sri narayaneeyam

121

Upload: abadri

Post on 22-Jul-2016

587 views

Category:

Documents


17 download

DESCRIPTION

Sri Narayaneeyam

TRANSCRIPT

NARAYANEEYAM (Dasakas 1-10)

1 *THE GLORY OF THE LORD sänd ränand ävabod h ätm akam anup am itaà kälad eçävad h ibh y äà nirm uktaà nity am uktaà nig am açatasah asreë a nirbh äsy am änam | asp añöaà d åñöam ätre p unarurup uruñärth ätm akaà brah m a tatvam tattävad bh äti säkñäd g urup avanap ure h anta bh äg y aà janänäm ||1-1

evaà d urlabh y avastuny ap i sulabh atay ä h astalabd h e y ad any at tanvä väcä d h iy ä vä bh ajati bata janaù kñud rataiva sp h uöey am | ete tävad vay aà tu sth irataram anasä viçvap éòäp ah aty ai niççeñätm änam enaà g urup avanap uräd h éçam eväçray äm aù ||1-2

sattvaà y attatp uräbh y äm ap arikalanato nirm alaà tena tävad - bh ütairbh ütenid ray aiste vap uriti bah uçaù çrüy ate vy äsaväky am | tatsvacch atväd y ad acch äd itap arasukh acid g arbh anirbh äsarüp aà tasm in d h any ä ram ante çrutim atim ad h ure sug rah e vig rah e te ||1-3

niñkam p e nity ap ürë e niravad h i p aram änand ap éy üñarüp e nirlénänekam uktävalisubh ag atam e nirm alabrah m asind h au | kallololläsatuly aà kh alu vim alataraà sattvam äh ustad ätm ä kasm änno niñkalastvaà sakala iti vacastvatkaläsveva bh üm an 1-4

nirvy äp äro'p i niñkäraë am aja bh ajase y atkriy äm ékñaë äkh y äà tenaivod eti lénä p rakåtirasatikalp ä'p i kalp äd ikäle | tasy äù saà çud d h am aà çaà kam ap i tam atirod h äy akaà sattvarüp aà sa tvaà d h åtvä d ad h äsi svam ah im avibh aväkuë öh a vaikuë öa rüp am ||1-5

tatte p raty ag rad h äräd h aralalitakaÿäy ävalékelikäraà lävaë y asy aikasäraà sukåtijanad åçäà p ürë ap uë y ävatäram | lakñm éniççaìkalélänilay anam am åtasy and asand oh am antaù siïcatsaïcintakänäà vap uranukalay e m ärutäg äranäth a ||1-6

kañöä te såñöiceñöä bah utarabh avakh ed ävah ä jévabh äjä m ity evaà p ürvam älocitam ajita m ay ä naivam ad y äbh ijäne | no cejjéväù kath aà vä m ad h urataram id aà tvad vap uçcid rasärd raà netraiù çrotraiçca p étvä p aram arasasud h äm bh od h ip üre ram eran ||1-7

nam räë äà sannid h atte satatam ap i p urastairanabh y ärth itänap y arth äna- p y arth än käm änajasraà vitarati p aram änand asänd räà g atià ca | itth aà niççeñalabh y o niravad h ikap h alaù p ärijäto h are tvaà kñud raà taà çakraväöéd rum am abh ilañati vy arth am arth ivrajo'y am ||1-8

käruë y ätkäm am any aà d ad ati kh alu p are svätm ad astvaà viçeñä- d aiçvary äd éçate'ny e jag ati p arajane svätm ano'p éçvarastvam |

tvay y uccairäram anti p ratip ad am ad h ure cetanäù sp h étabh äg y äs- tvaà cä''tm äräm evety atulag uë ag aë äd h ära çaure nam aste ||1-9

aiçvary aà çaìkaräd éçvaraviniy am anaà viçvatejoh aräë äà tejassaà h äri véry aà vim alam ap i y aço nisp åh aiçcop ag étam | aìg äsaìg ä sad ä çrérakh ilavid asi na kväp i te saìg avärtä tad vätäg äraväsin m urah ara bh ag avacch abd am ukh y äçray o'si 1-10

2 *THE FORM OF THE LORD süry asp ard h ikiréöam ürd h vatilakap rod bh äsip h äläntaraà käruë y äkulanetram ärd rah asitolläsaà sunäsäp uöam | g aë òod y anm akaräbh akuë òalay ug aà kaë öh ojvalatkaustubh aà tvad rüp aà vanam äly ah ärap aöalaçrévatsad ép raà bh aje ||2-1

key üräìg ad akaìkaë ottam am ah äratnäìg uléy äìkita- çrém ad bäh ucatuñkasaìg atag ad äçaìkh ärip aìkeruh äm | käïcitkäïcinakäïciläïcch italasatp étäm barälam biné- m älam be vim aläm bujad y utip ad äà m ürtià tavärticch id am ||2-2

y attrailoky am ah éy aso'p i m ah itaà sam m oh anaà m oh anät käntaà käntinid h änato'p i m ad h uraà m äd h ury ad h ury äd ap i | saund ary ottarato'p i sund arataraà tvad rüp am äçcary ato'- p y äçcary aà bh uvane na kasy a kutukaà p uñë äti viñë o vibh o ||2-3

tattäd åìm ad h urätm akaà tava vap uù sam p räp y a sam p anm ay é sä d evé p aram otsukä cirataraà nä'ste svabh akteñvap i | tenäsy ä bata kañöam acy uta vibh o tvad rüp am änojïaka- p rem asth airy am ay äd acäp alabaläccäp aly avärtod abh üt ||2-4

lakñm éstävakaräm aë éy akah åtaivey aà p areñvasth ire- ty asm innany ad ap i p ram äë am ad h unä vakñy äm i lakñm ép ate | y e tvad d h y änag uë änukértanarasäsaktä h i bh aktä janä- steñveñä vasati sth iraiva d ay itap rastävad attäd arä ||2-5

evam bh ütam anojïatänavasud h äniñy and asand oh anaà tvad rüp aà p aracid rasäy anam ay aà cetoh araà çråë vatäm | sad y aù p reray ate m atià m ad ay ate rom äïcay aty aìg akaà vy äsiïcaty ap i çétabäñp avisarairänand am ürcch od bh avaiù ||2-6

evam bh ütatay ä h i bh akty abh ih ito y og aù sa y og ad vay at karm ajïänam ay äd bh åçottam ataro y og éçvarairg éy ate | saund ary aikarasätm ake tvay i kh alu p rem ap rakarñätm ikä bh aktirniçram am eva viçvap uruñairlabh y ä ram ävallabh a ||2-7

niñkäm aà niy atasvad h arm acaraë aà y atkarm ay og äbh id h aà

tad d ürety ap h alaà y ad aup aniñad ajïänop alabh y aà p unaù | tattvavy aktatay ä sud urg am ataraà cittasy a tasm äd vibh o tvatp rem ätm akabh aktireva satataà svad éy asé çrey asé ||2-8

aty äy äsakaräë i karm ap aöaläny äcary a niry anm aläù bod h e bh aktip ath e'th aväp y ucitatäm äy änti kià tävatä | kliñövä tarkap ath e p araà tava vap urbrah m äkh y am any e p una- çcittärd ratvam åte vicinty a bah ubh iù sid h y anti janm äntaraiù ||2-9

tvad bh aktistu kath ärasäm åtajïarénirm ajjanena svay aà sid d h y anté vim alap rañod h ap ad avém akleçatastanvaté | sad y aù sid d h ikaré jay aty ay i vibh o saivästu m e tvatp ad a- p rem ap rauòh irasärd ratä d rutataraà vätälay äd h éçvara ||2-10

3 *THE QUALITIES OF THE PERFECT DEVOTEE

p aöh anto näm äni p ram ad abh arasind h au nip atitäù sm aranto rüp aà te varad a kath ay anto g uë akath äù | caranto y e bh aktästvay i kh alu ram ante p aram am ü- nah aà d h any änm any e sam ad h ig atasarväbh ilañitän ||3-1

g ad akliñöaà kañöaà tava caraë asevärasabh are'- p y anäsaktaà cittaà bh avati bata viñë o kuru d ay äm | bh avatp äd äm bh ojasm araë arasiko näm anivah ä- nah aà g äy aìg äy aà kuh acana vivatsy äm i vijane ||3-2

kåp ä te jätä cetkim iva na h i labh y aà tanubh åtäà m ad éy akleçaug h ap raçam anad açä näm a kiy até | na ke ke loke'sm innaniçam ay i çokäbh irah itä bh avad bh aktä m uktäù sukh ag atim asaktä vid ad h ate ||3-3

m unip rauòh ä rüò h ä jag ati kh alu g üò h ätm ag atay o bh avatp äd äm bh ojasm araë avirujo närad am ukh äù | carantéça svairaà satatap arinirbh ätap aracit- sad änand äd vaitap rasarap arim ag näù kim ap aram ||3-4

bh avad bh aktiù sp h étä bh avatu m am a saiva p raçam ay e- d açeñakleçaug h aà na kh alu h åd i sand eh akaë ikä | na ced vy äsasy oktistava ca vacanaà naig am avaco bh avenm ith y ä rath y äp uruñavacanap räy am akh ilam ||3-5

