sri devi khadgamala stotram in english - hindusphere | all...

5
http://devistotrams.blogspot.com/ Sri Devi Khadgamala Stotram in English Sri Devi Khadgamala Stotram – English Lyrics (Text) Sri Devi Khadgamala Stotram – English Script śrī devī prārthana hrīkārāsanagarbhitānalaśikhāsauklīkaābibhratīsauvarāmbaradhāriīvarasudhādhautātrinetrojjvalām | vande pustakapāśamakuśadharāsragbhūitāmujjvalātvāgaurītripurāparātparakaāśrīcakrasañcāriīm || asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuāditya ṛṣayadevī gāyatrī chandasātvika kakārabhaṭṭārakapīhasthita kāmeśvarākanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aibījaklīśakti, saukīlakamama khagasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyoga, mūlamantrea aaganyāsakuryāt | dhyānam āraktābhāntrietrāmaruimavasanāratnatāakaramyām hastāmbhojaissapāśākuśamadanadhanussāyakairvisphurantīm | āpīnottugavakoruhakalaśaluhattārahārojjvalāgīdhyāyedambhoruhasthāmaruimavasanāmīśvarīmīśvarāām || lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet | la– pthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaparikalpayāmi – namahaākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai pupaparikalpayāmi – namaya– vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaparikalpayāmi – namara– tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaparikalpayāmi – nama

Upload: duongtu

Post on 01-May-2018

387 views

Category:

Documents


15 download

TRANSCRIPT

Page 1: Sri Devi Khadgamala Stotram in English - Hindusphere | All ...hindusphere.com/.../2012/07/Sri-Devi-Khadgamala-Stotram-in-Englis… · Sri Devi Khadgamala Stotram in English Sri Devi

http://devistotrams.blogspot.com/

Sri Devi Khadgamala Stotram in English Sri Devi Khadgamala Stotram – English Lyrics (Text)

Sri Devi Khadgamala Stotram – English Script

śrī devī prārthana

hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḷāṃ bibhratīṃ sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |

vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ

tvāṃ gaurīṃ tripurāṃ parātparakaḷāṃ śrīcakrasañcāriṇīm || asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī varuṇāditya

ṛṣayaḥ devī gāyatrī chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ

śaktiḥ, sauḥ kīlakaṃ mama khagasiddhyarthe sarvābhīṣṭasiddhyarthe jape

viniyogaḥ, mūlamantreṇa ṣaaṅganyāsaṃ kuryāt | dhyānam āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām

hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm | āpīnottuṅgavakṣoruhakalaśaluṭhattārahārojjvalāṅgīṃ

dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām || lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet | laṃ – pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ

parikalpayāmi – namaḥ

haṃ – ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ parikalpayāmi – namaḥ

yaṃ – vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ

parikalpayāmi – namaḥ raṃ – tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ

parikalpayāmi – namaḥ

Page 2: Sri Devi Khadgamala Stotram in English - Hindusphere | All ...hindusphere.com/.../2012/07/Sri-Devi-Khadgamala-Stotram-in-Englis… · Sri Devi Khadgamala Stotram in English Sri Devi

http://devistotrams.blogspot.com/

vaṃ – amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai

amṛtanaivedyaṃ parikalpayāmi – namaḥ saṃ – sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai

tāmbūlādisarvopacārān parikalpayāmi – namaḥ śrī devī sambodhanaṃ (1)

oṃ aiṃ hrīṃ śrīm aiṃ klīṃ sauḥ oṃ namastripurasundarī, nyāsāṅgadevatāḥ (6) hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī, tithinityādevatāḥ (16)

kāmeśvarī, bhagamālinī, nityaklinne, bheruṇe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite, kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgaḷe, jvālāmālinī, citre, mahānitye, divyaughaguravaḥ (7) parameśvara, parameśvarī, mitreśamayī, uīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī, siddhaughaguravaḥ (4) kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī,

mānavaughaguravaḥ (8)

viṣṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kaḷyāṇadevamayī, vāsudevamayī, ratnadevamayī, śrīrāmānandamayī, śrīcakra prathamāvaraṇadevatāḥ

aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe, icchāsiddhe, prāptisiddhe,

sarvakāmasiddhe, brāhmī, māheśvarī, kaumāri, vaiṣṇavī, vārāhī, māhendrī,

cāmuṇe, mahālakṣmī, sarvasaṅkṣobhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje,

