकण्ठोपान्त-स्तिमित-नमितैकैक-दोः-कन्दलीनाम् |नाना-क्रीडा-जनित-रजनी-जागरेणोपनीतेनिद्राभोगः स्थगयति दृशौ सांप्रतं दम्पतीनाम् ॥1184॥

सुरभेः ।

ताराणां विरलोऽधुना परिकरः स्मेरं नभो वर्ततेमञ्जिष्ठारस-पाटलेन महसाक्रान्ता च पूर्वा ककुप् |किंचान्यत् स्मर-जागरूक-विहग-द्वन्द्वस्य दुःख-च्छिदोमित्रस्यागमनं व्यनक्ति विसिनी-निद्रा-दरिद्रः क्षणः ॥1185॥

कामदेवस्य ।

143. सूर्योदयः

अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् |विरह-विधुर-कोक-द्वन्द्व-बन्धुर् विभिन्दन् कुपितकपि-कपोल-क्रोध-ताम्रस्-तमांसि ॥1186॥

| ( . . . 1.100, . . 9.6, . . 979)yogeçvarasya sa ka ä sä da under su ra

-शक्यार्चनः सुचिर् अमीक्षण पङ्कजेन- - - - |काश्मीर पिण्ड परिपाटल मण्डल श्रीः

Page 211: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -ध्वान्तं हरन्न् अमर नायक पालितायां’ - - ॥1187॥देवो भ्युदेति दिशि वासर बीज कोषः

- | ( . . 968)विष्णु हरेः सु र

- - -तेजो राशौ भुवन जलधेः प्लाविताशा तटान्तं |भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः

- - - - सद्यो माद्यन् मकर कमठ स्थूल मत्स्या इवैते - ॥1188॥यान्त्य् अन्तस्थाः कुलशिखरिणो दृष्टि वर्त्म क्रमेण

- | ( . . 976)शिख स्वामिनः सु र

अपास्तस् ताराभिर् विधन इव कामी युवतिभिर्- - - |मधु च्छत्र च्छायां स्पृशति शश लक्ष्मा परिणतः

- - - -अयं प्राची कर्णाभरण रचनाशोक् अकुसुम- - ॥1189॥च्छटा लक्ष्मी चौरः कलयति रविः पूर्वम् अचलम्

रति-श्रम-परिस्खलत्-समद-सिद्ध-सीमन्तिनी-स्तन-च्युतम् इवांशुकं विशद-पद्म-राग-द्युति |अयं दिशि शतक्रतोः कुवलयाक्षि बिम्बारुण-त्वदीय-दशन-च्छद-च्छवि-रुदेति बालातपः ॥1190॥

मुञ्जस्य ।

144. मध्याह्नः

- ’ -एतस्मिन् दिवसस्य मध्य समये वातो पि चण्डातप - - |त्रासेनेव न संचरत्य् अहिम गोर् बिम्बे ललाटंतपे

- - - - किं चान्यत् परितप्त धूलि लुठन प्रोषासहत्वाद् इव - - ॥1191॥च्छाया दूर गतापि भूरुह तले व्यावर्त्य संलीयते

- | ( . . 982)मलय राजस्य सु र

- - धत्ते पद्म लता दलेप्सुर् उपरि खं कर्णतालं द्विपः- - |शष्प स्तम्ब रसान् नियच्छति शिखी मध्ये शिखण्डं शिरः - - मिथ्या लेढि मृणाल कोटि रभसाद् दंष्ट्राङ्कुरं शूकरो

- - - ||1192||मध्याह्ने महिषश् च वाञ्छति निज च्छाया महा कर्दमम्

| ( . . . 1.43, . . 989)राजशेखरस्य वि शा भ सु र

- - -मध्याह्नार्क मरीचि दुःसहतया संत्यज्य दर्भाङ्कुर

Page 212: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - |ग्रासान् आश्रित कन्दर द्रुम घन च्छायं मृगाः शेरते - - मातङ्गः कर शीकरैर् निज वशां सिञ्चन् श्रमार्तां मुहुर् - ॥1193॥निष्क्रान्तो गहनाद् द्रुतोद्गत पदं पद्माकरे सर्पति

- |वसन्त देवस्य

- तापात् पिण्डित विग्रहेव विशति च्छाया तरूणां तले - - - |रुद्धः स्वाश्रय पक्ष पात कृतिभिः पद्मैर् अपाम् आतपः

- - अद्यान्तः पुर योषितां मधुमदोत्सेकात् कपोलोदरे - ॥1194॥द्वित्रैः स्वेद लवैर् उदञ्चितम् अहो सूर्यो ललाटं तपः

- |उत्पल राजस्य

- - - -वपुस् तिम्यच् चीनांशुक निविड पीनोरु जघन - - - |स्तनानां निश्च्योतच् चिकुर पयसां पक्ष्मल दृशाम्

- - - -निमग्नोत्तीर्णानां प्रमद वन वापी तट जुषां ॥1195॥दिदृक्षाभिर् देवो रविर् अथ रथं मन्थरयति

|गोवर्धनस्य

145. अस्तमयः

- - - -याते भास्वति वृद्ध सारस शिरः शोणेस्त शृङ्गाश्रयं - - - |व्यालिप्तं तिमिरैः कठोर बलि भुक् कण्ठातिनीलैर् नभः

- माहेन्द्री दिग् अपि प्रसन्न मलिना चन्द्रोदयाकाङ्क्षिणी - - - - - ॥1196||भात्य् एषा चिर विप्रयुक्त शवरी गण्डाभ पाण्डु च्छविः

| ( . . 875)मलयराजस्य सु र

- - - - - |क्रम सङ्कुचित कुशेशय काषान्तर नीयमान मधुपेन - - ॥1197॥गरलम् इव गलति नलिनी दिन कर विरहातिखेदेन

|दत्तस्य

’ - - - |करसादो म्बर त्यागस् तेजो हानिः स रागता- - ॥1198॥वारुणी सङ्गमाव स्था भानुनाप्य् अनुभूयते

- - | ( . 1886, )काश्मीर कसुर मूल्यस्य स्व् सुरभिचूलस्य

व्रजति कलित-स्तोकालोको नवीन-जवारुण-

Page 213: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

च्छविर् असौ बिम्बं विन्दन् दिशं भृशम् अप्-पतेः |ककुभि ककुभि प्राप्ताहाराः कुलायमही-रुहांशिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥1199॥

| ( . . 869)कस्यचित् सु र

- - - - -रुचिर जनित तारा हार चौरस्य भूभृच्- - - |छिखर तरु निवेशोल्लम्बितस्योर्ध्व पादम्

चिरम् अवनतम् एतच् छोणितापूर्यमाणं - ॥1200॥मुखम् इव रवि बिम्बं रज्यते वासरस्य

- - |सङ्घ श्री मित्रस्य

146. सन्ध्या

- — - - |निशाकर कर स्पर्श हर्षोन्मीलित तारका ॥1201॥अहो रागवती सन्ध्या जहाति स्वयम् अम्बरम्

|युवराजस्य

- - - - -दिक् कामिनी वदन कुङ्कुम पङ्क चर्चा- - |चकाङ्गना हृदय दावदवानलार्चिः

- - -सन्ध्या रराज गगनान्तर तोय राशि- - - - ॥1202॥बाल प्रवाल विटपाङ्कुर कन्दल श्रीः

|कस्यचित्

- - |कौसुम्भ वस रुचिरां सन्ध्यां परिणीय मन्दम् अनुयान्तीम् ॥1203॥वासालयम् इव जलधिं रागी पुरतो रविर् विशति

|उमापतिधरस्य

- आकृष्टश् चक्रवाकैर् नयन कलनया बन्धकीभिर् निरस्तो - - |नास्तं द्राग् एति भानुर् निवसति नलिनी बोध निद्रान्तराले

- - - - - सन्ध्यादीप प्ररोहं बहुल तिल रस व्याप्त पत्रान्तरालं - - - ॥1204॥वासागारे दिशन्ती हसति नव वधू क्रोध दृष्टा भुजिष्या

|तस्यैव

|अनुरागवती संध्या दिवसस्तत्पुरःसरः

Page 214: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

||1205||अहो दैवगतिश्चित्रा तथापि न समागमः

| ( . . 108, . . . 3.44, . . 10.128)kasyacit Kuval p sa ka ä sä da under

147. अन्धकारः

-अक्ष्णोर् मञ्जुलम् अञ्जनं चरणयोर् नीलाश्मजौ नूपुरा - - - - |वङ्गे नील पटः स्फुटं मृग मद न्यासः कपोल स्थले

- यत् प्रीत्या परिशीलितं परदृशां रोधाय तत् सांप्रतं - ॥1206॥नेपथ्यस्य विधाव् अपीदम् असती जातस्य जातं तमः

|वापीकस्य

- उत्सारितो हसित दीधितिभिः कपोलाद् |एकावलीभिर् अवधूत इव स्तनेभ्यः

- - ’अङ्गेष्व् अलब्ध परिभोग सुखो न्धकारो - ॥1207॥गृह्णाति केश रचनासु रुषेव नारीः

| ( . . 892)गणपतेः सु र

- - - अद्रिष्वञ्जन पुञ्ज कान्ति जलद प्रायं च मूले दिशाम् - - - - |ऊर्ध्वं नील वितान कल्प भवनौ जम्बाल लेपोपमम्

- - - तीरे नीर निधेस् तमाल विटपि च्छायां च सायं शनैर् - - ॥1208॥ उद्गच्छत्य् अभिसारिका प्रियतम प्रेमानुकूलं तमः

|झञ्झानिलस्य

- - -यत्र तत्र रति सज्ज बन्धकी - |प्रीतये मदन शासनाद् इव

- - नील काण्ड पटताम् उपाययौ- ॥1209॥सूचिभेद्य निविडं निशातमः

|धोयीकस्य

- - - उद्धूता धूमधारा विरहि जन मनो माथिनो मन्मथाग्नेः- - - - - |कस्तूरी पत्र माला तिमिर ततिर् अहो दिक् पुरन्ध्री मुखानाम्

- - - - -निर्वाणाङ्गार लेखा दिवस हुत भुजः संचरच् चञ्चरीक - - - - ॥श्रेणीयं भाति भास्वत् कर लुलित नभः कन्दरेन्दीवरस्य

1210||

Page 215: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|गोवर्धनस्य

148. दीपः

- - -वदन विधु सुधाभिषेक शीतान् - |सपरिभावनयेव लोल मौलिः

- - त्वद् अधर मरुतो निपीय हास्यत्य् - - ॥1211॥अपि सहज क्षण भङ्गितां प्रदीपः

- - |तैल पाटीय गाङ्गोकस्य

- - ’ निर्वाण गोचर गतो पि मुहुर् निशायां |किं चेष्टितं तरुणयोः सुरतावसाने इत्य् एवम् आकलयितुं सकलं कलाविद्

- ||1212||उद्ग्रीविकाम् इव ददाति रति प्रदीपः

| ( . . 856)कस्यचित् सु र

बालां कृशाङ्गीं सुरतानभिज्ञां |गाढं नवोढाम् उपगूढवन्तम् विलोक्य जामातरम् एष दीपो

||1213||वातायते कम्पम् उपैति भीतः

| ( . . 857)कस्यचित् सु र

’ |हनूमान् इव दीपो यं दूरम् उल्लासिताञ्जनः - ॥1214॥किं च राम इवाभाति विनिर्धूत दशाननः

|कस्यचित्

- |अतिपीतां तमो राजीं तनीयान् वोढुम् अक्षमः - ॥1215॥वमतीव शनैर् एष प्रदीपः कज्जल च्छलात्

| ( . . 855)कस्यचित् सु र

149. चन्द्रोदयः

- - अयम् उदयति चन्द्रश् चन्द्रिका धौत विश्वः- - |परिणत विमलिम्नि व्योम्नि कर्पूर गौरः

Page 216: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - ऋजु रजत शलाका स्पर्धिभिर् यस्य पादैर् - - ॥1216॥जगद् अमल मृणाली पञ्जरस्थं विभाति

|मधोः

- - यस् त्रैलोक्य जितः स्मरस्य किम् अपि क्रीडा तडागं महद् - |यश् चाभोग भृतो भुवः प्रकटिताकारार्पणो दर्पणः

’ - - -सो यं सुन्दरि मन्दराद्रि मथित क्षीरोद सारोच्चयश् - - - - ॥1217॥चन्द्रः कुङ्कुम पङ्क पिण्ड लडह च्छायः समुद्गच्छति

|राजशेखरस्य

- - - - असाव् एक द्वि त्रि प्रभृति परिपाट्या प्रकटयन् - - - |कलाः स्वैरं स्वैरं नव कमल कन्दाङ्कुर रुचः

- - - पुरन्ध्रीणां प्रेयो विरह दहनोद्दीपित दृशां ’ ॥1218॥कटाक्षेभ्यो बिभ्यन् निभृत इव चन्द्रो भ्युदयते

| ( . . 909)तस्यैव सु र

’देवः प्राचीम् इदानीम् अयम् उपचिनुते पञ्चबाणस्य सो यं - - |बिभ्राणः शाण लीलाम् अमृत रुचिर् इमां लाक्षिकीभिः प्रभाभिः

- - - किं चामुष्य प्रसङ्गान् निशित शर शिखा विस्फुरद्भिः स्फुलिङ्गैः- - - - ॥संध्या राग च्छलेन च्छुरितम् इव तट व्योम चक्रं चकास्ति

1219||

|हरेः

- - आशाः संतमसोपलेप मलिनाः पीयूष गौरैः करैर् - |आलिम्पन्न् अयम् उद्गतैर् दिवम् इमां कर्पूर पूरं सृजन्

- - - चन्द्रश् चन्द्र शिलैक कुट्टिमम् अयं क्षोणी तलं कल्पयन् - - - - ॥1220॥पश्योद्गच्छति पाक पाण्डुर शर च्छायोपमेय च्छविः

|अनङ्गस्य

150. प्रदोषः

हंसाः संप्रति पक्षतौ सुनिभृतं कृत्वा शिरः शेरते - |ज्योत्स्नाभिस् तृषिताः समं सहचरैः सुप्ताश् चकोर स्त्रियः

- घूर्णद्भिः कुमुदोदरेष्व् अपि मधु क्षीवैः स्थितं षट्पदैर् - - ॥1221॥अप्य् उच्चैर् गिरि शृङ्ग मूर्धनि भृशं निर्यान्त्य् अमी बर्हिणः

Page 217: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |उमापति धरस्य

- - - - - - सैरन्ध्री कर कृष्ट पट्टक सरत् तार ध्वनिर् दूरतो- - - - - - |दूती सूत्रित सन्धि विग्रह विधिः सोल्लास लीला चयः- - - - - -वार स्त्री जन सज्ज्यमान शयनः संनद्ध पुष्पायुध

- - - - ||1222||श्रीखण्ड द्रव धौत सौध मलिनो रम्यः क्षणो वर्तते

| ( . . . 2.23, . . 3591, . . 68.2)kasyacit vi çä bha çä pa sü mu

- - -दिक् सराग मुख संनिधापितस्फीत-चन्द्र-चषका शतक्रतोः |क्षीव-भावम् इव बिभ्रती रतौविश्लथोच्च-तिमिरांशुकोच्चया ॥1223॥

अभिनन्दस्य ।

बाष्पैर् मानवती जनस्य कुलटा-संकेत-चिन्तोर्मिभिःसंप्राप्ता प्रिय-संगमैक-मनसाम् आकल्पनोपक्रमैः |दूती-संचरणैर् अपि प्रणयिनोः संदेश-वक्रोक्तिभिःकुत्रायं कुरुते न मन्मथ-मनस्-तोषं प्रदोषागमः ॥1224॥

जलचन्द्रस्य ।

उपरि गूढ-हिमांशु-मरीचिभिस् |तमसि दूरम् इतः प्रतिसारिते- -अलकस् अंयमनाद् इव लोचने

- ||1225||हरति मे हरि वाहनदि मुखम्

| ( 3.6)कालिदासस्य विक्

151. वसन्तारम्भः

- ’ गर्भ ग्रन्थिषु वीरुधां सुमनसो मध्ये ङ्कुरं पल्लवा- - - - |वाञ्छा मात्र परिग्रहः पिक वधू कण्ठोदरे पञ्चमः

किं च त्रीणि जगन्ति जिष्णु-दिवसैर् द्वित्रैर् मनोजन्मनोदेवस्यापि चिरोज्झितं यदि भवेद् अभ्यास-वश्यं धनुः ॥1226॥

(राजशेखरस्य; वि.शा.भ. 1.23, सु.र. 166)

अतीता श्रीतार्तिः प्रसरति शनैर् उष्म-कणिकादिनानि स्फायन्ते रविर् अपि अथं मन्थरयति |हिमानी-निर्मुक्तः स्फुरति नितरां शीत-किरणः

Page 218: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शराणां व्यापारः कुसुम-धनुषो न व्यवहितः ॥1227॥

(साम्पीकस्य)

निद्रा-शेष-निमीलितेक्षणतया प्राप्ते वसन्तोद्यमेहस्तामर्ष-वशाद् असौ निज-धनुः पञ्चेषुर् अन्विष्यति |चूताः कोरक-गर्भ-निर्भर-दरोद्भिन्न-स्फुरद्-ग्रन्थयोयात्यायाति च काकली पिक-वधू-कण्ठोपकण्ठं मुहुः ॥1228॥

प्राज्ञ-भुतनाथस्य ।

एक-द्वेषु रसाल-शाखिषु मनाग् उन्मीलितं कुड्मलैःकर्णाकर्णिकया मिथः कथम् अमी घूर्णन्ति विश्वेध्वगाः |द्वित्रैः क्वापि किल श्रुताश्रुतम् अपि स्पष्टान्य् अपुष्टारुतंविष्वङ् मूर्च्छति दुःसहो विरहिणी-गेहेषु हाहा-रवः ॥1229॥

भट्ट-शालीय-पीताम्बरस्य ।

यातं मानैर् वधूनाम् इव दर-शिथिल-ग्रन्थिभिः पूर्व-पत्रैर्जातोऽपि क्वापि बालामदन इव बहिर् नाङ्कुरो व्यक्तिम् एति |आगारे नागराणाम् अपि विहित-बहु-प्रार्थनाः कण्ठ-सीमांनीत्वा नीत्वा नवोढा इव वचनम् अमूः कोकिलाः कुण्ठयन्ति ॥1230॥

(आचार्य-गोपीकस्य)

152. वसन्तः

जम्बूनां कुसुमोदरेष्व् अतिरसादाबद्ध-पानोत्सवाःकीराः पक्व-फलाशया मधु-करीश् चुम्बन्ति मुञ्चन्ति च |एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्न-त्विषांपुष्प-भ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥1231॥

(राजशेखरस्य; सु.र. 157, सू.मु. 109.23 वसुकस्य)

अङ्कुरिते पल्लविते कोरकितेविकसिते च सहकरे |अङ्कुरितः पल्लवितः कोरकितोविकसितश् च मदनोऽसौ ॥1232॥

(कस्यचित्; सु.र. 188)

अमीषाम् आरूढ-प्रसव-विवराणां मधुलिहांध्वनिः पान्थ-स्त्रीणां प्रसरति वियोग-ज्वर इव |द्रुमालीनां यूनोर् मन इव स-रागं किसलयंपरागः पुष्पाणां पतति मदनस्येव विशिखः ॥1233॥

Page 219: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

(वसन्त-देवस्य)

लीला-स्नान-विधि-क्षमं मधुलिहां पुष्पेषु जातं मधुस्थायित्वं कल-कण्ठ-कण्ठ-कुहरेष्व् आसेवते पञ्चमः |एक-च्छत्र-जगत्-त्रयार्जन-रुचेर् देवस्य शृङ्गारिणश्चैत्रश् चित्रम् अकाण्ड एव समभूत् त्रैलोक्य-मल्लो भटः ॥1234॥

(बिल्हणस्य; Vc 7.64)

वापी दन्तुरितोदरा कमलिनी पत्राङ्कुर-ग्रन्थिभिश्चूतानां कलिकामिलन् मधुलिहां कापि स्थितिर् वर्तते |किं चान्यत् कुसुमायुधोऽद्य भगवान् धत्ते स-गर्वं धनुर्ज्याम् उन्मार्ष्टि च पञ्चभिश् च विशिखैर् जेतुं जगद् वाञ्छति ॥1235॥

(वीर्य-मित्रस्य; सु.र. 173 अभिनन्दस्य)

153. वसन्त-वासरः

आरक्ताङ्कुर-दन्तुरा कमलिनी नायामिनी यामिनीस्तोकोन्मुक्त-तुषारम् अम्बर-मणेर् ईषत् प्रगल्भं महः |अप्य् एते सहकार-सौरभ-मुचो वाचालिताः कोकिलैरायान्ति प्रिय-विप्रयुक्त-युवती-मर्म-च्छिदो वासराः ॥1236॥

सङ्घ-श्रीयः । (सु.र. 152)

मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिल-व्याहृतैःसंस्कुर्वन्ति वन-स्थलीः किसलयोत्तंसिर् निषण्णालिभिः |चन्द्रं सुन्दरयन्ति मुक्त-तुहिन-प्रावारया ज्योत्स्नयावर्धन्ते च विवर्धयन्ति च मुहुस् तेऽमी स्मरं वासराः ॥1237॥

(कस्यचित्; सु.र. 161)

एते सम्प्रति वैमनस्यम् अनिशं निःशङ्कम् आतन्वतेकान्तार-स्थल-पद्मिनी-परिमलैर् आनन्दितेन्दिन्दिराः |उन्मीलत्-सहकार-कानन-तटी-वाचाल-पुंस्कोकिल-ध्वानाकर्णन-कान्दिशीक-पथिकावस्कन्दिनो वासराः ॥1238॥

(योगेश्वरस्य)

धिन्वन्त्यमू# मदमूर्च्छद्-अलि-ध्वनीनिधूताध्वनी#हृदयानि मधोर् दिनानि |निस्तन्द्र-चन्द्र-वदनावदनारविन्द-सौरभ्य-सौहृद-सगर्व-समीरणानि ॥1239॥

Page 220: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

(कस्यचित्)

स्तोक-स्तोक-निवर्तमान-तुहिनोन्मीलन्-नवाम्भोजिनी-सङ्क्रान्तैर् अलिभिर् मुखेषु ककुभां कॢप्तालक-श्रेणयः |तत्-तन्-मन्मथ-बन्धु-वार्तिकपिक-प्रारब्ध-बीजाङ्कुर-व्याख्यात-क्षुभिताध्वनीन-मनसो धिन्वन्त्य् अमी वासराः ॥1240॥

(हरेः)

154-वसन्त-तरवः

मिथः क्रीडा-लोल-भ्रमर-भर-भग्नाङ्कुर-रस-प्रेसेक-प्रोन्मीलत्-परिमल-समालब्ध-पवनः |इतोऽप्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः प्रयच्छत्य् उन्मादान् अहह सहकार-द्रुम-युवा ॥1241॥

कस्यचित् । (सु.र. 187)

साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर्वाह्लीकी-दशन-व्रणारुणतरैः पत्रैर् अशोकोर्चितः |भृङ्गी-लङ्घित-कोटि किंशुकम् इदं किंचिद् विवृन्तायते माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् वृत्तैव काचिल् लिपिः ॥1242॥

राजशेखरस्य । (वि.शा.भ. 1.25, सु.र. 165)

वह्निर् मन्ये हिम-जल-भयात् संश्रितः किंशुकेषुश्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः |सन्तापार्थं कथम् इतरथा पान्थ-सीमन्तिनीनांपुष्प-व्याजाद् विसृजति शिखा-श्रेणिम् उद्गाढ-शोणाम् ॥1243॥

कस्यचित् । (सु.र. 176 पौतायनेः)

इदानीं प्लक्षाणां जठर-दल-विश्लेष-चतुरःशिखानाम् आबन्धः स्फुरति शुक-चञ्चू-पुट-निभः |ततः स्त्रीणां हन्त क्षमम् अधर-कान्तिं कलयितुंसमन्तान् निर्याति स्फुट-सुभग-रागं किसलयम् ॥1244॥

वामनस्य ।

परागैर् आदिग्धाः परिमिलित-पिष्टातक-निभैर्मरुल्-लोलच्-छाखं मधुप-रव-गीतं विदधतः |पलाशैः काश्मीरारुण-वसन-कल्पैर् निवसिता द्रुमा राजन्त्य् एते मधुदिवस-रम्योत्सव-भृतः ॥1245॥

वसन्त-सेनस्य ।

Page 221: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

155. वसन्त-कोकिलः

एते नूतन-चूत-कोरक-घन-ध्वानातिरेकी-भवत्-कण्ठ-ध्वान-जुषो हरन्ति हृदयं मध्ये वनं कोकिलाः |येषाम् अक्षि-निभेन भान्ति भगवद्-भूतेश-नेत्रानल-ज्वाला-जाल-करालि-तासमशराङ्गार-स्फुलिङ्गा इव ॥1246॥

कस्यचित् । (सु.र. 171)

अद्योन्मीलन्-मलयप-वनोद्धूत-चूतांकुराग्र-ग्रासास्वादाद् अधिक-मधुरैर् उच्चरद्भिर् निनादैः |क्वापि क्वापि स्मर-हुत-वहोद्दीपनायाध्वगानां होतुं प्राणान् ऋचम् इव पिकः सामिधेनीम् अधीते ॥1247॥

हरेः ।

यश् चूताङ्कुर-कन्दली-कवलनात् कर्णामृत-स्राविणींछायामात्र-परिग्रहेण विदधे पाञ्चेषवीम् अस्रताम् |ताम्यत् तालु-विटङ्क-सङ्कट-दरी-संचारतः पञ्चमःसोऽयं कोकिल-कामिनी-गल-विलाद् आमूलम् उन्मूलति ॥1248॥

bilhaëasya | (Vc. 7.76)

यः शृङ्गार-रसायनं मृगदृशां वैरागय्-चिन्ता-ज्वरःशान्त्य्-उद्वासन-डिण्डिमः स्मर-गुरोस् तत्त्वोपदेशाक्षरम् |उद्भूत-स्मर-गौरव-ज्वर-भराक्रान्ताध्वनीनाङ्गना-चैतन्य-त्रुटि-कार्मणं विजयते रागः पिके पञ्चमः ॥1249॥

कस्यचित् ।

ओंकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर-स्वाध्यायस्य रतेः पुनर्-भव-विधौ गन्धाभिराम-श्रुतिः |चित्ताकर्षण-साध्य-सिद्धिर् असती-नेत्रस्य कर्ण-ज्वरः-पान्थानां सहकार-कानन-सुधा-सेकः पिकानां ध्वनिः ॥1250॥

ध्वनिः ।

156. वसन्त-भ्रमरः

आरक्तायत-पुष्प-बाण-नयने स्निग्धाञ्जन-श्यामिकांकाश्मीरारुण-कर्णिकार-कुसुमोत्तंसे महा-नीलताम् |उन्मीलत्-तिलकान्तरे मृगमद-क्षोदार्द्र-बिन्दूपमांधत्ते मुग्ध-तमाल-कान्ति-मधुपी-वृन्दं वसन्त-श्रियः ॥1251॥

उमापतिधरस्य ।

Page 222: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

पिक-त्रोटीदात्र-त्रुटित-सहकाराग्र-मुकुल-स्रुत-क्षीर-क्षीव-प्रसृत-पवनान्दोल-तरला |इदानीं वासन्ती-दलित-कुसुमामोद-मुदित-भ्रमद्-भृङ्ग-श्रेणी रण-रणकम् अन्तर् वितनुते ॥1252॥

कालिदास-नन्दिनः ।

निरानन्दाः कौन्दे मधुनि परिभुक्तोज्झित-रसेवनेष्व् अम्भोजानाम् अविकृत-सुखेषु प्रतिहताः |इदानीं चूतानां मुकुल-मधुषु प्रेम-सरसा नवीनेष्व् आकूतं दधति परिगाढं मधुलिहः ॥1253॥

नवकरस्य ।

मल्लिका-मुकुले भाति गुञ्जन्-मत्त-मधुव्रतः |प्रयाणे पञ्चबाणस्य शङ्खम् आपूरयन्न् इव ॥1254॥

| ( . . 4.9, . . 3786)kasyacit sä da çä pa

- - - - |अविरल पराग सैकत मकरन्द तरङ्गिणीम् अनुवनान्तम्- - - - ॥1255॥पिक युवति जानु दध्नीं गाहन्ते मधुप योषितस् तृषिताः

- |आवन्तिक जह्नोः

157. ग्रीष्मः

- -भुवां घर्मारम्भे पवन चलितं ताप हृतये- - |पट च्छत्राकारं वहति गगनं धूलि पटलम्

- - -अमी मन्दाराणां दव दहन सन्देहित धियो ॥1256॥न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः

- ( . . 200)भव भूतेः सु र

-सलिलम् अखिलं वेशन्तानां लुलाप कुलाकुलं - - - |विशति बिसिनी पत्र च्छत्रे रथाङ्ग विहङ्गमः

- - निज गजपतिं कुञ्ज च्छायां नयन्ति पदे पदे ॥1257॥पृथुवमथुना सिक्त्वा सिक्त्वा करेण करेणवः

|कस्यचित्

प्रान्ते पङ्किनि पल्लवस्य विलुठन् पौत्री नयत्य् आतपांस् |तृष्णालुर् निभृतं ह्रदेषु महिषः शैवालम् अन्विष्यति

Page 223: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - आचीर्णौषधि मूल शीत सुरभि श्वासानिलान्दोलयन् - - ॥1258॥प्रक्षीणोष्मणि लीयते वन गिरि श्वभ्रोदरे शल्लकः

|योगेश्वरस्य

- ’ अम्भोधेर् जलयन्त्रमन्दिर परिस्पन्दे पि निद्राणयोः- |श्री नारायणयोर् घनं विघटयन्त्य् ऊष्मा समालिङ्गनम् - - - - -किं चोत्तप्त वियत् कपाल फलके कङ्काल शेष श्रियं

- ||1259||चन्द्रं मर्मरयन्ति पर्पटकर क्रूरा रवेर् अंशवः

| ( . . 214, - )कस्यचित् सु र नारायण लच्छि

- -पाषाणः कुलिशायते पुर पथं संतप्त लोहायते |निर्वातं दहनायते च निविडाङ्गारायते शर्करा - - एतस्मिंस् तरुण प्रचण्ड महसः प्रौढातपे सर्वतः

- ||1260||क्षोणी शुष्यति बालुका च सरितां वह्नि स्फुलिङ्गायते

|भवानन्दस्य

158. -ग्रीष्म वेशः

- -जलार्द्रं संव्यानं बिस किसलयैः केलि वलयाः - |शिरीषैर् उत्तंस्प् विचकित्लमयी हार रचना

- शुचावेणाक्षीणां मलयज रसार्द्राश् च तनवो - - - ॥1261॥विना तन्त्रं मन्त्रं रति रमण मृत्युञ्जय विधिः

| ( . . . 4.3, . . 212, )कस्यचित् वि शा भ सु र राजशेखरस्य

तोयोत्तीर्णा श्रयति कवरी शेखरं सप्तलानां - |शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठ दाम कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं

- ||1262|| स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्म चिह्नम्

- | ( . . 209, )मधुर शीलस्य सु र मधुशीलस्य

- - - - कर्णोत्तंसः शिशु शुक वधू पिच्छ लीलं शिरीषं- - |सान्तः सूत्राः परिमल मुचो मल्लिकानां च हाराः- - मुक्ता गौरैर् वलय रचनाकन्दलाग्रैर् बिसानां

||1263||ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम्

|कस्यचित्

Page 224: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - अभिनव कुश सूत्र स्पर्धि कर्णे शिरीषं- - |कुरवक परिधानं पाटला दाम कण्ठे

- - तनु सरस जलार्द्रोन्मीलितः सुन्दरीणां- - ’ ॥1264॥दिन परिणति जन्मा को पि वेशश् चकास्ति

|कमलायुधस्य

- - सद्यश् चम्पक कञ्चुका कुच तटी वैकक्षके मल्लिकाः - |काञ्च्र् वैचकिली बिसालि वलयाग्रैवेयकं केशरैः

- चाम्पेयोत्तर पाटला च कवरी कर्णः शिरीषाञ्चितो ॥1265॥वेशश् चेद् अयम् अङ्गनासु न तदानङ्गस्य के किङ्कराः

|कस्यचित्

159. -शृङ्गारत्मक ग्रीष्मः

- - - तदात्व स्नातानां मलयज रसैर् आर्द्र वपुषां - - - |कुचान् बिभ्राणानां दर विकच मल्ली मुकुलिनः

- - - -निदाघार्क प्रोष ग्लपित महिमानं मृग दृशां’ ॥1266॥परिष्वङ्गो नङ्गं पुनर् अपि शनैर् अङ्कुरयति

| ( . . 192, . . 3834)मङ्गलार्जुनस्य सु र शा प

अपां मूले लीनं क्षण-परिचितं चन्दन-रसेमृणाली-हारादौ कृत-लघु-पदं चन्द्रमसि च |मुहूर्तं विश्रान्तं सरस-कदली-कानन-तटेप्रिया-कण्ठाश्लेषे निविशति पदं शैत्यम् अधुना ॥1267॥

कस्यचित् । (सु.र. 201)

एतस्मिन् घन-चन्दनार्द्र-वपुषो निद्राकषायेक्षणा-लीला-लोल-मृदूल्लसद्-भुज-लता-व्याजृम्भमाणा मुहुः |निर्गच्छन्ति शनैर् अहः-परिणतौ मन्दा लता-मन्दिरात्स्वेदाम्भः-कण-दन्तुर-स्तन-तटाभोगाः कुरङ्गी-दृशः ॥1268॥

कालिदास-नन्दिनः ।

हरन्ति हृदयानि यच् छ्रवण-शीतला वेणवोयद् अर्घति करम्बिता शिशिर-वारिणा वारुणी |भवन्ति च हिमोपमाः स्तन-भुवो यद् एणी-दृशांशुचेर् उपरि संस्थितो रति-पतेः प्रसादो गुरुः ॥1269॥

Page 225: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

राजशेखरस्य । (वि.शा.भ. 4.4, सु.र. 211)

शुचौ तप्ताङ्गानां बहल-मकरन्द-द्रव-मुचःकदम्ब-प्रालम्बाः स्तन-परिसरे पक्ष्मल-दृशाम् |हठाल् लूनोष्माणः कम् अपि महिमानं विदधतेजल-क्रीडा-तीर्ण-प्रियतम-भुजा-बन्ध-शिशिराः ॥1270॥

कस्यचित् ।

160. दावानलः

आरोहत्य् अवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धतेखं व्यालेढि विचेष्टते क्षिति-तले कुञ्जोदरे लीयते |अन्तर् भ्राम्यति कोटरस्य विरमत्य् आलम्बते वीरुधःकिं तद् यन् न करोति मारुत-वशं यातः कृशानुर् वने ॥1271॥

योगेश्वरस्य । (स.ka.ä. 1.82, सू.मु. 34.7, वसुन्धरस्य)

विध्वस्ता मृग-पक्षिणो विवशतां नीताः स्थली-देवताधूमैर् अन्तरिताः स्वभाव-मलिनैर् आशा मही-तापिताः |भस्मीकृत्य स-पुष्प-पल्लव-फलांस् तांस् तान् महा-पादपान्निर्वृत्तेन दवानलेन विहितं वल्मीक-शेषं वनम् ॥1272॥

tasyaiva (çä.pa. 1159, sü.mu. 34.5, su.ra. 1114. .)All anonymous

-अस्मिन् नीषद् वितत्त वलितस्तोकविच्छिन्नभुग्नः |किञ्चिल्लीलोपचितविनतः पुञ्जितश्चोत्थितश् च

धूमोद्गारस्तरुणमहिषस्कन्धोअनीलो दवाग्नेः - ॥1273॥स्वैरं सर्पन् सृजति गगने गत्वरान् पत्र भङ्गान्

| ( . . . 1.85, . . 1174. .)bäëasya sa ka ä su ra Both anonymous

- बाले मालेयम् उच्चैर् न भवति गगन व्यापिनी नीरदानां - - - |किं तत् पक्ष्मान्त पातैर् मलिनयसि मुधा वक्त्रम् अश्रु प्रवाहैः एषा प्रोद्धृत्तमत्तद्विपकषणक्षुण्णविन्ध्योपलाभा

||दावाग्नेः सम्प्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा1274॥

| ( . . . 2.203, . . 3829 )कस्यचित् स क आ शा प धाराकदम्बस्य

- - - -दिशः प्रोद्यत् संध्या गगन तलम् उद्रक्त कुसुमं - - - - |तरून् आबद्धोरु स्तवक विकसत् किंशुक लतान्

Page 226: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - विलोलत् कौसुम्भ ध्वज पट समाश्लिष्ट शिखराः ॥1275॥प्रकुर्वन् वंशालीर् विकसति महीध्रेषु दहनः

|कस्यचित्

161. वर्षारम्भः

नेतुं वाञ्छति नीड एव दिवसं गर्भालसा वायसी - - |रक्तो नीप लतासु भुक्त विरसाम् उज्झत्य् अलिः पाटलम् - तेजः सम्प्रति संहरन्ति शिखिनो दग्ध व्यापारं गता

- - ||1276||जम्बूम् आम्र वनाद् उपैत् शनकैर् आसन्न पाकां पिकः

|अभिनन्दस्य

- - - - -स्थली भूमिर् निर्यन्नवक तृण रोमाञ्च निचय - - - - |प्रपञ्चैः प्रोन्मीलत् कुटज कलिका जृम्भित शतैः

- - -घनारम्भे प्रेयस्य् उपगिरि गलन् निर्झर जल- - ॥1277॥प्रणाल प्रस्वेदैः कम् अपि मृदु भावं प्रथयति

|नरसिंहस्य

- - - वातोद्धूर्तरजो मिलज् जल लवैर् उच्चित्रिताः शाखिनश् - |छत्रीकृत्य मृदां त्वचः स्थल भुवो निर्यन्ति शष्पाङ्कुराः

- - - - स्निग्ध श्यामल कण्ठनाल वलन व्यालोकिताम्भोमुचः ॥1278॥केकाभिः ककुभां मुखानि शिखिनो वाचालयन्त्य् उत्सुकाः

|अरविन्दस्य

- किंचिन् मुद्रित पांशवः शिखिकुलैः सानन्दम् आलोकिता- - - - |भग्नावास रुद हरिद्र गृहिणी श्वासानिल जर्जराः

- -एते ते निपतन्ति नूतन घनात् प्रावृड् भवारम्भिणो- - - ॥1279॥विच्छायीकृत विप्रयुक्त वनिता वक्त्रेन्दवो बिन्दवः

| ( . . 3872)कस्यचित् शा प

- - - - -वर्षारम्भ समुन्नमद् घन घटा गर्जाभिरुत् त्रस्यता |ग्रीष्मेणापसृतं क्वचित् क्वचिद् अपि न्यस्तानि वस्तून्य् अपि

- - धूलिः केतक कुड्मले विरहिणी चेतःसु दावानलः- - - - ॥1280॥खद्योत भ्रमिषूडु चक्रम् अरुण ज्योतिस् तडिद् वल्लिषु

|कस्यचित्

Page 227: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

162. वर्षाः

- -कामं कूले नदीनाम् अनुगिरि महिषी यूथ नीडोपकण्ठे - - - |गाहन्ते शष्पराजीर् अभिनव शलभ ग्रास लोला बलाकाः

- - - - - - - अन्तर् विन्यस्त वीरुत् तृण मय पुरुष त्रास विघ्नं कथंचित् - - ॥1281॥कापोतं कोद्रवाणां कवलयति कणान् क्षेत्र कोणैक देशे

|योगेश्वरस्य

- एतस्मिन् मद जर्जरैर् उपचिते कम्बूरवाडमबरैः |स्तैमित्यं मनसो दिशत्य् अनिभृतं धाराधरे मूर्च्छति

उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् - - - ॥1282॥मन्ये मुद्रित चन्द्र सूर्य नयनं व्योमापि निद्रायते

| ( . . 229)वातोकस्य सु र

- - - - -स्मर विजय पदाङ्कं मत्त दात्यूह कण्ठ- - |स्फुटित मधुर कूजा गीतयः संचरन्ति

अपि च वितत-बर्ह-च्छत्रम् उद्भूत-पत्रंनटति घन-निनादोत्कण्टितो नील-कण्ठः ॥1283॥

भवानन्दस्य ।

व्याप्तं वारिधरैर् अकाण्ड-मुदितैः कृत्स्नं वियन्-मण्डलंनाक्ष्णोर् वर्त्मनि शीत-दीधितिर् असौ नापि त्विषाम् ईश्वरः |भग्नाव् एव मलीमसैः किम् अधुना निर्मातुम् अर्थान्तरंयत् सान्द्रं करकाः पतन्ति यद् अमी मुञ्चन्ति विद्युच्-छटाः ॥1284॥

वातोकस्य ।

सामोदा बकुलैः कदम्ब-मुकुलैः प्रीत्येव रोमाञ्चितानीरन्ध्रं पिहिताः प्योद-पटलैः श्यामोत्तरीय इव |दूरीकृत्य च नूपुराव् इव रिपून् हंसान् समुत्कूजतो याताः क्वाप्य् अभिसारिका इव दिशो मेघागमे सोत्सुकाः ॥1285॥

कस्यचित् ।

163. -वर्षा मेघः

- -त्रैलोक्याधिपतौ फणीन्द्र शयने निद्राति दैत्य द्रुहि - |प्राप्य प्रावृषम् अन्धकार रजनीं प्रत्याशम् आयोजिताः- - विद्युद् दीधिति दीपिकाभिर् अभितः संशोधयन्तो दिशां

Page 228: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

||1286||भित्तीर् जाग्रति यामिका इव धनुष्मन्तः स्वनन्तो घनाः

|ओंकण्ठस्य

-क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु सरितां - - |प्रताप्योर्वीं वन तरु गहनम् उत्साद्य सकलम्

-क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषण परास्- ॥1287॥तडिद् दीपालोकैर् दिशि दिशि चरन्तीव जलदाः

| ( . . 251 , . . 3869, . . 61.18 ओंकण्ठस्य सु र कस्यचित् शा प सू मु बोथ्)पाणिनेः

- -निपीय स्वच्छन्दं जलम् उदर पूरं भव वशाद्’ - - - - |विषण्णो तिक्लेशात् क्षिति धर शिला लम्बित वपुः

मुहुर् विद्युद् वल्ली-वलित-रसनो निस्वन-मिषाद्भृशारब्धोद्गारं वमति जल-भारं जलधरः ॥1288॥

जलचन्द्रस्य ।

व्याप्यान्तरीक्ष-ककुभाव नुभूभृद्-अग्रंसान्द्रान्धकार-गहनासु निशासु गर्जन् |संवीक्षते विरहिणः क इह ध्रियन्तेवर्षासु विद्युद्-उरु-दीपिकयेव मेघः ॥1289॥

लोष्ट-सर्वज्ञस्य ।

असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव - |ग्रहोडूनां चक्रं नभसि लिखित प्रोञ्छितम् इव

- अहर् वा रात्रिर् वा द्वयम् अपि विलुप्त प्रविचयं - ॥1290॥घनैर् बद्ध व्यूहैः किम् इदम् इति घोरं व्यवसितम्

| ( . . 262)कस्यचित् सु र

164. -वर्षा नदी

- - - - -दात्य् ऊह ध्वनि भाञ्जि वेतस शिखा सुप्तोरगाणि ध्वनत् - - - |कादम्बानि कुरङ्ग यूथ कलित स्तूपान्य् उदम्भांसि च

- - - -तीराण्य् अद्य पिपीलिका समुदयावर्जज् जटा लोलुप - ॥1291॥व्याप्तान्य् उन्मद कुक्कुभानि सरितां कुर्वन्ति लोलं मनः

| ( . . 221)योगेश्वरस्य सु र

Page 229: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -एताः पङ्किल कूल रूढ नलद स्तम्भाः क्वणत् कम्बवः- - - - - |क्रीडत् कर्कट चक्रवाल विलसज् कम्बाल तोयाबिलाः

- - - -हृल् लेखं जनयन्त्य् अनूप सरितां उत्तुण्ड गण्डूपदो - - - - ॥1292॥त्कीर्णोद्गीर्णा मृद् अर्बुद स्थपुटित प्रान्तास् तटी भूमयः

| ( . . 254)परमेश्वरस्य सु र

- - - -विरत रजसां स्फूर्जत् सर्ज प्रसून सुगन्धिनी- - - - - - |मद वश लसत् केकि क्वाण प्रणादित सानुनी

- -अपहृत वनोद्देशोन्मेषास् तरङ्गित रंहसो - - ॥1293॥विदधति तटे भूभृन् नद्यः क्वणज् जल रङ्कुणी

|कापालिकस्य

- - - -निदाघ द्राघीयः क्लम कमठ कण्ठाकुल भिदाम् |इदानीम् उद्देशाः प्रतिपुलिनम् अर्घन्ति सरिताम्

- - -समन्ताद् उन्मीलन् नव निचुल कुज्जेषु रभसा- - - - - ॥1294||दव स्फार क्रीडासुख मुख रदात्यूह सुहृदः

|हरेः

- - - -इह गुरु जल भार पूर्ण गर्भाः- - - - - |प्रदर दरी भ्रम भूरि भीम वेगाः

- - - -तट कटक नियुध्यमान वेणी- - - - ॥1295॥द्वि गुण महा रव भैरवास् तटिन्यः

|त्रिपुरारेः

165. वर्षादिवसः

- - तान्य् एतानि शिखण्डि ताण्डव गुरून् अम्भोधरान् अम्बरे |तन्वानानि दिनानि नूनम् अमृतस्यन्दीनि वन्दामहे

- - उद्गाढा नवनील नीरज दृशाम् अत्यन्तम् आयासिनो - - ॥1296॥भिद्यन्ते स्वयम् एव येषु विषमा मान ग्रह ग्रन्थयः

|कस्यचित्

- - - - - - -हस्त प्राप्य दिशः प्रगाढ जलद प्राग् मार संकोचित - - - |व्योमानः पतयालुभिर् धन रसैर् आकीर्ण भू मण्डलाः

Page 230: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -अद्योद्दाम नदन् नवाम्बुद चय प्रच्छन्न कीर्णोदर - ॥क्रूराः पान्थ वधूभिर् अद्भुतम् अमी सोढाः कथं वासराः

1297||

|कस्यचित्

- -एते ते दिवसा वियोगि गुरवः पूरोल्लसत् सिन्धवो- - - - |विन्ध्य श्याम पयोद नील नभसो नीपार्जुनामोदिनः

- आसन्न प्रसवालसां सहचरीम् आलोक्य नीडार्थिनीं- - - - ’ ॥1298||चञ्चु प्रान्त किलिञ्ज संचय परः काको पि येष्व् आकुलः

|रन्तिदेवस्य

-एते कर्बुरितातपास् तत इतः संजायमानाम्बुद - - - |च्छेदैः संप्रति केतकी दल मिलद् दर्भातिथेयोदयाः

- - - - -ग्रामान्तोद्गत शालि बीज यवसाश्लेषप्रहृष्यन् मनो- - - - ॥1300॥गो वाहायत गीति गर्भित दिशो रम्याः सखे वासराः

|कस्यचित्

166. -वर्षा रात्रिः

- - - आसारान्त मृदु प्रवृत्त मरुतो मेघोपलिप्ताम्बरा- - - - - - |विद्युत् पात मुहूर्त दृष्ट ककुभः सुप्तेन्दु तारा ग्रहाः- - - - धारा क्लिन्न कदम्ब सम्भृत सुधामोदोद्वहाः प्रोषितैर्

- - - ||1301||निःसम्पात विसारि दर्दुर रवा नीताः कथं रात्रयः

| ( . . 220, )कस्यचित् सु र योगेश्वरस्य

- - - -खद्योत च्छुरितान्धकार पटलाः स्पष्ट स्फुरद् विद्युतः- - - - |स्निग्ध ध्वान विभावितोरु जलदोन्नाहा रटत् कम्बवः

- - - - -एताः केतक भेद वासित पुरो वाताः पतद् वारयो ॥1302॥न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः

| ( . . 228)कस्यचित् सु र

- - - - - -विष्वग् वात विकीर्ण शीकर कणाः स्फार स्फुरद् विद्युतस्- - - - - |तत् काल प्रतिबुद्ध केतक शिखा गन्धोपदिग्धाम्बराः

- - - - दात्यूह प्रसव प्रणादित दिशः पान्थ प्रियाणाम् अभूर् - - ॥1303॥उन्मथ्नन्ति मनांसि मांसल घन ध्वानोत्तरा रात्रयः

Page 231: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|कस्यापि

- - - - -अम्भः संभृति मन्थराम्बुद रवैः शालूर गर्जाभर- - - - - |प्रारब्ध प्रिय विप्रयुक्त युवती जीव ग्रहे भीषणाः

- - - - -विद्युद् दन्तुरितान्धकार पटला गाम्भीर्य बद्धा रव- - ॥1304॥स्थैर्योन्मूलन शक्तयः कथम् अमी निर्यान्ति वर्षा निशाः

|माधवस्य

- - - - - -विद्युद् दीधिति भेद भीषण तमः स्तोमान्तराः सन्तत- - - - - |श्यामाम्भोधर रोध सङ्कट वियद् विप्रोषित ज्योतिषः

- खद्योतोन्नमितोपकण्ठ तरवः पुष्णन्ति गम्भीरताम्- - - ॥1305॥आसारोदकमत्त कीट पटली क्वाणोत्तरा रात्रयः

| ( . . 252)कस्यचित् सु र

-शरद् आरम्भः

शुभ्राभ्रं गगनं क्वचित् प्रविकसत् काशा वनाली क्वचित्- - - - |तोयोन्मुक्त तृणाग्र पङ्क जटिला क्षेत्रान्त भूमिः क्वचित्

- - - - -किं च क्वापि चकोर चारु चरण न्यासार्द्र मुद्रा भृतो - - - ॥1306॥दृश्यन्ते तटिनी विमुक्त पुलिन च्छेदा मनोहारिणः

- |संग्राम दत्तस्य

- आगत्य संप्रति वियोग विसंष्ठुलाङ्गीम् - |अम्भोजिनीं क्वचिद् अपि क्षपित त्रियामः

एतां प्रसादयति पश्य शनैः प्रभाते - - ॥1307॥तन्वङ्गि पाद पतनेन सहस्र रश्मिः

|कस्यचित्

- धूम्रैः पक्ष पुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् |आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः

- - मङ्गल्यं च कलङ्क पल्लव मुखं स्मेरानना शर्वरी- - ॥1308॥ज्योत्स्ना दर्पण गौरम् इन्दुकलशं व्योमाङ्गने न्यस्यति

| ( . . 269)कस्यचित् सु र

हंसानां निवहेषु यैः कवलितैर् आसज्यते कूजताम्

Page 232: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

’ - - |अन्यः को पि कषाय कण्ठ लुठनाद् आघर्घरो निस्वनः - - -ते सम्प्रत्य् अकठोर वारण वधूदन्ताङ्कुर स्पर्धिनो

- - ||1309||निर्याताः कमलाकरेषु बिसिनी कन्दाङ्कुर ग्रन्थयः

| ( . . 284, . 4.7)कमलायुधस्य सु र ध्व

परावृत्ता हंसाः सपदि विगतं कल्मषम् अपां - - |प्रसन्नः शीतांशुः प्रसृत पटवः सूर्य किरणाः

- दिशो दीर्घीभूता गगनम् असि वर्णं च विपुलं ’ - ॥1310॥नियन्ता विन्ध्याद्रेर् विदितम् उदितो सौ मुनि वृषा

|योगेश्वरस्य

168. शरत्

-यद्यप्य् अहं शशिमुखि विमलाम्बर श्रीर्- - - |बन्दूक पुष्प रुचिराधर पल्लवापि

-धिङ् मां तथापि गलितोरु पयोधरत्वाद् ॥1311॥इत्य् उच्चकैः शरद् इयं वहतीव तापम्

| ( . . 267)मनोविनोदस्य सु र

- - - -वराहानाक्षेप्तुं कलम कवल प्रीत्य् अभिमुखा - |निदानीं सीमानं प्रति विहित मञ्चाः स्वपतिभिः - - कपोतैः पोतार्थं कृत निविड नीडा विटपिनः

- - - ||1312||शिवाभिर् वल्मीकाः खर नखर खातोदर मृदः

| ( . . 285)शतानन्दस्य सु र

तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः |शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः

तोयं प्रसीदति मुनेर् इव धर्म-चिन्ताकामी दरिद्र इव शोषम् उपैति पङ्कः ॥1313॥

भासस्य । (सु.र. 276, स्व् 1821, शा.प. 3907, सू.मु. 62.3)

कान्तानां वदनेन्दु-कान्ति-मधुना धत्ते सुधा-दीधितिःखेलत्-खञ्जन-पङ्क्तयो मृगदृशां तन्वन्ति नेत्र-श्रियम् |पद्मानि श्वसितस्य सौरभम् अभिद्रुह्यन्ति वाम-भ्रुवामभ्यस्यन्ति च राजहंस-वनिताः पीन-स्तनीनां गतिम् ॥1314॥

लक्ष्मीधरस्य ।

Page 233: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

वस्त्रायन्ते नदीनां सित-कुसुम-धराः शक्र-सङ्काश-काशाः काशाभा भान्ति तासां नव-पुलिनगताः श्री-नदी-हंस-हंसाः |हंसाभाम्भोद-युक्तः शरदमलपटुर् मेदिनी-चन्द्र चन्द्रश्चन्द्राङ्कः शारदस् ते जयकृद् उपनतो विद्विषां काल-कालः ॥1315॥

वामनस्य ।

169. शरन्-नदी

पारावार-प्रकट-पुलिनाभ्युगमोत्तार-पाण्डुर्लीलावर्त-स्तिमित-चलन-व्यञ्जितोद्देश-निम्ना |क्रौञ्ची-जानु-द्वय-सपयसाम् अन्तरीपोदरेषुस्वच्छा वेणिर् मदयति मनः शारदीनां नदीनाम् ॥1316॥

कस्यचित् ।

खेलत्-खञ्जन-लोचनाः खग-नख-क्षुण्णान्तरीपो रवः स्रस्तैः शैवल-कुन्तलैर् अविरत-स्मेरारविन्दाननाः |वर्षा-रात्रि-घनोपभोग-कथयेवालीर् मरालाङ्गनाःप्रीणन्त्य् अद्य शरत्-प्रभात-मिलिता नीच-स्वनैर् आपगाः ॥1317॥

कस्यचित् ।

पूर्वं वारिध-प्रसङ्ग-समये नापूरितैः कुक्षिभिर्या गर्भिण्य इवातिभार-गुरवो निःसेव्यताम् आगताः |एताः संप्रति ता विभान्त्य् अकुलषाः क्षामाभिरामाङ्गिकाः कूजत्-सारसपोत-पीत-पयसो नद्यः प्रसूता इव ॥1318॥

काश्मीरक-भोग-कर्मणः । (स्व् 1825, सू.मु. 62.21)

पूरापाय-प्रकट-विटपाः पर्यटत्-खञ्जरीटा-क्रान्त-प्रान्ताः प्रसभ-विलसद्-राजहंसावतंसाः |अद्यानन्दं दधति विचरच्-चक्रवाकोग्र-चञ्चु-ग्रास-त्रास-प्रचल-शफर-स्मेर-नीरास् तटिन्यः ॥1319॥

डिम्बोकस्य । (सु.र. 288)

इमास् ताः कस्तूरी-प्रखर-खुर-टङ्क-क्षत-तटास् तटिन्योऽरण्यानीम् अनु कमलिनी-च्छन्न-सलिलाः |जले यासां हंसा बिस-किसलय-ग्रास-रसिकाःसलीलं लीयन्ते युवति-गति-विद्यैक-गुरवः ॥1320॥

मन्मोकस्य ।

Page 234: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

170. शरत्-खञ्जनः

दूरोत्पुच्छः सलय-चरणो लम्ब-लोलत्-पतत्तूःकण्टेनोच्चैर् मद-कल-रुत-स्तोक-वाचाल-चञ्चुः |हर्षाश्रूर्मि-स्तिमित-नयन-न्यस्त-सोत्कण्ठ-दृष्टेःकंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥1321॥

मनोविनोदस्य । (सु.र. 274)

मुहुर् अलसित-पुच्छ-प्रेङ्खितैः प्रेयसीनांमनसि मनसिजस्य प्रीतिम् उद्द्योतयन्ति |नव-कन-बक-पत्र-च्छत्र-सूनानुकूल-स्थल-कवलित-कीटाः खञ्जरीटाश् चरन्ति ॥1322॥

अपिदेव-वामन-देवयोः ।

अयं मेघ-व्यूहे बलिनि परिपन्थिन्य् अपसृते शरज्-जन्याः स्वैरं हसितम् इव हर्षाद् अविरतम् |पयः-पूर-भ्रंश-क्रम-जनित-सोपान-सिकते नदी-तीरे धीरं चरति विशदः खञ्जन-गणः ॥1323॥

सुवर्णस्य ।

संप्रति दिग्-अङ्गनानांशरन्-निराकृत-घनान्ध-पटलानाम् |खञ्जन-कटाक्ष-पातैःकर्बुरितं गगनम् आभाति ॥1324॥

कस्यचित् ।

मधुर-मधुरं कूजन्न् अग्रे पतन्-मुहुर्-उत्पतन्नविरल-चलत्-पुच्छः स्वेच्छं विचुम्ब्य चिरं प्रियाम् |इह हि शरदि क्षीवः पक्षौ विधूय मिलन् मुदामदयति रहः कुञिजे मञ्जु-स्थलीम् अधि खञ्जनः ॥1325॥

जयदेवस्य ।

171. हेमन्तः

यात्रा-लग्नं शिशिर-मरुतां बान्धवः कुन्द-लक्ष्याःकालं सोऽयं कमल-सरसां सम्पदः काल-भूतः |निद्रा-व्याजाज् जडिम-विधुरा यत्र गाढे हिमर्तौरामाः कण्ठ-ग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥1326॥

कस्यचित् । (सु.र. 293)

Page 235: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

गर्वायन्ते पलालं प्रति पथिक-शतैः पामराः स्तूयमानागोपान् गो-गर्भिनीनां सुखयति बहलो रात्रि-रोमन्थ-बाष्पः |प्रातः पृष्ठावगाढ-प्रथम-रवि-रुचिर् ग्राम-सीमोपशल्येशेते सिद्धार्थ-पुष्प-च्छद-निचित-हिम-क्लिन्न-पक्ष्मा महोक्षः ॥1327॥

योगेश्वरस्य । (सु.र. 297)

दिग्-भागेषु हिमावृतिः प्रतिदिनं सान्द्रापि सान्द्रायतेप्रालेयैः पिहित-प्रभो दिन-पतिर् मन्दोऽपि मन्दायते |भर्तुर् मान्द्य-शुचेव हन्त दिवसः क्षीणोऽप्य् अयं क्षीयतेतत्-संकोच-निरर्गलेव रजनी दीर्घापि दीर्घायते ॥1328॥

लक्ष्मीधरस्य ।

पाकं यत्र न याति पाणिज-भ्दिआ यत्रातिशीतार्तिभिर्मान-च्छेद-निवेदनं रति-कलावृत्ति-क्षमा यत् क्षपा |जार-न्यस्त-रद-च्छद-व्रण-समाधानाय यन् मारुतस्तेऽमी संतत-कूट-कॢप्त-कुलटामोदा मुदे वासराः ॥1329॥

आचार्य-गोपीकस्य ।

उद्ग्रीवा विवृतारुणास्य-कुहरास् तृष्णाचलत्-तालवःपक्षा-सम्भव-वेपमान-तनवः प्रोड्डीय किञ्चिन् मुहुः |अन्योन्याक्षमिणः शरारि-शिशवः प्रातर् नदी-रोधसिप्रालेयाम्बु पिबन्ति वीरण-दल-द्रोणी प्रणाली-स्रुतम् ॥1330॥

कस्यचित् । (सु.र. 1151)

172. हेमन्त-रात्रिः

अन्तर्-मन्यु-विभिन्न-दीर्घ-रसित-प्रोद्भूत-कण्ठ-व्यथैराक्रुष्टास् तटिनीषु कोक-मिथुनैर् यावन् निशीथं मिथः |शीतोज्जागर-जम्बुकौघ-मुखर-ग्रामोपकण्ठ-स्थलाः कृच्छ्रेणोपरमन्ति पान्थ-गृहिणी-चिन्तायता रात्रयः ॥1331॥

अभिनन्दस्य ।

विश्रामं भज ताल-वृन्त सुमनो-वैकक्षक क्षम्यतांश्रीखण्ड-द्रव वन्दितोऽसि सुमनो-हाराः पुनर् दर्शनम् |दीपे संप्रति कर्म-साक्षिणि परीरम्भाय वाम-भ्रुवामेकोऽपि प्रभवन्ति हैमन-निशा-यामा निशायामिनः ॥1332॥

शुभाङ्कस्य ।

Page 236: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

prodyat-प्रौढ-प्रियङ्गु-द्युति-भृति-विदलत्-कुन्द-माद्यद्-द्विरेफेकाले प्रालेय-वात-प्रचल-विकसितोद्दाम-मन्दार-दाम्नि |येषां नो कण्ठ-लग्ना क्षणम् अपि तुहिन-क्षोद-दक्षा मृगाक्षीतेषाम् आयामि-यामा यम-सदन-समा यामिनी याति यूनाम् ॥1333॥

kasyacit | (Sv 1843, çä.pa. 3924)

विलासिनां भाग्य-विजृम्भितेनयस्मिन् द्वयं साधु कृतं विधात्रा |यद्-अङ्गनानां विपुल-स्तनोष्माव्यधायि दीर्घाश् च कृता रजन्यः ॥1334॥

पुरुषोत्तम-देवस्य ।

हिम-धवल-कान्ति-केशी मन्द-द्युति-तारका बृहत्-तिमिरा |द्विगुणीभूता रजनी वृद्धेव शनैः शनैर् याति ॥1335॥

kasyacit | (Sv 1832, çä.pa. 3919, sü.mu. 63.6)

176. हेमन्त-हालिकः

लघुनि तृण-कुटीरे क्षेत्र-कोणे यवानांनव-कलम-पलाल-स्रस्तरे सोपधाने |परिहरति सुषुप्तं हालिक-द्वन्द्वम् आरात्स्तन-कलश-महोष्माबद्ध-रेखस् तुषारः ॥1336॥

भवभूतेः (द.रू. 4.22, स्व् 1840, सु.र. 299, शा.प. 3922, सू.मु. 63.15)

