shani1000 trans

44
. ïI znE ír shönam Stae Çm! . Çré Çanaiçcara Sahasranäma Stotram ASy ïIznEírshönamStaeÇ mhamÙSy, asya çréçanaiçcarasahasranämastotra mahämantrasya | kaZyp \i;>, käçyapa åñiù | Anu òu p! DNd>, anuñöup chandaù | znEírae devta, çanaiçcaro devatä | zm! bIjm!, çam béjam | nm! zi´>, nam çaktiù | mm! kIlkm! , mam kélakam | znEíràsadaisÏ(we R jpe ivinyae g>, çanaiçcaraprasädäsiddhyarthe jape viniyogaù | znEíray A¼‚óa_ya< nm>, çanaiçcaräya aìguñöhäbhyäà namaù |

Upload: karen-witt

Post on 24-Jan-2015

170 views

Category:

Documents


3 download

DESCRIPTION

 

TRANSCRIPT

Page 1: Shani1000 trans

. ïI znEír shönam StaeÇm!.

Çré Çanaiçcara Sahasranäma Stotram

ASy ïIznEírshönamStaeÇ mhamÙSy,asya çréçanaiçcarasahasranämastotra mahämantrasya |

kaZyp \i;>,käçyapa åñiù |

Anuòup! DNd>,anuñöup chandaù |

znEírae devta,çanaiçcaro devatä |

zm! bIjm!,çam béjam |

nm! zi´>,nam çaktiù |

mm! kIlkm!,mam kélakam |

znEíràsadaisÏ(weR jpe ivinyaeg>,çanaiçcaraprasädäsiddhyarthe jape viniyogaù |

znEíray A¼‚óa_ya< nm>,çanaiçcaräya aìguñöhäbhyäà namaù |

Page 2: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 2 of 44

mNdgtye tjRnI_ya< nm>,mandagataye tarjanébhyäà namaù |

Axae]jay mXyma_ya< nm>,adhokñajäya madhyamäbhyäà namaù |

saErye Anaimka_ya< nm>,sauraye anämikäbhyäà namaù |

zu:kaedray kinióka_ya< nm>,çuñkodaräya kaniñöhikäbhyäà namaù |

DayaTmjay krtlkrp&óa_ya< nm>,chäyätmajäya karatalakarapåñöhäbhyäà namaù |

znEíray ùdyay nm>,çanaiçcaräya hådayäya namaù |

mNdgtye izrse Svaha,mandagataye çirase svähä |

Axae]jay izoayE v;q œ,adhokñajäya çikhäyai vañaö |

saErye kvcay ÷m!,sauraye kavacäya hum |

zu:kaedray neÇÇyay vaE;q œ,çuñkodaräya netratrayäya vauñaö |

DayaTmjay Aôay )qœ,chäyätmajäya asträya phaö |

Page 3: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 3 of 44

ÉUÉuRv> suvraeimit idGbNx>,bhürbhuvaù suvaromiti digbandhaù |

. Xyanm!.|| dhyänam ||

capasnae g&ØxrStu nIl>cäpäsano gådhradharastu nélaù

àTy' œmuo> kaZyp gaeÇjat>,pratyaìmukhaù käçyapa gotrajätaù |

szUlcape;u gdaxrae=Vyat!saçülacäpeñu gadädharo'vyät

saEraò+dezàÉví zaEir>.sauräñöradeçaprabhavaçca çauriù ||

nIlaMbrae nIlvpu> ikrIqInélämbaro nélavapuù kiréöé

g&ØasnSwae ivk«tanní,gådhräsanastho vikåtänanaçca |

keyUrharaidivÉUi;ta¼>keyürahärädivibhüñitäìgaù

sda=Stu me mNdgit> àsÚ>.sadä'stu me mandagatiù prasannaù ||

Page 4: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 4 of 44

`. AimtaÉa:y"hr> Aze;Êirtaph>,om || amitäbhäñyaghaharaù açeñaduritäpahaù |

A"aerêpae=itdI"Rkayae=ze;Éyank>. 1.aghorarüpo'tidérghakäyo'çeñabhayänakaù || 1||

AnNtae AÚdata cañTwmUljpiày>,ananto annadätä cäçvatthamülajapapriyaù |

AitsMpTàdae=mae"> ANyStuTya àkaeipt>. 2.atisampatprado'moghaù anyastutyä prakopitaù || 2||

Apraijtae AiÖtIy> Aittejae=Éyàd>,aparäjito advitéyaù atitejo'bhayapradaù |

AòmSwae=ÃninÉ> AiolaTmakRnNdn>. 3.añöamastho'ïjananibhaù akhilätmärkanandanaù || 3||

Aitdaé[ A]ae_y> APsraeiÉ> àpUijt>,atidäruëa akñobhyaù apsarobhiù prapüjitaù |

AÉIò)ldae=iròmwnae=mrpUijt>. 4.abhéñöaphalado'riñöamathano'marapüjitaù || 4||

Anu¢aýae Aàmey pra³m ivÉI;[>,anugrähyo aprameya paräkrama vibhéñaëaù |

AsaXyyaegae Aiol dae;¹> Aprak«t>. 5.asädhyayogo akhila doñaghnaù aparäkåtaù || 5||

Page 5: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 5 of 44

Aàmeyae=itsuod> AmraixppUijt>,aprameyo'tisukhadaù amarädhipapüjitaù |

Avlaekat! svRnaz> AñTwam iÖrayux>. 6.avalokät sarvanäçaù açvatthäma dviräyudhaù || 6||

Apraxsih:[uí AñTwam supUijt>,aparädhasahiñëuçca açvatthäma supüjitaù |

AnNtpu{y)ldae At&Ýae=itblae=ip c. 7.anantapuëyaphalado atåpto'tibalo'pi ca || 7||

Avlaekat! svRvN*> A]I[ké[ainix>,avalokät sarvavandyaù akñéëakaruëänidhiù |

Aiv*amUlnazí A]Yy)ldayk>. 8.avidyämülanäçaçca akñayyaphaladäyakaù || 8||

AanNdpirpU[Rí Aayu:kark @v c,änandaparipürëaçca äyuñkäraka eva ca |

AaiïteòawRvrd> AaixVyaixhrae=ip c. 9.äçriteñöärthavaradaù ädhivyädhiharo'pi ca || 9||

AanNdmy AanNdkrae Aayuxxark>,änandamaya änandakaro äyudhadhärakaù |

AaTmc³aixkarI c AaTmStuTypray[>. 10.ätmacakrädhikäré ca ätmastutyaparäyaëaù || 10||

Page 6: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 6 of 44

Aayu:krae AanupUVyR> AaTmayÄjgTÇy>,äyuñkaro änupürvyaù ätmäyattajagattrayaù |

AaTmnamjpàIt> AaTmaixk)làd>. 11.ätmanämajapaprétaù ätmädhikaphalapradaù || 11||

AaidTys<Évae AaitRÉÃnae AaTmr]k>,ädityasambhavo ärtibhaïjano ätmarakñakaù |

AapÓaNxv AanNdêpae Aayu>àdae=ip c. 12.äpadbändhava änandarüpo äyuùprado'pi ca || 12||

Aak[RpU[Rcapí AaTmaeiÎò iÖjàd>,äkarëapürëacäpaçca ätmoddiñöa dvijapradaù |

AanukªLyae AaTmêp àitmadan suiày>. 13.änukülyo ätmarüpa pratimädäna supriyaù || 13||

