sree lalita sahasra nama stotram · 2021. 1. 2. · sree lalita sahasra nama stotram ōṃ || asya...

28
Sree Lalita Sahasra Nama Stotram ōṃ || asya śrī lalitā divya sahasranāma stōtra mahāmantrasya, vaśinyādi vāgdēvatā ṛṣayaḥ, anuṣṭup Chandaḥ, śrī lalitā parābhaṭṭārikā mahā tripura sundarī dēvatā, aiṃ bījaṃ, klīṃ śaktiḥ, sauḥ kīlakaṃ, mama dharmārtha kāma mōkṣa chaturvidha phalapuruṣārtha siddhyarthē lalitā tripurasundarī parābhaṭṭārikā sahasra nāma japē viniyōgaḥ karanyāsaḥ aiṃ aṅguṣṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ anāmikābhyāṃ namaḥ, klīṃ kaniṣṭhikābhyāṃ namaḥ, aiṃ karatala karapṛṣṭhābhyāṃ namaḥ aṅganyāsaḥ aiṃ hṛdayāya namaḥ, klīṃ śirasē svāhā, sauḥ śikhāyai vaṣaṭ, sauḥ kavachāya huṃ, klīṃ nētratrayāya vauṣaṭ, aiṃ astrāyaphaṭ, bhūrbhuvassuvarōmiti digbandhaḥ dhyānaṃ 1 https://www.vignanam.org

Upload: others

Post on 26-Jan-2021

43 views

Category:

Documents


0 download

TRANSCRIPT

  • SreeLalitaSahasraNamaStotram

    ōṃ||

    asyaśrīlalitādivyasahasranāmastōtramahāmantrasya,vaśinyādivāgdēvatāṛṣayaḥ,anuṣṭupChandaḥ,śrīlalitāparābhaṭṭārikāmahātripurasundarīdēvatā,aiṃbījaṃ,klīṃśaktiḥ,sauḥkīlakaṃ,mamadharmārthakāmamōkṣachaturvidhaphalapuruṣārthasiddhyarthēlalitātripurasundarīparābhaṭṭārikāsahasranāmajapēviniyōgaḥ

    karanyāsaḥaiṃaṅguṣṭābhyāṃnamaḥ,klīṃtarjanībhyāṃnamaḥ,sauḥmadhyamābhyāṃnamaḥ,sauḥanāmikābhyāṃnamaḥ,klīṃkaniṣṭhikābhyāṃnamaḥ,aiṃkaratalakarapṛṣṭhābhyāṃnamaḥ

    aṅganyāsaḥaiṃhṛdayāyanamaḥ,klīṃśirasēsvāhā,sauḥśikhāyaivaṣaṭ,sauḥkavachāyahuṃ,klīṃnētratrayāyavauṣaṭ,aiṃastrāyaphaṭ,bhūrbhuvassuvarōmitidigbandhaḥ

    dhyānaṃ

    1

    https://www.vignanam.org

    https://www.vignanam.org

  • aruṇāṃkaruṇātaraṅgitākṣīṃdhṛtapāśāṅkuśapuṣpabāṇachāpām|aṇimādibhirāvṛtāṃmayūkhaiḥahamityēvavibhāvayēbhavānīm||1||

    dhyāyētpadmāsanasthāṃvikasitavadanāṃpadmapatrāyatākṣīṃhēmābhāṃpītavastrāṃkarakalitalasamaddhēmapadmāṃvarāṅgīm|sarvālaṅkārayuktāṃsakalamabhayadāṃbhaktanamrāṃbhavānīṃśrīvidyāṃśāntamūrtiṃsakalasurasutāṃsarvasampat-pradātrīm||2||

    sakuṅkumavilēpanāmaḻikachumbikastūrikāṃsamandahasitēkṣaṇāṃsaśarachāpapāśāṅkuśām|aśēṣajanamōhinīmaruṇamālyabhūṣōjjvalāṃjapākusumabhāsurāṃjapavidhausmarēdambikām||3||

    sindhūrāruṇavigrahāṃtriṇayanāṃmāṇikyamauḻisphura-ttārānāyakaśēkharāṃsmitamukhīmāpīnavakṣōruhām|pāṇibhyāmalipūrṇaratnachaṣakaṃraktōtpalaṃbibhratīṃsaumyāṃratnaghaṭastharaktacharaṇāṃ