इदानीम् अर्घन्ति प्रथम-कलम-च्छेद-मुदितानवीनान्ध-स्थाली-परिमल-मुचो हालिक-गृहाः |उदञ्चद्-दोर्-लीलारणित-वलयाभिर् युवतिभिर्गृहीत-प्रोत्क्षिप्त-भ्रमित-मसृणोद्गीर्ण-मुसलाः ॥1337॥

योगेश्वरस्य । (सु.र. 314)

भद्रं ते सदृशं यद्-अध्वग-शतैः कीर्ति-स्तवोद्गीयतेस्थाने रूपम् अनुत्तमं सुकृतिना दानेन कर्णो जितः |इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतःपान्थेनैक-पलाल-मुष्टि-रुचिना गर्वायते हालिकः ॥1338॥

( . . . 3.8, . . 305, . . 581, . . 96.2)tasyaiva sa ka ä su ra çä pa sü mu

Page 237: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आहूतो हालिकेनाश्रुतम् इव वचनं तस्य कृत्वा क्षणैकं- |तिष्ठासुस्तब्ध रोमा कथम् अपि विटपं निःसमीरं विहाय

- - - दोर्भ्याम् आवृत्य वक्षः स्थलम् अलस गतिर् दीनपाद प्रचारः- - - - ॥शीत्कारोत्कम्प भिन्न स्फुटद् अधर पुटः पामरः क्षेत्रम् एति

1339||

|कस्यचित्

- - - क्षेत्रोपान्त पलायमान शशक द्वन्द्वं निरीक्ष्यापरान् - - |आहूयातिरसेन कर्षक जनान् आरब्ध कोलाहलाः

- - - हस्तावापित दात्र रज्जु लगुडैर् वृद्धैर् अवृद्धैः सह - ॥1340॥त्यक्त्वा शालि चिकर्तिषाम् इत इतो धावन्त्य् अमी पामराः

| ( . . 300)कस्यचित् सु र

174. - |हेमन्त पथिकः

- मातर् धर्म परे दयां कुरु मयि श्रान्ते च वैदेशिके- |द्वारालिन्दक कोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम्

- - - इत्य् एवं गृहिणी प्रचण्ड वदना वाक्येन निर्भर्त्सितो- - - - ॥1341॥हस्त न्यस्त पलाल मुष्टि विभवः पान्थः शनैर् गच्छति

| ( 2416, . . 580, . . 96.3, . . 1316)शतानन्दस्य स्व् शा प सू मु सु र

- - -स्वैरं संचरति प्रदोष मरुति त्व् अङ्गत् तुषारे जरत्- - - - - - |तन्तु च्छेद विशीर्ण सन्धि शकल व्याकृष्ट कन्थाञ्चलः

- - - शीतार्तः करुणार्द्र हालि कवि निर्दिष्टे क्षिपामि क्षपाम् - - ॥1342॥इत्य् उच्चार्य पलाल कूट कुहरे श्रान्तः प्रसुप्तोध्वगः

|कस्यचित्

- - - - रुन्धानः कर्ण सन्धी शिशिर भर भयात् पाणि युग्मेन गाढं - - - |बाढं विन्यस्य बाहु द्वयम् उरसि रणद् दन्त पङ्क्तिः समन्तात्

- - - अष्टीवद्भ्यां विचुम्बन् निपतित चिबुकं पृष्ठ मात्रं हिमर्तौ - - - - ॥शेते संछाद्य सद्यस् त्रुटित चिर जरत् कन्थया पान्थ रङ्कः

1343||

- |सुव्रत दत्तस्य

- - - पुण्यानौ पूर्ण वाञ्छः प्रथमम् अगणित प्लोष दोषः प्रदोषे

Page 238: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - |पान्थस् तप्त्वा प्रसुप्तः प्रतत तनु तृणे धामनि ग्राम देव्याः - - -उत्कम्पी कर्पटार्घे जरति पद हति च्छिद्रिते च्छिन्न निद्रो

- ||1344||वाते वाति प्रकमं हिम कणिनि कणन् कोणतः कोणम् एति

| ( 1857, . . 3946, . . 64.12, . . 1305)बाणस्य स्व् शा प सू मु सु र

- - - - - -संविष्टो ग्राम देव्यास् तृण घटित कुटी कुड्य कोणैक देशे - - - |शीते संवाति वायौ हिम कणिनि कणहन्त पङ्क्ति द्वयाग्रः

- - - -पान्थः कन्थां निशीथे परिकलित जरत् तन्तु सन्तान गुर्वीं- - - - - ॥1345||ग्रीवापादाग्र जानु द्वय घटन रटत् कर्पटां प्रावृणोति

| ( . . 3947, . . 64.13)tasyaiva çä pa sü mu

175. शिशिरः

- - - -धन्यानां वर पूरित मुख श्यामाङ्गनालिङ्गन- - - |प्राप्तानेक सुख प्रमोद वपुषां रम्यस् तुषारोद्गमः

- - - -अस्माकं तु विदीर्ण खण्डित पट प्रच्छादितोद्घाटित- - - ॥1346॥क्रोड स्वीकृत जानु वेपथुमतां चेतः परं सीदति

| ( . . 312)कस्यचित् सु र

- - विरहि वनिता वक्त्रौपम्यं बिभर्ति निशापतिर्- |गलित विभवस्याझेवाद्य द्युतिर् मसृणा रवेः

- - - -अभिनव वधू रोष स्वादुः करीष तनूनपाद्- - - ॥1347॥असरल जनाशेल्ष क्रूरस् तुषार समीरणः

| ( . . 317, )भासस्य सु र अभिनन्दस्य

- - -एते वाम विलोचनाकुच सखैः सोढव्य शीतार्तयः - - |प्राप्ताः पश्चिम सैन्धवस्य मरुतः प्रेम च्छिदो वासराः

- - -यत्रापास्य पुराण पङ्कजमयं देवः स शृङ्गार भूर् - - - - ॥1348॥आदत्ते नव कुन्द कुड्मल शिखा निर्माणम् अन्यद् धनुः

प्रभाकरस्य

- कम्पन्ते कपयो भृशं जड कृशं गोजाविकं ग्लायति ’ |श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो पि नैवोज्झति

- शीतार्ति व्यसनातुरः पुनर् अयं दीनो जनः कूर्ववत् ॥1349॥स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति

Page 239: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . . 3.10, . . 313 , . . 63.17)शतानन्दस्य स क आ सु र लक्ष्मीधरस्य सू मु

- - पाक क्षाम तिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः - - |श्यामत्वं फल पीड्यमान कुसुमान् आपद्यते सर्षपान्

- - -वायुर् व्यस्त शणस् तुषार कणवान् अभ्येति कम्प प्रदः - - - ॥1350॥पान्थैः शुष्क विवाद बद्ध कलहैः पुण्याग्निर् आसेव्यते

| ( . . 315)योगेश्वरस्य सु र

176. -शिशिर ग्रामः

आभोगिनः किम् अपि सम्प्रति वासरान्ते- - - |सम्पन्न शालि फल पल्लवितोपशल्याः

- - - -ग्रामास् तुषार भर बन्धुर गोमयाग्नि- - ॥1351॥धूमावली वलय मेखलिनो हरन्ति

| ( . . 303)अभिनन्दस्य सु र

- -उद्वेगं जनयन्ति संचित वृष व्याप्ताजिरोपान्तकाः - - - - - |प्रातः शीर्ण कुटीर पुञ्जित लता शिम्बी तुषाराविलाः - - - - ग्रामा गोमय धूम संतति परिक्लिष्टारुण श्मश्रुभिर्

- - - ||1352||वृद्धैः कुड्य निवात लीन निभृतैर् अभ्यर्थ्यमानातपाः

|योगेश्वरस्य

- - - - = -शालि च्छेद समृद्ध हालिक गृहाः संसृष्ट नीलोत्पल- - - - - - |स्निग्ध श्याम यव प्ररोह निविड व्यादीर्घ सीमोदराः

- - - मोदन्ते परिवृत्त धेन्व् अनडुह च्छायाः पलालैर् नवैः- - - - ॥1353॥संसक्त ध्वन दिक्षु यन्त्र मुखरा ग्रामा गुडामोदिनः

|कस्यचित्

- - - - - -जातोक्षोत्सुक गृष्टि भीषित शिशु त्रासार्त नारी गणाः- - - - |खिन्नास्तीर्ण नवीन शालि सुरभि स्फीतोपलिप्ताजिराः

- -नेदीयः खल मृद्यमानमृदितस्तूपीकृत व्रीहयः- - - - ’ - ॥1354||पान्थ प्रार्थ्य पलाल गोपन पराः प्रायो द्य पल्ली गृहाः

|विरिञ्चेः

Page 240: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सीमान्तास् तुहिनागमे हलहतव्यासर्पित्शस्याटवीन्- - |अष्ट प्रावरणा यवाङ्कुर चयं रोमाञ्चवद् बिभ्रति

- - - - - - -ग्रामाः शालि पलाल पिङ्गल खल प्रान्त ज्वलत् पावक - - ॥1355॥प्रोद्यन् मांसल धूम कम्बलम् अलं शीतालवो भेजिरे

|पियाकस्य

177. -शिशिर शस्यानि

- माषीणं मुषितं यवेषु यवसश्याम च्छविः शीर्यते - - - |ग्रामान्ताश् च मधूक धूसर भुवः स्मेरं यवानी वनम्

- - पुष्पाढ्याः शत पुष्पिकाः फल भृतः सिद्ध्यन्ति सिद्धार्थकाः - ॥1356॥स्निग्धाः वास्तुकवास्तवः स्तवकित स्तम्बा च कुस्तुम्बरी

| ( . . 321, )शुभाङ्कस्य सु र शुभाङ्गस्य

- - - सिद्धार्थाः फल सूचि बन्ध गुरुभिर् लोलन्त्य् अमी पल्लवैर् - |उच्छिन्दन्त्य् अध एव बन्धुरतया कोली फलान्य् अर्भकाः

- - - - -पाक प्रश्लथ पत्र कोष दलनव्यक्ताङ्कुर ग्रन्थयो - - - ॥1357॥निष्ठीवन्त्य् अपि हस्त यन्त्र कलिताः पुण्ड्रेक्ष यष्ट्यो रसम्

( . . 316)वाचस्पतेः सु र

- - - - - -ईषल् लोमश भाव भाञ्जि कपिश श्यामानुबन्ध च्छवी - - - |लिप्तत्वञ्चि चकोर कीर हरितोन्मेषीणि माषी लताः

- - - -एतास् तर्कय बालवानर वधू हस्ताङ्गुली लब्धिम - ॥1358॥स्पर्धावन्ति फलानि बिभ्रति परीणामाभिराम श्रियः

-वसुकल्प दत्तस्य

- - -सिद्धार्थ यष्टिषु यथोदय हीयमान- - - - |सन्तान बद्ध फल सूचित परम्परासु

विच्छिद्यमान-कुसुमासु जनि-क्रमेणपाक-क्रमः कपिशिमानम् उपादधाति ॥1359॥

लक्ष्मीधरस्य । (सु.र. 1184, कस्यचित्)

यवानी-वल्लीभिः कपिश-हरिताभिर् दिशि दिशिश्रयन्ते सीमानः किम् अपि कमनीयत्वम् अधुना |प्रथन्ते प्लक्षाणाम् अपि च कुटिलाः कानन-भुवांविलीनाशा-बन्धाः शुक-शिशुक-तुण्ड-च्छवि-मुषः ॥1360॥

Page 241: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भूषणस्य ।

178. शिशिर-सुखम्

द्वारं गृहस्य पिहितं शयनस्य पार्श्वेवह्निर् ज्वलत्य् उपरि तूल-पटो गरीयान् |अङ्केऽनुकूलम् अनुराग-वशात् कलत्रम् इत्थं करोति किम् असौ स्वपतस् तुषारः ॥1361॥

बाणस्य । (स्व् 1853, शा.प. 3940)

उष्मायमाण-स्तनमण्डलीभिर् वाराङ्गनाभिः स्फुट-विभ्रमाभिः |आलिङ्गिता रात्रिषु शैशिरीषुते शेरते यैः प्रणतो शशाङ्कः ॥1362॥

कस्यचित् ।

मसृण-घुसृणालेपस् तल्पं मराल-तनूरुहैःकुवलय-दृशां गाढाश्लेषो विधूम् अहुताशनः |शिशिर-समये यद्य् एतानि प्रयान्ति सहायतांसुरपति-पदारोहे वाञ्छा मनस् तव लाञ्छनम् ॥1363॥

शङ्करस्य ।

सद्यो धूपितम् उत्प्रदीपम् अभितः संरुद्ध-वातायनंशुभ्रं वेश्म मराल-पक्ष्म-मृदुला शय्या स-चन्द्रातपा |अङ्के कुङ्कुम-पिञ्जरा च रमणी पूगं मुखे नूतनंस्याच् चेतद् विधि-वञ्चितः स्पृहयति प्रावार-भाराय कः ॥1364॥

विरिञ्चेः ।

चूडा-गर्भ-निवेशि-दाम-विकलं मुक्ताफलैर् भूषणैःस्त्रीणां कुङ्कुम-पिच्छिलाः स्तन-भुवो गूढोदरं मन्दिरम् |द्वित्रास् तूल-पटाः प्रसर्पद्-अगुरु-ग्रामाश् च धूमोद्गमाःसंभोगाय भवन्ति चात्र कृतिनां दीप्ता विशालाग्नयः ॥1365॥

राजशेखरस्य । (बा.रा. 5.36)

179. उच्चावचं

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितंकिं माम् आलपतीत्य् अयं खल शठः कोपस् तयाप्य् आश्रितः |इत्य् अन्योन्य-विलक्ष-दृष्टि-चतुरे तस्मिन्न् अवस्थान्तरे

Page 242: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

स-व्याजं हसितं मया धृति-हरो बाष्पस् तु मुक्तस् तया ॥1366॥

अमरोः (अमरु 20, कुवल्., 185)

परिम्लाने माने मुख-शशिनि तस्याः कर-धृतेमयि क्षीणोपाये प्रणिपतन-मात्रैक-शरणे |तया पक्ष्म-प्रान्त-व्रज-पुट-निरुद्धेन सहसाप्रसादो बाष्पेन स्तन-तट-विशीर्णेन कथितः ॥1367॥

tasyaiva (amaru 21, Sbh 1608, sü.mu. 58.1)

गते प्रेमा-बन्धे प्रणय-बहु-माने विगलितेनिवृत्ते सद्-भावे जन इव जने गच्छति पुरः |तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस् तांश् च दिवसान्न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥1368॥

tasyaiva | (amaru 38, su.ra. 697, Sbh 1141, çä.pa. 3545, sü.mu. 84.1, Rask 2.263c)

श्लिष्टः कण्ठे किम् इति न मया मूढया प्राण-नाथश्चुम्बत्य् अस्मिन् वदन-विधुतिः किं कृता किं न दृष्टः |नोक्तः कस्माद् इति नव-वधू-चेष्टितं चिन्तयन्तीपश्चात् तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥1369॥

तस्यैव । (अमरु 56, स्व् 2143)

यावत् त्वच्-चरितं प्रसङ्गत इव प्रस्तौमि तावत् त्वयावन्दे तान् अहम् इत्य् उदीर्य शिरसा न्यस्तः प्रणामाञ्जलिः |तद् यावच् च रुषेव दोषम् अपि ते पृच्छामि नाभाष्य मांनिःश्वासैः कियद् अंशुभिश् च कियद् आख्यातं तवागस्तया ॥1370॥

गोतिथीय-दिवाकरस्य ।

इति श्रीधर-दास-कृते सद्-उक्ति-कर्णामृते द्विईत्येऽस्मिन् मदयतु सुहृदय हासं शृङ्गाराख्यः प्रवाहोऽयम् ।

इति श्री-महा-माण्डलिक-श्रीधर-दास-कृते सद्-उक्ति-कर्णामृते शृङ्गार-प्रवाहो नाम द्वितीयः ।

179 | 895 |वीचयः श्लोकाः

-- )0( --o o

Page 243: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -सद् उक्ति कर्णामृतम्

(3)

चाटु-प्रवाह-वीचयः

चाटुः संमुख-चाटुर् विद्या-गुण-धर्म-रूपम् अथ दृष्टिः |भुज-कर-चरणं प्रेयोऽभिधानम् अत्युक्ति-चित्रोक्ती ॥1॥अपि कार्य-गती देशाश्रयौ च दानं दरिद्र-भरणं च |अतिदानम् अपि च विक्रम-पौरुष-शौर्य-प्रताप-तेजांसि ॥2॥गज-वाजि-नावनीकं खड्गोद्भुत-खड्ग-कुपित-कृपाणौ |चापं प्रयाण-भोगावलि-तूर्य-स्वान-सैनिक-रजांसि ॥3॥अश्व-रजोरण-धूलिर् युद्धं युद्ध-स्थली च दिग्-विजयः |रिपु-रिपु-नगरी-सम्भ्रम-वैरि-वधू-वैरि-योषिद्-अश्रूणि ॥4॥अरि-नगर-वैरि-भवने यशसा वीर्यं यशः प्रशस्त-यशः |कीर्तिः स-वीर्य-कीर्तिः प्रशस्त-कीर्तिश् च कीर्ति-गीतिश् च ॥5॥उच्चावचं चतुर्भिर् युतया पञ्चाशताथ वीचीनाम् |श्रीधर-दासेन कृतः कृतिना चाटु-प्रवाहोऽयम् ॥6॥

-o)0(o-

1. सामान्य-चाटुः

स्वामिन्न् अम्बुजनाथ धूर्जटि-शिरश्-चूडामणे चन्द्रमः पादौ वां प्रणतोऽस्मि साधु वदतं क्षत्र-प्रसूती युवाम् |राजा यद्य् उपसेविताङ्घ्रिर् अखिल-क्ष्मा-पाल-चूडाशतैरासीद् अस्ति भविष्यति क्षिति-तले श्री-भोज-देवोपमः ॥1371॥

छित्तिपस्य ।

कालिन्दि ब्रूहि कुभोद्भव-जलधिर् अहं नाम गृह्णासि कस्माच्छत्रोर् मे नर्मदाहं त्वम् अपि वदसि मे नाम कस्मात् सपत्न्याः |मालिन्यं तर्हि कस्माद् अनुहरसि मिलत्-कज्जलैर् मालवीनांबाष्पाम्भोभिः किम् आसां समजनि कुपितः कुन्तल-क्षोणि-पालः ॥1372॥

तस्यैव ।

दृप्तोद्दाम-करीन्द्र-वृन्द-शितिम-च्छायेषु नारार्थिषु

Page 244: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - |पाथोदेषु तटाभिधात दिक् सादारभ्य नस् ताम्यति - - - - नूनं मालव राज दिग् जय विधौ तैः पीतम् अम्भोनिधेर्

- - - - - - ||माद्यद् गन्ध गज स्रवन् मद नदी गन्धानुबिद्धं पयः1373॥

|तस्यैव

- आवाचां व्यक्ततायाः कविपद विषयेष्व् आचचष्टे समन्यो ’ - |मुक्तास्माभिर् न को पि स्मर पदम् अवनौ संस्तुतः सत्यम् एतत्

मिथयितद् भोः कथं रे ननु शतम् अकृथाः कुन्तलेन्द्रस्य तत् तत्- - ॥काव्य स्तोत्राणि धिक् त्वां जडमय न मनोर् एव मूर्ति प्रभेदः

1374||

- |उमापति धरस्य

क्रूरे कद्रु किम् आत्थ दासि विनते मुक्तास्मि दत्त्वामृतं - |तेनानायि सुधा मुधा तृण लिहो नागास् त्वया वञ्चिताः

- त्वत् पापैर् मुसिताः सुताः शृणु तृणं दत्त्वाद्य यावन् मुखे- - - ’ - ॥1375||बङ्ग क्ष्मा पति सङ्गरे पि यद् अमी जीवन्ति भूमी भुजः

- |आचार्य गोपीकस्य

2. -संमुख चाटुः

|पूर्वः कृतात्मनाम् असि भग्नानां समिति पश्चिमो द्विषताम् ॥1376॥त्वं दक्षिणः प्रणमतां तथापि सर्वोत्तरस् त्वम् असि

|योगेश्वरस्य

-यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूष तोयं- |तस्याश्चर्यैक मूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्ष्यम् आसीत्

- - -तत् पीतं त्वद् यशोभिस् त्रिभुवनम् अभजंस् तानि विश्राम हेतोस् ॥तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एव

1377||

- | ( . . 1389)तथागत दासस्य सु र

न लोपो वर्णानां न खलु परतः प्रत्यय-विधिर्विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः |गुणो वा वृद्धिर् वा सततम् उपकाराय जगतांमुनेर् दाक्षी-पुत्राद् अपि तव समर्थः पद-विधिः ॥1378॥

Page 245: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शब्दार्णवस्य । (सु.र. 1387)

त्वं षाड्गुण्य-जुषां शिरोमणिर् असि त्रैगुण्य-मूर्तेर् असाविन्दुस् तत्र च षोडश त्वयि चतुःषष्ठिर् वलन्ते कलाः |तस्यैकं ननु मण्डलं तव नव क्ष्मा-मण्डली-सिद्धयस्तेजश् चन्द्रमसो नृचन्द्र भवतश् चैवं दवीयोऽन्तरम् ॥1379॥

लङ्ग-दत्तस्य ।

पीयूषं विषम् अप्य् असूत जलधिः कान्तेः कलङ्कस्य चस्थानं शीत-रुचिः स्वभाव-कठिनो दाता च कल्प-द्रुमः |अक्षीण-प्रणयामृतस्य कलुषैर् अपृष्ट-मूर्तेर् असं-क्षिप्त-त्याग-रसोदयस्य भवतः साम्यं समभ्येतु कः ॥1380॥

शरण-देवस्य ।

3. विद्या

वाचं निष्प्रथयन्ति मेयम् अखिलं पुष्णन्ति मुष्णन्ति चप्रज्ञा-लाञ्छनम् अद्वयं प्रसुवते सारस्वतः ब्राह्मणः |सौभाग्यं दुहते श्रियं विदधति श्वः श्रेयसे तन्वतेभिन्दन्ति भ्रम-मुक्तयस् तव सताम् अष्टौ महा-सिद्धयः ॥1381॥

भट्ट-वामदेवस्य ।

जाताः स्मः प्रतिवेशिनः पद-विदां जानन्ति नः श्रोत्रियाःषट्-कर्माध्वनि गच्छतां च विदुषां सार्थे प्रपन्ना वयम् |दृष्टाः स्मः कवि-विद्यया मुकुलितैर् नत्र-त्रिभागैश् चिरंकिं विद्मः कियद् अन्यथास्तु निकष-ग्रावा भवादृग्-जनः ॥1382॥

विद्यापतेः ।

अग्राह्यं श्रवणस्य भूषणम् अलङ्कारो न भावोचितःकण्ठस्याञ्जनम् उज्ज्वलं नयनयोः सूक्ष्मत्वम् आवेक्षितुम् |वक्त्रस्य क्षणिकोऽधिवासन-विधिः कान्ते प्रिये नाभव-सौभाग्य-प्रतिकर्म-निर्मित-महा-विद्यैव येनात्मनः ॥1383॥

शुक्षोकस्य ।

कश्चिद् वाचो रचयितुम् अलं वोढुम् एवापरस् ताःसा कल्याणी मतिर् उभयथा विस्मये नस् तनोति |नन्व् एकस्मिन्न् अतिशयवतां सन्निवेशो गुणानामेकः सूते कनकम् अनलस् तत्-परीक्षा-क्षमोऽन्यः ॥1384॥

Page 246: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कालिदासस्य । (सु.र. 1723)

देवः सर्व-विवेचनैक-निपुणो देवः कवित्वे गुरुर्देवस् तर्क-निशात-निर्मल-मतिः श्री-राज-चूडामणिः |इत्य् आकर्ण्य विजृम्भमाण-पुलक-स्फीता विरिशेर् मुखाःसङ्गेष्व् अद्य सरस्वती … कृच्छ्रेण संमास्यति ॥1385॥

वसुकल्पस्य ।

4. गुणः

आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेरस्मत्-सङ्कथनेन पार्थिव-सुतः सम्प्रत्य् असौ लज्जते |इत्थं खिन्न इवात्ययेन यशसा दत्तोऽवलम्बोऽम्बुधेर्यातस् तीर-तपो-वनानि भवतो वृद्धो गुणानां गणः ॥1386॥

श्री-हनूमतः । (सु.र. 1433, सू.मु. 97.14)

सूर्यो धामवतां न किं न किम् अयं प्रह्लादकश् चन्द्रमागम्भीरो न किम् अम्बुधिः क्षिति-भृतां रामः स जेता न किम् |किं त्व् एकैक-गुण-स्तुतौ न हि वयं शक्तास् तद् एतद्-गण-श्रोतॄणां सुमहोत्सवाय नृपते त्वाम् एकम् एव स्तुमः ॥1387॥

च्छित्तिपस्य ।

एते शारद-कौमुदी-कुल-भुवः क्षीरोदधेः सोदराः-शेषाहेः सुहृदो विनिद्र-कुमुद-श्रेणी-महः-स्राविणः |शीतांशोः सहपांशु-खेलन-सखाः स्वः-सिन्धु-संबन्धिनःप्रालेयाचल-बन्धवस् तव गुणाः कैर् नेह कर्णार्पिताः ॥1388॥

हरेः ।

देवस्य त्रिपुरारि-हास-महसि प्रस्तूयमाने गुणेप्रीत्या च श्रुति-कौतुकेन च बलाद् आकृष्यमाणः स्वयम् |एकं संनत-पक्ष्म पन्नग-पतिर् धत्ते सहस्रं दृशामन्यन्-मन्थर-तारका-विलुठनाद् अत्यन्त-विस्फारितम्॥1389॥

कस्यापि ।

मेरुर् दण्डो यदि च पटलं मेदिनी-मण्डलं स्याच्छेषः सूत्रं समधरणम् अप्य् एष विन्ध्यो महीध्रः |तन् माता च त्रिपुर-विजयी केशवो वा यदा स्यादुन्मीयेत क्षितिप-तनय त्वद्-गुणानां समूहः ॥1390॥

प्रवर-सेनस्य ।

Page 247: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

5. धर्मः

भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगेत्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे |न स्यास् त्वं यदि देव पङ्गुल-गुङ्दः काले कलाव् उत्कलेसोऽयं पङ्गुर् अवस्थितैक-चरणो धर्मः कथं भ्राम्यति ॥1391॥

कस्यचित् । (सु.र. 1455, चित्तूकस्य)

उच्छन्न् एव कलौ वृषस्य चरण-श्रेणी नवीनां पुनस् तां निर्माय कृतस् त्वया पुनर् अपि न्यस्तः पद-स्यन्दनः |भिन्दानैस् तरणिं त्वद्-अस्त्र-नियतैर् एतत् किलोदीरितंश्रुत्वानूरु-रसौ विहाय मिहिरं त्वां देव सेविष्यते ॥1392॥

आचार्य-गोपीकस्य ।

पदैश् चतुर्भिः सुकृते स्थिरीकृतेकृतेऽमुना केन तपः प्रपेदिरे |भुवं यद् एकाङ्घ्रि-कनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस् तपस्विताम् ॥1393॥

श्रीहर्षस्य । (Nc 1.7)

यूपैर् उत्कट-कण्टकैर् इव मख-प्रोद्भूत-धूमोद्गमैरप्य् अन्धंकरणौषधैर् इव पदे नेत्रे च जात-व्यथैः |यस्मिन् धर्म-परे प्रशासति तपः-संभेदिनीं मेदिनीमास्ताम् आक्रमितुं विलोकितुम् अपि व्यक्तं न शक्तः कलिः ॥1394॥

जयदेवस्य ।

अश्रान्त-विश्राणित-यज्ञ-यूप-स्तम्भावलीर् द्राग्-अवलम्बमानः |यस्य स्वभावाद् भुवि संचचार काल-क्रमाद् एक-पदोऽपि धर्मः ॥1395॥

उमापति-धरस्य ।

6. रूपम्

श्रीमद्-रूप-विटङ्क-देव सकल-क्ष्मापाल-चुडामणेयुक्तं संचरणं यद् अत्र भवतश् चन्द्रेण रात्राव् अपि |मा भूत् त्वद्-वदनावलोकन-वशाद् व्रीडा-विलक्षः शशीमा भूच् चेयम् अरुन्धती भगवती दुःशीलता-भाजनम् ॥1396॥

Page 248: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

त्रिभुवन-सरस्वत्याः ।

आवक्त्रेन्दु तद्-अङ्गम् एव सृजतः स्रष्टुः समग्रस् त्विषांकोषः शोषम् अगाद् अगाध-जगती-शिल्पेऽपि नाल्पायितः |निःशेष-द्युति-मण्डल-व्ययवशादीषल्-लभैस् तत् तनू-शेषः केश-मयः किम् अन्ध-तमस-स्तोमैर् अभून् निर्मितः ॥1397॥

श्री-हर्षस्य ।

एतत् ते मुखम् अक्षतेन्दु-लडह-च्छायं भवल्-लोचनंनीलेन्दीवर-निर्विशेषम् अधरस् ते बन्धु-जीवारुणः |भ्रू-वल्लिस् तव काम-कार्मुक-लता लीला-सहाध्यायिनीन ध्यायन्तु कथं नु देव कथय त्वाम् एकम् एणीदृशः ॥1398॥

हरेः ।

किं वातेन विलङ्घिता न न महा-भूतार्दिता किं न नश्रान्ता किं न न संन्निपात-लहरी-प्रच्छर्दिता किं न न |तत् किं मुह्यति रोदिति श्वसिति च स्मेरं च धत्ते मुखंदृष्टः किं कथम् अप्य् अकारण-रिपुः श्री-भोज-देवोऽनया ॥1399॥

छित्तपस्य । (सु.र. 749)

रूपासवं तव नृपेन्द्र यद् एण-नेत्रामात्रां व्यतीत्य नयनाञ्जलिभिः पिबन्ति |स्वेद-च्छलाद् अथ वमन्ति कदम्ब-कल्पैःरङ्गैर् अनङ्ग-शर-जर्जरितैर् भ्रमन्ति ॥1400॥

शङ्कर-देवस्य ।

7. दृष्टिः

जनयति जननाथ दृष्टिर् एषातव नव-नील-सरोरुहाभिरामा |प्रणयिषु सुसमाश्रितेषु लक्ष्मीमरिषु हि भङ्गम् अनङ्गम् अङ्गनासु ॥1401॥

विद्यायाः ।

प्रत्यञ्चत्-खल-रोहणाद्रिषु हठाद् आमूलम् उन्मूलयन्####### कल्प-शाखिषु सुधा-सान्द्राः सुहृन्-मण्डले |प्रौढाराति-चमू-वनेषु दहन-ज्वालावली-भास्वराःशृङ्गारैक-रसायनानि सुभग त्वद्-दृष्टि-पाताः पुनः ॥1402॥

Page 249: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

माधवस्य ।

यतो यतो नृप-वर पद्म-पाटलंविलोचनं चलति तव प्रसीदतः |ततस् ततो नलिन-वनाधिवासिनीतद्-ईप्सया किल कमलानुधावति ॥1403॥

कस्यचित् । (सु.र. 1450)

ते कौपीन-धनास् त एव हि परं धात्री-फलं भुञ्जतेतेषां द्वारि नदन्ति वाजि-निवहास् तैर् एव लब्धा क्षितिः |तैर् एतत् समलङ्कृतं निज-कुलं किं वा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥1404॥

जयादित्यस्य । (सु.र. 1410, शा.प. 1224)

तेषां द्वारि द्विरद-पतयस् तद्-वशा विश्व-धात्रीतद्-गेहिन्यस् तरलित-तुलाकोटि-सौधा नटन्ति |हेम-च्छत्र-च्छुरित-हरितो भूतयस् तान् भजन्तेयेषु प्रीत्या भवति भवतो दृष्टिपात-प्रसादः ॥1405॥

कस्यचित् ।

8. भुजः

वाल्मीकेः कतमोऽसि कस् त्वम् अथवा व्यासस्य येनैष भोःश्लाघ्यः स्यात् तव भोज-भूपति-भुज-स्तम्भ-स्तुताव् उद्यमः |पङ्गुः पर्वतम् आरुरुक्षसि विधु-स्पर्शं करेणेहसेदोर्भ्यां सागरम् उत्तितीर्षसि यदि ब्रूमः किम् अत्रोत्तरम् ॥1406॥

छित्तपस्य ।

अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास् तथाम्भोधयस्तान् एतान् अपि बिभ्रती किम् अपि न क्लान्तासि तुभ्यं नमः |आश्चर्येण पुनः पुनः स्तुतिम् इमां प्रस्तौमि यावद् भुवस्तावद् विभ्रद् इमां स्मृतस् तव भुजो वाचस् ततो मुद्रिताः ॥1407॥

tasyaiva | (Kp 118, Kuval, 183, sü.mu. 97.10)

मिथ्या देव भुजेन तेऽल्प-विभवः कल्प-द्रुमः स्पर्धतेनह्य् एनं भुवन-त्रयाभय-महा-सत्री कृपाणोऽर्चति |चिन्त्यस् तत्र भवान् सकल्प-विटपी यस्यैतद् एकार्णवेकल्पान्ते विनिवेश्य विश्वम् अखिलं छायासु शेते हरिः ॥1408॥

तस्यैव । (स.ka.ä. 3.101)

Page 250: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शैलेन्द्रो दश-कन्धरेण तुलितस् तं चार्जुनो हेहयः कारा-धाम्नि बबन्ध तस्य च भुजारण्यं मुनिश् छिन्नवान् |इत्थं ग्रन्थि-निबद्ध-विक्रम-कथा-सन्देह-शल्याकुल-त्रैलोक्य-प्रतिपत्ति-चुम्बक-शिला-स्तम्भस् तदीयो भुजः ॥1409॥

भिक्षोः ।

प्रेतान्त्रोष्णीषवध्भिर् विकट-करि-शिरः-कर्पराक्रान्त-हस्तैःपार्श्व-स्थाभिः प्रियाभिर् मद-विकल-पदं यत् तद् अप्य् उच्यमानैः |हेलानिर्वारितारे यम-मुसल-पृथुः श्लाघ्यते दक्षिणस् तेवेतालैः प्रस्तुतासु प्रति-समरम् असृक्-पान-गोष्ठीषु बाहुः ॥1410॥

9. करः

उद्दण्ड-कोकनद-कोमल-कोश-कान्तिःकान्ता-कच-ग्रहण-कण्टकित-प्रकोष्ठः |मित्र-द्विजाति-रिपु-वर्ग-विलासिनीनांसंमान-दान-भय-भोग-करः करस् ते ॥1411॥

विद्यायाः । (सू.मु. 97.50)

निस्त्रिंश-त्रुटितारि-वारण-घटा-कुम्भास्थि-कूटावट-स्थान-स्थायुक-मौक्तिकोत्कर-किरः कैर् अस्य नायं करः |उन्नीतश् चतुरङ्ग-सैन्य-समरत्वङ्गत्-तुरङ्ग-क्षुर-क्षुण्णासु क्षितिषु क्षिपन्न् इव यशः क्षौणीज-बीज-व्रजम् ॥1412॥

श्रीहर्षस्य । (Nc 12.66)

अस्माभिः स्मय-लोल-मौलि-फलकैर् मुक्ताविसाराधिपं वेदोद्धार-परः करस् तव परं दानाम्बु-पूतः स्तुतः |किन्तु क्ष्मा-तिलक क्षमस्व कविभिः किं नाम नालोक्यते दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥1413॥

आचार्य-गोपीकस्य ।

तेषाम् अल्पतरः स कल्प-विटपी तेषां न चिन्तामणिश्चिन्ताम् अप्य् उपयाति काम-सुरभिस् तेषां न कामास्पदम् |दीनोद्धार-धुरीण-पुण्य-चरितो येषां प्रसन्नो मनाक्पाणिस् ते धरणीन्द्र सुन्दर-यशः-संरक्षिणो दक्षिणः ॥1414॥

जयदेवस्य ।

देव त्वत्-कर-पल्लवो विजयताम् अश्रान्त-विश्राणन-क्रीडास्कन्दित-कल्प-वृक्ष-विभवः कीर्ति-प्रसूनोज्ज्वलः |यस्योत्सर्ग-जल-च्छलेन गलिताः स्यन्दान-दानोदक-स्रोतोभिर् विदुषां ललाट-लिखिता दैन्याक्षर-श्रेणयः ॥1415॥

Page 251: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तस्यैव ।

10. चरणम्

लक्ष्मी-वशीकरण-चूर्ण-सहोदराणित्वत्-पाद-पङ्कज-रजांसि चिरं जयन्ति |यानि प्रणाम-मिलितानि नृणां ललाटे लुम्पन्ति दैव-लिखितानि दुरक्षराणि ॥1416॥

abhinandasya | (sa.ka.ä. 5.467, su.ra. 1391)

लक्ष्मी-सद्म-सरोज-रेणु-सुहृदः सेवावनम्री-भवद्-भूमीपाल-किरीट-रत्न-किरण-ज्योत्स्ना-नदी-बालुकाः |जीयासुः कलिकाल-कर्ण-नृपते दारिद्र्य-दारूदर-व्याघूर्णद्-धूण-वृन्द-लङ्घन-मुषस् त्वत्-पादयोः पांशवः ॥1417॥

वल्लणस्य । (सु.र. 1416)

देवस्याङ्घ्रि-नख-प्रभासु निजया मौलीन्द्र-नील-त्विषानिर्माय त्रिदशापगा-यमुनयोः संभेदम् अत्यद्भुतम् |वन्द्य त्वत्-पद-वन्दनान्य् अघ-मिलद्-दुष्कर्म-निर्मज्जन-प्रायश्चित्तम् इवाचरन् नरपतिः को नाम नो पुप्लुवे ॥1418॥

प्रशस्तस्य ।

लक्ष्मी-विभ्रम-सद्म-सुभगं के नाम नोर् बीभुजोदेव त्वच्-चरणं व्रजन्ति शरणे श्री-रक्षण-काङ्क्षिणः |छायायाम् अनुगम्य सम्यग् अभयास् त्वद्-वीर्य-सूर्यातप-व्याप्ताम् अप्य् अवनीम् अटन्ति रिपवस् त्यक्तातपत्राः ॥1419॥

जयदेवस्य ।

ä पूर्वस्माद् विडौजः-करिवमथु-पयः-सिक्त-सानोर् गिरीन्द्राद् आ च प्रत्यक्-पयोधेर् वरुण-वर-वधू-नाभि-निष्पीत-वारः |ä मेरोरा च सेतोर् अवनितल-मिलन्-मौलि-विस्रंसमान-स्रग्-दामानो यद् ईयं चरणम् अशरणाः पर्युपासन् नरेन्द्राः ॥1420॥

वसुकल्पस्य ।

11. प्रियाख्यानम्

सौजन्याम्बुनिधे बुध-प्रिय गुण-प्राकार-धर्म-द्रुम-

Page 252: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

प्रारोह-प्रतिपन्न-वत्सल महा-त्यागिन् विवेकाश्रय |लक्ष्म्यावासमनस्विनी मनसिज-व्यापार-दीक्षा-गुरोस्वामिन् मुञ्ज किम् इत्य् अमुं जनम् उपस्प्रष्टुम् ॥1421॥

भोजदेवस्य । (स.ka.ä. 1.86)

सौजन्याङ्कुर-कन्द-सुन्दर-कथा-सर्वस्व सीमन्तिनी-चित्ताकर्षण-मन्त्र-मन्मथ-सुहृत्-कल्लोल-वाग्-वल्लभ |सौभाग्यैक-निवेश पेशल-गिराम् आधार धैर्याम्बुधेधर्माद्रि-द्रुम राजशेखर-कवे दृष्टोऽसि यामो वयम् ॥1422॥

अभिनन्दस्य । (सु.र. 1714)

सङ्कल्पेऽङ्कुरितं द्विपत्रितम् अथ प्रस्थान-वेलागमेमार्गे पल्लवितं पुरं प्रविशतः शाखा-शतैर् उद्गतम् |भ्रातर् भाविनि दर्शने मुकुलितं दृष्टे तु देवे त्वयिप्रोत्फुल्लं फलितं च सम्प्रति मनोराज्य-द्रुमेणाद्य मे ॥1423॥

छित्तपस्य । (सु.र. 1435)

द्वीन्द्रं भाति जगत्-त्रिधाम गगनं विश्वं चतुर्दैवतंपञ्चाम्नायम् इदं च वाङ्-मय-मयं षट्-सायको मन्मथः |सप्तांशः परिवत्सरोष्ट-जलधि-स्फारं धरा-मण्डलंदिक्-चक्रं नवनायकं क्षिति-पति-श्रेष्ठ त्वयि भ्राजति ॥1424॥

तस्यैव ।

लक्ष्मी-केलि-भुजङ्ग जङ्गम-हरे संकल्प-कल्प-द्रुमश्रेयः-साधक-सङ्ग सङ्गर-कला-गाङ्गेय बङ्ग-प्रिय |गौडेन्द्र-प्रति-राज-राजक-सभालङ्कार-कर्णार्पित-प्रत्यर्थि-क्षिति-पाल पालक सतां दृष्टोऽसि तुष्टा वयम् ॥1425॥

जयदेवस्य ।

12. अत्युक्तिः

मौलौ धारय पुण्डरीकम् अमितं तन्वात्मनो विक्रमंचक्राङ्कं वह पाद-पद्मम् अवनिं दोष्णा समभ्युद्धर |लक्ष्मीं भ्रू-निकटे निवेशय भव ज्यायान्दिवौकस्पतेर् विश्वान्तः-करणैक-चौर तद् अपि ज्ञातो हरिः खल्व् असि ॥1426॥

chittapasya | (sa.ka.ä. 1.90, sü.mu. 97.6)

दृंस-ज्योत्स्ना-कुमुद-विशदे सैकतेऽस्मिन् सरय्वावाद-द्यूतं चिरतरम् अभूत् सिद्ध-यूनोः कयोश्चित् |एको ब्रूते प्रथम-निहतं कैटभं कंसम् अन्यः

Page 253: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

स त्वं तत्त्वं कथय भवता को हतस् तत्र पूर्वम् ॥1427॥

तस्यैव ।

हस्ते कल्प-तरुं मुखे हिमकरं बाह्वोर् अनन्ताह्वयंरोषे तत् किल कालकूट-गरलं तोषे हरि-प्रेयसीम् |ओजस्यावृणु नाम वाडवम् इमाम् उद्घाट्य मर्यादितांघोषोऽयं तव नीरधे वनपते छद्मावतारे श्रमः ॥1428॥

मदिम्नस्य ।

उन्निद्रेण मयाद्य चिन्तितम् अभूद् यत्रावतारा हरेर् आख्याता दश कीर्तितोऽसि न कथं तत्र त्वम् एकादशः |त्वच्-चारित्रम् अगोचरं कवि-गिरां जानन्न् अपि क्ष्मापतेन प्रस्तौमि भयेन भारत-कवेः कस् तादृशं वक्ष्यति ॥1429॥

आचार्य-गोपीकस्य ।

भूत्या रज्जय विश्वम् उद्वह नख-च्छद्मार्ध-चन्द्रं पदंदृष्टिं धेहि हृदि स्फुटं भव वृषाधारो द्विजिह्वं त्यज |संक्रुद्धो दह विद्विषां पुर-शतं दुर्गानुरागोज्झितः क्षोणीनाथ तथाप्य् उदार-चरितैर् ज्ञातो भवानीश्वरः ॥1430॥

वसन्त-देवस्य ।

13. चित्रोक्तिः

सन्तः कण्टकिताः कथं यदि कृता निष्कण्टका मेदिनीप्रख्याता यदि ते गुणाः कथम् अथ प्रस्तौति दोषं जनः |नीतावाद्य-धुरन्धरो यदि भवान् कस्माद् अनीतिः प्रजावृत्तं देव न चित्रम् एव हि न चेच् चित्रं विधत्ते कथम् ॥1431॥

समन्त-भद्रस्य ।

क्षौणीन्द्र त्यजति क्षमां त्वयि रणे दोः-शालिनोऽप्य् अक्षमाःप्रतर्थिष्व् अथ कम्पमान-तनुषु त्वं चापि कम्पाकुलः |त्वं गृह्णासि भुवः करं मृग-दृशाम् एतेऽपि च स्वर्भुवांतेभ्यस् तेभ्योऽधिकं नु किं गुणिभिर् अप्य् उद्गीयते यद् भवान् ॥1432॥

धोयीकस्य ।

एकस् त्रिधा हृदि सदा वससीति चित्रंयो विद्विषां च विदुषां च मृगीदृशां च |तापं च संमद-रसं च रतिं च तन्वन्शौर्योष्मणा च विनयेन च लीलया च ॥1433॥

Page 254: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् । (सु.र. 1438, श्री-हनूमतः)

त्वं द्वित्राणि पदानि गच्छसि महीम् उल्लङ्घ्य यान्ति द्विषस्त्वं बाणान् दश पञ्च मुञ्चसि बहून्य् अस्त्राणि मुञ्चन्ति ते |ते देवी-पतयस् तवासि निहतास् त्वं मानुषीणां पतिस् ते निन्द्यास् तव वर्णनं कथम् इति श्री-कर्णं निर्णीयताम् ॥1434॥

विद्यापतेः । (स्व् 2516)

कर्णः सर्व-शिरो-गतस् त्रिभुवने कर्णेन किं न श्रूतंविश्राम्यन्ति मृगीदृशाम् अपि दृशः कर्णे न चित्रं क्वचित् |आश्चर्यं पुनर् एतद् एव यद् अयं निश्छिद्र-सन्-मण्डलःसप्ताम्भोनिधि-मेखलां वसुमतीं धत्ते जगन्-मण्डलः ॥1435॥

कस्यापि ।

14. कार्य-गर्वः

पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान्महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः |इति सुचरितैर् बिभ्रद् रूपं चिरन्तन-भूभृतांकथम् असि न मान्धाता देव त्रिलोक-विधाय्य् अपि ॥1436॥

वीर्य-मित्रस्य । (स्व् 2502, सु.र. 1417)

त्वं चेन् नाथ कला-निधिः शशधरस् तत् तोयनाथा वयंमर्यादा-निधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः |सर्वाशा-परिपूरको जलधरस् त्वं चेद् वयं भूरुहः सन्-मार्ग-स्थिति-विश्रुतस् त्वम् इति चेच् छाखी वयं चाध्वगाः ॥1437॥

कस्यचित् । (सु.र. 1392)

लभ्यन्ते यदि वाञ्छितानि यमुना-भागीरथी-सङ्गमेदेव प्रेय-जनस् तवैव भवतो भर्तव्यतां वाञ्छति |नन्व् एतन्-मरणान् न किं नु मरणं कायान् मनो-विच्युति-दीर्घं जीव मनस् त्वद्-अङ्घ्रि-कमले कायोऽत्र नः केवलम् ॥1438॥

छित्तपस्य । (स.ka.ä. 2.356)

सेव्यश् चिन्तामणिर् वा सुरतरुर् अथवा रोहणो वा गिरीणांभर्ता वा जात-कोपे त्वयि निखिल-महा-दान-निर्वाज-वीरे |एकश् चैतन्य-शून्यस् त्यजति कठिनतां नापरश् छेद-खेदं

Page 255: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

धत्तेऽन्यः किंनराणाम् अधिपतिर् अपरः कस् त्वयाभ्यर्थनीयः ॥1439॥

शरणस्य ।

प्रीतस् त्वं वेद-वादैर् मम तु निरवधिर् नाथ निर्वेद-वादःसाकूतस् त्वं कलासु प्रतिदिन-विकला वृत्तिर् एका ममैव |साध्यस् त्वं भाव-शुद्ध्या मम तु विजयते कोऽप्य् अभावस् तद् इत्थंलीला-रामो गुणानां मम विगुण-निधेः कौर् उपायैर् उपास्यः ॥1440॥

तस्यैव ।

15. देशाश्रयः

भूपालाः शशि-भास्करान्वय-भुवः के नाम नासादिताभर्तारं पुनर् एकम् एव हि भुवस् त्वाम् एव मन्यामहे |येनाङ्गं परिमृद्य कुन्तलम् अपाकृष्य व्युदस्यायतंचोलं प्राप्य च मध्य-देशम् अचिरात् काञ्च्यां करः पातितः ॥1441॥

विद्यायाः ।

हेला-निर्जित-काम-रूप सहसा कृत्वाकुलान् कुन्तलांश्चोल-ध्वंसनम् अङ्ग-मर्दनम् अपि द्राग् एव सम्पाद्यते |निर्जित्यैव च मध्य-देशम् अचिरात् काञ्च्यां करः पातितोनित्वैवं वशतां प्रियेण भवताभीकेन भूर् भुज्यते ॥1442॥

शब्दार्णवस्य ।

देव त्वं किल कुन्तल-ग्रह-रुचिः काञ्चीम् अपासारयन्क्षिप्तः क्षिप्त-कर-ग्रहः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि |इत्य् आकूत-जुषस् तव स्तव-कृता वैतालिकेनोदितेलज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ॥1443॥

कस्यचित् । (सु.र. 1430)

भ्रू-क्षेपाद् गौड-लक्ष्मीं जयति विजयते केलि-मात्रात् कलिङ्गांश्चेतश् चेदि-क्षितीन्दोस् तपति वितपते सूर्यवद् दुर्जनेष |स्वेच्छान् म्लेच्छान् विनाशं नयति विनयते काम-रूपाभिमानंकाशी-भर्तुः प्रकाशं हरति विहरते मूर्ध्नि यो मागधस्य ॥1444॥

शरण-देवस्य ।

त्वं चोलोल्लोल-लीलां कलयसि कुरुषे कर्षणं कुन्तलानांत्वं काञ्चिन्यञ्चनाय प्रभवति रभसाद् अङ्ग-सङ्गं करोषि ।

Page 256: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

इत्थं राजेन्द्र वन्दि-स्तुतिभिर् उपहितोत्कम्पम् एवाद्य दीर्घंनारीणाम् अप्य् अरीणां हृदयम् उदयते त्वत्-पदाराधनाय ॥1445॥

जयदेवस्य ।

16. दानम्

कतिषु न कृता सेवा के वा न वाग्-विभवैः स्तुतास् तृणम् अपि गुण-प्रीतः प्रादान् न कोऽपि विपश्चिताम् |अयम् इह परं दुःख-ज्वाला-कलापम् अखण्डयत्कनक-पयसां धारा-दण्डैर् अकाण्ड-घनाघनः ॥1446॥

सिल्हनस्य ।

पूर्णोऽग्रे कलसो विलास-वनिता स्मेरानना कन्यकादान-क्लिन्न-कपोल-पद्धतिर् इभो गौर-द्युतिर् गौर् वृषः |क्षीरि-क्ष्मारुहि वायसो मधुर-वाग्-वामा शिवेति ध्रुवंत्वां प्रत्युच्चलतां नरेन्द्र-तिलक प्रादुर्भवन्त्य् अर्थिनाम् ॥1447॥

परमेश्वरस्य । (सु.र. 1449)

विस्तीर्णः परिपन्थि-कण्टक-शतास्तीर्णो दुरध्वान्तरःक्रूरश्वापद-कोटि-सङ्कट-शिला शैलाटवी लङ्घिता |प्राप्ता त्वत्-कटकोप-कण्ट-तटिनी दत्तो निवापाञ्जलिर्दारिद्र्याय नकार-मूक-नृपते दुष्टोऽसि तुष्टा वयम् ॥1448॥

राजोकस्य ।

वासः स्वर्ण-गृहेषु सख्यम् अमरैः कल्प-द्रुमाणां वनेक्रीडा स्वर्ग-वधू-गणैः सह सुधा-कण्ठं मुदा पीयते |रुष्टेनेदम् अकारि देव भवता हत्वा रणे वैरिणांतुष्टः प्रेष्य-जनाय वेद्मि न परं गौडेन्द्र किं दास्यसि ॥1449॥

धर्म-योगेश्वरस्य ।

त्वन्-नेत्रेऽपि तवाननेऽपि भवतः पाणाव् अपि त्वत्-पदेऽप्यस्ति स्मेर-सरोज-सौहृद-समाकृष्टैव पद्मालया |यन्-नीता निज-भावम् अर्थिभिर् असौ त्वद्-दृष्टि-पातैस् त्वद्-ä-देशात् त्वत्-कर-विभ्रमैर् अपि भवत्-पाद-प्रसादाद् अपि ॥1450॥

शरणस्य ।

17. दरिद्र-भरणम्

येषां वेशमसु कम्बु-कर्पर-चलत्-तर्कु-ध्वनिर् दुःश्रवःप्राग् आसीन् नरनाथ संप्रति पुनस् तेषां तवानुग्रहात् ।

Page 257: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

षड्-जादि-क्रम-रङ्गद्-अङ्गुलि-चलत्-पाणि-स्खलत्-कङ्कण-श्रेणी-निस्वन-मांसलः कल-गिरां वीणा-रवः श्रूयते ॥1451॥

भासोकस्य । (सु.र. 1394, कस्यचित्)

कर्पासास्थि-प्रचय-निचिता निर्धन-श्रोत्रियाणांयेषां वात्याप्रवितत-कुटी-प्राङ्गणान्ता बभूवुः |तत्-सौधानां परिसर-भुवि त्वत्-प्रसादाद् इदानींक्रीडा-युद्ध-च्छिदुर-युवती-हार-मुक्ताः पतन्ति ॥1452॥

शुभाङ्कस्य । (सु.र. 1390)

बालास् ताल-महीरुहो घन-दल-स्निग्धा गृह-प्राङ्गणेसूक्ष्मेभ्यस् तव सन्दिशन्ति सुचिरं जीव प्रसन्ने त्वयि |कर्णालङ्कृतकेन कोमल-दलं मुञ्चन्ति नो निर्दया निःस्व-श्रोत्रिय-वल्लभाः श्रुति-युगे हैम-स्फुरत्-कुण्डलाः ॥1453॥

उमापतेः ।

उच्छिद्राणि दिगम्बरस्य वसनान्य् अर्धाङ्गिनास्वामिनोरत्नालंकृतिभिर् विशोषित-वपुः-शोभा-शतं सुभ्रुवः |पौराढ्याश् च पुरीः श्मशान-वसतेर् भिक्षा-भुजोऽप्य् अक्षमा-लक्ष्मीं न व्यतनोद् दरिद्र-भरणेष्व् अज्ञो हि सेनान्वयः ॥1454॥

उमापति-धरस्य ।

मुक्ताः कार्पास-बीजैर् मरकत-शकलं शाक-पत्रैर् अलावू-पुष्पै रूप्याणि रत्नं परिणति-भिदुरैः कुक्षिभिर् दाडिमीनाम् |कुष्माण्डी-वल्लरीणां विकसित-कुसुमैः काञ्चनं नागरीभिः शिक्ष्यन्ते त्वत्-प्रसादाद् बहु-विभव-जुषां योषितः श्रोत्रियाणाम् ॥1455॥

तस्यैव ।

18. अतिदानम्

कूजत्-कोकिल-काकली-श्रुति-सुखी निद्राति कल्प-द्रुमस्तृप्ता बाल-तृणेन काम-सुरभी रोमन्थम् अभ्यस्यति |दातुं नाथ सदा समीहित-फलं लग्नोऽसि नेत्रेऽर्थिनांबद्धस् तर्हि चिराय रोहण-गिरेष् टङ्क-व्रणेर् अङ्कुरः ॥1456॥

कामदेवस्य ।

अर्थि-भ्रंश-बहूभवत्-फल-भर-व्याजेन कुब्जायितः सत्यस्मिन्न् अतिदान-भाजि कथम् अप्य् आस्तां स कल्प-द्रुमः |आस्ते निर्व्यय-रत्न-संपद्-उदयोदग्रः कथं याचक-

Page 258: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

श्रेणी-वर्जन-दुर्यशो-निविडित-व्रीडस् तु रत्नाचलः ॥1457॥

श्री-हर्षस्य । (Nc 12.67, स्व् 2517)

जाने विक्रम-वर्धन त्वयि धनं विश्राणयत्य् अर्थिनांभावी शोण इवोपलैर् उपचितो रत्नैर् अगाधोऽम्बुधिः |उत्पश्यामि च रोहणैर् मणि-भरैर् बाष्पायमाणोदरःपाकोत्पीडित-दाडिमी-फल-दृशां कैश्चिद् दिनैर् यास्यति ॥1458॥

डिम्बोकस्य । (सु.र. 1437)

भ्रातश् चक्र व्यपनय शुचं प्रेयसी-विप्रयोगादाधि-व्याधिर् न खलु रजनीं प्राप्य भावी पुनस् ते |दानैर् नान्यः कलय कुरुते कांचनाद्रेः समाप्तिर्भाविन्य् अस्मद्-दिन-कतिपयैर् वासराद्वैत-सिद्धिः ॥1459॥

सागरस्य ।

अन्विष्यद्भिर् अयं चिरात् कथम् अपि प्रार्थ्येत यद्य् अर्थिभिर्नाथ त्वं पुनर् अर्थिनः प्रतिदिनं यत्नात् समन्विष्यसि |प्राप्तौ चिन्तित-मात्रकं ददद् असौ चिन्तातिरिक्त-प्रदं त्वाम् आलोक्य विदीर्यते यदि न तद्-ग्रावैव चिन्तामणिः ॥1460॥

छित्तिपस्य ।

19. विक्रमः

देवे निर्भर-साहसैक-रसिके निःशङ्क-वीरेऽधुनानिःसीम-प्रसरे निरङ्कुश-मतौ ज्ञाने मनाङ् निर्दये |निःसंपत्ति निरायुधं निरशनं निर्भूमि निःसैनिकंनिस्तेजश् च निराश्रयं च निखिलं तद्-राजकं वर्तते ॥1461॥

वसुकल्पस्य ।

मत्-पर्यन्त-वसुन्धरा-विजयिने मुक्तादि-रत्नं मया-त्तव्यं ढौकितम् एव सोऽहम् अधुना जातोऽस्मि निष्किञ्चनः |इत्य् उल्लासित-बाहु-वीचिर् उदयान् मार्तण्ड-बिम्ब-च्छलात्प्रातस् तप्त-कुठारम् एष वहते देव त्वद्-अग्रेऽम्बुधिः ॥1462॥

कस्यापि । (सु.र. 1397)

शास्त्रैः शत्रु-शिरोधित-क्षण-कला-तीक्ष्णोज्ज्वलैः किंतरामद्यापि क्षिति-पाल-लक्षण-धरौ क्लिश्नासि कान्तौ करौ |तादृक्-क्रूर-कटाक्ष-वीक्षण-मिलन्-मौर्वीकम् उर्वी-तलेसोढा कस् तव देव कोप-कुटिलं भ्रू-कार्मुकं भूपतिः ॥1463॥

Page 259: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

करञ्ज-योगेश्वरस्य ।

यद्य् अङ्केषु कराः शतं प्रतिकरं यद्य् अङ्गुलीनां शतंप्रत्येकं यदि पर्व-सन्धिषु भवन्त्य् एतासु रेखाः शतम् |शक्यन्ते निपुणैस् तदा गणयितुं येन स्वदोर्-विक्रमैरुत्खाताः कति रोपिताः कति कति व्यापादिताः क्ष्मा-भुजः ॥1464॥

वामदेवस्य ।

शिक्षन्ते चाटुवादान् विदधति यवसान् आनने काननेषुभ्राम्यन्ति ज्याकिणाङ्कं विदधति शिबिरं कुर्वते पर्वतेषु अभ्यस्यन्ति प्रणामं त्वयि चलति चमू-चक्र-विक्रान्ति-भाजिप्राण-त्राणाय देव त्वद्-अरि-नृपतयश् चक्रिरे कार्मणानि ॥1465॥

जयदेवस्य ।

20. पौरुषम्

समाजे सम्राजां सदसि विदुषां धाम्नि धनिनांनिकाये नीचानाम् अपि च रमणीनां परिषदि |कथंचिद् यत्र स्मः क्षणम् इतथयस् तत्र शृणुमः स्फुरद्-रोमोद्भेदाः सुभग भवतः पौरुष-कथाः ॥1466॥

छित्तपस्य ।

दैवेन त्वद्-अरेस् तवापि सदृशी प्रायः पराजेष्यते नान्येनेति किल द्वयोर् अपि लिपिर् न्यस्ताः ललाटे ध्रुवम् |भूयान् अर्थ-कृतस् तु सम्प्रति तयोर् भेदोऽयम् उन्मीलतिस्थाने पौरुषम् आश्रयन्ति कृतिनो दैवे निरस्यादरम् ॥1467॥

लङ्ग-दत्तस्य ।

वाहू द्वाव् इदम् एकम् एव भुवनं कस् तत्र वीरो रसःसाम्राज्यस्य च पूर्व-पूरुष-भुज-क्षुण्णस्य किं न प्रियम् |इत्य् ऊर्जस्वल-पौरुषस्य पुरुष-प्रायं जगत् पश्यतोयस्यात्मापि न मानिनो बहु-मतः कुत्रेतरे क्षत्रियाः ॥1468॥

शुङ्गोकस्य ।

गन्धेभ-स्कन्ध-कण्डू-मद-गुरु-मरुद्-उल्लोल-लौहित्य-खेलद्-वीची-वाचाल-कालाचल-रिपु-शशिना केलि-तल्पे निषण्णाः |कामिन्यः सैनिकानां विधुत-विधुरताभीतयो गीत-बन्धैर्यस्य प्राग्ज्योतिषेन्द्र-प्रणति-परिगतं पौरुषं प्रस्तुवन्ति ॥1469॥

उमापति-धरस्य ।

Page 260: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भीष्मः क्लीबकतां दधार समिति द्रोणेन मुक्तं धनुर्मिथ्या धर्म-सुतेन जल्पितम् अभूद् दुर्योधनो दुर्मदः |छिद्रेष्व् एव धनञ्जयस्य विजयः कर्णः प्रमादी ततः श्रीमन्न् अस्ति न भारतेऽपि भवतो यः पौरुषैर् वर्धते ॥1470॥

जयदेवस्य ।

21. शौर्यम्

व्यायामोचित-बाहु-साहस-वशाद् एकोऽपि कोपोत्कटंवक्षस्य् उत्कट-सोढ-सायक-भरो भिन्दन् बहून् विद्विषः |त्वं यस्माद् अयशस् त एव समिति त्रस्तो न शस्त्र-क्षतैस्तेनैवायशसः परिग्रहम् अमी मुक्तायुधाः कुर्वते ॥1471॥