bh avad bh aktistävatp ram ukh am ad h urä tväd g uë arasät kim ap y ärüò h ä ced akh ilap aritäp ap raçam ané | p unaçcänte svänte vim alap ari bod h od ay am iÿan m ah änand äd vaitaà d içati kim ataù p rärth y am ap aram ||3-6

vid h üy a kleçänm e kuru caraë ay ug m aà d h åtarasaà bh avatkñetrap räp tau karam ap i ca te p üjanavid h au | bh avanm ürty äloke nay anam ath a te p äd atulasé- p arig h räë e g h räë aà çravaë am ap i te cärucarite ||3-7

p rabh ütäd h ivy äd h ip rasabh acalite m äm akah åd i tvad éy aà tad rüp aà p aram asukh acid rüp am ud iy ät | ud aïcad rom äïco g alitabah uh arñäçrunivah o y ath ä vism ary äsaà d urup açam ap éòäp aribh avän ||3-8

m arud g eh äd h éça tvay i kh alu p aräïco'p i sukh ino bh avatsneh é so'h aà subah u p aritap y e ca kim id am | akértiste m ä bh üd varad a g ad abh äraà p raçam ay an bh avatbh aktottaà saà jh aöiti kuru m äà kaà sad am ana ||3-9

kim uktairbh üy obh istava h i karuë ä y ävad ud iy ä d ah aà tävad d eva p rah itavivid h ärtap ralap itaù | p uraù klåp te p äd e varad a tava neñy äm i d ivasän y ath äçakti vy aktaà natinutiniñevä viracay an ||3-10

4 *YOGA AND ITS ATTAINMENT kaly atäm m am a kuruñva tävatéà kaly ate bh avad up äsanaà y ay ä| sp añöam añöavid h ay og acary ay ä p uñöay ä''çu tava tuñöim äp nuy äm ||4-1||

brah m acary ad ruò h atäd ibh iry am airäp laväd iniy am aiçca p ävitäù| kurm ah e d ruò h am am é sukh äsanaà p aìkajäd y am ap i vä bh avatp aräù||4-2||

täram antaranucinty a santataà p räë aväy um abh iy am y a nirm aläù| ind riy äë i viñay äd ath äp ah åty ä''sm ah e bh avad up äsanonm ukh äù||4-3||

asp h uöe vap uñi te p ray atnato d h äray em a d h iñaë äà m uh urm uh uù| tenabh aktirasam antarärd ratäm ud vah em a bh avad aìg h ricintakäù||4-4||

visp uöävay avabh ed asund araà tvad vap ussuciraçélanävaçät| açram aà m anasi cintay äm ah e d h y änay og aniratästvad äçray äù||4-5||

d h y äy atäà sakaÿam ürtim éd ruçém unm iñanm ad h uratäh åtätm anäm | sänd ram od arasarüp am äntaraà brah m arüp am ay i te'vabh äsate||4-6||

tatsam äsvad anarüp ië éà sth itià tvatsam äd h im ay i viçvanäy aka| äçritäù p unarataù p aricy utävärabh em ah i ca d h äraë äd h ikam ||4-7

itth am abh y asananirbh arollasatvatp arätm asukh akalp itotsaväù| m uktabh aktakulam aulitäà g atäù saïcarem a çukanärad äd ivat||4-8 ||

tvatsam äd h ivijay e tu y aù p unarm aìkñu m okñarasikaù kram eë a vä| y og avaçy am anilaà ñaòäçray airunnay aty aja suñum nay ä çanaiù||4-9 ||

liìg ad eh am ap i santy ajannath o léy ate tvay i p are niräg rah aù|

ürd h valokakutuké tu m ürd h atassärd h am eva karaë airniréy ate||4-10|| ag niväsaravaÿarkñap akñag airuttaräy aë ajuñä ca d aivataiù| p räp ito ravip ad aà bh avatp aro m od avän d h ruvap ad äntam éy ate ||4-11||

ästh ito'th a m ah arälay e y ad ä çeñavaktrad ah anoñm aë ä''rd y ate| éy ate bh avad up äçray astad ä ved h asaù p ad am ataù p uraiva vä||4-12||

tatra vä tava p ad e'th avä vasan p räkåtap raÿay a eti m uktatäà | svecch ay ä kh alu p urä'p i m ucy ate saà vibh id y a jag ad aë òam ojasä ||4-13||

tasy a ca kñitip ay om ah onilad y om ah atp rakåtisap takävåtéù | tattad ätm akatay ä viçan sukh é y äti te p ad am anävåtam vibh o||4-14||

arciräd ig atim éd ruçéà vrajan vicy utià na bh ajate jag atp ate | saccid ätm aka bh avad g uë od ay änuccarantam anileça p äh i m äm ||4-15||

5 *COSMIC EVOLUION vy aktävy aktam id aà na kiïcid abh avatp räkp räkåtap rakñay e m äy äy äm g uë asäm y arud d h avikåutau tvay y äg atäy äà lay am | no m åty uçca tad äm åtaà ca sam abh ünnäh no na rätreù sth iti- statraikastvam açiñy ath äù kila p aränand ap rakäçätm anä||5-1||

kälaù karm ag uë äçca jévanivah ä viçvaà ca käry aà vibh où cilléläratim ey uñi tvay i tad ä nirlénatäm äy ay uù| teñäà naiva vad anty asatvam ay i bh o çakty ätm anä tiñöatäà no cet kià g ag anap rasünasad åuçäà bh üy o bh avetsam bh avaù||5-2||

evaà ca d vip arärd h akälavig atävékñäà sisåkñätm ikäà vibh räë e tvay i cukñubh e tribh uvanébh äväy a m äy ä svay am | m äy ätaù kh alu kälaçaktirakh iläd åñöäà svabh ävo'p i ca p räd urbh üy a g uë änvikäsy a vid ad h ustasy äsy ässah äy akriy äm ||5-3||

m äy äsannih ito'p raviñöavap uñä säkñéti g éto bh avän bh ed aistäà p ratibim bato viviçivän jévo'p i naiväp araù| käläd ip ratibod h itä'th a bh avatä saïcod itä ca svay aà m äy ä sa kh alu bud d h itatvam asåjad y o'sau m ah änucy ate||5-4||

taträsau trig uë ätm ako'p i ca m ah än satvap rad h änaù svay aà jéve'sm in kh alu nirvikalp am ah am ity ud bod h aniñp äd akaù| cakre'sm in savikalp abod h akam ah antatvaà m ah än kh alvasau sam p uñöaà trig uë aistam o'tibah ulaà viñë o bh avatp reraë ät||5-5||

so'h aà ca trig uë akram ät trivid h atäm äsäd y a vaikäriko bh üy astaijasatäm asäviti bh avannäd y ena satvätm anä| d evänind riy am änino'kåta d içävätärkap äçy açvino vah nénd räcy utam itrakän vid h uvid h içrérud raçärérakän||5-6||

bh üm anm änasabh ud d h y ah aìkåtim iÿaccittäkh y avåty anvitaà taccäntaùkaraë aà vibh o tava balät satväà ça eväsåjat| jätastaijasato d açend riy ag aë astattäm asäà çätp una- stanm ätraà nabh aso m arutp urap ate çabd o'jani tvad balät||5-7||

çabd äd vy om a tataù sasarjith a vibh o sp arçaà tato m ärutaà tasm äd rüp am ato m ah o'th a ca rasaà toy aà ca g and h aà m ah ém | evam m äd h ava p ürvap ürvakalanäd äd y äd y ad h arm änvitaà bh ütag räm am im aà tvam eva bh ag avan p räkäçay astäm asät||5-8 ||

ete bh ütag aë ästath end riy ag aë ä d eväçca jätä p åth aì- no çekurbh uvanäë òanirm itivid h au d evairam ébh istad ä| tvaà nänävid h asüktibh irnutag uë astatväny am üny äviçaà - çceñöäçaktim ud éry a täni g h aöay an h airaë y am aë òaà vy ad h äù||5-9 ||

aë òaà tatkh alu p ürvasåñöasalile'tiñöh at sah asraà sam äù nirbh ind annakåth äçcaturd açajag ad rüp aà viräòäh vay am | säh asraiù karap äd am ürd h anivah airniççeñajévätm ako nirbh äto'si m arutp uräd h ip a sa m äà träy asva sarväm ay ät||5-10||

6 *THE COSMOS AS THE FORM OF THE LORD evaà caturd açajag anm ay atäà g atasy a p ätälam éça tava p äd atalaà vad anti| p äd ord h vad eçam ap i d eva rasätalaà te g ulp h ad vay aà kh alu m ah ätalam ad bh utätm an||6-1||

jaìg h e talätalam ath o sutalaà ca jänü kiïcorubh äg ay ug aÿaà vitalätale d ve| kñoë étalaà jag h anam am baram aìg a näbh i- rvakñaçca çakranilay astava cakrap äë e||6-2||

g révä m ah astava m ukh aà ca janastap astu p h älaà çirastava sam astam ay asy a saty am | evaà jag anm ay atano jag ad äçcitaira- p y any airnibad d h avap uñe bh ag avannam aste||6-3||

tvad brah m arand h rap ad am éçvara viçvakand a ch and äà si keçava g h anästava keçap äçäù| ulläsicilliy ug aÿaà d åh ië asy a g eh aà p akñm äë i rätrid ivasau savitä ca netre||6-4||

niççeñaviçvaracanä ca kaöäkñam okñaù karë au d iço'çviy ug aÿaà tava näsike d ve| lobh atrap e ca bh ag avannad h arottaroñöh au täräg aë açca d açanäù çam anaçca d aà ñörä||6-5||

m äy ä viläsah asitaà çvasitaà sam éro jih vä jalaà vacanam éça çakuntap aìktiù| sid d h äd ay assvarag aë ä m ukh arand h ram ag ni- rd evä bh ujäù stanay ug aà tava d h arm ad evaù||6-6||

p åñöh aà tvad h arm a ih a d eva m anassud h äà çu- ray aktam eva h åd ay äm bujam am bujäkña| kukñissam ud ranivah ä vasanaà tu sand h y e çep h aù p rajäp atirasau våñaë au ca m itraù||6-7||

