ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im....

36
śrīḥ śrīmatē rāmānujāya namaḥ śrīmatē nigamāntamahādēśikāya namaḥ śrīmannigamāntamahādēśikaiḥ anugṛhītam ` ` śrī accuasaaam ` ` ( śrī acyutaśatakam ) This document has been prepared by Sunder Kidāmbi with the blessings of śrī raṅgarāmānuja mahādēśikan His Holiness śrīmad āṇḍavan śrīraṅgam

Upload: others

Post on 04-Oct-2020

4 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīḥ

śrīmatē rāmānujāya namaḥ

śrīmatē nigamāntamahādēśikāya namaḥ

śrīmannigamāntamahādēśikaiḥ anugṛhītam

Á Á śrī accuasaaam Á Á( śrī acyutaśatakam )

This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam

Page 2: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīḥ

śrīmatē rāmānujāya namaḥ

śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī accuasaaam Á Á( śrī acyutaśatakam )

śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī Ávēdāntācāryavaryō mē sannidhattāṃ sadā hṛdi Á Á

sirivēṅkaḍaṇāhajjōkaitakkiasīhasavvatantasatantō Á

vēantāriavajjōmaha saṇṇijjhēu sai saaṃ hiaammi Á Á

śrīvēṅkaṭanāthāryaḥkavitārkikasiṃhasarvatantrasvatantraḥ Á

vēdāntācāryavaryōmama saṃnidhattāṃ sadā svayaṃ hṛdayē Á Á

ṇamaha tiasāṇa ṇāhaṃsaccaṃ dāsāṇa accuaṃ ṭhirajōim Á

galulaṇaitaḍatamālamahindaṇaarōsahāalēkkagaindam Á Á 1 Á Á

namata tridaśānāṃ nāthaṃsatyaṃ dāsānāmacyutaṃ sthirajyōtiḥ Á

garuḍanadītaṭatamālamahīndranagarauṣadhācalaikagajēndram Á Á 1 Á Áprap

atti

dot c

om

Page 3: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

kiṅkarasacca thuī tuhasaaṃbhugēhiṇivilāsavāhittamaī Á

phaṇiā bālēṇa maēpañjarasuajappiaṃ va kuṇau pasāam Á Á 2 Á Á

kiṅkarasatya stutistavasvayaṃbhūgēhinīvilāsavyāhṛtamayī Á

phaṇitā bālēna mayāpañjaraśukajalpitamiva karōtu prasādam Á Á 2 Á Á

mailaṃ vi bhāsiaṃ mahakiṅkarasacca tuha kittijōṇhāpasarē Á

laggaṃ lahau visuddhiṃracchāsalilaṃ va tivahaāsōttagaam Á Á 3 Á Á

malinamapi bhāṣitaṃ mamakiṅkarasatya tava kīrtijyōtsnāprasarē Á

lagnaṃ labhatāṃ viśuddhiṃrathyāsalilamiva tripathagāsrōtōgatam Á Á 3 Á Á

tatthariṇaēṇa ṭhaviāsōhau tiasāṇa ṇāha tujjha samāē Á

vandittaṇamahiāṇaṃmajjhammi suīṇa bālisā majjha thuī Á Á 4 Á Á

trastarinayēna sthāpitāśōbhatāṃ tridaśānāṃ nātha tava samājē Á

vanditvamahitānāṃmadhyē śrutīnāṃ bāliśā mama stutiḥ Á Á 4 Á Á

www.prapatti.com 2 Sunder Kidāmbi

prap

atti

dot c

om

Page 4: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

amhagurūṇam accuajīhāsīhāsaṇammi laddhapaiṭṭhō Á

paḍivāiaparamaṭṭhōvārēsi apaṇḍiattaṇam amhāṇam Á Á 5 Á Á

asmadgurūṇāmacyutajihvāsiṃhāsanē labdhapratiṣṭhaḥ Á

pratipāditaparamārthōvārayasyapaṇḍitatvamasmākam Á Á 5 Á Á

hiaēsu dēsiāṇaṃjaṇhailaharīsu puṇṇacandō vva phuḍō Á

kalusajalēsu va haṃsōkasāakaburēsu ṭhāsi accua ṇa khaṇam Á Á 6 Á Á

hṛdayēṣu dēśikānāṃjāhnavīlaharīṣu pūrṇacandra iva sphuṭaḥ Á

kaluṣajalēṣviva haṃsaḥkaṣāyakarburēṣu tiṣṭhasyacyuta na kṣaṇam Á Á 6 Á Á

āamamēttapamāṇōāgōviaṇaṃ paāsaṇiamāhappō Á

saddahiahiaasulahōdūraṃ muasi ṇaasacca ḍōlāantē Á Á 7 Á Á

āgamamātrapramāṇaḥāgōpījanaṃ prakāśanijamāhātmyaḥ Á

śraddhitahṛdayasulabhōdūraṃ muñcasi natasatya dōlāyamānān Á Á 7 Á Á

www.prapatti.com 3 Sunder Kidāmbi

prap

atti

dot c

om

Page 5: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

sai khaviasaalahēaṃsaraṇāgaasacca saccaṇāṇāṇandam Á

ullaṅghiativihantamuvaṇisaāṇaṃ saāi gāanti tumam Á Á 8 Á Á

sadā kṣapitasakalahēyaṃśaraṇāgatasatya satyajñānānandam Á

ullaṅghitatrividhāntamupaniṣadāṃ śatāni gāyanti tvām Á Á 8 Á Á

kuṇasi ṇa kīrasi kēṇa viṭhāvēsi ṇa saṇṭhavijjasi aṇaṇṇaṭhiō Á

harasi ṇihilaṃ ṇa hīrasiahindaṇaarinda aṇahajōiphurantō Á Á 9 Á Á

karōṣi na kriyasē kēnāpisthāpayasi na saṃsthāpyasē’nanyasthitaḥ Á

harasi nikhilaṃ na hriyasēahīndranagarēndrānaghajyōtiḥ sphuran Á Á 9 Á Á

aṇupamiassa vi accuasattī tuha saaladhāraṇāivahuttā Á

tēṇa paḍivatthupuṇṇōsuvvasi apaḍihaaṇiaṭhiī savvagaō Á Á 10 Á Á