कमल-गुप्तस्य ।

अयं सेनोत्तंसः कर-कृत-कृपाणो रण-भुवि द्विषद्-भूमी-पालाः किम् अपसरत प्राण-कृपणाः |किम् अभ्यर्थ्यः पृथ्वी-धर-कुहर-वासोऽद्य भवतां न किं हृद्या विद्याधर-नगर-नीलोत्पल-दृशः ॥1472॥

कस्यचित् ।

कः शैलान् गिलति क्षमां चलयति क्षाराम्बुधौ धावतिको वा चुम्बति सूर्य-बिम्बम् अनल-ज्वालां समालिङ्गति |लीलोल्लासित-कृत्त-मस्तकम् इव व्यालोल-जिह्वा-लतंकस् त्वां काञ्चन-भृङ्ग-सङ्गर-जय-श्री-घोषणा-घोषणाः ॥1473॥

करञ्ज-धनञ्जयस्य ।

देव त्वत्-तत्-प्रताप-ज्वलन-कवलिताः सर्वतो दह्यमानैरङ्गैर् युक्तं यद् एते हिम-गिरि-शिखरोत्सङ्गम् ईयुर् नरेन्द्राः |किं तु त्वच्-छौर्य-लीलाम् अनुहरति पुरः सिंह-यूनां निकायेतत्राप्य् आतङ्क-भाजः क्व ननु विधि-हताः स्थैर्यम् आसादयन्ति ॥1474॥

युवराज-दिवाकरस्य ।

नो कोऽपि श्लोकः ॥1475॥

22. प्रतापः

कूर्मः पादोऽस्य यष्टिर् भुजग-पतिर् असौ भाजनं भूत-धात्रीतैलोत्पूराः समुद्राः कनक-गिरिर् अयं वृत्त-वर्ति-प्ररोहः ।

Page 261: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

arciç caëòäàçu-rocir gagana-मलिनिमा कज्जलं दह्यमानाशत्रु-श्रेणी पतङ्गा ज्वलति रघुपते त्वत्-प्रताप-प्रदीपः ॥1476॥

श्री-हनूमतः । (शा.प. 1248, सू.मु. 97.47, सु.र. 1457)

तादृग्-दीर्घ-विरिञ्चि-वासर-विधौ जानामि यत्-कर्तृतांशङ्के यत्-प्रतिबिम्बम् अम्बुधि-पयः पूरोदरे बाडवः |तत्-तादृक्-प्रतिपक्ष-राजक-यशस् ताराः पराभावुकःकासाम् अस्य न स प्रताप-तपनः पारं गिरां गाहते ॥1477॥

कवि-पण्डित-श्रीहर्षस्य । (Nc 12.11, स्व् 2527, सू.मु. 97.48)

निष्पिष्ट-प्रतिराज राजति सजातीय-त्रयं तेजसामौर्वश् चाग्नि-रिरंमदश् च भवतश् चैष प्रतापानलः |आद्यो माद्यति वारिभिर् जल-निधेर् अम्भोमुचां मध्यमःप्रत्यर्थि-क्षितिपाल-यौवन-दृशाम् उद्गत्वरैर् अन्तिमः ॥1478॥

हरेः ।

वंशोत्तंसम् अशोक-सङ्कुलम् अतिप्रोद्दाम-बाणासनंदृप्यद्-द्वीपि चमच्-चमूरु निनदहन्ति भ्रमत्-खड्गि च |यस्योज्जागर-नागरङ्गम् अभितः पुंनाग-पुण्याश्रयंजग्राह प्रतिराजकं वनम् अभि क्रुद्धः प्रतापानलः ॥1479॥

शुङ्गोकस्य ।

एक-द्वि-त्रि-कलाक्रमेण शशिनं गृह्णन् विमुञ्चन्न् अयंयच्-चण्ड-द्युतिर् आतनोति भगवान् अद्यापि चान्द्रायणम् |देवैतद् भवदीय-भास्वर-भुज-स्तम्भ-प्रतापानल-स्पर्धायै क्रम-भुक्त-लाञ्छन-पशोर् नैतत् पुनः सेत्स्यति ॥1480॥

आचार्य-गोपीकस्य ।

23. तेजः

शुष्यन्त्य् एव पयोधयो न मणयः कुर्युः पदं चेद् अधःशुष्यत्य् अण्डम् अपीदम् अम्बुज-भुवो मन्त्रा भवेयुर् न चेत् |किं चैते कणशः स्फुटन्ति गिरयो दध्युर् न चेद् औषधीस्तेजोभिस् तव देव भूर् अपि भुज-च्छायासु विश्राम्यति ॥1481॥

हरेः ।

त्वत्-तेजः-सविता पितामह-पुरीम् अध्यास्त यल्-लीलयायच् चक्रे भुजेन्द्र-सद्मसु तमश् छेदं न तत्राद्भुतम् |चित्रं यत् परिपन्थि-पार्थिव-मुखाम्भोजान्य् अनुज्जागरी-

Page 262: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कुर्वाणस् त्रिजगद्-विलङ्घन-परो नास्ताचलं चुम्बति ॥1482॥

श्रीकरस्य ।

पीत्वा सान्द्रतमं तमस् तिमिरहा देवः प्रसूते यमंकालिन्दीं च शनैश्चरं च तिमिराहारानुसाराद् इव |तेजस् त्व् अस्य पुनर् विरोधि-वसुधा-पालाङ्गना-कज्जलान्याचामद्-गुरु-गर्भ-हूण-तरुणी-गण्डावदातं यशः ॥1483॥

आचार्य-गोपीकस्य ।

एकं धाम शमीषु लीनम् अपरं सूर्योपल-ज्योतिषांव्याजाद्-अद्रिषु गूढम् अन्यद् उदधौ संगुप्त-मौर्वायते |त्वत्-तेजस्-तपनांशु-मांसल-समुत्तापेन दुर्गं भयाद्वार्क्षं पार्वतम् औदकं यदि ययुस् तेजांसि किं पार्थिवाः ॥1484॥

जयदेवस्य ।

व्योमन्य् उल्केत्य् अरण्ये दव इति बडवा-वह्निर् इत्य् अम्बु-राशौपक्षेषु क्ष्मा-धराणां पविर् इति तडिद् इत्य् अम्बुवाहावलीषु |भालोत्सङ्गे पुरारेर् नयनम् इति पुनर् भावि-कल्पान्त-कालेकालाग्निश् चेति देव त्रिजगति भवनस् तेजसः स्फूर्जितानि ॥1485॥

शुभाङ्कस्य ।

24. हस्ती

भूर्-भूदार-रदाङ्कुरेण जलधेर् अन्तः पुरवोद्धृताप्राग् एवाभ्रम् उ वल्लभस्य दशनैर् भिन्नो हिमानी-गिरिः |इत्थं देव निजोष्मणा तव गजः क्षुण्णं वपुर् वीजयन्कर्णाभ्यां कर-यन्त्र-मुक्तमथु-स्यन्दैर् अयं सिञ्चति ॥1486॥

भट्ट-शालीय-पीताम्बरस्य ।

एतद् देव यशस्करं नरपतेर् यत् तस्करे निग्रहोदीर्घं जीव यथापराध-मधुरं दण्डं जगत्य् आवहन् |येनायं परिपन्थि-पार्थिव-वधू-सिन्दूर-चौरस् त्वयाबद्धश् च प्रतिदण्ड-भैरव-करी क्षिप्तश् च कारागृहे ॥1487॥

शुङ्गोकस्य ।

उग्रावग्राह-मग्ना कुश-धुवन-धुताधोरणास्फालिताङ्गैःप्रत्यग्रोद्दण्ड-शुण्डोड्ड-मरण-समर-त्रस्त-दिङ्-नाग-चक्रैः |आलोक्यालोक्य शैलान् उरु-चरण-रण-च्छृङ्खलाघट्टयद्भिर् यस्याशा-भित्ति-जेतुर् मद-कल-करिभिः क्वापि न प्रापि रङ्गः ॥1488॥

Page 263: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

महानिधि-कुमारस्य ।

अयम् अयम् असाव् आकर्ण्यारात् प्रति-द्विप-डिण्डिमं मद-कलुषिते नेत्रे मार्जन्न् उदस्त-करार्गलः |अगणित-सृणिः क्रोध-स्तब्धायत-श्रुति-पल्लवः प्रविशति नृपस्यान्तः-कक्षां जवाद् अरिम् उद्गरः ॥1489॥

विरिञ्चेः ।

सिन्दूर-द्युति-मुग्ध-मूर्धनि धृत-स्कन्धावधि-श्यामिकेव्योमान्तः-स्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति |जानीमोऽनुपद-प्रदोष-तिमिर-व्यामिश्र-सन्ध्याधिये-वास्तं वान्ति समस्त-बाहुज-भुजा-तेजः सहस्रांशवः ॥1490॥

कवि-पण्डित-श्रीहर्षस्य । (Nc 12.36, सू.मु. 101.8)

25. अश्वः

आकर्षन्न् इव गां वमन्न् इव खुरान् पश्चार्धम् उज्झन्न् इव स्वीकुर्वन्न् इव खं पिबन्न् इव दिशश् छायाम् अमर्षन्न् इव |साङ्गार-प्रकरां स्पृशन्न् इव धरां वातं सम् अश्नन्न् इव श्रीमन्-नाथ स वाजि-राट् तव कथं मादृग्-गिरां गोचरः ॥1491॥

chittapasya | (Sv 2419, çä.pa. 583)

कियत् पदं विष्णुपदं मम क्रमेधरा वराकी च पयोधिरोधिता |इतीव हेला-विनतोरु-कन्धरः करोत्य् अयं मण्डलिकारयं हयः ॥1492॥

हरिदत्तस्य । (सू.मु. 102.1)

प्रयातुम् अस्माकम् इयं कियत् पदंधरा तद्-अम्भोधिर् अपि स्थलायताम् |इतीव वाहैर् निज-वेग-दर्पितैःपयोधि-रोध-क्षमम् अद्भुतं रजः ॥1493॥

श्रीहर्षस्य । (Nc 1.69, सू.मु. 102.8)

धूलीभिर् दिवम् अन्धयन्वधिरयन्न् आशाः खुराणां रवैर्वातं संयति खञ्जयन् जव-जयैः स्तोतॄन् गुणैर् मूकयन् |धर्माराधन-संनियुक्त-जगता राज्ञाम् उनाधिष्ठितःसान्द्रोत्फाल-मिषाद् विगायति पदा स्प्रष्टुं तुरङ्गोऽपि गाम् ॥1494॥

tasyaiva | (Nc 12.99, Sv 2601, sü.mu. 102.10)

Page 264: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

क्षौणी नः क्षितिपाल-मौलि-महिषी द्यौर् देवकी-नन्दन-स्याङ्घ्रिः क्वाङ्घ्रिर् इहास्यताम् इति मनश् चिन्ता-नमत्-कन्धरः |अङ्गान्य् अङ्ग-लतासु भङ्गुर-खुर-न्यासैः समावेशयन्नुत्क्रोशन्न् इव वारिधीन् अधिचलत्य् उच्चैस् तवायं हयः ॥1495॥

आकाश-पालीय-शालूकस्य ।

26. नौका

भृङ्गैर् नाविकसंनिभैः परिगतं शुद्धान्त-वामभ्रुवांकर्ण-भ्रष्टम् अवेक्ष्य केत-कदलं वापी-जले सन्तरत् |श्रीमत्-साहस-मल्ल-वीर भवतो नौ-सार्थम् अन्तः स्मरन्नुत्त्रस्तोऽद्य पुनः करोति सलिल-क्रीडां न गौडाधिपः ॥1496॥

वसुकल्पस्य ।

जित-पवन-जवाभिर् नौभिर् आस्कन्द्य सद्यस्त्रिदिवम् अपि विजेतुं नाक्षमः क्षत्रियोऽयम् |यदि न शिरसि भर्गः स्वर्गिणां भाग-धेयैर्दधद्-अमर-धुनीं स्याद् अन्तरालेऽन्तरायः ॥1497॥

शुङ्गोकस्य ।

नौकाभिनीत-जल-केलिषु केनिपात-पातोच्छलत्-सलिल-शीकर-संचयेन |देव त्वया विरचितो नभसि प्रगल्भ-वाचाल-वीचि-वलितः प्रचलः पयोधिः ॥1498॥

हरिवंशस्य ।

नखाङ्कं नारीणाम् अनिल-लुलितं केतक-दलंकलाम् इन्दोः पत्रं परिणति-विशीर्ण-जलरुहाम् |निरीक्षन्ते यस्य द्रुत-मिलित-नौकाटक-घटा-हठाकृष्टि-भ्रष्टाश् चकितम् इव काशी-जन-पदाः ॥1499॥

उमापति-धरस्य ।

नौका-निर्गम-केनिपातपतनोदञ्चत्-पयो-बिन्दुभिर्धारालापैर् विपरीत-वृष्टिषु कथा-वृद्धो न वृद्ध-श्रवाः |किं च द्वेषि-पुरे पुरन्दर-पुरीवस्त्राञ्चली-कुङ्कुम-क्षोद-क्षालन-वारि-पात-रुधिर-भ्रान्तो जनस् ताम्यति ॥1500॥

नरसिंहस्य ।

27. सेना

Page 265: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भूर्-भूपाल-चमू-पदेउ गगनं सेना-रजो-राजिउंश्रान्त-द्वेइ-कलेवरेउ मरुतो नौका-तलेव् अब्धयः |तेजस् तेजसि लीनम् अस्तु भवतः किंत्व् अन्यद् आचक्ष्महेसृष्टिः स्रष्टुर् इहास्तम् एष्यति महा-भूतैर् विना पञ्चभिः ॥1501॥

श्री-कण्ठस्य ।

नित्यं निस्तृण-पल्लवे पथि निरालम्बे व्रजन् वाजिभिः खिन्न-खिन्न-तुरङ्ग-करुणाकृष्टो विवस्वानयन् |यायाद् अप्य् अवतीर्य निर्जर-पथाद् एषा समन्तान् न चेदद्य त्वद्-गजतागलन् मदजलैर् जम्बालिनी मेदिनी ॥1502॥

करञ्ज-योगेश्वरस्य ।

त्वत्-सैन्य-ग्लपितस्य पन्नग-पतेर् अच्छिन्न-धारा-क्रमंविस्फारायत-शालिनि प्रतिफणं फेनाम्भसि भ्रश्यति |देव क्ष्मावलय-प्रभो फणि-कुलैः प्रत्यग्रम् एकोत्तर-स्थूल-स्तम्भ-सहस्र-धारितम् इव क्ष्मा-चक्रम् आलोक्यते ॥1503॥

वसुकल्पस्य । (सु.र. 1425)

शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्री-भृतः सिन्धून् धूलि-भरेण कर्दमयितुं तैर् एव रोद्धुं नभः |नासीरे च मुहुर् मुहुश् चलचलेत्य् आलाप-कोलाहलान्कर्तुं नाथ वरुथिनीयम् अवनीं जेतुं पुनस् त्वद्-भुजौ ॥1504॥

तस्यैव । (सु.र. 1426)

अहो स्थैर्यं तेषां प्रकृति-नियमेभ्यः सुकृतिनां प्रतिज्ञात-त्यागो नहि भवति कृच्छ्रेऽपि महति |तथा हि त्वत्-सेनाभर-नमित-धात्री-भर-दलत्कटाहोऽपि स्वाङ्गं किम् उ कमठ-नाथश् चलयति ॥1505॥

28. खड्गः

देव त्वं मलयाचलोऽसि भवतः श्रीखण्ड-शाखी भुसस्तस्मिन् काल-भुजङ्गमो निवसति स्फूर्जत्-कृपाण-च्छलात् |एष स्वाङ्गम् अनर्गलं रिपु-तरु-स्कन्धेषु संघट्टयन्दीर्घं व्योम-विसारि-निर्मल-यशो निर्मोकम् उन्मुञ्चति ॥1506॥

छित्तपस्य । (सू.मु. 97.33)

तुल्या बाण-कृपाणयोर् अनुगतिः क्षीणाननओ न क्वचित्कोषं मे हरति प्रयच्छति सदा लक्षं रणे पत्रिणे |इत्थं देव कुनायकत्वम् असकृद् बुद्ध्वैव युद्धेष्व् असिःकृत्वा सन्धिम् उपोढ-वेपथुर् अतिक्रोधाद् विवेश द्विषः ॥1507॥

Page 266: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लङ्ग-दत्तस्य । (सू.मु. 97.51)

द्वाभ्याम् एव जितं द्वयोः परम् अमून्य् अङ्गानि भूमि-भर-श्लाघ्य-श्रीणि गृणन्ति सम्प्रति भवत्स्व् अङ्गस्य कूर्मस्य च |यत् कम्पे क्षितिपाल-शत्रु-वसुधा-चक्रं समुत्कम्पते निर्व्याजं निपतन्ति च क्षितिभृतां विष्वक्-शिरः-श्रेणयः ॥1508॥

चूडामणेः ।

यशः पुत्रं देव त्वद्-असि-लतिकासूत समरेसमीरस् तद्-धूली-पटल-पट-वासं विकिरति |शिवा यायन्त्य् उच्चैर् अटति च कबन्धावलिर् अभूदरातीनां मोक्षः सपदि भव-बन्ध-व्यतिकरात् ॥1509॥

विद्यायाः ।

No verse ||1510||

29. आश्चर्य-खड्गः

देवः स्व-स्तुतिर् अस्तु नाम हृदि नः सर्वे च सन्त्वागमास्तीर्थं न क्वचिद् ईदृग् अत्र भवति त्वत्-खड्ग-धारा यथा |याम् एकः स्व-शरीर-शुद्धि-रसिको मूर्ध्ना प्रतीच्छन्न् अरिर्द्वैविध्याद् अनु पञ्चतां तद् अनु च त्रैदश्यम् आप क्षणात् ॥1511॥

रथाङ्गस्य । (सू.मु. 97.68, सु.र. 1396)

शाखाः पञ्च तवोद्गता भुजतरोस् ताभिस् तथैकं धृतंसम्भूयैव किलासि-पत्रम् अभवत् तत्रापि चित्रान्तरम् |विश्व-व्यापि-यशः-प्रसूनम् अखिल-व्याप-च्छिदे श्रीफलंछायां किं कथयामि यत्र निखिलं विश्राम्यति क्ष्मा-तलम् ॥1512॥

लङ्ग-दत्तस्य ।

अपनय महा-मोहं राजन्न् अनेन तवासिना कथय कुहकाश्चर्यं क्वेदं कथं क्व च शिक्षितम् |यद् अरि-रुधिरं पायं पायं कुसुम्भ-रसारुणं झटिति वमति क्षीराम्भोधि-प्रवाहसितं यशः ॥1513॥

दक्षस्य । (सु.र. 1015)

उद्यात्य् एव सुहृत्-कुलं प्रतिबलं यात्य् एव नीचैस्तरामायान्त्य् एव यशः-श्रियः प्रतिदिशं यान्त्य् एव सत्-कीर्तयः ।

Page 267: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

येनैकेन मुखाग्र-पाटिततनूभूतार्द्र-कोटि-श्रियासर्वाश्चर्य-मयः स एव जयति त्वत्-खड्ग-धारा-पथः ॥1514॥

शुङ्गोकस्य ।

श्रीखण्ड-मूर्तिः सरलाङ्ग-यष्टिर्माकन्दम् आमूलम् अहो वहन्ती |श्रीमन् भवत्-खड्ग-तमाल-वल्लीचित्रं रणे श्रीफलम् आतनोति ॥1515॥

जयदेवस्य ।

30. कुपित-खड्गः

पर्यङ्को राज-लक्ष्म्या हरित-मणि-मयः पौर्षाब्धेस् तरङ्गोभग्न-प्रत्यर्थि-वंशोल्बण-विजय-करिस् त्यान-दानाम्बु-पट्टः |संग्राम-त्रास-ताम्यन्-नरपति-सुयशो-राजहंसाम्बुवाहःखड्गः क्ष्मासौ विदल्लः समिति विजयते मालवाखण्डलस्य ॥1516॥

कस्यचित् ।

वीर-श्री-वेणि-बन्धो भुज-भुजग-फणा शत्रुषु भ्रू-पताका देवस्य प्रेत-भर्तुः स्फुरद्-उरु-पृतना-द्विपिनी वीचि-दण्डः |क्रोधाग्नेर् धूम-वर्तिः सुर-युवति-दृशां शृङ्खला-दाम दीर्घंलक्ष्मी-लीला-कटाक्षः पर्ति-समरम् अभूद् यस्य जैत्रः कृपाणः ॥1517॥

राजशेखरस्य । (बा.रा. 3.48)

दृप्यत्-प्रत्यर्थि-पृथ्वी-पति-वितत-यशः-कौमुदी-कृष्ण-पक्षोलक्ष्मी-संचार-दूतः सुर-नर-नगरारम्भ-निर्विघ्न-यष्टिः |संग्रामाम्भोधि-माद्यद्-भुजग-फणा तल्प-कल्पान्त-कृष्ट-खड्गस् ते देवजीयाद् अयम् उदित-मही-मण्डलाखण्डलस्य ॥1518॥

शान्त्याकरस्य ।

अस्यासिर् भुजगः स्व-कोश-सुषिराकृष्टः स्फुरत्-कृष्णिमा कम्पोन्मीलद्-अराल-नील-रसनः केषां भिये न द्विषाम् |संग्रामेषु निजाङ्गुली-मय-महा-सिद्धौषधी-वीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर् नाम नालम्बिता ॥1519॥

कवि-पण्डित-श्रीहर्षस्य । (Nc 12.96, सू.मु. 97.49)

लीलोत्तंस-तमाल-वल्लिर् अवनेर् एतत्-प्रतापानल-स्फूर्जद्-धूम-शिखा क्रुधाकुल-तनोः कालस्य जिह्वाञ्चलः |वैरि-स्त्रैण-विलोचनाञ्जन-लिपि-स्तेनस् तमो-मन्दिरं

Page 268: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

निद्राणस्य कलेः स तस्य नृपतेः खड्गो न वाग्-गोचरः ॥1520॥

युवराज-दिवाकरस्य ।

31. चापः

ज्यां बिभ्रद्-भुजगो भुजङ्गम-युवा चापस् तवास्मिन् पुनःशेते कुण्डलिते विपक्ष-कषणो नाराच-नारायणः |बिभ्राणा हृदयेन यं क्षणम् अपि क्षोणीभुजो भेजिरेभित्त्वाम्भोरुह-बन्धु-बिम्बम् अचिराद् आनन्द-सान्द्रं महः ॥1521॥

आचार्य-गोपीकस्य ।

यः पृष्ठं युधि दर्शयत्य् अरिभट-श्रेणीषु यो वक्रतामस्मिन्न् एव बिभर्ति यश् च किरति क्रूर-ध्वनिं निष्ठुरः |दोषं तस्य तथाविधस्य भजतश् चापस्य गृह्णन् गुणंविख्यातः स्फुटम् एक एष नृपतिः सीमा गुण-ग्राहिणाम् ॥1522॥

कवि-पण्डित-श्रीहर्षस्य । (Nc 12.97, स्व् 2508)

भुजेऽपसर्पत्य् अपि दक्षिणे गुणंसहेषुणादाय पुरः प्रसर्पिणे |धनुः-परीरम्भम् इवास्य संमदान्महाहवे यच्छति वाम-बाहवे ॥1523॥

तस्यैव । (Nc 12.64, स्व् 2525)

भ्रू-चाप-प्रहितेन दृष्टि-विशिखेनैवास्य विद्वेषिणोध्वस्ताः पूर्वम् अतस् तदीय-दलने संभावि मे दुर्यशः |इत्य् आलोच्य कराम्बुजार्चितम् अपि न्यस्तं पुरस्ताद् अपिद्राग् जातं समरेषु यस्य निविड-व्रीडा-विनम्रं धनुः ॥1524॥

गोतिथीय-दिवाकरस्य ।

प्राग्-अष्टादश-पर्व भारतम् इदं निर्माय कर्माद्भुतंभूपानाम् अनपाय-पौरुषम् इह व्यासेन यत् कीर्तितम् |संग्रामाङ्गण-सीम्नि सम्यग् अधुना देव त्वदीयो भुजस्तत्-पर्व-त्रय-बन्धुरेण धनुषा व्याकर्तुम् एष क्षमः ॥1525॥

जलचन्द्रस्य ।

32. प्रयाणम्

नृपति-मुकुट-रत्नं त्वत्-प्रयाण-प्रशस्तिंप्रबल-भर-निमज्जद्-भूधराक्रान्त-भोगः ।

Page 269: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लिखति दशन-टङ्कैर् उत्पतद्भिः पतद्भिर्जरठ-कमठ-भर्तुः कर्परे सर्प-राजः ॥1526॥

त्रिपुरारि-पालस्य ।

दिग्-यात्रासु तदीय-सैनिक-भर-क्षुब्धाब्धि-कोलाहल-त्रस्त-श्री-परिरम्भ-मीलित-दृशो देवस्य कंसद्विषः |सस्वेदालस-पाणि-पल्लव-गलत्-कौमोदकीम् आदरादुद्गम्यानमत्-फणः फण-भृतां भर्ता बिभर्ति क्षितिम् ॥1527॥

तस्यैव ।

राजन् दुःसह-दोः-प्रताप-दलिताशेष-क्षितीशस्य तेवेलालोकन-कौतुकेन भवतः कोऽयं प्रयाणे रसः |यद्-दन्तीन्द्र-चमू-महा-भर-नमन्-नेमिः क्रमाद् एकतोभूर् अन्यत्र समुन्नता फणिपतेर् मौलौ न वर्तिष्यते ॥1528॥

गदाधर-नाथस्य ।

ते दिक्पाल-विलासिनी-कुच-तटे कस्तूरिका-कान्तयोवैरि-स्त्री-वदनेषु साञ्जन-गलन्-नेत्राम्बु-मैत्री-धराः |स्वर्गङ्गाकमलेषु भृङ्ग-रुचयो यस्य प्रयाणे बभुर्निर्धूताः पवनेन मत्त-करिणां दानाम्भसां बिन्दवः ॥1529॥

विश्वेश्वरस्य ।

अम्भः कर्दमताम् उपैति सहसा पङ्क-द्रवः पांशुतां पांशुर् वारण-कर्ण-ताल-पवनैर् दिक्-प्रान्त-नीहारताम् |निम्नत्वं गिरयः समं विषमतां शून्यं जन-स्थानतां निर्याते त्वयि राज्य-पाल भवति त्यक्त-स्वभावं जगत् ॥1530॥

महोदधेः । (सु.र. 1428)

33. भोगावली

राजन्न् उद्दाम-निद्राभर-विवश-भुजा-वल्लरीणाम् इदानींविश्राम्यन्तु त्वद्-अन्तः-पुर-हरिण-दृशां चामर-भ्रामणानि |सेवन्ते देवम् एते तुहिन-कण-भृतः सौध-जालान्तराल-प्राप्ताः प्रत्यग्र-जाग्रन्-नलिन-वन-रजो-ग्राहिणो गन्धवाहाः ॥1531॥

उमापति-धरस्य ।

भिन्दानः सुन्दरीणां पतिषु रुषमयं हर्म्य-पारावतानांवाचालत्वं दधानः कवितृषु च गुणं प्रातिभं सन्दधानः |प्रातस् त्यस् तूर्य-घोषः स्थगयति गगनं मांसलः पांशु-तल्पाद्

Page 270: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अस्वल्पाद् उत्थितानां नरवर करिणां शृङ्खल-शिञ्जितेन ॥1532॥

राजशेखरस्य । (वि.शा.भ. 1.12, स्व् 2223, शा.प. 3722)

निद्रा-जिह्म-दृशः सखीष्व् अपि सवैलक्ष्या नखाङ्क-व्रण-व्यादष्टांशुख-लेखया प्रतिपदं सीत्कारि-वक्त्रेन्दवः |त्वत्-सेवा-समुपागत-क्षिति-भुजां निर्यान्ति लीला-गृहादेताः प्रौढ-रति-श्रम-प्रशिथिलैर् अङ्गैः कुरङ्गीदृशः ॥1533॥

धोयीकस्य ।

अम्लान-स्तवकन्ति कुन्तल-भरे सीमन्त-सीमास्विमाः सिन्दूरन्ति कपोल-भित्तिषु मिलन्-मैरेय-रागन्ति च |प्रौढेर्ष्या-द्युति-विश्रमन्ति नयनोपान्ते कुरङ्गी-दृशः बिम्बोष्ठे क्षितिपाल बालतरणेर् लाक्षा-रसन्ति त्विषः ॥1534॥

साञ्चाधरस्य ।

उत्कर्णं करिणां गणेन विकसन् मोदं चिराद् बर्हिभिःक्रीडा-केशरिभिश् च पञ्जर-गतैः कोप-स्फुरल्-लोचनम् |कुञ्जोत्सङ्ग-भुवि प्रकम्प-तरलं सीमन्तिनीभिः क्षणात्पीतः श्रोत्र-पुटेन देव परितः प्रातर् मृदङ्ग-ध्वनिः ॥1535॥

तस्यैव ।

34. तूर्य-ध्वनिः

हेरम्ब-ध्वनि-डम्बर-प्रतिनिधिः क्रीडन्-नृ-पञ्चानन-क्ष्वेडोत्पीड-सुहृन्-नदी-पति-नदद्-वेलोमि-गर्जासखः |संवर्ताम्बुद-वृन्द-मन्दर-सित-स्पर्धी तवायं मृधेशत्रु-श्रोत्र-दरीषु मूर्च्छति चमू-भेरी-रवो भैरवः ॥1536॥

हरेः ।

देव त्वद्-विजय-प्रयाण-समये ढक्का हताः सैनिकैर्मन्द्रं दध्वनुरद्रिकुक्षिषु जरत्-पारीन्द्र-निद्रा-द्रुहः |तन्वाना मलयाद्रिषु प्रतिरवं ध्यान-क्षतिं योगिषुक्रोधं दिक्करिषु प्रकम्पम् अरिषु त्रासं रवेर् वाजिषु ॥1537॥

कस्यचित् ।

गुञ्जत्-क्रौञ्च-निकुञ्ज-कुञ्जर-घटा-विस्तीर्ण-कर्ण-ज्वराःप्राक्-प्रत्यग्-धरणीन्द्र-कन्दर-जरत्-पारीन्द्र-निद्रा-द्रुहः |लङ्काङ्क त्रिककुत्-प्रतिध्वनि-घनाः पर्यन्त-यात्रा-जयेयस्य भ्रेमुरमन्दमन्दर-रवैर् आशा-रुधो घोषणाः ॥1538॥

Page 271: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जयदेवस्य । (सु.र. 1567)

यस्याविर्भूत-भीति-प्रतिभट-पृतना-गर्भिणी-भ्रूण-भार-भ्रंश-भ्रेशाभिभूत्यै प्लवनम् इव भजन्न् अम्भसाम्भोनिधीनाम् |संभारं सम्भ्रमस्य त्रिभुवनम् अभितो भूभृतां बिभ्रद् उच्चैःसंरम्भोज्जृम्भणाय प्रतिरणम् अभवद् भूरि-भेरी-निनादः ॥1539॥

तस्यैव ।

विघट्ट -यन्न् एष हठाद् अकुण्ठ- - - - |वैकुण्ठ कण्ठी रव कण्ठ गर्जाम् भयङ्करो दिक्करिणां रणाग्रे

- - ||1540||भेरी रवो भैरव दुःश्रवस् ते

|तस्यैव

35. धूलिः

यस्योद्योगे बलानां दिशि दिशि वलताम् उज्जिहानै रजोभिर् - - - - |जम्बालिन्य् अम्बरस्य स्रवद् अमर धुनी वारि पूरेण मार्गे- - - - -संसीदच् चक्र शल्याकुल तरणिकरोत् पीडिताश्वीय दत्त

- ||द्वित्रावस्कन्द मन्दः कथम् अपि चलति स्यन्दनो भानवीयः1541॥

| ( . . 1565)बाणस्य सु र

- - - - -सप्त द्वीप कुटुम्ब भूतल भुवो निष्पीत सप्ताब्धयस्- - - - - |तन् मार्गेण च सप्त पन्नग फणा रत्नावलोक च्छिदः

- - - -क्रीडा दिग् विजये च सप्त जगती भाजो यद् अक्षौहिणी - - - ॥1542॥जन्माः प्रसरन्ति सप्त पवन स्कन्ध स्पृशो धूलयः

|मुरारेः

- - - - यस्याशा विजय प्रवृत्त पृतना चक्रे परिक्रामति- - - - - |क्षुण्ण क्ष्मा तल धूलि संकुलम् अभून् मर्त्य स्थलाभं

- - एतस्याम् अदसीय सम्प्लव परिक्षीणाम्भसि प्रावृषि - ॥1543॥प्रायः सम्भवति स्म भू परिसरे भूयान् इवावग्रहः

Page 272: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |तिल चन्द्रस्य

- अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणि रन्ध्रं विशन्ति |क्रामन्त्य् अद्रीन् विहङ्गा इव कपय इव क्वाप्य् अरण्ये चरन्ति

- - - - - - -देव क्ष्मा पाल शक्र प्रसरद् अनुपम त्वच् चमू चक्रवाह- - - - - ॥व्यूह व्याधूत धूली पटल हत दृशः कान्दिशीकाः क्षितीशाः

1544||

|विश्वेश्वरस्य

- - भूति स्नान प्रमोदं तनुभिर् अलभत स्पष्टम् अष्टाभिर् ईशो - - - - |भूयस् तुङ्गत्वम् आपुः पिहित गिरि गुहा गह्वरआः क्ष्मा धरेन्द्राः

- - - - -यात्रायां यस्य खेलत् तुरग खुर खुरोत्खात धूली भरेण - ॥1545॥प्रापुर् वर्षाभ्र लक्ष्मीम् अतिमलिनतया शारदास् तोयवाहाः

|तस्यैव

36. - अश्व धूलिः

- - -यात्रा नेहसि यस्य दिग् विजयिनः काम्बोज वाहावली- - - | विङ्खोल्लेल्ख विसर्पिणि क्षिति रजः पूरे वियच् चुम्बति

- - भानोर् वाजिभिर् अङ्ग कर्षण रसानन्दः समासादितो - - - ॥1546॥लब्धः किं च नभस् तलामर धुनी पङ्केरुहैर् अन्वयः

| ( . . 1381)वसुकल्पस्य सु र

- - - - - -देव त्वद् विजये तुरङ्गम् अखुर व्रात क्षत क्ष्मा तल - - |प्रोद्भूते परितः पराग पटले दिक् चक्रम् आक्रमति

- - अक्ष्णां पंक्ति शतानि निन्दति निजं हस्त द्वयं निन्दति - - ॥1547॥स्वां निन्दत्य् अनिमेषतां परिपतद् बास्पाम्बु धारो हरिः

|जयोकस्य

- - - - - -वाह व्यूह खुराग्र टङ्क विहति क्षुण्णक्षमा जन्माभिर् - - |धूलिभिः पिहिते विहायसि भवत् प्रस्थान कालोत्सवे

- - - - - - -दिङ् मोहाकुल सूर सूत विपथ भ्राम्यत् तुरङ्गावली ॥1548॥दीर्घायुः प्रतिवासरं प्रतिदिशं व्यस्तो रविर् भ्राम्यति

| ( . . 1447)महोदधेः सु र

Page 273: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -त्वद् भावावलिटापटङ्क विगलद् भूगोल धूली भरैर् - ’ |उत्पत्यापतयालुभिः स्थल मये जाते द्य नीराम्बुधौ

- - - - - -शङ्के सेतु कथैक कर्मठ भुजा शौटीर शाखामृगा- ॥1549॥हङ्कार स्तुतिभिर् भविष्यति कथं न व्रीडितो मारुतिः

|हीरोकस्य

-सप्ताम्भोधीन् पिबद्भिर् दिशि दिशि सरितः स्वादयद्भिस् तडाग - - |व्यूहं गण्डूषयद्भिर् गगन तल गतां जाह्न्वईम् उल्लिहद्भिः

- - - - - - -यात्रायां यस्य हेला चल तुरग चमू शश्वद् उद्धूत धूली - - - - - ॥पूरैर् ऐकाब्धि मात्र व्यय जनित मदो लज्जितः कुम्भ जन्मा

1550||

|छित्तपस्य

37. -संग्राम धूलिः

- - - -यस्याहवे हय चमू खुर खण्डितोर्वी- - - |पांशु प्रसार परिपूर्ति भिया वहन्ति - -नेत्राणि नित्य विकचानि मरुत् तरुण्यो

- - - - ||1551||नीरन्ध्र पाणि पुट युग्म पिधानवन्ति

|राजशेखरस्य

- त्वङ्गत्तुरङ्ग मुखरोच्छलितै रजोभिर् - - - - |लग्नैर् अजस्र गलद् अस्र सहस्र नेत्रः

पाणि-ग्रहे समर-भूमि-जय-श्रियस् तेस्वाराड्यं नृपति-नाथ सहस्र-धारः ॥1552॥

पजोकस्य ।

त्वङ्गद्-वैरि-करीन्द्र-कुम्भ-निपतन् निस्त्रिंश-लेखोल्लसद्-वह्नि-ज्वाल-तडित्-करम्बित-तनुर् व्रध्न-त्विषो रुन्धती |राजंस् तर्पित-बर्हिणा सरभसैर् आलोकिता चातकैर्बलात् त्वद्-बल-धूलि-जाल-जलद-श्रेणी समुत्सर्पति ॥1553॥

सुरभेः ।

एतत्-कृत्तोत्तमाङ्ग-प्रतिसुभट-नटारब्ध-नाट्याद्भुतानांकष्टं द्रष्टैव नाभूद् भुवि समर-समालोकि-लोकास्पदेऽपि ।

Page 274: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अश्वैर् अस्वैर-वेगैः कृत-खुर-खुरली-मङ्क्षु-विक्षुद्यमान-क्ष्मा-पृष्ठोत्तिष्ठ-दन्धंकरण-रण-धुरा-धूलि-धारान्ध-कारात् ॥1554॥

कवि-पण्डित-श्री-हर्षस्य । (Nc 12.100)

मातङ्गाभोद-वीथी-विकसित-महसि प्रौढ-सेना-पराग-ध्वान्तोद्गारे गरीयस्य् उपनयति मुहुर् विश्व-दिङ्-मोह-मुद्राम् |कीरित्र् वेलावनेषु भ्रमति भुजम् अथालम्बते वीर-लक्ष्मीर्देव त्वत्-खड्ग-धारा-सरणि-परिसरे वैरिणो निष्पतन्ति ॥1555॥

jalacandrasya |

38. yuddham

राजन् वाजि-पदाति-कुञ्जर-शिरश्-छिन्नं रणे यत् त्वयानृत्यद्-योध-कबन्ध-कण्ठ-मिलितं तेनारि-वीर-व्रजः |हेरम्बीयति किंनरीयति शिरो-राहूयतीति क्षणंनिर्माणं तव बङ्ग-नायक कथा-पाण्डित्यम् उन्मीलति ॥1556॥

उदयादित्यस्य ।

सङ्ग्रामाङ्गण-सङ्गतेन भवता चापे समारोपितेदेवाकर्णय येन येन सहसा यद्-यत्-समासादितम् |कोदण्डेन शराः शरैर् अशिरस् तेनापि भू-मण्डलंतेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोक-त्रयम् ॥1557॥

कर्क-राजस्य । (स.ka.ä. 1.115, सु.र. 1407)

शत्रूणां काल-रात्रौ समिति समुदिते बाण-वर्षान्धकारेप्राग्-भारे खड्ग-धारां सरितम् इव समुत्तीर्य मग्नारि-वंशाम् |अन्योन्याघात-मत्त-द्विरद-घन-घटा-दन्त-विद्युच्-छटाभिःपश्यन्तीयं समन्ताद् अभिसरति मुदा सांयुगीनं जय-श्रीः ॥1558॥

जयदेवस्य ।

यद्-अस्त्र-व्यापाराद् अभिमुख-हतैः क्षत्रिय-भटैः स्व-सत्त्वेन क्रीतं भुवनम् अभिसर्पद्भिर् अभितः |कृत-च्छिद्र-श्रेणी-विधुर-परिभोगं भगवतोगभस्तीनां पत्युस् तित-उतुलनां मण्डलम् अगात् ॥1559॥

मुरारेः ।

यन् निस्त्रिंश-हतोद्गतैर् अरि-शिरश् चक्रैर् बभूव क्षणंलोके चान्द्रमसे विधुंतुद-घटावस्कन्द-कोलाहलः |किं चामीभिर् अपि स्फुरन्-मुखतया शीतांशुकोटि-भ्रमं

Page 275: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

बिभ्राणैर् उदपादि राहु-भुवने भूयान् सुभिक्षोत्सवः ॥1560॥

तस्यैव । (सु.र. 1570)

39. युद्ध-स्थली

देव त्वद्-भुजयोर् बलं न गदितुं वाचा वयं शक्नुमःकुर्वाणा हृदयेऽपि तत्-पुलकिताः प्रत्यङ्गम् एते वयम् |शक्ता सैव पुनस् तवासि-पतन-च्छिन्न-द्विषत्-कन्धरा-रन्ध्रोद्वान्त-समीर-भैरव-रवा युद्ध-स्थली जल्पितुम् ॥1561॥

छित्तपस्य ।

रक्त-स्रोतो-वहायास् त्वरितम् अवतरन् स्नान-तृष्णालुर् एकोवीर त्वद्-वैर्-सेना-घन-पिशित-वसापङ्क-मग्नैक-जङ्घः |साक्रन्द-क्वाणम् आसीत् प्रसरद्-अपसरत्-पाणिभिः कृष्ट-मुक्तस्तीरस्थैर् उत्तितीर्षुः परिहसित-परैस् तृप्तिभिः प्रेत-वृद्धः ॥1562॥

नीलस्य ।

श्लाघन्ते नहि तानि यस्य भुजयोर् अद्यापि युद्ध-स्थली-सीमान्ते रिपु-कीकसोत्थित-कुश-व्याजेन रोमाञ्चिताः |पूर्वाभ्यास-गताभिर् अङ्क-पल-भुग्-दंष्ट्रावली-चर्वणान्निर्मांसास्थितयोच्चरत्-कट-कट-स्पष्टाक्षर-श्रेणयः ॥1563॥

गोतिथीय-दिवाकरस्य ।

निर्यन्-नाराच-धारा-चय-खचित-पतन्-मत्त-मातङ्ग-जातंजातं यस्यारि-सेनारुधिर-जल-निधावन्तरीप-भ्रमाय |सुप्ता यस्मिन् रतान्ते सह च सहचरैर् नालवन्-नाग-नासा-रन्ध्र-द्वन्द्वैक-पात्रे रुधिर-मधु-रसं प्रेत-कान्ताः ॥1564॥

जयदेवस्य ।

कृष्टे घोट-कटाप-संपुट-घटा-फालाग्र-संघट्टनैश्छिन्नाराति-कबन्ध-रन्ध्र-विगलद्-रक्तेन सिक्ते रणे |मूलेन त्वद्-असि-प्रहार-पतिता वैरी-भदन्त-व्रजाराजन्ते जगद्-अग्र-पल्लवि-यशो-बीज-प्ररोहा इव ॥1565॥

वीरदत्तस्य ।

40. दिग्-विजयः

- - क्षिप्तः क्षीर गृहे न दुग्ध जलधिः कोषे न हेमाचलो - - |दिक्पालाः अपि पालि पालन विधाव आनीय नारोपिताः

Page 276: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -नो वा दिक्करिणः क्वणन् मधुलिहः पर्याय पर्याणन - ॥1566॥क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग् जये

| (कस्यचित् . . 1446, सु र दक्षस्य)

- - - - -देवे दिग् विजयोद्यते धृत धनु विद्वेषि सीमन्तिनी- - |वैधव्य व्रत दायिनी प्रतिदिशं रोषाद् उपक्रामति

’ ’ किं ब्रूमो न्यद् इतो धिकं रतिर् अतित्रासान् न पौष्पं kare - - - ॥bhartur bhartur मदान् मदान्ध मधुपी नीली निचोलं धनुः

1567||

- |नारायण दत्तस्य

- - - - - -तत् तद् विक्रम दोहदेन विलसद् दोर् दण्ड दम्भोलिना- - - |विद्वेषि व्यय कर्मठेन दिशता निर्वीरम् उर्वी तलम्

- - किं ब्रूमश् चतुरब्धि सीम भुवनं राजन् वदातन्वता - - ॥1568॥येनाभूर् विजिगीषुणा विदधिरे दिक् पाल शेषा दिशः

- |उमापति धरस्य

- - आकौमारं समर जयिना कुर्वतोर् वीम वीराम् |एतेनामी कथम् इव दिशाम् ईशितारो विमुक्ताः

- ’ अन्तर् ज्ञातं वपुषि कलया तस्य ते ष्टौ प्रविष्टाः- ॥1569॥प्रह्वी भूते प्रभवति नहि क्षत्रियाणां कृपाणः

- |उमापति धरस्य

- - - - - - एकः संग्राम रिङ्गत् तुरग खुर रजो राजिभिर् नष्ट दृष्टिर्- - - - - - - - दिग् यात्रा जैत्र मत्त द्विरद भर नमद् भूमि भग्नस् तथान्यः

| -वीराः के नाम तस्मात् त्रिजगति न ययुः क्षीणतां काणकुब्ज

||1570||न्यायाद् एतेन मुक्ताव् अभयम् अभजतां वासवो वासुकिश् च

|जयदेवस्य

41. रिपुः

- यान्त्य् एके पर पुष्टतां बलिभुजो भ्राम्यन्ति केचिन् महीं |केचिद् बिभ्रति लावकत्वम् अपरे जाता वने वर्तकाः - केचित् खञ्जनकीभवन्ति सततोन्माथ प्रमाथैर् अहो

- ||1571|| तिर्यक्ताम् अपि लम्भितैस् त्वद् अरिभिर् लब्धा न पक्षोन्नतिः

Page 277: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( 2582)कस्यचित् स्व्

- - - - - -निर्भीक भ्रान्त भोगिन्य् अनल सम शके मांसल ध्वान्त राशाव्- - - - - |आसार क्लिन्न कुड्ये वृषभ निकषणाव् अर्जित द्वार दारौ

- - - -प्रत्यग्रोदीर्ण गर्भे गलति वन गिरि ग्रामदेवी गृहान्ते ॥1572॥संत्रस्ताः शत्रवस् ते कथम् अपि रजनीं प्रावृषि प्रेरयन्ति

|योगेश्वरस्य

पद्ब्याम् ऊरुयुगं विभज्य भुजयोर् मध्यं निपीड्योरसा |पार्श्वेषु प्रसभं प्रहृत्य नखरैर् दन्तैर् विलुप्याधरम् - ’ संसुप्तान् अवबोध्य युष्मद् अहितान् भूयो पि भुङ्क्ते वने

||1573|| किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना

| ( . . . 5.500)छित्तपस्य स क ä

मौखर्यं वरम् अस्तु देव तद् अपि प्रसूयते विस्मयाद् |ऐश्वर्याणि परित्यजन्ति भवतो नाद्यापि ते वैरिणः मन्यूनां शतम् आचरन्ति कटकं क्रामन्ति भूमीभृतां

- - ||1574||पत्रालीं वलयन्ति च स्तन युगाभोगे कुरङ्गी दृशाम्

जलचन्द्रस्य ।

पद-हीनान् बिल-वसतीन् भुजगान् इव जात-भोग-सङ्कोचान् |व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् ॥1575॥

दङ्कस्य । (सु.र. 1393)

42. रिपु-सम्भ्रमः

कोषान् गेहेषु मुञ्चन् पथि करि-तुरगं बान्धवान् अर्घ-मार्गेदुर्गेष्व् अन्तः-पुराणि प्रतिवल-चक्रिताः पर्वतेभ्यो निवृत्ताः |यस्योद्योगे भ्रमन्तः समसमय-स्मारम्भ-गम्भीर-भेरी-भाङ्गाराकीर्ण-कर्ण-ज्वर-भर-तरल-प्रेक्षिताशाः क्षितीशाः ॥1576॥

विश्वेश्वरस्य ।

श्रुत्वा यं सहसागतं निज-पुरात् त्रासेन निर्गच्छतां

Page 278: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शत्रूणाम् अवरोधनैर् जल-लव-प्रस्यन्द-तिम्यत्-पुटाः |शुभ्रे सद्मनि पल्लविन्य् उपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च स-शाद्वले विवलित-ग्रीवैर् विमुक्ता दृशः ॥1577॥

धनपतेः । (स.ka.ä. 1.83)

मुग्धे किं शुक-पञ्जरेण रसिके किं सारकान्वेषणैःसुस्थे मुञ्चसि किं न चित्र-फलकं किं वीणया रागिणि |नायं भूषण-संग्रहस्य समयो लीलावति त्वर्यतामित्य् आसन् पुर-विद्रवे भवद्-अरि-स्त्रीणां वयस्या-गिरः ॥1578॥

राजशेखरस्य ।

वत्से मालति मालिका न रचिता पुष्पैस् त्वदीयैर् मयारक्ताशोकतरो तवाप्य् अभिनवो नोत्तंसितः पल्लवः |व्यालोआलि-कुलाव-लीढ-मुकुलस् त्वं चूत नालोकितोहा धिक् कष्टम् इति ब्रुवन्ति नगर-त्यागे तवारि-स्त्रियः ॥1579॥

गदाधरस्य ।

मातर् मातर् जनक जनक प्रेयसि प्रेयसीति भ्रातर् भ्रातस् तनय तनय ज्यायसि ज्यायसीति |यन् नासीर-प्रचुर-गध्यूह-वित्रस्त-वैरि-स्त्री-पुंसानां विदलति दलद्-दिक्-कलापो विलापः ॥1580॥

दाक्षिणात्यस्य ।

43. अरि-वधूः

कान्तारेषु करावलम्बि-शिशवः पादैः स्रवल्-लोहितैर् अर्चन्त्यः पदवीं विलोचन-जलैर् आवेदयन्त्यः शुचम् |दृष्टाः पान्थ-जनैर् विवृत्य स-कृपं हा-शब्द-गर्भैर् मुखैर् यन्त्य् अह्ना सकलेन योजन-तुरीयांशं तवारि-स्त्रियः ॥1581॥

पुरुषोत्तमस्य ।

पारेकन्दरम् इङ्गु-दीवनम् इतो नीवार-केदारिकास्वच्छन्दं सरसस् तटे कमलिनी-वृन्दाढ्य-मन्दानिलः |स्वच्छं निर्झर-वारि-वारण-रदोत्खातास् ततो भूरुहाइत्थं व्याध-वधूर् विबोध्य नयति त्वद्-वैरि-वीराङ्गनाः ॥1582॥

विभाकरस्य ।

घ्रातं ताल-फलाशया स्तन-युगं बिम्ब-भ्रमेणाधरोदष्टं पाक-विदीर्ण-दाडिम-धिया लीढाः स्फुरन्तो रदाः |भ्राम्यन्ती श्रम-निःसहानुविपिनं यद्-वैरि-सीमन्तिनी

Page 279: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

निद्राणा मुहुर् आहता म्हुर् अधिक्षिप्ता च शाखामृगैः ॥1583॥

धनञ्जयस्य ।

कुरु तरुषु गृहास्थां तल्प-बुद्धिं तृणेषुत्वचि निवसन-वाञ्छाम् अन्न-तृष्णां फलेषु |इति विनयति देव प्रेयसीं त्वद्-रिपूणामभिनव-वन-वासोद्वेग-मुग्धां किराती ॥1584॥

वीरभद्रस्य ।

न्यञ्चन्-नीवी-निबद्धान्य-कलित-तिलकान्य-क्वणत्-कङ्कणानि भ्रश्यन्-मञ्जीर-शिञ्जान्य् अचलित-वलय-स्रञ्जि धौताञ्जनानि |अप्रेङ्खत्-तार-हाराण्यवसित-हसित-श्रीणि शीर्णालकानित्रुट्यत्-सिन्दूर-बिन्दूर-बिन्दून्य् असकृद् अकृत यः शात्रवान्तः-पुराणि ॥1585॥

उमापति-धरस्य ।

44. अरि-वधू-बाष्पः

हा चित्राङ्गि कुरङ्गि # # # # # हा राजहंस-प्रियेहा चूत-द्रुम हा प्रियङ्गु-लतिके त्यक्ताः स्थ हा धिक् कथम् |इत्थं त्वत्-परिपन्थि-पार्थिव-पुरन्ध्रीणां वन-प्रस्थितौधारा-धौतिकपोलयोर् नयनयोर् अस्रं न विश्राम्यति ॥1586॥

गदाधर-नाथस्य ।

संदिष्टं मरुभूमि-भूरुह-चयैर् भूयाद् भवान् भूपतिर्निर्जेता नव-खण्ड-मण्डल-भुवो यत् त्वत्-प्रसादाद् वयम् |प्रत्यासन्न-विपन्न-हूण-तरुणी-नेत्र-प्रणाली-गलद्-बाष्पाम्भः-प्लव-पूर-पिच्छिल-तलाः श्री-मुञ्ज मोदामहे ॥1587॥

कस्यचित् । (सु.र. 1398)

एतद् भीतारि-नारी गिरि-बिल-विगलद्-वासरा निःसरन्तीस्व-क्रीडा-हंस-मोह-ग्रहिल-शिशु-भृश-प्रार्थि तोन्निद्र-चन्द्रा |आक्रन्दद् भूरि यत् तन् नयन-जल-मिलच्-चन्द्र-हंसानुबिम्ब-प्रत्यासत्ति-प्रहृष्यत्-तनय-विहसितैर् आश्वसीन् न्यश्वसीच् च ॥1588॥

कवि-पण्डित-श्री-हर्षस्य । (Nc 12.28)

गम्भीर-नीर-सरसीर् अपि पुरुषाःकुर्वन्ति ये दिनकरस्य करास् त एव |त्वद्-वैरि-वीर-वनितानयनाम्बु-लेश-शोषे कथं प्रतिहता इति मे वितर्कः ॥1589॥

Page 280: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

kalpa-dattasya | (su.ra. 1424)

के y¨¨उयं मुनयः किम् अत्र तपसे स्थानं समीहामहेनीवाराङ्कुर-दन्तुरा नियमित-व्याधास्ति विन्ध्याटवी |सा सम्प्रत्य् अवनी-महेन्द्र भवतो विद्वेषि-वाम-भ्रुवामश्रान्त-च्युत-लोल-लोचन-पयो-वन्याभिर् अन्यादृशी ॥1590॥

कविराज-सोमस्य ।

45. अरि-पुरम्

अधाक्षीन् नो लङ्काम् अयम् अयम् उदन्वन्तम् अतरद् विशल्यां सौमित्रैर् अयम् उपनिनायौषधि-वराम् |इति स्मारं स्मारं त्वद्-अरि-नगरी-भित्ति-लिखितं हनूमन्तं दन्तैर् दशति कुपितो राक्षस-गणः ॥1591॥

परिमलस्य । (शा.प. 1267)

लूता-तन्तु-पटावनद्ध-शिरसो वेल्लल्-लता-संततेरन्योन्यं मिलनाच् चिर-स्पृहम् इव व्यासक्त-कण्ठ-ग्रहाः |क्रीडा-निर्वृत-घूत्कृति-रवैः साक्रन्द-बद्धारवंक्रन्दन्ति त्वद्-अराति-राज-नगरी-रथ्या-भुवो वीरुधः ॥1592॥

युवराजस्य ।

वर्षा-सम्भृत-पीतिमानमनवं स्तब्धाङ्घ्रि-हस्त-द्वयंभेकं मूर्ध्नि निगृह्य कज्जल-रजः-श्यामं भुजङ्गं स्थितम् |मुग्धा-व्याध-वधूस् तवारि-नगरे शून्ये चिरात् सम्प्रति स्वर्णोपस्कृत-मुष्टि-सायक-धिया साकूतम् आकर्षति ॥1593॥

छित्तपस्य । (सु.र. 1401)

लीला-चूत-तमाल-केशर-तरु-स्कन्धे प्रवृद्धालय-स्वेच्छोन्मद-कर्करेटुरटितैर् भीमं बहिः काननम् |अन्तर्-वेश्म-विलोल-चर्म-चटकापक्ष्माञ्चलोद्वीजन-क्रीडा-सुप्त-पिशाच-दम्पति-पुरं राजन् भवद्-विद्विषाम् ॥1594॥

विश्वेश्वरस्य ।

क्रूरोत्कूजत्-करेटु-प्रति-रव-विरसज्-जर्जर-ग्रन्थि-बन्धाःस्थाआर्थि-प्रेत-मल्ल-द्वय-कलह-समावर्जित-स्थूल-शाखाः |गोलोमीच्छन्न् अमातृ-प्रतिकृति-विरत-प्रत्यभिज्ञा दिवापित्वच्-छत्रु-ग्राम-देवी-निलय-नत-रवस् त्रासम् उत्पादयन्ति ॥1595॥

Page 281: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् ।

46. अरि-गृहम्

द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रसिव्न्न-गण्डैर् गजैरन्तः कञ्चुकिभिः स्फूरन् मणिधरैर् अध्यासिता भूमयः |आक्रान्तं महिषीभिर् एव शयनं त्वद्-विद्विषां मन्दिरेराजन् सैव चिरन्तन-प्रणयिनी-शून्येऽपि राज्य-स्थितिः ॥1596॥

योगेश्वरस्य । (सु.र. 1403, स्व् 2569, सू.मु. 97.78, कुवल्, p. 161)

वन्यो हस्ती स्फटिक-घटिते भित्त-भोगेषु बिम्बंदृष्ट्वा रुष्टः प्रतिगज इति त्वद्-द्विषां मन्दिरेषु |दन्ताघाताकुलित-दशनस् तत् पुनर् वीक्षमाणोमन्दं मन्दं स्पृशति करिणी-शङ्कया साहसाङ्कः ॥1597॥

वेतालस्य ।

रन्ध्रे संन्यस्त-दृष्टिः क्षिति-निहित-तनुः क्रीड-संलीन-पुच्छःप्रत्याशायोजितात्मा ग्रहण-परिणतः स्तब्ध-कर्णो विशङ्कः |संकोचाबद्ध-देहो नियमित-चरणः प्रस्फुरच्-छ्मश्रु-जालः शून्ये राजन् विडालस् तव रिपु-भवने मूषिकान् उच्छिनत्ति ॥1598॥

योगेश्वरस्य ।

वत्से माधवि तात चम्पक शिशो माकन्द कौन्दि प्रियेहा मातर् मदयन्ति हा कुरवक भ्रातः खसर् मालति |इत्य् एवं रिपु-मन्दिरेषु भवतः शृण्वन्ति नक्तंचरागोलाङ्गूल-विमर्द-संभ्रम-वशाद् उद्यान-देवी-गिरः ॥1599॥

शुभाङ्कस्य । (सु.र. 1412)

स्नातः सम्प्रति वारि-वाह-सलिलैः संरूढ-शप्पाङ्कुर-व्याजेनात्त-कुशाः प्रणाल-सलिलैर् दत्त्वा निवापाञ्जलिम् |प्रासादास् तव विद्विषां परिपत्-कुड्यस्य पिण्ड-च्छलात्कुर्वन्ति प्रतिवासरं निज-पति-प्रेताय पिण्ड-क्रियाम् ॥1600॥

महादेवस्य ।

47. यशः

मूलं फणाः फणि-पतेर् गगनं च मध्यःशाखा दिशो जलधि-मण्डलम् आलवालम् । त्रैलोक्यनाथ तव देव यशो-द्रुमस्यतारा-गणाः सुमनसः फलम् इन्दु-बिम्बम् ॥1601॥

Page 282: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

श्री-हनूमतः ।

मातुः स्वेद-मयं ततान पृथुकः क्रोडेन धात्र्याम् असौरागाढ्यस् तरुणः पुरन्दर-पुर-स्त्री-न्यस्त-कण्ठ-ग्रहः |ज्यायान् अप्य् अभिनत्-पितामह-पदं नित्याविनीतस् तनूजन्मा ते यशसां गणस् तद्-उचित-व्रीडोऽसि तत्-कीर्तने ॥1602॥

छित्तपस्य । (सू.मु. 97.39)

बद्धो नैष न लङ्घितो न मथितः पीतो न वा बाडवव्यग्रो नापि यशोमयो यदुपतेर् अम्लायमानोऽम्बुधिः |अब्धींल् लब्ध-पराभवानधरयन्न् अर्वाग् अथोऽर्वी-भृतः कुर्वन् गर्व-विलङ्घितावधिर् अधि ब्रह्माण्डम् आरोहति ॥1603॥

वाचस्पतेः ।

ऐरावणन्ति करिणः फणिनोऽप्य् अशेषाःशेषन्ति हन्त विहगा अपि हंसितारः |नीलोत्पलानि कुमुदन्ति च सर्व-शैलाःकैलासितुं व्यवसिता भवतो यशोभिः ॥1604॥

महाशक्तेः । (सु.र. 1011)

देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु निष्कल्मषाःकालिन्दी-सुर-सिन्धु-सङ्ग-पयसि स्नातुं समीहामहे |तद् याचेमहि सप्त-विष्टप-शुचीभावैकतान-व्रतंसंयच्छ स्वयशः सितासित-पयो-भेदाद् विवेकोऽस्तु नः ॥1605॥

रथाङ्गस्य । (सु.र. 995)

48. स-वीर्य-यशः

न तच् चित्रं चित्ते वितत-करवालोग्र-रसनोमही-भारं सोढुं भुज-भुजग-राजः प्रभवति |यद् उद्भूतेनेदं नव-विसलता-तन्तु-शुचिनायशो-न्रिमोकेण स्थगितम् अवनी-मण्डलम् अभूत् ॥1606॥

सङ्घ-श्रियः । (सु.र. 1013)

श्रीमन्-पाताल-कुक्षिम्भरि-भरित-सुर-स्थानम् अम्भोधि-रोधो-रोधि क्ष्मा-शोधि शुद्धं प्रसरति यद् इदं त्वद्-यशस् तत् किम् आहुः |तद् ब्रूमस् त्वत्-प्रतापानल-मिलन-कृत-क्वाथ-सम्भार-दूर-स्फारोत्तालोऽयम् अभ्रंलिह-लहरि-भरो वर्धते दुग्ध-सिन्धुः ॥1607॥

श्रीकण्ठस्य ।

Page 283: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

चन्द्राभैर् भवतो यशोभिर् अमलैर् विस्तारितायां दिशिज्योत्स्नायां तव वैरि-वर्ग-वदने विश्रान्तम् अन्धं तमः |किं च भ्रू-तिलकान्त-पात-मिलित-श्री-भार-संवर्धित-प्रेमाणि प्रहसन्ति बन्धु-कुमुदान्य् आमोदवन्ति स्फुटम् ॥1608॥