    2

    https://www.vignanam.org

    https://www.vignanam.org

  • dhyāyētparāmambikām||4||

    lamityādipañchapūjāṃvibhāvayēt

    laṃpṛthivītattvātmikāyaiśrīlalitādēvyaigandhaṃparikalpayāmihaṃākāśatattvātmikāyaiśrīlalitādēvyaipuṣpaṃparikalpayāmiyaṃvāyutattvātmikāyaiśrīlalitādēvyaidhūpaṃparikalpayāmiraṃvahnitattvātmikāyaiśrīlalitādēvyaidīpaṃparikalpayāmivaṃamṛtatattvātmikāyaiśrīlalitādēvyaiamṛtanaivēdyaṃparikalpayāmisaṃsarvatattvātmikāyaiśrīlalitādēvyaitāmbūlādisarvōpachārānparikalpayāmi

    gururbrahmagururviṣṇuḥgururdēvōmahēśvaraḥ|gurussākṣātparabrahmatasmaiśrīguravēnamaḥ||

    hariḥōṃ

    śrīmātā,śrīmahārājñī,śrīmat-siṃhāsanēśvarī|

    3

    https://www.vignanam.org

    https://www.vignanam.org

  • chidagnikuṇḍasambhūtā,dēvakāryasamudyatā||1||

    udyadbhānusahasrābhā,chaturbāhusamanvitā|rāgasvarūpapāśāḍhyā,krōdhākārāṅkuśōjjvalā||2||

    manōrūpēkṣukōdaṇḍā,pañchatanmātrasāyakā|nijāruṇaprabhāpūramajjad-brahmāṇḍamaṇḍalā||3||

    champakāśōkapunnāgasaugandhikalasatkachākuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitā||4||

    aṣṭamīchandravibhrājadaḻikasthalaśōbhitā|mukhachandrakaḻaṅkābhamṛganābhiviśēṣakā||5||

    vadanasmaramāṅgalyagṛhatōraṇachillikā|vaktralakṣmīparīvāhachalanmīnābhalōchanā||6||

    navachampakapuṣpābhanāsādaṇḍavirājitā|tārākāntitiraskārināsābharaṇabhāsurā||7||

    kadambamañjarīkluptakarṇapūramanōharā|tāṭaṅkayugaḻībhūtatapanōḍupamaṇḍalā||8||

    4

    https://www.vignanam.org

    https://www.vignanam.org

  • padmarāgaśilādarśaparibhāvikapōlabhūḥ|navavidrumabimbaśrīḥnyakkāriradanachChadā||9||

    śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalā|karpūravīṭikāmōdasamākarṣaddigantarā||10||

    nijasallāpamādhuryavinirbhatsitakachChapī|mandasmitaprabhāpūramajjat-kāmēśamānasā||11||

    anākalitasādṛśyachubukaśrīvirājitā|kāmēśabaddhamāṅgalyasūtraśōbhitakantharā||12||

    kanakāṅgadakēyūrakamanīyabhujānvitā|ratnagraivēyachintākalōlamuktāphalānvitā||13||

    kāmēśvaraprēmaratnamaṇipratipaṇastanī|nābhyālavālarōmāḻilatāphalakuchadvayī||14||

    lakṣyarōmalatādhāratāsamunnēyamadhyamā|stanabhāradaḻan-madhyapaṭṭabandhavaḻitrayā||15||

    aruṇāruṇakausumbhavastrabhāsvat-kaṭītaṭī|ratnakiṅkiṇikāramyaraśanādāmabhūṣitā||16||

    5

    https://www.vignanam.org

    https://www.vignanam.org

  • kāmēśajñātasaubhāgyamārdavōrudvayānvitā|māṇikyamakuṭākārajānudvayavirājitā||17||

    indragōpaparikṣiptasmaratūṇābhajaṅghikā|gūḍhagulbhākūrmapṛṣṭhajayiṣṇuprapadānvitā||18||

    nakhadīdhitisañChannanamajjanatamōguṇā|padadvayaprabhājālaparākṛtasarōruhā||19||

    śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujā|marāḻīmandagamanā,mahālāvaṇyaśēvadhiḥ||20||

    sarvāruṇā'navadyāṅgīsarvābharaṇabhūṣitā|śivakāmēśvarāṅkasthā,śivā,svādhīnavallabhā||21||

    sumērumadhyaśṛṅgasthā,śrīmannagaranāyikā|chintāmaṇigṛhāntasthā,pañchabrahmāsanasthitā||22||

    mahāpadmāṭavīsaṃsthā,kadambavanavāsinī|sudhāsāgaramadhyasthā,kāmākṣīkāmadāyinī||23||

    dēvarṣigaṇasaṅghātastūyamānātmavaibhavā|

    6

    https://www.vignanam.org

    https://www.vignanam.org

  • bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitā||24||

    sampatkarīsamārūḍhasindhuravrajasēvitā|aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvṛtā||25||

    chakrarājarathārūḍhasarvāyudhapariṣkṛtā|gēyachakrarathārūḍhamantriṇīparisēvitā||26||

    kirichakrarathārūḍhadaṇḍanāthāpuraskṛtā|jvālāmālinikākṣiptavahniprākāramadhyagā||27||

    bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitā|nityāparākramāṭōpanirīkṣaṇasamutsukā||28||

    bhaṇḍaputravadhōdyuktabālāvikramananditā|mantriṇyambāvirachitaviṣaṅgavadhatōṣitā||29||

    viśukraprāṇaharaṇavārāhīvīryananditā|kāmēśvaramukhālōkakalpitaśrīgaṇēśvarā||30||

    mahāgaṇēśanirbhinnavighnayantrapraharṣitā|bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇī||31||