aṇupramitasyāpyacyutaśaktistava sakaladhāraṇādiprabhūtā Á

tēna prativastupūrṇaḥśrūyasē’pratihatanijasthitiḥ sarvagataḥ Á Á 10 Á Á

www.prapatti.com 4 Sunder Kidāmbi

prap

atti

dot c

om

Page 6: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

saalāṇa dharaṇaṇiamaṇasāmittaṇaṇiamasaṇṭhiō savvataṇū Á

suvvasi accua savvōsaa daṃsiakajjakāraṇattaṇakaburō Á Á 11 Á Á

sakalānāṃ dharaṇaniyamanasvāmitvaniyamasaṃsthitaḥ sarvatanuḥ Á

śrūyasē’cyuta sarvaḥsvayaṃ darśitakāryakāraṇatvakarburaḥ Á Á 11 Á Á

purisapahāṇasarīrōbhuvaṇāṇaṃ hōsi accua uvāāṇam Á

ṇiasaṅkappasaṇāhōvahasi ṇimittattaṇaṃ vi abbhuasattī Á Á 12 Á Á

puruṣapradhānaśarīrōbhuvanānāṃ bhavasyacyutōpādānam Á

nijasaṅkalpasanāthōvahasi nimittatvamapyadbhutaśaktiḥ Á Á 12 Á Á

visamaguṇaṅkurapaarējalaṃ va sāmaṇṇakāraṇaṃ tuha kēḻī Á

ṇiakammasattiṇiaāaccua bamhāiṭhāvarantavisēsā Á Á 13 Á Á

viṣamaguṇāṅkuraprakarējalamiva sāmānyakāraṇaṃ tava kēḻiḥ Á

nijakarmaśaktiniyatāḥacyuta brahmādisthāvarāntaviśēṣāḥ Á Á 13 Á Á

www.prapatti.com 5 Sunder Kidāmbi

prap

atti

dot c

om

Page 7: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

purisā tujjha vihūīaccua lacchīa itthiāsaṇṇāō Á

ṇatthi paraṃ tujjhāṇaṃsā vi sirī hōi tujjha kim uṇa iaram Á Á 14 Á Á

puruṣāstava vibhūtiḥacyuta lakṣmyāḥ strīsaṃjñāḥ Á

nāsti paraṃ yuvayōḥsā’pi śrīrbhavati tava kiṃ punaritarat Á Á 14 Á Á

ṇa hu tuha sarisabbhahiāṇāha tumam ēvva savvalōasaraṇṇō Á

ēāva ṇāṇasāramia muṇiuṃ tiasaṇāha iaraviintā Á Á 15 Á Á

na khalu tava sadṛśābhyadhikāḥnātha tvamēva sarvalōkaśaraṇyaḥ Á

ētāvat jñānasāramiti jñātuṃ tridaśanāthētaravicintā Á Á 15 Á Á

bhāi phaṇindaurāhivapaḍivālēntēsu pāaḍavahuttaphalā Á

avi duhiṇappamuhēhimāṇattī tuha alaṅghaṇijjapahāvā Á Á 16 Á Á

bhāti phaṇīndrapurādhipapratipālayatsu prakaṭaprabhūtaphalā Á

api druhiṇapramukhaiḥājñaptistavālaṅghanīyaprabhāvā Á Á 16 Á Á

www.prapatti.com 6 Sunder Kidāmbi

prap

atti

dot c

om

Page 8: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

ṇiamavihīṇa pauttīsavvāṇa vi dāsasacca uddisia tumam Á

saddhaṇimantiabamhaṇasamāhisiddhaṃ lahanti tiasā bhuttim Á Á 17 Á Á

nigamavidhīnāṃ pravṛttiḥsarvēṣāmapi dāsasatyōddiśya tvām Á

śrāddhanimantritabrāhmaṇasamādhisiddhāṃ labhantē tridaśā bhuktim Á Á 17 Á Á

ārajjhatiasavilaēaccua ṇiccaṃ ṇa ṭhāsi jai ṇāma tumam Á

kammāṇa kappiāṇaṃkāhii kappantarēsu kō ṇivvēsam Á Á 18 Á Á

ārādhyatridaśavilayē -’cyuta nityaṃ na tiṣṭhasi yadi nāma tvam Á

karmaṇāṃ kalpitānāṃkariṣyati kalpāntarēṣu kō nirvēśam Á Á 18 Á Á

kappēsi kaṅkhiāiṃkappadumō vva sirikañcaṇalaāsahiō Á

ṇaasacca sai phalāiṃṇiachāhiṇihiṇṇaṇiccatāvatihuvaṇō Á Á 19 Á Á

kalpayasi kāṅkṣitānikalpadruma iva śrīkāñcanalatāsahitaḥ Á

natasatya sadā phalāninijacchāyānirbhinnanityatāpatribhuvanaḥ Á Á 19 Á Á

www.prapatti.com 7 Sunder Kidāmbi

prap

atti

dot c

om

Page 9: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

saalāamāṇa ṇiṭṭhāsaalasurāṇaṃ vi antarō appāṇō Á

saalaphalāṇa pasūīsaalajaṇāṇaṃ samō khu ṇaasacca tumam Á Á 20 Á Á

sakalāgamānāṃ niṣṭhāsakalasurāṇāmapyantara ātmā Á

sakalaphalānāṃ prasūtiḥsakalajanānāṃ samaḥ khalu natasatya tvam Á Á 20 Á Á

ia savvāṇa samāṇōsaccaṭhiō dāsasacca sai paripuṇṇō Á

kiha vahasi pakkhavāaṃpaṇḍavapamuhēsu pēsaṇaṃ vi sahantō Á Á 21 Á Á

iti sarvēṣāṃ samānaḥsatyasthitō dāsasatya sadā paripūrṇaḥ Á

kathaṃ vahasi pakṣapātaṃpāṇḍavapramukhēṣu prēṣaṇamapi sahamānaḥ Á Á 21 Á Á

visamammi kammamaggēviparikhalantāṇa vīhaliakaraṇāṇam Á

ṇāha ṇihilāṇa aṇṇōṇatthi tumāhi ṇaasacca hatthālambō Á Á 22 Á Á

viṣamē karmamārgēvipariskhalatāṃ vihvalitakaraṇānām Á

nātha nikhilānāmanyōnāsti tvannatasatya hastālambaḥ Á Á 22 Á Á

www.prapatti.com 8 Sunder Kidāmbi

prap

atti

dot c

om

Page 10: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

ṇāṇassa kō avisaōaccua kaluṇāa tujjha kō dūraṭhiō Á

sattīa kō aibharōtā khu uvāō tumaṃ cia saaṃ siddhō Á Á 23 Á Á

jñānasya kō’viṣayaḥacyuta karuṇāyāstava kō dūrasthitaḥ Á