गोसोकस्य ।

दृष्टं सङ्गर-साक्षिभिर् निगदितं वैतालिक-श्रेणिभिर्न्यस्तं चेतसि खञ्जनैः सुकविभिः काव्येषु संचारितम् |उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेषदांदानैर् निर्जित-वैरि-वीर भवतश् चन्द्रावदातं यशः ॥1609॥

राजशेखरस्य । (सु.र. 1000)

मुक्ता-शीकर-निर्झरासु सदसि क्षुण्णासु कुम्भ-स्थलीष्वादन्तः स्फुट-कर्ण-चामर-दृशास्वावर्जिनां दन्तिनाम् |क्षेत्रीकृत्य वरूथिनीं युधि जय-श्री-कर्षकेण द्विषांयेनोप्ता इव मुष्टिभिर् निज-यशो-बीज-च्छटा रेजिरे ॥1610॥

भिक्षोः ।

49. प्रशस्त-यशः

आक्षिप्ता चामर-श्रीः प्रसभम् अपहृतः पौण्डरीको विलासः प्रच्छन्नो वीर-कम्बुः समजनि विहितः कण्ठ-भाराय हारः |लुप्तो हास-प्रकाशः कम् अपि परिभवं प्रापितः पुष्प-राशिश्चन्द्राभैर् यद्-यशोभिः प्रतिधरणि-भुजां निह्नुता किं च कीर्तिः ॥1611॥

श्रीमत्-केशव-सेन-देवस्य ।

अम्भोधि-क्षिप्त-मुक्ता-रुचि-हरि-चरणोद्गीर्ण-गङ्गाम्बु-तुल्यं कालिन्दी-फेन-कान्ति-स्फुरित-फण-धरोन्मुक्त-निर्मोक-रोचिः |कर्णाटी-कुन्तलान्तर्-विगलित-सुमनो-दाम-रम्यं समन्ताच् छ्री-खण्डालेप-लक्ष्मीम् उपनयति यशो यस्य खड्ग-प्रसूतम् ॥1612॥

जलचन्द्रस्य ।

भूचक्रं कियद् एतद् आवृतम् अभूद् यद् वामनस्याङ्घ्रिणानागानां कियद् आस्पदं यद्-उरसा लङ्घन्ति गूढाङ्घ्रयः |एकाहाद् यद् अनूरुर् अञ्चति कियन् मात्रं तद् अप्य् अम्बरंयस्येतीव यशो ह्रिया त्रिभुवनं व्याप्यापि नो तृप्यति ॥1613॥

उमापति-धरस्य ।

Page 284: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

गृहाद् गृहम् उपागतं व्रजति पत्तनं पत्तनाद्वनाद् धनम् अनुद्रुतं भ्रमति पादपं पादपात् |गिरेर् गिरिम् अधिश्रितं तरति वारिधिं वारिधेर्यदीयम् अरि-सुन्दरी-निकर-पृष्ठ-लग्नं यशः ॥1614॥

तस्यैव ।

आस्ते दामोदरीयाम् इयम् उदर-दरीं याव् अलम्ब्य त्रिलोकीसंमातुं शक्नुवन्ति प्रथिम-भर-वशाद् अत्र नैतद् यशांसि |ताम् एतां पूरयित्वा निरगुर् इव मधु-ध्वंसिनः पाण्डु-पद्म-च्छद्मापन्नानि तानि द्विपद-शनस-नाभीनि नाभी-पथेन ॥1615॥

कवि-पण्डित-श्री-हर्षस्य । (Nc 12.95, स्व् 2520, सू.मु. 97.23)

50. कीर्तिः

का त्वं, कुन्तल-मल्ल-कीर्तिर्, अहह क्वासि स्थिता, न क्वचित्सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् रुचः सम्प्रति |वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरःकान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्राम-भूः ॥1616॥

छित्तपस्य । (सु.र. 1005)

रामः सैन्य-समन्वितः कृत-शिला-सेतुर् यद् अम्भोनिधेःपारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् उत्पादयेत् |एकाकिन्य् अपि सेतु-बन्ध-रहितान् सप्तापि वारां निधीन्हेलाभिस् तव देव कीर्ति-वनिता यस्मात् समुल्लङ्घति ॥1617॥

तस्यैव । (सु.र. 1012)

किं वृत्तान्तैः पर-गृह-गतैः किंतु नाहं समरथस्तूष्णीं स्थातुं प्रकृति-मुखरो दाक्षिणात्य-स्वभावः |देशे देशे विपणिषु तथा चत्वरे पान-गोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥1618॥

तुतातितस्य । (स्व् 2544, सु.र. 996, शा.प. 1227)

अनन्तासौ कीर्तिः कवि-कुमुद-बन्धोः क्षिति-पतेस् त्रिलोकीयं क्षुद्रा तद् इह कथम् अस्याः स्थितिर् इति |मुधेयं वः शङ्का कलयत कियद्-दर्पण-तलं विशाला किं तत्र स्फुरति न कवीन्द्र-प्रतिकृतिः ॥1619॥

पञ्चाक्षरस्य ।

Page 285: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

ध्यायन्ती निरपाय-नायक-गुणं त्वत्-कीर्तिर् अम्भोनिधेर्भ्राम्यनित् विपिनान्तरेषु विरह-व्यग्रेव पाण्डु-च्छविः |चन्द्रं निन्दति चन्दनं न सहते द्वेष्टि श्रियं शारदींदूराद् एव निराकरोति करकाकर्पूर-हार-स्रजः ॥1620॥

शरणस्य ।

51. स-वीर्य-कीर्तिः

वीर-क्षीर-समुद्र-सान्द्र-लहरी-लावण्य-लक्ष्मी-मुसस्त्वत्-कीर्तेस् तुलनां कलङ्क-मलिनो धत्ते कथं चन्द्रमाः |स्याद् एवं त्वद्-अराति-सौध-शिखर-प्रोद्भूत-शष्पाङ्कुर-ग्रास-व्यग्र-मनाः पतेद् यदि पुनस् तस्याङ्क-शायी मृगः ॥1621॥

शाक्य-रक्षितस्य । (सू.मु. 97.30)

निःसृत्याहव-सागराद् अथ पुनः संसृत्य पृथ्वी-तलंकृत्वाधो हिम-शैलम् ईश्वर-शिरःशीतांशु-लेखाम् अपि |गङ्गेव स्मृत-जन्म-भूमिर् अमरैः साश्चर्यम् आलोकिताकीर्तिस् ते प्रतिलोम-लङ्घित-वियद्-ब्रह्माण्डम् आरोहति ॥1622॥

वाक्पतेः । (सू.मु. 97.44)

आसीद् उप्तं यद् एतद् रण-भुवि भवता वैरि-मातङ्ग-कुम्भान्मुक्ता-बीजं विमुक्तं त्रिजगति जनयामास कीर्ति-द्रुमं ते |शेषो मूलं प्रकाण्डं हिम-गिरिर् उदधिर् दुग्ध-पूरालवालंज्योत्स्ना शाखा-प्रतानः कुसुमम् उडु-चया यस्य चन्द्रः फलं च ॥1623॥

हरेः । (सु.र. 1006)

- - -एका गङ्गा प्रयागे मलय परिसरे चन्दनं मौक्ति काली- |कान्ता कण्ठे हिमांशुर् वियति सरसि श्वेतम् अब्जं तथास्याः

- - कालिन्दी काल सर्पा मरकत तरलो लाञ्छनं भृङ्गमालेत्य् ॥1624॥एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोर् अकीर्त्या

|रामस्य

- - सा चन्द्राद् अपि चन्दनाद् अपि दर व्याकोष कुन्दाद् अपि ’ - |क्षीराब्धेर् अपि शेषतो पि फणिनश् चण्डीश हासाद् अपि

- - - - ’ कर्णाती सित दन्त पत्र महसो प्य् अत्यन्तम् उद्द्योतिनी - - - - ॥1625॥कीर्तिस् ते भुज वीर्य निर्जित रिपोर् लोक त्रयं भ्राम्यति

| ( . . 997)राजशेखरस्य सु र

Page 286: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

52. - प्रशस्त कीर्तिः

- - - -अन्तः सन्तोष बाष्पैः स्थगयति नयनं न श्रुति भ्रंश भीरुर् - - |नाङ्गेनानस्तिरोमा रचयति पुलक श्रेणिम् आनन्द कन्दाम्

- - - न क्षोणी भङ्ग भीरुः कलयति च शिरः कम्पनं तन् न विद्मः - ॥1626॥शृण्वन्न् एतस्य कीर्तीः कथम् उरग पतिः प्रीतिम् आविष्करोति

- - | ( 12.39, . . 97.24)कवि पण्डित श्रीहर्षस्य न्च् सू मु

- - क्षीरोदन्वान् अलीकः कपट मय तनुस् त्र्यम्बकस्याट्टहासो- - - |मिथ्यानीहार सम्पत् त्रिभुवन विवरे कृत्रिमा पौर्णमासी

- - - - -संवृत्ताम्भोद वृन्द स्फुरद् ऊरुकरकासार संदेह दायी - - ॥1627॥दायादः कुन्द भासां दिशि विदिशि बभौ यस्य कीर्ति प्रतानः

|वसुकल्पस्य

- कैलासे निह्नुतश्रीः परिफित वपुः पार्वणः श्वेतभानुः - - - |शेषः प्रच्छन्न वेशः कलयति न रुचिं जाह्नवी वारि वेणिः - -पीतः क्षीराम्बु राशिः प्रसभम् अपहृतः कुञ्जरो देव भर्तुर्

- - ’ ||1628||यत् कीर्तीनां विवर्तैर् अजनि स भगवान् एक दन्तो प्य् अदन्तः

- - - |श्रीमत् केशव सेन देवस्य

- - - - यद् वर्त्मोद्याति रोद्धुं त्रिपुर हर गिरि ग्रामणीस् तन् नियन्तुं - - |कौवेरीं कुम्भ जन्मा व्रजति यदि तदा दुर्धरा विन्ध्य वृद्धिः

- - - - - -इत्थं यत् कीर्ति राशौ तिर्दश पति पुराक्रान्ति दत्त प्रयाणे - ॥1629॥चिन्ताग्निः क्रूर कर्मा व्यथयति हृदयं तेजसाम् ईश्वरस्य

|तस्यैव

- |मलिनयति वैरि वदनं स्वजनं रञ्जयति धवलयति धात्रीम् - - - ॥1630॥अपि कुसुम विशद मूर्तिर् यत् कीर्तिश् चित्रम् आचरति

|जयदेवस्य

53. -कीर्ति गीतिः

- - - - - - -लीलालोल कराङ्गुली हति रणद् वीणा गुण प्रोच्चरद्- - - - - - |गान्धार ध्वनि संवदन् मृदु कला स्निग्ध स्वरोद्गारिभिः

Page 287: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - -लोलन् मौलिक्भिर् अर्ध मीलित लसन् नेत्रैर् बलद् भू लतैर् - ॥1631॥गीयन्ते गगनेचरैः सुरपतेर् अग्रे भवत् कीर्तयः

|सुरभेः

- - - भोगीन्द्रः प्रमदोत्तरङ्ग मुरगी सङ्गीत गोष्ठीषु ते - |कीर्तिं देव शृणोतु विंशति शती यच् चक्षुषां वर्तते

- - -रक्ताभिः सुर सुन्दरीभिर् अभितो गीतां तु कर्ण द्वयी - ॥दुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुः श्रवाः

1632||

| ( 7.79; 2638)मुरारेः अर् स्व्

- गीयन्ते यदि पन्नगीभिर् अनिशं त्वत् कीर्तयस् तद् वयं ’ |तुष्टा एव परं तु चेतसि चमत्कारो यम् आरोहति - - - -तासां तादृश भाव भङ्गि वलना संस्थान संदर्शिनि

- - - ||व्यालेन्द्रे रस धूत मूर्धनि मही चक्रं पुनर् भ्रंक्ष्यते1633॥

|तस्यैव

- - - अद्य स्वर्ग वधू गणे गुणमय त्वत् कीर्तिम् इन्दूज्ज्वलाम् - |उच्चैर् गायति निष्कलङ्किम दशाम् आदास्यते चन्द्रमाः

- - - - - गीता कर्णन मोद मुक्त यवस ग्रासाभिलाषो वद - ॥1634॥स्वामिन्न् अङ्क मृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते

| ( . . 1007)तस्यैव सु र

- - - अस्य क्षोणि पतेः परार्ध परया लक्षी कृताः संख्यया- - - |प्रज्ञा चक्षुर् अवेक्ष्यमाण तिमिर प्रख्याः किलाकीर्त्तयः

गीयन्ते स्वरम् अष्टमं कलयता जातेन वन्ध्योदरान् - - ॥1635॥मूकानां प्रकरेण कूर्म रमणी दुग्धोदधेः रोधसि

- - | ( , . 146, 12.106)kavi paëòita çréharñasya Kuval p Nc

54. -उच्चावच चाटुः

अभ्युद्धृता वसुमती दलितं रिपूरः- - |क्रीडी कृता बलवता बलिराज लक्ष्मीः

एकत्र जन्मनि कृतं तदनेन यूना

Page 288: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जन्म-त्रये यद् अकरोत् पुरुषः पुराणः ॥1636॥

श्री-हनूमतः । (स.ka.ä. 1.98, V 471, सू.मु. 97.5)

कर्णं चक्षुर् अजीगणत् तव पितुस् तातः पिता ते पुनःशक्त्याधार-कुमारम् अप्य् अजगणत् तं कातरत्वेन सः |देवोऽगान् महिषीति पश्यति जगत् त्व् एवं विवेक्तुं पुनःप्रागल्भ्यं प्रथयन्ति वस् तद् अपि च प्रज्ञा-धनाः साधवः ॥1637॥

विद्यापतेः ।

प्रभुर् असि वयं मालाकार-व्रत-व्यवसायिनोवचन-कुसुमं तेनास्माभिस् तवादर-ढौकितम् |यदि तद्-गुणं कण्ठे मा धास् तथोरसि मा कृथानवम् इति कियत् कर्णौ धेहि क्षणं फलतु श्रमः ॥1638॥

वीर्य-मित्रस्य । (सु.र. 1418)

वक्त्रं साक्षात् सरस्वत्य् अधिवसति सदा शोण एवाधरस् तेबाहुः काकुत्स्थ-वीर्य-स्मृति-करण-पटुर् दक्षिणस् ते समुद्रः |वाहिन्यः पार्श्वम् एताः क्षणम् अपि भवतो नैव मुञ्चन्ति राजन्स्वच्छेऽतो मानसेऽस्मिन्न् अवतरति कथं तोय-लेशाभिलाषः ॥1639॥

हरिश्चन्द्रस्य ।

देवः कुप्यतु वा विचिन्त्य विनयं प्रीतोऽस्तु वा मादृशैर्वाञ्छद्भिः प्रभु-कीर्तिम् अप्रतिहतां वक्तव्यम् एवोचितम् |सेवाभिर् यदि सेन-वंश-तिलकाद् आसादनीयाः श्रियःसंकल्पानुविधायिनः सुरतरोस् तत् केन हार्यो मदः ॥1640॥

शरण-देवस्य ।

श्रीधर-दास-कृतेऽस्मिन् सद्-उक्ति-कर्णामृते तृतीयोऽयम् |चाटु-प्रवाह ईप्सित-फल-प्रदो भवतु संततं कृतिनाम् ॥

इति श्री-महा-माण्डलिक-श्रीधर-दास-कृतौ सद्-उक्ति-कर्णामृते ।

चाटु-प्रवाहो नाम तृतीयः । वीचयः 54 | श्लोकाः 270 ॥

-- )0( --o o

Page 289: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -सद् उक्ति कर्णामृतम्

(4)

- -अपदेश प्रवाह वीचयः

1. वासुदेवः

- भूता एव तिमिङ्गिल प्रभृतयो ये यादसाम् अग्रिमास् - - - |ते वैसारिण वेश केशव शिशोर् जाता न रात्रौ पुनः

- - - - पृष्ठ प्रोञ्छित तोय तुच्छ जलधेर् आपूर्य येनान्तरं - ॥1641॥ताः कल्लोल परम्परा इव परं देहत्वचो दर्शिताः

|क्षियाकस्य

भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो - - |दहति वितत ज्वाला जालो जगन्ति विषानलः

- -स तु विनिहित ग्रीवाकाण्डः कटाह पुटान्तरे - ॥1642॥स्वपिति भगवान् कूर्मो निद्राभरालस लोचनः

- | ( . . 118, . . 108.2)चिरन्तन शरणस्य सु र सू मु

’ - जायन्ते बहवो त्र कच्छप कुले किं तु क्वचित् कच्छपी |नैकाप्य् एकम् असूत सूनुम् अपरं सूतेन वा सोष्यते - -आकल्पं धरणी धरोद्वहनतः सन्ताप खिन्नात्मनो

- - ||1643||यः कूर्मस्य दिनानि नाम कतिचिद् विश्राम दान क्षमः

| ( . . 1105)शतानन्दस्य सु र

- निष्कन्दामर विन्दिनीं स्थपुटितोद्देशां स्थलीं पल्वले |जम्बालाविलम् अम्बु कर्तुम् अपरा सूते वराही सुतान्

- - दंष्ट्रायां चतुर् अर्णवोर्मित् पटलैर् आप्लावितायाम् इयं ॥1644॥यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी

| ( . . . 4.94, . . 1214, . . 36.6)abhinandasya sa ka ä çä pa sü mu

Page 290: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अपत्यानि प्रायो दश दश वराही जनयति |क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता

- - - -पदं कृत्वा यः स्वं फणि पति फणा चक्र वलये ॥1645॥निमज्जन्तीम् अन्तर्जलधि वसुधाम् उद्वलयति

| ( . . 1206)वराहस्य सु र

2. महादेवः

- - -देवैर् दुग्ध पयोधि रोधसि उरा कैर् नाम मन्थाचल- - - |क्षोभ प्रोद्गत चन्द्रमः प्रभृतये न प्रेषिताः पाणयः

- - -स्वीचक्रे परम् एक एव भगवान् उद्विग्न लोक त्रयी - - - ॥1646॥रक्षायै कटु कालकूट गरल ग्रासं स गौरीश्वरः

- |वासुदेव सेनस्य

- छिन्ने ब्रह्म शिरो यदि प्रथयति प्रेतेषु सख्यं यदि |क्षीवः क्रीडति मातृभिर् यदि रतिं धत्ते श्मशाने यदि सृष्ट्वा संहरति प्रजा यदि तदाप्य् आधाय भक्त्या मनस्

||1647||तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः

|उमापतिधरस्य

-स्वं चेत् संचरसे वृषेण लघुता का नाम दिग् दन्तिनां - |व्यालैः कङ्कण कुण्डलानि कुरुषे हानिर् न हेम्नाम् अपि

- -मूर्धन्यं तनुषे जडांशुम् अयशः किं नाम लोक त्रयी- ’ ॥1648॥दीपस्याम्बुज बान्धवस्य जगताम् ईशो सि किं ब्रूमहे

- |शैल सर्वस्य

आहारो गरलं तृतीयम् अलिके चक्षुः कपालं करे - |वासः कुञ्जर चर्म भस्मनि रतिर् भूषा भुजङ्गाधिपः

जन्मालक्ष्यम् असाक्षिकं कुलम् अविज्ञाता च जातिः ’ - - ॥कथं सेव्यो स्माभिर् असौ पिशाच परिषद् भर्ता हताः स्मो वयम्

1649||

- |धर्म योगेश्वरस्य

- ’ - -पाणौ ब्रह्म कपालम् अस्हित्भिर् अलङ्कारो ङ्ग रागश् चिता- |भस्मा व्याहतम् उत्तरीयम् उरगः क्रीडा समं मातृभिः

Page 291: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

यस्यैतान्य् असमञ्जसानि तम् अनाचारैः पिशाचैर् वृतं - ॥1650॥कः स्थाणुः फल वाञ्छया वद वृषाद् अन्यो जनः सेवते

|तस्यैव

3. गणाः

- |तुल्यैवेश्वर सेवा कर्म न विद्मः पुराकृतं कीदृक् - ॥1651॥भृङ्गी यद् अस्थि शेषो भृशतरम् अकृशश् च कूष्माण्डः

|वाक्पतेः

|एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ॥1652॥किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः

|कस्यचित्

- - |कपर्दी भूति संपन्नो जगती पतिर् अद्वयः ’ ॥1653॥धिग् दैवम् अव्ययः सो पि भृङ्गी शुष्यत्यतो भृशम्

|अमोघस्य

स्कन्दे मन्दावधानं चरति गणपतौ मौलिपातं न धत्ते |वृन्दे वृन्दारकाणां विनयवति भृशं नादरान् आतनोति

-किं भूम्ना यश् च देवीं न नमति गिरिजां तस्य निर्व्याज वृत्तेः - ॥क्षीआस्याप्य् एक निष्ठा जयति भगवती भृङ्गिणस् तस्य भक्तिः

1654||

|उमापतिधरस्य

- - - -कूटस्थं श्रवणोपकण्ठ विलसत् क्रूर द्वि जिह्वाश्रयं- - - - |दक्ष द्वेषिणम् अङ्घ्र लङ्घित वृषं वैषम्य भीमेक्षणम्

- - ईशं निर्गुण व्यय प्रकृतिकं संसेव्य भृङ्गी चिराद् ॥1655॥यज् जीवत्य् अतिदुर्बलेन वपुषा मन्ये स एवोत्सवः

|कस्यचित्

4. सूर्यः

-किं नैव सन्ति सुबहूनि महा महांसि

Page 292: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

’ - - |चन्द्रो प्य् अलं भुवन मण्डल मण्डनाय सूर्याद् ऋते न तद् उदेति न चास्तम् एति

||1656||येनोदितेन दिनम् अस्तम् इतेन रात्रिः

- | ( . . 1202, )आनन्द वर्धनस्य सु र कस्यचित्

रात्राव् ओषधयो ज्वलन्ति कलयन्त्य् औज्ज्वल्यम् अप्य् अग्नयो |ज्योत्स्नाश् चन्द्रमसि स्फुरन्ति दधति ज्योतींषि तेजस्विताम्

’ - अन्यच् च क्रिमयो पि बिभ्रति महो लेशान् अमुष्यैव ताः - ॥1657॥सर्वा एव निधेस् त्विषां भगवतो दीप्ति प्रतिच्छायिकाः

- |उमापति धरस्य

अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि - - |प्रोन्मीलन्तु भुजङ्ग मौलि मणयः क्रीडन्तु दीपाङ्कुराः

’ प्रष्टव्याः खलु यूयम् एव यदि को प्य् अस्तं गते भास्वति- - - - - ॥prauòùa ध्वान्त पयोधि मग्न जगती हस्तावलम्ब क्षमः

1658||

|जलचन्द्रस्य

- अस्मिन् नक्तम् अहर् विवेक विकले कालाधमे नीरदैः - - |संनद्धैर् अभितो निरुद्ध गगनाभोगासु दिग् भित्तिषु

भानोर् न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः सत्ता-मात्र-परिग्रहेण विकसन्त्य् अद्यापि पद्माकराः ॥1659॥

वासुदेवस्य ।

- - - - - -जगन् नेत्र श्रेणी तिमिर हर सिद्धाञ्जन सखा |मयूखा यस्यैते त्रिभुवनम् अमोघं विदधति

-अये कर्मालङ्घ्यं कलय किम् अपीदं तनु भृताम् - - ’ - ॥1660॥उलूकानाम् अन्धं करण किरणः सो बर मणिः

5. चन्द्रः

सुधांशोर् जातेयं कथम् अपि कलङ्कस्य कणिका ’ - | विधातुर् दोषो यं न च गुण निधेस् तस्य किम् अपि

- -स किं नात्रेः पुत्रो न किम् उ हर चूडार्चन मणिर् ॥1661॥न वा हन्ति ध्वान्तं जगद् उपरि किं वा न वसति

Page 293: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|दङ्कस्य

- - - अस्मिन्न् अभ्युदिते जगत् त्रय दिशाम् उल्लास हेतौ दिशाम्- - - - - |आस्य म्लानि हरे सुधा रस निधौ देवे निशा स्वामिनि

- वक्त्रं मुद्रितम् अम्बु जन्म भवता चेत् किं ततः शाश्वतं- - - ॥1662॥नैतस्येश्वर मौलि मण्डन मणेर् गायन्ति विश्वे यशः

- |वैद्य गदाधरस्य

- अजनि भगवान् अस्माद् वेधाः शिरःसु सुधा भुजां- - |कृत पदम् इदं चैतद् देव्याः श्रियो धृति मन्दिरम्

- तद् इह भुवनाभोग श्लाघ्ये सरोरुहि यच् चिरं - ॥1663॥शशधर तव द्वेषारम्भः स एष जड ग्रहः

|तस्यैव

नयनम् असि जनार्दनस्य शम्भोर् |मुकुटमणिः सुदृशां त्वम् आदिदेवः

त्यजसि न मृगमात्रम् एतद् इन्दो - ॥1664॥विरमति येन कलङ्क किंवदन्ती

| ( . . 755)रामदासस्य शा प

आशाः प्रसादयतु पुष्यतु वा चकोरान् |कामं तनोतु कुमुदेषु मुदं सुधांशुः

- एकः स एव परम् उत्कटराहुदन्त- - - - ॥1665॥पत्र प्रवेश सम दुःख सुखः कुरङ्गः

|योगेश्वरस्य

6. - चन्द्र सूर्यौ

चारित्राणि रवेर् जयन्ति जगताम् अग्रे तमो दुर्गतिं |दृष्टास्तं व्रजतापि येन शशभृत्यारोपिता दीप्तयः

-प्रीताः स्म पुनर् अस्य सम्प्रति सदाचारेण शीत द्युतेर् ॥1666॥यत् तद् बन्धुषु पङ्कजेषु किम् अपि प्रारम्भि दुर्नाटकम्

|जलचन्द्रस्य

- - दिवस रजनी नाथौ पुंसः परस्य विलोचने

Page 294: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - |कमल कुमुदानन्द ग्रन्थी तमः परिपन्थिनौ- - तपन शशिनौ सृष्ट्वा राहु ग्रहं सृजता त्वया - ॥1667॥कथम् अपयशस् तादृग् धातः स्व हस्तितम् आत्मनः

- |वैद्य गदाधरस्य

विरम तिमिर साहसाद् अमुष्माद्- |दिन मणिर् अस्तम् उपागतस् ततः किम्

-कलयति न पुरोमहो महोर्मि- - ॥1668॥प्लुत वियद् अभ्युदयत्य् अयं सुधांशुः

- - - | ( . . 763, . . 11.6)श्री वल्लाल सेन देवपादानाम् शा प सू मु

तत् तावद् एव शशिनः स्फुरितं महीयो - - |यावन् न तिग्म रुचि मण्डलम् अभ्युदेति

- - अभ्युद्गते सकल धाम निधौ तु तस्मिन्न् - ॥1669॥इन्दोः सिताभ्र पटलस्य च को विशेषः

| ( . . . 2.87, 555, . . 1205)मधुकूटस्य स क आ स्व् सु र

- विश्वेषां दधता प्रबोध पदवीं येनानुषङ्गात् कृताः ’ |स्वेषाम् अम्बुरुहां श्रियः स भगवान् उष्णो पि सेव्यो रविः शीतेनापि किम् इन्दुना यद् उदये तस्यैव यद् बान्धवैर्

||1670||उद्बुद्धं कुमुदैर् इदं तु शिरसा कृत्स्नं जगद् घूर्णते

- |उमापति धरस्य

7. समुद्रः

आच्छिद्य लक्ष्मीम् इत एव पूर्वम् - - |अत्रैव विस्रम्भ सुख प्रसुप्तः

एकः परं वेद स कैटभारिर् ॥1671॥महाशयत्वं मकरालयस्य

|दशरथस्य

- |यद्यपि स्वच्छ भावेन दर्शयत्य् अम्बुधिर् मणीन् - ’ ॥1672॥तथापि जानु दध्नो यम् इति चेतसि मा कृथाः

| ( . . 1079, 855)bhäñyakärasya çä pa Sv

Page 295: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक् कर्मणा |लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता

गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् ॥1673॥मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते पत्रिणः

| ( . . 1055)लक्ष्मीधरस्य सु र

- - - अये वारां भर्तः कुलिश कर कोप प्रतिभयाद् - - |अयं पक्ष प्रेम्णा गिरिपति सुतस् त्वाम् उपगतः- - - त्वद् अन्तर् वास्तव्यो यदि पुनर् अयं वाडव शिखी

’ ||1674||प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः को स्य शरणम्

|बिभोकस्य

कियान् इन्दुस् तस्मिन्न् असति भवतः कैव गणना |त्वम् एतेनैवेह प्रसभम् असि रत्नाकर इति

- -दिशो विस्फायन्तां भवतु कृत कृत्यः स्मर हरो ॥1675॥हरेर् आस्तां चक्षुः प्रसरतु यशस् ते दिशि दिशि

|शुङ्गोकस्य

8. समुद्रोत्कर्षः

- - -मर्यादैक परायणस्य जलधेर् वेला तट क्ष्मारुहां |यल् लक्ष्मीर् अनपायिनी भगवतो माहात्म्यम् अस्यैव तत्

- एतस्मिन् क्षुभिते तु वीचि वलनैर् विश्वं निपीय स्थिते ’ - ॥1676॥सूर्याचन्द्रमसोर् अपीह न कथा के मी तटान्त द्रुमाः

|धोतीकस्य

एकेनैव पयोधिना जलमुचस् ते पूरिताः कोटिशो - - - ’ - |जातो नास्य कुशाग्र लीन तुहिन श्लक्ष्णो पि तोय व्ययः - - आहो शुष्यति दैव दुर्विलसितैर् अम्भोभिर् अम्भो मुचः

||1677||संभूयापि विधातुम् अस्य रजसः स्तैमित्यम् अप्य् अक्षमाः

| ( . . 1047)शब्दार्णवस्य सु र

- - किं ब्रूमो जलधेः श्रियं स हि खलु श्री जन्म भूमिः स्वयं |वाच्यः किं महिमास्य यस्य हि किल द्वीपं महीति श्रुतिः ’ ’ त्यागः को पि स तस्य बिभ्रति जगद् यस्यार्थिनो प्य् अम्बुदाः ॥1678॥शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम्

Page 296: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1196; . . 104.10)tasyaiva su ra sü mu

एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः |पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः

- - - - - अस्मान् मन्दर कूट कोटि घटना भीति भ्रमत् तारकां - - ॥1679॥प्राप्यैकां जल मानुषीं त्रि भुवने श्रीमान् अभूद् अच्युतः

| ( . . 1197, - ; . . 104.9, - )हरेः सु र मुञ्ज राजस्य सू मु जलमानुषी रुद्रस्य

- - - - - मर्यादा भङ्ग भीतेर् अमृत मयतया धैर्य गाम्भीर्य योगान् - |न क्षुभ्यन्त्य् एव तावन् नियमित सलिलाः सर्वदैते समुद्राः

- आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैव योगात् तदानीं - ॥न क्षोणी नाद्रिवर्गो न च रवि शशिनौ सर्वम् एकार्णवं स्यात्

1680||

- | ( . . 1048)सुवर्ण रेखस्य सु र

9. - अगस्त्य हस्ते समुद्रः

- व्याप्याशाः शयितस्य वीचि वलनैर् उल्लिख्य खं प्रेङ्खतः - |सिन्धोर् लोचन गोचरः स महिमा तेषां तनोत्य् अद्भुतम्

- - - - संश्लिष्टाङ्गुलि रन्ध्र लीन मकर ग्राहावलिर् नीरवो - - ॥1681॥यैर् नायं कर शुक्तिकोदर गतो दृष्टो मुनेर् अञ्जलौ

| ( . . 1058)अभिनन्दस्य सु र

- - - उद्दामार्क मरीचि मूर्च्छित दृशां येनाध्वगानाम् अयं- - - |वेलालम्बन जागरूक मनसाम् आरम्भि कर्ण ज्वरः

- - क्लेशोच्छृङ्खल चेतसः प्रविशतो गण्डूष गर्भं मुनेर् - ॥1682॥लीनः कुत्र महार्णवस्य स पुनः कल्लोल कोलाहलः

|जलचन्द्रस्य

अयं वाराम् एको निलय इति रत्नाकर इति’ - - |श्रितो स्माभिस् तृष्णा तरलित मनोभिर् जलनिधिः

- - - - क एवं जानीते निज कर पुटी कोटर गतं - - ॥1683॥क्षणादेनं ताम्यत् तिमि मकरम् आपास्यति मुनिः

| ( , . 108, . . 27.18, . . 1025, )विद्यापतेः कुवल् p सू मु सु र कविनन्दस्य

Page 297: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -अये वारां राशे कतिपय पयो बिन्दु विभवैर् |अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः

न किं लोपामुद्रा-सहचर-कर-क्रोड-कुहरे भवान् दृष्टः कष्टं प्रचल-जल-जन्तु-व्यतिकरः ॥1684॥

विश्वेश्वरस्य ।

तावद् वेला विषम-सलिलावर्त-नाभी-निकुञ्ज-क्रोड-भ्राम्यन्-मकर-शिखरि-ग्राव-रौद्रः समुद्रः |दृष्टो यावन् न खलु चुलुकीभूत-निष्पन्द-मूर्तिर्लोपामुद्रा-सहचर-कर-स्वस्तिकोत्सङ्ग-वर्ती ॥1685॥

लोपामुद्रा-कवेः ।

10. समुद्रोपालम्भः

दूरीभूत-रतिश् चिरं मरकते मुक्तासु मुक्त-स्पृहःसानन्दोऽस्मि न चेन्द्र-नील-मणिषु त्यक्तादरो विद्रुमे |त्वां संसेव्य समुद्र सम्प्रति पुनर् दृष्ट-स्वभाग्य-क्षय-क्षीणोऽहं सकलार्थि-सार्थ-सुलभाम् अभ्यर्थये शुक्तिकाम् ॥1686॥

इन्द्रदेवस्य ।

प्रमोदाद् उद्बाष्पः पुलक-पटलैर् अर्चित-तनुःशिरो धूत्वा धूत्वा किम् इति जलधेर् गायसि यशः |किम् एतेनास्माकं फणि-मकर-नक्र-प्रणयिनानमस् तेभ्यो लभ्या य इह गुण-भाजोऽपि मणयः ॥1687॥

वैद्य-गदाधरस्य ।

विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनागहंभावः कोऽयं कतिपय-मणि-ग्राव-गुडकैः |दृशं मेरौ दद्याः स हि मणिमय-प्रस्थ-महितोमहा-मौनः स्थैर्याद् अथ भुवनम् एव द्रढयति ॥1688॥

शतानन्दस्य । (सु.र. 1122)

अजायन्तैतस्माद् अमृत-शशि-लक्ष्मी-प्रभृतयः परित्राताश् चेन्द्रात् कुल-शिखरिणः पूर्व-यमुना |उपेता इत्य् एवं तव जलनिधे तीरम् अधुना विगर्जाभिः किं नः श्रुति-पुटम् अहो जर्जरयसि ॥1689॥

सरोरुहस्य ।

Page 298: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

श्रम-परिगतैर् विस्तीर्ण-श्रीर् असीति परं पयःकतिपयम् इतं त्वत्तोऽस्माभिः समुद्र समीहितम् |किम् असि नितराम् उक्त्षुभोर्मिः प्रसीद नमोऽस्तु तेपथि पथि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥1690॥

kamala-guptasya | (su.ra. 1081)

11. समुद्र-निन्दा

ग्रावाणो मणयो हरिर् जलचरो लक्ष्मीः पयो-मानुषी मुक्तौघाः सिकताः प्रवाल-लतिकाः शैवालम् अम्भ सुधा |तीरे कल्प-महीरुहः किम् अपरं सर्वत्र नामाम्बुधेर्दूरात् कर्ण-रसायनं निकटतस् तृष्णापि नो शाम्यति ॥1691॥

kasyacit | (Sv 864, çä.pa. 1084, sü.mu. 104.1)

उपाध्वं तत् पान्थाः पुनर् अपि सरो मार्ग-तिलकं यद् आसाद्य स्वेच्छं विहरथ विनीत-क्लम-भराः |इतस् तु क्षाराब्धेर् जरठ-मकर-क्षुण्ण-पयसो निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ॥1692॥

पापाकस्य । (स.ka.ä. 4.97, सू.मु. 31.12, सु.र. 1069)

यद् वीचीभिः स्पृशसि गगनं यच् च पाताल-मूलंरत्नैर् उद्दीपयसि पयसा यत् पिधत्से धरित्रीम् |धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रु-धारास्तीरे नीर-ग्रहण-विमुखैर् अध्वगैर् उज्झितोऽसि ॥1693॥

शुभाङ्करस्य । (शा.प. 1090, सू.मु. 27.14, सु.र. 1044)

कस्त्वं, कोऽपि, कुतोऽसि, रत्न-वसतेस् तीराद् अहं नीरधेर्लब्धं किंचन, गर्जितैर् बधिरता दृग्-व्याहतिः सैकतैः |मा खेदं कुरु तादृग् और्व-दहन-ज्वाला-वली-दुःसहं क्षारोदं यद् उपास्य जीवसि सखे श्लाघ्यं न तन् मन्यसे ॥1694॥

कस्यचित् ।

धिग् उद्गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर्धिग् एतद् द्राघीयः-पृथुलतर-कल्लोल-भुजताम् |यद् एतस्यैवाग्रे कवलित-तनुर् दाव-दहनैर्न तीरारण्यानी सलिल-चुलुकेनाप्य् उपकृता ॥1695॥

कपालेश्वरस्य । (सु.र. 1108)

Page 299: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

12. सबाडव-समुद्रः

लोला श्रीः शश-भृत्-कलङ्क-मलिनः क्रूरो मणि-ग्रामणीर्माद्यत्य् अभ्रम् उ वल्लभोऽपि सततं तत् कालकूटं विषम् |इत्य् अन्तः-स्व-कुटुम्ब-दुर्नय-परामर्शाग्निना दह्यते गाढं वाडव-नामधेय-दहन-व्याजेन वारां निधिः ॥1696॥

वाणी-कुटिल-लक्ष्मी-धरस्य । (सु.र. 1045)

विस्तारो यदि नेदृशो न यदि तद्-गाम्भीर्यम् अम्भोनिधेर्न स्याद् वा यदि सर्व-सत्त्व-विषयस् तादृग्-दयानुग्रहः |अन्तः प्रज्वलता पयांसि दहता ज्वालावलीं मुञ्चताके न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥1697॥

केशटस्य । (सू.मु. 27.17, सु.र. 1210)

धिग् वाडवं दहनम् अर्थितया विपक्षमभ्येति यः स्वजठर-प्रतिपूरणाय |धिग् वारि-राशिम् अपि यो हि तथाविधस्य शत्रोर् जलैर् अपि न पूरयतेऽभिलाषम् ॥1698॥

तस्यैव । (स्व् 978)

आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् यत्-कार्यातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते |एकस्याश्रय-घस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोय-व्ययः ॥1699॥

tasyaiva | (Sv 884, su.ra. 1198)

अयम् अलघु-विसारि-स्फारि-जिह्वा-कलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः |मुहुर् उपचित-सारो वारिभिर् निम्नगानां त्रिभुवनम् अपि किं न प्लावयत्य् अम्बु-राशिः ॥1700॥

धर्मपालस्य ।

13. अगस्त्यः

श्वासोन्मूलित-मेरुर् अम्बर-तल-व्यापी निमज्जन् मुहुर्यत्रासीच् छुमार-विभ्रम-करः क्रीडावराहो हरिः |वीची-व्याप्त-दिग्-अन्तरः स हि तथा वारां पतिः पीयतेपीतः सोऽपि न पूरितं च जठरं तस्मै नमोऽगस्तये ॥1701॥

Page 300: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शब्दार्णव-वाचस्पतेः ॥ (सु.र. 1201)

किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनःशेते यत्र हरिः स्वयं जलनिधेः सोऽप्य् एकदेशे स्थितः |आश्चर्यं कलसोद्भवो मुनिर् अयं यस्यैक-हस्तोदरेगण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥1702॥

kasyacit | (çä.pa. 4025, sü.mu. 109.49, su.ra. 1209)

आज्ञाम् एव मुनेर् प्रणम्य शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया |मैनाकादि-महीध्र-लब्ध-वसतिं यः पीतवान् अम्बुधिं तस्य त्वां गिलतः कपोल-फलके क्लेशोऽपि किं जायते ॥1703॥

शालूकस्य । (सु.र. 1123)

निद्रालुर् न हरिः स्मृतो न गणितो दग्धव्य-विश्वः शिखीतास् ता लीढ-विहायसः किम् अपरं नालोचिता वीचयः |सद्यः संमिलिताङ्गुलि-त्रय-पुटे क्षीणोदरेण व्रतैश्चित्रं नः श्रुति-विभ्रमो नु मुनिना पीतः स पाथोनिधिः ॥1704॥

कस्यचित् ।

आस्तां चक्षुर् इदं तिरोऽञ्चति कियच् चेतोऽपि यद् वैभवैर् निष्प्रत्याशमयं मुने जलनिधिर् गण्डूषितः सत्तपः |एतेनैव विरन्तुम् अर्हसि न ते गण्डूष-पानाधिका काचित् ख्यातिर् अतःपरं परम् असौ पर्जन्य-नीवी-व्ययः ॥1705॥

तैलपाटीय-गङ्गोकस्य ।

14. जलम्

गाम्भीर्यं भय-दायि ते रस-वशान् नानात्वम् अप्य् अद्भुतंन स्थैर्यं शिरसा धृतस्य च मुखं दुर्वारम् एकान्ततः |शक्तिस् ते महतोऽचलान् अपि भिदां नेतुं पयो ब्रूहि मे सोदर्यास् तव किं खला विमजता लब्धास् त्वया यद्-गुणाः ॥1706॥

केशटस्य ।

स्वातन्त्र्यं तव नीच-सर्पणम् अथो पात्रे स्थितौ नेयतातच् चित्रं प्रकटीकरोति कलुषीभावोऽन्यजन्यस् तव |स्नेहो हन्त तवान्तरं न लभते पृच्छामि तत् त्वाम् पयःशिष्यः किं नु दूरीश्वरस् तव सखे किं वा त्वदीयो गुरुः ॥1707॥

Page 301: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तस्यैव ।

चातुर्वर्ण्य-विहारिणस् तव पयः स्पर्शो न गर्हाकरः पात्रे सत्य-कुलीनता न भवति त्वल्-लाघवाद् गौरवम् |इत्थं लोक-विनिन्दितेऽपि चरिते त्वं मूर्तिर् ईशस्य चेत्प्रायेणेश्वर-भूषितस्य चरितं शक्नोति को गाहितुम् ॥1708॥

तस्यैव ।

अब्जं त्व् अब्जम् अथाब्ज-भूस् तत इतो ब्रह्माण्ड-मण्डाद् अभूद्विश्वं स्थावर-जङ्गमात्मकम् इदं त्वन्-मूलम् इत्थं पयः |धिक् त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्बध्यन्ते विवशास् त्वद्-एक-गतयस् त्वाम् आश्रिता जन्तवः ॥1709॥

tasyaiva | (çä.pa. 1166, sü.mu. 36.19)

शैत्यं नाम गुणस् तवैव सहजः स्वाभाविकी स्वच्छताकिं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे |किं चातः परम् अस्ति ते स्तुति-पदं यज् जीवनं देहिनांत्वं चेन् नीच-पथेन गच्छसि पयः कस् त्वां निरोद्धुं क्षमः ॥1710॥

tasyaiva | (çä.pa. 1165, sü.mu. 36.20)

15. शङ्खः

रत्नाकराज् जनिर् अनुष्ण-करावदाताकान्तिः स्वभाव-कुटिलं कठिनं च वक्षः |शङ्खस्य दक्षिण-गतेर् महनीयताभूद्वामात्मनस् तद् अपि च क्रकच-प्रहारः ॥1711॥

कस्यचित् ।

विदित-धवलिमासि श्रूयमाणो ध्वनिस् तेरमयति रमणीया जन्म-भूः सिन्धु-राजः |तद् अपि निभृतम् एकं वाच्यम् अस्त्य् एव कम्बोहृदय-कुटिलिमानं कस् तवापह्नवीति ॥1712॥

नीलस्य ।

शङ्खाः सन्ति सहस्रशो जलनिधेर् वीचि-च्छटा-घट्टिताःपर्यन्तेषु लुठन्ति ये दल-शतैः कल्माषित-क्ष्मा-तलाः |एकः कोऽपि स पाञ्चजन्य उदभूद् आश्चर्य-भूतः सतांयः संवर्त-भर-क्षमैर् मधुरिपोः श्वासानिलैः पूर्यते ॥1713॥

kaviratnasya | (Sv 917, çä.pa. 1119, sü.mu. 29.7)

Page 302: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सम्भूताश् च भवन्ति च प्रतिपदं भूयो भविष्यन्ति चप्रायः कम्बु-निधेर् न कुक्षि-कुहरे संख्यातिगाः कम्बयः |एकोऽप्य् अत्र स तादृशः किम् अभवत् कः पाञ्चजन्याद् ऋतेयन्-नादेन भवन्त्य् अमूर् भय-गलद्-भ्रूणाः सुरारि-स्त्रियः ॥1714॥

गोसोकस्य ।

सिन्धोर् उच्चैः पवन-चलनाद् उच्छलद्भिस् तरङ्गैस्तीरं नीतो हृत-विधि-वशाद् दक्षिणावर्त-शङ्खः |दग्धः किं वा भवति न मसी वेति सन्देहिनीभिः शाम्बूकाभिः सह परिचर्यान् नीयते पामरीभिः ॥1715॥

अनुराग-देवस्य । (सु.र. 1118, सुचरितस्य)

16. मणिः

कनक-भूषण-संग्रहणोचितो यदि मणिस् त्रपुणि प्रतिरुध्यते |न स विरौति न चापि पलायते भवति योजयितुर् वचनीयता ॥1716॥

acalasya | (Sv 898, su.ra. 1672)

अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् |सहन्ते गुणलोभेन त एव मणयो यदि ॥1717॥

वाचस्पतेः । (सु.र. 1485)

समुद्रेणान्तस्थस् तट-भुवि तरङ्गैर् अकरुणैःसमुत्क्षिप्तोऽस्मीति त्वम् इह परितापं त्यज मणे |अवश्यं कोऽपि त्वद्-गुण-परिचयाकृष्ट-हृदयोनरेन्द्रस् त्वां कुर्यान् मुकुट-मकरी-चुम्बित-रुचिम् ॥1718॥

कस्यचित् । (सु.र. 1073)

न त्याज्या जनि-भूमिर् इत्य् अलम् इह भ्रातर् मणीनां गणैर्यैर् एवायम् अकारि वारिधिर् अधो गत्वापि रत्नाकरः |नैषाम् अत्र गुण-ग्रहो न गरिम-ख्यातिर् न वाघ-क्रमोजातास् ते पुनर् अन्यतः क्षिति-भृतां मूर्धानम् अध्यासते ॥1719॥

तिल-चन्द्रस्य ।

उपादाता यावन् न भवति भवादृग्-गुणवताम्

Page 303: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

असत्-कल्पास् तावत् त्रिभुवनम् अहार्हा अपि गुणाः |अपि प्राग्-दैत्यारेर् हृदय-वसतेः कौस्तुभ-मणिः स किं नासीद् अब्धौ श्रुतिर् अपि किम् अस्य क्वचिद् अभूत् ॥1720॥

धर्माधिकरणिक-रुद्रस्य ।

17. मरकतम्

वणिग्-अधिपते किंचिद् ब्रूमस् त्रपाम् इह मा कृथाःकथम् अनिभृतं केयं रीतिः पुरे तव सम्प्रति |मरकत-मणिः काचो वायं भवेद् इति संशये लवण-वणिजां यद् व्यापारः परीक्षित्म् अर्पितः ॥1721॥

नारायणाब्धेः ।

इह परिचिता जात्य्-अन्धानाम् इयं न तवोन्नतिर् गुण-परिचये चक्षुष्मन्तो त्वयातिविडम्बिताः |कृपण-वणिजाम् अल्पीकर्तुं गुणांस् तव केवलं मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥1722॥

जलचन्द्रस्य ।

त्यज निज-गुणाभिमानंमरकत पतितोऽसि मत्सरे वणिजि |काचमणेर् अपि मूल्यंयल् लभसे तद् अपि ते श्रेयः ॥1723॥

कस्यचित् । (शा.प. 1104)

दुरर्थैर् यत् काच-भ्रम-भव-कलङ्कस् त्वयि कृतोजगच्-चूडा-चुम्बिन् मरकत स कस् ते परिभवः |यद् अस्माभिस् तूष्णीं स्थितम् इह तवालोचन-पथेतद्-अन्तर्-दुष्पूरोदर-भरण-दैन्य-व्यवसितम् ॥1724॥

वल्लणस्य ।

केनासीनः सुखम् अकरुणेनादराद् उद्धृतस् त्वंविक्रेतुं वा कथम् उपनतः केन देशान्तरेऽस्मिन् |अस्मिन् वित्त-व्यय-भर-सहो ग्राहकस् तावद् आस्तांनास्ति भ्रातर् मरकत-मणे त्वत्-परीक्षाक्षमोऽपि ॥1725॥

मङ्गलस्य । (शा.प. 1110, सू.मु. 28.11, सु.र. 1023)

Page 304: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

18. नाना-रत्नानि

कथय किम् इदं जात्या ख्यातं किम् अस्य वराटकैःकतिभिर् अथवा लभ्यं चैतत् प्रयोजनम् अस्य किम् |प्रतिपदम् इति ग्रामीणानां गणेन लघूकृतं बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥1726॥

वैद्य-गदाधरस्य ।

स्फटिक-शकलः किं वा नेयं शिला किम् उ सैन्धवी किम् इति विहित-स्तम्भो न स्याद् अयं करकोपलः |इति कथाम् इह ग्रामीणानाम् अकाण्ड-विकल्पनैः शशधर-मणे यास्यन्त्य् एते विडम्बन-वासराः ॥1727॥

जलचन्द्रस्य ।

आघ्रातं परिचुम्बितं प्रतिमुहुर् लीढं च यच् चर्वितं क्षिप्तं वा यदि नीरसत्व-कुपितेनेति व्यथां मा कृथाः |हे माणिक्य तवैतद् एव कुशलं शाखा-मृगेणामुनायत् त्वं तत्त्व-निरूपण-व्यसनिना चूर्णी-कृतं नाश्मना ॥1728॥

दूनोकस्य । (कुवल्, 153)

जठर-पिठरीम् अन्ये वारां-निधेर् अधिशेरतेकठिन-मणयो येषां छाया-कलाप-जितं जगत् |त्रिजगति पुनः कोऽयं कोलाहलः कमलापति-प्रणय-सुहृदो रत्नस्योच्चैर् अहो सद्-उपग्रहः ॥1729॥

गोपोकस्य ।

अये मुक्ता-रत्न प्रसर बहिर् उद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् |किम् अत्रैवात्मानं जरयसि मुधा शुक्ति-कुहरे महा-गम्भीरोऽयं जलधिर् इह कस् त्वां गणयति ॥1730॥

मुरारेः । (सु.र. 1019)

19. स्वर्णम्

एते नर्तित-मौलयो गुण-गण-प्रस्तावनाभिर् मणेर् जायन्तां वणिजो वयं तु कनक त्वत्-कीर्ति-वैतालिकाः |ते चाम्लान-मुखेन हन्त भवता दाह-च्छिदा वेदनाम् अङ्गीकृत्य नरेन्द्र-शेखर-सुखासीनाः क्रियन्ते यतः ॥1731॥

Page 305: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

जलचन्द्रस्य ।

स्तोत्राक्षराणि पठितानि बलिः प्रणीतःकॢप्तोञ्जलिर् विरचितो बहुशः प्रणामः |किं कुर्महे तद् अपि हेम-निधे भवन्तंदत्ते न वीक्षितुम् अपीह स दग्ध-यक्षः ॥1732॥

वैद्य-गदाधरस्य ।

अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन |हे हेमकार कनकं म मां गुञ्जाफलैस् तुलय ॥1733॥

कस्यचित् ।

दाह-च्छेदन-निकषैरतिशुद्धस्यापि रे वृथा गरिमा |यद् असि तुलाम् अधिरूढंकांचन गुञ्जाफलैः सार्धम् ॥1734॥

बाणस्य । (सु.र. 1117)

यद् धृष्टं निकषोपलेप्य-मलिनं यट् टङ्किका-निर्दय-व्यापारेऽप्य् अविकारि यच् च शिखिनि क्षिप्तं च न म्लायसि |एतस्याम् अपि शुद्धि-सम्पदि तुलाम् आरोप्य यत् साधुभिर्गुञ्जाभिः सम-कक्षाम् इत्य् अवधृतं हा स्वर्ण किं चेष्ट्यताम् ॥1735॥

balabhadrasya |

20. nadanadyau

केनेयं श्री-व्यसन-रुचिना शोण विश्राणिता तेजाने जानु-द्वय-सजल एवाभिरामस् त्वम् आसीः |वेग-भ्रश्यत्-तटरुहवनो दुस्तरावर्त-वीचिःकस्येदानीं कलुष-सलिलः कूलभेदी प्रियोऽसि ॥1736॥

शतानन्दस्य । (सु.र. 1509)

आजन्म-स्थितयो मही-रुह इमे कूले समुन्मूलिताः कल्लोलाः क्षण-भङ्गुराश् च सहसा नीताः पराम् उन्नतिम् |अन्तः प्रस्तर-संग्रहो बहिर् अपि भ्रश्यन्ति गन्ध-द्रुमा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्-संपदां विप्लवे ॥1737॥

अमर-सिंहस्य । (शा.प. 1122, सू.मु. 30.5, सु.र. 1028)

Page 306: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कतिपय-दिवस-स्थायिनिमद-कारिणि यौवने दुरात्मानः |विदधति तथापराधंजन्मैव यथा वृथा भवति ॥1738॥

bhojadevasya | (çä.pa. 1124, sü.mu. 30.2, su.ra. 1110)

नेत्रायात-पथ-व्यतीत-पयसः सन्त्य् एव नद्यः शतंप्रायश्चित्तम् उपाचरन्ति कृतिनः स्पृष्ट्वैव यासां पयः |या दृष्टैव पुनाति विश्वम् अखिलं सेयम् अपुनर् जाह्नवीविच्छिन्ना क्वचिद् आविला क्वचिद् अतिस्वल्पाम्बु-शोच्या क्वचित् ॥1739॥

उमापति-धरस्य ।

प्रशान्ताः कल्लोलाः स्तिमित-मसृणं वारि विमलंविनीतोऽयं वेशः शमम् इव नदीनां कथयति |तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीर-पतितैः स एवाग्रे बुद्धौ परिणमति रुद्धोऽप्य् अविनयः ॥1740॥

कस्यचित् । (सू.मु. 30.4, सु.र. 1111, शब्दार्णवस्य)

21. सरः

मञ्जु-स्वनाः शकुनयः सुभगोऽवतारोरम्यं च शाद्वलम् अधस् तट-पादपानाम् |इत्य् आदि साधु सकलं कमलाकरस्य किं त्व् आविलं जनितम् अम्बु नवोदकेन ॥1741॥

मङ्गलस्य ।

प्रतिविपिनम् अनिन्द्य-स्वादु-विस्फार-वारि-प्रविचरद्-उरु-पत्रि-व्यूह-निर्वाह-भाजः |कति न कति तडागाः सन्ति किंत्व् अस्य हंस-प्रवर वहति कस् ते मानसस्य प्रतिष्ठाम् ॥1742॥

कस्यचित् ।

वारां धारणम् अध्वनीन-विधुर-च्छेदाय भृङ्ग-स्रजांहर्षायाम्बुज-संचयः सित-गरुत्-प्रीत्यै मृणाल-ग्रहः |का वा तस्य कथार्घितस्य सरसो यत् तीर-जन्माप्य् असौदूराद् एव दृशोः श्रमं हरति नः स्निग्धावलोकस् तरुः ॥1743॥

वैद्य-गदाधरस्य ।

अमीषाम् उष्णांशोः किरण-निकराणां परिचयात्

Page 307: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सरस् तीक्ष्णं मा भूस् तव किल निसर्गः शिशिरिमा |दुरात्मानो ह्य् एते कतिपय-पयो-बिन्दु-रसिकान् निरस्यन्तः पान्थांस् त्वयि किम् अपि शोषं विदधति ॥1744॥

उमापति-धरस्य ।

स-लीलं हंसानां पिबति निवहो यत्र विमलंजलं मोहात् तस्मिन् सरसि रुचिरे चातक-युवा |स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैःकिम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥1745॥

शकटी-यश-वरस्य । (सु.र. 1070, कस्यचित्)

22.शुष्क-सरः

निःसारितेऽम्भसि कृषीबल-मण्डलेनकोल-व्रजैः कवलितासु मृणालिकासु |तीर-द्रुमे दवहतेऽद्य सखेऽध्वनीनशोकाय केवलम् अलोकि सरस् त्वयेदम् ॥1746॥

वैद्य-गदाधरस्य ।

कासारे मद-मत्त-वारण-गणैर् आकुम्भ-मग्नं पयःपीतं यत् प्रभवोरु-वीचि-वलनैर् व्याप्तं समस्तं जगत् |तस्मिन्न् एव रवेः प्रचण्ड-किरण-श्रेणी-निपीताम्भसिप्राप्ताः पान्थ-नखंपचाः प्रतिपदं मध्यस्थली-भूमयः ॥1747॥

माधवस्य ।

स्थलं पाशैर् व्याप्तं प्रबल-पवनैर् अम्बुज-वनंजलं क्षीण-प्रायं विवर-शरणं câëòaja-कुलम् |इदानीम् एतस्मिन् सरसि चिर-सेवा-प्रणयिनांविहङ्गानां भावी स खलु पुट-पाक-व्यतिकरः ॥1748॥

कस्यचित् ।

वातैः शीकर-वर्षिभिः श्रुति-सुखैर् हंसावली-निस्वनैरुन्निद्रैः कमलैः पयोभिर् अमलैर् नीत्वा परां निर्वृतिम् |पश्चात् क्षीण-धनां वहन् निज-तनुं धन्यो मृणाली-च्छलादर्थिभ्यः प्रददौ नवेन्दु-विशदान्य् अस्थीनि पद्माकरः ॥1749॥

bhavyasya | (su.ra. 1657, kasyacit)

मदोष्ण-प्रागल्भ्याद् वन-करि-घटा यत्र विमले

Page 308: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

ममज्जुर् निःशङ्कं तट-निकट एवोन्नत-कराः |गते शोषं दैवाद् वर-सरसि तत्रैव तरला बक-ग्रास-त्रासाद् विशति शफरी पङ्कम् अधुना ॥1750॥

मधुर-शीलस्य । (सु.र. 1043, कस्यचित्)

23. पूर्ण-सरः

घन-समय-सरः क्व भृङ्ग-मालाःस्मरसि तदा विहगाः क्व बन्धु-वाचः |अकरुणा सहशोषिणी मृणालीपुनर् अपि सेयम् अधस्त एव मूर्ध्नि ॥1751॥

विरिञ्चेः ।

तीव्रार्क-द्युति-दह्यमान-वपुषा दावानलस्योष्मणा शोषं दूरम् उपागतेन पथिक क्लेशान् मुहुर् मूर्च्छता |भ्राम्यद्-दीन-दृशा तृषातुरतया कौपीर् अपोऽपीच्छतामज्जद्-दन्ति पतत्-पतत्रि सुकृतैर् एतन् मयाप्तं सरः ॥1752॥

क्षितीशस्य ।

आस्ताम् एव सरो-वरेण्य भवतो दुग्धोद-लब्धामृत-स्वाद-स्पर्धि सरोज-वृन्द-खचितं हंसावतंसं पयः |स्फारोल्लोल-सुशीत-शीकर-चयासार-प्रसिक्तानिल-स्पर्शैर् एव मनोहरैर् अपगताः संताप-शोष-क्लमाः ॥1753॥

गोसोकस्य ।

यत् कूपेष्व् अपि दूर-निह्नुत-पयो-लेशेषु नीतं मनोयत् खातेष्व् अपि पङ्क-दुर्ग-सलिल-स्तोकेषु दृष्टिः कृता |स्मेरोद्दण्डित-पुण्डरीकम् असकृत्-कल्लोल-लीला-मयंत्वाम् आसाद्य तडाग सम्प्रति स मे शान्तो निदाघ-ज्वरः ॥1754॥

वैद्य-गदाधरस्य ।

भेकैः कोटर-शायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैःपाठीनैस् तनु-पङ्कपीठ-लुठनाद् यस्मिन् मुहुर् मूर्च्छितम् |तस्मिन्न् एव सरस्य् अकाल-जलदेनागत्य तच् चेष्टितंयेनाकुम्भ-निमग्न-वन्य-करिणां यूथैः पयः पीयते ॥1755॥

| ( 201, 843, ; . . 777, ;chittapasya Bp Sv दक्षिणात्यस्य शा प अकालजलदस्य सु.र. 1059, )द्वन्दूकस्य

Page 309: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

24. मीनः

पाठीन मुञ्च कुन्ददं यद् इहाम्बु पीत्वा - - - - |मिश्रं निरन्तर पतत् तट भूमि पङ्कैः

उन्मज्जतस् तव पतिष्यति कोमलायां - - - ॥1756॥गाढं तनौ कुरर चञ्चु शर प्रहारः

- | वसन्त देवस्य

- -क्व शकुल शिशो गम्भीराम्भः सरस् तव जन्म भूः - - - |क्व च नव जल क्रीडारम्भाद् इयं तट सङ्गतिः - -तद् इह विवरे नीत्वात्मानं कुली रवि वर्जिते

- ||1757||विगमय दिनं यावच् चास्ते बकोट कुटुम्बकम्

- |भास्कर देवस्य

- - -विषम विषधर प्रगाढ घोरे ’ |सरसि सरस्य् अपि निःस्पृहो सि जीवे

- -शफर परिहरेदम् आत्म देह ॥1758॥स्थितिम् अनुचिन्तयतः क्व नास्ति सौख्यम्

- |कवि चक्रवर्तिनः

शफर संहर चञ्चलताम् इमां - - |चिरम् अगाध जल प्रणयी भव

- -इह हि कोमल वञ्जुल जालके - - ॥1759॥वसति दुष्ट बकोट कुटुम्बकम्

|अभिनन्दस्य

-सरोरत्नाद् अस्मात् सफर तव तीरावतरण- - |प्रणाली संचार व्यसनम् अशुभं ते कथम् अभूत्