AaTmaramae Aaiddevae AapÚaitR ivnazn>,ätmärämo ädidevo äpannärti vinäçanaù |

#iNdraicRtpadí #NÔÉaeg)làd>. 14.indirärcitapädaçca indrabhogaphalapradaù || 14||

#NÔdevSvêpí #òeòvrdayk>,indradevasvarüpaçca iñöeñöavaradäyakaù |

#òapUitRàd #NÊmtIòvrdayk>. 15.iñöäpürtiprada indumatéñöavaradäyakaù || 15||

Page 7: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 7 of 44

#iNdrarm[àIt #NÔv<zn&paicRt>,indiräramaëapréta indravaàçanåpärcitaù |

#hamuÇeò)ld #iNdrarm[aicRt>. 16.ihämutreñöaphalada indiräramaëärcitaù || 16||

$iÔy $ñràIt $;[aÇyvijRt>,édriya éçvarapréta éñaëätrayavarjitaù |

%maSvêp %ÓaeXy %zna %Tsviày>. 17.umäsvarüpa udbodhya uçanä utsavapriyaù || 17||

%madeVycRnàIt %½Swae½)làd>,umädevyarcanapréta uccasthoccaphalapradaù |

%éàkaz %½Sw yaegd %épra³m>. 18.uruprakäça uccastha yogada uruparäkramaù || 18||

^XvRlaekaidsÂarI ^XvRlaekaidnayk>,ürdhvalokädisaïcäré ürdhvalokädinäyakaù |

^jRSvI ^npadí \kara]rpUijt>. 19.ürjasvé ünapädaçca åkäräkñarapüjitaù || 19||

\i;àae pura[} \i;iÉ> pirpUijt>,åñiprokta puräëajïa åñibhiù paripüjitaù |

\GvedvN* \¢UpI \jumagR àvtRk>. 20.ågvedavandya ågrüpé åjumärga pravartakaù || 20||

Page 8: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 8 of 44

lui¦taeÏarkae lUt ÉvpazàÉÃn>,luÿitoddhärako lüta bhavapäçaprabhaïjanaù |

lUkarêpkae lBxxmRmagRàvtRk>. 21.lükärarüpako labdhadharmamärgapravartakaù || 21||

@kaixpTysaèaJyàd @naE"nazn>,ekädhipatyasämräjyaprada enaughanäçanaù |

@kpa*ek @kaeniv<zitmasÉui´d>. 22.ekapädyeka ekonaviàçatimäsabhuktidaù || 22||

@kaeniv<zitv;Rdz @[a»pUijt>,ekonaviàçativarñadaça eëäìkapüjitaù |

@eñyR)ld @eNÔ @eravtsupUijt>. 23.aiçvaryaphalada aindra airävatasupüjitaù || 23||

Aae<kar jpsuàIt Aae<kar pirpUijt>,oìkära japasupréta oìkära paripüjitaù |

Aae<karbIj AaEdayR hSt AaEÚTydayk>. 24.oìkärabéja audärya hasta aunnatyadäyakaù || 24||

AaEdayRgu[ AaEdayR zIl AaE;xkark>,audäryaguëa audärya çéla auñadhakärakaù |

krp»jsÚÏxnuí ké[ainix>. 25.karapaìkajasannaddhadhanuçca karuëänidhiù || 25||

Page 9: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 9 of 44

kal> kiQnicÄí kalme"smàÉ>,kälaù kaöhinacittaçca kälameghasamaprabhaù |

ikrIqI kmRk«t! kariyta kalshaedr>. 26.kiréöé karmakåt kärayitä kälasahodaraù || 26||

kalaMbr> kakvah> kmRQ> kaZypaNvy>,kälämbaraù käkavähaù karmaöhaù käçyapänvayaù |

kalc³àÉedI c kalêpI c kar[>. 27.kälacakraprabhedé ca kälarüpé ca käraëaù || 27||

kairmUitR> kalÉtaR ikrIqmk…qaeJvl>,kärimürtiù kälabhartä kiréöamakuöojvalaù |

kayRkar[ kal}> kaÂnaÉrwaiNvt>. 28.käryakäraëa kälajïaù käïcanäbharathänvitaù || 28||

kald<ò+> ³aexêp> kra¦I k«:[ketn>,käladaàñöraù krodharüpaù karäÿé kåñëaketanaù |

kalaTma kalktaR c k«taNt> k«:[gaeiày>. 29.kälätmä kälakartä ca kåtäntaù kåñëagopriyaù || 29||

kalai¶éÔêpí kaZypaTmjsMÉv>,kälägnirudrarüpaçca käçyapätmajasambhavaù |

k«:[v[RhyíEv k«:[gae]Irsuiày>. 30.kåñëavarëahayaçcaiva kåñëagokñérasupriyaù || 30||

Page 10: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 10 of 44

k«:[gae"&tsuàIt> k«:[gaedix;uiày>,kåñëagoghåtasuprétaù kåñëagodadhiñupriyaù |

k«:[gavEkicÄí k«:[gaedansuiày>. 31.kåñëagävaikacittaçca kåñëagodänasupriyaù || 31||

k«:[gaedÄùdy> k«:[gaer][iày>,kåñëagodattahådayaù kåñëagorakñaëapriyaù |

k«:[gae¢asicÄSy svRpIfainvark>. 32.kåñëagogräsacittasya sarvapéòänivärakaù || 32||

k«:[gaedan zaNtSy svRzaiNt )làd>,kåñëagodäna çäntasya sarvaçänti phalapradaù |

k«:[gaeõan kamSy g¼aõan )làd>. 33.kåñëagosnäna kämasya gaìgäsnäna phalapradaù || 33||

k«:[gaer][Syazu svaRÉIò)làd>,kåñëagorakñaëasyäçu sarväbhéñöaphalapradaù |

k«:[gaviàyíEv kiplapzu;u iày>. 34.kåñëagävapriyaçcaiva kapiläpaçuñu priyaù || 34||

kipla]IrpanSy saempan)làd>,kapiläkñérapänasya somapänaphalapradaù |

kipladansuàIt> kiplaJy÷tiày>. 35.kapilädänasuprétaù kapiläjyahutapriyaù || 35||

Page 11: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 11 of 44

k«:[í k«iÄkaNtSw> k«:[gaevTssuiày>,kåñëaçca kåttikäntasthaù kåñëagovatsasupriyaù |

k«:[maLyaMbrxr> k«:[v[RtnUéh>. 36.kåñëamälyämbaradharaù kåñëavarëatanüruhaù || 36||

k«:[ketu> k«zk«:[deh> k«:[aMbriày>,kåñëaketuù kåçakåñëadehaù kåñëämbarapriyaù |

³ªrceò> ³ªrÉav> ³ªrd<ò+> k…êip c. 37.krüraceñöaù krürabhävaù krüradaàñöraù kurüpi ca || 37||

kmlapit s<seVy> kmlaeÑvpUijt>,kamaläpati saàsevyaù kamalodbhavapüjitaù |

kaimtawRàd> kamxenu pUjnsuiày>. 38.kämitärthapradaù kämadhenu püjanasupriyaù || 38||

kamxenusmaraXy> k«payu; ivvxRn>,kämadhenusamärädhyaù kåpäyuña vivardhanaù |

kamxeNvEkicÄí k«praj supUijt>. 39.kämadhenvaikacittaçca kåparäja supüjitaù || 39||

kamdaeGxa c ³…Ïí k…év<zsupUijt>,kämadogdhä ca kruddhaçca kuruvaàçasupüjitaù |

k«:[a¼mih;IdaeGxa k«:[en k«tpUjn>. 40.kåñëäìgamahiñédogdhä kåñëena kåtapüjanaù || 40||