śaktēḥ kō’tibharaḥtasmāt khalūpāyastvamēva svayaṃ siddhaḥ Á Á 23 Á Á

saṅkappakaṇṇahārōkiṅkarasacca bhavasāarē aigahirē Á

aṇahō tumaṃ khu pōōappāṇa kivāsamīraṇēṇa pauttō Á Á 24 Á Á

saṅkalpakarṇadhāraḥkiṅkarasatya bhavasāgarē’tigabhīrē Á

anaghastvaṃ khalu pōtaḥātmanāṃ kṛpāsamīraṇēna prayuktaḥ Á Á 24 Á Á

accua ṇa danti mōkkhamīsarabhāvēṇa bhāviā iarasurā Á

rattiṃ parivaṭṭēuṃlakkham ālēkkhadiṇaarāṇa vi ṇa khamam Á Á 25 Á Á

acyuta na dadati mōkṣamīśvarabhāvēna bhāvitā itarasurāḥ Á

rātriṃ parivartayituṃlakṣamālēkhyadinakarāṇāmapi na kṣamam Á Á 25 Á Á

www.prapatti.com 9 Sunder Kidāmbi

prap

atti

dot c

om

Page 11: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

amiarasasāarassa vaahindauraṇāha ṇimmalamahagghāim Á

tīranti ṇa vigaṇēumaṇaṇṇasulahāi tujjha guṇaraaṇāim Á Á 26 Á Á

amṛtarasasāgarasyēvaahīndrapuranātha nirmalamahārghāṇi Á

śaknuvanti na vigaṇayitumananyasulabhāni tava guṇaratnāni Á Á 26 Á Á

bhūsiasuisīmantōbhuaindaurēsa savvaguṇasīmantō Á

khaviatisāmaḻamōhōmuṇīṇa hiaēsu phurasi sāmaḻamōhō Á Á 27 Á Á

bhūṣitaśrutisīmantōbhujagēndrapurēśa sarvaguṇasīmāntaḥ Á

kṣapitatṛṣāmalamōhōmunīnāṃ hṛdayēṣu sphurasi śyāmaḻamayūkhaḥ Á Á 27 Á Á

suhalakkhaṇasirivacchōsōhasi ṇimmuttavirahakhaṇasirivacchō Á

raṇadēvaṇasavihagaōuddhaṇagalulaṇaitīravaṇasavihagaō Á Á 28 Á Á

śubhalakṣaṇaśrīvatsaḥśōbhasē nirmuktavirahakṣaṇaśrīvatsaḥ Á

raṇadēvanasavidhagataḥudbhaṭagaruḍanadītīravanasavidhagajaḥ Á Á 28 Á Á

www.prapatti.com 10 Sunder Kidāmbi

prap

atti

dot c

om

Page 12: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

akumārajōvvaṇaṭhiamahindauraṇāha ahimaam aṇurūvam Á

ṇiccaṃ sahāvasiddhaṃsuvvai sūrimahiaṃ suhaṃ tuha rūvam Á Á 29 Á Á

akumārayauvanasthitamahīndrapuranāthābhimatamanurūpam Á

nityaṃ svabhāvasiddhaṃśrūyatē sūrimahitaṃ sukhaṃ tava rūpam Á Á 29 Á Á

tiuṇaṃ tassa viārāaccua purisōtti āamagaṇijjantā Á

atthā tuha khu samattāparammi rūpammi bhūsaṇatthasarūvā Á Á 30 Á Á

triguṇaṃ tasya vikārāḥacyuta puruṣa ityāgamagaṇyamānāḥ Á

arthāstava khalu samastāḥparasmin rūpē bhūṣaṇāstrasvarūpāḥ Á Á 30 Á Á

ṇinti tumāō accuaṇikkhaviavivakkhaṇiṭṭhuraparakkamaṇā Á

saṇṭhaviaparamadhammāsāhuparittāṇasapphalā ōārā Á Á 31 Á Á

gacchanti tvattō’cyutanikṣapitavipakṣaniṣṭhuraparākramaṇāḥ Á

saṃsthāpitaparamadharmāḥsādhuparitrāṇasatphalā avatārāḥ Á Á 31 Á Á

www.prapatti.com 11 Sunder Kidāmbi

prap

atti

dot c

om

Page 13: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

harimaṇisaricchaṇiaruihariāantabhuaindavurapērantō Á

kālē dāsajaṇāṇaṃkaṇhaghaṇō hōsi diṇṇakāluṇṇarasō Á Á 32 Á Á

harimaṇisadṛkṣanijaruciharitāyamānabhujagēndrapuraparyantaḥ Á

kālē dāsajanānāṃkṛṣṇaghanō bhavasi dattakāruṇyarasaḥ Á Á 32 Á Á

galulaṇaikaccharaṇṇēlakkhijjasi lacchimahikarēṇumaṇaharō Á

dīsantabahuḻadāṇōdisāgaindō vva khuḍiadaṇuindadumō Á Á 33 Á Á

garuḍanadīkacchāraṇyēlakṣyasē lakṣmīmahīkarēṇumanōharaḥ Á

dṛśyamānabahuḻadānōdiśāgajēndra iva khaṇḍitadanujēndradrumaḥ Á Á 33 Á Á

muhacandamōḻidiṇaaramajjhaṭhiō tujjha cihurabhārandhārō Á

aghaḍiaghaḍaṇāsattiṃsaccaṃ ṭhāvēi dāsasacca samaggam Á Á 34 Á Á

mukhacandramaulidinakaramadhyasthitastava cikurabhārāndhakāraḥ Á

aghaṭitaghaṭanāśaktiṃsatyaṃ sthāpayati dāsasatya samagrām Á Á 34 Á Á

www.prapatti.com 12 Sunder Kidāmbi

prap

atti

dot c

om

Page 14: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

parihasiapuṇṇacandaṃpadumasaricchappasaṇṇalōaṇajuaḻam Á

saṅkappiaduriāi visaṃhariaṃ harai dāsasacca tuha muham Á Á 35 Á Á

parihasitapūrṇacandraṃpadmasadṛkṣaprasannalōcanayugaḻam Á

saṅkalpitaduritānyapisaṃsmṛtaṃ harati dāsasatya tava mukham Á Á 35 Á Á

māhappaṃ tuha mahiaṃmaṅgaḻiaṃ tuḻasikōtthuhappamuhāṇam Á

accua ṭhiravaṇamālaṃvacchaṃ daṃsēi lacchilakkhaṇasuhaam Á Á 36 Á Á

māhātmyaṃ tava mahitaṃmāṅgaḻikaṃ tulasīkaustubhapramukhānām Á

acyuta sthiravanamālaṃvatsaṃ darśayati lakṣmīlakṣaṇasubhagam Á Á 36 Á Á