- -अहो मुग्धेदानीं निज दुरुपचार व्यवसितां- ॥1760॥कुवेणी बद्धः सन्न् अनुभव दशाम् उत्फलसि किम्

|कस्यचित्

25. सर्पः

Page 310: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- छिद्रानुसार निपुणत्वम् इदं त्वदीयं |दृष्ट्वा गतौ कुटिलतां वदने विषं च

-मन्ये sarésåâ भवानुचितं मनुष्य- ॥1761॥प्राणापहार विषये विधिना नियुक्तः

|कस्यचित्

एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद् ’ |आस्ये निजाङ्गुलिमयं खलु को पि सर्पः

अत्रैव यस्य विषमेण विषेण दग्धास् ॥1762॥ते त्वादृशा निरसवः पतिताः सहस्रम्

|नाचोकस्य

- यद् वीक्षसे शिखिम् अग्नि भुवः सहेलं |यद् वा विलोकयसि तार्क्ष्यम् अवज्ञयैव

- ’ लीढौषधि परिवृढो सि यदृच्छया तद् - ॥1763॥वन्दामहे हर भुजङ्ग तवैव जन्म

- |वदिय गदाधरस्य

अलम् अभिमुखैर् बद्धैर् भोगैर् अलं भ्रमिभिर् - |दृशोर् अलम् अविरलैर् गर्जोद्गारैर् अलं विष वृष्टिभिः

किम् इह भुजगाः कोपावेगैर् अमीभिर् अमुद्रितैर् - ॥1764॥ननु भगवतस् तार्क्ष्यस्यैते वयं स्तुति पाठकाः

| तस्यैव

क्षुद्रास् ते भुजगाः शिरांसि नमयत्य् आदाय येषाम् इदं - - - |भ्रातर् जाङ्गुलिक त्वद् आनन मिलन् मन्त्रानुबिद्धं रजः

- - -जीर्णस् त्व् एष फणी न यस्य किम् अपि त्वादृग् गुणीन्द्र व्रजा- - - ॥1765॥कीर्ण क्ष्मातल धावनाद् अपि भजत्य् आनम्र भावं शिरः

- |उमापति धरस्य

26. भेकः

-अपि नदथ निकामं दर्दुराः किं सुवर्ण- - |द्युति भरम् उपनीता नूतनैर् वारि पूरैः

Page 311: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अयम् अचिर-विनाशी शोचनीयस् तु भावी स चिरम् अवट-सीम्नि प्राच्य एव क्रयो वः ॥1766॥

नाकोकस्य ।

इयत् पृथ्वी-मात्रं तद् अनु च नभो-मण्डलम् इयदियान् पातालान्तो जलम् अपि पृथिव्याम् इयद् इति |इति ज्ञात्वा कूपे विदित-विषयो नायम् अपरःपरं मुग्धो भेकः प्रबलतर-रावं प्रकुरुते ॥1767॥

जयनन्दिनः ।

किं नाम दर्दुर दुरध्यवसाय सायंकायं निपीड्य निनदं कुरुषे रुषेव |किं तानि केलिर् असितानि सित-च्छदानामाकर्ण्य कर्ण-मधुराणि न लज्जितोऽसि ॥1768॥

कस्यचित् । (सू.मु. 36.49)

श्रुत्वा कुम्भ-भुवो मुनेर् इह दुराचारं कम् अप्य् अद्भुतंसिन्धोर् अन्धुकुटुम्बि दर्दुर-कुलं हर्षाद् इदं ध्यायति |गाम्भीर्याद् यदि ते न बिभ्यति न वा त्रस्यन्ति भेकी-शिशोरत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥1769॥

जलचन्द्रस्य ।

भेकेन क्वणता सरोष-परुषं यत् कृष्ण-सर्पाननेदातुं कर्ण-चपेटम् उज्झित-भिया हस्तः समुल्लासितः |यच् चाधोमुखम् अक्षिणी विदधता नागेन तूष्णीं स्थितंतन् मन्ये विष-मन्त्रिणो भगवतः कस्यापि लीलायितम् ॥1770॥

tasyaiva | (Sv 1019, çä.pa. 1177)

27. padmam

दर्पोत्सेक-भृताम् असाधु चरितं प्रायेण लक्ष्मी-भृतामामूलं गुण-संग्रहात् तु नलिन त्वच्-चेष्टितं किं स्तुमः |यच् छुष्के सरसि प्रयासि विदशां संवास-मर्यादया सम्पूर्णे कमनीय-कोमल-दलं भासि प्रवृद्धाङ्कुरम् ॥1771॥

वसन्त-देवस्य ।

कासार-शोषिणि नवोदय-मान-मुग्ध-सद्-वर्तिका-निवह-दाहिनि दारुणेऽपि ।

Page 312: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

मध्यन्दिनोष्ण-किरणे प्रतिपन्न-सख्य-स्मेरं सुखं जयति चित्र-चरित्रम् अब्जम् ॥1772॥

योगेश्वरस्य ।

धिक् कुर्मोऽस्य मधुव्रतस्य चरितं दोषातनीं दुर्दशांदृष्ट्वा यस् तव पद्म-षण्ड-कुमुदैर् धत्ते रहस् ताण्डवम् |श्लाघ्यस् तं पुनर् एक एव यद् इह प्रातः समभ्यागतेतान्य् एवोल्लसितानि सैव सखिता तच् चैव कोषार्पणम् ॥1773॥

वैद्य-गदाधरस्य ।

अत्रैव सरसि जातं विकसितमत्रैव निर्भरं नलिनैः |काल-वशा-गत-तुहिनैर् विलीनम् अत्रैव हा कष्टम् ॥1774॥

कस्यचित् ।

कान्तिस् ते यदि निर्मला यदि गुणा लक्ष्मीर् यदि स्थायिनीमा गाः पद्म मदं तथापि गलिता ह्य् एते शरद्-वासराः |संस्पर्शेन तुषार-वारि-पृषताम् आलून-मूर्तेः सरो-मध्येऽत्रैव वराटकेन भवतः स्थेयं पुनः केवलम् ॥1775॥

उमापतिधरस्य ।

28. भ्रमरः

शाखिनि शाखिनि कुसुमं - |कुसुमे कुसुमे मधुकर कुलानि

विरलं सन् मधु कुसुमं - ॥1776॥विरलो रस तत्त्वविन् मधुपः

|वीरस्य

- अन्यासु तावद् उपमर्द सहासु भृङ्ग |लोलं विनोदय मनः सुमनोलतासु

- - - मुघ्दाम् अजात रजसं कलि काम काले - ॥1777॥व्यर्थं कदर्थयसि किं नव मल्लिकायाः

| ( . 89, . .. 4.33, . .. 3.177)vidyäpateù Kuval da rü under sä da

- -मधुकर गणश् चूतं त्यक्त्वा गत् नव मालिकां

Page 313: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- |पुनर् अपि गतो रक्ताशोकं कदम्ब तरुं ततः तद् अपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहं

- - ||1778||परिचित गुण द्वेषी लोको नवं नवम् ईहते

| ( 740, . . 829)kasyacit Sv çä pa

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया - |नीता येन निशा शशाङ्क धवला पद्मोदरे शारदी

- - - भ्रान्तं येन मद प्रवाह मलिने गण्ड स्थले दन्तिनां’ - - ॥1779॥सो यं भृङ्ग युवा करीर विटपे बध्नाति दृष्टिं कुतः

| ( . . 837)कस्यचित् शा प

’ - अशोके शोकार्तः किम् असि बकुले प्य् आकुल मना |निरानन्दः कुन्दे सह च सहकारैर् न रमसे

- कुसुम्भे विश्रम्भं यद् इह भजसे कण्टक शतैर् - ॥1780॥असंदिग्धं दग्ध भ्रमर भवितासि क्षतवपुः

| ( . . 1074)कस्यचित् सु र

29. - स्वर्ग भ्रमरः

- मीलन्तु पङ्कज वनानि दलन्तु वृक्षाः - |शुष्यन्तु दान सरितः करिणां कपोले

’ ते मी वयं मधुलिहो भगवान् स येभ्यः - ॥1781॥पातुं समर्पयति गण्ड तटं गजास्यः

- |वैद्य गदाधरस्य

- - - |नन्दन जन्मा मधुपः सुरतरु कुसुमेषु पीत मकरन्दः- - ॥1782॥वैवाद वनिम् उपेतः कौटज कुसुमेषु समीहते वृत्तिम्

|कस्यचित्

- - - -छाया शीतलितात् स काञ्चन शिलोत्खेलत् कृतार्थार्थिनस्- - - - - |तत् तन् निर्मित चित्र मञ्जरि गृहात् क्रीडामिलत् खेचरात्

- - - घ्रात्वाप्य् अद्भुत सौरभोरु लहरीः कल्प द्रुमान् नैव यद् ’ ॥1783॥वेगाद् धावति मञ्जु गुञ्जति परं तत् को यम् इन्दिन्दरः

|बल्लनस्य

Page 314: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - अनभिलषतः श्री लीलाब्जे पराग विलेपनं- - |त्रिदश करिणः पातुं दान प्रवाहम् अवाञ्छतः- - त्रिदश सुमनो गन्धासक्तिं विमुक्तवतः

||1784||सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः

|मङ्गलस्य

-निरानन्दः कौन्दे मधुनि विधुरो बाल बकुले |रसाले सालम्बो लवम् अपि लवङ्गे न रमते

प्रियङ्गौ नासङ्गं रचयति न चूते विचरति - - - - ॥1785॥स्मरन् लक्ष्मी लीला कमल मधु पानं मधुकरः

| ( . . . 1.81, . . 19.8)chittapasya sa ka ä sü mu

30. -पङ्कज मधुपः

- - - त्वल् लीला तरलेन मत्त करिणा रुग्णे च पद्माकरे |प्राणास् ते यदि वल्लभास् तद् अपि किं निष्पङ्कजा मेदिनी

दूरीकृत्य तु पङ्कजं मधुप हे तस्यैव यद् गण्डयोर् ’ ॥1786॥दानाम्भौ निरतो सि तद् वयम् अहो वक्तुं च लज्जामहे

|जलचन्द्रस्य

- -हुताश ज्वालाभे स्थितवति रवाव् अस्त शिखरे |पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः

- - - -तद् अन्तः संरोधं न गणयति सन्ध्या समय जं’ - ॥1787॥जनो र्थी नायासं गणयति किलैकान्त तृषितः

| ( 1917)कस्यचित् स्व्

विगलतु नाम मधूकं |परिणतिम् अभ्येतु हन्त सहकारः

- न मधु दरिद्रो मधुपः ॥1788॥शङ्के पङ्केरुहे जयति

|जह्नोः

- - अमीषाम् आमोद प्रणय सुभगं संगतम् अभूत् |प्रसूनैर् उन्निद्रैः सह बहुभिर् एव प्रतिवनम्

उदन्या न क्वापि व्यरमद् अरविन्दे परम् अमी

Page 315: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

0 ||1789||पिबन्ति स्वच्छन्दं रसम् उदर पूरं मधुलिहः

|शाटोकस्य

-इह परिमलो यत्र व्यक्तो न तत्र मधु श्रियो - |मधु समधिकं यस्मिंस् तस्मिन् न गन्ध समृद्धयः

- -इति मरु वकं निन्दन् कुन्दाद् अपेत कुतूहलः ॥1790॥कमलम् अधिकं स्मारं स्मारं विषीदति षट्पदः

|उमापतिधरस्य

31. - चूत भ्रमरः

धन्यस् त्वं सहकार सम्प्रति फलैः काकान् शुकान् पूरयन् - - |पूर्वं तु त्वयि मुक्त मञ्जरि भरोन्निद्रे य इन्दिन्दरः

-आक्रीडन्न् अनिशं स नैति फलितं यत् त्वां विकशैक भुक्- ’ - ’ ॥1791॥तद् धर्मो स्य फलाशया परिचयः कल्प द्रुमे प्य् अस्ति किम्

| ( . . 1103)वल्लभस्य सु र

- -निश्चेत्तुं मकरन्द बिन्दु जनितानन्दारविन्दाकर- - |क्रीडा निःस्पृहयालु मानसतया मन्दायमानादरः

- - - - -स्फारोद्गच्छद् अपूर्व मञ्जरि भर प्रादुर्भवत् सौरभं ॥1792॥श्रद्धालुर् न कथं प्रयातु सहसा माकन्दम् इन्दिन्दरः

|तस्यैव

- - - |अयम् इह मुग्धो मधुपः परिहृत सहकार मञ्जरी पुञ्जः - ॥1793॥असरलम् अरसम् असारं शाखोटक विटपम् अनुसरति

|कस्यचित्

- |स्वादयन्तु चिरं नाम कोकिलाश् चूत कोरकान् ॥1794॥तादृक् परिमलं वेत्ति यदि धन्यो मधुव्रतः

|वसुकल्पस्य

- -वसन्ते सन्त्य् एव प्रतिवनम् अनिद्रालु सुमनो- - - - |मनोज्ञ प्रारम्भा मधुर मधु सम्भार सुहृदः

परोलक्षा वृक्षाः परम् इह रसालेषु रसिकः

Page 316: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - ||1795||स लीलं रोलम्बः पिबति मधु सारं सरभसः

|वनमालिनः

32. -केतकी भ्रमरः

- त्वं त्यक्त्वा मकरन्द मन्दिरम् अमुं फुल्लारविन्दाकरं - |चुम्बन् नूतन केतकीं प्रतिमुहुर् यत् कण्टकैः कीलितः

- उद्भ्रान्तस्य मलीमसस्य मुखरस्योन्मत्त चित्तस्य ते - ॥1796॥रे रे चञ्चल चञ्चरीक तद् इदं कर्मानुरूपं फलम्

|अज्जोकस्य

- - - त्यक्त्वा सरोज मधु पान रसं च रम्यं ’ |यद् धावितो सि कुसुमं प्रति केतकीनाम्

अस्यैव ते फलम् अहो अनयस्य भूतं - - ॥1797॥किं खिद्यसे मधुप कण्टक विद्ध पक्षः

|कस्यचित्

- -पत्राणि कण्टक सहस्र दुरासदानि |वार्तापि नास्ति मधुनो रजसान्धकारम्- - आमोद मात्र रसिकेन मधुव्रतेन

||1798||नालोकितानि तव केतकि दूषणानि

| ( . . 1012)सरस्वत्याः शा प

- - - - -हित्वा तन् मधु सद्म पद्म विपिनं सौरभ्य मात्राहृतः - |किं रे भृङ्ग मुधैव धावसि मधु प्रत्याशया केतकीः

- - - - -एताः कण्टक कोटि सङ्कट दलद् दोणी पुटोत्पीडितं - - ॥1799॥गर्भं बिभ्रति धूलि जाल कलिलैर् आपूरितं केशरैः

|नरसिंहस्य

- - आमोदो बहलः शशाङ्क किरण च्छायो दलानां चयो - - |मृद्वी केशर संहृतिर् मलयज क्षोदोपमा रेणवः

केतक्याः कुसुमस्य साधु सकलं दोषस् त्व् अयं केवलं ॥1800॥बिद्धा न प्रविशन्ति यन् मधुलिहो द्वारि स्थितैः कण्टकैः

|कस्यचित्

Page 317: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

33. पर्वतः

- - - -कैलास रे पशुपति स्थिति पात्र मात्र- |संरूढ गर्वम् इह पर्वत सन्त्यजाशु

’ - - -दृष्टो सि किं नहि स लील समुत्थितैक- - ॥1801॥पौलस्त्य हस्त कमलोपरि पुष्कराभः

|दामोदरस्य

- -मुरारातिर् लक्ष्मीं त्रिपुर विजयी शीत किरणं - - |करीन्द्रं पौलोमी पतिर् अपि च लेभे जल निधेः

- -त्वया किं तल् लब्धं कथय मथितो मन्दर गिरे - ॥1802॥शरण्यः शैलानां यद् अयम् अदयं रत्न निलयः

| ( . . 1068)कामदेवस्य शा प

- दृष्टा न द्विरदावली न चमरी पुच्छानिलः सेवितो - |नैवासादि कदापि मौलि सविधे छत्रायमाणः शशी

- - -नीताः क्षौणि भृतो न पाद पदवीं धिग् दैवम् अम्भो निधौ - ॥1803॥मग्नस्यैव गिरीन्द्र पुत्र भवतो मैनाक यातं वयः

- |वैद्य गदाधरस्य

एकस्यायम् उदेति मूर्धनि गिरेर् अन्यस्य चैव क्रमाद् ’ |अस्तं याति कलानिधिस् तद् अनयोर् अस्तः प्रशस्तो चलः

- को नामोदयिनं करोति न शिरो माणिक्यम् अस्तं पुनर् ’ ॥1804॥यातं यः कुरुते भवान् इव स दुष्प्रापो यम् उच्चैः शिराः

| ( . . 1079, . . 36.15)पुण्डरीकस्य शा प सू मु

- - - - - -ध्वान्तास्कन्दित लोक लोचन जगज् जीवातु मुद् गत्वरं - |सूरं मूर्ध्नि दधातु पूर्व शिखरी नैवात्र चित्रोदयः

प्राप्तास् तं दिवसे गतायुषि परिक्षीणांशुम् एतं पुनः - - ॥1805॥कुर्वन् मौलि गतं करोति चरमश् चित्रं धरित्री धरः

|मुद्राङ्कस्य

34. मलयः

- किं तेन हेम गिरिणा रजताद्रिणा वा |यत्र स्थिता हि तरवस् तरवस् त एव

Page 318: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

-वन्दामहे मलयम् एव यद् आश्रयेण- - ॥1806॥शाकोट निम्ब कुटजा अपि चन्दनानि

( 1006)कस्यचित् स्व्

- चम्पक तरुणा सार्धं |स्पर्धा शाकोटकस्य युक्तैव

- -अस्मिन् मलय मही भृति ॥1807॥सर्वे किल चन्दनं तरवः

|मुष्टिकस्य

- मातङ्गाच् छतशः पुषाण शतशो व्याली सुतान् संवृणु - - |प्रीणीथाः शतशस् तु गण्ट दृषदः श्रीखण्ड शैलेच्छया

- आस्वर्ग स्थलम् आमहीतलम् अथापातालम् आविष्कृतं- - ॥1808॥त्वत् कीर्तिस् तु न चन्दन क्षितिरुहाद् अन्यः समालोक्यते

- |भट्ट वेतालस्य

- भ्रातश् चन्दन शैल मुञ्च जडतां विस्तारयन् सौरभं |गच्छन्न् एव विलासिभिर् मरुद् अयं निर्वाजम् आलिङ्ग्यताम्

- - - - -तिष्ठन्न् एव पटीर कोटर दरी दर्वी करोत्तम्भित- - - - ॥1809॥स्फारोत्फुल्ल फणा सहस्र चुलुक ग्रासेन निर्वर्त्यते

|कस्यचित्

इतस् तावन् नेत्रे वलय मलयाद्रे निधिर् अपाम् - - - |अपारस् त्वत् पाद प्रणय परतन्त्रो निवसति

- अथात्मानं किं न स्मरसि कुल शैलं किम् अयशः - ॥1810॥पताका सर्पौघैः प्रतिशिखरि शाखासु वहसि

|वसुकल्पस्य

35. शरभः

- - - - उन्मुक्त क्रम हारि शैल शिखरात् क्रामन्तम् अन्यो धरः’ - - - |को त्र त्वां शरभी किशोर परिषद् धौरेय धर्तुं क्षमः

- - - - तस्माद् उद्गम केलि लङ्घन कलाद् उर्वी तलाद् उद्व्रज- - - ॥1811॥त्वद् वासाय स एव कीर्ति कनक ज्योत्स्नो गिरीणां पतिः

Page 319: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1056)वल्लणस्य सु र

- - - - -यस्यानुद्धुर गन्धवात कणिकातङ्कार्ति नाना दरी- - - - |कोणोदञ्चद् उरो निगूहित शिरः पुच्छा हरीणां गणाः

- - - - दृप्यद् दुर्जय गन्ध सिन्धुर जयोत्खातेन का मे स्तुतिः’ - ॥1812॥स्मेरो यं शरभः परां हृदि घृणाम् आयाति जात स्मयः

| ( . . 1046)तस्यैव सु र

- - -अपि मृगपतिना करीन्द्र कुम्भ स्थलदलनोद्गत-पौरुषेण यस्य |भय-चकित-दृशा प्रनष्टम् उच्चैः स हि शरभी-कुल-राज-चक्रवर्ती ॥1813॥

माधवस्य ।

यः पृथ्वी-वलयेषु विर्कम-कथा-सीमास्थितिर् लाघव-क्रीडा-न्यक्-कृत-मारुतिर् मृगपतेर् निःसीम-दर्प-ज्वरः |तादृक् तादृग् उदञ्चद्-अञ्चित-चयैर् आश्चर्य-कारी दिशाम् ईशानां सरभः कथं स हि भवेद् अर्वाग् गिरां गोचरः ॥1814॥

मकरन्दस्य ।

नख-ज्योत्स्ना-गुच्छ-स्नपित-गज-गण्ड-स्थल-भिदांमृगेन्द्राणां जेतुस् तव समर-भूमिषु शतशः |हते वा नीते वा बत लघुतरां शोच्य-पदवींशुनीनां नाथेऽस्मिन् सरभ रभसस्यानवसरः ॥1815॥

कस्यचित् ।

36. सिंहः

मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः |तस्य द्वयम् अपि क्रीडा क्रीडा-दलित-दन्तिनः ॥1816॥

कस्यचित् । (शा.प. 901)

किं जातैर् बहुभिः करोति हरिणी पुत्रैर् अकार्य-क्षमैःपुत्रेणापि वनान्तरे विचलता यैः सार्धम् उत्त्रस्यति |एकेनापि करीन्द्र-कुम्भ-दलन-व्यापार-शक्तात्मनासिंही दीर्घ-पराक्रमेण बलिना पुत्रेण गर्वायते ॥1817॥

भानोः ।

Page 320: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

उत्क्रान्तं गिरि-कूट-लङ्घन-सहं ते वज्र-सारा नखास् तत्-तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् |आलस्याद् अविमुञ्चता गिरि-गुहां सिंहेन निद्रालुनासर्वं विश्व-जयैक-साधनम् इदं लब्धं न किंचित् कृतम् ॥1818॥

कस्यचित् । (सु.र. 1035)

विस्रं वपुः पर-वध-प्रवणं च करम्तिर्यक्तयैव विदितः सद्-असद्-विवेकः |इत्थं न किंचिद् अपि चारु मृगाधिपस्यतेजस् तु तत् किम् अपि येन जगद्-वराकम् ॥1819॥

वसुन्धरस्य । (सु.र. 1091)

असंज्ञाः खल्व् एते जल-शिखि-मरुद्धूस-निचयाःप्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मद-मदः |प्रसीद प्रारम्भाद् विरम विनयेथाः क्रुधम् इमांहरे जीमूतानां ध्वैर् इयम् उदीर्णो न करिणाम् ॥1820॥

अमर-सिंहस्य । (सु.र. 1071)

37. सिंह-शावः

नाभ्यस्तम् आक्रमणम् अङ्कुरिता न दंष्ट्रास्फीतं न वर्ष्म नखरैर् द्रढिमा न लब्धः |नादस् तथापि मृदुर् एव स कोऽपि सिंह-शावस्य येन विमदाः करिणो भवन्ति ॥1821॥

सम्प्राप्य केशरि-किशोरम् अरण्यम् एतदित्य् उद्भयं भ्रमति यूथम् अनेकपानाम् |एषोऽप्य् अजात-सटमंस-तटं विधूयतन् मांस-गृध्नु-रसतोऽपि नखान् नियुङ्क्ते ॥1822॥

व्याधूयांसावनुदित-सटौ तार-मञ्जु ध्वनन्तःपाणी नातिस्फुट-कररुहौ ग्राव्णि कण्डूयमानाः |चक्षुः कोपात् कुटिलम् अरूणं बिभ्रतः सिंह-शावादिष्ट्या चण्ड-ध्वनित-जलदं व्योम निर्भालयन्ति ॥1823॥

अनुदित-सटावंसौ नातिस्फुटाः करजाङ्कुरा दशन-मुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् |मृग-पति-शिशोर् नास्त्य् अद्यापि क्रिया स्व-कुलोचिता मद-कृत-महा-गन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥1824॥

तस्यैव ।

Page 321: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

हंहो सिंह-किशोरक त्यजसि चेत् कोपं वदामस् तदा हत्वैवं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता |इत्थं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतोनालं प्लावयितुं जगज्-जल-निधिर् यद् धैर्यम् आलम्बते ॥1825॥

वीर्य-मित्रस्य । (सु.र. 1060)

38. जरत्-सिंहः

शक्तिर् नाक्रमणस्य दन्त-नखरं तून्मूल-मांसावलि-ग्लानं लोचनम् अन्धम् उद्धत-बलि-व्यासङ्ग-शीर्णं वपुः |तद् भोः क्रीडत कुञ्जराधिपतयः स्वच्छन्दम् अन्तर् मृगाः कम्पं मुञ्चत केशरी विधि-वशात् प्राप्तो जरा-दुर्दुशाम् ॥1826॥

नाकोकस्य ।

नभसि चरताम् अभोदानां निशम्य रवं मनागनिभृत-गुरु-ध्वानैर् यस्य प्रभिन्नम् अभूज् जगत् |बत परिणतः कालः कोऽयं करेणु-घटाहत-क्षितिरुहम् अटत् कारान् पार्श्वे शृणोति स केशरी ॥1827॥

वैद्य-गदाधरस्य ।

वदनम् अदशनं श्लथा नखानांपरिणतिर् अस्थिर-घर्घरो निनादः |इति वहति दशापदं मृगेन्द्रे बतकलभैर् उपभुज्यते तटीयम् ॥1828॥

तस्यैव ।

यन्-निद्रालस-कण्ठ-नाद-कलिकां श्रुत्वैव दूराद् इतः प्रत्येकं स हि मूर्च्छया निपतितो गन्ध-द्विपानां गणः |तस्यैवाद्य मृगाधिपस्य पुरतः प्रोन्मुक्त-चण्ड-स्वनानिष्कम्पं विचरन्ति दुर्दुर-वसापानोन्मदाः फेरवाः ॥1829॥

गोसोकस्य ।

आस्तां तावद् असीम-पौरुष-जुषः संमानितात्य्-अद्भुत-प्रारम्भाभ्यधिक-क्रियस्य स खलु प्राच्यः प्रचारो हरेः |जीर्णस्यापि च विन्ध्य-कन्दर-दरी-द्वारावताराक्षमैर् अङ्गैर् अङ्ग-भृतो दलन्ति दरतो गन्धेन गन्ध-द्विपाः ॥1830॥

वल्लणस्य ।

Page 322: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

39. गजः

- - अकस्माद् उन्मत्त प्रहरसि किम् अध्व क्षिति रुहं - |ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्ल सलिलम्

तदा जानीमस् ते करिवर मदोद्गारम् असमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चानन-शिशोः ॥1831॥

नारायणस्य । (सु.र. 1072)

तापो नापगतस् तृषा न च कृशा धौता न धूली तनोर्न स्वच्छन्दम् अकारि कन्द-कवलः का नाम केलीकथा |दूरोन्मुक्त-करेण हन्त करिणा स्पृष्टा न वा पद्मिनीप्रारब्धो मधुपैर् अकारणम् अहो झङ्कार-कोलाहलः ॥1832॥

आचार्य-गोपीकस्य । (शा.प. 923, सू.मु. 23.10)

एण-श्रेणिः शशक-निकरः शल्लकीनां कदम्बंकोल-व्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे |को नामास्मिन् बत हतवने पादपस् तादृग् उच्चैर् यस्य च्छाया-मयम् अधिवसत्य् उष्ण-रुग्णो गजेन्द्रः ॥1833॥

कस्यचित् ।

मध्ये-विन्ध्य-वनं स-लील-वसतिः स्वच्छन्द-सत्-पद्मिनी-कन्दैर् यस्य सदाशितं भव-विधिः क्रीडा-करिण्यः शतम् । तल्पं शैवलिनी-दलानि मिलितो दैवान् मरूणां तटेजिह्मस् ताम्यति संस्मरन्न् अनुदिनं विन्ध्यं स गन्ध-द्विपः ॥1834॥

नरसिंहस्य ।

जिघृक्षुर् वा मुक्तां दशनम् अथवा हन्ति करिणंस चाण्डाल-व्याधो गणयति न लाभापचयिताम् |पुराणः प्रत्यग्रं फलम् इह हि विक्रीय कतिचित्स नागेन्द्रो जीवन् कति कति न लक्षाणि लभते ॥1835॥

त्रिपुरारि-पालस्य ।

40. वन्य-गजः

इह व्याध-व्यूहः पटु-घटित-यन्त्र-प्रहरणोमृगेन्द्राणां वल्गत् प्रखर-नखराणां कुलम् इह |इहालङ्घ्यः शैलो बहलतर-पङ्का सरिद् इहप्रदीप्तोऽग्निर् मध्ये-वनम् अहह कष्टं करि-पतेः ॥1836॥

Page 323: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् ।

- ’करिन् मा गर्जोच्चैर् मूग पतिर् इहास्ते तिनिकटे |न दृष्टस् त्वं दैवाद् अपसर सुदूरं द्रुतम् इतः - - - -न किं पश्यस्यग्रे खर नखर निर्दारित करि

- - - ||1837||प्रकीर्णास्थि श्रेणी धवलितम् इमं शैल कटकम्

- |संग्राम चन्द्रस्य

- - एतस्मिन् घन बद्ध सम्पदि वनोत्सङ्गे नवाप्तोष्मभिः |स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः

’ - धिग् जातो सि तदात्र दग्ध समये दन्तिन् यदा नोदकं ॥1838॥नो वृक्षा न तृणानि केवलम् अयं दावानलः क्रीडति

- |वैद्य गदाधरस्य

- हे नागेन्द्र पुलिन्द पत्तनम् इतः पार्श्वे सुदूरे गिरिर् |वल्मीकस्य न कस्यचित् तव पदारोपान् न रूपान्तरम्

- - - वन्या मग्न करेणु कारुणिकताम् आस्थाय मास्थाः स्थलीर् - - ॥1839॥मा लुम्पन्ति पुरा पुराट्ट विनटत् पूरोच्चया वीचयः

- - |तैल पाटीय गाङ्गोकस्य

- - -मद सलिल कृतान्ध्यैः षट्पदैर् जात लील - |व्रज गज वनम् अन्यच् चण्डशाखि प्रकाण्डम्

- - इह बहल पलाशोद्दाम रम्ये तवासौ - - - ॥1840॥न खलु कदल षण्डे गण्ड कण्डू विनोदः

|गुरोः

41. -मत्त गजः

- - गले पाशस् तीव्रश् चरण युग युग्मे च निगडो - - |दृढः कक्षा बन्धः शिरसि सृणि घातः खरतरः

- ’ नरः स्कन्धारूढो बत रमण योग्ये पि समये - ॥1841॥न जानीमो मूढ द्विरद वर कस्मात् तव मदः

- | ( . . 931)लङ्ग दत्तस्य शा प

- - - - अयं दूर भ्रान्तः पटुतर पिपासा कुल मनाः

Page 324: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - |कपोले ते मत्त द्विप निपतितः षट्पद युवा - - - - त्वम् अप्य् एतां पीन श्रवण दर दोला व्यसनितां

||1842||विमुञ्च स्वाच्छन्द्याद् अपनयतु तावत् तृषम् इमाम्

|सुरभेः

- - - नीवार प्रसवाग्र मुष्टि कवलैर् यो वर्धितः शैशवे - - |पीतं येन सरोजिनी दल पुटे होमावशिष्टं पयः

- - तं दानावसरे तु मत्त मधुप व्यालोल गण्डं गजं ॥1843॥सानन्दं सभयं च पश्यति मुहुर् द्वारे स्थितस् तापसः

| ( 637, . . 918, . . 1689)manokasya Sv çä pa su ra

- - - - दान क्लिन्न कटस्य कुञ्जर पतेः स्वच्छन्द संवर्धनैः ’ - |क्षीयन्ते यदि कोटयो प्य् अपचयः किं तेन भूमी भुजाम् - येनैकेन रणाङ्गण प्रणयिना निर्जित्य शत्रोः पदं

- - - ||1844||दीयन्ते निज नायकाय वसुधा चक्राधिपत्य श्रियः

- |वासुदेव सेनस्य

’ ग्राम्याम् अग्रे करेणुं स्वयम् उपनयता येन बद्धो सि पाशैर् ’ |येन क्षुण्णं शिरस् ते सृणिभिर् अमसृणैर् येन बाह्यः कृतो सि

- - - - तत् पादाङ्गुष्ठ संज्ञा परवश हृदयो द्रष्टु कामान् अमन्तून् ॥जन्तून् अभ्येषि हन्तुं त्वम् असि गजपते सत्यम् एको मदान्धः

1845||

- |उमापति धरस्य

42. - - पङ्क पतित गजः

- - - दूराद् एव करञ्ज सर्ज सरल प्रायान् व्त्लोक्य द्रुमान्- - |क्षुत् क्षामो विकलः करी क्षिति भृतः पादान्तिके प्रस्थितः

- - मोहाद् आगत एव निर्भर दरी दुर्गे निरालम्बनो ॥1846॥निर्मग्नः किम् अयं करोति भगवान् यस्य प्रतीपो विधिः

- |शङ्कर देवस्य

- - - - - -यल् लीला मद मेदुरा मधुलिहो यद् दन्त कान्ति त्विषः |शीतांशोः श्रियम् आवहन्ति गमनाद् भ्रश्यन्ति यस्याचलाः - - जानीमः किम् अकाण्ड चण्डिम गुणान् दैवस्य येन क्षणान् - - - ॥1847॥मग्नः कासर केलि पङ्किल तटोपान्ते स दन्ताबलः

Page 325: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|शालूकस्य

-रटितम् अनुचितं ते कः करास्फाल कालः - |प्रचलितम् अतिमात्रं गात्र निर्मज्जनाय

-कथम् अपि पतितस् त्वं दुस्तरे पङ्क राशौ - - ॥1848॥कुरु करि वर धैर्यं दुर्जया दैव रीतिः

|पाम्पाकस्य

- - -करेणुर् नाहूता निज कवल भाग प्रणयिनी - |न चामृष्टः स्नेहात् कर किसलयेनापि कलभः - -स येनासौ दर्पात् प्रतिगज जिगीषा रभसतः

- - ||1849||क्रुधा धावन् मग्नो ह्रद पयसि कष्टं करि पतिः

- |त्रिपुरारि पालस्य

न पश्यत्य् एवाशाः श्रयति न विषादं न मनसा |सउम्द्धारे शक्तं भुवि कम् अपि नान्यं गणयति

- - - -स जम्बाले मग्नो निज गरिम गम्भीर रभस- - ॥1850॥स्फुरद् रोमोद्भेदः श्लथयति करी जीवन रसम्

|तस्यैव

43. -बद्ध गजः

- - - - रे रेवा तट केलि लम्पट वप्ः शोकं वृथा मा कृथाः - - |कुम्भिन् कुम्भ समाहृतं पिब पयो बन्ध्यैव विन्ध्य स्मृतिः

- ताभिः कानन कुञ्जरीभिर् अधुना दैवेन दूरीकृतो- - - - - ॥1851||वेल्लत् पल्लव शल्लकी वन लता कुञ्जेषु ते विभ्रमः

|कङ्कणस्य

- - - घास ग्रासं गृहाण त्यज गज कलभ प्रेम बन्धं करिण्यां- - |पाश ग्रन्थि व्रणानाम् अविरतम् अधुना देहि पङ्कानुलेपम्

- - - -दूरीभूतास् तवैते शवर वर वधू विभ्रमोद्भ्रान्त दृष्टा- - - - - - ॥1852||रेवा तीरोपकण्ठ च्युत कुसुम रजो धूसरा विन्ध्य पादाः

- | ( 640, ; . . 928, )भर्तृ मेण्ठस्य स्व् हस्तिपकस्य शा प कस्यचित्

- -त्यक्तो विन्ध्य गिरिः पिता भगवती मातेव रेवा नदी

Page 326: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - |ते ते स्नेह निबन्ध बन्धुर धियस् तुल्योदया दन्तिनः- त्वल् लोभान् ननु हस्तिनि स्वयम् इदं बन्धाय दत्तं वपुस् - ॥1853॥त्वं दूरे ध्रियसे लुठन्ति च शिरः पीठे कठोराङ्कुशाः

|तस्यैव

- - नो मन्ये दृढ बन्धन क्षतम् इदं नैवाङ्क्शोद्घाटनं- - |स्कन्धारोहण ताडनात् परिभवं नैवान्य देशागमम्

- चिन्तां ये जनयन्ति चेतसि परं स्मृत्वा स्व यूथं वने- - - - ॥1854॥सिंह त्रासित भीत भीरु कलभा यास्यन्ति कस्यान्तिकम्

| ( . . 934)पाम्पाकस्य शा प

- - अयि क्षुद्रो माभून् मति महिम गर्वो मनसि वः |करी यातो बन्धं यद् इह विनयस् तत्र विजयी - अयं क्रोधाध्मातस् त्यजति विनयं चेन् मद वशात् ॥1855॥ततः स्कन्धावारं न किम् अखिलम् एवाकुलयति

- |त्रिपुरारि पालस्य

44. मृगः

’ - शान्ते पि स्वयम् एव दाव शिखिनि क्रूरं किराताधिपे |चापं सङ्कलयत्य् अपि श्लथयति व्याधे च तां वागुराम्

-सारङ्गस्य न पश्यतः सहचरीम् उद्भिन्न बाष्पाम्भसो ॥1856॥निर्दग्धं वपुर् आहतानि परितो मर्माणि रुग्णा गतिः

|जलचन्द्रस्य

नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे - ’ |यत् पर्याकुल लोचनो सि करुणं कूजन् दिशः पश्यसि

- ’ ’ दैवेनान्तरित प्रियो सि हरिण क्षामो सि यत् प्रत्यहं ॥1857॥प्रदद्रि प्रतिकाननं प्रतिनदि प्रयूषरं धावसि

| ( . . 756)केशटस्य सु र

- - वन्यैः प्राणिनि काननेषु हरिणस् तद् गात्र वैरी निजः’ - ’ |क्रूरो रण्य पतिस् तद् अत्र शरणं शान्तो स्त्य् अदूरे मुनिः

इत्य् अस्मिन्न् उपसेदिवान् अयम् असाव् अस्यैव दुर्दैवतो ’ ’ ॥1858॥मा भैषीर् इति भाषणे प्य् अकरुणो जातो थ वाचंयमः

Page 327: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- | रत्नमालीय पुण्ड्रोकस्य

’ - नासन्ने पि ददाति शष्प विपिने क्षामे दृशौ न क्षिपत्य् |अच्चाच्छेषु च निर्झरेषु रसनानालीम् उदन्यातुरः

- न स्वस्थो बत कौतुकाद् अपि सुहृद् गोष्ठीषु तिष्ठासति - - - ॥1859॥ध्यायन् मेकल कन्यका वनम् अविच्छिन्नाश्रु वेगो मृगः

- - |भट्ट शालीय पीताम्बरस्य

- - - दुर्गारण्य दरीषु भूरुह घन च्छाये शयालुस् तृणान्य्- - |आस्वाद्योदर पूरम् अच्छ सुलभैर् अम्भोभिर् आप्यायितः

- - -एष प्रेङ्खद् अपाङ्ग भङ्गिषु सहाधीती कुरङ्गी दृशां- - ॥1860॥क्रूर व्याध कुलेषु हन्त पिशितैः स्वैर् इव वैरी मृगः

- |धर्म योगेश्वरस्य

45. - व्याधोपहत मृगः

- त्यक्तं जन्म वनं तृणाङ्करवती मातेव मुक्ता स्थली- - |विश्राम स्थिति हेतवो न गणिता बन्धूपमाः पादपाः

- - - - बालापत्य वियोग कातर मुखी त्यक्तार्ध मार्गे मृगी ॥मृग्यन्तः पदवीं तथाप्य् अकरुणा व्याधा न मुञ्चन्ति माम्

1861||

- | ( 654, )धर्म पालस्य स्व् मुक्तापीडस्य

- छित्त्वा पाशम् अपास्य कूट रचनां भित्त्वा बलाद् वागुरां- - - |पर्यन्ताग्नि कलाप जाल कुटिलान् निर्गत्य दूरं वनात्

- व्याधानां शर गोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः- ॥1862॥कूपान्तः पतितः करोतु विगुणे किं वा विधौ पौरुषम्

| ( 655, ; . . 940, . . 1493, )कस्यचित् स्व् मुक्तापीडस्य शा प सु र कस्यचित्

-प्रियायां स्वैरायाम् अतिकठिन गर्भालसतया - |किराते चाकर्णं धृत धनुषि धावत्य् अनुपदम्

- - - - -प्रिया प्रेम प्राण प्रतिभय वशाकृत विकलो ॥1863॥मृत्गः पश्चाद् आलोकयति च मुहुर् याति च मुहुः

| ( . . 1169, )कालिदासस्य सु र कस्यचित्

Page 328: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

-भुवो वन्या मग्नाः शिशुर् अयम् अदृष्ट व्यतिकरः - |कुरङ्गो हन्तारः सविध इति सन्ताप तरलः

- - अये नौकारूढ प्रतिकृति मतिस् त्वन् मुखम् अहो ॥1864॥मुहुः पश्यन् मज्जत्य् अकरुण तथापि प्रहरसि

|तिलचन्द्रस्य

यद्य् एतद् विपिनं विपन्नम् अहह क्षुण्णं किम् एतत् सरस् |तच् चेत् किं पुनर् अग्रतो ननु धनुर् ध्वानः पटीयान् अयम्

- - - - -अद्य श्वो विजनिष्यमाण हरिणी संचार चिन्ता चमत्- - - ॥1865॥कार क्लान्त मना मनाग् अवनत ग्रीवो मृगस् ताम्यति

|तस्यैव

46. -दावोपहत मृगः

- - - - - -गर्भ क्लान्ति भरालसां घन मरुद् व्यालोल दावानल- |ज्वालाजाल समाकुलां सहचरीम् आलोक्य लोलेक्षणाम्

- ’ वेगाद् दूर विनिर्गतो पि सपदि व्यावृत्य धावन् मृगो - ॥1866॥गच्छन्तीं स्मृति शेषताम् उपगतः स्नेहस्य किं दुष्करम्

|सुरभेः

चिरयति हरिणी हरन्ति जीवं- - |शबर शरास् तरु वह्नयः स्फुरन्ति

इति बत हरिणः क्षणं वनान्तर् ॥1867॥विशति विषीदति मूर्च्छति प्रयाति

|जलचन्द्रस्य

- - -मृग विसृज विषादं दग्ध वल्मीक कूट- ’ |स्फुटनकटु विगन्धो नश्वरो यं हुताशः

- - - -जलधर जलधारोत्कण्ठि सारङ्ग तृष्णा- - - - ॥1868॥च्छिद् उर मुदिर माला मेदुरा द्यौर् इदानीम्

- |धर्म योगेश्वरस्य

- - -इतो दाव ज्वाला स्थल भुव इतो जाल जटिला - |इतो व्याधो धावत्य् अयम् अनुपदं चक्रित धनुः

Page 329: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

’ -इतो प्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृत मुखः - - ॥1869॥क्व यायात् किं कुर्यान् मृग शिशुर् अयं दैव वशगः

| ( . . 1508)कस्यचित् सु र

व्योमार्धे ज्वलितो रविः कवलितं दावानलैः काननं - |धूम्याभिर् न दिशः स्फुरन्ति परितः पन्थाः शिला दन्तुरः

- - इत्थं शोणित सिक्त सृक्कणि यथा प्राणं मृगे धावति ॥1870॥व्याधेनापि शरासने करुणया नारोपिताः पत्रिणः

| ( . . 26.8)उमापतिधरस्य सू मु

47. मृगी

अनुगृहाण शिशून् अभिलङ्घिता- - - - |शबर वारि विहार वन स्थली

विसृज कातरताम् इदम् अग्रतो - ॥1871॥हरिनि कारुणिकस्य तपो वनम्

|कस्यचित्

- -हरिणि भिल्ल समाज समाकुलंव्रज सरोऽथ किम् अत्र विलम्बसे |विशति पातुम् अपो न तपो-वनादिदम् अभक्ष्य-पला कपिलापि गौः ॥1872॥

चपलदेवस्य ।

हरिणि सानुनि मानुष-वर्जितेचर विसृज न निर्भरम् अर्भकान् |तव तरक्षु-कुल-क्षुभितोदरे वसुमती-भृति निर्वृतिर् एव का ॥1873॥

तस्यैव ।

इह निभृत-निपात-मूक-पादंवलयित-कार्मुक-वल्लयः किराताः |भव-दल-सविलोकनानभिज्ञा-मृग-गृहिणि प्रहरन्ति गच्छ दूरम् ॥1874॥

मन्दोकस्य ।

Page 330: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आदाय मांसम् अखिलं स्तन-वर्जम् अङ्गान् मां मुञ्च वागुरिक यामि कुरु प्रसादम् |सीदन्ति शष्प-कवल-ग्रहणानभिज्ञा मन्-मार्ग-वीक्षण-पराः शिशवो मदीयाः ॥1875॥

chittipasya | (Sv 660, çä.pa. 4015, sü.mu. 90.1)

48. नाना-पशवः

अम्भो भजस्व चिरम् अस्य यथाभिलाषम् एतन् न ताण्डवय सैरिभ काननं च |दुश्चेष्टितेन यदनेन भृशं तवैष ध्वस्ताशयो भवति निष्कलुषस् तडागः ॥1876॥

वैद्य-गदाधरस्य ।

नामीभिः प्रसवैः स्वयं निपतितैर् भूमौ विधत्ते धृतिंनारोढुं परिपाक-मेदुर-फलाः शक्नोति शाखा-शिखाः |अप्रज्ञात-निज-प्रभाव-कुपितः कोकूयमानो रुषालिप्सुर् वानर-सूनुर् एष लवली-क्षोणीरुहं कर्षति ॥1877॥

उमापति-धरस्य ।

यच् चाण्डाल-गृहाङ्गणेषु वसतिः कौलेयकानां कुलेजन्म स्वोदर-पूरणं च विघसैर् न स्पर्श-योग्यं वपुः |तन् मृष्टं सकलं त्वयाद्य शुनक क्षोणीपतेर् आज्ञयायत् त्वं काञ्चन-शृङ्खला-वलयितः प्रासादम् आरोहसि ॥1878॥

माधव-सेनस्य ।

पूतः श्रौत-परिष्क्रियाभिर् अवहीभावाय यो दीक्षितःश्लाघ्या यस्य गया-शिरः सहचरी तुल्योऽश्वमेधेन यः |m>अस्>अव् एद्जमतश् चिरेण कलितश् चक्र-त्रि-शूलाङ्कितोधिक् कर्माणि तुरुष्क-वेश्मनि सुराकाण्डाल-वाही वृषः ॥1879॥

साजोकस्य ।

उच्छ्रायो जन-भीति हेतुर् अधिकं वैकृत्यम् उद्ग्रीवतासर्वत्र प्रतिपर्व-विक्रम-भवः क्रूरो मरुर्-जन्म-भूः |यस्योच्चैः कटु-कण्टक-प्रणयिता धिक् कष्टम् उष्ट्रे पशौतस्मिन् राज-परिग्रहः स च महा-शब्द-द्वयी-भाजनम् ॥1880॥

गोविन्दस्य ।

Page 331: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

49. तरुः

शाखानाम् उपरि स्थितैः शकुनिभिर् दूराद् गृहीता दिशःसद्यो-मुक्त-फलैर् विवृत्य कपिभिः पश्यद्भिर् एव स्थितम् |छायापास् तपरिश्रमैश् च पथिकैर् आत्मा परं रक्षितोन क्षुद्रैर् निपतन् निशात-पर-शावात्मार्पितः शाखिनि ॥1881॥

अभिनन्दस्य ।

मूर्धारोपण-सत्कृतैर् दिशि दिशि क्षुद्रैर् विहङ्गैर् द्रुतंछाया-दान-निराकृत-श्रम-भरैर् नष्टं मृगैर् भीरुभिः |हा कष्ट् - अं फल लोलुपैर् अपसृतं शाखामृगैश् चञ्चलैर्

- ||1882||एकेनैव दवानल व्यतिकरः सोढः परं शाखिना

| ( . . 1024)कस्यचित् सु र

- - - - -सुच्छायं फल भार नम्र शिखरं सर्वार्ति शान्ति प्रदं |त्वाम् आलोक्य सुभूरुहं खलु वयं मार्गं विहायागताः - - - -अन्तस् ते यदि कोटरोदर चलद् व्यालावली विस्फुरद्

- ||1883||वक्तोद्वान्त विषानलातिभयदं धन्यस् तदानीं भवान्

| ( . . 1050)विद्यायाः सु र

व्याकुर्महे बहु किम् अस्य तरोः सदैव - |नैसर्गिको यद् उपकार रसः परेषु

’ -उन्मूलितो पि मरुता बत वारि दुर्गे - - ॥1884॥मार्गे यद् अन्य जन संक्रमताम् उपेतः

| ( . . 1090)कस्यचित् सु र

- - - सोढ प्रौढ हिम क्लमानि शनकैः पत्राण्य् अधः- - - |सम्भाव्य च्छद वाञ्छयैव तरवः केचित् कृतघ्न व्रताः

- नामन्य् अन्त तदातनीम् अपि निज च्छायाक्षितिं तैः पुनस् - ॥1885॥तेषाम् एव तले कृतज्ञ चरितैः शुष्यद्भिर् अप्य् आस्यते

- | ( . . 33.8, ; . . 1042)अचल सिंहस्य सू मु बिल्हणस्य सु र

50. -कल्प तरुः

सर्वार्थिनाम् अभिमतानि फलन्न् अपि त्वं |कल्पावनीरुह न मानवताम् उपास्यः

Page 332: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

यस्मात् त्वया न विहितो विदुषां निःशेषस् ॥1886॥तेषाम् अकारि विफलः सफलः प्रयासः

|नाकोकस्य

- - - |बाल वामन वृद्धानां नत्वा यो न फल प्रदः - ॥1887॥तस्मिन् कल्प तरौ स्तब्धे लब्धेनापि फलेन किम्

- - |राज कुब्ज देवस्य

- पत्राणि प्रथमं द्रुतानि विकुलैर् उत्खात मूलः क्रमात् - |कीटैः कल्प महीरुहः स पतितो भग्नाः शतं वल्लयः

’ -एकेभ्यो पि पुनः प्ररोहति भृशं तस्याङ्कर ग्रामणीः ॥1888॥पूर्वाशाधिपतिः प्रसीदति स चेद् देवो दयावान् हरिः

|बलभद्रस्य

- निष्पन्नाः कति नाम नामर पुरोपान्तेषु भूमिरुहः - ’ |श्लाघ्यस् तत्र स एव कल्प विटपी यत्रासते मी गुणाः

- -संकल्पाः फल दोहदानि फलितं रत्नानि वृत्तिर् जगत्- - ॥1889॥क्लेश च्छेद निदानम् उन्नतिर् अनुल्लङ्घ्या यशो दुर्जयम्

|शरणस्य

- स्वर्णः स्कन्ध परिग्रहो मरकतैर् उन्मीलिताः पल्लवा- |मुक्ताभिस्तवक श्रियो मधुलिहां वृन्दानि नीलोपलैः

संकल्पानुविधायि यस्य फलितं कस् तस्य धत्ते तुलां - - ॥1890॥धिग् जातिं द्रुम संकथासु यद् असौ कल्प द्रुमापि द्रुमः

- | ( . . 988, . . 33.11)गदाधर नाथस्य शा प सू मु

51. चन्दनः

- -श्रम च्छित्त्यै छायां भज पथिक हे चन्दन तरोर् - |इह व्याल व्रातः पुनर् इति भयं मा खलु कृथाः

- इदानीम् एतस्मिन् कृत वसतयः सन्ति शिखिनः ॥1891॥स्वनैर् येषां रम्यैर् अपि हि फणिनः क्वाप्य् अपसृताः

- |अचल सिंहस्य

Page 333: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः |साक्षाल् लक्ष्मीं तव मलयज द्रष्टुम् अभ्यागताः स्मः

किं पश्यामः सुभग भवतः क्रीडति क्रोड एव ॥1892॥व्यालस् तुभ्यं भवतु कुशलं मुञ्च नः साधयामः

( . . 998, . . 33.24, . . 1078)tasyaiva çä pa sü mu su ra

क्षिप्तश् चेन् मलयाचलेन्द्र भवतः पादोपजीवी निजस् - - - - |तैर् उत्पाट्य निकुञ्ज निर्झर पयः पूरैः पटीर द्रुमः - तन् निर्यातु जहातु पन्नग कुलं तापं निहन्तु श्रियं

- ||1893||धत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत् कीर्तिम् उन्मुद्रयन्

- |साञ्जा नन्दिनः

ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं- ’ ’ |मलयज समो दृष्टो स्माभिर् न को पि महीरुहः

- - -उपचित रसो दाहे च्छेदे शिला तल घर्षणैर् ॥1894॥अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम्

| ( . . 1082)भामहस्य सु र

- - क्व मलय तटी जन्म स्थानं क्व ते च वनेचराः - - - |क्व खलु परशु च्छेदः क्वासौ दिग् अन्तर सङ्गतिः - - -क्व च खर शिला पट्टे घृष्टिः क्व पङ्क सरूपता

||1895||मलयज सखे मा गाः खेदं गुणास् तव वैरिणः

| ( . . 1053)मलयजस्य सु र

52. अश्वत्थः

- छायाम् अस्य निषेव्य पिप्पल तरोर् आकृष्य शाखाः शतं |भुक्तं प्राग् इति लज्जया गजपते किं नात्र विश्रम्यते

- दैवेनेदृश योग एव घटितो यत् त्वादृशां कोटिभिस् ॥1896॥तादृक् तादृग् अयं कृतः पुनर् अभूद् एतादृशः पल्लवैः

- |ईश्वर भद्रस्य

- - सत्यं पिप्पल पादपोत्तम घन च्छायोन्नतेन त्वया- ’ - |सन् मार्गो यम् अलङ्कृतः किम् अपरं त्वं मूर्ति भेदो हरेः

- - - - किं चान्यत् फल भोग कृष्ट मुखरास् त्वाम् आश्रिताः पत्रिणो

Page 334: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - ||1897||यत् पुंस्कोकिल कूजितं विदधते तन् नानुरूपं परम्

- | ( . . 1061, )शालिक नाथस्य सु र कस्यचित्

- - नोन्मीलन्तु नितम्बिनी करतल स्पर्धाभृतः पल्लवाः - - - |प्रत्युद्यान्तु न वैण नाभि मधुरा मोदाः प्रसून श्रियः

- - - - नाभुवन् फल सम्पदो मधु रस प्रस्यन्द भाजस् तथाप्य् - ॥1898॥अश्वत्थस्य गतः सुखेन जगतां वन्द्यस्य जन्म ग्रहः

|उमापतिधरस्य

साक्षान् नैष करोति काम् अपि मुदं नादृत्य हन्त्य् आपदो - |न प्रीणाति मनीषिणां श्रवणम् अप्य् आश्वासना सूक्तिभिः

- ’ - तस्याम्भोधि सुतापतेर् भगवतो धिष्ठान मात्राद् असौ - ॥1899॥दुःस्वप्नान् विनिवेदितान् अपहरत्य् अश्वत्थ भूमीरुहः

|तस्यैव

- पत्राणि त्रुटितानि कीट पटलैर् आमूलम् उन्मूलिताः - |शाखा वन्य मतङ्गजैर् न करभैर् आस्वाद्य मुक्ता त्वचः

- स्थाणुः केवलम् अस्ति पिप्पल तरोस् तत्रापि शीतातुरैर् - ॥1900॥ग्रामीणैः परितः कुठार पतनारम्भः परामृश्यते

|तस्यैव

53. चूतः

- -तैस् तैर् जन्म प्रभृति विदितैर् दोहदैः प्राक् प्रयत्नात् - - |सिक्त्वा सिक्त्वा कथम् अपि घटी यन्त्र मुक्तैः पयोभिः - - नीत्वा चूतं फल समुदयावाप्ति योग्याम् अवस्थां

- ||1901||तत्र स्नेहं त्यजसि किम् इवोद्यान पाल क्षणेन

|कस्यचित्

’ दग्धाः के पि दवानलेन कतिचिद् बात्यारयान्दोलनैर् - |व्यापन्नाः कुल्तिशाभिघात रुजया केचिद् विसृष्टासवः

- एकः क्लान्त जनाश्रयो विजयसे चूत त्वम् उर्वीरुहां ’ - ॥1902॥धिग् दैवं भवतो पि कीट पटलैर् अन्तः प्रवेशः कृतः

- |वैद्य गदाधरस्य

Page 335: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- हे चूत द्रुम किं मुधैव मधुपान् प्रीणासि किं कोकिलान् - - |जल्पन्तो मधुराणि नित्य मलिना नैते चिर स्थायिनः

तान् उल्लासय पल्लवान् अनुदिनं यैर् आहिताम् उन्नतिं - - ॥1903॥बिभ्राणः प्रतिपर्व निर्भर फलैर् उत्तुङ्गतां यास्यसि

- |वैद्य त्रिविक्रमस्य

- - - -यो दृष्टः स्फुटद् अस्थि सम्पुट मुखान् निर्यत् प्रवालाङ्कुरो - - - - |लब्धः स द्विदलादिक क्रम वशाद् आरूढ शाका शतः - स्निग्धं पल्लवितो घनं मुकुलितः स्फार च्छदं पुष्पितः ’ - ॥1904॥सोत्कर्षं फलितो भृशं च विनतः को प्य् एष चूत द्रुमः

| ( . . 1019, ; . . 33.17, ; . . 1104)कस्यचित् शा प हेतुकस्य सू मु हर्षस्य सु र

’ - ’ सुगन्धिः को पि स्यात् कुसुम समये को पि विटपी - |शलाटौ सामोदः फल परिणतु कापि सुरभिः- - प्रसून प्रारम्भात् प्रभृति फल पाकावधि पुनर्

||1905||जगत्य् एकत्रैव स्फुरति सहकारे परिमलः

|उमापतिधरस्य

54. अशोकः

- - -छायाति सान्द्र शिशिरा नव पल्लवानि - - |स्निग्धानि मुग्ध सुरभिः स्तवक प्रबन्धः

स्थित्वा फलानि सदृशानि विधेहि मा वा ॥1906॥दृष्ट्वैव ते मुखम् अशोक वयं विशोकाः

|नाकोकस्य

- - - -सन्तु स्वादु फलाः शतं परिमल श्लाघ्य प्रसूनावली - |संबाधाश् च शतं वसन्त समये वैशेषिकाः शाखिनः

- - - - - - उत्फुल्ल स्तवक स्रग् उज्ज्वल नव प्रोत्खेल वल्लिर् यथा ॥1907॥कङ्केल्लिः श्रियम् अस्य पुष्यति तथा कः प्रेक्षणीयोपरः

|तस्यैव

’ कियन्तः सन्त्य् एते जगति तरवः को पि न पुनः - - |प्रसूनार्थं नारी चरण परिचर्या गतिर् अभूत्

- प्रमोदाद् अन्तश् चेद् वलति फल वाञ्छा तव तदा - ॥1908॥वदाशोक श्लाघ्यो भवतु कतरो दोहद विधिः

Page 336: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

|जलचन्द्रस्य

केषांचित् कुसुमोदयाद् अनु विना तेनापि केषांचन - - |स्फायन्ते धरणी रुहाम् इह दिनैर् द्वित्रैः फल श्रेणयः

- - - - पुष्प श्रेणिषु पद्म राग पदवी पत्रेषु कान्ताकर - - ॥1909॥श्रीर् इत्य् एव फलाद् ऋते बत गतः कङ्केल्लि जन्म ग्रहः

- |उमापति धरस्य

-किं ते नम्रतया किम् उन्नततया किं ते घन च्छायया - - |किं ते पल्लव लीलया किम् अनया चाशोक पुष्प श्रिया - - - - - यत् त्वन् मूल निषण्ण स्विन्न पथिक स्तोमः स्तुवन्न् अन्वहं

||1910||न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः

- - | ( . . 1004, . . 33.32, - ; कविराज श्री नारायणस्य शा प सू मु श्री भोजदेवस्य. . 1038, )सु र कस्यचित्

55. शाल्मलिः

पुष्पं रक्षतु कण्टकैः परिमलेनानन्दयन् केतकीः - |किं चासौ पनसः सुधासहचर स्वादातिहृद्यं फलम्

नामोदः कुसुमे फलेषु न रसस् तत् किं मुधा शाल्मले ॥1911॥काण्डं निर्भरम् आवृणोषि विषमैर् आमूलतः कण्टकैः

|नाकोकस्य

- -मूलं कण्ठक कर्परैर् उपचितं निःसारम् अन्तर् वपुर् |निर्गन्धं कुसुमं फलं क्षुधि मुधा पत्रैर् न हृद्यं क्वचित्

- वृद्धिर् गृध्र परिग्रहाय तद् अहो वक्तव्यम् अन्यत् परं - ॥1912॥भ्रातः शाल्मलि वृक्ष नास्ति भवतः किंचिन् महत्त्वोचितम्

|कस्यचित्

-आहूतः परितो दिगन्तगतिभिः शाखा भराडम्बरैः - - |किं रे जाल्म जवेन शाल्मलि फल प्रत्याशया धावसि

- - - - तस्मिन्न् एक पदे भिदेलिम फल व्यालोल तूलोत्करैर्’ ॥1913॥अध्वानो पि निमीलिताक्षम् अटता न प्रेक्षणीयाः पुरः

|जलचन्द्रस्य

Page 337: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- -प्रसारः शाखानां स्थगित गगनाभोग महिमा - - |समृद्धिः शोणाम्भोरुह वन समाना सुमनसाम्

- प्रकाण्ड श्रीर् वाचाम् अपि न विषयः शाल्मलितरोस् - ॥1914॥तथाप्य् अंशु श्रेणीमयम् अनुपभोग्यं बत फलम्

- |उमापति धरस्य

- एतस्मिन् कुसुमे स्वभाव महति प्रायो महीयः फलं |रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया

- - - शाल्मल्याः परिपाक काल कलना बोधेन कीरः स्थितो - - - - - ॥1915||यावत् तत् पुट सन्धि निर्गत पतत् तूलं फलात् पश्यति

- | ( . . 1063)शालिक नाथस्य सु र

56. -मार्ग तरुः

यच् छायाम् अतनुं तनोषि मधुरैः प्रीणासि यत् त्वं फलैर् ’ ’ |यन् नम्नो सि यद् उन्नतो सि चतुरे यद् वर्तसे वर्त्मनि यत् पान्थैर् अपरैर् अपि प्रतिपथं प्रस्तूयसे प्रायशस् ॥1916॥तन् नाथ क्षितिज त्वम् एव पथिकैर् विश्रान्तये चिन्त्यसे

|कस्यचित्

’ -उपरि मिहिरः क्रूरः क्रूरास्तले चल भूमयो |वहति पवनः पांशूत्कर्षी कृशः सरसो रसः अहह न जहत्य् एते प्राणांस् तदैव किम् अध्वगा

- ||1917||यदि न भवतः पत्र च्छत्रं विशन्ति महीरुहः

| पुरुसेनस्य

- आसीद् यस् तव पुत्रकस् त्रि चतुरैः पत्राङ्कुरैर् आवृतो- - - - - |मेघोन्मुक्त जलैक जीवन विधिः सन् मार्ग लब्धास्पदः

’ सो यं संप्रति वासरैः कतिपयैर् अध्वन्य् अपुण्योच्चयैः - - - - ॥1918॥संपन्नः फल नम्र पल्लव तति च्छायोपलिप्तावनिः

|सुरभेः

- - ये पूर्वं परिपालिताः फल दल च्छायादिभिः पत्रिणो- - |विश्राम द्रुमं कथ्यतां तव विपत् काले क्व ते साम्प्रतम्

- - - एताः संनिधि मात्र दर्शित पुरस्कारास् तु धन्यास् त्वचो

Page 338: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

||1919||यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि

| ( . . 985, . . 1099)vittokasya çä pa su ra

’ - ’ किं जातो सि चतुष्पथे यदि घन च्छायो सि किं छायया ’ - ’ |युक्तश् चेत् फलितो सि किं फल भरैर् आढ्यो सि कस्मान् नतः

- - -हे सद् वृक्ष सहस्व सम्प्रति शिखा शाख्या शताकर्षण- ॥1920॥क्षोभामोटन भञ्जनानि जनतः स्वैर् एव दुश्चेष्टितैः

| ( . . . 4.93, . . 971, . . 33.4)kasyacit sa ka ä çä pa sü mu

57. - मरु तरुः

- -फणी मूल श्वभ्रे वपुर् अविरलं कीट पटलैः - - - |शिरो गृध्र श्रेणी विधुरितम् अधः कण्ठक चितम्

- इतीदं जानीमश् चिरम् अपथ भाजस् तव तरो - ॥1921॥तथाप्य् अस्याम् अक्ष्मा रुहि भुवि भवान् एव शरणम्

- |वैद्य गदाधरस्य

-प्रथमम् एव गुरु क्व मरु द्रुमे- |तरुणिताप कृतापदि पल्लवम्

यद् अपि किं क्वचिद् उञ्च्तम् आशु तत् ॥1922॥कवलितं करभैर् अतिभैरवैः

|चपलदेवस्य

- -आश्यानैर् गलितं दलैर् बत कथा शेषाः प्रसून श्रियो’ |नोद्भेदो पि फलं प्रति प्रतिदिशं याता निराशाः खगाः

- - - - - आपाताल विशुष्क मूल कुहरोन्मीलज् जटा संततिस् - - - ॥1923॥तूष्णीम् अस्ति तथाप्य् अकाल जलदं ध्यायन् मरु क्ष्मा रुहः

- - |भट्ट शालीय पीताम्बरस्य

नासाग्रे पवनः परं नयनयोर् आपः क्र्या चेतसि - - |स्थैर्यं दाह भरेषु किं नु विदिता नैता मरु क्षोणयः

- - ’ यत्राशा शत सम्भ्रमेण पथिकैर् लब्धो पि भूमीरुहस् - - - ॥1924॥तेषाम् एव निदाघ बिन्दु निचयैः सेक स्थितिं वाञ्छति

- |सोढ गोविन्दस्य

Page 339: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् - - |लूत्वा वृक्षान् अहह दहसि म्रात रङ्गार कार

- किं त्व् एतस्मिन्न् अशनि पिशुनैर् आतपैर् आकुलानाम् - - ’ ॥1925॥अध्वन्यानाम् अशरण मरु प्रान्तरे को भ्युपायः

| ( . . 1183, . . 33.6, . . 1039)गदाधरस्य शा प सू मु सु र

58. -नाना तरवः

- - न्यग्रोधे फल शालिनि स्फुट रसं किंचित् फलं पच्यते - |बीजान्य् अङ्कुर गोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि

- एकस् तेष्व् अपि कश्चिद् अङ्कुर वरो बध्नाति ताम् उन्नतिं - ॥1926॥याम् अध्यन् यजनः स्वमातरम् इव क्लान्ति च्छिदे धावति

| ( . . 1062, )शालिकस्य सु र शालिकनाथस्य

- ’केनात्र चम्पक तरो बत रोपितो सि- - - |कुग्राम पामर जनान्तिक बाटिकायाम्

- - - - -यत्र प्ररूढ नव शाक विवृद्ध लोभ- - - ’ ॥1927॥गोभग्न बाट घटनोचित पल्लवो सि

|वीरस्य

फलानां सम्भारैर् अधरय तरून् उन्नततया |स्पृशाकाशं सर्वाः स्थगय परिणाहैर् अपि दिशः

’ तथापि ध्वाङ्क्षेभ्यो न पुनर् इतरः को पि विहगः - ॥1928॥फलार्थी निम्ब त्वां प्रकृति विरसं धावति मुदा

|विश्वेश्वरस्य

- पृथुत्वात् सौरभ्यान् मधुरतर भावाच् च पतितैः |क्षुधोत्तप्तैः कुक्षिंभरिभिर् इह सेवा तव कृताः

- -तदात्व व्यामुग्धैर् अनुदिवसम् अस्वास्थ्य जननी ’ ॥1929॥न दृष्टा ते स्माभिः पनस परिणामे विरसता

- |उमापति धरस्य

-परार्थे यः पीडाम् अनुभवति निर्व्याज मधुरो ’ |यदीयः सर्वेषाम् इह खलु विकारो प्य् अभिमतः

Page 340: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- न सम्प्राप्तो वृद्धिं सपदि हत दैवात् समुचितां ’ - ॥1930॥किम् इक्षोर् दोषो यं स पुनर् अगुणाया मरु भुवः

| ( . 947, . . 1052, . . 35.5)वाक्पतेः स्व् शा प सू मु

59. मरुः

- - शमी षण्डस् तावत् खदिर वनम् अस्माच् च परतस् - |ततो वध्वोलीनाम् अपि गहनम् उत्कीट विरुतम् - इतः कर्कन्धूनां वनम् अनु यवास स्थलम् इदं - ॥1931॥क्व कल्याणः पन्थाः पथिक हत देशो मरुर् अयम्

|कस्यचित्

हे धाराधर विश्वम् एव भवता साधारणं सिञ्चता- |कॢप्ताकस्मिक दुर्दिनेन समये को नाम नासादितः

- - एतस्यैव मरोर् मराल ललना लीलानभिज्ञैस् तटैर्- - - ’ ॥1932॥आपाताल विशुष्क सैकत भुवस् तापो पि नापोहितः

|कस्यचित्

- - भ्रामं भ्रामम् अनङ्ग भू परिसरे सारङ्ग निश्चापलं - - - |वास्तव्यो भव मा पुनर् मरु पथ प्रस्थान वाञ्छां कृथाः

- - - - -यत्रादुर्बल दोर् बलैर् गुण गण व्यासक्त पात्रान्तरैर् - ॥1933॥लभ्यन्ते पुरुषैः परं कतिपयैः कौपाः पयो बिन्दवः

- |उमापति धरस्य

- - - - भ्रातः पान्थ मरीचिका मय मृषावाः पूर पूर्णाम् इमाम् - - - |उद्दिश्य प्रबल प्रसृत्वर तृषा क्लेशान्ध किं धावसि

- - नन्व् एते मरु मेदिनी परिसरा यैर् अस्ति गोपायितं - - ॥1934॥क्रूरैर् न स्व परोपकारि सकलं p¸atäla मूले पयः

|तस्यैव

पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गम् अङ्गं |भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि

- - - - एषां शेष श्रम शम पटु दुःखिताध्वन्य् अबन्धुः ॥1935॥सिन्धुर् दूरीभवति पुरतो मारवः पान्थ पन्थाः

Page 341: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1151, . . 30.3)धनपालस्य शा प सू मु

60. मेघः

’ ’ अभ्युन्नतो सि सलिलैः परिपूरितो सि |त्वाम् अर्थयन्ति विहगास् तृषितास् तथैते कालः पयोधर परोपकृतेस् तवायं

- ||1936||चण्डानिल व्यतिकरे क्व भवान् क्व ते वा

|वाञ्छोकस्य

’ अये पाथोवाह स्थगय ककुभो न्यास्तत इतस् - |त्यजैतां सीमानं वसति मुनिर् अस्यां कलश भूः

उदञ्चत्-कोपेऽस्मिन् स जलधिर् अपि स्थास्यति न ते यतः पायं पायं सलिलम् इह शौर्यं प्रथयसि ॥1937॥

वैद्य-गदाधरस्य ।

आकल्पं यदि वर्षसि प्रतिदिनं धारा-सहस्रैस् तथाप्यम्भोधौ कलयत्य् अगाध-जठरे कस् तावकीनं श्रमम् |अम्भोद क्षण-मात्रम् उज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत् किं न प्रसरन्ति निर्झर-सरिद्-व्याजेन ते कीर्तयः ॥1938॥

वासुदेवस्य ।

एते ते पुरतो मरु-स्थल-भुवः प्रोच्चण्डदावानल-ज्वालालीढ-कठोर-सूर-किरण-प्लुष्ट-च्छदाः शाखिनः |तान् एतान् अवधीर्य खिन्न-वपुषो दुःशील-झञ्झानिल-क्रीडाभिर् न पयोद गन्तुम् उचितं वेलाभिषिक्त-द्रुमान् ॥1939॥

योगेश्वरस्य ।

अये पश्यावस्थाम् अकरुण-समीर-व्यतिकर-स्फुरद्-दाव-ज्वालावलि-जटिल-मूर्तेर् विटपिनः |अमुं काल-क्षेपं त्यज जलद गम्भीर-मधुरैः किम् एभिर् निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥1940॥

अचलसिंहस्य । (सु.र. 1029)

61. जलद-श्लाघाः

Page 342: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आश्वास्य पर्वत-कुलं तपनोष्ण-तप्तमुद्दाम-दाव-विधुराणि च काननानि |नाना-नदीनद-शतानि च पूरयित्वारिक्तोऽसि यज् जलद सैव तवोत्तम-श्रीः ॥1941॥

kasyacit | (çä.pa. 778, su.ra. 1098)

क्रूराः शैल-भुवो निरभ्र-पुरुषः पूषा ललाटंतपःपांशुः पाद-नखं-पचः प्रतिदिशं वात्या करीषं-कषा |एतस्यां मरु-सीम्नि जाङ्गल-तटी-निष्ट्यूत-दावानल-क्लान्त-पान्थ-कुलान्य-काल-जलद त्वं त्रातुम् एकः क्षमः ॥1942॥

धर्म-योगेश्वरस्य ।

उपैति क्षाराब्धिं सहति बहु-वात-व्यतिकरंपुरो नाना-भङ्गान् अनुभवति पश्यैष जलदः |कथंचिल् लब्धानि प्रवितरति तोयानि जगतेगुणं वा दोषं वा गणयति न दान-व्यसनिता ॥1943॥

वल्लणस्य । (सु.र. 1379)

स चेन् मूर्च्छन्-मत्स्यावलिर् अपि निपीतः पतिर् अपांततो वान्तः किं तद्-व्यवसितम् अगस्त्येन तपसा |घनः श्लाघ्यः पीत्वा कियद् अपि पयस् तस्य हि वमन्बिभर्त्य् एतद् विश्वं तम् अपि किल रत्नाकरयति ॥1944॥

सान्झा-नन्दिनः ।

धिग् धिक् तान् उदधीस् तुमन्स्तु जलदं येभ्यः समभ्यर्थितैः पाथोभिः पदवीं निदाघ-विकलां यः प्लावयन् वर्षति |यद्य् अस्याप्य् उदरे भवेद् अगणितस् तावन् मणीनां गणस्तत् किं नैष करोति रत्नकर-कासारैः समृद्धं जगत् ॥1945॥

कवि-पण्डित-श्री-हर्षस्य ।

62. मेघ-निन्दा

निपीता श्वेतांशोर् जलद जगद्-आह्लादन-करीमरीचिर् यद्य् एषा वहसि किम् उ खद्योत-निवहान् |किम् एते कर्तारः कुमुद-वनम् उन्निद्रम् उदधेःकिम् आनन्दं मन्दीकृत-तिमिर-वृन्दाः किम् उ दिशः ॥1946॥

जलचन्द्रस्य ।

दूरोत्सारित-राजहंस जलद प्राप्योन्नतिं नूतनांकोटिं काम् अपि साम्प्रतं मलिनिमा नीतस् त्वया यन् निजः ।

Page 343: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

यत् सम्भूय बकैर् अमीभिर् अहह त्वं भूषणोत्प्रोक्षणादात्मानं बहु-मन्यमान-गमनं गर्जार-वैर-श्नुषे ॥1947॥

हरेः ।

आशाः खर्वय गर्वयाति-मुखरानुन्नादिनो बर्हिणःसर्वांस् त्रासय गर्जितैः कल-गिरो हंसान् समुत्सारय |द्राग् आस्कन्दय मित्र-मण्डलम् अलं सद्-वर्त्म संदूषयश्रीमन्न् अब्द नयत्य् अयं न पवनो यावद् दशां काम् अपि ॥1948॥

सरसीरुहस्य ।

तडित्-तेजः-पुञ्जैर् जनयसि दृशोः काम् अपि रुजंगरीयो-गर्जाभिः प्रकटयसि कर्ण-द्वय-भिदाम् |यद् अम्भो-बिन्दूनां प्रणय-परिपाको यम् अखिलस्तद् अस्यैवाम्भोधेर् जलधर न धैर्यं कलयसि ॥1949॥

अभिनन्दस्य ।

एतेषु रे तरुण-मारुत-धूयमान-दावावली-कवलितेषु मही-रुहेषु |अम्भो न चेज् जलद मुञ्चसि मा विमुञ्चवज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥1950॥

विश्वेश्वरस्य ।

63. चातकः

तृषार्तैः सारङ्गैः प्रति-जलधरं भूरि विरुतंघनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः |खगानां के मेघाः क इह विहगा वा जल-मुचामयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥1951॥

भर्तृहरेः । (शा.प. 1205, सु.र. 1362)

नभसि निरवलम्बे सीदता दीर्घ-कालंत्वद्-अभिमुख-निविष्टोत्तान-चञ्चु-पुटेन |जलधर-जल-धारा दूरतस् तावद् आस्तांध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥1952॥

acala-siàhasya | (Bp 208, sü.mu. 13.2, su.ra. 1080)

अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्-तरङ्गान् ।

Page 344: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

विधुवति गरुतं रुतं विधत्ते जल-पृषते कियतेऽपि चातकोऽयम् ॥1953॥

तस्यैव । (सु.र. 1083)

अब्धिर् यद्य् अवधीरितो न तु तदा तस्मान् निपीयाम्बुदैर्वान्तान् याचसि काकुभिर् जल-लवान् उत्तान-चञ्चू-पुटः |तत् ते निस्त्रप-नीचतैव मुचिता निर्वक्तुम् एतत् कथं विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥1954॥

तस्यैव ।

चक्षुः कदर्थयितुम् अर्जयितुं च तापमध्व-श्रमेण परिशोषयितुं शरीरम् |अभ्युल्लसज्-जलधर-भ्रम-सम्भ्रमेणधिग् धूम-कूटम् अभिधावति चातकोऽयम् ॥1955॥

तस्यैव ।

64. दैवोपहत-चातकः

दृष्ट्वा तोय-भरावनम्र-निविड-प्रारम्भम् अम्भोधरंतृष्णार्तः किल रौति यावद् असकृत् तोयाशया चातकः |तावच् चञ्चल-चञ्चु-कोटर-कुटी-कोष्ठे लुठन्तः स्फुटंअयि चातक चञ्चु-पुटात् स्खलयति जलदोद-बिन्दुम् अनिलश् चेत् |द्विज एव भाग्य-हीनो जीवन-दाता कृती जलदः ॥1956॥

शब्दार्णवस्य ।

अस्योदरे बहु-मनोरथ-मन्थरेणसंचिन्तितं किम् अपि चेतसि चातकेन |हा कष्ट मिष्ट-फलदान-विधान-हेतोरम्भोधरात् पतति सम्प्रति वज्रपातः ॥1957॥

लडह-चन्द्रस्य । (सु.र. 1101)

सिन्धोर् एव कियज् जलं कलस-भूर् यत्-पाणि-पात्रे दधौ तत् पीतं कियद् अम्बुदैः कियद् इतो वान्तं कियद् वा स्थितम् |तत् पातुं व्यवसाय-दीन-मनसो धावन्त्य् अमी सम्भ्रमादावर्तैर् मरुतां तद् अप्य् अपहृतं धिक् चातकान् धिग् विधिम् ॥1958॥

लक्ष्मीधरस्य ।

बीजैर् अङ्कुरितं लताभिर् उदितं वल्लीभिर् उज्जृम्भितंकन्दैः कन्दलितं जनैश् च मुदितं धाराधरे वर्षति ।

Page 345: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भ्रातश् चातक पातकं किम् अपि ते सम्यङ् न जानीमहेयेनास्मिन् न पतन्ति चञ्चु-पुटके द्वित्राः पयो-बिन्दवः ॥1959॥

वसु-कल्पस्य ।

अयि चातक चञ्चु-पुटात् स्खलयति जलदोद-बिन्दुम् अनिलश् चेत् |द्विज एव भाग्य-हीनो जीवन-दाता कृती जलदः ॥1960॥

शब्दार्णवस्य ।

65. अनन्य-गतिक-चातकः

विष्वक्-प्लावयता जगन्ति जलद प्रीतस् त्वया वारिभिः सारङ्गोऽपि यदि प्रसङ्ग-पतितः केयं विशेषज्ञता |सानन्दाः स्तुमहे चिराय चरितं तस्यैव येन त्वयिक्षीणोऽपि क्वचिद् एव नाम्भसि मनाग् आरोऽपि चञ्चू पुटः ॥1961॥

जलचन्द्रस्य ।

वदत विदत-जम्बूद्वीप-संवृत्त-वार्ताःक्वचिद् अपि यदि दृष्टं वारिवाहं विहाय |सरिति सरसि सिन्धौ चातकेनार्पितोऽसावतिवहल-पिपासा-पांशुलः कण्ठ-नालः ॥1962॥

लक्ष्मीधरस्य । (सु.र. 1054)

त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम विद्युल्-लताभिर् अभितर्जय नाम भूयः |प्राचीन-कर्म-परतन्त्र-निज-प्रवृत्तेरेतस्य पश्य विहगस्य गतिस् त्वम् एव ॥1963॥

कस्यचित् । (सु.र. 1088)

नीहाराकर-सार-सागर-सरित्-कासार-नीर-श्रियंत्यक्त्वा तोयद चातकेन भवतः सेवा समालम्बिता |तस्यैतत् फलितं यद्-उद्घत-शिला-संताडनं मस्तकेगाढं गर्जसि वज्रम् उज्झसि तडिल्-लेखाभिर् आतर्जसि ॥1964॥

कस्यचित् । (शा.प. 772)

यन्-मूर्धानम् अशिक्षितो नमयितुं निम्नेषु तेनोच्चकैरारूढः पदम् आदरेण जलद त्वां याचते चातकः |यद्य् अस्मै विमुखो भवान् अपि पयोधाराः करीतुं ततः पक्ष्मारोपित-चञ्चुर् एष जरयत्व् अङ्गे पिपासा-रसम् ॥1965॥

Page 346: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् ।

66. मनस्वि-चातकः

गङ्गा शम्भु-शिरो-जलं जल-निधिर् देवस्य लक्ष्मी-पतेःशय्याक्षालन-वारि वारि सरसः क्लीबस्य निन्द्यं सताम् |नद्यस् ताः शतशोऽन्य-योषित इति त्यक्तोपभोगो युवा सारङ्गः सततोन्नतेन शिरसा धाराधरं याचते ॥1966॥

कस्यचित् ।

किं नैव सन्ति भुवि तामरसावतंसाहंसावलीवलयिनो जल-संनिवेशाः |को दुर्ग्रहो ग्रहवतः खलु चातकस्य पौरन्दरीं यद् अभिवाञ्छति वारि-धाराम् ॥1967॥

कस्यचित् । (स्व्. 681)

एक एव खगो मानी वने वसति चातकः |पिपासितो वा म्रियते याचते वा पुरंदरम् ॥1968॥

kasyacit | (Sv 674, çä.pa. 852)

तृषार्तां शोचन्तीं न गणयति दीनां गृहवतींन दीनः पक्षाभ्यां स्थगयति शिशून् आलपति वा |कुटुम्बी सारङ्गः प्रसरति निदाघेऽप्य् अविकलः कुलस्य स्वस्यायं पथि न पदम् अल्पं श्लथयति ॥1969॥

गोसोकस्य ।

यद् अस्माद् अस्माभिश् चिर-विहित-सेवैर् अपि घनादनाप्ताः सारङ्गैः कतिपय-पयः-शीकर-कणाः |द्विषन्तो वेशन्तं भृशम् अपलपन्तः पतिम् अपामपार्थीकुर्वन्तः सरितम् अनुयामस् तद् अपि तम् ॥1970॥

आवन्तिक-द्रव्यस्य ।

67. हंसः

गतं तद् गाम्भीर्यं तटम् उपगतं जालिक-शतैःसखे हंसोत्तिष्ठ त्वरितम् अमुतो गच्छ सरसः |न यावत् पङ्काम्भः-कलुषित-तनुर् भूरि विरसन्बकोटो वाचाटश् चरण-युगलं मूर्ध्नि कुरुते ॥1971॥

Page 347: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

डिम्बोकस्य । (स्व् 707, शा.प. 810, सू.मु. 15.8)

प्रालेयांशु-मरीचि-नाल-धवलान् आस्वाद्य कन्दाङ्कुरान्पीतं यैर् जल-जन्म-केशर-परिष्वङ्गाधिवासं पयः |हंसास् तेऽपि सखे तडाग भवतः क्रीडा-सह-स्राविणोजाताः पङ्किल-बाल-वीरण-दल-द्रोणी-जल-ग्राहिणः ॥1972॥

जलचन्द्रस्य ।

स्थित्वा चिरं नभसि निश्चल-तारकेणमातङ्ग-सङ्ग-कलुषां नलिनीं विलोक्य |उत्पन्न-मन्यु-परि-घर्घर-निःस्वनेनहंसेन साश्रु परिवृत्य गतं नु लीनम् ॥1973॥

कस्यचित् ।

ककुभि ककुभि ध्वान्त-क्षुब्धं वितत्य विधाय चश्रुति-पुट-भिदो गर्जाः श्रेयः कृतं परम् अम्बुदैः |कथम् इतरथा जातोद्वेगः समुज्झित-पल्वलःकनक-कमलोत्तंसे हंसः स नन्दति मानसे ॥1974॥

अचल-सिंहस्य ।

तटम् उपगतं पद्मे पद्मे निवेशितम् आननंप्रति-पुटकिनी पत्र-च्छायं प्रतिक्षणम् आसितम् |नयन-सलिलैर् उष्णैर् उष्णी-कृता जल-वीचयोजलद-मलिनां हंसे नाशां विलोक्य गमिष्यता ॥1975॥

छित्तिपस्य ।

68. राज-हंसः

उद्भ्रान्त-भेक-कुल-कीर्ण-जले तडागेकोऽप्य् अस्ति नाम यदि नान्य-गतिर् बकोटः |उत्फुल्ल-पद्म-सुरभीणि सरांसि हित्वान स्थातुम् अर्हति भवान् इह राज-हंस ॥1976॥

शङ्करस्य ।

गाङ्गम् अम्बु शुभम् अम्बु यामुनंकज्जलाभम् उभयत्र मज्जतः |राजहंस तव सैव शुभ्रताचीयते न च न चापचीयते ॥1977॥

Page 348: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

surabheù | (Kp 559, sä.da. under 10.118)

छायाम् आश्रय-पुण्डरीक-मिलितां मध्ये-सरः-शीकरंसानन्दी भव राजहंस भवतः स्यान् नाम पक्षोन्नतिः |मञ्जीरेण तथापि च ध्वनिर् अयं निर्गीयते लीलयायोऽस्माकं परिचारिका-चरणयोः खेलाभिर् उत्कूजति ॥1978॥

उमापति-धरस्य ।

1979-1980 न स्तः ।

69. कोकिलः

धिक् कुब्जाम्बुज-वेत्र-वेतस-वनान्य् एतानि यत् ते पिकव्याहारैः पणयाद् अमीषु मधुरैर् एभिः किम् उन्मुद्रितैः |नेह त्वत्-सुहृदो रसाल-तरवः श्रुत्वा भवद्-भाषितंयेषाम् अस्थित्भिर् अप्य् उपात्त-मुकुलैर् आविष्क्रियन्ते मुदः ॥1981॥

हरेः ।

उद्यानानि न सर्वदा परिभव-त्रासाद् इवाध्यासत्भूमौ नोपविशन्ति ये खलु रजः संपर्क-तर्काद् इव |तेषाम् अप्य् अतिपूजनीय-वपुषां नूनं पिकानाम् इयंधिक् कष्टं पर-पुष्टतेति किम् अपि प्राचां फलं कर्मणाम् ॥1982॥

तस्यैव ।

उद्यत्-सौरभ-गर्भ-निर्भर-मिलद्-वाला कुर-श्री-मृतोमाकन्दान् अवलोक्य यः प्रतिदिशं सानन्दम् उत्कूजितः |तान् एवाद्य फलाशया परिरटल्लुण्ठा-ककाकावली-वाचालान् उपलभ्य कोकिल-युवा जातः स वाचं-यमः ॥1983॥

तस्यैव ।

दात्य् ऊहाः सरसं रसन्तु सुभगं गायन्तु केका-भृतःकादम्बाः कलम् आलपन्तु मधुरं कूजन्तु कोयष्टयः |दैवाद्यावद् असौ रसाल-विटपि-च्छायाम् अनासादयन्निर्विण्णः कुटजेषु कोकिल-युवा संजात-मौन-व्रतः ॥1984॥

रामदासस्य । (शा.प. 850, सू.मु. 14.14)

परभृत-शिशो तावन् मौनं विधेहि नभस्तलोत्-पतन-विधये पक्षौ स्यातां न यावद् इमौ क्षमौ |ध्रुवम् अपरथा द्रष्टव्योऽसि स्वजाति-विलक्षण-ध्वनित-कुपित-ध्वाङ्क्ष-त्रोटी-पुटाहति-जर्जरः ॥1985॥

Page 349: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

अचल-सिंहस्य । (सू.मु. 14.9, सु.र. 1051)

70. शुकः

प्रतिजागृहि दुस्त्यजं वपुःशुक शोकं ननु मा वृथा कृथाः |क्व वनं क्व च पञ्जरोदरंतव दोषः स्फुटवादिता न चेत् ॥1986॥

अचल-सिंहस्य ।

अयि शाकुनिक कृतोऽञ्जलिर् इतरे न कतीह जीवनोपायाः |हत्वा शुकान् किम् एतद् विपिनम् असारस्वतं कुरुषे ॥1987॥

वैद्य-गदाधरस्य ।

एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता |शुकस्य परितोषाय न वनं न च पत्तनम् ॥1988॥

उमापति-धरस्य ।

अयि खलु बधिराधिराज कीरं तुदसि शलाक-निपातनेन मोहात् |अनिशम् अपि सुधा-निधान-वाणीं रचयतु मौन-मुखोऽस्तु वा समस्ते ॥1989॥

भ्रातः कीर किम् अत्र नीरस-तरु-स्कन्धे मधु-स्यन्दिभिर्व्याहारैस् तव वस्तु-वर्णित-कथा-बन्धैर् मुधायं श्रमः |नैते दाडिम-शाखिनः परिणतैर् येषां फलैर् अन्तरंनिर्भिद्यापि गुणानुरक्तम् अशठैर् आविष्क्रियन्ते मुदः ॥1990॥

लौलिकस्य ।

71. नाना-पक्षिणः

स्वामिन् खञ्जन मुञ्च मुञ्च फन-भृद्-भोगाधिरोह-ग्रहंतद् विश्राम्यतु नः फलं किम् अपि यद् वन्द्येन देयं त्वया |दैवाद् एष यदि प्रदीप्त-गरलस् त्वां दन्दशूको दशेद्विश्वालोक-करी तदा शरद् इयं स्याद् एव दृग्-वञ्चिता ॥1991॥

वैद्य-गदाधरस्य ।

Page 350: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

आजन्मैव तमः सुहृत्-कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्साद् अकरः श्मशान-विटपी प्रायेण यस्याश्रयः |धिग् धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किम् अकल्प्यतास्य भवता कल्पान्तम् आयुः स्थिरम् ॥1992॥

तस्यैव ।

अयि चकोर-कुटुम्बिनि कातरे तिरय पक्ष-पुटेन कुटुम्बकम् |बहु गतं कियद् अप्य् अवशिष्यते व्यपगतं तिमिरैर् उदितः शशी ॥1993॥

पापाकस्य ।

क्रम-गलितैः शिखि-पुच्छैर् मण्डनम् आस्तां वधेन किं शिखिनः |कुतुकिनि पुनर् न लाभोविषधर-विषमे वने भविता ॥1994॥

कस्यचित् । (सू.मु. 16.2)

भ्राम्यद्भ्योऽपि गृहे गृहे कटुताम् अप्य् आलपद्भ्यो गिरंगृध्नुभ्योऽपि बलाद् अमेध्यम् अथवावज्ञां व्रजद्भ्योऽपि च |शय्योत्थायम् उपासते वसतिम् इत्य् एतावतायं नॄणांकाकेभ्यो बलिर् अस्ति कोकिल-बलिः केनापि नाकर्णितः ॥1995॥

कस्यचित् ।

72. उच्चावचम्

भ्रातः पश्य निकृत्य चन्दन-तरूच्छाकोटको रोप्यतेसारासार-विचारिणी मतिर् इह ग्रामे जनानां कुतः |तद् यावद् वयम् अस्य सेक-सलिलं वोढुं न मृष्यामहे तावत् सत्वरम् एव पामर-जन ग्रामाद् इतो गम्यताम् ॥1996॥

कस्यचित् ।

दन्तैर् उपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः शीर्ण-देहम् अपेतम् एव करण-ग्रामेण लुप्ता मतिः |अस्मिन्न् अप्रतिकार-दारुण-जरा-व्याधौ दयार्द्रात्मना भ्रातर् वैद्य विधीयते तव कियद् यावन् मया भेषजम् ॥1997॥

उमापतिधरस्य ।

पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः

Page 351: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कान्तार-द्रुम-घर्म-दीधितिर् अपि व्योमार्धम् आरोहति |अस्माभिः श्रम-विह्वलैर् इह तरु-च्छाया-समालम्बिभिर्न ज्ञाताः परितः किरात-शिविर-व्याप्ता वन-श्रेणयः ॥1998॥

तीरभुक्तीय-सर्वेश्वरस्य ।

तद्-ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास्ते द्वीपान्तर-शालिनो जलधयः क्वापि क्वचित् पर्वताः |आश्चर्यं गगनस्य कोऽपि महिमा सर्वैर् अमीभिः स्थितैर्दूरे पूरणम् अस्य शून्यम् इति यन्-नामापि नाच्छादितम् ॥1999॥

केशरस्य । (सु.र. 1193)

समालम्ब्यान्योन्यं मसृण-चरणाः कम्पन-जुषोन याताः के पारं सति जलधि-बन्धे कपि-भटाः |तटाद् एकोऽर्वाचश् चकित-सुर-सिद्ध-स्थिति-समुत्-समुत्प्लुत्य प्रायात् परम-पर-पारं स हनुमान् ॥2000॥

छित्तिपस्य ।

श्रीधर-दास-कृतेऽस्मिन् सद्-उक्ति-कर्णामृते चतुर्थोऽयम् |सत्-कर्मण्य् अपदेश-प्रवाह उपदेशतां भजतु ॥

इति श्री-महा-माण्डलिक-श्रीधर-दास-कृतौ सद्-उक्ति-कर्णामृते ।

अपदेश-प्रवाहो नाम चतुर्थः । वीचयः 72 | श्लोकाः 360 ॥

--o)0(o--

Page 352: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

सद्-उक्ति-कर्णामृतम्

(5)

उच्चावच-प्रवाह-वीचयःमनुजस् तुरङ्ग-गावौ पशवः पारावतो बलाका च |नाना-खगाश् च गिरयो वन-स्रवत्यौ विशेष-नदी ॥1॥पद्माकरः प्रशस्तः सरसी चक्रश् च चक्रवाकी च |दिग्-देशौ वीरधनुर् भङ्गौ हनूमत्-प्रभृति-शौर्यम् ॥2॥रावण एतस्य शिरश्-छेदो दूतोऽनुवाद-संवादः |कवयो नाना-कवयः प्रत्येक-कविर् मनस्वि-कवयश् च ॥3॥कवि-दानं गुणि-गर्वो वाणी काव्यं च काव्य-मात्सर्यम् |काव्य-मलिम्लुच-सज्जन-दुर्वृत्ताः सुजन-दुर्जनौ मिलितौ ॥4॥धन्य उदात्तो मानी कृपणः सेवक-मनस्वि-भजमानौ |दुरधीश-सेवकश् च क्षुद्रोदय-दुःखितोऽथ दारिद्र्यम् ॥5॥तत् स-चटु दरिद्र-गृही तद्-गृहिणी तद्-गृहं जरा-वृद्धः |अनुशय-निर्वेदाव् अथ विचार-विचिकित्सिते च शम-विघ्नः ॥6॥अर्ध-शमः कारुणिकः शान्त्य्-आशंसा कृतार्थ-शान्तश् च |शान्ति-गतो निष्क्रम-निःस्पृह-वन-गमनोत्सुकास् तपो-विपिनम् ॥7॥तापस-बहु-विषय-शमौ ज्ञानी भवितव्यता च दैवं च |काल-पितृ-वन-समस्योच्चावच-प्रतिराज-संस्तुतयः ॥8॥इति षट्काधिक-सप्तति-वीचिभिर् इह सरस-कोमलैर् एभिः |उच्चावच-प्रवाहं श्रीधर-दासः कृती कृतवान् ॥9॥

1. मनुष्यः

अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्ध-नीरुद्ध-भूर्पार्श्वोद्वेग-कृतो निहत्य कफणि-द्वन्द्वेन दंशान् मुहुः |न्यग्-जानु-द्वय-मध्य-यन्त्रित-घटी-वक्त्रान्तराल-स्खलद्-धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥2001॥

कस्यचित् । (पद्या. 262; सु.र. 1157, उपाध्याय-दामोदरस्य; सू.मु. 96.14)

तैस् तैर् जीवोपहारैर् गिरि-कुहर-शिलासंश्रयाम् अर्चयित्वादेवीं कान्तार-दुर्गां रुधिरम् उपतरु-क्षेत्र-पालाय दत्त्वा |तुम्बी-वीना-विनोद-व्यवहित-सरकाम् अह्नि जीर्णे पुराणीं

Page 353: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

हालां मालूर-कोषैर् युवति-सहचरा बर्बराः शीलयन्ति ॥2002॥

कस्यचित् । (सु.र. 1191, योगेश्वरस्य)

एताश् चन्द्रोदयेऽस्मिन्न् अविरल-मुशलोत्क्षेप-दोलायमान-स्निग्ध-श्यामाग्र-पीन-स्तन-कलस-नमत्-कण्ठ-नालाग्र-रम्याः |उद्वेल्लद्-बाहु-वल्ली-प्रचलित-वलय-श्रेणयः पामराणांगेहिन्यो दीर्घ-गीति-ध्वनि-जनित-सुखास् तण्डुलान् कण्डयन्ति ॥2003॥

शरणस्य ।

रज्जु-क्सेपरयोन्नमद्-भुज-लता-व्यक्तैक-पार्श्व-स्तनीसूत्र-च्छेद-विलोल-शङ्ख-वलय-श्रेणी-झणत्-कारिणी |तिर्यग्-विस्तृत-पीवरोरु-युगला पृष्ठान् अतिव्याकृता-भोग-श्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥2004॥

tasyaiva | (su.ra. 1152, kasyacit)

एतास् ता दिवसान्त-भास्कर-दृशो धावन्ति पौराङ्गनाःस्कन्ध-प्रस्खलद्-अंशुकाञ्चल-धृति-व्यासङ्ग-बद्धादराः |प्रातर्-यात कृषी-वलागम-भिया प्रोत्प्लुत्य वर्त्म-च्छिदोहट्ट-क्रीत-पदार्थ-मूल्य-कलन-व्यग्राङ्गुलि-ग्रन्थयः ॥2005॥

तस्यैव ।

2. तुरङ्गः

पश्चात् खुर-द्वितय-खण्डित-भूमि-भाग-मूर्ध्वीकृताग्र-चरण-द्वयम् उग्र-हेषम् |मूर्धावगाहन-विहस्त-निजाश्व-वार-भाराज् जनः परिजहार खलं तुरङ्गम् ॥2006॥

धोयीकस्य ।

कृत-शीकर-वृष्टि-केशरैरसकृत् स्कन्धम् अबन्धुरं धुवन् |अपिवच् चरणाग्र-ताडितंतुरगः पङ्किलम् आपगता पयः ॥2007॥

तस्यैव ।

आघ्रात-क्षोणि-पीठः खुर-शिखर-समाकृष्ट-रेणुस् तुरङ्गः पुञ्जी-कृत्याखिलाङ्घ्रीन् क्रम-वश-विनमज्-जानुकं मुक्त-कायः |पृष्ठान्तः पार्श्व-कण्डू-व्यप-नयन-वशाद् द्विस्-त्रिर्-उद्वर्तिताङ्गः

Page 354: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्वं धुनोति ॥2008॥

विक्रमादित्यस्य । (सु.र. 1167)

पश्चाद् अङ्घ्री प्रसार्य त्रि-कनति-विततं द्राघयित्वाङ्गम् उच्चैरासज्याभुग्न-कण्ठं क्षणम् उपरिसटां घूलि-धूम्रां विधूय |घास-ग्रासाभिलाषाद् अनवरत-चलत्-प्रोथ-तुण्डस् तुरङ्गोमन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥2009॥

भट्ट-बाणस्य ॥ (Hc 3.5, स्व् 2420, सू.मु. 102.4, सु.र. 1166)

कुर्वन्न् आभुग्न-पृष्ठो मुख-निकट-कटिः कन्धरामातिरश्वींलोलेनाहन्यमानां तुहिन-कणमुचा चञ्चता केशरेण |निद्रा-कण्डूकषायं कषति निबिडित-श्रोत्र-शुक्तिस् तुरङ्गस्त्वङ्गत् पक्ष्माग्र-लग्न-प्रतनु-बुस-कणं कोणम् अक्ष्णः खुरेण ॥2010॥

तस्यैव ॥ (Hc 3.6)

3. गौः

व्यक्त-स्नायु-वृतास्थि-पञ्जर-भरो रोमन्थ-निद्रालसःप्रातर् गोमय-लिप्त-पुच्छ-चरणोऽप्य् उत्थातु-कामः स्वयम् |पूर्व-व्यूढि-विभावन-परिवृढैर् उत्तोलितः स्पन्दतेवृद्धोक्षस् त्रिक-भङ्ग-लब्ध-रुधिरात् काकाद् भिया विद्रुतः ॥2011॥

कस्यचित् ।

अग्रे वितत्य चरणो विनमय्य कण्ठमुत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः |मात्रा-विवर्तित-मुखं मुख-लिह्यमान-पश्चार्ध-सुस्थ-मनसः स्तनम् उत्पिबन्ति ॥2012॥

चक्रपाणेः । (सु.र. 1168)

तिर्यक्-तीक्ष्ण-विषाण-युग्म-चलन-व्यानम्र-कण्ठाननःकिंचित् कुञ्चित-लोचनः खुर-पुटैर् आचोटयन् भूतलम् |निःश्वासैर् अतिसन्ततैर् बुस-कणा-जालं खले विक्षिपन्नुक्षा गोष्ठ-तटीषु लब्ध-विजयो गो-वृन्दम् आस्कन्दति ॥2013॥

योगेश्वरस्य । (सु.र. 1186)

उपनिहित-हलीषा-सार्गलद्-वारम् आरात्परिचकित-पुरन्ध्री-सारिताभ्यर्ण-भाण्डम् ।

Page 355: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

पवन-रय-तिरश्चीर् वारि-धाराः प्रतीच्छन्विशति वलित-शृङ्गः पामरागारम् उक्षा ॥2014॥

कस्यचित् ।

कर्णाभ्यर्णारि-शृङ्ग-क्षति-रुधिर-रसास्वादनाबद्ध-गर्घ-ध्वाङ्क्ष-च्छायात्त-भीति-प्रतिहत-धवली-वर्ग-संवर्धनेच्छः |शीलत्य् आक्रुद्ध-गोपी-लगुड-हति-नमत्-पृष्ठ-वंशः कथञ्चित्प्रातः केदार-नीरं कल-मदल-भिया कृणिताक्षो महोक्षः ॥2015॥

कस्यचित् ।

4. नाना-पशवः

पश्योदञ्चद्-अवाञ्चद् अञ्चित-वपुः पूर्वार्ध-पश्चार्ध-भाक्स्तब्धोत्तानित-पृष्ठ-निष्ठित-मनाग्-भुग्नार्ध-लाङ्गुल-भृत् |दंष्ट्रा-कोटि-विशङ्कटास्य-कुहरः कुर्वन् सटाम् उत्करामुत्कर्णः कुरुते क्रमं करि-पतौ क्रूराकृतिः केशरी ॥2016॥

| ( . . 1655, , . 49)सुबन्धोः सु र V p

- - - - - -उच्छ्म श्रुर् व्यात्त वक्त्रः प्रवितत रसना पल्लवालीढ सृक्का ’ - - - - |पि गो ग्र भ्रान्त नेत्रः पुलकित तरलोत्तानला गूल नालः

- -कुत्राप्य् अक्लान्ति गामी क्वचिद् अतिपिहितः क्वापि तु गाग्र मात्रश्- ’ - - - ॥चित्र व्याघ्रो यम् आप्तुं प्रमद वन मृगी तर्णकांस् तूर्णम् एति

2017||

|योगेश्वरस्य

- - - - - आकुब्जी कृत पृष्ठम् उन्नत वलद् वक्त्राग्र पुच्छं भयाद्- - - - - |अन्तर् वेश्म निवेशितैक नयनं निष्कम्प कर्ण द्वयम्

- - - - - लाला कीर्ण विदीर्ण सृक्क विकचद् दंष्ट्राकरालाननः - - - ॥2018॥श्वा निःश्वास निरोध पीवर गलो मार्जारम् आस्कन्दति

| ( . . 1163)तस्यैव सु र

- - - - दुर्वार केलि कल इम्भ भयाद् इदानीं- - - - - |व्यालम्बि लोल कुच कम्बल भार मन्दा संदश्य विश्लथम् उदञ्चयता मुखेन

- - ||2019||शावं शुनी नयति शालि पलाल कूटम्

|शुभाङ्कस्य

Page 356: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -विलेभ्यो निष्क्रान्तं प्रतिनव हरिद्रा रस निभं- - - - - |पिर्या पृष्ठाश्लेष प्रणयि कृत सम्पन् नव जले

- - -स्वरान् सानुस्वारान् विविध तद् अवस्था विघटितं - - ॥2020॥कुलं मण्डूकानाम् उदय गल गण्डं विकुरुते

|तस्यैव

5. पारावतः

- - असौ गिरेः शीतल कन्दर स्थः - - |पारावतो मन्मथ चाटु दक्षः- धर्माल साङ्गीं मधुराणि कूजन् - ॥2021॥संवीजते पक्ष पुटेन कान्ताम्

|पाणिनेः

- - - - - -किंचित् कुञ्चित चञ्चु चुम्बन सुख स्फारी भवल् लोचनं- - - ’ |स्व प्रेमोचित चारु चाटुकरणैश् चेतो र्पयन्ती मुहुः

- - कूजन्ती विनतैक पक्षति पुटेनालिङ्ग्य लीलालसं - ॥2022॥धन्यं कान्तम् उपान्त वर्तिनम् इयं पारावती सेवते

|मतिराजस्य

- - |कल क्वणित गर्भेण कण्ठेनाघूर्णितेक्षणः ॥2023॥पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम्

| ( . . 570)दण्डिनः शा प

- - - - -प्रातर् वार विलासिनी जन रणन् मञ्जीर मञ्जु स्वनैर् - - |उद्बुद्धः परिधूय पक्षति पुटं पारावतः स स्पृहम्

- किंचित् कुञ्चित लोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं- - - ॥2024॥मनान्दोलित कण्ठ कुण्ठित गलः सोत्कण्ठम् उत्कूजति

| ( . . 1154)विक्रमादित्यस्य सु र

पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् |एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती- - - निद्राशेष विशेष रक्त नयनो निर्याय नीडोदराद्- - ॥2025॥आसृक्कान्त विदारितानन पुटःउ पारावतो जृम्भते

Page 357: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1153, )शृङ्गारस्य सु र भृङ्गारस्य

6. बकः

गत्वा पुरः कतिचिद् एव पदानि वेगाद्- |आकुञ्चितैक चरणो निभृतीकृताक्षः

- - ’स्वैरं विदूर विततीकृत कन्धरो यं ’ ॥2026॥मीनं सरो म्भसि निभालयते बलाकः

| कामदेवस्य

- - बलाकाः पान्थानां शिशिर सरसी सीम्नि सरताम् - |अमी नेत्रानन्दं ददति चरणाचोटित मुखाः

- - - - -धुनाना मूर्धानं गल बिल विशत् स्फार शफर- - - - - ॥2027||स्फुरत् पुच्छानच्छ द्युति शवल बाष्पारुण दृशः

| ( . . 1185)मधुकण्ठस्य सु र

हरति पुरत्तः पार्श्वे पश्चाद् वलन्तम् अनारतं - |शफरम् अपरित्राणं गृह्णन् बकस् तटिनी तटे

प्रविचल-गरुत्-पालिर् दत्तापरापर-सत्वर-त्रिचतुर-खर-त्रोटी-कोटि-प्रहार इतस् ततः ॥2028॥

पियाकस्य ।

- उद्ग्रीव स्तिमितेक्षनस् तत इतः पश्यन् निलीय स्थितं- - - - |पादोद्घृष्टि परस्पर प्रतिभय भ्रान्तं चलत् पक्षतिः

- - - - - - -द्राक् त्रोटी पुर कोटि कुण्ठित रयं प्राक् तिर्यग् ऊर्ध्वीकृतं- - - ॥2029॥गर्भान्तः प्रणयी चकार शफरं कासार चारी बकः

| कस्यचित्

पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुर् इतस् ततो- |वलित नयनं मन्दं मन्दं पदं निदधद् बकः -वियति विधृतैकाङ्घ्रिस् तिरग् विवर्तित कन्धरो - ॥2030॥दलम् अपि चलत् स प्रत्याशं मुहुर् मुहुर् ईक्षते

| ( . . 1164, )योगेश्वरस्य सु र कस्यचित्

Page 358: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

7. -नाना पक्षिणः

-उत्प्लुत्य दूरं परिधूय पक्षा - - |वधो निरीक्ष्य क्षण बद्ध लक्ष्यः

- -मध्ये जलं चञ्चति दत्त झम्पः - ॥2031॥समत्स्य उत्सर्पति मत्स्य रङ्कः

| ( . . 1155)कस्यचित् सु र

नीडाद् अपक्रम्य विधूय पक्षौ |वृक्षाग्रम् आरुह्य ततः क्रमेण

-उद्ग्रीवम् उत्पुच्छम् उदेक पादम् - ॥2032॥उच्चूडम् उकूजति ताम्र चूडः

| ( . . 1156)मधोः सु र

- इह सरसि सलीलं चारु पत्रे विधुन्वन्- - - - |दर तरलित तिर्यक् चञ्चु कण्डूयिताङ्गः

अनुसरति सरागः प्रेयसीम् अग्रयाताम् - - ॥2033॥अनुपदसम् उदञ्चत् कण्ठ नालो मरालः

| शिशोकस्य

– - - - - -चञ्चच् चञ्चल चञ्चु वाञ्छित चलच् चूडाग्रम् उग्रं पतच्- - - - - |चक्राकार कराल केशर शटास्फार स्फुरत् कन्धरम्

- - - -वारं वारम् उदङ्घ्रि लङ्घन प्रेङ्खन् नख क्षुण्णयोः - - ॥कामं कुक्कुटयोर् द्वयं द्रुत पदं क्रूर क्रमं युध्यते

2034||

| ( . . 572, . . 1171)kasyacit çä pa su ra

- - - -उत्पुच्छः प्रमदोल्लसद् वपुर् अधो विस्रंसि पक्ष द्वयः- - |स्वैरालोक गति क्रमेण परितो भ्रान्त्वा सलीलं मुहुः

- - - -उत्कण्ठालस कूजितः कल रुतां भूयो रिरंसा रस- ॥न्यग् भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः स्वयम्

2035||

| ( . . 1183)सोह्लोकस्य सु र

Page 359: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

8. गिरयः

- - - - - - -माद्यद् दिग् गज गण्ड भित्ति कषणैर् भग्न स्रवच् चन्दनः- - |पादालक्त मौक्तिक शिलः सिद्धाङ्गनानां गतैः

- - - क्रन्दत् कन्दर गह्वरो जल निधेर् आस्फालितो वीचिभिः’ ॥2036॥सेव्यो यं मलयाचलः किम् अपि मे चेतः करोत्य् उत्सुकम्

| ( 1.9)श्रीहर्षस्य न्न्

- - -एताः स्थान परिग्रहेण शिवयोर् अत्यन्त कान्त श्रियः- - - |प्रालेयाचल मेखला वन भुवः पुष्णन्ति नेत्रोत्सवम्

- - - - - - -व्यावल्गद् बल वैरि वारण वर प्रत्यग्र दन्ताहति- - - - - - - ॥श्वभ्र प्रस्रवद् अभ्र सिन्धु सवन प्रस्निग्ध देव द्रुमाः

2037||

| ( . . 1593)कस्यचित् सु र

- - - छन्नोपान्ता निकुञ्जैस् तरुण शुक कुल श्यामलैः कीचकानां- - |शैलेय प्रस्तराभिः सुभग परिसराः पीवरीभिः शिलाभिः

- - - - -एते ते रुद्ध रेवा रय मुखरतया यौवनोद्दाम काम- - - - ॥2038॥व्यापारोत्ताल लीला चतुर वनचरी बन्धवो विन्ध्य पादाः

|योगेश्वरस्य

- - - -इमास् ता विन्ध्याद्रेः शुक हरित वंशी वन घना - - - |भुवः क्रीडालोलद् विरद रदनाभुग्न तरवः

- - - -लता कुञ्जे यासाम् उपनदि रत क्लान्त तरुणी- - - ॥2039॥कपोल स्वेदाम्भः परिचय नुदो वान्ति मरुतः

| ( . . . 3.9, . . 1588, )तस्यैव स क आ सु र दक्षस्य

- - - - करि कवलित मृष्टैः शाखि शाखाग्र पत्रैर्- ’ |अरुण सरणयो मी सर्वतो भीषयन्ते- - - - - - -चलित शबर सेना दत्त गो शृङ्ग चण्ड

- - - - ||2040||ध्वनि चकित वराह व्याकुला विन्ध्य पादाः

| ( . . . 2.30, . . 103.14, . . 1587)कमलायुधस्य स क आ सू मु सु र

9. अटवी

Page 360: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -प्रत्यासन्न सरांसि कोकिल वधू लीला सुहृद् इच्छद- - - - |च्छाया लिप्त ककुम्भि कोरक हसद् वीरुन्धि विन्ध्याटवी

- - - - अन्तर् दत्त मनोज रुञ्जि रुचिर क्ष्मारुंहि भृङ्गाकुलत्- - ॥2041॥त्वङ् नद्धाम्पि लता गृहाणि दधती कांचिन् मुचं यच्छति

|मधोः

- - - -मिथः क्रीडत् कोडावलि विलसितोत्खात तटिनी - - - |तटी क्षुब्धोद्गर्जद् गज गहन गर्भेयम् अटवी

- - -गुहाभिर् व्याघ्राणां जरद् अजगर ग्रास सरुषां - ॥2042॥घटत्कारं घोरं प्रतिरव वहाभिर् द्रढयति

|कस्यचित्

- - - - -सर्प श्वास मरुत् तरङ्ग तरलाः क्वापि क्वचिच् छ्वापद- - - |स्फारोद्गीर्ण गिरो निरन्तर तमस् तारुण्य मग्नाः क्वचित्

- - - - -क्वापि क्रूर कृशानु दुर्मुख कथा शेषीकृत क्ष्मारुहश् - ॥2043॥चेतः सम्प्रति कम्पयन्ति परितो गम्भीर भीमा भुवः

|जलचन्द्रस्य

- - - -क्षुण्ण क्ष्मारुह वीथयो विदलित ग्रावोपल ग्रन्थयः- - - - - - |सिंह स्वीकृत मत्त वारण वधू बद्धार्त कोलाहलाः

- -एताः पल्लवयन्ति चेतसि भयं भल्लूक हिक्का रवैर् - - - ॥2044॥आतङ्कात् पतयालु बाल हरिणी गर्भाबिला भूमयः

|तस्यैव

- - - - -इह महिष विषाण व्यस्त पाषाण पीठ- - - - - |स्खलन सुलभ रोहिद् गर्भिणी भ्रूण हत्याः

- - - - -कुहर विहरमाण प्रौढ भल्लूक हिक्का- - - - ॥2045॥चय चकित किरात स्रस्त शस्त्रा वनान्ताः

| ( 5.20)मुरारेः अर्

10. नदी

- - - - - -भान्त्य् एताः शैवलिन्यो वन महिष खुर क्षुण्ण पाठीन पृष्ठ- - - - - - - |ग्रास व्यग्रोद्र वृन्द प्रविरल चरण न्यास मुद्राङ्क पङ्काः

Page 361: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - - -निःशङ्कोद्भ्रान्त कङ्क त्रसद् उरग वधू सम्भ्रमोत्फाल-मूर्च्छद्

- - - - - - - ||भेकार्त स्वानदीर्घी कृत रव विरसत् कीचक ग्रन्थि रन्ध्राः2046॥

|कस्यचित्

- - - - -व्यक्त व्याघ्र पदाङ्क पङ्क्ति निचितोन्मुद्रार्द्र पङ्कोदरास्- - - - - - |तोयोत्तीर्ण निवृत्त नक्र जठर क्षुण्ण स्थली बालुकाः

- - - सान्द्र स्थूल नलोपरोध विषमाः शङ्क्यावताराः पुरः - ॥2047॥संत्रासं जनयन्ति कुञ्ज सरितः काचाभह्नीलोदकाः

( . . 281)कस्यचित् सु र

- - - - अन्तर् मग्न करेणवः कलभ कव्यारुग्ण कन्दाङ्कुरैः - - - |सामोदाः परितः प्रमत्त महिष श्वासोल्लसद् वीचयः

- - - -संमोदं जनयन्ति शैल सरितः सुच्छाय कच्छ स्थली - - - - - - ॥2048||सीमानो जल सेक शीतल शिला निद्राण रोहिद् गणाः

| जलचन्द्रस्य

- - - - - -जल रय दलत् कूलोत्सङ्गाः प्रलम्बि लता गृह- - - |स्तिमित गतिभिर् वेणी बन्धैर् विशृङ्खल वीचयः

- - - स्थपुटित शिला सोपानेषु प्रकाम तरङ्गिताःशिखरि-सरितो नेत्रानन्दं किरन्ति समन्ततः ॥2049॥

तस्यैव ।

वीची-संक्रम-दन्तुराः कल-रवैर् वाचालिताः सारसैरानन्दं जनयन्ति पूर-गरिमोत्तानीभवद्-बालुकाः |भ्रान्तागन्तुक-राजहंस-परिषत्-पादाङ्क-मुद्रा-भृतः प्रस्थ-क्ष्मारुह-तल्प-सुप्त-कुरराः स्रोतस्वती-भूमयः ॥2050॥

11. -विशेष नदी

- - - -कूजद्भिर् वन कुक्कुभिर् मद कलं वाचाल तीर द्रुमा - - - |बिभ्राणा विकचाब्ज केशर रजः पिङ्गास् तरङ्गावलीः

- - - - -स्रोतः क्ष्मा विपाण्डु सैकत सुखासीना रसत् सारसा - ॥2051॥धन्येयं तमसा नदी हरति मे दृष्टापि मार्ग श्रमम्

- - - -एते मेकल कन्यका प्रणयिनः पाताल मूल स्पृशः - |संत्रासं जनयन्ति विन्ध्य भिदुरा वारां प्रवाहाः पुरः

Page 362: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -लीलोन्मूलित नर्तित प्रतिहत व्यावर्तित प्रेरित- - - - - - ॥2052||त्यक्त स्वीकृत निह्नुत प्रचलित प्रोद्धूत तीर द्रुमाः

( . . 1656)कस्यापि सु र

- - - - - - -मज्जन् मातङ्ग हस्त च्युत मद मदिरामोद मत्तालि जालं - - - - |स्नानैः सिद्धाङ्गनानां कुच युग विलसत् कुङ्कुमासङ्ग पिङ्गम्

- - - - -सायं प्रातर् मुनीनां कुश कुसुम चय च्छन्न तीर स्थलीकं - - - ॥पायाद् वो नर्मदाम्भः करि कर मकराक्लान्त रंहस् तरङ्गम्

2053||

|छित्तपस्य

- - -इयं सा कालिन्दी कुवलय दल स्निग्ध मधुरा- - - - - |मदान्ध व्याकूज तरल जल रङ्कु प्रणयिनी

- पुरा यस्यास् तीरे सरभस सतृष्णं मुरभिदो - - ॥2054॥ गताः प्रायो गोपी निधुवन विनोदेन दिवसाः

| ( . 343, )शरणस्य पद्या दशरथस्य

- इदं तत् कालिन्दी पुलिनम् इह कंसासुरभिदो - - |यशः शृण्वद् वक्त्र स्खलित कवलं गोकुलम् अभूत्

- - - - - -भ्रमद् वेणु क्वाण श्रवण मसृणोत्तार मधुर ॥2055॥ स्वराभिर् गोपीभिर् दिशि दिशि समुद्घूर्णम् अनिशम्

| ( . 345, )केशटस्य पद्या मोटकस्य

12. तडागः

- - अविरत मधु पानागारम् इन्दिन्दिराणाम्- - |अभिसरण निकुञ्जं राजहंसी कुलस्य

- प्रवितत बहुशालं सद्म पद्मालयाया - ॥2056॥वितरति रतिम् अक्ष्णोर् एष लीला तडागः

श्रीमल्-लक्ष्मण-सेन-देवस्य ।

वीची-समीर-धुत-काञ्चन-पुण्डरीक-पर्यस्त-केशर-पराग-पिशङ्गिताम्भः |अच्छोदम् ऐक्षत स देव-पुरन्ध्रि-पाद-लाक्षारुणी-कृत-शिला-तल-तीर-लेखम् ॥2057॥

Page 363: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

रत्नाकरस्य ।

मद-तरल-मराल-प्रेयसी-चञ्च-कोटि-क्रकच-विदलितानि व्यक्तम् इन्दीवराणि |निविडयति तडागे यत्र लीलावतीनांकुवलय-दल-दाम-श्यामलो दृष्टि-पातः ॥2058॥

जलचन्द्रस्य ।

लुठद्-वीची-मौलिः परिपतति पूर्वं चरणयोरथोरू गृह्णाति स्पृशति जघनाभोगम् अभितः |करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचाकचान् अप्य् आदत्ते प्रिय इव तडागो मृगदृशाम् ॥2059॥

गोवर्धनस्य ।

एतन् मानिनि मानसं सुरसरो निर्लून-हेमाम्बुजंपार्वत्या प्रिय-पूजनार्थम् अमुतो गङ्गा-सरिन्-निर्गता |अस्माच् चित्र-शिखण्डिभिश् च परमे पर्वण्य् उपादीयतेस्नानोत्तीर्ण-वृषाङ्क-भस्म-रजसां सङ्गात् पवित्रं पयः ॥2060॥

राजशेखरस्य । (बा.रा. 10.35)

13. प्रशस्त- तडागः

भ्राम्यद्-भृङ्गालि-दोला-विदलित-कुमुदामोद-मेदस्वि-वातोद्-वेल्लत्-कल्लोल-माला-चल-कमल-कराकूत-हूताध्वनीनाः |पाथो-नाथोपहासोल्लसित-रदाकार-विस्फार-फेनास्तेनाख्यन्यन्त दन्त-द्युति-विशद-यशो हंस-नीडास् तडागाः ॥2061॥

भट्ट-नारायणस्य ।

तेनाखानि जलावगाहन-रस-व्यासक्त-पौराङ्गना-पर्यस्यत्-कवरी-विकीर्ण-कुसुम-स्मेरोर्मि-मालं सरः |यस्मिन्न् अच्छतया निधाय नयने मर्त्यैः सकौतूहलंलक्ष्यन्ते भुजगाधिराज-नगरी वाम-भ्रुवां विभ्रमाः ॥2062॥

उमापतिधरस्य । (Sv 106.1)

उन्मीलल्-लील-नीलोत्पल-दल-दलनामोद-मेदस्वि-पूर-क्रोड-क्रीड-द्विजाली-गरुद्-उदित-मरुत्-स्फाल-वाचाल-वीचिः |एतेनाखानि शाखा-निवह-नव-हरित्-पर्ण-पूर्ण-द्रुमाली-व्यालीढोपान्त-शान्त-व्यथ-पथिक-दृशां दत्त-रागस् तडागः ॥2063॥

Page 364: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कविपण्डित-श्रीहर्षस्य । (Nc 12.101, सू.मु. 106.3)

तडागास्ते नानानिल-चपल-पद्माकर-लसद्-रस-क्षोदामोदाकुल-मधुकरालीक-वलिताः |कृतास् तोय-क्रीडाकुल-कुवलयाक्षी-कुच-तट-त्रुटद्-वीची-वेल्लत्-कुरर-कुल-कोलाहल-जुषः ॥2064॥

विश्वेश्वरस्य ।

अथायतन-संनिधौ भगवतो भवानी-पतेर्मनोहरम् अचीखनद् भुवन-भूषणं भूपतिः |विगाहन-कुतूहलोत्तरल-पौर-सीमन्तिनी-पयोधर-भर-त्रुटद्-विकट-वीचि-मुद्रं सरः ॥2065॥

वसुकल्पस्य ।

14. चक्रवाकः

तीरात् तीरम् उपैति रौति करुणं चिन्तां समालम्बतेकान्तां ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः |स्वच्चायाम् अवलोक्य कूजति पुनः कान्तेति हृष्टः खगोधन्यास् ते खलु ये विमुक्त-विषयाः कष्टं परं सङ्गिनाम् ॥2066॥

कस्यचित् ।

लीलाम्भोरुह-काननेन विशति ध्वान्तोत्कराशङ्कयास्वक्रीडोच्छलिताश् च वारि-कणिकास् तारा-भ्रमात् पश्यति |सत्रासं मुहुर् ईक्षते च चकितो हंसं हिमांशु-भ्रमान्न स्वास्थ्यं भजते दिवापि विरहाशङ्की रथाङ्गाह्वयः ॥2067॥

धर्मपालस्य ।

मित्रे क्वापि गते सरोरुह-वने बद्धानने क्लाम्यतिक्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टान् पुरः सारसान् |चक्राह्वाण वियोगिना विसलता नोत्खण्डिता नोज्झितावक्त्रे केवलम् अर्गलेव निहिता जीवस्य निर्गच्छतः ॥2068॥

युवसेनस्य ।

एह्य् आलिङ्ग त्वरयति मनो दुर्बला वास-रश्रीर् आश्लिष्टासि क्षपय रजनीम् एकिका चक्रवाकि |नान्यासक्तो न खलु कुपितो नानुरागच्युतो वादैवाधीनः सपदि भवतीम् अस्वतन्त्रस् त्यजामि ॥2069॥

भानोः ।

Page 365: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भङ्क्त्वा भीतो न भुङ्क्ते कुटिल-विसलताकोटिम् इन्दोर् वितर्कात्ताराकारास् तृषार्तो न पिबति पयसां विप्रुषः पत्र-संस्थाः |छायाम्भोरुहाणाम् अलि-कुल-शबलां वेत्ति सन्ध्याम् असन्ध्यांकान्ता-विच्छेद-भीरुर् दिनम् अपि रजनीं मन्यते चक्रवाकः ॥2070॥

रजक-सरस्वत्याः ।

15. चक्रवाकी

आवेपते भ्रमति सर्पति मोहम् एतिकान्तं विलोकयति कूजति दीन-दीनम् |अस्तं हि भानुमति गच्छति चक्रवाकीहा जीवितेऽपि मरणं प्रिय-विप्रयोगः ॥2071॥

कस्यचित् । (स्व् 1914)

न कुरु काकु-रुतैर् विकलं शुचोजहिहि पालय बाल-कुटुम्बकम् |सखि रथाङ्ग-कुटुम्बिनि तद्-विधेव्यतिकरे किम् इदं परिभाव्यते ॥2072॥

गोसोकस्य ।

पक्षाव् उत्क्षिपति क्षितौ निपतति क्रोडे नखैर् उल्लिखत्युद्बाष्पेण च चक्षुषा सहचरं ध्यात्वा मुहुर् वीक्षते |चक्राह्वा दिवसावसान-समये तत्-तत्-करोत्य् आकुला येनालोहित-मण्डलोऽपि कृपया यात्य् एष नास्तं रविः ॥2073॥

साहसाङ्कस्य ॥ (स्व् 1921)

एकेनार्कं हुतवह-शिखा-पाटलेनास्त-संस्थंपश्यत्य् अक्ष्णा सजल-लुलितेनापरेण स्व-कान्तम् |अह्नश् छेदे दयित-विरहा शङ्किनी चक्रवाकीद्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥2074॥

| ( . . . 5.495; . . 4.34) madhoù sa ka ä da rü under

- सूर्ये चास्तम् उपागते कमलिनी पण्डे च निद्रालसे - - - - - |चक्री कान्त वियोग दुःसह शिखि ज्वालावली ताडिता

प्रत्युत्कूजति मूर्च्छति श्वसिति च व्याघूर्णने ताम्यति - ॥2075॥भ्राम्यत्य् उद्वमति क्षमाम् इव निज प्राणान् मुहुर् निन्दति

16. दिशः

Page 366: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - -अमर युवति गीतोद्ग्रीव सारङ्ग शृङ्गो- - - - |ल्लिखित शशि सुधाम्भः शाद्वलाराम रम्याम्

- - - - - - सुर पति गज गण्ड स्रंसि दानाम्बु धारा- ॥2076॥ प्रसव सुरभिम् आशां वासवीयां नमामि

- |उमापति धरस्य

- - - - -सेयं मेकल मेखलानिल दलद् वीची नदन् नर्मदा - - |केषां नाम न लोचन श्रवणयोर् दिग् दक्षिणा प्रीणनम्

- - - काञ्ची पत्तन कामिनी नयनयोर् आवर्जिता विभ्रमैर् ’ ’ ॥2077॥अध्वन्याः क इवापरे मुनिर् अतो गस्त्यो पि नावर्तते

- |आचार्य गोपीकस्य

- - - - - - - -वेला शैल शयालु मांसल शिला शालूक मज्जत् पयो- - - - |वाह व्यूह वराह विभ्रमवती प्रीणाति दिग् वारुणी अस्यां कुड्मलयन् करान् परिहरन् नाशास् त्यजन् पद्मिनीर्

- - - ||2078||विभ्रत् काञ्चन रागम् अम्बर मणिः सर्वात्मना लीयते

|तस्यैव

- - - - -अस्तु स्वस्त्य् अयनाय दिग् धन पते कैलास शैलाश्रय- - - - - - - |श्री कण्ठा भरणेन्दु विभ्रम दिवा नक्तं भ्रमत् कौमुदी

यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत् - - ॥2079॥ पाण्डिम्नैव तनोस् तनोति विरह व्यग्रापि वेश ग्रहम्

|जयदेवस्य

- - - - - -प्राचीम् अभ्रेभ कुम्भ स्तन कलस लसन् मौलिकाम् इन्द्र पद्मीं- - - - - |श्रीखण्ड क्षोद लेखा दर खचित मुखीं काक कान्ताम् अवाचीम्

- - - - सन्ध्या सिन्दूर मुग्धाम् उदक परिवृढ प्रेयसीं च प्रतीचीं - - - - ॥2080॥वन्दे यक्षेन्द्रजायां तरल सुर सरित् तार हाराम् उदीचीम्

|जलचन्द्रस्य

17. देशः

- - पर्णं नागर खण्डम् आर्द्र सुभगं पूगीफलं फालयः ’ - - |कर्पूरस्य च यत्र को पि चतुरस् ताम्बूल योग क्रमः

- देशः केरल एष केलि सदनं देवस्य शृङ्गारिणस् ॥2081॥तं दृष्ट्वा कुरु कोमलाङ्गि सफले द्राघीयसी लोचने

Page 367: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 10.67)राजशेखरस्य बा रा

- - वाक् सत्त्वाङ्ग समुद्भवैर् अभिनयैर् नित्यं रसोल्लासतो - - - |वामाङ्ग्यः प्रणयन्ति यत्र मदन क्रीडा महा नाटकम् -अत्रान्ध्रास् तव दक्षिणेन त इमे गोदावरी स्रोतसां

- - ||2082||सप्तानाम् अपि वार् निधि प्रणयिनां द्वीपान्तराणि श्रिताः

| ( . . 10.70)तस्यैव बा रा

यत् क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत् सप्तमं - |स्वादिष्ठं च यद् ऐक्षवाद् अपि रसाच् चक्षुश् च यद् वाङ् मयम्

तद् यस्मिन् मधुरं प्रसादि रसवत् कान्तं च काव्यामृतं’ - - - ॥2083॥सो यं सुभ्रु पुरोविदर्भ विषयः सारस्वती जन्म भूः

| ( . . 10.74)तस्यैव बा रा

- - -एतन् मालव मण्डलं विजयते सौजन्य रत्नाङ्कुरैः- - - |संपद् विभ्रम धामभिः किम् अपरं शृङ्गार सारैर् जनैः

- - - - - -यत्रारुह्य विचित्र चित्र वल भीर् लीला शिला सद्मनां - ॥2084॥ नीयन्ते जलदोदयेषु दिवसाः कान्ता सखैः कामिभिः

| ( . . 10.84)तस्यैव बा रा

- - - - -क्रीडत् किन्नर कामिनी विहसित ज्योत्स्नावलक्षी कृताः- - - |कस्तूरी मद दुर्दिनार्द्र सुरभीः प्राग्ज्योतिषीया भुवः- - - - - -नीहार स्थल संचरिष्णु चमरी लाङ्गूल संमार्जनी

- - - ||2085||हेलोन्मृष्ट मेरु पुष्प रजसो द्रष्टुं समीहामहे

|वसुकल्पस्य

18. वीरः

- याते कार्मुक विद्यया परिभवं सार्धं गणानां गणैः- |षड् वक्त्रे समयं विलङ्घ्य जयिनीम् उद्दिश्य शक्तिं स्थिते

- - - हस्तोदस्त परश्व् अधः स्व शपथैर् यः स्तम्भितः शम्भुना ’ ॥2086॥विश्वे पश्यत कौतुकं भृगुपतेस् तस्यैव रामो ङ्कुशः

|शिह्लणस्य

- - -धात्रीम् एकातपत्रां समिति कृतवता चण्ड दोर् दण्ड दर्पाद्

Page 368: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - - |आस्थाने पाद नम्र प्रतिभट मुकुटादर्श बिम्बोदरेषु- - उत्क्षिप्त च्छत्र चिह्नं प्रतिफलितम् अपि स्वं वपुर् वीक्ष्य किंचित् - - - ॥2087॥सासूयं येन दृष्टाः क्षिति तल विलसन् मौलयो भूमि पालाः

|जयदेवस्य

- -साधु म्लेच्छ नरेन्द्र साधु भवतो मातैव वीर प्रसूर् - |नीचेनापि भवद् विधेन वसुधा सुक्षत्रिया वर्तते

- - - देवे कुप्यति यस्य वैरि परिषन् माराङ्क मल्ले पुरः - ॥2088॥शस्त्रं शास्त्रम् इति स्फुरन्ति रसना पत्रान्तराले गिरः

- |उमापति धरस्य

- - - - - - - आ लङ्का नाथ नारी स्तन तरल पयो वीचि मुद्रात् समुद्राद् - - - - |ä स्वर्गङ्गा तरङ्गावलि विरल शिला दुस्तराद् उत्तराद्रेः - - - - - - -ä प्राक् शैलासुर स्त्री सुरत गति विदो मग्न भास्वन् मृगाङ्काद् ’ ॥ä च प्राचेतसाब्धेर् भवतु मम पुरः को पि यद्य् अस्ति वीरः

2089||

|तस्यैव

- - -इह विजयिनि वंशे कीर्ति धारा कलाप- - - - ’ |स्नपित सकल लोकः श्री यशो विग्रहो भूत्

- - - -जल घट इव युद्धोत्ताल भूपाल दर्प- - - ’ ॥2090॥ ज्वलन शमन लीला कोविदः को पि वीरः

|विश्वेश्वरस्य

19. - धनुर् भङ्गः

- रामे रुद्र शरासनं तुलयति स्मित्वा स्थितं पार्थिवैः- - |शिञ्जा सञ्जन तत्परे च हसितं दत्त्वा मिथस् तालिकाः

- आरोप्य प्रचलाङ्गुली किसलये म्लानं गुणास्फालने- - ॥2091॥स्फाराकर्षण भग्न पर्वणि पुनः सिंहासने मूर्च्छितम्

| ( . . 1550)राजशेखरस्य सु र

- रुन्धन्न् अष्ट विधेः श्रुतीर् मुखरयन्न् अष्टौ क्रीडयन् - - |मूर्तीर् अष्ट महेश्वरस्य दलयन्न् अष्टौ कुल क्ष्मा भृतः

- तान्य् अक्ष्णा वधिराणि पन्नग कुलान्य् अष्टौ च सम्पादयन्न् - - - - - ॥2092||उन्मीलत्य् अयम् आर्य दोर् बल चलत् कोदण्ड कोलाहलः

Page 369: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( 3.54)muräreù Ar

- - - - -dor दण्डाञ्चित चन्द्र शेखर धनुर् दण्डावभङ्गोद्यतष्- - - - - |टङ्कार ध्वनिर् आर्य बाल चरित प्रस्तावना डिण्डिमः

- - - - - - -द्राक् पर्यस्त कपाल संपुट मिलद् ब्रह्माण्ड भाण्डोदर- - ॥2093॥भ्राम्यत् पिण्डित चण्डिमा कथम् अहो नाद्यापि विश्राम्यति

| ( 1.54, . .. 4.79, . .. 3.227, . . 95.3)भवभूतेः म्च् द रू सा द सू मु

- - -यद् वज्रान्तः कठोरं त्रिपुर विघटनाख्यात वीर्यं- - |च्छिन्दद् दर्पं भुजानां दशमुख जयिनः कार्तवीर्यार्जुनस्य

- - - -जीवाकृष्टेरिवातैर् मृड मृड निनदैर् इष्ट देवं स्मरत् तद्- - - रामेणोदार धाम्ना धनुर् अमित बलं भग्नम् अर्धेन्दु मौलेः

||2094||

|सरसीरुहस्य

उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं |भूपानां जनकस्य संशयधिया सार्धं समास्फालितम्

--वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव ॥2095॥प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः

- |गदाधर नाथस्य

20. - - हनूमद् आदि शौर्यम्

- वक्तीति वानर बलानि हसन् हनूमान्- - |मद् रोम वल्लिषु दृढं कुरु तवावलम्बम्

येनैव सागरम् अहं लघु लङ्घयामि - ॥2096॥किं सेतुना समर कर्मणि वो नयामि

| ( . . 7.27)राजशेखरस्य बा रा

- -नीलेन सैन्य पतिना प्रभु ताडनान्ते - |मुक्तस् तथा किलकिला ध्वनिर् एष रौद्रः

- स्रष्टापि वाञ्छति सरोज भवः श्रवांसि - ॥2097॥शङ्के यथा कर युगेन मुधा पिधातुम्

| ( . . 7.21)तस्यैव बा रा

Page 370: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

-कियान् एष क्षाराम्बुधिर् अयम् अमुष्याम्बु निवहो - - |न कुम्भेनाप्य् अस्यात्मज कर पुटेनैव तुलितः

- - - भवद्भिः सप्तैते ननु कपि चमू चक्र पतयः- - - ॥2098॥स हेलं पीयन्तां चुलुक चुलुकैर् अम्बु निधयः

|गोसोकस्य

- - -भुज स्तम्भैर् एभिः परिघ गुरुभिर् लुण्ठन हठाद् - - |यशांसि स्वच्छन्दं रण विपणि पण्यानि कपयः

असाध्यं स्याद् एतद् यदि च तद् अमीषाम् अकृपणाः - ॥2099॥क्रये सन्त्य् एवामी लिखित पठितामूल्यम् असवः

|तस्यैव

’ मूर्ध्ना जाम्बवतो भिवाद्य चरणाव् आपृच्छ्य सेनापतीन्- - |आश्वास्याश्रु मुखान् मुहुः प्रिय सखान् प्रेष्यान् समादिश्य च

- आरम्भं जगृहे महेन्द्र शिखराद् अम्भोनिधेर् लङ्घने - - ॥2100॥रंहस्वी रघुनाथ पाद रजसाम् उच्चैः स्मरन् मारुतिः

|अभिनन्दस्य

21. रावणः

- - -dor daëòäs ta ime trilocana girer uttambha सम्भावितास् - |तान्य् एतानि दशाननानि दशभिर् दिग्भिर् यद् आज्ञा कृता

- यस्याद्यापि स एव वीर्य महिमा तस्मिन् नरस् तापसः ’ ॥2101॥शोच्यः सो पि रिपुः स चैव कुपितस् तस्यापि दूतः कपिः

|कस्यचित्

- - -धन्यः श्री दशकन्धरः परम् अयं रक्षो गण ग्रामणीर् - |एका सा निकषा परं तनय सूर्यस्याः सुतो रावणः

- - - द्वारे निर्जर शेखरार्चित पद द्वन्द्वश् चिरं वृत्रहा- - - - - ॥2102||यस्यास्थान विलम्ब कारण कथा ताम्यन् मनास् तिष्ठति

|कस्यचित्

- - - रुद्रादेस् तुलनं स्व कण्ठ विपिन च्छेदो हरेर् वासनं- |कारा वेश्मनि पुष्करस्य चजयो यस्येदृशाः केलयः

’ - - - सो हं दुर्दम बाहु दण्ड सचिवो लङ्केश्वरस् तस्य मे - ॥2103॥का श्लाघा घुण जर्जरेण धनुषा कृष्टेन भग्नेन वा

Page 371: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1548, . . 1.51)kasyacit su ra bä rä

भग्नं भग्नम् उमापतेर् अजगवं बाली क्षतश् च क्षतस् |तालाः सप्त हता हताश् च जलधिर् बद्धश् च बद्धश् च सः

- - -आः किं तेन स शैल सागर धराधारोरगेन्द्रास्पदं - ॥2104॥साद्रिं रुद्रम् उदस्यतो निज भुजाञ्जानात्ययं रावणः

|कस्यचित्

- न्यक् कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः’ - |सो प्य् अत्रैव निहन्ति राक्षस भटान् जीवत्य् अहो रावणः

- धिक् धिक् शक्र जितं प्रबोधितवता किं कुम्भकर्णेन वा- - - ॥स्वर्ग ग्रामटिका विलुण्ठन वृथोच्छूनैः किम् एभिर् भुजैः

2105||

| ( 3.16, . . 1.2, . . 3.11)kasyacit Dhvanyälokaù sä da under bä rä çeña

22. - - रावण शिरश् छेदः

- - - - - - - कण्ठ च्छेद विशीर्यमाण रुधिर प्राग् भार भग्न द्युतेर् - - |येन स्मेर मुखेन होम शिखिनः संधुक्षणाकाङ्क्षिणा- - - - - - भ्रू भङ्गः शिति कण्ठ कण्ठ फणिने फूत् कार हेतोः कृतः

- - - ||2106|| शौटीर्य व्रत तुष्ट धूर्जटिर् असौ किं वर्ण्यते रावणः

|कस्यचित्

- स्व सत्त्वस्योद्रेकाद् अपि दश शिरांसि स्वयम् अयं - - |सकृच् छित्त्वा छित्त्वा भुज परिघ मृष्ठासृग् अभितः

- मुखानां स्मेराक्ष्णां सरभस विकाशाद् उदयिनां - ॥2107॥किम् अद्राक्षील् लक्ष्मीं पतित पतितानां निपतताम्

|kasycacit

- ’ - - - -निस्त्रिंश प्रतिबिम्बिते पि यद् उरः कम्पो न वीर व्रत - - - |प्रौढिः सेति न चन्द्र हास मधुनोत्कण्ट च्छिदा पर्वणि

- - - जूहुषुः स्व शिरांसि शङ्कर पुरोहाकार वैरेण यः ॥2108॥स्वाहाकारम् उदाहरन् न स दशग्रीवो गिरां गोचरः

|कस्यचित्

Page 372: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -श्री कण्ठस्य पुरः परस्पर बलाधिक्षेप कक्षावतां - - - |बाहूनां दशक द्वयं दश शिरश् छेदे विवादाकुलम्

- -प्रत्येकं शमयत्य् असाव् अभिमत व्याक्षेप सापत्रपश् ॥2109॥छिन्धि त्वं जुहुधि त्वम् इत्य् उपदिशन्न् एकः परं रावणः

|कस्यचित्

- -लूने पञ्च ततश् चतुष्टयम् इति स्रक् संनिवेशैः शिरः - |पद्मैर् अन्यतमावलोकन मितैर् उच्छोणितैर् अर्चितः

- - हस्त स्पर्श वशेन मूर्ध्नि दशमं मूर्धानम् अध्यासयन् - - ॥2110॥शम्भोर् उद्धत साहसैक रसिकः कैर् न स्तुतो रावणः

23. दूतः

’ एकस्मिन्न् अवपातिते पि शिरसि क्रोधोपशान्तिः कुतः - |किंतु स्वानुनयाय मूर्ध निधनं दृष्टं न यत्रारिणा - त्वत्तो मूर्ध बहुत्वतः फलम् इदं सम्यङ् मया लभ्यते

- ||छिन्नं छिन्नम् अवेक्ष्य राक्षस पते स्वं दुर्नयं ज्ञास्यसि2111॥

|कस्यचित्

- - अज्ञानाद् यदि वाधिपत्य रभसाद् अस्मत् परोक्षं हृता - ’ |सीतेयं प्रविमुच्यतां शठ मरुत् पुत्रस्य हस्ते धुना

- - - - - -नो चेल् लक्ष्मण मुक्त मार्गण गण च्छेदोच्छलच् छोणित- - - ॥2112॥ च्छत्र च्छन्न दिगन्तम् अन्तक पुरं पुत्रैर् वृतो यास्यसि

|कस्यचित्- - - - - - -रेवाम्भो गर्भ मज्जद् विविध वर वधू हस्त यन्त्रोत्थिताभिः

|क्रीडन् स्वच्छन्दमद्भिः स्मरसि यद् अकरोद् अर्जुनः कार्तवीर्यः- - - -तद् दोष्णां यच् च रामो रण भुवि विदधे वेग वल्गत् कुठारः

- ||2113||प्रायः पौलस्त्य सा ते श्रवण परिगता किं न वार्तेति विद्मः

| ( . . 2.38, )कस्यचित् बा रा राजशेखरस्य

कुले पौलस्त्यानां न निजम् अमलं जन्म कलितंबहोः कालान् नालोचितम् अतुलम् उच्चैः स्वम् अयशः |प्रसूनं पुष्पेषोः शरम् असहता किं च भवतास पत्री सौमित्रेर् अशनि-सहधर्मा न गणितः ॥2114॥

गोसोकस्य ।

Page 373: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शिरोभिर् मा देवीः शिव इव न ते दास्यति पुनर्दृशं दद्याः सेतावधि-जलधि कैलास-सुभटः |हितं तद् ब्रूमस् त्वां मम जनक-दोर्-दण्ड-विजय-स्फुरत्-कीर्ति-स्तम्भ त्यज कमल-बन्धोः कुल-वधूम् ॥2115॥

गदाधर-नाथस्य ।

24. संवादानुवादः

द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां |क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् धन्या सा रजनी तद् एव सुदिनं धन्यः स एव क्षणो

- - ||2116||यत्राझात चरश् चिरान् नयनयोः सीमानम् एति प्रियः

| ( . . 1649)वसुधरस्य सु र

तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो - |गन्तव्यं भवता न तद् गृहम् इति त्वं वार्यसे यासि चेत्

गाढं मेखलया बलान् नियमितः कर्णोत्पलेनाहतः - - - ॥2117॥क्षिप्तः पाद तले तद् एक शरणो मन्ये चिरं स्थास्यसि

| ( . . 1650)छित्तिपस्य शा प

- जाने सासहना तथाहम् असकृन् मय्य् अङ्गण स्थे पुनस् - ’ |तस्याः संभविता स साध्वस रसः को पि प्रकोपापहः

- - - येनोद्यत् पुलक प्रकम्प विकलैर् अङ्गैः क्व कर्णोत्पलं - ॥2118॥कुत्रात्मा क्व च मेखलेति गलितः प्रायः स मान ग्रहः

| ( . . 1651)वसुन्धरस्य सु र

- अन्या साधिगता त्वया क्व युवती यस्याः स मान ग्रहो - |याते लोचन गोचरं प्रियतमे संप्रत्य् अपक्रामति

- - - अस्माकं पुनर् उग्र पूरुष शताश्लेष प्रगल्भात्मनाम् - - ॥2119॥एतादृश्य् अनभिज्ञ पूरुष परिष्वङ्गे कुतः साध्वसम्

|छित्तिपस्य

अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैर् अपि - |प्रौढा मानव शालिनीति चलितं चेतः सकामं त्वयि

- - - धिक् त्वां संप्रति सद् भुजङ्ग जनता संश्लेषम् आतन्वती

Page 374: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- ||2120|| गम्या सर्व जनस्य वारवनितेवोत्क्षेपणीयासि नः

|वसुन्धरस्य

25. कविः

|त्रैलोक्यम् उदरे विष्णोस् तादृग् एव व्यवस्थितम् ॥2121॥तादृग् अन्यादृग् अप्य् अस्ति हृदये तु महाकवेः

|वसुकल्पस्य

-यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्ज भूः - |सक्न्दो द्वादशभिस् तथा न मघवा चक्षुः सहस्रेण यत्

- संभूयापि जगत् त्रयस्य नयनैर् द्रष्टुं न यत् पार्यते - - ॥2122॥प्रत्याहृत्य दृशौ समाहित धियः पश्यन्ति तत् पण्डिताः

- | ( . . 1249)शालिक नाथस्य सु र

-उदन्वच्छिन्ना भूः स च निधिरपां योजन शतं - |सदा पान्थः पूषा गगन परिमाणं कलयति

- - -इति प्रायो भावाः स्फुरद् अवधि मुद्रा मुकुलिताः ॥2123॥ सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते

| ( . . 1.8, 322, . . 7.4, . . 1223)räjaçekharasya bä rä Sv sä da under su ra

- निधानं विद्यानां कुल गृहम् अपारस्य यशसः - - - - |कला सम्पद् रत्न व्रतति विटपानां सुर तरुः - - -शुचि क्षौणीन्द्राणां सुचरित कथा दर्पण तलं

||2124||प्रकृत्या गम्भीरः कविर् इति हि शब्दो विजयते

|कस्यचित्

||2125|| |नास्त्य् अत्र श्लोकः

26. - नाना कवयः

- - ’ बाणः सृष्टिम् अपूर्व वस्तु विषयाम् एको त्र निर्व्यूढवान् - - |निष्णातः कवि कुञ्जरेन्द्र चरिते मार्गे गिरां वा गुरुः

- - - - - -वेधा विन्ध्य पुलिन्द पामर वधू भूगोल झञ्झानिल’ ॥2126॥प्राये र्थे वचनानि पल्लवयितुं जानाति योगेश्वरः

Page 375: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1699)भवानन्दस्य सु र

- - - - - - |अस्तंगत भार विरवि काल वशात् कालि दास विधु विधुरम्- - ॥2127॥ निर्वाण बाण दीपं जगद् इदम् अद्योति रत्नेन

| ( . . 1706)भोजदेवस्य सु र

बाणः प्राणिति केशटः स्फुटम् असौ जागर्ति योगेश्वरः - |प्रत्युज्जीवति राजशेखर गिरां सौरभ्यम् उन्मीलति

- - - -येनायं कलि काल पुष्प धनुषो देवस्य शिक्षा वशाद् - ॥2128॥आकल्पं वसु कल्प एव वचसि प्रागल्भ्यम् अभ्यस्यति

|वसुकल्पस्य

- -उन्नीतो भव भूतिना प्रतिदिनं बाणे गते यः पुरा |यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः - - - - यः श्री वाक्पतिराज पाद रजसां संपर्क पूतश् चिरं

- ||2129|| दिष्ट्या श्लाघ्य गुणस्य कस्यचिद् असौ मार्गः समुन्मीलति

| ( . . 1733)अभिनन्दस्य सु र

सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते - ’ |धृतिर् दाक्षी पुत्रे हरति हरिचन्द्रो पि हृदयम्

- -विशुद्धोक्तिः शूरः प्रकृति मधुरा भाव विगिरस् ॥2130॥तथाप्य् अन्तर् मोदं कम् अपि भवभूतिर् वितनुते

| ( . . 1698)कस्यचित् सु र

27. - प्रत्येक कविः

- - - -विकच कुमुद क्रीड क्रीडन् मधुव्रत झाङ्कृतेएर्- - - - - |मद कल कुहू कण्ठोत्कण्ठा विपञ्चित पञ्चमाम्

- - -अभिनव वधू प्रेमालापाद् अपि श्रुति संमदं - ॥2131॥विदधति कवेर् दङ्कस्यैताः सुधा मधुरा गिरः

|दङ्कस्य

- - -प्रयोग व्युत्पत्तौ प्रतिपद विशेषार्थ कथने - |प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थ रचने

-अगम्यायाम् अन्यैर् दिशि परिणतैर् artha vacasor

Page 376: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- ||2132||मतं चेद् अस्माकं कविर् अमर सिंहो विजयते

- | ( . . 1724)शालिक नाथस्य सु र

- पातु कर्ण रसायनं रचयितुं वाचः सतां संमता - |व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रस स्रोतसः

- भोक्तुं स्वादु फलं च जीवित तरोर् यद्य् अस्ति ते कौतुकं - - ॥2133॥तद् भ्रातः शृणु राजशेखर कवेः सूक्तीः सुधा स्यन्दनीः

- | ( . . 1.17, . . . 1.17, . . 1700)शङ्कर वर्मणः बा रा वि शा भ सु र

- धिग् धिक् तान् समयान् परिश्रम रुजो वक्तुं गिरो नीरसा - - |यत्रामूर् निपतन्ति वल्लण गुणोत्खातामृत प्रीतयः

- - - -रोम्णां नृत्य भुवो विलोचन पयः पूराब्धि चन्द्रोदयाः- - - - - ॥2134||साहित्य प्रतिगण्ड गर्व गलनं ग्लानि क्रिया हेतवः

| ( . . 1703)वल्लणस्य सु र

देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं - |जानीते नितराम् असौ गुरुकुल क्लिष्टो मुरारिः कविः - आब्धर् लङ्घित एव वानर भटैः किं त्व् अस्य गम्भीर्ताम्- - - ॥2135॥आपाताल निमग्न पीवर तनुर् जानाति मन्थाचलः

| ( , . 58; . . 1701)मुरारेः कुवल् p सु र

28. -मनस्वि कविः

- - विन्यस्ता विकच प्रसून घटनाचार्येण कण्ठोचिता - |मालेयं भुजग भ्रमेण भवता जन्मान्ध किं धूयते

-एतस्याः क्षतिर् अस्तु नाम कियती संवीत हासोद्गमास् - - ॥2136॥त्वाम् अन्योन्य करार्पण प्रणयिनः पश्यन्ति विश्वे जनाः

|जलचन्द्रस्य

|अवधेहि क्षणम् एहि भ्रातर् भावज्ञ भावय गिरं नः - ॥2137॥ चरमे चकास्ति चेतसि मूक स्वप्नोपमो भावः

|गोसोकस्य

Page 377: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - |स्तम्भावधेहि निमिषं पठामि सूक्तीः स्व चित्त निर्वृत्तये ॥2138॥मा बुध्यस्व न तावद् वाग् उल्काभिः कदर्थयसि

|वल्लणस्य

- - - श्रीमद्भिर् द्रविण व्यय व्यतिकर क्लेशाद् अवज्ञायसे - - - |द्वेषान् भः परिपूर्ण कर्ण कुहरैर् नाकर्ण्यसे सूरिभिः

- इत्थं व्यर्थित वाञ्छितेषु हि मुधैवास्मासु किं खिद्यसे - ॥मातः काव्य सुधे कथं क्व भवतीम् उन्मुद्रयामो वयम्

2139||

|तस्यैव

- - अर्वाचीन वचः प्रपञ्च सुखिनां दुःशिक्षितानां पुरो - |गम्भीरं कवि पुङ्गवस्य किम् अहो सर्वस्वम् उद्धाट्यते

- - - - - - व्यर्थं कर्दम गन्ध गौरव हृत ग्रामीण गोष्ठी मुखे’ - ’ ॥2140॥ को यं नाम स चेतनो स्ति य इह प्रस्तौति कस्तूरिकाम्

|तस्यैव

29. - कवि दानं

- - - - - -निष्पन्ने सति चन्द्र चूड चरिते तत् तन् नृप प्रक्रिया - - - |जातैः सार्धम् अराति राजक शिरो रत्नाञ्जलीनां त्रयम्- - - - -सप्त स्वर्ण शतानि विंशति शती रूप्यस्य लक्ष त्रयं

- - ||2141||ग्रामाणां शतम् अन्तरङ्ग कवये चाणक्य चन्द्रो ददौ

- |उमापति धरस्य

- - -दन्ति व्यूहं कनक कलितं चामरे हेम दण्डं - - |यो गौडेन्द्राद् अलभत कवि क्ष्मा भृतां चक्रवर्ती

- - -ख्यातो यश् च श्रुति धरतया विक्रमादित्य गोष्ठी- ॥2142॥विद्या भर्तुः खलु वररुचेर् आससाद प्रतिष्ठाम्

|धोयीकस्य- - -कनक कुन्डल मण्डित भाषिणे

- |शक रिपुर् विषयान् दश विद्विषः- - -मगध केकय केरल कोशलान् - ॥2143॥ करिशतं च मदालस लोचनम्

|अमरोः

Page 378: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - अमुष्मै चौराय प्रतिनिहत मृत्यु प्रतिभिये - - - |प्रभुः प्रीतः प्रादाद् उपरितन पाद द्वय कृते

- - - सुवर्णानां कोटीर् दश दशन कोटि क्षत गिरीन् - - ॥2144॥ गजेन्द्रानप्य् अष्टौ मद मुदित कूजन् मधुलिहः

|तस्यैव

’ - श्लोको यं हरिषाभिधान कविना देवस्य तस्याग्रतो - - - - |यावद् यावद् उदीरितः शक वधू वैधव्य दीक्षा गुरोः

- - तावत् तावद् उपोढ सान्द्र पुलकस् तस्मै स देवो ददौ - - ॥2145॥लक्षं लक्षम् अखण्डितं मधुकर व्यालोल गण्डं गजम्

|तस्यैव

30. - गुणि गर्वः

- - षट् तर्कान् अपि शब्द शासनम् अपि स्थानैः स्थितं पञ्चभिर् - - |मीमांसाद्वयम् अप्य् अनन्य सदृशीं साहित्य विद्याम् अपि

- - - -विद्मः किं च महा विकल्प बहल ज्वालावली तापितेष्व् - ॥2146॥आस्माकेषु न जल्प वह्निषु पुनः कैः कैः पतङ्गायितम्

|तपस्विनः

- - तावत् तार्किक चक्रवर्ति पदवी तावत् कवीनां गिरस् - - - |तावच् चाप्रतिमल्लता मद भरः साहित्य पाण्डित्ययोः - - - - यावन् न प्रतिपर्व निर्भर सुधा निर्वाज बीजं क्षणाद्

- - - - ||2147||वाग् वल्ल्यो विलसन्ति कर्ण कुहरे श्री देव बोधेरिताः

|देवबोधस्य

- - -बिन्दु द्वन्द्व रङ्गिताग्रसरणिः कर्ता शिरो बिन्दुकं - ’ |कर्मेत्य् अन्वय कल्पनां विदधते ये के पि तेभ्यो नमः

- - - - - ये तु ग्रन्थ सहस्र शाण कषण त्रुट्यत् कलङ्गैर् गिराम् - ॥2148॥उल्लासैः कवयन्ति वल्लण कविस् तेष्व् एव संनह्यते

|वल्लणस्य

- यथा यूनस् तद्वत् परम रमणीयापि रमणी - - |कुमाराणाम् अन्तः करण हरणं कैव कुरुते

- mad uktiç ced antar madayati sudhébhüya sudhiyaù

Page 379: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - ||2149||किम् अस्या नाम स्याद् अरस पुरुषानादर भरैः

- - | ( 22.152)कवि पण्डित श्रीहर्षस्य न्च्

सर्वस्वं गृह-वर्ति-कुन्तल-पतिर् गृह्णातु तन् मे पुनर्भाण्डागारम् अखण्डम् एव हृदये जागर्ति सारस्वतम् |भोः क्षुद्रास् त्यजत प्रमोदम् अचिराद् एष्यन्ति मन्-मन्दिरंहेलान्दोलित-कर्ण-ताल-करटि-स्कन्धाधिरूढाः श्रियः ॥2150॥

सिल्हणस्य ।

31. वाणी

-सुवर्णालङ्कारा प्रकटितरसाश्लेष निपुणा- - - - - |स्फुरद् वैदर्भोक्तिर् ललित पद बन्ध क्रम गतिः

-लसद् भूयो भावा मृदुर् अपि विमर्दोचित तनुः - ॥2151॥कवीन्द्र त्वद् वाणी हरति हरिणाक्षीव हृदयम्

| ( . . 1716)साकोकस्य सु र

- - - |घन रस मयी गभीरा वक्रिम सुभगोपजीविता कविभिः - ॥2152॥अवगाढा च पुनीते गङ्गा बङ्गाल वाणी च

|बङ्गालस्य

- - - ’ |वाणि व्रज सुर लोकं त्रि शरण पालो पि देवि तत्रैव - - ॥2153॥संप्रति काव्य परिश्रम वधिरैर् अवधीरणां यासि

- |त्रिपुरारि पालस्य

- -पिपासुः पीयूषं त्वम् असि सरस स्वादु मधुरं - - |श्रुतिभ्याम् अश्रान्तः पिब मधुर मृद्वीः कवि गिरः

अथैताः सन्तोषं विदधति न चेच् चेतसि ततः सुधापि स्यान् मन्ये पृथु-वमथु-लाभाय भवतः ॥2154॥

धञ्जोकस्य ।

इयं गौर् उद्दामा तव निबिड-बन्धापि हि कथंन वैदर्भाद् अन्यत् स्पृशति सुलभत्वेऽपि हि कथम् |अवन्ध्या च ख्याता भुवि कथम् अगम्या कवि-वृषैःकथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥2155॥

शब्दार्णवस्य । (सु.र. 1725)

Page 380: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

32. काव्यम्

यद् एतद्-वाग्-अर्थ-व्यतिकर-मयं किञ्चिद् अमृतंतद् आनन्द-स्यन्दैः सहृदय-मनांसि स्नपयति |इदं काव्यं तत्त्वं स्फुरति तु यद् अत्रानुपरमंतद् अन्तर्-बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥2156॥

हृषीकेशस्य (सु.र. 1715, सू.मु. 4.34)

कवलयति न चेतस् तस्य दारिद्र्य-दुःखंन च पिशुन-जनोक्तिः कर्ण-कण्डूं करोति |वर-कवि-कृत-गोष्ठी-बन्ध-गन्धोपभोगेय इह मधु वमन्तीं काव्य-चिन्तां करोति ॥2157॥

व्याडेः ।

एतत् कवीन्द्र-मुख-चन्द्रमसः कदाचित्काव्याभिधानम् अमृतं यदि नागालिष्यत् |संसारिणां विविध-दुःख-सहस्र-भाजांचेतो-विनोद-सदनं किम् इहाभविष्यत् ॥2158॥

सुरभेः ।

ते वर्णाः सपद-क्रमास् तद् अभिधा-वैदग्ध्यम् अव्याहृतंगुम्फः कोऽपि सपक्त्रिमः सहृदयास्वाद्यो रसः कोऽप्य् असौ |हे सभ्याः परिभाव्य मादृश-कृतीर् ब्रूत क्वचिन् निष्कृतंकिं तत्रास्त्य् अपरं पुरातन-कवेर् येनैष कोलाहलः ॥2159॥

गोसोकस्य ।

अनुद्घुष्टः शब्दैर् अथ च घटनात् प्रस्फुट-रसःपदानाम् अर्थात्मा रमयति नतूत्तानित-रसः |यथा किंचिद् दृश्यः पवन-चल-चीनांशुकतयास्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रित-वपुः ॥2160॥

धर्माशोकस्य । (सु.र. 1705)

33. काव्य-मात्सर्यम्

वायूद्गार-गतिस् ततः परिणतिः सृष्टेर् अहो कौशलंवायुः श्लोक इहैव सन्ति सकलाः काव्यस्य ते ते गुणाः ।

Page 381: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यायं मम हुं तथैव शृणुमः सम्यक् पुनः पठ्यतांजानामि स्फुटतात्र नास्ति भणितं चान्यैः पुराणं पठ ॥2161॥

कस्यचित् ।

द्राक्षापाक-विडम्बिनीम् अपि गिरं मात्सर्य-दाह-ज्वरा-न्नाचामन्ति मनाग् अरोचक-पराधीनाः कियन्तो जनाः |आकण्ठं परिपीय सत्-कवि-गवी-पीयूषम् अन्ये पुनर्नो माद्यन्ति यशः-शरीर-पिशित-त्रासाय बद्ध-स्पृहाः ॥2162॥

जल-चन्द्रस्य ।

भ्राम्यन्ति कुतुकावलम्बित-मनाः सार-खतानाश्रमानस्मै वाणि विधेहि दुर्जन-मरु-स्थानाय दूरे नमः |न प्राणन्ति यद्-अर्पणाद् इह गुणाः कामं यशो-वल्लयःखिद्यन्ते सरसापि सत्-कवि-रस-स्रोतस्वती सीदति ॥2163॥

तस्यैव ।

क्व रसिक रसदा रसाल-वल्लीक्व च रस-कण्टक-सङ्कटोयमध्वा |रचयसि रुचिराणि वाणि मोहादिह सुकुमार-पदानि हा हतासि ॥2164॥

रामदासस्य ।

ईषन्-नासानिकोचः स्वर-मुखर-सुख-प्रेक्षणं हास-लेशःस्वाबोधाद् अप्रसाद-ध्वननम् असद्-अवद्योक्ति-हेलावहेला |मौन-व्यासङ्ग-वार्तान्तर-पर-रुचिर-श्लोक-पाठादयस् तेसोढव्याः के कियन्तः शिव शिव कवि ते कुच्छला मत्सराणाम् ॥2165॥

कवि-पण्डित-श्री-हर्षस्य ॥

34. काव्य-चौरः

धन्यास् ते भुवनं पुनन्ति कवयो येषाम् अजस्रं गवामुद्दाम-ध्वनि-पल्लवेन परितः पूता दिशां भित्तयः |धिक् तान् निःस्व-विलासिनः कवि-खलांल् लोक-द्वय-द्रोहिणोनित्याकम्पित-चेतसः पर-गवी-दोहेन जीवन्ति ये ॥2166॥

जलचन्द्रस्य ।

बद्धो लम्बित-चूडम् अञ्जलिर् अयं वाणि क्षमस्वामृतंन ब्रूमस् त्वयि देव-भाव-सुलभं न द्योतते तन्-महः |स्याच् चेद् ईषद् अपि प्रसह्य रसनाटङ्कैः कथं खण्डशश्

Page 382: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

छिन्दन्तो भवतीं कवीन्द्र-घटितां जीवन्त्य् अमी दस्यवः ॥2167॥

वैद्य-गदाधरस्य ।

निःशङ्कं हर काञ्चनान्य् अनिभृतं दारान् गुरोः शीलयस्वच्छन्दं पिब वारुणीं जहि निरातङ्कं द्विजानां कुलम् |तैस् तैः पातकिभिः समं वस सुखं मा सत्-कवीनां कृथाःस्तेयं सूक्ति-निधान-सद्मनि दुरुच्छेदं हि तत्-किल्बिषम् ॥2168॥

तस्यैव ।

इयं गौर् एका नः क्वचिद् अपि न संयोजन-विधा-वमुष्याः पश्यामो रस-भर-मुचः कांचिद् अपराम् |गले बद्धा दध्मो यदि न dhåitir उद्दाम-विधृतौभयं गोचोरेभ्यस् तद् इह क उपायः प्रभवतु ॥2169॥

सेल्हूकस्य ।

हृत्-कण्ठ-श्रुति-भूषणानि बहुशो भ्रातः सुवर्णान्य् अपि स्वान्य् अस्माभिर् उपाहृतानि विपणि-स्थानेषु दैन्यान् न किम् |धिक् कर्माणि तुलैव नास्ति न कष-ग्रावा न मान-क्रमोन क्रेता न परीक्षकः परम् अभूद् उच्चैर् भयं दुर्जनान् ॥2170॥

जितारेः ।

35. सज्जनः

अञ्जलि-स्थानि पुष्पाणि वासयन्ति कर-द्वयम् |अहो सुमनसां वृत्तिर् वाम-दक्षिणयोः समा ॥2171॥

गोभटस्य । (सु.र. 1232, शा.प. 199)

अयं निजः परो वेति गणना लघु-चेतसाम् |उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥2172॥

केशटस्य । (सु.र. 1241)

सुजनो न याति वैरं पर-हित-बुद्धिर् विनाश-कालेऽपि |छेदेऽपि चन्दन-तरुः सुरभयति मुखं कुठारस्य ॥2173॥

श्री-व्यास-पादानाम् । (स्व् 241, शा.प. 237, सू.मु. 6.12)

असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः प्रियावृत्तिर् न्याय्या चरितम् असु-भङ्गेऽप्य् अमलिनम् |विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतांसतां केनोद्दिष्टं विषममसिधारा-व्रतम् इदम् ॥2174॥

Page 383: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

धर्म-कीर्तेः । (सु.र. 1213, स्व् 280)

ये दीनेषु दयालवः स्पृशति यान् अल्पोऽपि न श्री-मदोव्यग्रा ये च परोपकार-करणे हृष्यन्ति ये याचिताः |स्वस्थाः सत्य् अपि यौवनोदय-महा-व्याधि-प्रकोपेऽपि येते भूमण्डनैक-तिलकाः सन्तः कियन्तो जनाः ॥2175॥

शब्दार्णवस्य ॥ (सु.र. 1238, शा.प. 228, सू.मु. 6.30)

36. दुर्जनः

एते स्नेह-मया इति मा मा क्षुद्रेषु यात विश्वासम् |सिद्धार्थानाम् एषां स्नेहोऽप्य् अश्रूणि पातयति ॥2176॥

गोभटस्य । (सु.र. 1296)

कोऽर्थान् प्राप्य न गर्वितो भुवि नरः कस्यापदोस् तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः |कः कालस्य न गोचरान्तरगतः कोऽर्थो गतो गौरवंको वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥2177॥

kasyacit | (Sv 3470, çä.pa. 1534)

दूराद् उच्छ्रित-पाणिर् आर्द्र-नयनः प्रोत्सारितार्धासनोगाढालिङ्गन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तोत्तरः |अन्तर्-गूढ-विषो बहिर् मधुमयश् चातीव माया-पटुःको नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः ॥2178॥

बिन्दु-शर्मणः । (स्व् 342)

गुणोत्कर्ष-द्वेषात् प्रकृति-महताम् अप्य् असदृशंखलः किंचिद् वाक्यं रचयति च विस्तारयति च |न चेद् एषां तादृक् कमल-कलिकार्ध-प्रतिनिधौमुनेर् गण्डूषेऽब्धिः स्थित इति कुतोऽयं कलकलः ॥2179॥

शशी दिवस-धूसरो गलित-यौवना कामिनीसरो विगत-वारिजं मुखम् अनक्षरं स्वाकृतेः |प्रभुर् धन-परायणः सतत-दुर्गतः सज्जनोनृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ॥2180॥

çilhaëasya | (Ns 10, Sv 3458, sä.da. 10.110, çä.pa. 1530)

Page 384: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

37. सुजन-दुर्जनौ

जीवन्तु साधु-तरवः सुकृताम्बु-सिक्तानश्यन्तु पङ्क-पतिताः खल-पांशवोऽपि |ये धारयन्त्य् अनुगतोपकृति-व्रतानियैः सन्निधौ पर-गुणा मलिनी-क्रियन्ते ॥2181॥

सङ्केतस्य ।

सत्सङ्गाद् भवति हि साधुता खलानांसाधूनां न तु खल-सङ्गमात् खलत्वम् |आमोदं कुसुम-भवं मृद् एव धत्तेमृद्-गन्धं न तु कुसुमानि धारयन्ति ॥2182॥

प्रभाकर-मित्रस्य ।

ये कारुण्य-परिग्रहाद् अगणित-स्वार्थाः परार्थं प्रतिप्राणैर् अप्य् अपकुर्वते व्यसनिनस् ते साधवो दूरतः |विद्वेषानुगमाद् अनूर्जित-कृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्प-वेगम् अधुना कस्याग्रतो रुद्यते ॥2183॥

श्रीहर्षस्य । (सु.र. 1499)

शिशुत्व-व्यामोहात् कलयसि न चेत् तत्त्वम् अनयोस्तदा स्तोकं ब्रूमः परिचिनु वचस् त्वं सद्-असतोः |सतां स्वान्तं यत् तन् मधु-मधुरम् अन्तः कटु बहिर्बहिः स्वादु स्वच्छं विष-विषमम् अन्तस् तद् असताम् ॥2184॥

जियोकस्य ।

आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् |दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खलु सज्जनानाम् ॥2185॥

38. धन्यः

भ्राम्यद्-बालिश-कीर-पक्ष-हरित-च्छायां बहिर् बिभ्रतीमन्तर् दन्तुर् अपारिभद्र-कलिका-गर्भ-प्रभातस्करीम् |शुक्तिर् मारकतीव कुङ्कुम-लसज्-जम्बाल-पूर्णोदरावासालीसुकृतात्मनां प्रणयिनी चेलं मुखं चुम्बति ॥2186॥

सेन्दूकस्य ।

Page 385: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

विषय-पतिर् अलुब्धो धेनुभिर् धाम पूतंकतिचिद् अभिमतायां सीम्नि सीरा वहन्ति |शिथिलयति च भार्या नातिथेयीं सपर्यामिति सुकृतम् अनेन व्यञ्जितं नः फलेन ॥2187॥

शुभाङ्कस्य ।

धारा-निपात-रव-बोधित-पञ्जरस्थ-दात्यूह-डम्बर-करम्बित-कण्ठ-कूजाः |अट्टेषु काण्ड-पट-वारित-शीकरेषुधन्याः पिबन्ति मुखतामरसं वधूनाम् ॥2188॥

श्री-हनूमतः । (सु.र. 224)

शिलापट्टोद्घृष्टा मलयज-रसालेप-सुभगाःस्फुरद्-धूमामोदा दरदलित-कर्पूर-सुहृदः |इतः कम्बु-च्छेद-च्छविभिर् अहि-वल्ली-किसलयैर्निषेवन्ते केऽपि क्रमुक-फल-फाणीः सुकृतिनः ॥2189॥

राजशेखरस्य ।

शिशुत्वं तारुण्यं तद् अनु च दधानाः परिणतिंगताः पांशु-क्रीडा-विषय-परिपाटी-रूप-शतम् |लुठन्तोऽङ्के मातुः कुवलय-दृशां पुण्य-सरितांपिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥2190॥

श्री-हनूमतः । (सु.र. 1621)

39. उदात्तः

विमल-मतिभिः कैर् अप्य् एतज् जगज्-जनितं पुराविधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा |इह हि भुवनान्य् अन्ये धीराश् चतुर्दश भुञ्जते कतिपय-पुर-स्वान्ते पुंसां क एष मद-ज्वरः ॥2191॥

भर्तृहरेः । (Ss 2.14)

केनेन्दुः कुमुदेषु केन तरणिः पद्मेषु केनाम्बुदःसारङ्गेष्व् अथ केन शाखिषु मधुर् दाक्षिण्यम् अध्यापितः |तत् तुङ्गाननुभूत-सौरभ-परीवारोपकारं प्रतिश्मश्रू-द्वेजित-कर्णजाहम् अनुजः कः प्रेरयत्व् ईश्वरान् ॥2192॥

शुङ्गोकस्य ।

Page 386: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भवन्ति नम्रास् तरवः फलागमैर्नवाम्बुभिर् दूर-विलम्बिनो घनाः |अनुद्धताः सत्-पुरुषाः समृद्धिभिःस्वभाव एवैष परोपकारिणाम् ॥2193॥

कालिदासस्य । (Çak 5.12; न्स् 63)

यदालोकं कुर्वन् भ्रमति रविर् अश्रान्त-तुरगःसदालोआन् धत्ते यद्-अगणित-बाधा वसुमती |न सम्बन्धः किं तु प्रकृतिर् इयम् एवं हि महतांयद् एते लोकानां पर-हित-सुखैकान्त-रसिकाः ॥2194॥

मेघारुद्रस्य ।

धात्रीं धातुं वहति फणिनाम् अग्रणीः कस्य शिक्षांको वा ब्रूते तिमिर-पटल-प्लोषम् अह्नः प्रणेतुः |अद्रि-श्रेणीम् अवति जलधिः केन दत्ताभ्यनुज्ञःकर्म प्रायो भवति महतां स्वानुरूपं महिम्नः ॥2195॥

40. मनस्वी

मा खेदं भज हे विधुन्तुद मुदं धेहि स्तुहि त्वं हरेस्तच् चक्रं विनिकृत्य दग्धम् उदरं येनोत्तमाङ्गीकृतः |पश्यास्मान् उदरम्भरीन् इह पराभूतान् निरस्तान् हतान्विध्वस्तानववारितान् अधरितान् एतान् धनाहंयुभिः ॥2196॥

बटेश्वरस्य ।

यद् एते साधूनाम् उपरि मुखरा एव धनिनोन सावज्ञैर् एषाम् अपि च निज-वित्त-व्यय-भयम् |न वा क्लेशोऽमुष्मिन्न् अपरम् अनुकम्पैव भवतिस्वमांसस् त्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥2197॥

भर्तृहरेः । (सु.र. 1468, Ss 3.23)

शतं वा लक्षं वा नियुतम् अथवा कोटिम् अथवातृणायाहं मन्ये समय-विपरीतं यदि भवेत् |शतं तल् लक्षं तन् नियुतम् अपि तत्-कोटिर् अपि तद्यद् आप्तं सम्मानाद् अपि तृणम् अनम्रण शिरसा ॥2198॥

तस्यैव ।

मा गाः प्रत्युपकार-कातरतया वैवर्ण्यम् आकर्णयश्री-कर्णाट-वसुन्धराधिप सुधा-सिक्तानि सूक्तानि नः |वर्ण्यन्ते कति नाम नार्णव-नदी-भूगोल-विन्ध्याटवी-

Page 387: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

झञ्झामारुत-चन्द्रमः-प्रभृतयस् तेभ्यः किम् आप्तं मया ॥2199॥

सिल्हनस्य ।

राजा त्वं वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताःख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः |इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरंयद्य् अस्मासु पराङ्-मुखोऽसि वयम् अप्य् एकान्तितो निःस्पृहाः ॥2200॥

वल्लणस्य । (सु.र. 1222)

41. कृपणः

वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् |एकस्य बन्धुर् नादत्ते नामान्य् अस्याखिलो जनः ॥2201॥

शब्दार्णवस्य । (सु.र. 1323)

जीवतापि शवेनेव कृपणन न दीयते |मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥2202॥

कविराजस्य । (सु.र. 1325)

दृढतर-निबद्ध-मुष्टेः कोष-निषण्णस्य सहज-मलिनस्य |कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥2203॥

गोभटस्य । (सू.मु. 9.13, सु.र. 1327)

असम्भोगेन सामान्यं कृपणस्य धनं परैः |अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥2204॥

श्री-व्यास-पादानाम् । (सू.मु. 9.1)

कृपणस्यास्तु दारिद्र्यं कार्पण्यावृति-कारकम् |विभवस् तस्य तद्-दोष-घोषणा-पटु-डिण्डिमः ॥2205॥

| ( . . 1324)तेषाम् एव सु र

42. सेवकः

- मौनान् मूर्खः प्रवचन पटुर् वातुलो जल्पको वा |धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः

Page 388: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः - ॥2206॥सेवाधर्मः परम गहनो योगिनाम् अप्य् अगम्यः

| ( 35)कस्यचित् न्स्

गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां ’ |कुर्वन्न् अयं प्रहसनस्य नटः कृतो सि

- - न त्वां पुनः पल्लित वर्णक भाजम् एतन् ॥2207॥नाट्येन केन नटयिष्यति दीर्घम् आयुः

| ( 3.1, . . 1526)मुरारेः अर् सु र

यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा - |नैषां गर्व गिरः शृणोषि न पुनः प्रत्याशया धावसि

- काले बाल तृणानि खादसि सुखं निद्रासि निद्रागमे ॥2208॥तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः

| ( . . 1602, 1.14)सिल्हणस्य सु र स्स्

- - |प्रणमत्य् उन्नति हेतोर् जीवन हेतोर् विमुञ्चति प्राणान् - ॥2209॥दुःखीयति सुख हेतोः को मूढः सेवकाद् अन्यः

| ( . . 10.93)kasyacit sä da under

हसति हसति स्वामिन्य् उच्चैः रुदत्य् अपि रोदिति- |गुण समुदितं प्रेष्याकारं प्रनिन्दति निन्दति

- - द्रविण कणिका क्रीतं यन्त्रं प्रनृत्यति नृत्यति- - - - ॥2210॥प्रचलद् असि भृद् दोल्र् दण्डारिं प्रधावति धावति

| ( 3232)कस्यचित् स्व्

43. -मनस्वि सेवकः

- - - सोढं द्वाः स्थित दुःस्थित दुर्वचः कटु ततो दृष्टो दुरीशश् चिराद् - |उद्गीर्णाः स्व गुणाश् च याचितम् अथ श्रोत्रे कृता नेति गीः

- -अस्मिन् पातक पञ्चके सति महत्य् आब्रह्म हत्यादिकं - ’ ॥यत् पापं महद् ऊचिरे मनु मुखाः को न्व् एष तेषां भ्रमः

2211||

| धर्मपालस्य

Page 389: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

लज्जे लज्जे निमज्ज क्वचिद् अपि निभृतं तिष्ठ तिष्ठ प्रतिष्ठे |गच्छ द्रोणीं हिमाद्रेः पुनर् अपि तपसे भारति स्वस्ति तुभ्यम्

’ - - -सो हं पुण्य क्षयेण प्रचुर परिभवातङ्किनि प्रौढ तापे- - - ॥2212॥सेवा पङ्के प्रतामि द्रविण कण धिया निष्कृपाणां नृपाणाम्

|कस्यचित्

- - -अमीषां प्राणानां तुलिन विसिनी पत्र पयसां - |कृते किं नास्माभिर् विगलित विवेकैर् व्यवसितम्

- - -यदीशानाम् अग्रे द्रविण मद मोहान्ध मनसां - - - - ॥2213॥कृतं वीत व्रीडैर् निज गुण कथा पातकम् अपि

- | ( . . 1467, 1.9)धर्म कीर्तेः सु र स्स्

- |कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्न सुलभेन ॥2214॥विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः

| ( 1.15, . . 261, . . 26.1, . . 1494)silhaëasya Ss çä pa sü mu su ra

- वयम् अनिपुणाः कर्ण प्रान्ते निवेशयितुं मुखं- |कृतक मधुरं भर्तुर् भावं न भावयितुं क्षमाः प्रियम् अपि वचो मिथ्या वक्तुं जनैर् न च शिक्षिताः

- ||2215||क इह स गुणो येन स्याम क्षितीश्वर वल्लभाः

| ( . . 1470)भर्तृहरेः सु र

44. -दुरीश्वर सेवकः

- प्रालेयाद् अपि शीतलो हुतवहः पीयूष गर्भाद् अपि |स्वादीयो गरलं भवेद् अपि मृदुर् दम्भोलिर् अम्भोजतः

- - -व्याहाराद् अपि सुभ्रुवां खल वचः कर्ण द्वयी दोहदं - ॥2216॥न त्व् एता दुरधीश्वरस्य कुटिल क्रूराः कटाक्षोर्मयः

|शङ्खधरस्य

- स्नातं मारवरोचिर् अम्भसि कृतः स्नेह ग्रहः सैकते - - |पाषाणे जन्तोङ्कुरः स्व कुसुमैः सृष्टः शिरः शेखरः

बन्ध्याया विहिता सुतेन सखिता कूर्माङ्गनायाः पयः - ॥2217॥पीतं येन निषेव्य मुग्ध धनिनः सम्पादिताः सम्पदः

- ||पण्डित शशिनः

Page 390: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - अरण्य रुदितं कृतं शव शरीरम् उद्वर्तितं’ |स्थले ब्जम् अवरोपितं सुइच्रम् ऊषरे वर्षितम्

- - - श्व पुच्छम् अवनामितं वधिर कर्ण जापः कृतः- - ॥2218॥कृतान्ध मुकुर क्रिया यद् अबुधो जनः सेवितः

| सिल्हणस्य

तोयं निर्मथितं घृताय मधुने निस्पीडितः प्रस्तरः - - |पानार्थं मृग तृष्णिकोर्मि तरला भूमिः समालोकिता

दुग्धा सेयम् अचेतनेन जरती दुग्धाशया शूकरी - ॥2219॥कष्टं यत् खलु दीर्घया धन तृषा नीचो जनः सेवितः

- | ( . . 1515)अमर सिंहस्य सु र

- स्तब्धस् तिष्ठसि पश्यद् अन्ध पुरतः किं दर्शनाकाङ्क्षया - |जल्पन् मूक मुखादितः प्रतिवचः किं श्रोतुम् आकाङ्क्षसि

यः शृण्वद् वधिरः शृणोति स कथं विज्ञप्तिकां तावकीं- - - - ॥2220॥प्राण प्रेतम् उपासमानन पठन् मूर्खस् त्वद् अन्यो जनः

| वल्लणस्य

45. -क्षुद्रोदय दुःखितः

’ |सुखं जीवन्ति जातान्धाः पर्वताः सरितो पि च- ॥2221॥क्षुद्राभ्युदय साक्षिभ्याम् अक्षिभ्यां हा हता वयम्

|कस्यचित्

- - |धन्याः खलु नीचानां तृष्णातापार्ति विधुर मनसापि- - - ॥2222॥भ्रुकुटि तरङ्ग कुटिलां न दृष्टि सरितं विगाहन्ते

- |शङ्कर धरस्य

- अलङ्घ्यं सर्वेषाम् इह खलु फलं कर्म जनितं |विपत् कर्म प्रैष्या व्यथयति न जातासि हृदयम्

- - यद् अज्ञाः कुर्वन्ति प्रसभम् उपहासं धन मदाद् - - ॥2223॥ इदं त्व् अन्तर् गाढं परम परितापं जनयति

|धर्माकरस्य

Page 391: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - -हे लोचन द्वय चलज् जल बुद्बुदाभ - |किं न प्रयासि कटका मणिवद् विलीय - - - - -यद् दैव लब्ध वसु मूर्ख मुखावलेप

- ||2224||मुद्राम् उदीक्षितुम् अयं तव जन्म लाभः

|वाक्कोकस्य

’ विद्यावान् अपि जन्मवान् अपि तथा युक्तो पि तैस् तैर् गुणैर् - |यन् नाप्नोति मनः समीहित फलं दैवस्य सा वाच्यता

- एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् ’ ॥लक्ष्मीं प्राप्य जडो प्य् असाधुर् अपि च स्वां योग्यतां मन्यते

