shloka

5
Shanti Mantra – Om Sahana Vavatu Om Sahana Vavatu Sahanau Bhunaktu Sahaveeryam Karavavahai Tejas Vinavati Tamastuma vidhwishavahai Om Shanti Shanti Shantihi Ganesha Shlokams Shuklambara Dharam Vishnum Shashivarnam Chatur Bhujam Prasanna Vadanam Dhyayet Sarva Vignopa Santaye Sri Vakratunda Mahakaaya Koti-soorya samaprabha Nirvighnam kuru me Deva Sarva-karyeshu Sarvadaa Guru Shlokam Gurur Brahma Gurur Vishnu Gurur Devo Maheshvarah Guru Shakshat Param Brahma Tasmai Sri Gurave Namah Saraswathi Shlokams Saraswathi Namastubhyam Varade Kamarupini Vidyarambam Karishyami Siddhir Bhavatu Me Sada Vishnu Shlokam Shanta Karam Bhujaga ShayanamPadmanabham Suresham Vishvadharam Gagana SadrshamMegha Varnam Shubhangam Lakshmi Kantam Kamala NayanamYogibhir Dhyana Gamyam Vande Vishnum Bhava Bhaya Haram Sarva Lokaiaka Natham Maha-Mrityumjaya Shlokam Om Trayambakam Yajamahe Sugandhim Pushtivardhanam Urva-rukamiva BhandhanaatMrityor-mukshiya ma amritat Om Klim Nama Shivaya Om Shanthi Shanthi Shanthihi

Upload: akhilesh-kumar

Post on 13-Apr-2016

260 views

Category:

Documents


0 download

DESCRIPTION

mantra

TRANSCRIPT

Page 1: shloka

Shanti Mantra – Om Sahana Vavatu

Om Sahana Vavatu Sahanau Bhunaktu Sahaveeryam Karavavahai Tejas Vinavati Tamastuma vidhwishavahai Om Shanti Shanti Shantihi

Ganesha Shlokams

Shuklambara Dharam Vishnum Shashivarnam Chatur Bhujam Prasanna Vadanam Dhyayet Sarva Vignopa Santaye

Sri Vakratunda Mahakaaya Koti-soorya samaprabha Nirvighnam kuru me Deva Sarva-karyeshu Sarvadaa

Guru Shlokam

Gurur Brahma Gurur Vishnu Gurur Devo Maheshvarah Guru Shakshat Param Brahma Tasmai Sri Gurave Namah

Saraswathi Shlokams

Saraswathi Namastubhyam Varade Kamarupini Vidyarambam Karishyami Siddhir Bhavatu Me Sada

Vishnu Shlokam

Shanta Karam Bhujaga ShayanamPadmanabham Suresham Vishvadharam Gagana SadrshamMegha Varnam Shubhangam Lakshmi Kantam Kamala NayanamYogibhir Dhyana Gamyam Vande Vishnum Bhava Bhaya Haram Sarva Lokaiaka Natham

Maha-Mrityumjaya Shlokam

Om Trayambakam Yajamahe Sugandhim Pushtivardhanam Urva-rukamiva BhandhanaatMrityor-mukshiya ma amritat Om Klim Nama Shivaya Om Shanthi Shanthi Shanthihi

Page 2: shloka

Navagraha Shlokam

Om Namah Sooryaya Chandraya Mangalaya Budhaya Cha Guru Shukra Shanibhyascha Raahave Ketave Namo Namaha

Devi/Durga Shlokam

Sarva-mangala-mangalye Shive Sarvaartha-sadhake Sharanye Trayambake Gauri Narayani Namostute

Annapoorna Shlokam

Annapoorne Sada poorne, Shankara Pranavallabhe Gyana Vairagya Sidyartham, Bhikshaam Dehi cha Parvati Mata cha Parvati Devi, Pita Devo Maheswarah Baandava Shiva Bhaktyascha, Svadeso Bhuvanatrayam

Lakshmi Shlokam

Ya Devi Sarva Bhooteshu Lakshmi Roopena Samsthita Namastasyai Namastasyai Namastasyai Namo Namaha