    7

    https://www.vignanam.org

    https://www.vignanam.org

  • karāṅguḻinakhōtpannanārāyaṇadaśākṛtiḥ|mahāpāśupatāstrāgninirdagdhāsurasainikā||32||

    kāmēśvarāstranirdagdhasabhaṇḍāsuraśūnyakā|brahmōpēndramahēndrādidēvasaṃstutavaibhavā||33||

    haranētrāgnisandagdhakāmasañjīvanauṣadhiḥ|śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā||34||

    kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī|śaktikūṭaikatāpannakaṭyathōbhāgadhāriṇī||35||

    mūlamantrātmikā,mūlakūṭatrayakaḻēbarā|kuḻāmṛtaikarasikā,kuḻasaṅkētapālinī||36||

    kuḻāṅganā,kuḻāntaḥsthā,kauḻinī,kuḻayōginī|akuḻā,samayāntaḥsthā,samayāchāratatparā||37||

    mūlādhāraikanilayā,brahmagranthivibhēdinī|maṇipūrāntaruditā,viṣṇugranthivibhēdinī||38||

    ājñāchakrāntarāḻasthā,rudragranthivibhēdinī|sahasrārāmbujārūḍhā,sudhāsārābhivarṣiṇī||39||

    8

    https://www.vignanam.org

    https://www.vignanam.org

  • taṭillatāsamaruchiḥ,ṣaṭ-chakrōparisaṃsthitā|mahāśaktiḥ,kuṇḍalinī,bisatantutanīyasī||40||

    bhavānī,bhāvanāgamyā,bhavāraṇyakuṭhārikā|bhadrapriyā,bhadramūrti,rbhaktasaubhāgyadāyinī||41||

    bhaktipriyā,bhaktigamyā,bhaktivaśyā,bhayāpahā|śāmbhavī,śāradārādhyā,śarvāṇī,śarmadāyinī||42||

    śāṅkarī,śrīkarī,sādhvī,śarachchandranibhānanā|śātōdarī,śāntimatī,nirādhārā,nirañjanā||43||

    nirlēpā,nirmalā,nityā,nirākārā,nirākulā|nirguṇā,niṣkaḻā,śāntā,niṣkāmā,nirupaplavā||44||

    nityamuktā,nirvikārā,niṣprapañchā,nirāśrayā|nityaśuddhā,nityabuddhā,niravadyā,nirantarā||45||

    niṣkāraṇā,niṣkaḻaṅkā,nirupādhi,rnirīśvarā|nīrāgā,rāgamathanī,nirmadā,madanāśinī||46||

    niśchintā,nirahaṅkārā,nirmōhā,mōhanāśinī|

    9

    https://www.vignanam.org

    https://www.vignanam.org

  • nirmamā,mamatāhantrī,niṣpāpā,pāpanāśinī||47||

    niṣkrōdhā,krōdhaśamanī,nirlōbhā,lōbhanāśinī|niḥsaṃśayā,saṃśayaghnī,nirbhavā,bhavanāśinī||48||

    nirvikalpā,nirābādhā,nirbhēdā,bhēdanāśinī|nirnāśā,mṛtyumathanī,niṣkriyā,niṣparigrahā||49||

    nistulā,nīlachikurā,nirapāyā,niratyayā|durlabhā,durgamā,durgā,duḥkhahantrī,sukhapradā||50||

    duṣṭadūrā,durāchāraśamanī,dōṣavarjitā|sarvajñā,sāndrakaruṇā,samānādhikavarjitā||51||

    sarvaśaktimayī,sarvamaṅgaḻā,sadgatipradā|sarvēśvarī,sarvamayī,sarvamantrasvarūpiṇī||52||

    sarvayantrātmikā,sarvatantrarūpā,manōnmanī|māhēśvarī,mahādēvī,mahālakṣmī,rmṛḍapriyā||53||

    mahārūpā,mahāpūjyā,mahāpātakanāśinī|mahāmāyā,mahāsattvā,mahāśaktirmahāratiḥ||54||