Page 12: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 12 of 44

k«:[a¼mih;Idaniày> kae[Sw @v c,kåñëäìgamahiñédänapriyaù koëastha eva ca |

k«:[a¼mih;Idanlaelup> kampUijt>. 41.kåñëäìgamahiñédänalolupaù kämapüjitaù || 41||

³ªravlaeknaTsvRnaz> k«:[a¼diày>,krürävalokanätsarvanäçaù kåñëäìgadapriyaù |

o*aet> o{fn> ofœgxr> oecrpUijt>. 42.khadyotaù khaëòanaù khaògadharaù khecarapüjitaù || 42||

ora<zutnyíEv ogana< pitvahn>,kharäàçutanayaçcaiva khagänäà pativähanaù |

gaesvas´ùdyae gaecrSwandae;ùt!. 43.gosaväsaktahådayo gocarasthänadoñahåt || 43||

g&hraZyaixpíEv g&hraj mhabl>,gåharäçyädhipaçcaiva gåharäja mahäbalaù |

g&Øvahae g&hpitgaeRcrae ganlaelup>. 44.gådhraväho gåhapatirgocaro gänalolupaù || 44||

"aerae "maeR "ntma "mIR "nk«paiNvt>,ghoro gharmo ghanatamä gharmé ghanakåpänvitaù |

"nnIlaMbrxrae 'aidv[R sus<i}t>. 45.ghananélämbaradharo ìädivarëa susaïjïitaù || 45||

Page 13: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 13 of 44

c³vitRsmaraXyíNÔmTya smicRt>,cakravartisamärädhyaçcandramatyä samarcitaù |

cNÔmTyaitRharI c cracr suoàd>. 46.candramatyärtihäré ca caräcara sukhapradaù || 46||

ctuÉuRjíaphStíracrihtàd>,caturbhujaçcäpahastaçcaräcarahitapradaù |

DayapuÇZDÇxrZDayadevIsutStwa. 47.chäyäputraçchatradharaçchäyädevésutastathä || 47||

jyàdae jgÚIlae jpta< svRisiÏd>,jayaprado jagannélo japatäà sarvasiddhidaù |

jpivXvStivmuoae jMÉairpirpUijt>. 48.japavidhvastavimukho jambhäriparipüjitaù || 48||

jMÉairvN*ae jydae jg¾nmnaehr>,jambhärivandyo jayado jagajjanamanoharaù |

jgTÇyàk…iptae jgTÇa[pray[>. 49.jagattrayaprakupito jagatträëaparäyaëaù || 49||

jyae jyàdíEv jgdanNdkark>,jayo jayapradaçcaiva jagadänandakärakaù |

Jyaeití Jyaeit;a< ïeóae Jyaeit>zaô àvtRk>. 50.jyotiçca jyotiñäà çreñöho jyotiùçästra pravartakaù || 50||

Page 14: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 14 of 44

HHRrIk«tdehí H‘rIva*suiày>,jharjharékåtadehaçca jhallarévädyasupriyaù |

}anmUitR}aRngMyae }anI }anmhainix>. 51.jïänamürtirjïänagamyo jïäné jïänamahänidhiù || 51||

}anàbaexkíEv }an†ò(avlaeikt>,jïänaprabodhakaçcaiva jïänadåñöyävalokitaù |

qi»taiollaekí qi»tEnStmaeriv>. 52.öaìkitäkhilalokaçca öaìkitainastamoraviù || 52||

q»arkarkíEv q»tae qaMÉdiày>,öaìkärakärakaçcaiva öaìkåto öämbhadapriyaù |

Qkarmy svRSvókark«tpUijt>. 53.öhakäramaya sarvasvañöhakärakåtapüjitaù || 53||

FŠava*àIitkrae fmf œfmékiày>,òhakkävädyaprétikaro òamaòòamarukapriyaù |

fMbràÉvae fMÉae FŠanadiày»r>. 54.òambaraprabhavo òambho òhakkänädapriyaìkaraù || 54||

faiknI zaiknI ÉUt svaeRpÔvkark>,òäkiné çäkiné bhüta sarvopadravakärakaù |

faiknI zaiknI ÉUt svaeRpÔvnazk>. 55.òäkiné çäkiné bhüta sarvopadravanäçakaù || 55||

Page 15: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 15 of 44

Fkarêpae FaMÉIkae [karjpsuiày>,òhakärarüpo òhämbhéko ëakärajapasupriyaù |

[karmymÙawaeR [karEkizraemi[>. 56.ëakäramayamanträrtho ëakäraikaçiromaëiù || 56||

[karvcnanNdae [karké[amy>,ëakäravacanänando ëakärakaruëämayaù |

[karmy svRSvae [karEkpray[>. 57.ëakäramaya sarvasvo ëakäraikaparäyaëaù || 57||

tjRnIx&tmuÔí tpsa< )ldayk>,tarjanédhåtamudraçca tapasäà phaladäyakaù |

iÇiv³mnutíEv ÇyImyvpuxRr>. 58.trivikramanutaçcaiva trayémayavapurdharaù || 58||

tpSvI tpsa dGxdehStaèaxrStwa,tapasvé tapasä dagdhadehastämrädharastathä |

iÇkalveidtVyí iÇkalmittaei;t>. 59.trikälaveditavyaçca trikälamatitoñitaù || 59||

tulae½yôaskriStltEliàyStwa,tuloccayasträsakarastilatailapriyastathä |

itlaÚ sNtuòmnaiStldaniàyStwa. 60.tilänna santuñöamanästiladänapriyastathä || 60||

Page 16: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 16 of 44

itlÉúyiàyíEv itlcU[RiàyStwa,tilabhakñyapriyaçcaiva tilacürëapriyastathä |

itlo{fiàyíEv itlapUpiàyStwa. 61.tilakhaëòapriyaçcaiva tiläpüpapriyastathä || 61||

itlhaemiàyíEv tapÇyinvark>,tilahomapriyaçcaiva täpatrayanivärakaù |

itltpR[sNtuòiStltElaÚtaei;t>. 62.tilatarpaëasantuñöastilatailännatoñitaù || 62||

itlEkdÄùdyStejSvI tejsaiÚix>,tilaikadattahådayastejasvé tejasännidhiù |

tejsaidTys»azStejaemy vpuxRr>. 63.tejasädityasaìkäçastejomaya vapurdharaù || 63||

tÅv}StÅvgStIìStpaeêpStpaemy>,tattvajïastattvagastévrastaporüpastapomayaù |

tuiòdStuiòk«t! tIú[iômUitRiôgu[aTmk>. 64.tuñöidastuñöikåt tékñëastrimürtistriguëätmakaù || 64||

itldIpiàyíEv tSy pIfainvark>,tiladépapriyaçcaiva tasya péòänivärakaù |

itlaeÄmamenkaidntRniày @v c. 65.tilottamämenakädinartanapriya eva ca || 65||

Page 17: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 17 of 44

iÇÉagmòvgRí SwUlraema iSwrStwa,tribhägamañöavargaçca sthülaromä sthirastathä |

iSwt> SwayI Swapkí SwUlsUúmàdzRk>. 66.sthitaù sthäyé sthäpakaçca sthülasükñmapradarçakaù || 66||

dzrwaicRtpadí dzrwStaeÇtaei;t>,daçarathärcitapädaçca daçarathastotratoñitaù |

dzrw àawRna„Ý ÊiÉR] ivinvark>. 67.daçaratha prärthanäklåpta durbhikña vinivärakaù || 67||

dzrw àawRna„Ý vrÖy àdayk>,daçaratha prärthanäklåpta varadvaya pradäyakaù |

dzrwSvaTmdzIR c dzrwaÉIòdayk>. 68.daçarathasvätmadarçé ca daçarathäbhéñöadäyakaù || 68||

daeiÉRxRnuxRríEv dI"RZmïujqaxr>,dorbhirdhanurdharaçcaiva dérghaçmaçrujaöädharaù |

dzrwStaeÇvrdae dzrwaÉIiPstàd>. 69.daçarathastotravarado daçarathäbhépsitapradaù || 69||

dzrwStaeÇsNtuòae dzrwen supUijt>,daçarathastotrasantuñöo daçarathena supüjitaù |

ÖadzaòmjNmSwae devpu¼vpUijt>. 70.dvädaçäñöamajanmastho devapuìgavapüjitaù || 70||

