sri durga sahasranama stotram - hariome.com€¦ · sri durga sahasranama stotram page 5...

22
Sri Durga Sahasranama stotram www.HariOme.com Page 1 Sri Durga Sahasranama stotram asya śrīdurgā sahasranāmastōtra mahāmantrasya | himavān r̥i| anuṣṭup chanda| durgābhagavatī dēvatā | śrīdurgāprasādasiddhyarthē japē viniyōga| dhyānam- ōṁ hrīṁ kālābhrābhāṁ kaṭākairarikulabhayadāṁ maulibaddhēndurēkhāṁ śakhacakrakr̥pāṇatriśikhamapi karairudvahantīṁ trinētrām | sihaskandhādhirūḍhāṁ tribhuvanamakhilatējasā pūrayantīṁ dhyāyēddurgāṁ jayākhyāṁ tridaśaparivr̥tāṁ sēvitāṁ siddhikāmai|| ōṁ śivā:’thōmā ramā śaktiranantā nikalā:’malā | śāntā māhēśvarī nityā śāśvatā paramā kamā || 1 || acintyā kēvalānantā śivātmā paramātmikā | anādiravyayā śuddhā sarvajñā sarvagā:’calā || 2 ||

Upload: others

Post on 18-Oct-2020

35 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 1

Sri Durga Sahasranama stotram

asya śrīdurgā sahasranāmastōtra mahāmantrasya | himavān r ̥ṣiḥ |

anuṣṭup chandaḥ | durgābhagavatī dēvatā |

śrīdurgāprasādasiddhyarthē japē viniyōgaḥ |

dhyānam-

ōṁ hrīṁ kālābhrābhāṁ kaṭākṣairarikulabhayadāṁ

maulibaddhēndurēkhāṁ

śaṅkhaṁ cakraṁ kr ̥pāṇaṁ triśikhamapi karairudvahantīṁ trinētrām |

siṁhaskandhādhirūḍhāṁ tribhuvanamakhilaṁ tējasā pūrayantīṁ

dhyāyēddurgāṁ jayākhyāṁ tridaśaparivr ̥tāṁ sēvitāṁ siddhikāmaiḥ ||

ōṁ śivā:’thōmā ramā śaktiranantā niṣkalā:’malā |

śāntā māhēśvarī nityā śāśvatā paramā kṣamā || 1 ||

acintyā kēvalānantā śivātmā paramātmikā |

anādiravyayā śuddhā sarvajñā sarvagā:’calā || 2 ||

Page 2: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 2

ēkānēkavibhāgasthā māyātītā sunirmalā |

mahāmāhēśvarī satyā mahādēvī nirañjanā || 3 ||

kāṣṭhā sarvāntarasthā:’pi cicchaktiścātrilālitā |

sarvā sarvātmikā viśvā jyōtīrūpā:’kṣarā:’mr ̥tā || 4 ||

śāntā pratiṣṭhā sarvēśā nivr ̥ttiramr ̥tapradā |

vyōmamūrtirvyōmasaṁsthā vyōmadhārā:’cyutā:’tulā || 5 ||

anādinidhanā:’mōghā kāraṇātmakalākulā |

r ̥tuprathamajā:’nābhiramr̥tātmasamāśrayā || 6 ||

prāṇēśvarapriyā namyā mahāmahiṣaghātinī |

prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī || 7 ||

sarvaśaktikalā:’kāmā mahiṣēṣṭavināśinī |

sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī || 8 ||

aṅgadādidharā caiva tathā mukuṭadhāriṇī |

sanātanī mahānandā:’:’kāśayōnistathōcyatē || 9 ||

citprakāśasvarūpā ca mahāyōgēśvarēśvarī |

mahāmāyā saduṣpārā mūlaprakr̥tirīśikā || 10 ||

Page 3: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 3

saṁsārayōniḥ sakalā sarvaśaktisamudbhavā |

saṁsārapārā durvārā durnirīkṣā durāsadā || 11 ||

prāṇaśaktiśca sēvyā ca yōginī paramākalā |

mahāvibhūtirdurdarśā mūlaprakr̥tisambhavā || 12 ||

anādyanantavibhavā parārthā puruṣāraṇiḥ |

sarvasthityantakr ̥ccaiva sudurvācyā duratyayā || 13 ||

śabdagamyā śabdamāyā śabdākhyānandavigrahā |