çroë isth alaà m åg ag aë äù p ad ay ornakh äste h asty uñörasaind h avam ukh ä g am anaà tu kälaù| vip räd ivarë abh avanaà vad anäbjabäh u- cärüruy ug m acaraë aà karuë äm bud h e te||6-8 ||

saà säracakram ay i cakrad h ara kriy äste véry aà m ah äsurag aë o'sth ikuläni çailäù| näòy assaritsam ud ay astaravaçca rom a jéy äd id aà vap uranirvacanéy am éça||6-9 ||

éd åg jag anm ay avap ustava karm abh äjäà karm ävasänasam ay e sm araë éy am äh uù| tasy äntarätm avap uñe vim alätm ane te vätälay äd h ip a nam o'stu nirund h i rog än||6-10||

7 *BRAHMA'S ORIGIN AND PENANCE evaà d eva caturd açätm akajag ad rüp eë a jätaù p una- stasy ord h vaà kh alu saty alokanilay e jäto'si d h ätä svay am | y aà çaà santi h iraë y ag arbh am akh ilatrailoky ajévätm akaà y o'bh üt sp h étarajovikäravikasannänäsisåkñärasaù||7-1||

so'y aà viçvisarg ad attah åd ay assam p açy am änassvay aà bod h aà kh alvanaväñy a viçvaviñay aà cintäkulastasth ivän| tävat tvaà jag atäm p ate tap atap ety evaà h i vaih äy aséà väë ém enam açiçravaù çrutisukh äà kurvaà stap aùp reraë äm ||7-2||

ko'sau m äm avad atp um äniti jaläp ürë e jag anm aë òale d ikñüd vékñy a kim ap y anékñitavatä väky ärth am utp açy atä| d ivy aà varñasah asram ättap asä tena tvam äräd h ita- stasm ai d arçitavänasi svanilay aà vaikuë öh am ekäd bh utam ||7-3||

m äy ä y atra kad äp i no vikurute bh äte jag ad bh y o bah i- ççokakrod h avim oh asäd h vasam ukh ä bh ävästu d üraà g atäù| sänd ränand ajh aré ca y atra p aram ajy otiùp rakäçätm ake tat te d h äm a vibh ävitaà vijay ate vaikuë öh arüp aà vibh o||7-4||

y asm innäm a caturbh ujä h arim aë içy äm ävad ätatviño nänäbh üñaë aratnad ép itad iço räjad vim änälay äù| bh aktip räp tatath ävid h onnatap ad ä d évy anti d ivy ä janä- statte d h äm a nirastasarvaçam alaà vaikuë öh arüp aà jay et||7-5||

nänäd ivy avad h üjanairabh ivåtä vid y ullatätuly ay ä viçvonm äd anah åd y ag ätralatay ä vid y otitäçäntarä| tvatp äd äm bujasaurabh aikakutukällakñm éù svay aà lakñy ate y asm in vism ay anéy ad ivy avibh avaà tatte p ad aà d eh i m e||7-6||

tatraivaà p ratid arçite nijap ad e ratnäsanäd h y äsitaà bh äsvatkoöilasatkiréöakaöakäd y äkalp ad ép äkåti| çrévatsäìkitam ättakaustubh am aë icch äy äruë aà käraë aà viçveñäà tava rüp am aikñata vid h istatte vibh o bh ätu m e||7-7||

käÿäm bh od akaÿäy akom aÿarucécakreë a cakraà d içä- m ävåë vänam ud äram and ah asitasy and ap rasannänanam | räjatkam bug ad ärip aìkajad h araçrém ad bh ujäm aë òalaà srañöustuñöikaraà vap ustava vibh o m ad rog am ud väsay et||7-8 ||

d åñövä sam bh åtasam bh ram aù kam alabh üstvatp äd ap äth oruh e h arñäveçavaçaà vad o nip atitaù p réty ä kåtärth ébh avan| jänäsy eva m anéñitaà m am a vibh o jïänaà tad äp äd ay a d vaitäd vaitabh avatsvarüp ap aram ity äcañöa taà tväà bh aje||7-9 ||

ätäm re caraë e vinam ram ath a taà h astena h aste sp åçan bod h aste bh avitä na sarg avid h ibirband h o'p i saïjäy ate| ity äbh äñy a g iraà p ratoñy anitaräà taccittag üò h aù svay aà såñöau taà sam ud airay assa bh ag avannulläsay olläg h atäm ||7-10||

8 *DESCRIPTION OF PRALAYA evaà tävatp räkåtap rakñay änte bräh m e kalp e h y äd im e labd h ajanm ä | brah m ä bh üy astvatta eväp y a ved än såñöià cakre p ürvakalp op am änäm ||8-1

so'y aà catury ug asah asram itäny ah äni tävanm itäçca rajanérbah uço ninäy a | nid räty asau tvay i niléy a sam aà svasåñöair naim ittikap raÿay am äh urato'sy a rätrim ||8-2

asm äd åçäà p unarah arm ukh akåty atuly äà såñöià karoty anud inaà sa bh avatp rasäd ät | p räg brah m akalp ajanuñäà ca p aräy uñäà tu sup tap rabod h anasam ä'sti tad ä'p i såñöiù ||8-3

p aïcäçad abd am ad h unä svavay o'rd h arüp am ekaà p arärd h am ativåty a h i vartate'sau | tatränty arätrijanitänkath ay äm i bh üm an p açcäd d inävataraë e ca bh avad viläsän ||8-4

d inävasäne'th a sarojay oniù suñup tikäm astvay i sannilily e | jag anti ca tvajjaöh araà sam éy u- stad ed am ekärë avam äsa viçvam ||8-5

tavaiva veñe p h aë iräja çeñe jalaikaçeñe bh uvane sm a çeñe | änand asänd ränubh avasvarüp aù svay og anid räp arim ud ritätm ä ||8-6

käläkh y açaktià p ralay ävasäne p rabod h ay ety äd içatä kiläd au | tvay ä p rasup taà p arisup taçakti- vrajena taträkh ilajévad h äm nä ||8-7

catury ug äë äà ca sah asram evaà tvay i p rasup te p unarad vitéy e | käläkh y açaktiù p rath am ap rabud d h ä p räbod h ay attväà kila viçvanäth a ||8-8

vibud h y a ca tvaà jalag arbh açäy in viloky a lokänakh ilänp ralénän | teñveva sükñm ätm atay ä nijäntaù sth iteñu viçveñu d ad äth a d åñöim ||8-9

tatastvad éy äd ay i näbh irand h rä- d ud aïcitaà kiïcana d ivy ap ad m am | nilénaniççeñap ad ärth am älä saìkñep arüp aà m ukuläy am änam ||8-10

tad etad am bh oruh akuòm aÿaà te kaÿebarättoy ap ath e p rarüò h am | bah irnirétaà p aritaù sp h urad bh iù svad h äm abh ird h väntam alaà ny akåntat ||8-11

sam p h ullap atre nitaräà vicitre tasm inbh avad véry ad h åte saroje | sa p ad m ajanm ä vid h iräviräsét svay am p rabud d h äkh ilaved aräçiù ||8-12

asm inp arätm an nanu p ad m akalp e

tvam itth am utth äp itap ad m ay oniù | anantabh üm ä m am a rog aräçià nirund h i vätälay aväsa viñë o ||8-13

9 *DESCRIPTION OF CREATION sth itaù sa kam alod bh avastava h i näbh ip aìkeruh e kutaù svid id am am bud h ävud itam ity anälokäy an | tad ékñaë akutüh alätp ratid içaà vivåttänana- çcaturvad anatäm ag äd vikasad añöad åñöy am bujäm ||9-1

m ah ärë avavig h ürë itaà kam alam eva tatkevalaà viloky a tad up äçray aà tava tanuà tu nälokay an | ka eña kam alod are m ah ati nissah äy o h y ah aà kutaù svid id am am bujaà sam ajanéti cintäm ag ät ||9-2

am uñy a h i saroruh aù kim ap i käraë aà sam bh ave- d itism a kåtaniçcay aù sa kh alu näÿarand h räd h vanä | svay og abalavid y ay ä sam avarüò h avänp rauòh ad h éù tvad éy am atim oh anaà na tu kaÿebaraà d åñöavän ||9-3

tatassakalanäÿikävivaram ärg ag o m ärg ay an p ray asy a çatavatsaraà kim ap i naiva sand åñöavän | nivåty a kam alod are sukh aniñaë ë a ekäg rad h éù sam äd h ibalam äd ad h e bh avad anug rah aikäg rah é ||9-4