    10

    https://www.vignanam.org

    https://www.vignanam.org

  • mahābhōgā,mahaiśvaryā,mahāvīryā,mahābalā|mahābuddhi,rmahāsiddhi,rmahāyōgēśvarēśvarī||55||

    mahātantrā,mahāmantrā,mahāyantrā,mahāsanā|mahāyāgakramārādhyā,mahābhairavapūjitā||56||

    mahēśvaramahākalpamahātāṇḍavasākṣiṇī|mahākāmēśamahiṣī,mahātripurasundarī||57||

    chatuḥṣaṣṭyupachārāḍhyā,chatuṣṣaṣṭikaḻāmayī|mahāchatuṣṣaṣṭikōṭiyōginīgaṇasēvitā||58||

    manuvidyā,chandravidyā,chandramaṇḍalamadhyagā|chārurūpā,chāruhāsā,chāruchandrakaḻādharā||59||

    charācharajagannāthā,chakrarājanikētanā|pārvatī,padmanayanā,padmarāgasamaprabhā||60||

    pañchaprētāsanāsīnā,pañchabrahmasvarūpiṇī|chinmayī,paramānandā,vijñānaghanarūpiṇī||61||

    dhyānadhyātṛdhyēyarūpā,dharmādharmavivarjitā|viśvarūpā,jāgariṇī,svapantī,taijasātmikā||62||

    11

    https://www.vignanam.org

    https://www.vignanam.org

  • suptā,prājñātmikā,turyā,sarvāvasthāvivarjitā|sṛṣṭikartrī,brahmarūpā,gōptrī,gōvindarūpiṇī||63||

    saṃhāriṇī,rudrarūpā,tirōdhānakarīśvarī|sadāśivānugrahadā,pañchakṛtyaparāyaṇā||64||

    bhānumaṇḍalamadhyasthā,bhairavī,bhagamālinī|padmāsanā,bhagavatī,padmanābhasahōdarī||65||

    unmēṣanimiṣōtpannavipannabhuvanāvaḻiḥ|sahasraśīrṣavadanā,sahasrākṣī,sahasrapāt||66||

    ābrahmakīṭajananī,varṇāśramavidhāyinī|nijājñārūpanigamā,puṇyāpuṇyaphalapradā||67||

    śrutisīmantasindhūrīkṛtapādābjadhūḻikā|sakalāgamasandōhaśuktisampuṭamauktikā||68||

    puruṣārthapradā,pūrṇā,bhōginī,bhuvanēśvarī|ambikā,'nādinidhanā,haribrahmēndrasēvitā||69||

    nārāyaṇī,nādarūpā,nāmarūpavivarjitā|

    12

    https://www.vignanam.org

    https://www.vignanam.org

  • hrīṅkārī,hrīmatī,hṛdyā,hēyōpādēyavarjitā||70||

    rājarājārchitā,rājñī,ramyā,rājīvalōchanā|rañjanī,ramaṇī,rasyā,raṇatkiṅkiṇimēkhalā||71||

    ramā,rākēnduvadanā,ratirūpā,ratipriyā|rakṣākarī,rākṣasaghnī,rāmā,ramaṇalampaṭā||72||

    kāmyā,kāmakaḻārūpā,kadambakusumapriyā|kaḻyāṇī,jagatīkandā,karuṇārasasāgarā||73||

    kaḻāvatī,kaḻālāpā,kāntā,kādambarīpriyā|varadā,vāmanayanā,vāruṇīmadavihvalā||74||

    viśvādhikā,vēdavēdyā,vindhyāchalanivāsinī|vidhātrī,vēdajananī,viṣṇumāyā,vilāsinī||75||

    kṣētrasvarūpā,kṣētrēśī,kṣētrakṣētrajñapālinī|kṣayavṛddhivinirmuktā,kṣētrapālasamarchitā||76||

    vijayā,vimalā,vandyā,vandārujanavatsalā|vāgvādinī,vāmakēśī,vahnimaṇḍalavāsinī||77||

    13

    https://www.vignanam.org

    https://www.vignanam.org

  • bhaktimat-kalpalatikā,paśupāśavimōchanī|saṃhṛtāśēṣapāṣaṇḍā,sadāchārapravartikā||78||

    tāpatrayāgnisantaptasamāhlādanachandrikā|taruṇī,tāpasārādhyā,tanumadhyā,tamō'pahā||79||

    chiti,statpadalakṣyārthā,chidēkarasarūpiṇī|svātmānandalavībhūtabrahmādyānandasantatiḥ||80||

    parā,pratyakchitīrūpā,paśyantī,paradēvatā|madhyamā,vaikharīrūpā,bhaktamānasahaṃsikā||81||

    kāmēśvaraprāṇanāḍī,kṛtajñā,kāmapūjitā|śṛṅgārarasasampūrṇā,jayā,jālandharasthitā||82||