pradhānapuruṣātītā pradhānapuruṣātmikā || 14 ||

purāṇī cinmayā puṁsāmiṣṭadā puṣṭirūpiṇī |

pūtāntarasthā kūṭasthā mahāpuruṣasañjñitā || 15 ||

janmamr̥tyujarātītā sarvaśaktisvarūpiṇī |

vāñchāpradā:’navacchinnapradhānānupravēśinī || 16 ||

kṣētrajñā:’cintyaśaktistu prōcyatē:’vyaktalakṣaṇā |

malāpavarjitā:’:’nādimāyā tritayatattvikā || 17 ||

prītiśca prakr̥tiścaiva guhāvāsā tathōcyatē |

mahāmāyā nagōtpannā tāmasī ca dhruvā tathā || 18 ||

Page 4: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 4

vyaktā:’vyaktātmikā kr ̥ṣṇā raktā śuklā hyakāraṇā |

prōcyatē kāryajananī nityaprasavadharmiṇī || 19 ||

sargapralayamuktā ca sr ̥ṣṭisthityantadharmiṇī |

brahmagarbhā caturviṁśasvarūpā padmavāsinī || 20 ||

acyutāhlādikā vidyudbrahmayōnirmahālayā |

mahālakṣmī samudbhāvabhāvitātmāmahēśvarī || 21 ||

mahāvimānamadhyasthā mahānidrā sakautukā |

sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22 ||

anantarūpā:’nantārthā tathā puruṣamōhinī |

anēkānēkahastā ca kālatrayavivarjitā || 23 ||

brahmajanmā haraprītā matirbrahmaśivātmikā |

brahmēśaviṣṇusampūjyā brahmākhyā brahmasañjñitā || 24 ||

vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā |

jñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25 ||

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |

apāmyōniḥ svayambhūtā mānasī tattvasambhavā || 26 ||

Page 5: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 5

īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī |

bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā || 27 ||

mahēśvarasamutpannā bhuktimukti pradāyinī |

sarvēśvarī sarvavandyā nityamuktā sumānasā || 28 ||

mahēndrōpēndranamitā śāṅkarīśānuvartinī |

īśvarārdhāsanagatā māhēśvarapativratā || 29 ||

saṁsāraśōṣiṇī caiva pārvatī himavatsutā |

paramānandadātrī ca guṇāgryā yōgadā tathā || 30 ||

jñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |

anantaguṇagambhīrā hyurōnīlamaṇiprabhā || 31 ||

sarōjanilayā gaṅgā yōgidhyēyā:’surārdinī |

sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā || 32 ||

vāgdēvī varadā varyā kīrtiḥ sarvārthasādhikā |

vāgīśvarī brahmavidyā mahāvidyā suśōbhanā || 33 ||

grāhyavidyā vēdavidyā dharmavidyā:’:’tmabhāvitā |

svāhā viśvambharā siddhiḥ sādhyā mēdhā dhr̥tiḥ kr ̥tiḥ || 34 ||

Page 6: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 6

sunītiḥ saṁskr ̥tiścaiva kīrtitā naravāhinī |

pūjāvibhāvinī saumyā bhōgyabhāg bhōgadāyinī || 35 ||

śōbhāvatī śāṅkarī ca lōlā mālāvibhūṣitā |

paramēṣṭhipriyā caiva trilōkīsundarī matā || 36 ||

nandā sandhyā kāmadhātrī mahādēvī susāttvikā |

mahāmahiṣadarpaghnī padmamālā:’ghahāriṇī || 37 ||

vicitramukuṭā rāmā kāmadātā prakīrtitā |

pitāmbaradharā divyavibhūṣaṇa vibhūṣitā || 38 ||

divyākhyā sōmavadanā jagatsaṁsr ̥ṣṭivarjitā |

niryantrā yantravāhasthā nandinī rudrakālikā || 39 ||

ādityavarṇā kaumārī mayūravaravāhinī |

padmāsanagatā gaurī mahākālī surārcitā || 40 ||

aditirniyatā raudrī padmagarbhā vivāhanā |

virūpākṣā kēśivāhā guhāpuranivāsinī || 41 ||

mahāphalā:’navadyāṅgī kāmarūpā saridvarā |

bhāsvadrūpā muktidātrī praṇataklēśabhañjanā || 42 ||

Page 7: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 7

kauśikī gōminī rātristridaśārivināśinī |

bahurūpā surūpā ca virūpā rūpavarjitā || 43 ||

bhaktārtiśamanā bhavyā bhavabhāvavināśinī |

sarvajñānaparītāṅgī sarvāsuravimardikā || 44 ||

pikasvanī sāmagītā bhavāṅkanilayā priyā |

dīkṣā vidyādharī dīptā mahēndrāhitapātinī || 45 ||

sarvadēvamayā dakṣā samudrāntaravāsinī |

akalaṅkā nirādhārā nityasiddhā nirāmayā || 46 ||

kāmadhēnubr̥hadgarbhā dhīmatī maunanāśinī |

niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47 ||

jvālāmālā sahasrāḍhyā dēvadēvī manōmayā |

subhagā suviśuddhā ca vasudēvasamudbhavā || 48 ||

mahēndrōpēndrabhaginī bhaktigamyā parāvarā |

jñānajñēyā parātītā vēdāntaviṣayā matiḥ || 49 ||

dakṣiṇā dāhikā dahyā sarvabhūtahr ̥disthitā |

yōgamāyā vibhāgajñā mahāmōhā garīyasī || 50 ||

Page 8: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 8

sandhyā sarvasamudbhūtā brahmavr ̥kṣāśriyā:’ditiḥ |

bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51 ||

khyātiḥ prajñāvatī sañjñā mahābhōgīndraśāyinī |

hīṅkr̥tiḥ śaṅkarī śāntirgandharvagaṇasēvitā || 52 ||

vaiśvānarī mahāśūlā dēvasēnā bhavapriyā |

mahārātrī parānandā śacī duḥsvapnanāśinī || 53 ||

īḍyā jayā jagaddhātrī durvijñēyā surūpiṇī |

guhāmbikā gaṇōtpannā mahāpīṭhā marutsutā || 54 ||

havyavāhā bhavānandā jagadyōniḥ prakīrtitā |

jaganmātā jaganmr̥tyurjarātītā ca buddhidā || 55 ||

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |

daityahantrī svēṣṭadātrī maṅgalaikasuvigrahā || 56 ||

puruṣāntargatā caiva samādhisthā tapasvinī |

divisthitā triṇētrā ca sarvēndriyamanādhr̥tiḥ || 57 ||

sarvabhūtahr ̥disthā ca tathā saṁsāratāriṇī |

vēdyā brahmavivēdyā ca mahālīlā prakīrtitā || 58 ||

Page 9: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 9

brāhmaṇibr̥hatī brāhmī brahmabhūtā:’ghahāriṇī |

hiraṇmayī mahādātrī saṁsāraparivartikā || 59 ||

sumālinī surūpā ca bhāsvinī dhāriṇī tathā |

unmūlinī sarvasabhā sarvapratyayasākṣiṇī || 60 ||

susaumyā candravadanā tāṇḍavāsaktamānasā |

sattvaśuddhikarī śuddhā malatrayavināśinī || 61 ||

jagattrayī jaganmūrtistrimūrtiramr ̥tāśrayā |

vimānasthā viśōkā ca śōkanāśinyanāhatā || 62 ||

hēmakuṇḍalinī kālī padmavāsā sanātanī |

sadākīrtiḥ sarvabhūtaśayā dēvī satāmpriyā || 63 ||

brahmamūrtikalā caiva kr ̥ttikā kañjamālinī |

vyōmakēśā kriyāśaktiricchāśaktiḥ parāgatiḥ || 64 ||

kṣōbhikā khaṇḍikābhēdyā bhēdābhēdavivarjitā |