ṇivvisai ṇintatāvōdēvaaṇō dēvaṇāaa vihippamuhō Á

sīaḻasandavahuttaṃchāhiṃ tuha viuḻabāhukappadumāṇam Á Á 37 Á Á

nirviśati gacchattāpōdēvajanō dēvanāyaka vidhipramukhaḥ Á

śītaḻasāndraprabhūtāṃchāyāṃ tava vipulabāhukalpadrumāṇām Á Á 37 Á Á

www.prapatti.com 13 Sunder Kidāmbi

prap

atti

dot c

om

Page 15: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

saṅkappacandakhōhiatiuṇōahiviuḻabubbuappaarēhim Á

bamhaṇḍēhi vi bhariaṃkiṅkarasacca tuha kīsa ṇu kisam uaram Á Á 38 Á Á

saṅkalpacandrakṣōbhitatriguṇōdadhivipulabudbudaprakaraiḥ Á

brahmāṇḍairapi bharitaṃkiṅkarasatya tava kasmānnu kṛśamudaram Á Á 38 Á Á

ṇāhiruhaṃ tuha ṇaḻiṇaṃbhuaīsaraṇaaraṇāha sōhai suhaam Á

majjhaṭhiabamhabhamaraṃvacchāsaṇalacchipāavīḍhasariccham Á Á 39 Á Á

nābhiruhaṃ tava naḻinaṃbhujagēśvaranagaranātha śōbhatē subhagam Á

madhyasthitabrahmabhramaraṃvatsāsanalakṣmīpādapīṭhasadṛkṣam Á Á 39 Á Á

diḍhapīḍiamahukaiḍhavasōṇiapaḍalaparipāḍalambaraghaḍiā Á

rāai accua muhalāraiṇāhagaindasiṅkalā tuha rasaṇā Á Á 40 Á Á

dṛḍhapīḍitamadhukaiṭabhaśōṇitapaṭalaparipāṭalāmbaraghaṭitā Á

rājatyacyuta mukharāratināthagajēndraśṛṅkhalā tava raśanā Á Á 40 Á Á

www.prapatti.com 14 Sunder Kidāmbi

prap

atti

dot c

om

Page 16: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

dāsāṇa sacca dīsaidāṇavavīrāṇa dīhaṇiddāsaaṇam Á

tuha uaraṭhṭhiatihuvaṇapāsāakkhambhasacchaam ūrujuam Á Á 41 Á Á

dāsānāṃ satya dṛśyatēdānavavīrāṇāṃ dīrghanidrāśayanam Á

tavōdarasthitatribhuvanaprāsādastambhasacchāyamūruyugam Á Á 41 Á Á

jāṇumaṇidappaṇēṇa ajaṅghāmaragaakaḻāiāē a dhaṇiā Á

accua ṇa muai kantīlacchī va sarōalañchaṇē tuha calaṇē Á Á 42 Á Á

jānumaṇidarpaṇēna cajaṅghāmarakatakaḻācikayā ca dhanyā Á

acyuta na muñcati kāntiḥlakṣmīriva sarōjalāñchanau tava caraṇau Á Á 42 Á Á

suisīmantapasūṇaṃsōhai ṇaasacca tujjha savvasaraṇṇam Á

kamaṇakhaṇajaṇiasuraṇaipasamiatēllōkkapāaaṃ paapadumam Á Á 43 Á Á

śrutisīmantaprasūnaṃśōbhatē natasatya tava sarvaśaraṇyam Á

kramaṇakṣaṇajanitasuranadīpraśamitatrailōkyapātakaṃ padapadmam Á Á 43 Á Á

www.prapatti.com 15 Sunder Kidāmbi

prap

atti

dot c

om

Page 17: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

ia tihuvaṇēkkamūḻamāsādēnti aṇahā amiasāurasam Á

ōsahimahiharapāsēuiaṃ tum ōsahiṃ va dāsaruāṇam Á Á 44 Á Á

iti tribhuvanaikamūlamāsvādayantyanaghā amṛtasvādurasam Á

auṣadhimahīdharapārśvēuditaṃ tvāmauṣadhimiva dāsarujām Á Á 44 Á Á

siddhañjaṇaṃ va sāmaṃtujjha taṇuṃ ṇiavilōaṇēsu khivantā Á

accua lacchiṇivāsaṃṇiccaṇiūḍhaṃ ṇihiṃ va pēcchanti tumam Á Á 45 Á Á

siddhāñjanamiva śyāmāṃtava tanuṃ nijavilōcanēṣu kṣipantaḥ Á

acyuta lakṣmīnivāsaṃnityanigūḍhaṃ nidhimiva paśyanti tvām Á Á 45 Á Á

vihaḍiaṇibiḍandhārōghaḍantajōī tilōaēkkagahavaī Á

diṭhṭhigaō jāṇa tumaṃṇamantasacca ṇa hu tāṇa mōhatiāmā Á Á 46 Á Á

vighaṭitanibiḍāndhakārōghaṭamānajyōtistrilōkaikagrahapatiḥ Á

dṛṣṭigatō yēṣāṃ tvaṃnamatsatya na khalu tēṣāṃ mōhatriyāmā Á Á 46 Á Á

www.prapatti.com 16 Sunder Kidāmbi

prap

atti

dot c

om

Page 18: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

visaarasammi virattāviārajaṇaṇēhi vi ṇa hu vikīrantā Á

jīvantamukkasarisāaccua dīsanti pāvaṇā tuha bhattā Á Á 47 Á Á

viṣayarasē viraktāḥvikārajananairapi na khalu vikriyamāṇāḥ Á

jīvanmuktasadṛśāḥacyuta dṛśyantē pāvanāstava bhaktāḥ Á Á 47 Á Á

gandhavvaṇaarasimiṇaasāricchāṇaṃ sirīṇa vaṇasariāṇam Á

ṇa sumarai tumhagahiōsaraṇāgaasacca saimaō jīvagaō Á Á 48 Á Á

gandharvanagarasvapnasadṛkṣāṇāṃ śrīṇāṃ vanasaritām Á

na smarati tvadgṛhītaḥśaraṇāgatasatya sadāmadō jīvagajaḥ Á Á 48 Á Á

ṇa mahēnti ṇāṇavantātaraṅgaḍiṇḍīrabubbuasaricchāim Á

vihipamuhāṇa paāiṃghaṇakandaḻikandakaaḻikhambhasamāim Á Á 49 Á Á

na mahayanti jñānavantaḥtaraṅgaḍiṇḍīrabudbudasadṛkṣāṇi Á

vidhipramukhāṇāṃ padānighanakandaḻikandakadaḻīstambhasamāni Á Á 49 Á Á

www.prapatti.com 17 Sunder Kidāmbi

prap

atti

dot c

om

Page 19: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