çatena p arivatsaraird åò h asam äd h iband h ollasat- p rabod h aviçad ékåtaù sa kh alu p ad m inésam bh avaù | ad åñöacaram ad bh utaà tava h i rüp am antard åçä vy acañöa p arituñöad h érbh ujag abh og abh äg äçray am ||9-5

kiréöam ukuöollasatkaöakah ärakey üray uï m aë isp h uritam ekh alaà sup arivétap étäm baram | kaläy akusum ap rabh aà g alatalollasatkaustubh aà vap ustad ay i bh ävay e kam alajanm ane d arçitam ||9-6

çrutip rakarad arçitap racuravaibh ava çrép ate h are jay a jay a p rabh o p ad am up aiñi d iñöy ä d åçoù | kuruñva d h iy am äçu m e bh uvananirm itau karm aöh ä m iti d ruh ië avarë itasvag uë abaà h im ä p äh i m äm ||9-7

labh asva bh uvanatray éracanad akñatäm akñatäà g åh äë a m ad anug rah aà kuru tap açca bh üy o vid h e | bh avatvakh ilasäd h ané m ay i ca bh aktiraty utkaöe- ty ud éry a g iram äd ad h ä m ud itacetasaà ved h asam ||9-8

çataà kåtatap ästataù sa kh alu d ivy asaà vatsarä-

naväp y a ca tap obalaà m atibalaà ca p ürväd h ikam | ud ékñy a kila kam p itaà p ay asi p aìkajaà väy unä bh avad balavijåm bh itaù p avanap äth asé p étavän ||9-9

tavaiva kåp ay ä p unaù sarasijena tenaiva saù p rakalp y a bh uvanatray éà p ravavåte p rajänirm itau | tath ävid h akåp äbh aro g urum arutp uräd h éçvara tvam äçu p arip äh i m äà g urud ay okñitairékñitaiù ||9-10

10 *THE VARIETY OF CREATION vaikuë öh a vard h itabalo'th a bh avatp rasäd ä- d am bh ojay onirasåjatkila jévad eh än | sth äsnüni bh üruh am ay äni tath ä tiraçcäà jätià m anuñy anivah änap i d evabh ed än ||10-1

m ith y äg rah äsm im atiräg avikop abh éti- rajïänavåttim iti p aïcavid h äà sa såñövä | ud d äm atäm asap ad ärth avid h änad üna stene tvad éy acaraë asm araë aà viçud d h y ai ||10-2

tävatsasarja m anasä sanakaà sanand aà bh üy aà sanätanam unià ca sanatkum äram | te såñöikarm aë i tu tena niy ujy am änä stvatp äd abh aktirasikä jag åh urna väë ém ||10-3

tävatp rakop am ud itaà p ratirund h ato'sy a bh rüm ad h y ato'jani m åòo bh avad ekad eçaù | näm äni m e kuru p ad äni ca h ä viriïce ty äd au rurod a kila tena sa rud ranäm ä ||10-4

ekäd açäh vay atay ä ca vibh innarüp aà rud raà vid h äy a d ay itä vanitäçca d attvä | tävanty ad atta ca p ad äni bh avatp raë unnaù p räh a p rajäviracanäy a ca säd araà tam ||10-5

rud räbh isåñöabh ay ad äkåtirud rasaìg h a- sam p üry am äë äbh uvanatray abh étacetäù | m ä m ä p rajäù såja tap açcara m aìg aläy e ty äcañöa taà kam alabh ürbh avad éritätm ä ||10-6

tasy äth a sarg arasikasy a m aréciratri staträìg iräù kratum iniù p ulah aù p ulasty aù | aìg äd ajäy ata bh åg uçca vasiñöh ad akñau çrénärad açca bh ag avan bh avad aìg h rid äsaù ||10-7

d h arm äd ikänabh såjannath a kard am aà ca

väë éà vid h äy a vid h iraìg ajasaìkulo'bh üt | tvad bod h itaiù sanakad akñam ukh aistanüjai rud bod h itaçca viraräm a tam o vim uïcan ||10-8

ved änp uräë anivah änap i sarvavid y äù kurvannijänanag aë äccaturänano'sau | p utreñu teñu vinid h äy a sa sarg avåd d h i m ap räp nuvaà stava p ad äm bujam äçrito'bh üt ||10-9

jänannup äy am ath a d eh am ajo vibh ajy a strép uà sabh ävam abh ajanm anutad vad h übh y äm | täbh y äà ca m änuñakuläni vivard h ay aà stvaà g ovind a m ärutap ureça nirund h i rog än ||10-10

NARAYANEEYAM (Dasakas 11-20)

11 *ENTRY OF SANAKA AND OTHERS INTO VAIKUNTHA kram eë a sarg e p arivard h am äne kad äp i d ivy äù sanakäd ay aste | bh avad vilokäy a vikuë öh alokaà p rap ed ire m ärutam and ireça || 11-1

m anojïanauçrey asakänanäd y airanekaväp am ië im and iraiçca | anop am aà taà bh avato niketaà m unéçvaräù p räp uratétakakñy äù ||11-2

bh avad d id åkñünbh avanaà vivikñünd väùsth au jay asth än vijay o'p y arund h äm | teñäà ca citte p ad am äp a kop aù sarvaà bh avatp reraë ay aiva bh üm an ||11-3

vaikuë öh alokänucitap raceñtau kañöau y uväà d aity ag atià bh ajetam | iti p raçap tau bh avad äçray au tau h arism åtirno'stviti nem atustän || 11-4

ted etad äjïäy a bh avänaväp taù sah aiva lakñm y ä bah iram bujäkña | kh ag eçvaräà särp itacärubäh uränand ay aà stänabh iräm am ürty ä || 11-5

p rasäd y a g érbh iù stuvato m unénd ränanany anäth ävath a p ärñad au tau saà ram bh ay og ena bh avaistribh irm äm up etam ity ättakåp äà ny ag äd éù ||11-6

tvad éy abh åty ävath a käçy ap ättau surärivérävud itau d itau d vau | sand h y äsam utp äd anakañöaceñöau y am au ca lokasy a y am äviväny au || 11-7

h iraë y ap ürvaù kaçip uù kilaikaù p uro h iraë y äkña iti p ratétaù | ubh au bh avannäth am açeñalokaà ruñä ny arund h äà nijaväsanänd h au || 11-8

tay orh iraë y äkñam ah äsurend ro raë äy a d h ävannanaväp tavairé | bh avatp riy äà kñm äà salile nim ajy a cacära g arväd vinad an g ad ävän || 11-9

tato jaleçätsad åçaà bh avantaà niçam y a babh räm a g aveñay aà stväm | bh aktaikad åçy aù sa kåp änid h e tvaà nirund h i rog än m arud älay eça || 11-10

12 *THE BOAR INCARNATION sväy am bh uvo m anurath o janasarg açélo d åñövä m ah ém asam ay e salile nim ag näm | srañöäram äp a çaraë aà bh avad aìg h risevä- tuñöäçay aà m unijanaiù sah a saty aloke || 12-1

kañöaà p rajäù såjati m ay y avanrnim ag nä sth änaà sarojabh ava kalp ay a tatp rajänäm | ity evam eña kath ito m anunä svay am bh ü- ram bh oruh äkña tava p äd ay ug aà vy acintét || 12-2

h ä h ä vibh o jalam ah aà ny ap ibaà p urastäd ad y äp i m ajjati m ah é kim ah aà karom i | itth aà tvad aìg h riy ug aÿaà çaraë aà y ato'sy a näsäp uöätsam abh avaù çiçukolarüp é || 12-3

aìg uñöh am ätravap urutp atitaù p urastät bh üy o'th a kum bh isad åçaù sam ajåm bh ath ästvam | abh re tath ävid h am ud ékñy a bh avantam uccair vism eratäà vid h irag ätsah a sünubh iù svaiù || 12-4

ko'sävacinty am ah im ä kiöirutth ito m e näsäp uöätkim u bh aved ajitasy a m äy ä | itth aà vicintay ati d h ätariçailam ätraù sad y o bh avankila jag arjjith a g h orag h oram || 12-5

taà te ninäd am up akarë y a janastap aùsth äù saty asth itäçca m unay o nunuvurbh avantam | tatstotrah arñulam anäù p arië ad y a bh üy a- stoy äçay aà vip ulam ürtiravätarastvam || 12-6

ürd h vap rasärip arid h üm rävid h ütarom ä p rotkñip tavälad h iraväìm ukh ag h orag h oë aù | türë ap rad érë ajalad aù p arig h ürë ad akñë ä stotènm unén çiçiray annavaterith a tvam ||12-7

antarjalaà tad anu saìkulanakracakraà bh räm y attim iìg ilakulaà kaluñorm im älam | äviçy a bh éñaë araveë a rasätalasth ä- näkam p ay anvasum atém ag aveñay astvam || 12-8

d åñövä'th a d aity ah atakena rasätalänte saà veçitäà jh aöiti küöakiöirvibh o tvam | äp ätukänavig aë ay y a surärikh eöän d aà ñöräìkureë a vasud h äm ad ad h äù salélam || 12-9

abh y ud d h arannath a d h aräà d açanäg ralag na- m ustäìkuräìkita iväd h ikap évarätm ä | ud d h ätag h orasaliläjjalad h erud aïcan ktéòävaräh avap uréçvara p äh i rog ät || 12-10