abhinnā bhinnasaṁsthānā vaśinī vaṁśadhāriṇī || 65 ||

guhyaśaktirguhyatattvā sarvadā sarvatōmukhī |

bhaginī ca nirādhārā nirāhārā prakīrtitā || 66 ||

Page 10: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 10

niraṅkuśapadōdbhūtā cakrahastā viśōdhikā |

sragviṇī padmasambhēdakāriṇī parikīrtitā || 67 ||

parāvaravidhānajñā mahāpuruṣapūrvajā |

parāvarajñā vidyā ca vidyujjihvā jitāśrayā || 68 ||

vidyāmayī sahasrākṣī sahasravadanātmajā |

sahasraraśmiḥsatvasthā mahēśvarapadāśrayā || 69 ||

jvālinī sanmayā vyāptā cinmayā padmabhēdikā |

mahāśrayā mahāmantrā mahādēvamanōramā || 70 ||

vyōmalakṣmīḥ siṁharathā cēkitānā:’mitaprabhā |

viśvēśvarī bhagavatī sakalā kālahāriṇī || 71 ||

sarvavēdyā sarvabhadrā guhyā dūḍhā guhāraṇī |

pralayā yōgadhātrī ca gaṅgā viśvēśvarī tathā || 72 ||

kāmadā kanakā kāntā kañjagarbhaprabhā tathā |

puṇyadā kālakēśā ca bhōktrī puṣkariṇī tathā || 73 ||

surēśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |

pañcabrahmasamutpannā paramārthā:’rthavigrahā || 74 ||

Page 11: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 11

varṇōdayā bhānumūrtirvāgvijñēyā manōjavā |

manōharā mahōraskā tāmasī vēdarūpiṇī || 75 ||

vēdaśaktirvēdamātā vēdavidyāprakāśinī |

yōgēśvarēśvarī māyā mahāśaktirmahāmayī || 76 ||

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |

surabhirnandinī vidyā nandagōpatanūdbhavā || 77 ||

bhāratī paramānandā parāvaravibhēdikā |

sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī || 78 ||

anantānandavibhavā hr̥llēkhā kanakaprabhā |

kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79 ||

trivikramapadōdbhūtā caturāsyā śivōdayā |

sudurlabhā dhanādhyakṣā dhanyā piṅgalalōcanā || 80 ||

śāntā prabhāsvarūpā ca paṅkajāyatalōcanā |

indrākṣī hr̥dayāntaḥsthā śivā mātā ca satkriyā || 81 ||

girijā ca sugūḍhā ca nityapuṣṭā nirantarā |

durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82 ||

Page 12: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 12

hiraṇyavarṇā jagatī jagadyantrapravartikā |

mandarādrinivāsā ca śāradā svarṇamālinī || 83 ||

ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |

padmānandā padmanibhā nityapuṣṭā kr ̥tōdbhavā || 84 ||

nārāyaṇī duṣṭaśikṣā sūryamātā vr ̥ṣapriyā |

mahēndrabhaginī satyā satyabhāṣā sukōmalā || 85 ||

vāmā ca pañcatapasāṁ varadātrī prakīrtitā |

vācyavarṇēśvarī vidyā durjayā duratikramā || 86 ||

kālarātrirmahāvēgā vīrabhadrapriyā hitā |

bhadrakālī jaganmātā bhaktānāṁ bhadradāyinī || 87 ||

karālā piṅgalākārā kāmabhēttrī mahāmanāḥ |

yaśasvinī yaśōdā ca ṣaḍadhvaparivartikā || 88 ||

śaṅkhinī padminī saṅkhyā sāṅkhyayōgapravartikā |

caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89 ||

śumbhaghnī khēcarārādhyā kambugrīvā balīḍitā |

khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90 ||