Page 18: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 18 of 44

devdanvdpR¹ae idn< àitmuinStut>,devadänavadarpaghno dinaà pratimunistutaù |

ÖadzSwae ÖadzaTma sutae Öadz namÉ&t!. 71.dvädaçastho dvädaçätmä suto dvädaça nämabhåt || 71||

iÖtIySwae ÖadzakRsUnudERv}pUijt>,dvitéyastho dvädaçärkasünurdaivajïapüjitaù |

dEv}icÄvasI c dmyNTya supUijt>. 72.daivajïacittaväsé ca damayantyä supüjitaù || 72||

ÖadzaBd<tu ÊiÉR]karI Ê>Svßnazn>,dvädaçäbdantu durbhikñakäré duùsvapnanäçanaù |

ÊraraXyae Êrax;aeR dmyNtI vràd>. 73.durärädhyo durädharño damayanté varapradaù || 73||

ÊòËrae Êracar zmnae dae;vijRt>,duñöadüro duräcära çamano doñavarjitaù |

Ê>shae dae;hNta c ÊlRÉae ÊgRmStwa. 74.duùsaho doñahantä ca durlabho durgamastathä || 74||

Ê>oàdae Ê>ohNta dIÝriÃt id'œmuo>,duùkhaprado duùkhahantä déptaraïjita diìmukhaù |

dIPyman muoaMÉaejae dmyNTya> izvàd>. 75.dépyamäna mukhämbhojo damayantyäù çivapradaù || 75||

Page 19: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 19 of 44

ÊinRrIúyae †òmaÇ dETym{flnazk>,durnirékñyo dåñöamätra daityamaëòalanäçakaù |

iÖjdanEkinrtae iÖjaraxntTpr>. 76.dvijadänaikanirato dvijärädhanatatparaù || 76||

iÖjsvaRitRharI c iÖjraj smicRt>,dvijasarvärtihäré ca dvijaräja samarcitaù |

iÖjdanEkicÄí iÖjraj iày»r>. 77.dvijadänaikacittaçca dvijaräja priyaìkaraù || 77||

iÖjae iÖjiàyíEv iÖjrajeòdayk>,dvijo dvijapriyaçcaiva dvijaräjeñöadäyakaù |

iÖjêpae iÖjïeóae dae;dae Ê>shae=ip c. 78.dvijarüpo dvijaçreñöho doñado duùsaho'pi ca || 78||

devaiddevae devezae devraj supUijt>,devädidevo deveço devaräja supüjitaù |

devrajeò vrdae devraj iày»r>. 79.devaräjeñöa varado devaräja priyaìkaraù || 79||

devaidviNdtae idVytnudeRvizoami[>,devädivandito divyatanurdevaçikhämaëiù |

devganiàyíEv devdeizkpu¼v>. 80.devagänapriyaçcaiva devadeçikapuìgavaù || 80||

Page 20: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 20 of 44

iÖjaTmjasmaraXyae Xyeyae xmIR xnuxRr>,dvijätmajäsamärädhyo dhyeyo dharmé dhanurdharaù |

xnu:man! xndata c xmaRxmRivvijRt>. 81.dhanuñmän dhanadätä ca dharmädharmavivarjitaù || 81||

xmRêpae xnuidRVyae xmRzaôaTmcetn>,dharmarüpo dhanurdivyo dharmaçästrätmacetanaù |

xmRraj iàykrae xmRraj supUijt>. 82.dharmaräja priyakaro dharmaräja supüjitaù || 82||

xmRrajeòvrdae xmaRÉIò)làd>,dharmaräjeñöavarado dharmäbhéñöaphalapradaù |

inTyt&ÝSvÉaví inTykmRrtStwa. 83.nityatåptasvabhävaçca nityakarmaratastathä || 83||

injpIfaitRharI c injÉ eòdayk>,nijapéòärtihäré ca nijabhakteñöadäyakaù |

inmaRsdehae nIlí injStaeÇ b÷iày>. 84.nirmäsadeho nélaçca nijastotra bahupriyaù || 84||

n¦StaeÇ iàyíEv n¦rajsupUijt>,naÿastotra priyaçcaiva naÿaräjasupüjitaù |

n]Çm{flgtae nmta< iàykark>. 85.nakñatramaëòalagato namatäà priyakärakaù || 85||

Page 21: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 21 of 44

inTyaicRtpdaMÉaejae inja}a pirpalk>,nityärcitapadämbhojo nijäjïä paripälakaù |

nv¢hvrae nIlvpunR¦kraicRt>. 86.navagrahavaro nélavapurnaÿakarärcitaù || 86||

n¦iàyaniNdtí n¦]eÇinvask>,naÿapriyänanditaçca naÿakñetraniväsakaù |

n¦pak iàyíEv n¦pÑÃn]m>. 87.naÿapäka priyaçcaiva naÿapadbhaïjanakñamaù || 87||

n¦svaRitRharI c n¦enaTmawRpUijt>,naÿasarvärtihäré ca naÿenätmärthapüjitaù |

inpaqvIinvasí n¦aÉIòvràd>. 88.nipäöavéniväsaçca naÿäbhéñöavarapradaù || 88||

n¦tIwRsk«t! õan svRpIfainvark>,naÿatérthasakåt snäna sarvapéòänivärakaù |

n¦ezdzRnSyazu saèaJypdvIàd>. 89.naÿeçadarçanasyäçu sämräjyapadavépradaù || 89||

n]ÇraZyixpí nIlXvjivraijt>,nakñatraräçyadhipaçca néladhvajaviräjitaù |

inTyyaegrtíEv nvrÆivÉUi;t>. 90.nityayogarataçcaiva navaratnavibhüñitaù || 90||

Page 22: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 22 of 44

nvxa ÉJydehí nvIk«tjgTÇy>,navadhä bhajyadehaçca navékåtajagattrayaù |

nv¢haixpíEv nva]rjpiày>. 91.navagrahädhipaçcaiva naväkñarajapapriyaù || 91||

nvaTma nvc³aTma nvtÅvaixpStwa,navätmä navacakrätmä navatattvädhipastathä |

nvaedn iàyíEv nvxaNyiàyStwa. 92.navodana priyaçcaiva navadhänyapriyastathä || 92||

in:k{qkae inSp&hí inrpe]ae inramy>,niñkaëöako nispåhaçca nirapekño nirämayaù |

nagrajaicRtpdae nagrajiày»r>. 93.nägaräjärcitapado nägaräjapriyaìkaraù || 93||

nagrajeòvrdae nagaÉr[ ÉUi;t>,nägaräjeñöavarado nägäbharaëa bhüñitaù |

nageNÔgan inrtae nanaÉr[ÉUi;t>. 94.nägendragäna nirato nänäbharaëabhüñitaù || 94||

nvimÇ Svêpí nanaíyRivxayk>,navamitra svarüpaçca nänäçcaryavidhäyakaù |

nanaÖIpaixktaR c nanailipsmav&t>. 95.nänädvépädhikartä ca nänälipisamävåtaù || 95||