13 *THE SLAYING OF HIRANYAKSHA h iraë y äkñaà tävad varad a bh avad anveñaë ap araà carantaà säà varte p ay asi nijajaìg h äp arim ite | bh avad bh akto g atvä kap aöap aöud h érnärad am uniù çanairüce nand an d anujam ap i nind aà stava balam || 13-1

sa m äy ävé viñë urh arati bh avad éy aà vasum atéà p rabh o kañöaà kañöaà kim id am iti tenäbh ig ad itaù | nad an kväsau kväsäviti sa m uninä d arçitap ath o bh avantaà sam p räp ad d h araë id h aram ud y antam ud akät || 13-2

ah o äraë y o'y aà m åg a iti h asantaà bah utarai- rd uruktairvid h y antaà d itisutam avajïäy a bh ag avan | m ah éà d åñövä d aà ñöräçirasi cakitäà svena m ah asä p ay od h äväd h äy a p rasabh am ud ay uìth ä m åd h avid h au || 13-3

g ad äp äë au d aity e tvam ap i h i g åh étonnatag ad o niy ud d h ena kréòang h aöag h aöaravod g h uñöaviy atä | raë älokaitsuky änm ilati surasaìg h e d rutam am uà nirund h y äù sand h y ätaù p rath am am iti d h äträ jag ad iñe || 13-4

g ad onm ard e tasm ià stava kh alu g ad äy äà d itibh uvo g ad äg h ätäd bh üm au jh aöiti p atitäy äm ah ah a ! bh où ! | m åd usm eräsy astvaà d anujakulanirm ülanacaë aà m ah äcakraà sm åtvä karabh uvi d ad h äno ruruciñe || 13-5

tataù çülaà kälap ratim aruñi d aity e visåjati tvay i ch ind aty enat karakalitacakrap rah araë ät | sam äruñöo m uñöy ä sa kh alu vitud aà stväà sam atanot g aÿanm äy e m äy ästvay i kila jag anm oh anakaréù || 13-6

bh avaccakrajy otiñkaë alavanip ätena vid h ute tato m äy äcakre vitatag h anaroñänd h am anasam | g ariñöh äbh irm uñöip rah åtibh irabh ig h nantam asuraà svap äd äìg uñöh ena çravaë ap ad am üle niravad h éù || 13-7

m ah äkäy aùsso'y aà tava karasarojap ram ath ito g aÿad rakto vakträd ap atad åñibh iù çläg h itah atiù | tad ä tväm ud d äm ap ram ad abh aravid y otih åd ay ä m unénd rässänd räbh iù stutibh iranuvannad h varatanum || 13-8

tvaci cch and o rom asvap i kuçag aë açcakñuñi g h åtaà caturh otäro'ìg h rau srug ap i vad ane cod ara iòä | g rah ä jih väy äà te p arap uruña karë e ca cam asä vibh o som o véry aà varad a g aÿad eçe'p y up asad aù || 13-9

m unénd rairity äd istavanam ukh arairm od itam anä m ah éy asy ä m ürty ä vim alatarakérty ä ca vilasan | svad h iñë y aà sam p räp taù sukh arasavih äré m ad h urip o nirund h y ä rog aà m e sakalam ap i vätälay ap ate || 13-10

14 *THE KAPILA INCARNATION sam anusm åtatävakäìg h riy ug m aù sa m anuù p aìkajasam bh aväìg ajanm ä | nijam antaram antaräy ah énaà caritaà te kath ay ansukh aà ninäy a || 14-1

sam ay e kh alu tatra kard am äkh y o d ruh ië acch äy abh avastad éy aväcä | d h åtasarg araso nisarg aram y aà bh ag avaà stväm ay utaà sam äù siñeve || 14-2

g aruòop ari käÿam eg h akam raà vilasatkelisarojap äë ip ad m am | h asitollasitänanaà vibh o tvaà vap uräviñkuruñe sm a kard am äy a || 14-3

stuvate p ulakävåtäy a tasm ai m anup utréà d ay itäà naväp i p utréù | kap ilaà ca sutaà svam eva p açcät svag atià cäp y anug åh y a nirg ato'bh üù || 14-4

sa m anuççatarüp ay ä m ah iñy ä g uë avaty ä sutay ä ca d evah üty ä | bh avad éritanärad op ad iñöassam ag ätkard am am äg atip ratékñam || 14-5

m anunop ah åtäà ca d evah ütià taruë ératnam aväp y a kard am o'sau | bh avad arcananirvåto'p i tasy äà d åò h açuçrüñaë ay ä d ad h au p rasäd am || 14-6

sap unastvad up äsanap rabh äväd d ay itäkäm akåte kåte vim äne | vanitäkulasaìkulo navätm ä vy ah arad d evap ath eñu d evah üty ä || 14-7

çatavarñam ath a vy atéty a so'y aà nava kany äù sam aväp y a d h any arüp äù | vanay änasam ud y ato'p i käntäh itakåttvajjananotsuko ny avätsét || 14-8

nijabh artåg irä bh avanniñevä niratäy äm ath a d eva d evah üty äm | kap ilastvam ajäy ath ä janänäà p rath ay iñy anp aram ätm atattvavid y äm || 14-9

vanam ey uñi kard am e p rasanne m atasarvasvam up äd içaïjanany ai | kap ilätm aka väy um ad ireçatvaritaà tvaà p arip äh i m äà g ad aug h ät || 14-10

15 *THE TEACHINGS OF KAPILA m atirih a g uë asaktä band h akåtteñvasaktä tvam åtakåd up arund h e bh aktiy og astu saktim | m ah ad anug am alabh y ä bh aktirevätra säd h y ä kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-1

p rakåtim ah ad ah aìkäräçca m äträçca bh ütä- ny ap ih åd ap i d açäkñé p üruñaù p aïcavià çaù | iti vid itavibh äg o m ucy ate'sau p rakåty ä kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-2

p rakåtig atag uë aug h airnäjy ate p üruño'y aà y ad i tu sajati tasy äà tad g uë ästaà bh ajeran | m ad anubh ajanatattvälocanaiù säp y ap ey ät kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-3

vim alam atirup ättairäsanäd y airm ad aìg aà g aruòasam ad h irüò h aà d ivy abh üñäy ud h äìkam | rucitulitatam älaà çélay etänuvelaà kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-4

m am a g uë ag uë aléläkarë anaiù kértinäd y aiù m ay i surasarid og h ap rakh y acittänuvåttiù | bh avati p aram abh aktiù sä h i m åty orvijetré kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-5

ah a h a bah ulah ià säsaïcitärth aiù kuöum baà p ratid inam anup uñë an stréjito bälaläÿé | viçati h i g åh asakto y ätanäà m ay y abh aktaù kap ilatanuriti tvaà d evah üty ai ny ag äd éù ||15-6

y uvatijaöh arakh inno jätabod h o'p y akäë òe p rasavag alitabod h aù p éòay ollaììg h y a bäly am | p unarap i bata m uh y aty eva täruë y akäle kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-7

p itåsurag aë ay äjé d h ärm iko y o g åh asth aù sa ca nip atati käle d akñië äd h vop ag äm é | m ay i nih itam akäm aà karm a tüd akp ath ärth e kap ilatanuriti tvaà d evah üty ai ny ag äd éù || 15-8

iti suvid itaved y äà d eva h e d evah ütià kåtanutim anug åh y a tvaà g ato y og isaìg h aiù | vim alam atirath ä'sau bh aktiy og ena m uktä tvam ap i janah itérth aà vartase p räg ud écy äm || 15-9

p aram a kim u bah ükty ä tvatp ad äm bh ojabh aktià sakalabh ay avinetréà sarvakäm op anetrém | vad asi kh alu d åò h aà tvaà tvad vid h üy äm ay änm e g urup avanap ureça tvay y up äd h atsva bh aktim || 15-10