puḻaiasaparasahāvāpurisā ghēttūṇa sāmiṇō tuha sīḻam Á

ṇāha ṇaasacca saghiṇāṇa muanti kahaṃ vi savvajaṇasōhaddam Á Á 50 Á Á

dṛṣṭasvaparasvabhāvāḥpuruṣā gṛhītvā svāminastava śīlam Á

nātha natasatya saghṛṇāḥna muñcanti kathamapi sarvajanasauhārdam Á Á 50 Á Á

māṇamaēsāmaccharaḍambhāsūābhaāmarisalōhamuhā Á

dīsanti ṇa mōhasuādōsā dāsāṇa sacca tuha bhattāṇam Á Á 51 Á Á

mānamadērṣyāmatsaradambhāsūyābhayāmarṣalōbhamukhāḥ Á

dṛśyantē na mōhasutāḥdōṣā dāsānāṃ satya tava bhaktānām Á Á 51 Á Á

jāṇa maī iaramuhīkāḻō saaḻō vi tāṇa kalivitthārō Á

jē tuha paammi pavaṇāṇatthi kalī ṇāavaiṇaaravaē tāṇam Á Á 52 Á Á

yēṣāṃ matiritaramukhīkālaḥ sakalōpi tēṣāṃ kalivistāraḥ Á

yē tava padē pravaṇāḥnāsti kalirnāgapatinagarapatē tēṣām Á Á 52 Á Á

www.prapatti.com 18 Sunder Kidāmbi

prap

atti

dot c

om

Page 20: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

accāsaṇṇaviṇāsāaccua pēcchanti tāvaē bhattajaṇē Á

mōkkharuīṇa sumaggēmūḍhā diahaaramaṇḍalammi va chiddam Á Á 53 Á Á

atyāsannavināśāḥacyuta paśyanti tāvakē bhaktajanē Á

mōkṣarucīnāṃ sumārgēmūḍhā divasakaramaṇḍala iva cchidram Á Á 53 Á Á

ṇituḍiadummāṇaghaṇāṇimmalaguṇaghaḍiatāraāpabbhārā Á

bhāsantabhattijōṇhāṇaasacca phuranti ṇahaṇihā tuha bhattā Á Á 54 Á Á

nitruṭitadurmānaghanāḥnirmalaguṇaghaṭitatārakāprāgbhārāḥ Á

bhāsamānabhaktijyōtsnāḥnatasatya sphuranti nabhōnibhāstava bhaktāḥ Á Á 54 Á Á

ṇa hu jamavisaammi gaīṇaasacca paambuaṃ tuha pavaṇṇāṇam Á

khaliāṇa vi jahajōggaṃsikkhā suddhantakiṅkarāṇa va lahuī Á Á 55 Á Á

na khalu yamaviṣayē gatiḥnatasatya padāmbujaṃ tava prapannānām Á

skhalitānāmapi yathāyōgyaṃśikṣā śuddhāntakiṅkarāṇāmiva laghvī Á Á 55 Á Á

www.prapatti.com 19 Sunder Kidāmbi

prap

atti

dot c

om

Page 21: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

kammagaidōsaduhiākaantabhiuḍībhuaṅgidaṃsaṇatatthā Á

accanti tujjha caḻaṇēaccua pabbhaṭhṭhavammaharasāsāā Á Á 56 Á Á

karmagatidōṣaduḥkhitāḥkṛtāntabhrukuṭībhujaṅgīdarśanatrastāḥ Á

arcanti tava caraṇauacyuta prabhraṣṭamanmatharasāsvādāḥ Á Á 56 Á Á

ālaggai tuha calaṇēaccua vihiṇā vi accaṇā āariā Á

jā ēkkantipauttāsēsaṃ va saaṃ sirēṇa paḍigēṇhasi tam Á Á 57 Á Á

ālagati tava caraṇauacyuta vidhinā’pyarcanā’’caritā Á

yaikāntiprayuktāśēṣāmiva svayaṃ śirasā pratigṛhṇāsi tām Á Á 57 Á Á

tuha muhajōṇhādāviamāṇasasasiantapavahasaṃṇihabā hē Á

accua ṇa muasi bhattēkaḻambagōḻaṇihakaṇṭaantaṇiaṅgē Á Á 58 Á Á

tava mukhajyōtsnādrāvitamānasaśaśikāntapravāhasaṃnibhabāṣpān Á

acyuta na muñcasi bhaktānkadambagōḻanibhakaṇṭakāyamānanijāṅgān Á Á 58 Á Á

www.prapatti.com 20 Sunder Kidāmbi

prap

atti

dot c

om

Page 22: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

savvēsu vi ṇivvērāsaraṇāgaasacca gahiasāsaadhammā Á

gaasaṅgā tuha bhattājanti tumam ēvva duḻḻaham iarēhim Á Á 59 Á Á

sarvēṣvapi nirvairāḥśaraṇāgatasatya gṛhītaśāśvatadharmāḥ Á

gatasaṅgāstava bhaktāḥyānti tvāmēva durlabhamitaraiḥ Á Á 59 Á Á

ahivaiṇaarinda tumamāsaṇṇaṃ vi gaaṇaṃ va sai duggējjham Á

visaēsu vilaggantātūrantā vi ṇa lahanti ḍōlantamaṇā Á Á 60 Á Á

ahipatinagarēndra tvāmāsannamapi gaganamiva sadā durgrāhyam Á

viṣayēṣu vilagantaḥtvaramāṇā api na labhantē ḍōlāyamānamanasaḥ Á Á 60 Á Á

bhattā tāvaasēvārasabhariā saalarakkhaṇōsuaruiṇā Á

karaṇāi dharanti ciraṃkaṅkhia mōkhkhā vi accua tuē ṭhaviā Á Á 61 Á Á

bhaktāstāvakasēvārasabharitāḥ sakalarakṣaṇōtsukarucinā Á

karaṇāni dharanti ciraṃkāṅkṣitamōkṣā apyacyuta tvayā sthāpitāḥ Á Á 61 Á Á

www.prapatti.com 21 Sunder Kidāmbi

prap

atti

dot c

om

Page 23: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

ṭhiraguṇagirijaṇiēhiṃsantārēsi ṇaasacca ṇiabhattēhim Á

jammaparivāḍijalahiṃjaṅgamaṭhirasēudaṃsaṇijjēhi jaṇē Á Á 62 Á Á

sthiraguṇagirijanitaiḥsantārayasi natasatya nijabhaktaiḥ Á

janmaparipāṭijaladhiṃjaṅgamasthirasētudarśanīyairjanān Á Á 62 Á Á

pasamiabhavantarabhaāpattaṃ pattaṃ hiaṃ ti paripēcchantā Á

bhāvēnti tujjha bhattāpiāihiṃ va ṇaasacca paccimadiaham Á Á 63 Á Á