Page 3: Sri Devi Khadgamala Stotram in English - Hindusphere | All ...hindusphere.com/.../2012/07/Sri-Devi-Khadgamala-Stotram-in-Englis… · Sri Devi Khadgamala Stotram in English Sri Devi

http://devistotrams.blogspot.com/

sarvayone, sarvatrikhaṇe, trailokyamohana cakrasvāminī, prakaṭayoginī, śrīcakra dvitīyāvaraṇadevatāḥ kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī, sparśākarṣiṇī,

rūpākarṣiṇī, rasākarṣiṇī, gandhākarṣiṇī, cittākarṣiṇī, dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī, ātmākarṣiṇī, amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī, śrīcakra tṛtīyāvaraṇadevatāḥ

anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī, anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkṣobhaṇacakrasvāminī, guptatarayoginī, śrīcakra caturthāvaraṇadevatāḥ sarvasaṅkṣobhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī, sarvasammohinī,

sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī,

sarvārthasādhike, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakṣayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī, śrīcakra pañcamāvaraṇadevatāḥ

sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgaḷakāriṇī, sarvakāmaprade, sarvaduḥkhavimocanī, sarvamṛtyupraśamani,

sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka

cakrasvāminī, kulottīrṇayoginī, śrīcakra ṣaṣṭāvaraṇadevatāḥ

sarvaṅñe, sarvaśakte, sarvaiśvaryapradāyinī, sarvaṅñānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe, sarvapāpahare, sarvānandamayī, sarvarakṣāsvarūpiṇī,

sarvepsitaphalaprade, sarvarakṣākaracakrasvāminī, nigarbhayoginī, śrīcakra saptamāvaraṇadevatāḥ vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kauḷini, sarvarogaharacakrasvāminī, rahasyayoginī,

Page 4: Sri Devi Khadgamala Stotram in English - Hindusphere | All ...hindusphere.com/.../2012/07/Sri-Devi-Khadgamala-Stotram-in-Englis… · Sri Devi Khadgamala Stotram in English Sri Devi

http://devistotrams.blogspot.com/

śrīcakra aṣṭamāvaraṇadevatāḥ

bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī, sarvasiddhipradacakrasvāminī, atirahasyayoginī, śrīcakra navamāvaraṇadevatāḥ

śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī, navacakreśvarī nāmāni

tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā, mahātripurasundarī, śrīdevī viśeṣaṇāni – namaskāranavākṣarīca

mahāmaheśvarī, mahāmahārāṅñī, mahāmahāśakte, mahāmahāgupte,

mahāmahāṅñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrāṅñī, namaste namaste namaste namaḥ | phalaśrutiḥ

eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ | agnivātamahākṣobhe rājārāṣṭrasyaviplave || luṇṭhane taskarabhaye saṅgrāme salilaplave |

samudrayānavikṣobhe bhūtapretādike bhaye || apasmārajvaravyādhimṛtyukṣāmādijebhaye |

śākinī pūtanāyakṣarakṣaḥkūṣmāṇaje bhaye || mitrabhede grahabhaye vyasaneṣvābhicārike |

anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ || tādṛśaṃ khagamāpnoti yena hastasthitenavai |

aṣṭādaśamahādvīpasamrābhoktābhaviṣyati ||

Page 5: Sri Devi Khadgamala Stotram in English - Hindusphere | All ...hindusphere.com/.../2012/07/Sri-Devi-Khadgamala-Stotram-in-Englis… · Sri Devi Khadgamala Stotram in English Sri Devi

http://devistotrams.blogspot.com/

sarvopadravanirmuktassākṣācchivamayobhavet |

āpatkāle nityapūjāṃ vistārātkartumārabhet || ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet |

navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ || ekatra gaṇanārūpo vedavedāṅgagocaraḥ |

sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī || lalitāyāmaheśānyā mālā vidyā mahīyasī | naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram || aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |

tattadāvaraṇasthāyi devatābṛndamantrakam || mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam |

śaktimālā pañcadhāsyācchivamālā ca tādṛśī || tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam || || iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhagamālāstotraratnaṃ samāptam ||