स्वागतंshilna ppt

16
ससससससस

Upload: gctesivani

Post on 10-Feb-2017

107 views

Category:

Education


12 download

TRANSCRIPT

Page 1: स्वागतंshilna ppt

स्वागतं

Page 2: स्वागतंshilna ppt

नि�लानिवलापःअवतरणं षिल्ना.के संस्कृत षिवभागः क्रम.संङ्ख्य-14 जि� .सिस.टि�.इ.तैक्का�॒

Page 3: स्वागतंshilna ppt

एकः �दद्याः मृनितः

Page 4: स्वागतंshilna ppt

नि�ला�दी

Page 5: स्वागतंshilna ppt

केरलीयसंस्कृतेः प्रवाषि'नी भवषित षिनला|

चरिरत्रसांस्कृषितक मण्डलेु तथा कर्षि0कव्यावसयियक मण्डलेु च आयि4पत्यं स्थापयियत्वा पुरा व्यरा�े |

सह्यनजि9:नी केरलभूमेः 4रावाषि'नेष्व9यतमा आरबसागरस्य पत्नी षिनला|

मांङ्कम'ोत्सवस्य साक्षि@णी भवषित षिनला|

अनेकेां वीरपुत्राणां �9मना अलङ्कृतः षिनलायाः तीरभूमयः|

नि�ला

Page 6: स्वागतंshilna ppt

केरलकला मण्डलं इनित कलाके्षतं्र च अतै्रव निवकासमुपगतं

कलाक्षेतं्र

Page 7: स्वागतंshilna ppt

साह्यपव!तादारभ्य आरबसागरपय!न्तं सुदीर्घाा! निवस्तृता

भवनित नि�ला�दी

Page 8: स्वागतंshilna ppt

नि�ला�दद्याः रूपं

पुरातन षिनलान:ी अ:द्यतन षिनलान:ी

Page 9: स्वागतंshilna ppt

इदा�ीन्त� नि�ला�ादद्याः अवस्थायाः कारणं

Page 10: स्वागतंshilna ppt

1. सेतुबन्ध�ं

Page 11: स्वागतंshilna ppt

2. वृक्षाचे्छद�े� दुरिरतम�ुभनिवता नि�ला

Page 12: स्वागतंshilna ppt

3. सिसकतापहरणं

Page 13: स्वागतंshilna ppt

4. मासिलन्यनि�क्षेपणं

Page 14: स्वागतंshilna ppt

शोनि5ता नि�ला

Page 15: स्वागतंshilna ppt

दुःखसागरे नि�पनिततायाः नि�लायाः दुरवस्थां दूरीकतु8 यावच्छक्यं

यतध्वं

मृतप्रायां षिनलायाः पुनरुज्जीवयियतुं संरक्षि@तंुच्च प्रषितज्ञाब:4ाः भवेत

Page 16: स्वागतंshilna ppt

धन्यवादः