praśamitabhavāntarabhayāḥprāptaṃ prāptaṃ hitamiti paripaśyantaḥ Á

bhāvayanti tava bhaktāḥpriyātithimiva natasatya paścimadivasam Á Á 63 Á Á

paaḍatimirammi bhuvaṇēpattapaḍiṭhṭhāviaparamaṇāṇapaīvā Á

ṇijjanti accua tuēṇiaṃ paaṃ sai saaṃpahaṃ kaakajjā Á Á 64 Á Á

prakaṭatimirē bhuvanēpātrapratiṣṭhāpitaparamajñānapradīpāḥ Á

nīyantē’cyuta tvayānijaṃ padaṃ sadā svayaṃprabhaṃ kṛtakāryāḥ Á Á 64 Á Á

www.prapatti.com 22 Sunder Kidāmbi

prap

atti

dot c

om

Page 24: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

diḍhativvabhattiṇaaṇāparipēcchantā ahindauraṇāha tumam Á

pattā tuha sāujjaṃpantiṃ pūrēnti paṇṇaindamuhāṇam Á Á 65 Á Á

dṛḍhatīvrabhaktinayanāḥparipaśyantō’hīndrapuranātha tvām Á

prāptāstava sāyujyaṃpaṅktiṃ pūrayanti pannagēndramukhānām Á Á 65 Á Á

saṃṇaasuḻaham accuasamāhisōvāṇakamaviḻambavimuhiā Á

saraṇaṃ gantūṇa tumaṃmuttā muuundakhattabandhuppamuhā Á Á 66 Á Á

sannatasulabhamacyutasamādhisōpānakramavilambavimukhitāḥ Á

śaraṇaṃ gatvā tvāṃmuktā mucukundakṣatrabandhupramukhāḥ Á Á 66 Á Á

dēvāṇa pasusamāṇōjantū gantūṇa dēvaṇāha tuha paam Á

tēhiṃ cia savvēhiṃsaṃsaramāṇēhi hōi sai diṇṇabaḻī Á Á 67 Á Á

dēvānāṃ paśusamānōjanturgatvā dēvanātha tava padam Á

tairēva sarvaiḥsaṃsāramāṇairbhavati sadā dattabaliḥ Á Á 67 Á Á

www.prapatti.com 23 Sunder Kidāmbi

prap

atti

dot c

om

Page 25: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

mōhandhāramahaṇṇavamucchiamāāmahāraaṇipaccūhō Á

accua tujjha kaḍakkhōvimuttipatthāṇapuḍamapariarabandhō Á Á 68 Á Á

mōhāndhakāramahārṇavamūrchitamāyāmahārajanipratyūṣaḥ Á

acyuta tava kaṭākṣōvimuktiprasthānaprathamaparikarabandhaḥ Á Á 68 Á Á

mōkkhasuharukkhamūḻaṃmōhajarāuramahārasāaṇapavaram Á

saalakusalēkkakhēttaṃkiṅkarasacca tuha kittaṇam amiaṇiham Á Á 69 Á Á

mōkṣasukhavṛkṣamūlaṃmōhajarāturamahārasāyanapravaram Á

sakalakuśalaikakṣētraṃkiṅkarasatya tava kīrtanamamṛtanibham Á Á 69 Á Á

ṇatthi ahikkamaṇāsōvicchēammi vi ṇa paccavāapasaṅgō Á

sappā vi tuha sapajjārakkhai accua mahattarādu bhaādō Á Á 70 Á Á

nāstyamikramanāśōvicchēdē’pi na pratyavāyaprasaṅgaḥ Á

svalpā’pi tava saparyārakṣatyacyuta mahattarātbhayāt Á Á 70 Á Á

www.prapatti.com 24 Sunder Kidāmbi

prap

atti

dot c

om

Page 26: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

apasāē apasaṇṇātujjha pasāammi dāsasacca pasaṇṇā Á

ārajjhā hōnti parēkiṃ tēhi pasaṅgalambhiapahāvēhim Á Á 71 Á Á

aprasādē aprasannāḥtava prasādē dāsasatya prasannāḥ Á

ārādhyā bhavanti parēkiṃ taiḥ prasaṅgalambhitaprabhāvaiḥ Á Á 71 Á Á

iaratiasā pasaṇṇākiṅkarasacca maha kiṃ ṇu kāhinti hiam Á

ṇīhāraghaṇasaēhiṃṇahu pūrijjai kahaṃ vi cāaatiṇhā Á Á 72 Á Á

itaratridaśāḥ prasannāḥkiṅkarasatya mama kiṃ nu kariṣyanti hitam Á

nīhāraghanaśataiḥna khalu pūryatē kathamapi cātakatṛṣṇā Á Á 72 Á Á

aṇugaasuhamiatiṇhāaccua vīsamai tujjha māmaatiṇhā Á

pavahēsu pasariāēāsiapavahantaghaṇakivāsariāē Á Á 73 Á Á

anugatasukhamṛgatṛṣṇāacyuta viśrāmyati tava māmakatṛṣṇā Á

pravāhēṣu prasṛtāyāḥāśritapravahaddhanakṛpāsaritaḥ Á Á 73 Á Á

www.prapatti.com 25 Sunder Kidāmbi

prap

atti

dot c

om

Page 27: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

vialasaalaṅgavisamēdhammē ṇaasacca dhaaṇihē dhārēntō Á

kantārapanthaō viakhaḻantacaḻaṇōmhi kāaravisīrantō Á Á 74 Á Á

vikalasakalāṅgaviṣamāndharmān natasatya dhvajanibhān dhārayan Á

kāntārapānthaka ivaskhalaccaraṇō’smi kātaraviśīryamāṇaḥ Á Á 74 Á Á

ṭhiradhammavammathaiamadhammapavaṇāṇa aggakhandhapauttam Á

aghaḍantavipaḍisāramaccua maṃ hasasi ṇūṇa lacchisamakkham Á Á 75 Á Á

sthiradharmavarmasthagitamadharmapravaṇānāmagraskandhapravṛttam Á

aghaṭamānavipratīsāramacyuta māṃ hasasi nūnaṃ lakṣmīsamakṣam Á Á 75 Á Á

tarium accua duriamimammi dēhammi ēkkadiahē vi kaam Á

kāḻō aḻaṃ ṇa saaḻōkaḻuṇāē tujjha puṇṇapattaṃ mhi imō Á Á 76 Á Á

taritumacyuta duritamasmin dēha ēkadivasē’pikṛtam Á

kālō’laṃ na sakalaḥkaruṇāyāstava pūrṇapātramasmyayam Á Á 76 Á Á