Page 23: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 23 of 44

nanaêp jgt! öòa nanaêpjnaïy>,nänärüpa jagat srañöä nänärüpajanäçrayaù |

nanalaekaixpíEv nanaÉa;aiàyStwa. 96.nänälokädhipaçcaiva nänäbhäñäpriyastathä || 96||

nanaêpaixkarI c nvrÆiàyStwa,nänärüpädhikäré ca navaratnapriyastathä |

nanaivicÇve;aF(ae nanaicÇ ivxayk>. 97.nänävicitraveñäòhyo nänäcitra vidhäyakaù || 97||

nIljImUts»azae nIlme"smàÉ>,nélajémütasaìkäço nélameghasamaprabhaù |

nIlaÃncyàOyae nIlvôxriày>. 98.néläïjanacayaprakhyo nélavastradharapriyaù || 98||

nIcÉa;a àcar}ae nIce SvLp)làd>,nécabhäñä pracärajïo néce svalpaphalapradaù |

nanagm ivxan}ae nanan&psmav&t>. 99.nänägama vidhänajïo nänänåpasamävåtaù || 99||

nanav[aRk«itíEv nanav[RSvratRv>,nänävarëäkåtiçcaiva nänävarëasvarärtavaù |

naglaekaNtvasI c n]ÇÇys<yut>. 100.nägalokäntaväsé ca nakñatratrayasaàyutaù || 100||

Page 24: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 24 of 44

nÉaidlaeksMÉUtae namStaeÇb÷iày>,nabhädilokasambhüto nämastotrabahupriyaù |

namparay[àItae namacRnvràd>. 101.nämapäräyaëapréto nämärcanavarapradaù || 101||

namStaeÇEkicÄí nanaraegaitRÉÃn>,nämastotraikacittaçca nänärogärtibhaïjanaù |

nv¢hsmaraXyae nv¢h Éyaph>. 102.navagrahasamärädhyo navagraha bhayäpahaù || 102||

nv¢hsusMpUJyae nanaved sur]k>,navagrahasusampüjyo nänäveda surakñakaù |

nv¢haixrají nv¢hjpiày>. 103.navagrahädhiräjaçca navagrahajapapriyaù || 103||

nv¢hmyJyaeitnRv¢h vràd>,navagrahamayajyotirnavagraha varapradaù |

nv¢ha[amixpae nv¢h supIift>. 104.navagrahäëämadhipo navagraha supéòitaù || 104||

nv¢haxIñrí nvmai[KyzaeiÉt>,navagrahädhéçvaraçca navamäëikyaçobhitaù |

prmaTma präü prmEñyRkar[>. 105.paramätmä parabrahma paramaiçvaryakäraëaù || 105||

Page 25: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 25 of 44

àpÚÉyharI c àmÄasuriz]k>,prapannabhayahäré ca pramattäsuraçikñakaù |

àashSt> p¼‚pad> àkazaTma àtapvan!. 106.präsahastaù paìgupädaù prakäçätmä pratäpavän || 106||

pavn> pirzuÏaTma puÇpaEÇ àvxRn>,pävanaù pariçuddhätmä putrapautra pravardhanaù |

àsÚaTsvRsuod> àsÚe][ @v c. 107.prasannätsarvasukhadaù prasannekñaëa eva ca || 107||

àjapTy> iàykr> à[teiPstraJyd>,prajäpatyaù priyakaraù praëatepsitaräjyadaù |

àjana< jIvhetuí àai[na< pirpalk>. 108.prajänäà jévahetuçca präëinäà paripälakaù || 108||

àa[êpI àa[xarI àjana< ihtkark>,präëarüpé präëadhäré prajänäà hitakärakaù |

àa}> àzaNt> à}avan! àjar][dIi]t>. 109.präjïaù praçäntaù prajïävän prajärakñaëadékñitaù || 109||

àav&;e{y> àa[karI àsÚaeTsvviNdt>,prävåñeëyaù präëakäré prasannotsavavanditaù |

à}ainvashetuí pué;awERksaxn>. 110.prajïäniväsahetuçca puruñärthaikasädhanaù || 110||

Page 26: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 26 of 44

àjakr> àaitkªLy> ip¼¦a]> àsÚxI>,prajäkaraù prätikülyaù piìgaÿäkñaù prasannadhéù |

àpÂaTma àsivta pura[ pué;aeÄm>. 111.prapaïcätmä prasavitä puräëa puruñottamaù || 111||

pura[ pué;íEv puéøt> àpÂx&t!,puräëa puruñaçcaiva puruhütaù prapaïcadhåt |

àitiót> àIitkr> iàykarI àyaejn>. 112.pratiñöhitaù prétikaraù priyakäré prayojanaù || 112||

àIitman! àvrStuTy> puêrvsmicRt>,prétimän pravarastutyaù purüravasamarcitaù |

àpÂkarI pu{yí puéøt smicRt>. 113.prapaïcakäré puëyaçca puruhüta samarcitaù || 113||

pa{fvaid sus<seVy> à[v> pué;awRd>,päëòavädi susaàsevyaù praëavaù puruñärthadaù |

pyaedsmv[Rí pa{fupuÇaitRÉÃn>. 114.payodasamavarëaçca päëòuputrärtibhaïjanaù || 114||

pa{fupuÇeòdata c pa{fvana< iht»r>,päëòuputreñöadätä ca päëòavänäà hitaìkaraù |

pÂpa{fvpuÇa[a< svaRÉIò)làd>. 115.païcapäëòavaputräëäà sarväbhéñöaphalapradaù || 115||

Page 27: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 27 of 44

pÂpa{fvpuÇa[a< svaRirò invark>,païcapäëòavaputräëäà sarväriñöa nivärakaù |

pa{fupuÇa*icRtí pUvRjí àpÂÉ&t!. 116.päëòuputrädyarcitaçca pürvajaçca prapaïcabhåt || 116||

prc³àÉedI c pa{fve;u vràd>,paracakraprabhedé ca päëòaveñu varapradaù |

präü Svêpí pra}a pirvijRt>. 117.parabrahma svarüpaçca paräjïä parivarjitaù || 117||

praTpr> pazhNta prma[u> àpÂk«t!,parätparaù päçahantä paramäëuù prapaïcakåt |

pat¼I pué;akar> przMÉusmuÑv>. 118.pätaìgé puruñäkäraù paraçambhusamudbhavaù || 118||

àsÚaTsvRsuod> àpÂaeÑvsMÉv>,prasannätsarvasukhadaù prapaïcodbhavasambhavaù |

àsÚ> prmaedar> prah»arÉÃn>. 119.prasannaù paramodäraù parähaìkärabhaïjanaù || 119||

pr> prmkaé{y> präümyStwa,paraù paramakäruëyaù parabrahmamayastathä |

àpÚÉyharI c à[taitRhrStwa. 120.prapannabhayahäré ca praëatärtiharastathä || 120||

Page 28: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 28 of 44

àsadk«t! àpÂí prazi´ smuÑv>,prasädakåt prapaïcaçca paräçakti samudbhavaù |

àdanpavníEv àzaNtaTma àÉakr>. 121.pradänapävanaçcaiva praçäntätmä prabhäkaraù || 121||

àpÂaTma àpÂaepzmn> p&iwvIpit>,prapaïcätmä prapaïcopaçamanaù påthivépatiù |

przuram smaraXy> przuramvràd>. 122.paraçuräma samärädhyaù paraçurämavarapradaù || 122||

przuram icrÃIivàd> prmpavn>,paraçuräma ciraïjévipradaù paramapävanaù |

prmh<sSvêpí prmh<ssupUijt>. 123.paramahaàsasvarüpaçca paramahaàsasupüjitaù || 123||

pÂn]Çaixpí pÂn]Çseivt>,païcanakñaträdhipaçca païcanakñatrasevitaù |

àp ri]tíEv àpÂSy Éy»r>. 124.prapaïca rakñitaçcaiva prapaïcasya bhayaìkaraù || 124||