    ōḍyāṇapīṭhanilayā,bindumaṇḍalavāsinī|rahōyāgakramārādhyā,rahastarpaṇatarpitā||83||

    sadyaḥprasādinī,viśvasākṣiṇī,sākṣivarjitā|ṣaḍaṅgadēvatāyuktā,ṣāḍguṇyaparipūritā||84||

    nityaklinnā,nirupamā,nirvāṇasukhadāyinī|nityā,ṣōḍaśikārūpā,śrīkaṇṭhārdhaśarīriṇī||85||

    14

    https://www.vignanam.org

    https://www.vignanam.org

  • prabhāvatī,prabhārūpā,prasiddhā,paramēśvarī|mūlaprakṛtiravyaktā,vyaktā'vyaktasvarūpiṇī||86||

    vyāpinī,vividhākārā,vidyā'vidyāsvarūpiṇī|mahākāmēśanayanākumudāhlādakaumudī||87||

    bhaktahārdatamōbhēdabhānumad-bhānusantatiḥ|śivadūtī,śivārādhyā,śivamūrti,śśivaṅkarī||88||

    śivapriyā,śivaparā,śiṣṭēṣṭā,śiṣṭapūjitā|apramēyā,svaprakāśā,manōvāchāmagōcharā||89||

    chichChakti,śchētanārūpā,jaḍaśakti,rjaḍātmikā|gāyatrī,vyāhṛti,ssandhyā,dvijabṛndaniṣēvitā||90||

    tattvāsanā,tattvamayī,pañchakōśāntarasthitā|nissīmamahimā,nityayauvanā,madaśālinī||91||

    madaghūrṇitaraktākṣī,madapāṭalagaṇḍabhūḥ|chandanadravadigdhāṅgī,chāmpēyakusumapriyā||92||

    kuśalā,kōmalākārā,kurukuḻḻā,kulēśvarī|

    15

    https://www.vignanam.org

    https://www.vignanam.org

  • kuḻakuṇḍālayā,kauḻamārgatatparasēvitā||93||

    kumāragaṇanāthāmbā,tuṣṭiḥ,puṣṭi,rmati,rdhṛtiḥ|śāntiḥ,svastimatī,kānti,rnandinī,vighnanāśinī||94||

    tējōvatī,trinayanā,lōlākṣīkāmarūpiṇī|mālinī,haṃsinī,mātā,malayāchalavāsinī||95||

    sumukhī,naḻinī,subhrūḥ,śōbhanā,suranāyikā|kālakaṇṭhī,kāntimatī,kṣōbhiṇī,sūkṣmarūpiṇī||96||

    vajrēśvarī,vāmadēvī,vayō'vasthāvivarjitā|siddhēśvarī,siddhavidyā,siddhamātā,yaśasvinī||97||

    viśuddhichakranilayā,''raktavarṇā,trilōchanā|khaṭvāṅgādipraharaṇā,vadanaikasamanvitā||98||

    pāyasānnapriyā,tvak^sthā,paśulōkabhayaṅkarī|amṛtādimahāśaktisaṃvṛtā,ḍākinīśvarī||99||

    anāhatābjanilayā,śyāmābhā,vadanadvayā|daṃṣṭrōjjvalā,'kṣamālādhidharā,rudhirasaṃsthitā||100||

    16

    https://www.vignanam.org

    https://www.vignanam.org

  • kāḻarātryādiśaktyōghavṛtā,snigdhaudanapriyā|mahāvīrēndravaradā,rākiṇyambāsvarūpiṇī||101||

    maṇipūrābjanilayā,vadanatrayasaṃyutā|vajrādhikāyudhōpētā,ḍāmaryādibhirāvṛtā||102||

    raktavarṇā,māṃsaniṣṭhā,guḍānnaprītamānasā|samastabhaktasukhadā,lākinyambāsvarūpiṇī||103||

    svādhiṣṭhānāmbujagatā,chaturvaktramanōharā|śūlādyāyudhasampannā,pītavarṇā,'tigarvitā||104||

    mēdōniṣṭhā,madhuprītā,bandinyādisamanvitā|dadhyannāsaktahṛdayā,kākinīrūpadhāriṇī||105||

    mūlādhārāmbujārūḍhā,pañchavaktrā,'sthisaṃsthitā|aṅkuśādipraharaṇā,varadādiniṣēvitā||106||

    mudgaudanāsaktachittā,sākinyambāsvarūpiṇī|ājñāchakrābjanilayā,śuklavarṇā,ṣaḍānanā||107||

    majjāsaṃsthā,haṃsavatīmukhyaśaktisamanvitā|haridrānnaikarasikā,hākinīrūpadhāriṇī||108||