16 *NARA NARAYANA AND DAKSHAYAGA d akño viriïcatanay o'th a m anostanüjäà labd h vä p rasütim ih a ñoòaça cäp a kany äù | d h arm e tray od aça d ad au p itåñu svad h äà ca sväh äà h avirbh uji satéà g iriçe tvad aà çe || 16-1

m ürtirh i d h arm ag åh ië é suñuve bh avantaà näräy aë aà narasakh aà m ah itänubh ävam | y ajjanm ani p ram ud itäù kåtatury ag h oñäù p uñp otkaränp ravavåñurnunuvuù suraug h äù || 16-2

d aity aà sah asrakavacaà kavacaiù p arétaà säh asravatsaratap assam aräbh ilavy aiù | p ary äy anérm itatap assam arau bh avantau çiñöaikakaìkaöam am uà ny ah atäà salalim || 16-3

anväcarannup ad içannap i m okñad h arm aà tvaà bh rätåm än bad arikäçram am ad h y avätséù | çakro'th a te çam atap obalanissah ätm ä d ivy äìg anäp arivåtaà p rajig h äy a m äram || 16-4

käm o vasantam alay änilaband h uçälé käntäkaöäkñaviçikh airvikasad viläsaiù | vid h y anm uh urm uh urakam p am ud ékñy a ca tväà bh étastväy äth a jag ad e m åd uh äsabh äjä || 16-5

bh éty älam aìg ajavasantasuräìg anä vo m anm änasantvih a juñud h vam iti bruväë aù | tvaà vism ay ena p aritaù stuvatäm ath aiñäà p räd arçay aù svap aricärakakätaräkñéù || 16-6

sam m oh anäy a m ilitä m ad anäd ay aste tvad d äsikäp arim aÿaiù kila m oh am äp uù | d attäà tvay ä ca jag åh ustrap ay aiva sarva- svarväsig arvaçam anéà p unarurvaçéà täm || 16-7

d åñövorvaçéà tvaà kath äà ca niçam y a çakraù p ary äkulo'jani bh avanm ah im ävam arçät | evaà p raçäntaram aë éy ataro'vatäras tvatto'd h iko varad a kåñë atanustvam eva || 16-8

d akñastu d h äturatiläÿanay ä rajond h o näty äd åtastvay i ca kañöam açäntiräsét | y ena vy arund h a sa bh avattanum eva çarvaà y ajïo ca vairap içune svasutäà vy am änét || 16-9

kåd d h eçam ard itam akh aù sa tu kåttaçérño d evap rasäd itah aräd ath a labd h ajévaù | tvatp üritakratuvaraù p unaräp a çäntià sa tvaà p raçäntikara p äh i m arutp ureça || 16-10

17 *THE STORY OF DHRUVA uttänap äd anåp aterm anunand anasy a jäy ä babh üva surucirnitaräm abh éñöä | any ä sunétiriti bh arturanäd åtä sä tväm eva nity am ag atiù çaraë aà g atä'bh üt || 17-1

aìke p ituù surucip utrakam uttam aà taà d åñövä d h ruvaù kila sunétisuto'd h irokñy an | äcikñip e kila çiçuù sutaräà surucy ä d ussanty ajä kh alu bh avad vim ukh airasüy ä || 17-2

tvanm oh ite p itari p açy ati d äravaçy e d üraà d uruktinih ataù sa g ato nijäm bäm | sä'p i svakarm ag atisantaraë äy a p uà säà tvatp äd am eva çaraë aà çiçave çaçaà sa || 17-3

äkarë y a so'p i bh avad arcaniçcitätm ä m äné nirety a nag arätkila p aïcavarñaù | sand åñöanärad anived itam antram ärg as tväm äraräd h a tap asä m ad h ukänanänte || 17-4

täte viñaë ë ah åd ay e nag aréà g atena çrénärad ena p arisäntvitacittavåttau | bälastvad arp itam anäù kram avard h itena niny e kaöh oratap asä kila p aïca m äsän || 17-5

tävattap obalanirucch vasite d ig ante d evärth itastvam ud ay atkaruë ärd racetäù | tvad rüp acid rasanilénam ateù p urastä- d ävirbabh üvith a vibh o g aruòäd h irüò h aù || 17-6

tvad d arçanap ram ad abh ärataraìg itaà taà d åg bh y äà nim ag nam iva rüp arasäy ane te | tuñöüñam äë am avag am y a kap olad eçe saà sp åñöavänasi d areë a tath ä''d areë a || 17-7 tävad vibod h avim alaà p raë uvantam ena-

m äbh äñath ästvam avag am y a tad éy abh ävam | räjy aà ciraà sam anubh üy a bh ajasva bh üy aù sarvottaraà d h ruva p ad aà vinivåttih énam || 17-8 ity üciñi tvay i g ate nåp anand ano'sau-

änand itäkh ilajano nag arém up etaù | rem e ciraà bh avad anug rah ap ürë akäm as täte g ate ca vanam äd åtaräjy abh äraù || 17-9

y akñeë a d eva nih ate p unaruttam e'sm in y akñaiù sa y ud d h anirato virato m anükty ä | çänty ä p rasannah åd ay äd d h anad äd up etät tvad bh aktim eva sud åò h äm avåë onm ah ätm ä || 17-10

ante bh avatp uruñanétavim änay äto m äträ sam aà d h ruvap ad e m ud ito'y am äste | evaà svabh åty ajanap älanalolad h éstvaà vätälay äd h ip a nirund h i m am äm ay aug h än || 17-11

18 *THE STORY OF PRITHU jätasy a d h ruvakula eva tuìg akérte- raìg asy a vy ajani sutaù sa venanäm ä | tad d oñavy ath itam atiù sa räjavary a- stvatp äd e vih itam anä vanaà g ato'bh üt || 18-1

p äp o'p i kñititalap älanäy a venaù p auräd y airup anih itaù kaöh oravéry aù | sarvebh y o nijabalam eva sam p raçaà san bh ücakre tava y ajanäny ay aà ny arautsét || 18-2

sam p räp te h itakath anäy a täp asaud h e m atto'ny o bh avanap atirna kaçcaneti | tvannind ävacanap aro m unéçvaraistaiù çäp äg nau çalabh ad açäm anäy i venaù || 18-3

tannäçätkh alajanabh érukairm unénd rai- stanm äträ cirap arirakñite tad aìg e | ty aktäg h e p arim ath itäd ath orud aë òät d ord aë òe p arim ath ite tvam äviräséù || 18-4

vikh y ätaù p åth uriti täp asop ad iñöaiù sütäd y aiù p arië utabh ävibh ürivéry aù | venärty ä kabalitasam p ad aà d h aritréà - äkräntäà nijad h anuñä sam äm akärñéù || 18-5

bh üy astäà nijakulam ukh y avatsay uktair d eväd y aiù sam ucitacärubh äjaneñu | annäd ény abh ilañitäni y äni täni svacch and aà surabh itanüm ad üd uh astvam || 18-6

ätm änaà y ah ati m akh aistvay i trid h äm a- nnärabd h e çatatam aväjim ed h ay äg e | sp ard h äluù çatam akh a ety a nécaveño h åtvä'çvaà tava tanay ät p aräjito'bh üt ||18-7

d evend raà m uh uriti väjinaà h arantaà vah nau taà m unavaram aë òale juh üñau | rund h äne kam alabh ave kratoù sam äp tau säkñättvaà m ad h urip um aikñath äù svay aà svam || 18-8

tad d attaà varam up alabh y a bh aktim ekäà g aìg änte vih itap ad aù kad äp i d eva | satrasth aà m uninivah aà h itäni çaà sa- nnaikñiñöh äù sanakam ukh än m unén p urastät || 18-9

vijïänaà sanakam ukh od itaà d ad h änaù svätm änaà svay am ag am o vanäntasevé | tattäd åkp åth uvap uréça satvaraà m e rog aug h aà p raçam ay a vätag eh aväsin || 18-10

19 *THE STORY OF PRACETAS p åth ostu nap tä p åth ud h arm akarm aöh aù p räcénabarh iry uvatau çatad ètau | p racetaso näm a sucetasaù sutänajéjanattvatkaruë äìkuräniva || 19-1

p ituù sisåkñäniratasy a çäsanäd bh avattap asy äbh iratä d açäp i te | p ay onid h ià p açcim am ety a tattaöe sarovaraà sand ad åçurm anoh aram || 19-2

tad ä bh avattérth am id aà sam äg ato bh avo bh avatsevakad arçanäd åtaù | p rakäçam äsäd y a p uraù p racetasäm up äd içad bh aktatam astavastavam || 19-3

stavaà jap antastam am é jaläntare bh avantam äseviñatäy utaà sam äù | bh avatsukh äsväd arasäd am éñviy änbabh üva kalo d h ruvavanna çég h ratä || 19-4

tap obh ireñäm atim ätravard h ibh iù sa y ajïah ià sänirato'p i p ävitaù | p itä'p i teñäà g åh ay ätanärad ap rad arçitätm ä bh avad ätm atäà y ay au || 19-5

kåp äbalenaiva p uraù p racetasäà p rakäçam äg äù p atag end raväh anaù | viräji cakräd ivaräy ud h äà çubh iù bh ujäbh irañöäbh irud aïcitad y utiù || 19-6

p racetasäà tävad ay äcatäm ap iù tvam eva käruë y abh aräd väränad äù | bh avad vicintä'p i çiväy ad eh inäà bh avatvasau rud ranutiçca käm ad ä || 19-7

aväp y a käntäà tanay äà m ah éruh äà tay ä ram ad h vaà d açalakñavatsarém | suto'stu d akño nanu tatkñaë äcca m äà p ray äsy ath eti ny ag ad o m ud aiva tän || 19-8

tataçca te bh ütalarod h inastarünkåd h ä d ah anto d ruh ië ena väritäù | d rum aiçca d attäà tanay äm aväp y a täà tvad uktakälaà sukh ino'bh irem ire || 19-9

aväp y a d akñaà ca sutaà kåtäd h varäù p racetaso närad alabd h ay äd h iy ä | aväp uränand ap ad aà tath ävid h astvam éça vätälay anäth a p äh im äm || 19-10