)ldaniàyíEv )lhSt> )làd>,phaladänapriyaçcaiva phalahastaù phalapradaù |

)laiÉ;ekiàyí )LgunSy vràd>. 125.phaläbhiñekapriyaçca phalgunasya varapradaù || 125||

Page 29: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 29 of 44

)…qCDimt papaE"> )Lgunen àpUijt>,phuöacchamita päpaughaù phalgunena prapüjitaù |

)i[rajiàyíEv )…‘aMbuj ivlaecn>. 126.phaëiräjapriyaçcaiva phullämbuja vilocanaù || 126||

biliàyae blI bæuäRüiv:{vIz ¬ezk«t!,balipriyo balé babhrurbrahmaviñëvéça kleçakåt |

äüiv:{vIzêpí äüz³aidÊlRÉ>. 127.brahmaviñëvéçarüpaçca brahmaçakrädidurlabhaù || 127||

basdò(aR àmeya¼ae ibæTkvck…{fl>,bäsadarñöyä prameyäìgo bibhratkavacakuëòalaù |

b÷ïutae b÷mitäRü{yae äaü[iày>. 128.bahuçruto bahumatirbrahmaëyo brähmaëapriyaù || 128||

blàmwnae äüa b÷êpae b÷àd>,balapramathano brahmä bahurüpo bahupradaù |

balakR*uitmaNbalae b&hÖ]a b&hÄnu>. 129.bälärkadyutimänbälo båhadvakñä båhattanuù || 129||

äüa{fÉedk«½Ev É´svaRwRsaxk>,brahmäëòabhedakåccaiva bhaktasarvärthasädhakaù |

ÉVyae Éae a ÉIitk«½ É´anu¢hkark>. 130.bhavyo bhoktä bhétikåcca bhaktänugrahakärakaù || 130||

Page 30: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 30 of 44

ÉI;[ae ÉE]karI c ÉUsuraid supUijt>,bhéñaëo bhaikñakäré ca bhüsurädi supüjitaù |

ÉaegÉaGyàdíEv ÉSmIk«t jgTÇy>. 131.bhogabhägyapradaçcaiva bhasmékåta jagattrayaù || 131||

Éyankae ÉanusUnuÉURitÉUi;t iv¢h>,bhayänako bhänusünurbhütibhüñita vigrahaù |

ÉaSvÔtae Éi´mta< sulÉae æuk…qImuo>. 132.bhäsvadrato bhaktimatäà sulabho bhrukuöémukhaù || 132||

ÉvÉUt g[E>StuTyae ÉUts<"smav&t>,bhavabhüta gaëaiùstutyo bhütasaìghasamävåtaù |

æaij:[uÉRgvaNÉImae É´aÉIòvràd>. 133.bhräjiñëurbhagavänbhémo bhaktäbhéñöavarapradaù || 133||

ÉvÉ EkicÄí Éi´gItStvaeNmuo>,bhavabhaktaikacittaçca bhaktigétastavonmukhaù |

ÉUtsNtae;karI c É´ana< icÄzaexn>. 134.bhütasantoñakäré ca bhaktänäà cittaçodhanaù || 134||

Éi´gMyae Éyhrae Éav}ae É´suiày>,bhaktigamyo bhayaharo bhävajïo bhaktasupriyaù |

ÉUitdae ÉUitk«d œ ÉaeJyae ÉUtaTma Éuvneñr>. 135.bhütido bhütikåd bhojyo bhütätmä bhuvaneçvaraù || 135||

Page 31: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 31 of 44

mNdae mNdgitíEv masmev àpUijt>,mando mandagatiçcaiva mäsameva prapüjitaù |

mucuk…Nd smaraXyae mucuk…Nd vràd>. 136.mucukunda samärädhyo mucukunda varapradaù || 136||

mucuk…NdaicRtpdae mhaêpae mhayza>,mucukundärcitapado mahärüpo mahäyaçäù |

mhaÉaegI mhayaegI mhakayae mhaàÉu>. 137.mahäbhogé mahäyogé mahäkäyo mahäprabhuù || 137||

mhezae mhdEñyaeR mNdar k…sumiày>,maheço mahadaiçvaryo mandära kusumapriyaù |

mha³tumRhamanI mhaxIrae mhajy>. 138.mahäkraturmahämäné mahädhéro mahäjayaù || 138||

mhavIrae mhazaNtae m{flSwae mha*uit>,mahävéro mahäçänto maëòalastho mahädyutiù |

mhasutae mhaedarae mhnIyae mhaedy>. 139.mahäsuto mahodäro mahanéyo mahodayaù || 139||

mEiwlIvrdayI c mataR{fSy iÖtIyj>,maithilévaradäyé ca märtäëòasya dvitéyajaù |

mEiwlIàawRna„Ý dzk{Q izraepùt!. 140.maithiléprärthanäklåpta daçakaëöha çiropahåt || 140||

Page 32: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 32 of 44

mramrhraraXyae mheNÔaid suraicRt>,marämaraharärädhyo mahendrädi surärcitaù |

mharwae mhavegae mi[rÆivÉUi;t>. 141.mahäratho mahävego maëiratnavibhüñitaù || 141||

me;nIcae mha"aerae mhasaEirmRnuiày>,meñanéco mahäghoro mahäsaurirmanupriyaù |

mhadI"aeR mha¢asae mhdEñyRdayk>. 142.mahädérgho mahägräso mahadaiçvaryadäyakaù || 142||

mhazu:kae mharaEÔae mui´magR àdzRk>,mahäçuñko mahäraudro muktimärga pradarçakaù |

mkrk…MÉaixpíEv m&k{futnyaicRt>. 143.makarakumbhädhipaçcaiva måkaëòutanayärcitaù || 143||

mÙaixóanêpí mi‘kak…sumiày>,manträdhiñöhänarüpaçca mallikäkusumapriyaù |

mhamÙ Svêpí mhayÙiSwtStwa. 144.mahämantra svarüpaçca mahäyantrasthitastathä || 144||

mhaàkazidVyaTma mhadeviàyStwa,mahäprakäçadivyätmä mahädevapriyastathä |

mhabil smaraXyae mhi;Rg[pUijt>. 145.mahäbali samärädhyo maharñigaëapüjitaù || 145||

Page 33: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 33 of 44

mNdcarI mhamayI ma;daniàyStwa,mandacäré mahämäyé mäñadänapriyastathä |

ma;aedn àIticÄae mhazi´mRhagu[>. 146.mäñodana prétacitto mahäçaktirmahäguëaù || 146||

yzSkrae yaegdata y}a¼ae=ip yugNxr>,yaçaskaro yogadätä yajïäìgo'pi yugandharaù |

yaegI yaeGyí yaMyí yaegêpI yugaixp>. 147.yogé yogyaçca yämyaçca yogarüpé yugädhipaù || 147||

y}É&d œ yjmaní yaegae yaegivda< vr>,yajïabhåd yajamänaçca yogo yogavidäà varaù |

y]ra]sveta¦ kª:ma{faidàpUijt>. 148.yakñaräkñasavetäÿa küñmäëòädiprapüjitaù || 148||

ymàTyixdeví yugpd œ Éaegdayk>,yamapratyadhidevaçca yugapad bhogadäyakaù |

yaegiàyae yaegyu ae y}êpae yugaNtk«t!. 149.yogapriyo yogayukto yajïarüpo yugäntakåt || 149||

r"uv<z smaraXyae raEÔae raEÔak«itStwa,raghuvaàça samärädhyo raudro raudräkåtistathä |

r"unNdn s‘apae r"uàae jpiày>. 150.raghunandana salläpo raghuprokta japapriyaù || 150||