Hanuman shlokams

Buddhir Balam Yasho Dhairyam Nir Bhayatvam Arogata Ajatyam Vak Patutvam Cha Hanumat Smaranat Bhavet

Manoj-avam Maruti Tulya Vegam Jitendriyam Bhudhi-mataam Varishtam Vaataatmajam Vaanara-yoota-mukhyam Sri Ramadootam Sharanam Prapadye

Prabhata shlokam (Morning Shloka)

Karagre Vasate Lakshmi Kara Mule Saraswathi Kara Madhye Tu Govindah Prabate Kara Darshanam

Page 3: shloka

Other shlokas

Brahmaarpanam Brahma Havir Brahmagnau Braahmanaa Hutam Brahmaiva Tena Gantavyam Brahma Karma Samadhina

Namochcharan

Asato Ma Sadgamaya Tamaso Ma Jyotir gamaya Mrityorma Amritam gamaya Om Shanti Shanti Shantihi

Tvameva Mata Cha Pita Tvameva Tvameva Bandhuscha Sakha Tvameva Tvameva Vidya Dravinam Tvameva Tvameva Sarvam mama Deva Deva

Kaayenavaacha Manasendriyerva Budhyadmanava Prakrite Swabhavat Karomi Yadyat Sakalam Parasmai Narayanayeti Samarpayami

Devi shlokams

Maanikya-veenam Upalaalayanteem Madaalasaam Manjula-vagvilaasaam Maahendra-neela-dyuti Komalaangeem Maatanga-kanyaam Manasaa-smaraami

Chaturbhuje Chandra-kalavathamse Kuchonathe Kumkuma-raga-shone Pundreshu Pashaankusha Pushpabaana Haste Namaste Jagatega Mataha

Page 4: shloka

LORD GANESHA

Om sumukaaya namah

Om ekadantaaya namah

Om kapilaaya namah

Om gajakarnakaaya namah

Om lambodaraaya namah

Om vikataaya namah

Om vignarajaaya namah

Om ganaati paaya namah

Om dhoomra ketave namah

Om gana dhyakshaaya namah

Om phala chandraaya namah

Om vakrathundaaya namah

Om skanda poorvajaya namah

Om soorpa karnaaya namah

Om he rambhaaya namah

Om gajananaaya namah

Om sri mahagnapataye namah

Om shanthi shanthi shanthihi

LORD VISHNU

Om achutaaya namah Om ananthaaya namah Om govindaaya namah Om kesavaaya namah Om trivikramaaya namah Om narayanaaya namah Om vamanaaya namah Om madhavaaya namah Om sreedharaaya namah Om hrishikesaaya namah Om vishnave namah Om padmanabhaaya namah Om madhusoodanaaya namah Om damodharaaya namah Om sri haraaya namah Om shanthi shanthi shantihi

Page 5: shloka

�शव �ो�त सूया��टक

आ�ददेव नम�तु�यं �सीद मम भा�कर।

�दवाकर नम�तु�यं �भाकर मनो�तु ते।।

स�ता�चरथमा�ढं �च�ड ंक�यपा�मम�म।

�वेतप�मधरं देव ंतं सूय� �णमा�यहम।्।

लो�हतं रथमा�ढं सव�लोक�पतामहम।्

महापापहरं देवं त ंसूय� �णमा�यम।्।

�गैु�य ंच महाशरंू ��म�व�णुमहे�वरम।्

महापापहरं देव ंतं सूय� �णमा�यम।्।

बृं�हतं तेज:पुजं च वायु माकाशमेव च।

�भु ंच सव�लोकाना ंतं सूय� �णमा�यहम।्।

ब�धूकपु�पसंकाश ंहारकु�डलभू�षतम।्

एकच�धरं देवं त ंसूय� �णमा�यहम।्।

तं सूय� जग�कता�रं महातेज: �द�पनम।्

महापापहरं देवं त ंसूय� �णमा�यहम।्।

तं सूय� जगतां नाथ ं�ान�व�ानमो�दम।्

महापापहरं देवं त ंसूय� �णामा�यहम।्।

स�ता�र मं�- ऊं खखो�काय �वाहासे सूय�देव को अ�य� द�।