20 *THE STORY OF RISHABHAYOGISVARA p riy avratasy a p riy ap utrabh ütäd äg néd h raräjäd ud ito h i näbh iù | tväà d åñöaväniñöad am iñöam ad h y e tavaiva tuñöy ai kåtay ajïakarm ä || 20-1

abh iñöutastatra m unéçvaraistvaà räjïä svatuly aà sutam arth y am änaù | svay aà janiñy e'h am iti bruväë astirod ad h ä barh iñi viçvam ürte || 20-2

näbh ip riy äy äm ath a m erud evy äà tvam aà çato'bh üråñabh äbh id h änaù | alokasäm äny ag uë ap rabh ävap rabh ävitäçeñajanap ram od aù || 20-3

tvay i trilokébh åti räjy bh äraà nid h äy a näbh iù sah a m erud evy ä | tap ovanaà p räp y a bh avanniñevé g ataù kilänand ap ad aà p ad aà te || 20-4

ind rastvad utkarñakåtäd am arñäd vavarña näsm innajanäbh avarñe | y ad ä tad ä tvaà nijay og açakty ä svavarñam enad vy ad ad h äù suvarñam || 20-5

jitend rad attäà kam anéà jay antém ath od vah annätm aratäçay o'p i | ajéjanattatra çataà tanüjäny eñäà kñitéço bh arato'g rajanm ä || 20-6

naväbh avany og ivarä naväny e tvap älay anbh äratavarñakh aë òän | saikä tvaçétistava çeñap uträstap obaläd bh üsurabh üy am éy uù || 20-7

uktvä sutebh y o'th a m unénd ram ad h y e viraktibh akty anvitam uktim ärg am | svay aà g ataù p äram ah aà sy avåttim ad h ä jaòonm attap içäcacary äm || 20-8

p arätm abh üto'p i p arop ad eçaà kurvanbh avansarvanirasy am änaù | vikärah éno vicacära kåtsnäà m ah ém ah énätm arasäbh ilénaù || 20-9

çay uvrataà g om åg akäkacary äà ciraà carannäp y a p araà svarüp am | d aväh åtäìg aù kuöakäcale tvaà täp änm am äp äkuru vätanäth a || 20-10

NARAYANEEYAM (Dasakas 21-30)

21 *MODE OF WORSHIP IN JAMBUDVIPA ETC m ad h y od bh avao bh uva iÿävåtanäm ni varñe g aurép rad h änavanitäjanam ätrabh äji | çarveë a m antranutibh iù sum up äsy am änaà saìkarñaë ätm akam ad h éçvara saà çray e tväm || 21-1

bh ad räçvanäm aka iÿävåtap ürvavarñe bh ad raçravobh iråñibh iù p arië üy am änam | kalp äntag üò h anig am od d h araë ap ravéë aà d h y äy äm i d eva h ay açérñatanuà bh avantam || 21-2

d h y äy äm i d akñië ag ate h arivarñavarñe p räh läd am ukh y ap uruñaiù p ariñevy am äë am | uttuìg açäntad h avaläkåtim ekaçud d h a- jïänap rad aà narah arià bh ag avan bh avantam || 21-3

varñe p ratéci lalitätm ani ketum äle léläviçeñalalitasm itaçobh anäìg am | lakñm y ä p rajäp atisutaiçca niñevy am äë aà tasy äù p riy äy a d h åtakäm atanuà bh aje tväm || 21-4

ram y eh y ud éci kh alu ram y akanäm ni varñe tad varñanäth am anuvary asap ary am äë am | bh aktaikavatsalam am atsarah åtsu bh äntaà m atsy äkåtià bh uvananäth a bh aje bh avantam || 21-5

varñaà h iraë m ay asam äh vay am auttaräh a- m äsénam ad rid h åtikarm aöh akäm aöh äìg am | saà sevate p itåg aë ap ravaro'ry am äy aà taà tväà bh ajäm i bh ag avan p aracinm ay ätm an || 21-6

kià cottareñu kuruñu p riy ay ä d h araë y ä saà sevito m ah itam antranutip rabh ed aiù | d aà ñöräg rag h åñöag h anap åñöh ag ariñöh avarñm ä tvaà p äh i vijïanutay ajïavaräh am ürte || 21-7

y äm y äà d içaà bh ajati kim p uruñäkh y avarñe saà sevito h anum atä d åò h abh aktibh äjä | sétäbh iräm ap aram äd bh utarüp açälé räm ätm akaù p arilasanp arip äh i viñë o || 21-8

çrénärad ena sah a bh äratakh aë òam ukh y ais tvaà säìkh y ay og anutibh iù sam up äsy am änaù |

äkalp akälam ih a säd h ujanäbh irakñé näräy aë o narasakh aù p arip äh i bh üm an || 21-9

p läkñe'rkarüp am ay i çälm ala ind urüp aà d véy e bh ajanti kuçanäm ani vah nirüp am | krauïce'm burüp am ath a väy um ay aà ca çäke tväà brah m arüp am ay i p uñkaranäm ni lokäù || 21-10

sarvaird h ruvéd ibh iruòup rakarairg rah aiçca p ucch äd ikeñvavay aveñvabh ikalp y am änaiù | tvaà çià çum äravap uñä m ah atäm up äsy aù sand h y äsu rund h i narakaà m am a sind h uçäy ain || 21-11

p ätäÿam ülabh uvi çeñatanuà bh avantaà lokaikakuë òalaviräjisah asraçérñam | néläm baraà d h åtah alaà bh ujag äìg anäbh ir- juñöaà bh aje h ara g ad äng urug eh anäth a || 21-12

22 *THE STORY OF AJAMILA ajäm iÿo näm a m ah ésuraù p urä caranvibh o d h arm a p ath än g åh äçram é | g urorg irä känanam ety a d åñöavänsug h åñöaçéläà kulaöäà m ad äkuläm || 22-1

svataù p raçänto'p i tad äh åtäçay aù svad h arm am utsåjy a tay ä sam äram an | ad h arm akäré d açam é bh avanp unard ad h au bh avannäm ay ute sute ratim || 22-2

sa m åty ukäle y am aräjakiìkarän bh ay aìkaräà strénabh ilakñay anbh iy ä | p urä m anäktvatsm åtiväsanäbaläjjuh äva näräy aë anäm akaà sutam || 22-3

d uräçay asy äp i tad ätvanirg atatvad éy anäm äkñaram ätravaibh avät | p uro'bh ip eturbh avad éy ap ärñad äçcaturbh ujäù p étap aöä m anoram äù || 22-4

am uà ca sam p äçy a vikarñato bh atän vim uïcatety ärurud h urbaläd am é | niväritäste ca bh avajjanaistad ä tad éy ap äp aà nikh ilaà ny aved ay an || 22-5

bh avantu p äp äni kath aà tu niñkåte kåte'p i bh o d aë òanam asti p aë d itäù | na niñkåtiù kiéà vid itä bh aväd åçäm iti p rabh o tvatp uruñä babh äñire || 22-6

çrutism åtibh y äà vih itä vratäd ay aù p unanti p äp aà na lunanti väsanäm | anantasevä tu nikåntati d vay ém iti p rabh o tvatp uruñä babh äñire || 22-7

anena bh o janm asah asrakoöibh iù kåteñu p äp eñvap i niñkåtiù kåtä | tad ag rah énnäm a bh ay äkulo h areriti p rabh o tvatp uruñä babh äñire || 22-8

nåë äm abud d h y äp i m ukund akértanaà d ah aty ag h aug h änm ah im äsy a täd åçaù | y ath äg nired h äà si y ath auñad h aà g ad äniti p rabh o tvatp uruñä babh äñire || 22-9

itéritairy äm y abh aöairap äsåte bh avad bh aöänäà ca g aë e tiroh ite | bh avatsm åtià kaïcana kälam äcaranbh avatp ad aà p räp i bh avad bh aöairasau || 22-10

svakiìg aräved anaçaìkito y am astvad aìg h ribh akteñu na g am y atäm iti | svakéy abh åty änaçiçikñad uccakaiù sa d eva vätälay a p äh i m äm || 22-11

23 *THE STORIES OF DAKSHA, CHITRAKETU, ETC p räcetastu bh ag avannap aro'p i d akñas- tvatsevanaà vy ad h ita sarg avivåd d h ikäm aù | ävirbabh üvith a tad ä lasad añöabäh us- tasm ai varaà d ad ith a täà ca vad h üm asikném || 23-1

tasy ätm ajästvay utam éça p unaù sah asraà çrénärad asy a vacasä tava m ärg am äp uù | naikatraväsam åñay e sa m um oca çäp aà bh aktottam astvåñiranug nah am eva m ene || 23-2