2225||

| ( . . 1482)कस्यचित् सु र

46. दारिद्र्यम्

- लग्नः शृङ्ग युगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः |पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले

- - - एकः शीर्ण जरद् गवो विधिवशात् सर्वस्व भूतो गृहे ॥2226॥सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते

| ( . . 1317)कस्यचित् सु र

- -प्रायो दरिद्र शिशवः पर मन्दिराणां - - - - |द्वारेषु दत्त कर पल्लव लीन देहाः

- - - -लज्जा निगूढ वचसो बहु भोक्तु कामा - ॥2227॥भोक्तारम् अर्ध नयनेन विलोकयन्ति

| ( . . 1320)कस्यचित् सु र

’ हलम् अगु बलस्यैको नड्वान् हरस्य न लाङ्गलंपद-परिमिता भूमिर् विष्णोर् न गौर् न च लाङ्गलम् |प्रभवति कृषिर् नैवाद्यापि द्वितीय-गवं विनाजगति सकले नेदृग् दृष्टं दरिद्र-कुटुम्बकम् ॥2228॥

कस्यचित् ।

मद्-गेहे मुषलीव मूषक-वधूर् मूषीव मार्जारिकामार्जारीव शुनी शुनीव गृहिणी वाच्यः किम् अन्यो जनः |किं च क्षुत्-क्लम-घूर्णमान-नयनैर् उन्निद्रम् उर्वीं गतैः

Page 392: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कर्तुं वाग्-व्ययम् अक्षमैः स्व-जननी बालैः समालोक्यते ॥2229॥

दुर्गतस्य । (स्व् 3197, कस्यापि)

जरद्-अम्बर-संवरण-ग्रन्थ-विधौ ग्रन्थ-कार एकोऽहम् |परिमित-कदन्न-बण्टन-विद्या-पारं-गता गृहिणी ॥2230॥

भानोः । (सु.र. 1313, वीरस्य)

47. स-चटु-दारिद्र्यम्

अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया |अहम् अपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥2231॥

kasyacit | (sa.ka.ä. 4.194, Sv 3185, çä.pa. 411)

ä जन्मनः सहज-तुल्य-विवर्तमान-दौर्गत्यतोऽस्ति परमो न सुहृन्-ममान्यः |येनात्मनोऽपरिगणय्य विनाशम् आशु देव त्वद्-आश्रयण-पुण्य-धनः कृतोऽस्मि ॥2232॥

दङ्कस्य ।

दुर्गतिर् एका वनिता ममापि पितुर् इयं पितामहस्यापि |तत् कुरु नाथ यथायं जन-परिवादः प्रशान्तिम् अभ्येति ॥2233॥

कस्यचित् ।

दारिद्र्यगृध्र-परिभुक्त-समस्त-मांसंस्नायूपरुद्ध-सकलास्थि-चयावशेषम् |पीयूष-वृष्टिम् इव नाथ निधेहि दृष्टिंकङ्काल-जालम् इदम् अङ्कुरम् आतनोति ॥2234॥

कस्यचित् ।

दारिद्र्यं नृपतिः स नो निज-पतिर् यस्य प्रसादाद् अभूद्याच्ञा जीवितम् अंशुकं दश दिशः सद्मानि देवालयाः |मद्-विद्वेषिणि लब्ध-संनिधिर् इति त्वय्य् आश्रये कुप्यतामद्-वृत्त्यैव पुरस्कृतास् त्वद्-अरयस् तेनाधुना का गतिः ॥2235॥

वित्त-पालस्य ।

48. दरिद्र-गृही

Page 393: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्य् आदराद्दैन्यं दीपयति क्षमां क्षपयति व्रीडाम् अपि व्यस्यति |चेतो जर्जरयत्य् अपास्यति धृतिं विसातरयत्य् अर्थितांपुंसः क्षीण-धनस्य किं न कुरुते वैरी कुटुम्ब-ग्रहः ॥2236॥

दामोदरस्य ।

उत्तिष्ठ क्षणम् एकम् उद्वह सखे दारिद्र्य-भारं गुरुंश्रान्तस् तावद् अहं चिरान् मरणजं सेवे त्वदीयं सुखम् |इत्य् उक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो-दारिद्र्यान् मरणं वरं सुखम् इति ज्ञात्वा स तूष्णीं स्थितः ॥2237॥

वसुकल्पस्य । (स्व् 3195)

क्षुत्-क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवोलिप्ता जर्जर-कर्करी-जल-लवैर् नो मां तथा बाधते |गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकु-स्मितंकुप्यन्ती प्रतिवेशिनी प्रतिमुहुः सूचीं यथा याचिता ॥2238॥

कस्यचित् । (सु.र. 1307)

तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनीतत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् |सर्वं सोढवतोऽपि दुःस्थ-गृहिणः किं ब्रूमहे तां दशाम् अद्य श्वो विजनिष्यमाण-गृहिणी तत्रैव यत् कुन्थति ॥2239॥

वैनतेयस्य । (सु.र. 1310)

आस्तां किं बहुभिः परोपकृतयः संसार-सारं फलंसिद्धं तत् प्रतिकूल-वर्तिनि विधौ न स्तोकम् अप्य् अत्र नः |एते स्मः किल मानुषा वयम् अपि व्यर्थं व्यपेतायुषोयेषां स्वोदर-पूर्तिर् एव हि किम् अप्य् अष्टौ महा-सिद्धयः ॥2240॥

कस्यचित् ।

49. तद्-गृहिणी

अद्याशनं शिशु-जनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती |इत्य् अश्रु-पात-मलिनी-कृत-गण्ड-देशा नेच्छेद् दरिद्र-गृहिणी रजनी-विरामम् ॥2241॥

कस्यचित् । (सु.र. 1311)

यावद् दुःख-कुटुम्बिनी-कर-तल-स्पर्शात् समालोकतेतत्-तत्-क्षुद्र-कणादि-रक्षण-धिया घोरं घने वर्षति ।

Page 394: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तावज् जीर्ण-कुटीर-कोटर-विशत्-सौदामिनी-दीपितंदृष्ट्वा तूलक-जालम् आबिल-जलाकीर्णं मुहुर् मूर्च्छति ॥2242॥

योगेश्वरस्य ।

कुम्भी-संचित-तण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्वास्तुष्व् एव पिशङ्गितोदर-तलाः शीर्यन्ति वार्ताकवः |जीर्णं जालक-मार-नाल-पिठरी-गर्भे च का-का-रवंदीनायाः पथिक-स्त्रियाः प्रियतम-प्रत्यागमाकाङ्क्षया ॥2243॥

नीलस्य ।

वैराग्यैक-समुन्नता तनु-तनुः शीर्णाम्बरं बिभ्रतीक्षुत्-क्षामेक्षण-कुक्षिभिश् च शिशुभिर् भोक्तुं समभ्यर्थिता |दीना दुःस्थ-कुटुम्बिनी प्रविगलद्-बाष्पाम्बु-धौताननाप्येकं तण्डुल-मानकं दिन-शतं नेतुं समाकाङ्क्षति ॥2244॥

वीरस्य ।

सक्तूञ् शोचति संप्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान्प्रत्युत्सिञ्चति कर्परेण सलिलं शय्या-तृणं रक्षति |दत्त्वा मूर्ध्नि विशीर्ण-शूर्प-शकलं जीर्णे गृहे व्याकुलाकिं तद् यन् न करोति दुःस्थ-गृहिणी देवे भृशं वर्षति ॥2245॥

लङ्ग-दत्तस्य । (सु.र. 1312, योगेश्वरस्य; स्व् 3201)

50. तद्-गृहं

चलत्-काष्ठं गलत्-कुड्यम् उत्तान-तृण-संचयम् |गण्डूपदार्थि-मण्डूक-कीर्णं जीर्णं गृहं मम ॥2246॥

कस्यचित् ।

हस्त-प्राप्य-तृणोज्झिताः प्रतिपयो-वृत्ति-स्खलद्-भित्तयोदूरालम्बित-दारु-दन्तुर-मुखाः पर्यन्त-वल्ली-वृत्ताः |वस्त्राभाव-विलीन-सत्रप-वधूर्-दत्तार्गला निर्गिरस्त्यजन्ते चिर-शून्य-विभ्रम-भृतो भिक्षा-चरैर् मृद्-गृहाः ॥2247॥

कस्यचित् ।

पृथुकार्त-स्वर-पात्रं भूषित-निःशेष-परिजनं नाथ |विलसत्-करेणु-गहनं संप्रति समम् आवयोः सदनम् ॥2248॥

कस्यचित् । (सु.र. 1644, Säh.D. 7.20, 10.13)

Page 395: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

धूमेन रिक्तम् अपि निर्भर-बाष्प-कारिदूरी-कृतानलम् अपि प्रतिपन्न-तापम् |दैन्याति-शून्यम् अपि भूषित-बन्धु-वर्गम् आश्चर्यम् एव खलु खेद-करं गृहं नः ॥2249॥

जलचन्द्रस्य ।

उत्सन्न-च्छदिर् उच्छ्वसद्-वृति गलद्-भित्ति स्खलन्-मण्डलि-भ्राम्यत्-कुण्डलि हिण्ड-दाखु खुरलि-प्रक्रीडि-भेकावलि |पञ्चच्-चर्म-चटौघ-पक्षति-पुट-प्रारब्ध-भांभांकृति-श्रीमत्-सेन-कुलावतंस भवतः शत्रोर् इवास्मद्-गृहम् ॥2250॥

सोह्नोकस्य ।

51. जरा

एक-गर्भोषिताः स्निग्धा मूर्ध्ना सत्-कृत्य धारिताः |केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ॥2251॥

श्री-व्यास-पादानाम् । (सु.र. 1525)

केशाः पाकम् upägatâù शिथिलताम् अङ्गेऽप्य् अनङ्गो गतः सर्वाङ्गं बलि-वेष्टितं प्रियतमा सभ्यं जनत्वं गता |ये वान्ये गुण-शालिनोऽपि सुहृदस् ते चापि याता दिवंतन् मां मुञ्च घनागमं व्रज वनं चेतः कुतः स्थीयते ॥

तरणिकस्य ।

केशाः काश-निभाः कपाल-फलके त्वग्भिस् तरङ्गायितंकाचेनोचित-तारकेण खचिते पर्यश्रुणी लोचने |अङ्गानाम् अवसादितापि च गिरां कम्पस् तथाप्य् एष मेमोहः स्नेह-मयो न मुञ्चति मनः कस्मै समावेद्यताम् ॥2253॥

सुव्रतस्य ।

शौर्याभिमान-वन-दाव-शिखे सुबद्ध-प्रस्थान-वृत्ति-मति-विभ्रम-मूल-बन्धो |मृत्योः पुरः-सर-बल-ध्वज-वैजयन्तिमातर् जरे सततम् अस्तु नम भवत्यै ॥2254॥

धर्मपालस्य ।

दिग्-विभ्रमं दशन-खण्डनम् अङ्ग-भङ्गंकेश-ग्रहं रति-विधौ मदनादरं च |श्वास-प्रकम्प-जड-भाव-सुघूर्णितानि धत्ते जरा प्रणयिनीव मयोपगूढा ॥2255॥

Page 396: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् ।

52. वृद्धः

स्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिर् एष मन्मथ-कथायाः |ता अपि माम् अतिवयसं तरल-दृशः सरलम् ईक्षन्ते ॥2256॥

शतानन्दस्य । (स्व् 3395, सु.र. 1522)

आक्रान्तं वलिभिः प्रसह्य पलितैर् अत्यन्तम् आस्कन्दितं वार्धक्यं श्लथ-संधि-बन्धनतया निःस्थाम निर्धाम च |एतन् मे वपुर् अस्थि-केवल-जरत्-कङ्कालम् आलोकय स्थूल-शिराकराल-परुष-त्वङ्-मात्र-पात्री-कृतम् ॥2257॥

दङ्कस्य ।

गलितं यौवनम् अधुना वन-मधुना सेवनीयम् अस्माकम् |स्फुरद्-उरु-हार-मणीनां हार-मणीनां गतः कालः ॥2258॥

कस्यचित् ।

स्थूल-प्रावरणोऽतिवृत्त-कथनः कासाश्रु-लालाविलोभुग्नाङ्घ्रि-त्रिक-पृष्ठ-जानु-जघनो मुग्धोऽतिथीन् वारयन् |शृण्वन् धृष्ट-वधू-वचांसि धनुषा संत्रासयन् वायसानाशा-पाश-निबद्ध-जीव-विहगो वृद्धो गृहे ग्लायति ॥2259॥

कस्यचित् । (Ss 2.29)

विकासयति लोचने स्पृशति पाणिना कुञ्चितेविदूरम् अवलोकयत्य् अतिसमीप-संस्थं पुनः |बहिर् व्रजति सातपे स्मरति नेत्र-वृत्तेः पुरा जरा-प्रमुख-संस्थितः समवलोकयन् पुस्तकम् ॥2260॥

कस्यचित् । (सु.र. 1179)

53. अनुशयः

क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न संतोषतःसोढा दुःसह-शीत-वात-तपन-क्लेशा न तप्तं तपः |ध्यातं वित्तम् अहर्निशं न च पुनर् विष्णोः पदं शाश्वतंतत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥2261॥

भर्तृ-हरेः । (Ss 1.9: स्व् 3178, शा.प. 4153, सु.र. 1632)

Page 397: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

नाथे श्री-पुरुषोत्तमे त्रिजगताम् एकाधिपे चेतसासेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति |यं कंचित् पुरुषाधमं कतिपय-ग्रामेशम् अल्पार्थदंसेवायै मृगयामहे नरम् अहो मूढा वराका वयम् ॥2262॥

तस्यैव । (Ss 1.11)

उषस्य् एव भ्रान्तं हत-जठर-हेतोस् तत इतःस्वयं च स्वं बिभ्रद् विचरति कुटुम्बं दिशि दिशि |बतास्माभिः काकैर् इव कवल-मात्रैक-मुदितैर् न चायुर्-दुर्गत्योर् अवधिर् इह लब्धः कथम् अपि ॥2263॥

वेशोकस्य ।

कौशल्या ननु रोधना जनक-भूर् दूरीकृता किं तु नप्राप्ता पञ्चवटी न वानर-पतेर् आसादितं सौहृदम् |सामर्षेण न वारि-राशिर् अचिराद् उल्लङ्घितः केवलंकाकुत्स्थेन मया दशानन-तिरस्कारास्पदीभूयते ॥2264॥

हरेः ।

जन-स्थाने भ्रान्तं कनक-मृग-तृष्णान्धित-धियावचो वैदेहीति प्रतिपदम् उदश्रु प्रलपितम् |कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटनामयाप्तं रामत्वं कुशल-वसुता न त्व् अधिगता ॥2265॥

çülapäëeù | (Sv 3264, sä.da. under 4.17, sü.mu. 127.5, su.ra. 1472)

54. निर्वेदः

पित्रोर् नोपकृतं हिमांशु-धवलं नोपार्जितं वा यशोमित्राणाम् उपकारिता न विहिता दत्तं न च स्वेच्छया |गाढालिङ्गन-लालसापि दयिता नालिङ्गिता केवलंकालोऽभ्येति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥2266॥

कस्यचित् ।

नो खड्ग-प्रविदारिता करि-घटा नोद्वेजिता वैरिणस्तन्वङ्ग्या विपुले नितम्ब-फलके न क्रीडितं लीलया |नो जुष्टं गिरि-राज-निर्झर-चलज्-झङ्कारि गाङ्गं पयःकालोऽयं परि-पिण्ड-लोलुपतया काकैर् इव प्रेरितः ॥2267॥

कस्यचित् ।

न प्राप्ता भुवि वारि-वृन्द-दमनी विद्या विनोदोचिता

Page 398: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर् नैवानुनीतं यशः |कान्ताकोमल-पल्लवाधर-रसः पीतो न चन्द्रोदये तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ॥2268॥

कस्यचित् । (सू.मु. 3400)

नो मेघायितम् अर्थ-वारि-विरह-क्लिष्टेऽर्थि-शस्ये मयानोद्धृत्त-प्रतिपक्ष-पर्वत-कुले निर्घात-वातायितम् |नो वा वाम-विलोचनामल-मुखाम्भोजेषु भृङ्गायितंमातुः केवलम् एव यौवन-वन-च्छेदे कुठारायितम् ॥2269॥

भर्तृ-हरेः । (सु.र. 1498)

नाक्रान्ताम्बुधि-मेखला वसुमती लक्ष्मीः समावेशितानो विद्वद्-भवनेषु पक्ष्मल-दृशां नाश्रावि सूक्तामृतम् |जन्म व्यर्थ-फलोदयं बत परं गृह्णद्भिर् अस्मादृशैर्व्याप्तं व्योम कियद्-भुजङ्गम-पतेर् भारः कियान् अर्पितः ॥2270॥

साञ्चाधरस्य ।

55. विचारः

ददाति तावद् अमी विषयाः सुखंस्फुरति यावद् इयं हृदि वासना |मनसि तत्त्व-विदां च विवेचकेक्व विषयाः क्व सुखं क्व परिग्रहः ॥2271॥

कस्यचित् । (सु.र. 1607)

आयुर् वासर-मास-वत्सर-गणे गच्छत्य् अदूरं पथैर् आक्रामन्ति कृतान्तकासर-खुर-क्षुण्णा रजो-राजयः |ईषल्-लङ्घित-शैशवा इति वयः-संधिं दधाना इतिव्यक्ता वर्जित-यौवना इति तथा नन्दन्ति तन्द्रालवः ॥2272॥

जलचन्द्रस्य ।

तन् मित्रं यद् अयन्त्रणं स विभवो यः साधु-साधारणस्तस्यां योषिति भावयेद् अभिरतिं भावानुरक्तैव या |तां चिन्तां मनसोद्वहेत सततं यस्याः फलं भुज्यतेतानीहेत फलानि यान्य् अविधुराण्य् आशा मही-जन्मनः ॥2273॥

कस्यचित् ।

तत् पाण्डित्यं न पतति पुनर् येन संसार-बन्धेतत् सौहार्दं न चलति पुनर् यत् सुखे वासुखे वा |सम्भोगास् ते रतिषु विदुषां ये न वाच्याः परेषां

Page 399: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तच् चैश्वर्यं जगति महतां यत् परेषां सुखाय ॥2274॥

कस्यचित् ।

सद्-विद्या यदि कल्प-शाखिभिर् अलं यद्य् अर्थिनः किं तृणैःसन्तश् चेद् अमृतेन किं यदि खलास् तत्-काल-कूटेन किम् |किं कर्पूर-शलाकया यदि दृशः पन्थानम् एति प्रियासंसारेऽपि सतीन्द्रजाल-घटनं यद्य् अस्ति तेनापि किम् ॥2275॥

kasyacit | (sa.ka.ä. 4.71)

56. vicikitsititam

बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरंप्रायो बन्धुभिर् अध्वनीव पथिकैर् योगो वियोगावहः |हातव्योऽयम् असार एव विरसः संसार इत्य् आदिकंसर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः ॥2276॥

सिल्हणस्य । (Ss 1.20, सु.र. 1610)

तडिन्-मालालोक्लं प्रतिविरति-दत्तान्ध-तमसंभवे सौख्यं हित्वा शम-सुखम् उपादेयम् अनघम् |इति व्यक्तोद्गारं चटुल-वचसः शून्य-मनसोवयं वीत-व्रीडाः शुक इव पठामः परम् अमी ॥2277॥

तस्यैव । (Ss 1.21, सु.र. 1614)रेतः-शोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन्मृत्योर् आस्पदम् आश्रयो गुरु-शुचां रोगस्य विश्राम-भूः |जानन्न् अप्य् अवशो विवेक-विरहान् मज्जन्न् अविद्याम्बुधौशृङ्गारीयति पुत्र-काम्यति बत क्षेत्रीयति स्त्रीयति ॥2278॥

तस्यैव । (Ss 1.26, सु.र. 1634)

बीभत्साः प्रतिभान्ति किं नु विषयाः किं नु स्पृहायुष्मतीदेहस्यापचयो मतौ निविशते गाढो गृहेषु ग्रहः |ब्रह्मोपास्यम् इति स्फुरत्य् अपि हृदि व्यावर्तिका वासना का नामेयम् अतर्क्य-हेतु-गहना दैवी सतां यातना ॥2279॥

तस्यैव । (Ss 1.7)

स्थिरापायः कायः प्रणयिषु सुखं स्थैर्य-विमुखंमहा-रोगो भोगः कुवलय-दृशः शष्प-सदृशः |गृहावेशः क्लेशः प्रकृति-चपला श्रीर् अपि खला यमः स्वैरी वैरी तद् अपि न हितं कर्म विहितम् ॥2280॥

कस्यचित् । (स.ka.ä. 2.209, Ss 2.12)

Page 400: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

57. शम-विघ्नः

प्रेम्णा पुरा प्रणिहितं मयि चक्षुर् ईषदुल्लासितार्ध-कुचया मित-मध्यया यत् |सम्प्रत्य् अतिस्तिमित-वक्त्रम् इवाङ्ग-लग्नमेतज् जिहासुर् अपि हातुम् अनीश्वरेण ॥2281॥

कस्यचित् । (सु.र. 1631)

भिक्षाशनं भवनम् आयतनैक-देशःशय्या मही परिजनो निज-देह-भारः |वासः सुजीर्ण-पट-खण्ड-निबद्ध-कन्थाहा हा तथापि विषयान् न जहाति चेतः ॥2282॥

सिल्हणस्य । (सु.र. 1633)

मधुरम् अशनं सूक्ष्मं वासो विभूषणम् उज्ज्वलंतरुण-तरवः क्रीडारामाः सुधाशुचयो गृहाः |तद् इदम् अखिलं त्यक्तुं शक्यं भवत्य् अपि देहिनांप्रणय-सरसा येऽमी दारास् त एव हि दुस्त्यजाः ॥2283॥

कस्यचित् ।

गङ्गा-धौत-शिला-तले फल-भर-च्छिन्नार्ध-कूल-द्रुमेसिद्धाध्यासित-कन्दरे हिमवति स्थाने स्थिते श्रेयसि |कः कुर्वीत शिरः प्रणाम-मलिनं मान्यं मनस्वी जनोयद् वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ॥2284॥

कस्यचित् । (स्व्. 2244)

संसारेऽस्मिन्न् असारे कुनृपति-भवन-द्वार-सेवा-कलङ्क-व्यासङ्ग-व्यस्त-धैर्यं कथम् अमल-धियो मानसं संविदध्युः |यद्य् एताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युर् अम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस् तरुण्यः ॥2285॥

kasyacit (ÇåÇ 31 (97); Sv. 2245)

58. अर्ध-शमः

एकं सागर-तीर-नीर-निकर-स्फाराञ्जलि-क्षालितैःपुष्पैर् अच्युत-पूजनं निज-कर-व्यापार-संपादितैः ।

Page 401: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

no cen मञ्जुल-मालती-दल-लसत्-खट्वार्चिते मन्दिरेकान्ता-तुङ्ग-नितम्ब-बिम्ब-सुरत-क्रीडा-रसैः स्थीयते ॥2286॥

कस्यचित् ।

प्रशान्ते धीराणां मनसि परम-ब्रह्म-रसिकेरजो वा राज्यं वा द्वयम् इदम् अभेदं सुकृतिनाम् |धिग् अस्माकं चित्ते विगलित-विवेके पुनर् इहप्रिया वा प्राणा वा सदृशम् अथवा पूर्वम् अधिकम् ॥2287॥

पुरोकस्य ।

धन्यानां गिरि-कन्दरोदर-भुवि ज्योतिः परं ध्यायतामानन्दाश्रु-जलं पिबन्ति शकुना निःशङ्कम् अङ्क-स्थिताः |अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तट-क्रीडा-कानन-केलि-मन्दिर-जुषां चेतः परं सीदति ॥2288॥

satyabodhasya | (VaiS 196, Ss 1.5, çä.pa. 4155, sü.mu. 126.9, su.ra. 1461)

सद्यः काश्मीर-मृष्ट-स्तन-कलस-लुठत्-तार-हारावलीभिःकर्पूरोद्गारिणीभिः समम् असम-सुखाः केलयः केरलीभिः |नो चेद् भिक्षा-प्रसन्ने मनसि मनसिज-क्लेश-नाशे विलासोवाराणस्यां निवासः स्मर-हर-चरणोपासना-वासनाभिः ॥2289॥

वासुदेवस्य ।

अग्रे गीतं सरस-कवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलय-रणितं चामर-ग्राहिणीनाम् |यद्य् अस्त्य् एवं कुरु भव-रसास्वादने लम्पटत्वं नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥2290॥

utpala-räjasya | (su.ra. 1605, Sv 3467, çä.pa. 4167, VaiS 183)

59. कारुणिकः

निष्कंचनत्वाद् विधुरस्य साधोरभ्यर्थितस्यार्थिजनस्य किंचित् |नास्तीति वर्णा मनसि भ्रमन्तोनिर्गन्तुम् इच्छन्त्य् असुभिः सहैव ॥2291॥

मङ्गलस्य ।

तां सम्पदो विपद एव न याः समग्रमुत्तारयन्ति जगद् आविलम् आर्ति-पङ्कात् |तल्-लौहम् एव हृदयं यद् अशक्तम् आर्ते

Page 402: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

स्वीयार्तिभावयति न स्फुटितेन शुद्धिम् ॥2292॥

मालोकस्य ।

एते वयं तनु-धनाः कृपणेयम् उर्वीदीनाः शतं मृदु च विस्तरयन्ति वाचः |तद् भ्रातरः शकुनि-फेरव-सारमेया-ढौक-ध्वम् एतद् अहह स्फुटतु क्षणेन ॥2293॥

तस्यैव ।

यत्र प्राण-बलेन यत्र पिशितैर् यत्र त्वचा केवलंयात्राम् अर्थि-जनोचिताम् उपगतः श्लाघ्यः स कालो गतः |कुर्मः किं धनम् अन्यद् अस्ति न किम् अप्य् अस्माकम् अस्मात् परंवाधिर्यं कृतम् अत्र कर्ण-कुहरे दूरेऽस्तु वाग्-अर्थिनः ॥2294॥

परशुरामस्य ।

मुदा यत्र प्राणास् तृणम् इव परार्थ-व्यसनिनस्त्यजन्तो लज्जन्ते कियद् इति धिया तद् युगम् अगान् |तृणं प्राण-प्रायं त्यजति न जनो यत्र समयेवयं जातास् तत्रेत्य् अहह कृपणं जीवितम् इदम् ॥2295॥

देव-बोधस्य ।

60. शान्त्य्-आशंसा

कदा भिक्षा-भक्ष्यैः कर-गलित-गङ्गाम्बु-तरलैःशरीरं मे स्थास्यत्य् उपरत-समस्तेन्द्रिय-सुखम् |कदा ब्रह्माभ्यास-स्थिर-तनुतयारण्य-विहगाःपतिष्यन्ति स्थाणु-भ्रम-हत-धियः स्कन्ध-शिरसि ॥2296॥

भर्तृहरेः । (Ss 4.18)

गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य |किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काःसंप्राप्स्यन्ते जरठ-हरिणा गात्र-कण्डू-विनोदम् ॥2297॥

कृष्णस्य । (Ss 4.17)

रथ्यातश्-चरतस् तथा धृत-जरत्-कन्था-लवस्याध्वगैःसत्रासं च स-कौतुकं च स-कृपं दृष्टस्य तैर् नागरैः |निर्व्याजी-कृत-चित्-सुधा-रस-मुदा निद्रायमाणस्य मेनिःशङ्कं करटः कदा करपुटी-भिक्षां विलुण्ठिष्यति ॥2298॥

Page 403: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

vallaëasya | (Ss 4.19, sä.da. under 3.228)

कदा वाराणस्याम् अमर-तटि-नीरोधसि वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलि-पुटम् |अये गौरी-नाथ त्रिपुर-हर शम्भो त्रिनयनप्रसीदेति क्रोशन् निमिषम् इव नेष्यामि दिवसान् ॥2299॥

विश्वेश्वरस्य । (कुवल्. 183)

अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुम-शयने वा दृषदि वा |तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥2300॥

मुञ्जस्य । (स्व् 3413, शा.प. 4102)

61. कृतार्थ-शान्तः

कान्तायाः करजैः कपोल-फलके पत्रावली कल्पिताकेलि-द्यूत-पणी-कृतो विहरता पीतः स बिम्बाधरः |स्वेदार्द्री-कृत-चन्दन-स्तन-तटी सानन्दम् आलिङ्गितानिर्विष्टा विषयाः शिवात्म-महसि न्यस्तं मनः संप्रति ॥2301॥

मुञ्जस्य ।

यल् लीला-कमलाहतौ प्रमुदितं यन् मन्मथस्यास्पदंयत् कान्ता-प्रणयापराध-कलहे पर्याप्त-कौतूहलम् |यत् प्रेमार्द-वधू-विलास-तुलित-भ्रू-लास्य-बद्ध-स्पृहंतच् चेतः स्मर-वैरि-भग्न-सदन-प्रान्ते स्थितीर् वाञ्छति ॥2302॥

तस्यैव ।

जितेयं दोर्दर्पाज् जलधि-परिवेशा वसुमतीशिरः क्षौणीन्द्राणां निज-चरण-पीठे विलुठितम् |कृतं दत्तं भुक्तं कृतम् अपि कुले यत् समुचितंकृतार्थं तीर्थेषु भ्रमणम् अधुना वाञ्छति मनः ॥2303॥

उमापति-धरस्य ।

अभ्यस्ताः स्फुटम् एव शास्त्र-गतयः सम्यक्-कवित्वोदधेः पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः |निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति वासना सुरधुनी-तीरेऽनुरूपं वयः ॥2304॥

वासुदेवस्य ।

Page 404: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कीर्तिर् लब्धा सदसि विदुषां शीलिताः क्षोणि-पालावाक्-सन्दर्भाः कतिचिद् अमृत-स्यन्दिनो निर्मिताश् च |तीरे सम्प्रत्य् अमर-सरितः क्वापि शैलोपकण्ठेब्रह्माभ्यास-प्रवण-मनसा नेतुम् ईहे दिनानि ॥2305॥

धोयीकस्य । (पवन-दूत 104)

62. शान्तः

सूक्तिं कर्ण-सुधां व्यनक्तु सुजनस् तस्मै न मोदामहेब्रूतां वाचम् असूयको विष-मुचं तस्मै न खिद्यामहे |या यस्य प्रकृतिः स तां वितनुतां किं नस् तया चिन्तया कुर्मस् तत् खलु कर्म जन्म-निगड-च्छेदाय यज् जायते ॥2306॥

भर्तृहरेः । (Ss 1.22)

यदासौ दुर्वारः प्रसरति मदश् चित्त-करिणस्तदा तस्योद्दाम-प्रसर-रस-रूढैर् व्यवसितैः |क्व तद्-धैर्यालानं क्व च निज-कुलाचार-निगडःक्व सा लज्जा-रज्जुः क्व विनय-कठोराङ्कुशम् अपि ॥2307॥

भर्तृहरेः । (Ss 1.22)

सज्जन्मापि हि निष्फलं श्रुतम् अपि व्यर्थं गुणाः किं कृतेहा धिक् कष्टम् अनर्थकं गतम् इदं निःशेषम् अस्मद्-वयः |मार्गः कोऽपि निरत्ययं न वहति व्याघात-बद्ध-ग्रहोधर्मार्थादि-चतुष्पथे निवसति क्रूरो विधिर् गौल्मिकः ॥2308॥

महाव्रतस्य ।

महा-शय्या भूमिर् मसृणम् उपधानं भुज-लतावितानं चाकाशं व्यजनम् अनुकूलोऽयम् अनिलः |स्फुरद्-दीपश् चन्द्रः सुरभि-वनिता-सङ्ग-मुदितःसुखं शान्तः शेते ननु च भव-भीतो नृप इव ॥2309॥

भवभीतस्य । (Ss 4.8)

अवश्यं यातारश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वम् अमून् |व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति ॥2310॥

हरेः । (Ss 3.3, स्व् 3386, सु.र. 1617, वैस् 157)

63. निष्क्रमः

Page 405: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

पूर्वं तावत् कुवलय-दृशां लोल-लोलैर् अपाङ्गैराकर्षद्भिः किम् अपि हृदयं पूजिता यौवन-श्रीः |संप्रत्य्-अन्तर्-निहित-सदसद्-भाव-लब्ध-प्रबोध-प्रत्याहारापहृत-हृदयो वर्तते कोऽपि भावः ॥2311॥

कस्यचित् । (Ss 4.16)

इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दलप्रभा-चौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया |गतो मोहोऽस्माकं स्मर-समर-बाण-व्यतिकर-ज्वर-ज्वाला शान्ता तद् अपि न वराकी विरमति ॥2312॥

ज्ञान-शिवस्य । (सु.र. 1620)

यद् आसीद् अज्ञानं स्मर-तिमिर-संस्कार-जनितंतदा दृष्टं नारी-मयम् इदम् अशेष् |अं जगद् अपि

- -इदानीम् अस्माकं पटुतर विवेकाञ्जन जुषां ॥2313॥समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते

| ( 4.14, . . . 5.115; . . 1611)kasyacit Ss sa ka ä su ra

- -किम् अस्मान् वामाक्षि स्मर विजय यात्राभ्युदयिकैर् - |वृथा शान्तान् लाज्जैर् इव हसित लेशैः स्नपयसि

- -इदानीं गोलोम्ना शुचिनि तनु कालावु जठरे- ॥2314॥पतद् भैक्ष्याहारे वलति हि परं लाञ्छिनि मनः

|जलोकस्य

-गतः कालो यत्र प्रणयिनि मयि प्रेम कुटिलः - - - |कटाक्षः कालिन्दी लघु लहरि वृत्तिः प्रभवति

- - -इदानीम् अस्माकं जरठ कमठी पृष्ठ कठिना- ॥2315॥मोनो वृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि

| ( 4.13, . . 131.33, . . 1599)वल्लणस्य स्स् सू मु सु र

64. निःस्पृहः

वासो वल्कलमास्तरः किसलयान्योकस् तरूणां तलं - - - |मूलानि क्षतये क्षुधां गिरि नदी तोयं तृषा शान्तये

- क्रीडा मुग्ध मृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी’ ॥2316॥स्वाधीने पि धने तथापि कृपणा याचन्त इत्य् अद्भुतम्

Page 406: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

| ( . . 1598, 2.20)kasyacit su ra Ss

- - - नीताः पुण्याग्नि गेहे शिशिर रजनयः स्तोम सत्रे निदाघं - - - |शीर्णे कुग्राम देवी परिसर सदने वासराः प्रावृषेण्याः

- - दृष्टं व्याभुग्न भीम भ्रुकुटि च वदनं सम्पदा गर्वितानां ॥तत्त्वं तृष्णे कृतार्थीभव कुरु विरतिं मुञ्च नः साधु यामः

2317||

|योगेश्वरस्य

-निजं कर्म क्षीणं स खलु विपरीतो हत विधिः - |सुकृत्ये वा तत्त्वे भृशम् उपगता यत्न निचयाः - - - इदानीम् अस्माकं स्फुरद् उरु जरा जर्जरम् इदं

- ||2318||वपुर् जातं तृष्णे विरम विरमेत्य् अञ्जलि शतम्

|गोसोकस्य

वयम् इह परितुष्टा वल्कलैस् त्वं च लक्ष्म्या |सम इह परितोषो निर्विशेषो विशेषः

स तु भवतु दरिद्रो यस्य तृष्णा विशालामनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥2319॥

kåñëa-miçrasya | (Sv 3475, çä.pa. 308, da.rü.. under 4.2, VaiS 177)

मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्-काङ्क्षिणां मा स्म भूर्भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि |सद्यः-स्यूत-पलाश-पत्र-पुटिका-पात्रे पवित्रीकृतैर्भिक्षासक्तुभिर् एव सम्प्रति वयं काश्यां समीहामहे ॥2320॥

लक्ष्मीधरस्य । (Ss 4.11, सु.र. 1612)

65. वन-गमनोत्सुकः

अये दिष्ट्या नष्टो मम गृह-पिशाची-परिचयःपरावृत्तं मोहात् स्फुरति च मनाग् ब्रह्मणि मनः |विकारोऽप्य् अक्षाणां गलित इव निर्भाति विषयात्तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रतिमुहुः ॥2321॥

भर्तृ-हरेः ।

रम्यं हर्म्य-तलं वसतये श्रव्यं न गीतादि किंकिं वा प्राण-समासम् आगम-सुखं नैवाधिक-प्रीतये ।

Page 407: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

किं तु प्रान्त-पतत्-पतङ्ग-पवनम् आलोल-दीपाङ्कुर-च्छाया-चञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥2322॥

विज्ञातात्मनः । (Ss 2.15, स्व् 3326, शा.प. 4114, सू.मु. 131.51)

आस्ताम् अकण्ठकम् इदं वसुधाधिपत्यंत्रैलोक्य-राज्यम् अपि देव तृणाय मन्ये |निःशङ्क-सुप्त-हरिणी-कुल-सङ्कुलासुचेतः परं लुठति शैल-वन-स्थलीषु ॥2323॥

शालवाहस्य । (सु.र. 1606, Ss 2.16)

हरिण-चरण-क्षुण्णोपान्ताः स-शाद्वल-निर्झराःकुसुम-शवलैर् विष्वग्-वातैस् तरङ्गित-पादपाः |मुदित-विहग-श्रेणी-चित्र-ध्वनि-प्रतिनादितामनसि न मुदं कस्यादध्युः शिवा वन-भूतयः ॥2324॥

गुणाकर-भद्रस्य । (सु.र. 1595, Ss 2.17)

कुरङ्गाः कल्याणं प्रति-विटपम् आरोग्यम् अटविस्रवन्ति क्षेमं ते पुलिन-कुशलं भद्रम् उपलाः |निशान्ताद् अस्वन्तात् कथम् अपि च निष्कान्तम् अधुनामनोऽस्माकं दीर्घाम् अभिलषति युष्मत्-परिचितिम् ॥2325॥

लक्ष्मीधरस्य । (सु.र. 1626, Ss 2.19)

66. तपो-वनम्

प्रत्यग्र-गोमय-विलिप्त-वितर्दिकानिपूर्णाहुति-प्रबल-वह्नि-शिखा-शतानि |शुश्रूषमाण-मृग-लोचन-कन्यकानि तान्य् अद्य तापस-वनानि मनो हरन्ति ॥2326॥

नरसिंहस्य ।

एते नीवार-वप्राः पृथु-कुसुम-समित्-पार्वतः देवीयं जह्नु-पुत्री सिकतिल-शयितः शान्त-निःशङ्क-रङ्कः |कान्तारे दर्भ-दूर्वा-चय-शुचिनि वचः स्मार्तम् आवर्तयन्तिब्रह्माणो दुर्विपाक-ग्रह-गहनतया यामिनी-जागरूकाः ॥2327॥

मघोः ।

एतानि क्रतु-पृष्ठ-वेदि-विलुठद्-विप्राणि वात-प्रमीच्छन्नोपान्त-तरूणि पश्य दधते पुण्याश्रमाणि श्रियम् |यान्य् उत्क्षिप्य मनः पराञ्चति परं नारायणाराधन-श्रद्धामोदितम् एकदैव धनिक-द्वारे च दारेषु च ॥2328॥

Page 408: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

तस्यैव ।

एते पुरः सुरभि-कोमल-होम-धूम-लेखा-निपीत-नव-पल्लव-शोणिमानः |पुण्याश्रमाः श्रुति-समोहित-साम-गीति-साकूत-निश्चल-कुरङ्ग-कुलाः स्फुरन्ति ॥2329॥

श्रीमल्-लक्ष्मण-सेनस्य ।

शार्दूली स्नेह-गर्भं मुकुलित-नयनं लेढि शावं हरिण्याबन्धु-प्रीत्या शिखण्डी तिरयति फणिनाम् आतपं कीर्ण-बर्हः |सिंही रक्षत्य् अपत्यं स्वम् इव कलभकं निर्गतायां करिण्यांमैत्र्या येषां निवासे गहन-गिरि-दरी-शायिनस् ते जयन्ति ॥2330॥

चन्द्र-योगिनः । (सू.मु. 109.42)

67. तापस्वी

पाणिः पात्रं पवित्रं भ्रमण-परिगतं भैक्ष्यम् अक्षय्यम् अन्नंवस्त्रं विस्तीर्णम् आशा-दशकम् अपमलं तल्पम् अस्वल्पम् उर्वी |येषां निःसङ्गताङ्गीकरण-परिणति-स्वस्ति-सन्तोषिणस् ते धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति ॥2331॥

नग्नाचार्यस्य । (Ss 4.7)

धिग् धिक् तान् कृमि-निर्विशेष-वपुषः स्फूर्जन्-महा-सिद्धयोनिष्पन्दी-कृत-शान्तयोऽपि च तपः-कारा गृहेष्व् आसने |तं विद्वांसम् इह स्तुमः कर-पुटीभिक्षाल्प-शाकेऽपि वा बालावक्त्र-सरोजिनी-मधुनि वा यस्याविशेषो रसः ॥2332॥

| ( 4.10, . . 1609)वल्लणस्य स्स् सु र

-वारांस् त्रीन् अभिषुण्वते विदधते वन्यैः शरीर स्थितीर् |ऐणेय्यां त्वचि संविशन्ति वसते चापि त्वचं तारवीम्

तत् पश्यन्ति च धाम नाभिपततो यच् चार्मणे चक्षुषी ॥2333॥धन्यानां विरजस् तमा भगवती चर्येयम् आह्लादते

| ( 2.29)muräreù Ar

Page 409: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

- - - -वल्मीकार्ध निमग्न मूर्तिर् उरगत्वग् ब्रह्म सूत्रान्तरः - - - - |कण्ठे जीर्ण लता प्रतान वलयेनात्यर्थ संपीडितः

- - - - - -अंस व्यापि शकुन्त नीड निचितं बिभ्रज् जटा मण्डलं - ॥2334॥यत्र स्थाणुर् इवाचलो मुनिर् असाव् अभ्यर्क बिम्बं स्थितः

| ( 7.11)कालिदासस्य शक्

- - प्राणानाम् अनिलेन वृत्तिर् उचिता सत् कल्प वृक्षे वने - - - |तोये काश्चन पद्म रेणु कपिशे पुण्याभिषेक क्रिया

- - - - ध्यानं रत्न शिला गुहासु विबुध स्त्री सन्निधौ संयमो - ॥2335॥यद् वाञ्छन्ति तओप्भिर् अन्य मुनयस् तस्मिंस् तपस्यन्त्य् अमी

| ( 7.12, . . . 1.106)तस्यैव शक् स क ä

68. - -बहु विषय शान्तिः

-नैकं जन्म तवैव वत्स न परं तुल्या च कर्म स्थितिर् |भोक्तव्येषु सुखेषु हृष्यसि मुधा दुःखेषु किं ताम्यसि

- भ्रातः स्थैर्यम् उपेहि नन्व् इह भवान् संसार दीर्घाध्वगः - ॥2336॥सुच्छायास् तरवः क्वचिन् मरु भुवः क्वापि प्रचण्डातपाः

|दशरथस्य

- नन्व् आत्मन्य् अवधीयतां गृह रसाद् वैराग्यम् आधीयतांचेतः सम्प्रति दम्यतां सुर-सरित्-तीरे सदा स्थीयताम् |भिक्षार्थं व्यवसीयतां समुचितं सत् कर्म संचियतांकृष्णश् चेतसि धीयतां परतरं ब्रह्मानुसन्धीयताम् ॥2337॥

- | ( 3.11)भर्तृ हरेः स्स्

- ते तावत् कृतिनः परार्थ घटकाः स्वार्थस्य बाधेन ये - |सामान्यास् तु परार्थम् उद्यम कृतः स्वार्थाविरोधेन ये

’ - - ते मी मानुष राक्षसाः पर हितं यैः स्वार्थतो हन्यते - ॥2338॥ये तु घ्नन्ति निरर्थकं पर हितं ते के न जानीमहे

|तस्यैव

’ - विवेकः किं सो पि स्वरस वलिता यत्र न कृपा - |स किं योगो यस्मिन् भवति न परानुग्रह रसः

स किं धर्मो यत्र स्फुरति न पर-द्रोह-विरतिःश्रुतं तत् किं साक्षाद् उपशम-पदं यन् न नयति ॥2339॥

Page 410: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

कस्यचित् । (सु.र. 1629, Ss 2.25)

कृमि-कुल-चित्तं लाला-क्लिन्नं विगन्धि-जुगुप्सितंनिरुपम-रसं प्रीत्या खादन् नरास्थि निरामिषम् |सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कतेन हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गुताम् ॥2340॥

शूरस्य (नी.श. 9 (30); सु.र. 1628, Ss 2.9)

69. अथाध्यात्मवित्

भवारण्यं भीमं तनु-गृहम् इदं छिद्र-बहुलंबली कालश् चौरो नियतम् असिता मोह-रजनी |गृहीत्वा ज्ञानासिं विरति-फलकं शील-कवचंसमाधानं कृत्वा स्थिरतर-दृशो जागृत जनाः ॥2341॥

सिल्हणस्य ।

अये दूर-भ्रान्तं विषय-विषमारण्य-विपथे परिभ्रान्तं चेतो मम विधुरितं स्वैर-मधुना |निरावर्ते नित्ये स्थिर-निरवधान-भ्रम-मये विवेक-प्रभ्रश्यद्-विकृति-परमानन्द-जलधौ ॥2342॥

भवानन्दस्य ।

ध्यायन्न् एष तम् आदिदेवम् अमर-स्रोतस्वती-रोधसिक्वापि क्लेश-कषायिताभिर् उपरि-ग्लानो मनो-वृत्तिभिः |अभ्यासोपहताङ्गुलि-क्रम-मिलन्-निर्वेद-वीणा-कल-ध्वानावर्जित-निर्जितेन्द्रिय-गतिर् लीनः परे ब्रह्मणि ॥2343॥

शङ्कर-देवस्य ।

मृत्-पिण्डेन भुवैव किं तद् अनु तद् भेदेन किं मेरुणाकिं ब्रह्माण्ड-जरायु-कोटर-कुटी-कीटैः सुराख्यैर् अपि |त्रैलोक्येऽपि दयालु-सौख्य-ललितान्य् आश्चर्यम् एतत् पुनश् चेतो-द्वैत-समाधि-नीरधि-सुधा-पूर-प्लवं गाहते ॥2344॥

बल्लणस्य ।

नानाप्य् एकं यद् इह दहरं पुण्डरीकं यद् ओक-स्तोके यस्याप्य् अनुभव-विधौ न स्वदन्ते मधूनि ।

Page 411: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

यस्योन्मेषाद् दिन-मणि-रुचोऽप्य् अन्धकार-प्रकाराः शश्वत् तस्मै प्रणम हृदय ब्रह्मणे शाश्वताय ॥2345॥

कस्यचित् ।

70. भवितव्यता

सृजति तावद् अशेष-गुणाकरंपुरुष-रत्नम् अलङ्करणं भुवः |तद् अनु तत्-क्षण-भङ्गि करोति चेदहह कष्टम् अपण्डितता विधेः ॥2346॥

kasyacit | (Sv 3126, çä.pa. 4000, sü.mu. 131.39, su.ra. 1473)

अध्व-श्रमाय चरणौ विरहाय दाराअभ्यर्थनाय वचनं न वपुर् जरायै |एतानि मे विदधतस् तस्य सर्वदैवधातस् त्रपा न यदि किं न परिश्रमोऽपि ॥2347॥

राजशेखरस्य । (सु.र. 1321)

आलम्बनाय धरणी न च नाग-भूमीःस्वर्-वासिनां च वसतिर् भवेद् अमुष्य |पूर्वार्जिताशुभ-वशीकृत-पौरुषस्यकल्प-द्रुमोऽपि न समीहितम् आतनोति ॥2348॥

कस्यचित् । (सु.र. 1097)

गुणवत् पक्ष-पराङ्-मुखि स्वजन-कुलोच्छेद-बद्ध-निर्बन्धे |अपि वीर-वंश-वैरिणि भगवति भवितव्यते जयसि ॥2349॥

उमापतिधरस्य ।

विद्वत्ता धन-सङ्गता चिरतरं नाकारि नाकारि चेज्ज्योत्स्ना-सुन्दर-विग्रहः प्रतिदिशं सम्पूर्ण-बिम्बः शशी |आमृत्यु स्तन-जन्म-यौवन-मदो नाकारि वाम-भ्रुवांधिक् धातारम् अकारि येन जगति व्यङ्गः स गङ्गाधरः ॥2350॥

कस्यचित् ।

71. दैवं

करोतु नाम नीतिज्ञो व्यवसयम् इतस् ततः |फलं पुनस् तद् एवास्य यद् विधेर् मनसि स्थितम् ॥2351॥

कस्यचित् । (सू.मु. 112.10)

Page 412: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

भुग्नाशस्य करण्ड-पिण्डित-तनोर् ग्लानेन्द्रियस्य क्षुधाकृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः |तृप्तस् तत्-पिशितेन सत्वरम् असौ तेनैव यातः पथासुस्थास् तिष्ठत दैवम् एव जगतः क्षान्तौ क्षये चाकुलम् ॥2352॥

kasyacit | (Sv 3143, su.ra. 1334, Ns. 26)

वन्द्योऽसौ विधिर् एव यस्य जगतो निर्माणम् अत्युज्ज्वलंप्रत्याकारम् अपूर्व-वस्तु-रचना-वैचित्र्यम् अत्यद्भुतम् |किं चात्यन्तम् इतो विचित्रम् अपरं शक्रस्य यद् वज्रिणस्त्रैलोक्योदर-वर्ति-कर्म-फलयोर् दृग्-गोचरे कुञ्जिका ॥2353॥

दशरथस्य ।

य एको लोकानां परम-सुहृद्-आनन्द-जनकःकला-शाली श्रीमान् निधुवन-विधौ मङ्गल-घटः |सुधासूतिः सोऽयं त्रिपुर-हर-चूडामणिर् अहोप्रयात्यस् तं हन्त प्रकृति-विषमा दैव-गतयः ॥2354॥

कस्यचित् । (सु.र. 1370)

यद् भग्नं धनुर् ईश्वरस्य शिशुना यज् जामदग्न्यो जितस्त्यक्ता यच् च गुरोर् गिरा वसुमती-बद्धो यद् अम्भोनिधिः |एकैकं दश-कन्धर-क्षय-कृतो रामस्य किं वर्ण्यतांदैवं वर्णय सोऽपि येन सहसा नीतः कथाशेषताम् ॥2355॥

श्री-हनूमतः । (सु.र. 1359)

72. कालः

घातयति महा-पुरुषान् समम् एव बहून् अनादरेणैव |परिवर्तमान एकः कालः शैलानिवानन्तः ॥2356॥

बाणस्य । (Hc 5.2)

व्योमैकान्त-विहारिणोऽपि विहगाः सम्प्राप्नुवन्त्य् आपदंबध्यन्ते निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि |दुर्णीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणःकालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥2357॥

वसु-भागस्य ।

भीमेनात्र विजृम्भितं धनुर् इह द्रोणेन मुक्तं शुचा कर्णस्यात्र हया हता रथ-पतिर् भीष्मोऽत्र योद्धुं स्थितः |विश्वं रूपम् इहार्जुनस्य हरिणा संदर्शितं कौतुकाद्

Page 413: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

उद्देशास् त इमे न ते सुकृतिनः कालो हि सर्वंकषः ॥2358॥

हलायुधस्य ।

दिवस-रजनी-कूल-च्छेदैः पतद्भिर् अनारतंवहति निकटे काल-स्रोतः समस्त-भयावहम् |इह हि पततो नास्त्य् आलम्बो न चापि निवर्तनंतद् अपि भवतां मोहः कोऽयं यद् एवम् अनाकुलः ॥2359॥

कस्यचित् । (Ss 3.2)

दयालुर् नो बाले न च सुजन-गोष्ठीषु रमतेविलासैर् नारीणां न हि भवति सम्भावित-रसः |अनुद्विग्नः कालः कवलयति कृत्स्नं जगद् अहोनिसर्ग-क्रूराणां न खलु करुणार्द्रः परिचयः ॥2360॥

योगेश्वरस्य ।

73. श्मशानम्

अर्ध-प्लुष्टं बहुभ्यः शव-पिशितम् उपाहृत्य हृष्टश् चिताभ्यो जातग्रासातिरेकः स्फुटतर-धमनी-नद्ध-शुष्कार्द्र-कायः |प्रेतः संतर्ज्य दृष्ट्या कुटिल-परुषया मज्ज-निष्कर्ष-शुष्कैर् आहन्त्य्-आहार-लुब्धान् मुहुर् अभिपततो जम्बुकान् अस्थि-खण्डैः ॥2361॥

जयादित्यस्य ।

शिरां प्रेतः कश्चिद् दशति दशनाग्रेण सरसांलिलिक्षुर् मस्तिष्कं कलयति च मूर्धानम् इतरः |करं धूत्वा धूत्वा ज्वलद्-अनल-दीप्ताङ्गुलि-शिखंचिता-स्थाली-पक्वं हरति कुणप-क्रव्यम् अपरः ॥2362॥

नीलाम्बरस्य ।

नृत्यद्-वेताल-माला-वलयित-विकट-प्रान्तम् उड्डामरोग्र-प्रक्रीडड्-डाकिनीकं प्रतिपदम् उदयत्-पूतनोत्फाल-लीलम् |उत्खेलत्-कोल-केली-कवलित-विघस-ग्रास-संसक्त-गृध्रा-कृष्टन्न् अस्थि-प्रमोदं न जनयति कथं दृश्यमानं श्मशानम् ॥2363॥

उमापति-धरस्य ।

उद्बुद्धेभ्यः सुदूरं घन-रजनि-तमः-पूरितेषु द्रुमेषुप्रोद्ग्रीवं पश्य पाद-द्वय-नमित-भुवः श्रेणयः फेरवाणाम् ।

Page 414: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

उल्कालोकैः स्फुरद्भिर्निज-वदन-दरी-सर्पिभिर् वीक्षितेभ्यश्च्योतत्-सान्द्रं वसाम्भः क्वथित-शव-वपुर्-मण्डलेभ्यः पिबन्ति ॥2364॥

पाणिनेः । (सु.र. 1529)

चञ्चत्-पक्षाभिधात-ज्वलित-हुतवह-प्रौढ-धाम्नश् चितायाः क्रोडाद् व्याकृष्ट-मूर्तेर् अहम् अहमिकया चण्ड-चञ्चु-ग्रहेण |सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्ध-दग्धंपश्यान्तः प्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्र-वृद्धः ॥2365॥

tasyaiva | (sü.mu. 94.6, su.ra. 1528)

74. समस्या

थू-थू-कृत्य वमद्भिर् अध्वग-जनैर् अप्राप्त-कण्ठं पयःशुष्यत्-तालु-गलैर् विरुत्त्य लवणोदन्वानुपालभ्यते |केन क्षार-खने वृथैव भवतो नामानृतं निर्मितंपाथोधिर् जलधिः पयोधिर् उदधिर् वारां निधिर् वारिधिः ॥2366॥

विद्यायाः ।

अये केयं धन्या धवल-गृह-वातायनगता तुलाकोटि-क्वाणैर् विषम-विशिखं जागरयति |पुरा या प्राणेशे गतवति कृता पुष्प-धनुषा शरासारै रात्रिंदिवम् अकृपम् उज्जागर-कृशा ॥2367॥

कस्यचित् । (सू.मु. 49.11)

हर-शिरसि शिरांसि यानि रेजुःशिव शिव तानि लुठन्ति गृध्र-पादाः |अयि खलु विषमः पुरा कृतानांविलससि जन्तुषु कर्मणां विपाकः ॥2368॥

कस्यचित् ।

उपरि विधृत-शारि-प्रौढ-धन्वि-प्रसारादिह पयसि नदीनां गाहितुं नैव शक्ताः |तट-निकट-निरूढाः प्रस्थितौ यस्य चण्डाःसरलित-कर-दण्डाः कुम्भिनोऽम्भः पिबन्ति ॥2369॥

गङ्गाधर-नाथस्य ।

सीताया हृदये शिरीष-कुसुम-प्राये पफालोच्चकैः

Page 415: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

पौलस्त्यस्य सदैव कुण्ठ-कुलिशे वज्राधिके वक्षसि |आपुङ्खं निममज्ज तत् कथम् अहो नैतद् विजानीमहेकः शाखी सखि यस्य पुष्पम् अभवत् पुष्पायुधस्यायुधम् ॥2370॥

75. उच्चावचम्

धेनुः काम-दुघा किम् इच्छति तदा स्थातुं न मध्ये-गृहंकिं न प्रार्थयति स्थितिं कर-तले चिन्तामणिः सादरम् |उत्कः किं भवनाङ्गणान्तिकम् अलं कर्तुं न कल्प-द्रुमःपुंसः पुण्यवतो यदा किल भवेद् आज्ञा-विधेयो विधिः ॥2371॥

कस्यचित् ।

किम् अस्मान् विद्वेक्षि क्षपित-बहु-दोष-व्यतिकरान्गुणान् वैधेयानां श्रियम् उदयिनीं वीक्ष्य धनिनाम् |परिच्छेदः शौचं विनय-परता चेन्द्रिय-जयोविवेकोतः कृतं न खलु वयम् अर्थ-प्रतिमुखः ॥2372॥

छित्तपस्य ।

उत्थायोत्थाय पापेष्व् अभिरमति मतिर् मन्द-बुद्धेर् यदा तेनैवोद्वेगो न शान्तिर् न च भवति घृणा कुर्वतः कर्म निन्द्यम् |तत् किं नैव प्रभाते ज्वलद्-अनल-समा रौरवी नाम रौद्रीतीक्ष्णायः-कील-चक्र-क्रकच-पटु-रवा राजधानी यमस्य ॥2373॥

श्रीमत्-पुरुषोत्तम-देवस्य ।

शैलैर् बन्धयति स्म वानर-हृतैर् वाल्मीकिर् अम्भोनिधिंव्यासः पार्थ-शरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते |वाग् अर्थौ च तुलाधृताव् इव तथाप्य् अस्मत्-प्रबन्धानयं लोको दूषयितुं प्रसारित-मुखस् तुभ्यं प्रतिष्ठे नमः ॥2374॥

धर्मकीर्तेः । (सु.र. 1726)

प्रासादाः शिखर-स्खलज्-जलधराः खातानि वारां निधि-स्पर्धावन्त्य् उपयान्ति भूमि-समतां कालेन राज्ञाम् अपि |क्षुद्रस्यापि कवेः सद्-अर्थ-रचनाकीर्तिस् तु या वाङ्-मयीनादृष्ट्वा युग-विप्लवं पुनर् असौ प्रायः परिक्षीयते ॥2375॥

पुरुषोत्तम-पादानाम् ।

76. प्रतिराज-स्तुतिः

आनन्दं विदुषां तनोति तनुते कर्ण-ज्वरं विद्विषां

Page 416: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

श्रीमान् आदि-वराह-पाद-सरसी-जन्म प्रणामं मुहुः |सद्-बन्धुर् गुण-सिन्धुर् अन्ध-लगुडो धर्मस्य वर्त्मावनेः श्रीमल्-लक्ष्मण-सेन-दक्षिण-भुजा-दण्डोऽपि दण्डे कटुः ॥2376॥

धर्माधिकरण-मधोः ।

यो हेलोक्तिभिर् आहितो धनवताम् उद्विग्न-कान्तावचोगुम्फैर् लब्ध-गतिः क्षुधाकुल-शिशु-क्रेङ्कार-संवर्धितः |पीत्वा जङ्गम-कल्प-भूरुह-वर त्वद्-वाचम् एतां सुधा-सध्रीचीं बटु-दास शाम्यतु स मे प्रोद्दाम-कर्ण-ज्वरः ॥2377॥

साञ्चाधरस्य ।

पयोधिर्-परिमाणेषु धनेषु च रणेषु च |वन्दीन्द्राणां नरेन्द्राणां बटु-दासस् तरण्डकः ॥2378॥

राज-वेतालस्य ।

अलम् आदिवराहेण बटु-दासं परं स्तुमः |जगद्-उद्धरता येन न वक्रीकृतम् आननम् ॥2379॥

उमापति-धरस्य ।

तत्-प्राङ्गणान्तम् अधिरोहति कल्प-वल्लीचिन्तामणिर् लुठति पद-तले च तस्य |येनेक्षितः सुकृत-सागर-पार-दृश्वाविश्वानुरञ्जन-पटुर् बटु-दास-देवः ॥2380॥

कविराज-व्यासस्य ।

श्रीधर-दास-विनिर्मिते सद्-उक्ति-कर्णामृते प्रवाहोऽयम् |पञ्चम उच्चावच इति विविध-प्रमोदं तनोतु रसिकानाम् ॥

इति महा-माण्डलिक-श्री-श्रीधर-दास-कृतौ सद्-उक्ति-कर्णामृते

उच्चावच-प्रवाहो नाम पञ्चमः प्रवाहः ।

वीचयः 76 | श्लोकाः 380 |

श्रीधर-दास-विनिर्मित-सद्-उक्ति-कर्णामृते प्रवाहाणाम् |पञ्चकम् इह षट्-सप्तत्य्-अधिक-शत-चतुष्टयी वीचिः ॥श्लोकानां च शत-त्रयम् अशीत्य्-उपेतं सहस्रयोर् द्वितयम् |ग्रन्थश् च षष्ठि-समधिक-सप्त-शताधिक-सहस्र-पञ्चतयम् ॥शाकेऽत्र सप्त-विंशत्य्-अधिक-शतोपेत-दश-शते शरदाम् |श्रीमल्-लक्ष्मण-सेन-क्षितिपस्य रसक-विंशेऽब्दे ॥

Page 417: Sad-ukti-कर्णामृतम् सस्त्रस्/सद्... · Web viewçrédhara-दास-सङ्कलितम् The edition used was the very expertly done critical edition of Sures Chandra Banerji (Calcutta: Firma

savitur गत्या फाल्गुन-विंशेषु परार्थ-हेतवे कुतुकात् |श्रीधर-दासेनेदं सद्-उक्ति-कर्णामृतं चक्रे ॥भवतु नृपो धर्म-परः परम-समृद्धा च भवतु वसुधेयम् |धेयात् सुखानि लोके केशव-चरणाम्बुज-द्वितयम् ॥

इति महा-माण्डलिक-श्री-श्रीधर-दास-विनिर्मित-सद्-उक्ति-कर्णामृताख्यः

श्लोक-समुच्चयः समाप्तः ।

वीचयः 476 | प्रतिवीचि-पञ्च-श्लोक-नियमेन श्लोकाः 2380 |

--o)0(o--