    17

    https://www.vignanam.org

    https://www.vignanam.org

  • sahasradaḻapadmasthā,sarvavarṇōpaśōbhitā|sarvāyudhadharā,śuklasaṃsthitā,sarvatōmukhī||109||

    sarvaudanaprītachittā,yākinyambāsvarūpiṇī|svāhā,svadhā,'mati,rmēdhā,śrutiḥ,smṛti,ranuttamā||110||

    puṇyakīrtiḥ,puṇyalabhyā,puṇyaśravaṇakīrtanā|pulōmajārchitā,bandhamōchanī,bandhurālakā||111||

    vimarśarūpiṇī,vidyā,viyadādijagatprasūḥ|sarvavyādhipraśamanī,sarvamṛtyunivāriṇī||112||

    agragaṇyā,'chintyarūpā,kalikalmaṣanāśinī|kātyāyinī,kālahantrī,kamalākṣaniṣēvitā||113||

    tāmbūlapūritamukhī,dāḍimīkusumaprabhā|mṛgākṣī,mōhinī,mukhyā,mṛḍānī,mitrarūpiṇī||114||

    nityatṛptā,bhaktanidhi,rniyantrī,nikhilēśvarī|maitryādivāsanālabhyā,mahāpraḻayasākṣiṇī||115||

    18

    https://www.vignanam.org

    https://www.vignanam.org

  • parāśaktiḥ,parāniṣṭhā,prajñānaghanarūpiṇī|mādhvīpānālasā,mattā,mātṛkāvarṇarūpiṇī||116||

    mahākailāsanilayā,mṛṇālamṛdudōrlatā|mahanīyā,dayāmūrtī,rmahāsāmrājyaśālinī||117||

    ātmavidyā,mahāvidyā,śrīvidyā,kāmasēvitā|śrīṣōḍaśākṣarīvidyā,trikūṭā,kāmakōṭikā||118||

    kaṭākṣakiṅkarībhūtakamalākōṭisēvitā|śiraḥsthitā,chandranibhā,phālasthēndradhanuḥprabhā||119||

    hṛdayasthā,raviprakhyā,trikōṇāntaradīpikā|dākṣāyaṇī,daityahantrī,dakṣayajñavināśinī||120||

    darāndōḻitadīrghākṣī,darahāsōjjvalanmukhī|gurumūrti,rguṇanidhi,rgōmātā,guhajanmabhūḥ||121||

    dēvēśī,daṇḍanītisthā,daharākāśarūpiṇī|pratipanmukhyarākāntatithimaṇḍalapūjitā||122||

    kaḻātmikā,kaḻānāthā,kāvyālāpavinōdinī|

    19

    https://www.vignanam.org

    https://www.vignanam.org

  • sachāmararamāvāṇīsavyadakṣiṇasēvitā||123||

    ādiśakti,ramēyā,''tmā,paramā,pāvanākṛtiḥ|anēkakōṭibrahmāṇḍajananī,divyavigrahā||124||

    klīṅkārī,kēvalā,guhyā,kaivalyapadadāyinī|tripurā,trijagadvandyā,trimūrti,stridaśēśvarī||125||

    tryakṣarī,divyagandhāḍhyā,sindhūratilakāñchitā|umā,śailēndratanayā,gaurī,gandharvasēvitā||126||

    viśvagarbhā,svarṇagarbhā,'varadāvāgadhīśvarī|dhyānagamyā,'parichChēdyā,jñānadā,jñānavigrahā||127||

    sarvavēdāntasaṃvēdyā,satyānandasvarūpiṇī|lōpāmudrārchitā,līlākluptabrahmāṇḍamaṇḍalā||128||

    adṛśyā,dṛśyarahitā,vijñātrī,vēdyavarjitā|yōginī,yōgadā,yōgyā,yōgānandā,yugandharā||129||

    ichChāśaktijñānaśaktikriyāśaktisvarūpiṇī|sarvādhārā,supratiṣṭhā,sadasad-rūpadhāriṇī||130||

    20

    https://www.vignanam.org

    https://www.vignanam.org

  • aṣṭamūrti,rajājaitrī,lōkayātrāvidhāyinī|ēkākinī,bhūmarūpā,nirdvaitā,dvaitavarjitā||131||

    annadā,vasudā,vṛddhā,brahmātmaikyasvarūpiṇī|bṛhatī,brāhmaṇī,brāhmī,brahmānandā,balipriyā||132||

    bhāṣārūpā,bṛhatsēnā,bhāvābhāvavivarjitā|sukhārādhyā,śubhakarī,śōbhanāsulabhāgatiḥ||133||

    rājarājēśvarī,rājyadāyinī,rājyavallabhā|rājat-kṛpā,rājapīṭhanivēśitanijāśritāḥ||134||

    rājyalakṣmīḥ,kōśanāthā,chaturaṅgabalēśvarī|sāmrājyadāyinī,satyasandhā,sāgaramēkhalā||135||

    dīkṣitā,daityaśamanī,sarvalōkavaśaṅkarī|sarvārthadātrī,sāvitrī,sachchidānandarūpiṇī||136||

    dēśakālā'parichChinnā,sarvagā,sarvamōhinī|sarasvatī,śāstramayī,guhāmbā,guhyarūpiṇī||137||

    sarvōpādhivinirmuktā,sadāśivapativratā|sampradāyēśvarī,sādhvī,gurumaṇḍalarūpiṇī||138||