Page 13: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 13

viraktā garuḍasthā ca jagatīhr ̥dguhāśrayā |

śumbhādimathanā bhaktahr̥dgahvaranivāsinī || 91 ||

jagattrayāraṇī siddhasaṅkalpā kāmadā tathā |

sarvavijñānadātrī ca analpakalmaṣahāriṇī || 92 ||

sakalōpaniṣadgamyā duṣṭaduṣprēkṣyasattamā |

sadvr ̥tā lōkasaṁvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93 ||

viśvāmarēśvarī caiva bhuktimuktipradāyinī |

śivādhr ̥tā lōhitākṣī sarpamālāvibhūṣaṇā || 94 ||

nirānandā triśūlāsidhanurbāṇādidhāriṇī |

aśēṣadhyēyamūrtiśca dēvatānāṁ ca dēvatā || 95 ||

varāmbikā girēḥ putrī niśumbhavinipātinī |

suvarṇā svarṇalasitā:’nantavarṇā sadādhr̥tā || 96 ||

śāṅkarī śāntahr̥dayā ahōrātravidhāyikā |

viśvagōptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97 ||

gaurī śākambharī satyasandhā sandhyātrayīdhr̥tā |

sarvapāpavinirmuktā sarvabandhavivarjitā || 98 ||

Page 14: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 14

sāṅkhyayōgasamākhyātā apramēyā munīḍitā |

viśuddhasukulōdbhūtā bindunādasamādr ̥tā || 99 ||

śambhuvāmāṅkagā caiva śaśitulyanibhānanā |

vanamālāvirājantī anantaśayanādr̥tā || 100 ||

naranārāyaṇōdbhūtā nārasiṁhī prakīrtitā |

daityapramāthinī śaṅkhacakrapadmagadādharā || 101 ||

saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |

suvr ̥tā sundarī caiva dharmakāmārthadāyinī || 102 ||

mōkṣadā bhaktinilayā purāṇapuruṣādr ̥tā |

mahāvibhūtidā:’:’rādhyā sarōjanilayā:’samā || 103 ||

aṣṭādaśabhujā:’nādirnīlōtpaladalākṣiṇī |

sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104 ||

vairāgyajñānaniratā nirālōkā nirindriyā |

vicitragahanādhārā śāśvatasthānavāsinī || 105 ||

jñānēśvarī pītacēlā vēdavēdāṅgapāragā |

manasvinī manyumātā mahāmanyusamudbhavā || 106 ||

Page 15: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 15

amanyuramr̥tāsvādā purandarapariṣṭutā |

aśōcyā bhinnaviṣayā hiraṇyarajatapriyā || 107 ||

hiraṇyajananī bhīmā hēmābharaṇabhūṣitā |

vibhrājamānā durjñēyā jyōtiṣṭōmaphalapradā || 108 ||

mahānidrāsamutpattiranidrā satyadēvatā |

dīrghā kakudminī piṅgajaṭādhārā manōjñadhīḥ || 109 ||

mahāśrayā ramōtpannā tamaḥpārē pratiṣṭhitā |

tritattvamātā trividhā susūkṣmā padmasaṁśrayā || 110 ||

śāntyatītakalā:’tītavikārā śvētacēlikā |

citramāyā śivajñānasvarūpā daityamāthinī || 111 ||

kāśyapī kālasarpābhavēṇikā śāstrayōnikā |

trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112 ||

nārāyaṇī narōtpannā kaumudī kāntidhāriṇī |

kauśikī lalitā līlā parāvaravibhāvinī || 113 ||

varēṇyā:’dbhutamahātmyā vaḍavā vāmalōcanā |

subhadrā cētanārādhyā śāntidā śāntivardhinī || 114 ||

Page 16: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 16

jayādiśaktijananī śakticakrapravartikā |

triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115 ||