www.prapatti.com 26 Sunder Kidāmbi

prap

atti

dot c

om

Page 28: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

accua tujjha guṇāṇaṃmaha dōsāṇaṃ vi ṇatthi kuttha vi gaṇaṇā Á

taha vi jaō puḍhamāṇamahiaṃ līṇāṇa hōi ṇa hu dōbbaḻḻam Á Á 77 Á Á

acyuta tava guṇānāṃmama dōṣāṇāmapi nāsti kutrāpi gaṇanā Á

tathāpi jayaḥ prathamānāmadhikaṃ līnānāṃ bhavati na khalu daurbalyam Á Á 77 Á Á

rattiṃ diaham accuatuḍiapaḍantāi āudumakhaṇḍāim Á

daṭhṭhūṇa vi dariamaṇaṃbālam ēṇiṃha vi bharasu mam apamattō Á Á 78 Á Á

rātriṃ divasamacyutatraṭitapatantyāyurdrumakhaṇḍāni Á

dṛṣṭvāpi dṛptamanasaṃbālamidānīmapi bharasva māmapramattaḥ Á Á 78 Á Á

ṇīsāsasaṅkaṇijjēdēhē paḍaḻantasaḻilabindusaricchē Á

muṇasi ṇaasacca tuṃ maṃjaranta karaṇē vi dīhajōvvaṇatiṇham Á Á 79 Á Á

niśvāsaśaṅkanīyēdēhē paṭalāntasalilabindusadṛkṣē Á

jānāsi natasatya tvaṃ māṃjaratkaraṇē’pi dīrghayauvanatṛṣṇam Á Á 79 Á Á

www.prapatti.com 27 Sunder Kidāmbi

prap

atti

dot c

om

Page 29: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

amuṇiaṇiakāavvaṃtiḻaggamuṇiēsu maṃ vi paḍiūḻagaim Á

ia ṇiasahāvaviḻiaṃhāuṃ dāsāṇa sacca ṇahu tuha juttam Á Á 80 Á Á

ajñātanijakartavyaṃyadṛcchajñātēṣu māmapi pratikūlagatim Á

iti nijasvabhāvavrīḍitaṃhātuṃ dāsānāṃ satya na khalu tava yuktam Á Á 80 Á Á

kōhaṃ kiṃ karaṇijjaṃpariharaṇijjaṃ vi kiṃti jāṇasi savvam Á

tīrasi a taṃ hiaṃ mahatiasēsara kuṇasu ṇiahiaaṇikkhittam Á Á 81 Á Á

kō’haṃ kiṃ karaṇīyaṃpariharaṇīyamapi kimiti jānāsi sarvam Á

śaknōṣi ca taddhitaṃ mamatridaśēśvara kuruṣva nijahṛdayanikṣiptam Á Á 81 Á Á

ēṇiṃha uvariṃ vi imōguṇagahiō dāruputtaō va paravasō Á

tassa vi maha tiasēsaratīsu vi karaṇēsu hōsu suhasaṅkappō Á Á 82 Á Á

idānīmuparyapyayaṃguṇagṛhītō dāruputraka iva paravaśaḥ Á

tasyāpi mama tridaśēśvaratriṣvapi karaṇēṣu bhava sukhasaṅkalpaḥ Á Á 82 Á Á

www.prapatti.com 28 Sunder Kidāmbi

prap

atti

dot c

om

Page 30: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

ṇiakammaṇiaḻajuaḻamaccua kāūṇa maha piappiavaggē Á

kāhē ghōrakaḻēvarakārāgharakuharaṇiggaaṃ kāhisi mam Á Á 83 Á Á

nijakarmanigaḻayugaḻamacyuta kṛtvā mama priyāpriya vargē Á

kadā ghōrakalēbarakārāgṛhakuharanirgataṃ kariṣyasi mām Á Á 83 Á Á

haddē tumammi kaiāvissamiaṃ bamhadhamaṇimaggaṇihintam Á

diṇaaradiṇṇaggakaramaccua dacchihisi daiaḍimbhaṃ via mam Á Á 84 Á Á

hārdē tvayi kadāviśrāntaṃ brahmadhamanimārgagamiṣyantam Á

dinakaradattāgrakaramacyuta drakṣyasi dayitaḍimbhamiva mām Á Á 84 Á Á

kāhē amāṇavantāaggimuhā āivāhiā tuha purisā Á

aiḻaṅghēhinti mimamaccua tamagahaṇatiuṇamarukantāram Á Á 85 Á Á

kadā amānavāntāagnimukhā ātivāhikāstava puruṣāḥ Á

atilaṅghayiṣyanti māmacyuta tamōgahanatriguṇamaruāntāram Á Á 85 Á Á

www.prapatti.com 29 Sunder Kidāmbi

prap

atti

dot c

om

Page 31: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

laṅghiaviraāsariaṃlambhiasaisuddhasattamaasōmmataṇum Á

kaabamhālaṅkāraṃkāhisi ṇaasacca kiṅkaraṃ kāhē mam Á Á 86 Á Á

laṅghitavirajāsaritaṃlambhitasadāśuddhasattvamayasaumyatanum Á

kṛtabrahmālaṅkāraṃkariṣyasi natasatya kiṅkaraṃ kadā mām Á Á 86 Á Á

saṃsārasāarāōukkhittaṃ tiasaṇāha phuriāḻōam Á

kāhēkāhisi hiaēkōtthuhamaṇidappaṇaṃ va lacchipuḻaiam Á Á 87 Á Á

saṃsārasāgarādutkṣiptaṃ tridaśanātha sphuritālōkam Á

kadā kariṣyasi hṛdayēkaustubhamaṇidarpaṇamiva lakṣmīpulakitam Á Á 87 Á Á

kāhē tuha paapaumēhōhimi ṇaasacca kēḻikantatihuvaṇē Á

maaṇariumauḍamaṇḍaṇasurasariāsōttasūiamahuppavahē Á Á 88 Á Á

kadā tava padapadmēbhaviṣyāmi natasatya kēḻikrāntatribhuvanē Á

madanaripumakuṭamaṇḍanasurasaritstrōtassūcitamadhupravāhē Á Á 88 Á Á

www.prapatti.com 30 Sunder Kidāmbi

prap

atti

dot c

om

Page 32: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

uvaṇisaāsirakusumamuttēṃsēūṇa tuha paambuajuaḻam Á

daiō hōhimi kaiādāsō dāsāṇa sacca sūrisaricchō Á Á 89 Á Á

upaniṣacchiraḥkusumamuttaṃsya tava padāmbujayugaḻam Á

dayitō bhaviṣyāmi kadādāsō dāsānāṃ satya sūrisadṛkṣaḥ Á Á 89 Á Á