    21

    https://www.vignanam.org

    https://www.vignanam.org

  • kulōttīrṇā,bhagārādhyā,māyā,madhumatī,mahī|gaṇāmbā,guhyakārādhyā,kōmalāṅgī,gurupriyā||139||

    svatantrā,sarvatantrēśī,dakṣiṇāmūrtirūpiṇī|sanakādisamārādhyā,śivajñānapradāyinī||140||

    chitkaḻā,'nandakalikā,prēmarūpā,priyaṅkarī|nāmapārāyaṇaprītā,nandividyā,naṭēśvarī||141||

    mithyājagadadhiṣṭhānāmuktidā,muktirūpiṇī|lāsyapriyā,layakarī,lajjā,rambhādivanditā||142||

    bhavadāvasudhāvṛṣṭiḥ,pāpāraṇyadavānalā|daurbhāgyatūlavātūlā,jarādhvāntaraviprabhā||143||

    bhāgyābdhichandrikā,bhaktachittakēkighanāghanā|rōgaparvatadambhōḻi,rmṛtyudārukuṭhārikā||144||

    mahēśvarī,mahākāḻī,mahāgrāsā,mahā'śanā|aparṇā,chaṇḍikā,chaṇḍamuṇḍā'suraniṣūdinī||145||

    kṣarākṣarātmikā,sarvalōkēśī,viśvadhāriṇī|

    22

    https://www.vignanam.org

    https://www.vignanam.org

  • trivargadātrī,subhagā,tryambakā,triguṇātmikā||146||

    svargāpavargadā,śuddhā,japāpuṣpanibhākṛtiḥ|ōjōvatī,dyutidharā,yajñarūpā,priyavratā||147||

    durārādhyā,durādarṣā,pāṭalīkusumapriyā|mahatī,mērunilayā,mandārakusumapriyā||148||

    vīrārādhyā,virāḍrūpā,virajā,viśvatōmukhī|pratyagrūpā,parākāśā,prāṇadā,prāṇarūpiṇī||149||

    mārtāṇḍabhairavārādhyā,mantriṇīnyastarājyadhūḥ|tripurēśī,jayatsēnā,nistraiguṇyā,parāparā||150||

    satyajñānā'nandarūpā,sāmarasyaparāyaṇā|kapardinī,kalāmālā,kāmadhuk,kāmarūpiṇī||151||

    kaḻānidhiḥ,kāvyakaḻā,rasajñā,rasaśēvadhiḥ|puṣṭā,purātanā,pūjyā,puṣkarā,puṣkarēkṣaṇā||152||

    parañjyōtiḥ,parandhāma,paramāṇuḥ,parātparā|pāśahastā,pāśahantrī,paramantravibhēdinī||153||

    23

    https://www.vignanam.org

    https://www.vignanam.org

  • mūrtā,'mūrtā,'nityatṛptā,munimānasahaṃsikā|satyavratā,satyarūpā,sarvāntaryāminī,satī||154||

    brahmāṇī,brahmajananī,bahurūpā,budhārchitā|prasavitrī,prachaṇḍā'jñā,pratiṣṭhā,prakaṭākṛtiḥ||155||

    prāṇēśvarī,prāṇadātrī,pañchāśat-pīṭharūpiṇī|viśṛṅkhalā,viviktasthā,vīramātā,viyatprasūḥ||156||

    mukundā,muktinilayā,mūlavigraharūpiṇī|bhāvajñā,bhavarōgaghnībhavachakrapravartinī||157||

    Chandassārā,śāstrasārā,mantrasārā,talōdarī|udārakīrti,ruddāmavaibhavā,varṇarūpiṇī||158||

    janmamṛtyujarātaptajanaviśrāntidāyinī|sarvōpaniṣadudghuṣṭā,śāntyatītakaḻātmikā||159||

    gambhīrā,gaganāntaḥsthā,garvitā,gānalōlupā|kalpanārahitā,kāṣṭhā,kāntā,kāntārdhavigrahā||160||

    kāryakāraṇanirmuktā,kāmakēḻitaraṅgitā|kanat-kanakatāṭaṅkā,līlāvigrahadhāriṇī||161||