sudhautakarmaṇā:’:’rādhyā yugāntadahanātmikā |

saṅkarṣiṇī jagaddhātrī kāmayōniḥ kirīṭinī || 116 ||

aindrī trailōkyanamitā vaiṣṇavī paramēśvarī |

pradyumnajananī bimbasamōṣṭhī padmalōcanā || 117 ||

madōtkaṭā haṁsagatiḥ pracaṇḍā caṇḍavikramā |

vr ̥ṣādhīśā parātmā ca vindhyā parvatavāsinī || 118 ||

himavanmērunilayā kailāsapuravāsinī |

cāṇūrahantrī nītijñā kāmarūpā trayītanuḥ || 119 ||

vratasnātā dharmaśīlā siṁhāsananivāsinī |

vīrabhadrādr̥tā vīrā mahākālasamudbhavā || 120 ||

vidyādharārcitā siddhasādhyārādhitapādukā |

śraddhātmikā pāvanī ca mōhinī acalātmikā || 121 ||

mahādbhutā vārijākṣī siṁhavāhanagāminī |

manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122 ||

Page 17: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 17

śvētavāhaniṣēvyā ca lasanmatirarundhatī |

hiraṇyākṣī tathā caiva mahānandapradāyinī || 123 ||

vasuprabhā sumālyāptakandharā paṅkajānanā |

parāvarā varārōhā sahasranayanārcitā || 124 ||

śrīrūpā śrīmatī śrēṣṭhā śivanāmnī śivapriyā |

śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125 ||

śrīkalā:’nantadr̥ṣṭiśca hyakṣudrā:’:’rātisūdanī |

raktabījanihantrī ca daityasaṅgavimardinī || 126 ||

siṁhārūḍhā siṁhikāsyā daityaśōṇitapāyinī |

sukīrtisahitācchinnasaṁśayā rasavēdinī || 127 ||

guṇābhirāmā nāgārivāhanā nirjarārcitā |

nityōditā svayañjyōtiḥ svarṇakāyā prakīrtitā || 128 ||

vajradaṇḍāṅkitā caiva tathā:’mr ̥tasañjīvinī |

vajracchannā dēvadēvī varavajrasvavigrahā || 129 ||

māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |

gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130 ||

Page 18: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 18

saudāminī prajānandā tathā prōktā bhr̥gūdbhavā |

ēkānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131 ||

dharmasarvasvavāhā ca dharmādharmaviniścayā |

dharmaśaktirdharmamayā dhārmikānāṁ śivapradā || 132 ||

vidharmā viśvadharmajñā dharmārthāntaravigrahā |

dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133 ||

dharmōpadēṣṭrī dharmātmā dharmagamyā dharādharā |

kapālinī śākalinī kalākalitavigrahā || 134 ||

sarvaśaktivimuktā ca karṇikāradharā:’kṣarā|

kaṁsaprāṇaharā caiva yugadharmadharā tathā || 135 ||

yugapravartikā prōktā trisandhyā dhyēyavigrahā |

svargāpavargadātrī ca tathā pratyakṣadēvatā || 136 ||

ādityā divyagandhā ca divākaranibhaprabhā |

padmāsanagatā prōktā khaḍgabāṇaśarāsanā || 137 ||

śiṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭaśrēṣṭhaprapūjitā |

śatarūpā śatāvartā vitatā rāsamōdinī || 138 ||

Page 19: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 19

sūryēndunētrā pradyumnajananī suṣṭhumāyinī |

sūryāntarasthitā caiva satpratiṣṭhatavigrahā || 139 ||

nivr ̥ttā prōcyatē jñānapāragā parvatātmajā |

kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140 ||

dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |

dhūmralōcanahantrī ca caṇḍamuṇḍavināśinī || 141 ||

yōganidrā yōgabhadrā samudratanayā tathā |

dēvapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142 ||

trinētrā candramukuṭā pramathārcitapādukā |

arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143 ||

kumāralālanāsaktā harabāhūpadhānikā |

vighnēśajananī bhaktavighnastōmaprahāriṇī || 144 ||

susmitēndumukhī namyā jayāpriyasakhī tathā |

anādinidhanā prēṣṭhā citramālyānulēpanā || 145 ||

kōṭicandrapratīkāśā kūṭajālapramāthinī |

kr ̥tyāprahāriṇī caiva māraṇōccāṭanī tathā || 146 ||

Page 20: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 20

surāsurapravandyāṅghrirmōhaghnī jñānadāyinī |

ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147 ||

bhūtasēvyā bhūtadātrī bhūtapīḍāvimardikā |

nāradastutacāritrā varadēśā varapradā || 148 ||

vāmadēvastutā caiva kāmadā sōmaśēkharā |

dikpālasēvitā bhavyā bhāminī bhāvadāyinī || 149 ||

strīsaubhāgyapradātrī ca bhōgadā rōganāśinī |

vyōmagā bhūmigā caiva munipūjyapadāmbujā |

vanadurgā ca durbōdhā mahādurgā prakīrtitā || 150 ||

phalaśrutiḥ

itīdaṁ kīrtidaṁ bhadra durgānāmasahasrakam |

trisandhyaṁ yaḥ paṭhēnnityaṁ tasya lakṣmīḥ sthirā bhavēt || 1 ||

grahabhūtapiśācādipīḍā naśyatyasaṁśayam |

bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2 ||

mārikādimahārōgē paṭhatāṁ saukhyadaṁ nr ̥ṇām |

vyavahārē ca jayadaṁ śatrubādhānivārakam || 3 ||

Page 21: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 21

dampatyōḥ kalahē prāptē mithaḥ prēmābhivardhakam |

āyurārōgyadaṁ puṁsāṁ sarvasampatpradāyakam || 4 ||

vidyābhivardhakaṁ nityaṁ paṭhatāmarthasādhakam |

śubhadaṁ śubhakāryēṣu paṭhatāṁ śr ̥ṇutāmapi || 5 ||

yaḥ pūjayati durgāṁ tāṁ durgānāmasahasrakaiḥ |

puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣatē hr ̥di || 6 ||

tatsarvaṁ samavāpnōti nāsti nāstyatra saṁśayaḥ |

yanmukhē dhriyatē nityaṁ durgānāmasahasrakam || 7 ||

kiṁ tasyētaramantraughaiḥ kāryaṁ dhanyatamasya hi |

durgānāmasahasrasya pustakaṁ yadgr ̥hē bhavēt || 8 ||

na tatra grahabhūtādibādhā syānmaṅgalāspadē |

tadgr ̥haṁ puṇyadaṁ kṣētraṁ dēvīsānnidhyakārakam || 9 ||

ētasya stōtramukhyasya pāṭhakaḥ śrēṣṭhamantravit |

dēvatāyāḥ prasādēna sarvapūjyaḥ sukhī bhavēt || 10 ||

ityētannagarājēna kīrtitaṁ munisattama |

guhyādguhyataraṁ stōtraṁ tvayi snēhāt prakīrtitam || 11 ||

Page 22: Sri Durga Sahasranama stotram - hariome.com€¦ · Sri Durga Sahasranama stotram Page 5 īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā

Sri Durga Sahasranama stotram www.HariOme.com Page 22

bhaktāya śraddhadhānāya kēvalaṁ kīrtyatāmidam |

hr̥di dhāraya nityaṁ tvaṁ dēvyanugrahasādhakam || 12 ||

iti śrīskāndapurāṇē skandanāradasaṁvādē durgāsahasranāmastōtraṁ

sampūrṇam ||