auṇōṇiuttijōggamōāravihārasahaarattaṇadhaṇiam Á

appasamabhōamēttamaṇuhōhisi dēvaṇāha kāhē ṇu mimam Á Á 90 Á Á

apunarnivṛttiyōgyamavatāravihārasahacaratvadhanyam Á

ātmasamabhōgamātramanubhaviṣyasi dēvanātha kadā nu mām Á Á 90 Á Á

ia phuḍamaṇōrahaṃ mamēārisavaaṇamēttasāraṃ vasaam Á

kuṇasu ṇia guṇagaṇēhiṃsaccaṃ dāsāṇa sacca sai sacchandō Á Á 91 Á Á

iti sphuṭamanōrathaṃ māmētādṛśavacanamātrasāraṃ vaśagam Á

kuruṣva nijaguṇagaṇaiḥsatyaṃ dāsānāṃ satya sadā svacchandaḥ Á Á 91 Á Á

www.prapatti.com 31 Sunder Kidāmbi

prap

atti

dot c

om

Page 33: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

bāḻapavagōvva taraḻōmāruijāitti sāaraṃ tariumaṇō Á

patthēmi tumam accuakaṅkhiapaapauma khamasu maha kāvēam Á Á 92 Á Á

bālaplavaga iva taraḻōmārutijātiriti sāgaraṃ taritumanāḥ Á

prārthayē tvāmacyutakāṅkṣitapadapadma kṣamasva mama kāpēyam Á Á 92 Á Á

accua visaakkantaṃbhavaṇṇavāvattabhamiṇibuḍḍajjantam Á

jaṇaṇī thaṇandhaaṃ viamam uddhariūṇa sēvasu saaṃ paccham Á Á 93 Á Á

acyuta viṣayākrāntaṃbhavārṇavāvartabhraminimajjantam Á

jananī stanandhayamivamāmuddhṛtya sēvasva svayaṃ pathyam Á Á 93 Á Á

kammamaaghammataviaṃsuhamiatiṇhāhi kāhi vi ataṇṇāam Á

kārēsu ṇivvuaṃ maṃkaraāsisirōhi accua kaḍakkhēhim Á Á 94 Á Á

karmamayagharmataptaṃsukhamṛgatṛṣṇābhiḥ kābhirapyanārdram Á

kārayasva nirvṛtaṃ māṃkarakāśiśirairacyuta kaṭākṣaiḥ Á Á 94 Á Á

www.prapatti.com 32 Sunder Kidāmbi

prap

atti

dot c

om

Page 34: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

tuha cintaṇavimuhāṇaṃdiṭṭhivisāṇaṃ va daṃsaṇāu mōēntō Á

amiamuhāṇaṃ via mamaccua bhattāṇa ṇēsu ṇaaṇāsāram Á Á 95 Á Á

tava cintanavimukhānāṃdṛṣṭiviṣāṇāmiva darśanānmōcayan Á

amṛtamukhānāmiva māmacyuta bhaktānāṃ gamaya nayanāsāram Á Á 95 Á Á

visamiḻiamahuṇihēsu ataṇapaḍimēsu a paḍiggahēsu paḻuṭhiam Á

amiaṇihimmi va accuaṭhāvēsu tumammi ṇimmamaṃ maha hiaam Á Á 96 Á Á

viṣamiḻitamadhunibhēṣu catṛṇapratimēṣu ca pratigrahēṣu praluṭhitam Á

amṛtanidhāvivācyutasthāpaya tvayi nirmamaṃ mama hṛdayam Á Á 96 Á Á

ṇiccam imammi kivaṇēṇikkhiva ṇamanta sacca ṇihisāricchē Á

pavahantaṇahapahājharapasamiapaṇamantasañjarē tuha calaṇē Á Á 97 Á Á

nityamasmin kṛpaṇēnikṣipa namatsatya nidhisadṛkṣau Á

pravahannakhaprabhājharapraśamitapraṇamatsañjvarau tava caraṇau Á Á 97 Á Á

www.prapatti.com 33 Sunder Kidāmbi

prap

atti

dot c

om

Page 35: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

saraṇāgaōtti jaṇiējaṇavāē vi jai accua ṇa rakkhasi mam Á

hōjja khu sāara ghōsōsāarapuḻiṇammi tārisaṃ tuha vaaṇam Á Á 98 Á Á

śaraṇāgata iti janitējanavādē’pi yadyacyuta na rakṣasi mām Á

bhavēt khalu sāgaraghōṣaḥsāgarapuḻinē tādṛśaṃ tava vacanam Á Á 98 Á Á

ṇikkhittō mhi a agaīṇivuṇēhi tumammi ṇāha kāruṇiēhim Á

tē tuha daṭhṭhūṇa piēṇihuaṃ ṇaasacca bharasu appāṇa bharam Á Á 99 Á Á

nikṣiptō’smi cāgatiḥnipuṇaistvayi nātha kāruṇikaiḥ Á

tāṃstava dṛṣṭvā priyānnibhṛtaṃ natasatya bharasvātmanō bharam Á Á 99 Á Á

ṇaasacca pakkaṇāṇiagaḻiacilāabhamaṇiakumāraṃ va ṇivō Á

hōjjantajōvvaṇavahuṃvarōvva maṃ lahasu mantiaṇaviṇṇaviam Á Á 100 Á Á

natasatya pakkaṇānītagaḻitakirātabhramanijakumāramiva nṛpaḥ Á

bhaviṣyadyauvanavadhūṃvara iva māṃ labhasva mantrijanavijñāpitam Á Á 100 Á Á

www.prapatti.com 34 Sunder Kidāmbi

prap

atti

dot c

om

Page 36: ÁÁ´sr¯ı-accu.asa.a.am ÁÁ - Prapatti€¦ · ´sr¯ı-accu.asa.a.am kappesi kam. khi.¯a.im. kappadumo vva siri kan˜can.a la.¯a sahi.o Á n.a.asacca sa.i phal¯a.im. n.i.a

śrīdēśikastōtrāṇi śrī accuasaaam

ia kaitakkiakēsarivēantāariavēṅkaḍēsaviraiam Á

suhaam accuasaaaṃsahiaahiaēsu sōhau samaggaguṇam Á Á 101 Á Á

iti kavitārkikakēsarivēdāntācāryavēṅkaṭēśaviracitam Á

subhagamacyutaśatakaṃsahṛdayahṛdayēṣu śōbhatāṃ samagraguṇam Á Á 101 Á Á

Á Á iti acyutaśatakaṃ samāptam Á Ákavitārkikasiṃhāya kalyāṇaguṇaśālinē Áśrīmatē vēṅkaṭēśāya vēdāntaguravē namaḥ Á Á

www.prapatti.com 35 Sunder Kidāmbi

prap

atti

dot c

om