Page 34: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 34 of 44

raEÔêpI rwaêFae ra"veò vràd>,raudrarüpé rathärüòho räghaveñöa varapradaù |

rwI raEÔaixkarI c ra"ve[ smicRt>. 151.rathé raudrädhikäré ca räghaveëa samarcitaù || 151||

rae;aTsvRSvharI c ra"ve[ supUijt>,roñätsarvasvahäré ca räghaveëa supüjitaù |

raizÖyaixpíEv r"uiÉ> pirpUijt>. 152.räçidvayädhipaçcaiva raghubhiù paripüjitaù || 152||

raJyÉUpakríEv rajrajeNÔ viNdt>,räjyabhüpäkaraçcaiva räjaräjendra vanditaù |

rÆkeyUrÉU;aF(ae rmanNdnviNdt>. 153.ratnakeyürabhüñäòhyo ramänandanavanditaù || 153||

r"upaEé;sNtuòae r"uStaeÇb÷iày>,raghupauruñasantuñöo raghustotrabahupriyaù |

r"uv<zn&pE>pUJyae r[NmÃIrnUpur>. 154.raghuvaàçanåpaiùpüjyo raëanmaïjéranüpuraù || 154||

rivnNdn rajeNÔae r"uv<ziàyStwa,ravinandana räjendro raghuvaàçapriyastathä |

laehjàitmadaniàyae lav{yiv¢h>. 155.lohajapratimädänapriyo lävaëyavigrahaù || 155||

Page 35: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 35 of 44

laekcUfami[íEv lúmIva[IStuitiày>,lokacüòämaëiçcaiva lakñméväëéstutipriyaù |

laekr]ae laekiz]ae laeklaecnriÃt>. 156.lokarakño lokaçikño lokalocanaraïjitaù || 156||

laekaXy]ae laekvN*ae lúm[a¢jpUijt>,lokädhyakño lokavandyo lakñmaëägrajapüjitaù |

vedve*ae v¿dehae v¿a»‚zxrStwa. 157.vedavedyo vajradeho vajräìkuçadharastathä || 157||

ivñvN*ae ivêpa]ae ivmla¼ivraijt>,viçvavandyo virüpäkño vimaläìgaviräjitaù |

ivñSwae vaysaêFae ivze;suokark>. 158.viçvastho väyasärüòho viçeñasukhakärakaù || 158||

ivñêpI ivñgaeÝa ivÉavsu sutStwa,viçvarüpé viçvagoptä vibhävasu sutastathä |

ivàiàyae ivàêpae ivàaraxn tTpr>. 159.viprapriyo viprarüpo viprärädhana tatparaù || 159||

ivzalneÇae ivizoae ivàdanb÷iày>,viçälanetro viçikho vipradänabahupriyaù |

ivñs&iò smuуtae vEñanrsm*uit>. 160.viçvasåñöi samudbhüto vaiçvänarasamadyutiù || 160||

Page 36: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 36 of 44

iv:[uivRiriÂivRñezae ivñktaR ivzaMpit>,viñëurviriïcirviçveço viçvakartä viçämpatiù |

ivrafaxarc³Swae ivñÉuiGvñÉavn>. 161.viräòädhäracakrastho viçvabhugviçvabhävanaù || 161||

ivñVyaparhetuí v³³ªrivvijRt>,viçvavyäpärahetuçca vakrakrüravivarjitaù |

ivñaeÑvae ivñkmaR ivñs&iò ivnayk>. 162.viçvodbhavo viçvakarmä viçvasåñöi vinäyakaù || 162||

ivñmUlinvasI c ivñicÇivxayk>,viçvamülaniväsé ca viçvacitravidhäyakaù |

ivñaxarivlasI c Vyasen k«tpUijt>. 163.viçvädhäraviläsé ca vyäsena kåtapüjitaù || 163||

ivÉI;[eòvrdae vaiÁDtawRàdayk>,vibhéñaëeñöavarado väïchitärthapradäyakaù |

ivÉI;[smaraXyae ivze;suodayk>. 164.vibhéñaëasamärädhyo viçeñasukhadäyakaù || 164||

iv;mVyyaòjNmSwae=Pyekadz)làd>,viñamavyayäñöajanmastho'pyekädaçaphalapradaù |

vasvaTmjsuàItae vsudae vasvaicRt>. 165.väsavätmajasupréto vasudo väsavärcitaù || 165||

Page 37: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 37 of 44

ivñÇa[Ekinrtae va' œmnaetItiv¢h>,viçvaträëaikanirato väìmanotétavigrahaù |

ivra{miNdrmUlSwae vlImuosuoàd>. 166.viräëmandiramülastho valémukhasukhapradaù || 166||

ivpazae ivgtat»ae ivkLppirvijRt>,vipäço vigatätaìko vikalpaparivarjitaù |

viróae vrdae vN*ae ivicÇa¼ae ivraecn>. 167.variñöho varado vandyo viciträìgo virocanaù || 167||

zu:kaedr> zu¬vpu> zaNtêpI znEír>,çuñkodaraù çuklavapuù çäntarüpé çanaiçcaraù |

zUlI zr{y> zaNtí izvayamiày»r>. 168.çülé çaraëyaù çäntaçca çiväyämapriyaìkaraù || 168||

izvÉi´mta< ïeó> zUlpa[I zuiciày>,çivabhaktimatäà çreñöhaù çülapäëé çucipriyaù |

ïuitSm&itpura[}> ïuitjalàbaexk>. 169.çrutismåtipuräëajïaù çrutijälaprabodhakaù || 169||

ïuitparg sMpUJy> ïuitïv[laelup>,çrutipäraga sampüjyaù çrutiçravaëalolupaù |

ïuTyNtgRtmmR}> ïuTyeòvrdayk>. 170.çrutyantargatamarmajïaù çrutyeñöavaradäyakaù || 170||

Page 38: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 38 of 44

ïuitêp> ïuitàIt> ïutIiPst)làd>,çrutirüpaù çrutiprétaù çrutépsitaphalapradaù |

zuicïut> zaNtmUitR> ïuitïv[kItRn>. 171.çuciçrutaù çäntamürtiù çrutiçravaëakértanaù || 171||

zmImUlinvasI c zmIk«t)làd>,çamémülaniväsé ca çamékåtaphalapradaù |

zmIk«tmha"aer> zr[agtvTsl>. 172.çamékåtamahäghoraù çaraëägatavatsalaù || 172||

zmItéSvêpí izvmÙ}mui´d>,çamétarusvarüpaçca çivamantrajïamuktidaù |

izvagmEkinly> izvmÙjpiày>. 173.çivägamaikanilayaù çivamantrajapapriyaù || 173||

zmIpÇiàyíEv zmIp[RsmicRt>,çamépatrapriyaçcaiva çaméparëasamarcitaù |

ztaepin;dStuTy> zaNTyaidgu[ÉUi;t>. 174.çatopaniñadastutyaù çäntyädiguëabhüñitaù || 174||

zaNTyaid;fœgu[aepet> zŒva*iàyStwa,çäntyädiñaòguëopetaù çaìkhavädyapriyastathä |

Zyamr´istJyaeit> zuÏpÂa]riày>. 175.çyämaraktasitajyotiù çuddhapaïcäkñarapriyaù || 175||