    24

    https://www.vignanam.org

    https://www.vignanam.org

  • ajākṣayavinirmuktā,mugdhākṣipraprasādinī|antarmukhasamārādhyā,bahirmukhasudurlabhā||162||

    trayī,trivarganilayā,tristhā,tripuramālinī|nirāmayā,nirālambā,svātmārāmā,sudhāsṛtiḥ||163||

    saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā|yajñapriyā,yajñakartrī,yajamānasvarūpiṇī||164||

    dharmādhārā,dhanādhyakṣā,dhanadhānyavivardhinī|viprapriyā,viprarūpā,viśvabhramaṇakāriṇī||165||

    viśvagrāsā,vidrumābhā,vaiṣṇavī,viṣṇurūpiṇī|ayōni,ryōninilayā,kūṭasthā,kularūpiṇī||166||

    vīragōṣṭhīpriyā,vīrā,naiṣkarmyā,nādarūpiṇī|vijñānakalanā,kalyāvidagdhā,baindavāsanā||167||

    tattvādhikā,tattvamayī,tattvamarthasvarūpiṇī|sāmagānapriyā,saumyā,sadāśivakuṭumbinī||168||

    savyāpasavyamārgasthā,sarvāpadvinivāriṇī|

    25

    https://www.vignanam.org

    https://www.vignanam.org

  • svasthā,svabhāvamadhurā,dhīrā,dhīrasamarchitā||169||

    chaitanyārghyasamārādhyā,chaitanyakusumapriyā|sadōditā,sadātuṣṭā,taruṇādityapāṭalā||170||

    dakṣiṇā,dakṣiṇārādhyā,darasmēramukhāmbujā|kauḻinīkēvalā,'narghyākaivalyapadadāyinī||171||

    stōtrapriyā,stutimatī,śrutisaṃstutavaibhavā|manasvinī,mānavatī,mahēśī,maṅgaḻākṛtiḥ||172||

    viśvamātā,jagaddhātrī,viśālākṣī,virāgiṇī|pragalbhā,paramōdārā,parāmōdā,manōmayī||173||

    vyōmakēśī,vimānasthā,vajriṇī,vāmakēśvarī|pañchayajñapriyā,pañchaprētamañchādhiśāyinī||174||

    pañchamī,pañchabhūtēśī,pañchasaṅkhyōpachāriṇī|śāśvatī,śāśvataiśvaryā,śarmadā,śambhumōhinī||175||

    dharā,dharasutā,dhanyā,dharmiṇī,dharmavardhinī|lōkātītā,guṇātītā,sarvātītā,śamātmikā||176||

    26

    https://www.vignanam.org

    https://www.vignanam.org

  • bandhūkakusumaprakhyā,bālā,līlāvinōdinī|sumaṅgaḻī,sukhakarī,suvēṣāḍyā,suvāsinī||177||

    suvāsinyarchanaprītā,śōbhanā,śuddhamānasā|bindutarpaṇasantuṣṭā,pūrvajā,tripurāmbikā||178||

    daśamudrāsamārādhyā,tripurāśrīvaśaṅkarī|jñānamudrā,jñānagamyā,jñānajñēyasvarūpiṇī||179||

    yōnimudrā,trikhaṇḍēśī,triguṇāmbā,trikōṇagā|anaghādbhutachāritrā,vāñChitārthapradāyinī||180||

    abhyāsātiśayajñātā,ṣaḍadhvātītarūpiṇī|avyājakaruṇāmūrti,rajñānadhvāntadīpikā||181||

    ābālagōpaviditā,sarvānullaṅghyaśāsanā|śrīchakrarājanilayā,śrīmattripurasundarī||182||

    śrīśivā,śivaśaktyaikyarūpiṇī,lalitāmbikā|ēvaṃśrīlalitādēvyānāmnāṃsāhasrakaṃjaguḥ||183||

    ||itiśrībrahmāṇḍapurāṇē,uttarakhaṇḍē,śrīhayagrīvāgastyasaṃvādē,śrīlalitārahasyanāmaśrīlalitā

    27

    https://www.vignanam.org

    https://www.vignanam.org

  • rahasyanāmasāhasrastōtrakathanaṃnāmadvitīyō'dhyāyaḥ||

    sindhūrāruṇavigrahāṃtriṇayanāṃmāṇikyamauḻisphura-ttārānāyakaśēkharāṃsmitamukhīmāpīnavakṣōruhām|pāṇibhyāmalipūrṇaratnachaṣakaṃraktōtpalaṃbibhratīṃsaumyāṃratnaghaṭastharaktacharaṇāṃdhyāyētparāmambikām||

    LastUpdated:11March,2021WebUrlforLatestVersion:https://vignanam.org/english/sree-lalita-sahasra-nama-stotram.html

    28

    https://www.vignanam.org

    https://vignanam.org/english/sree-lalita-sahasra-nama-stotram.htmlhttps://www.vignanam.org