Page 39: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 39 of 44

ïIhalaSy]eÇvasI ïIman! zi´xrStwa,çréhäläsyakñetraväsé çrémän çaktidharastathä |

;aefzÖysMpU[Rl][> ;{muoiày>. 176.ñoòaçadvayasampürëalakñaëaù ñaëmukhapriyaù || 176||

;fœgu[EñyRs<yu´> ;f¼avr[aeJvl>,ñaòguëaiçvaryasaàyuktaù ñaòaìgävaraëojvalaù |

;f]rSvêpí ;q œc³aepir s<iSwt>. 177.ñaòakñarasvarüpaçca ñaöcakropari saàsthitaù || 177||

;aefzI ;aefzaNtí ;qœzi´Vy´mUitRman!,ñoòaçé ñoòaçäntaçca ñaöçaktivyaktamürtimän |

;fœÉavrihtíEv ;f¼ïuitparg>. 178.ñaòbhävarahitaçcaiva ñaòaìgaçrutipäragaù || 178||

;qœkae[mXyinly> ;q œzaôSm&itparg>,ñaökoëamadhyanilayaù ñaöçästrasmåtipäragaù |

Sv[eRNÔnIlmk…q> svaRÉIòàdayk>. 179.svarëendranélamakuöaù sarväbhéñöapradäyakaù || 179||

svaRTma svRdae;¹> svRgvRàÉÃn>,sarvätmä sarvadoñaghnaù sarvagarvaprabhaïjanaù |

smStlaekaÉyd> svRdae;a¼nazk>. 180.samastalokäbhayadaù sarvadoñäìganäçakaù || 180||

Page 40: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 40 of 44

smStÉ´suod> svRdae;invtRk>,samastabhaktasukhadaù sarvadoñanivartakaù |

svRnaz]m> saEMy> svR¬ezinvark>. 181.sarvanäçakñamaù saumyaù sarvakleçanivärakaù || 181||

svaRTma svRda tuò> svRpIfainvark>,sarvätmä sarvadä tuñöaù sarvapéòänivärakaù |

svRêpI svRkmaR svR}> svRkark>. 182.sarvarüpé sarvakarmä sarvajïaù sarvakärakaù || 182||

suk«tI sulÉíEv svaRÉIò)làd>,sukåté sulabhaçcaiva sarväbhéñöaphalapradaù |

sUyaRTmj> sdatuò> sUyRv<zàdIpn>. 183.süryätmajaù sadätuñöaù süryavaàçapradépanaù || 183||

sÝÖIpaixpíEv surasurÉy»r>,saptadvépädhipaçcaiva suräsurabhayaìkaraù |

svRs<]aeÉharI c svRlaekiht»r>. 184.sarvasaìkñobhahäré ca sarvalokahitaìkaraù || 184||

svaERdayRSvÉaví sNtae;aTskleòd>,sarvaudäryasvabhävaçca santoñätsakaleñöadaù |

smSt\i;iÉ>StuTy> smStg[pav&t>. 185.samastaåñibhiùstutyaù samastagaëapävåtaù || 185||

Page 41: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 41 of 44

smStg[s<seVy> svaRiròivnazn>,samastagaëasaàsevyaù sarväriñöavinäçanaù |

svRsaEOyàdata c svRVyak…lnazn>. 186.sarvasaukhyapradätä ca sarvavyäkulanäçanaù || 186||

svRs<]aeÉharI c svaRirò )làd>,sarvasaìkñobhahäré ca sarväriñöa phalapradaù |

svRVyaixàzmn> svRm&Tyuinvark>. 187.sarvavyädhipraçamanaù sarvamåtyunivärakaù || 187||

svaRnukªlkarI c saENdyRm&ÊÉai;t>,sarvänukülakäré ca saundaryamådubhäñitaù |

saEraò+dezaeÑví Sv]eÇeòvràd>. 188.sauräñöradeçodbhavaçca svakñetreñöavarapradaù || 188||

saemyaij smaraXy> sItaÉIò vràd>,somayäji samärädhyaù sétäbhéñöa varapradaù |

suoasnaepivòí s*>pIfainvark>. 189.sukhäsanopaviñöaçca sadyaùpéòänivärakaù || 189||

saEdamnIsiÚÉí svaRnu‘' œ¸yzasn>,saudämanésannibhaçca sarvänullaìghyaçäsanaù |

sUyRm{flsÂarI s<haraôinyaeijt>. 190.süryamaëòalasaïcäré saàhärästraniyojitaù || 190||

Page 42: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 42 of 44

svRlaek]ykr> svaRiròivxayk>,sarvalokakñayakaraù sarväriñöavidhäyakaù |

svRVyak…lkarI c shöjpsuiày>. 191.sarvavyäkulakäré ca sahasrajapasupriyaù || 191||

suoasnaepivòí s<haraôàdizRt>,sukhäsanopaviñöaçca saàhärästrapradarçitaù |

svaRl»ar s<yu´k«:[gaedansuiày>. 192.sarvälaìkära saàyuktakåñëagodänasupriyaù || 192||

suàsÚ> surïeó> su"ae;> suod> suùt!,suprasannaù suraçreñöhaù sughoñaù sukhadaù suhåt |

isÏawR> isÏs»Lp> svR}> svRd> suoI. 193.siddhärthaù siddhasaìkalpaù sarvajïaù sarvadaù sukhé || 193||

su¢Iv> sux&it> sar> suk…mar> sulaecn>,sugrévaù sudhåtiù säraù sukumäraù sulocanaù |

suVy´> si½danNd> suvIr> sujnaïy>. 194.suvyaktaù saccidänandaù suvéraù sujanäçrayaù || 194||

hiríNÔsmaraXyae heyaepadeyvijRt>,hariçcandrasamärädhyo heyopädeyavarjitaù |

hiríNÔeòvrdae h<smÙaid s<Stut>. 195.hariçcandreñöavarado haàsamanträdi saàstutaù || 195||

Page 43: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 43 of 44

h<svah smaraXyae h<svahvràd>,haàsaväha samärädhyo haàsavähavarapradaù |

ù*ae ùòae hirsoae h<sae h<sgithRiv>. 196.hådyo håñöo harisakho haàso haàsagatirhaviù || 196||

ihr{yv[aeR ihtk«Ï;Rdae hemÉU;[>,hiraëyavarëo hitakåddharñado hemabhüñaëaù |

hivhaeRta h<sgith¡smÙaids<Stut>. 197.havirhotä haàsagatirhaàsamanträdisaàstutaù || 197||

hnUmdicRtpdae hlx&t! pUijt> sda,hanümadarcitapado haladhåt püjitaù sadä |

]emd> ]emk«T]eMy> ]eÇ}> ]amvijRt>. 198.kñemadaù kñemakåtkñemyaù kñetrajïaù kñämavarjitaù || 198||

]uÔ¹> ]aiNtd> ]em> i]itÉU;> ]maïy>,kñudraghnaù kñäntidaù kñemaù kñitibhüñaù kñamäçrayaù |

]maxr> ]yÖarae naçamòshökm!. 199.kñamädharaù kñayadväro nämnämañöasahasrakam || 199||

Page 44: Shani1000 trans

Çré Çanaiçcara Sahasranäma Stotram Page 44 of 44

vaKyenEken vúyaim vaiÂtaw¡ àyCDit,väkyenaikena vakñyämi väïcitärthaà prayacchati |

tSmaTsvRàyÆen inymen jpeTsuxI>. 200.tasmätsarvaprayatnena niyamena japetsudhéù || 200||

. #it znEírshönamStaeÇ< sMpU[Rm!.|| iti çanaiçcarasahasranämastotraà sampürëam ||