ñañöy ä tato d uh itåbh iù såjataù kulaug h än d auh itrasünurath a tasy a sa viçvarüp aù | tvatstotravarm itam ajäp ay ad ind ram äjau d eva tvad éy am ah im ä kh alu sarvajaitraù || 23-3

p räkçürasenaviñay e kila citraketuù p uträg rah é nåp atiraìg irasaù p rabh ävät | labd h vaikap utram ath a tatra h ate sap atné- saìg h airam uh y ad avaçastava m äy ay äsau || 23-4

taà närad astu sam am aìg irasä d ay äluù sam p räp y a tävad up ad arçy a sutasy a jévam | kasy äsm i p utra iti tasy a g irä vim oh aà ty aktvä tvad arcanavid h au nåp atià ny ay uìkta || 23-5

stotraà ca m antram ap i närad ato'th a labd h vä toñäy a çeñavap uño nanu te tap asy an | vid y äd h aräd h ip atitäà sa h i sap tarätre labd h väp y akuë öùam atiranvabh ajad bh avantam || 23-6

tasm ai m åë äÿad h avaÿena sah asraçérñë ä rüp eë a bad d h anutisid d h ag aë ävåtena | p räd urbh avannacirato nutibh iù p rasanno d attvätm atatvam anug åh y a tirod ad h äth a || 23-7

tvad bh aktam aulirath a so'p i ca lakñalakñaà varñäë i h arñulam anä bh uvaneñu käm am | saìg äp ay ang uë ag aë aà tava sund arébh iù saìg ätirekarah ito lalitaà cacära || 23-8

aty antasaìg avilay äy a bh avatp raë unno nünaà sa rüp y ag irim äp y a m ah atsam äje | niççaìkam aìkakåtavallabh am aìg ajärim taà çaìkaraà p arih asannum ay äbh içep e || 23-9

nissam bh ram astvay am ay äcitaçäp am okño våträsuratvam up ag am y a surend ray od h é | bh akty ätm atattvakath anaissam are vicitraà çatrorap i bh ram am ap äsy a g ataù p ad aà te || 23-10

tvatsevanena d itirind ravad h od y atä'p i tänp raty utend rasuh åd o m aruto'bh ilebh e | d uñöäçay e'p i çubh ad aiva bh avanniñevä tattäd åçastvam ava m äà p avanälay eça || 23-11

24 *THE STORY OF PRAHLADA h iraë y äkñe p otrép ravaravap uñä d eva bh avatä h ate çokakrod h ag lap itag h åtiretasy a sah ajaù | h iraë y ap räram bh aù kaçip uram ararätisad asi p ratijïäm ätene tava kila vad h ärth aà m urarip o || 24-1

vid h ätäraà g h oraà sa kh alu tap asitvä nacirataù p uraù säkñätkurvansuranaram åg äd y airanid h anam | varaà labd h vä d åp to jag ad ih a bh avannäy akam id aà p arikñund annind räd ah arata d ivaà tväm ag aë ay an || 24-2

nih antuà tväà bh üy astava p ad am aväp tasy a ca rip or- bah ird åñöerantard ad h ith a h åd ay e sükñm avap uñä | nad annuccaistaträp y akh ilabh uvanänte ca m åg ay an bh iy ä y ätaà m atvä sa kh alu jitakäçé nivavåte || 24-3

tato'sy a p rah läd aù sam ajani suto g arbh avasatau m unervéë äp äë erad h ig atabh abad bh aktim ah im ä | sa vai jäty ä d aity aù çiçurap i sam ety a tvay i ratià g atastvad bh aktänäà varad a p aram od äh araë atäm || 24-4

suräréë äà h äsy aà tava caraë ad äsy aà nijasute sa d åñövä d uñöätm ä g urubh iraçiçikñacciram am um | g urup roktaà cäsävid am id am abh ad räy a d åò h am i- ty ap äkurvan sarvaà tava caraë abh akty aiva vavåd h e || 24-5

ad h éteñu çreñöh aà kim iti p arip åñöe'th a tanay e bh avad bh aktià vary äm abh ig ad ati p ary äkulad h åtiù | g urubh y o roñitvä sah ajam atirasy oty abh ivid an vad h ip äy änasm in vy atatnuta bh avatp äd açaraë e || 24-6

sa çülairävid d h aù subah u m ath ito d ig g ajag aë air- m ah äsarp aird añöo'p y anaçanag aräh äravid h utaù | g irénd rävakñip to'p y ah ah a p aram ätm annay i vibh o tvay i ny astätm atvät kim ap i na nip éòäm abh ajata || 24-7

tataù çaìkäviñöaù sa p unaratid uñöo'sy a janako g urükty ä tad g eh a kila varuë ap äçaistam aruë at | g uroçcäsännid h y e sa p unaranug änd aity atanay än bh avad bh aktestattvaà p aram ap i vijïänam açiñat || 24-8

p itä ñåë vanbälap rakaram akh ilaà tvatstutip araà ruñänd h aù p räh ainaà kulah ataka kaste balam iti | balaà m e vaikuë öh astava ca jag atäà cäp i sa balaà sa eva trailoky aà sakalam iti d h éro'y am ag ad ét || 24-9

are kväsau kväsau sakalajag ad ätm ä h aririti p rabh inte sm a stam bh aà calitakaraväÿo d itisutaù | ataù p açcäd viñë o na h i vad itum éço'sm i sah asä kåp ätm an viçvätm an p avanap uraväsin m åòay a m äm || 24-10

25 *THE INCARNATION AS NARASIMHA stam bh e g h aööay ato h iraë y akaçip où karë au sam äcürë ay a- nnäd h ürë ajjag ad aë d akuë òakuh aro g h orastaväbh üd ravaù | çrutvä y aà kila d aity aräjah åd ay e p ürvaà kad äp y açrutaà kam p aù kaçcana sam p ap ätcalito'p y am bh ojabh ürviñöarät || 25-1

d aity e d ikñu visåñöacakñuñi m ah äsaà räm bh ië é stam bh ataù sam bh ütaà na m åg ätm akaà na m anujäkäraà vap uste vibh o | kià kià bh éñaë am etad ad bh utam iti vy ud bh räntacitte'sure visp h ürjad d h avalog rarom avikasad varñm ä sam äjåm bh ath äù || 25-2

tap tasvarë asavarë ag h ürë ad atirükñäkñaà saöäkesara- p rotkam p ap ranikum bitäm baram ah o jéy ättaved aà vap uù | vy ättavy äp tam ah äd arésakh am ukh aà kh aìg og ravad g anm ah ä- jih vänirg am ad åçy am änasum ah äd aà ñöräy ug oòòäm aram || 25-3

utsarp ad valibh aìg abh éñuë ah anuà h rasvasth avéy astara- g révaà p évarad oççatod g atanakh akèräà çud ürod baë am | vy om ollaìg h ig h anäg h anop am ag h anap rad h vänanird h ävita- sp ard h älup rakaraà nam äm i bh avatastannärasià h aà vap uù || 25-4

nünaà viñë uray aà nih anm y am um iti bh räm y ad g ad äbh éñaë aà d aity end raà sam up äd ravantam ad h åth ä d orbh y äà p åth ubh y äm am um | véro nirg aÿito'th a kh aòg ap h alakau g åh ë anvicitraçram än vy ävåë vanp unaräp ap äta bh uvanag räsod y ataà tväm ah o || 25-5

bh räm y antaà d itih äd h am aà p unarap i p rod g åh y a d orbh y äà javäd d väre'th oruy ug e nip äty a nakh aränvy utnkh äy a vakñobh uvi | nirbh ind annad h ig arbh anirbh arag aÿad raktäm bu bad d h otsavaà p äy aà p äy am ud airay o bah ujag atsaà h ärisià h äravän || 25-6

ty aktvä taà h atam äçu raktalah arésiktonnam ad varñm aë i p raty utp aty a sam astad aity ap aöaléà cäkh äd y am äne tvay i | bh räm y ad bh üm i vikam p itäm bud h ikulaà vy älolaçailotkaraà p rotsarp atkh acaraà caräcaram ah o d uùsth äm avasth äà d ad h au || 25-7

tävanm äà savap äkaräÿavap uñaà g h oräntram äläd h araà tväà m ad h y esabh am id d h aroñam uñitaà d urvärag urväravam | abh y etuà na çaçaka ko'p i bh uvane d üre sth itä bh éravaù sarve çarvaviriïcaväsavam ukh äù p raty ekam astoñata || 25-8

bh üy o'p y akñataroñad h äm ni bh avati brah m äjïay ä bälake p rah läd e p ad ay ornam aty ap abh ay e käruë y abh äräkulaù | çäntastvaà karam asy a m ürd h ni sam ad h äù stotrairath od näy ata- stasy äkäm ad h iy o'p i tenith a varaà lokäy a cänug rah am || 25-9

evaà näöitaraud raceñöita vibh o çrétäp anéy äbh id h a- çruty antasp h uöag étasarvam ah im annaty antaçud d h äkåte | tattäd åìnikh ilottaraà p unarah o kastväà p aro laìg h ay et p rah läd ap riy a h e m arutp urap ate sarväm ay ätp äh i m äm || 25-10

26 *THE LIBERATION OF GAJENDRA 26 ind rad y um naù p äë ò y akh aë òäd h iräjastvad bh aktätm ä cand anäd rau kad äcit | tvatseväy äà m ag nad h éräluloke naiväg asty aà p räp tam ätith y akäm am || 26-1

kum bh od bh ütissam bh åtakrod h abh äraù stabd h ätm ä tvaà h astibh üy aà bh ajeti | çap tväth ainaà p raty ag ätso'p i lebh e h asténd ratvaà tvatsm åtivy aktid h any am || 26-2

d ug d h äm bh od h erm ad h y abh äji triküöe kroòaïch aile y üth ap o'y aà vaçäbh iù | sarvänjantünaty avartiñöa çakty ä tvad bh aktänäà kutra notkarñaläbh aù || 26-3

svena sth em nä d ivy ad eh atvaçakty ä so'y aà kh ed änap rajänan kad äcit | çailap ränte g h arm atäntaù sarasy äà y üth aiù särd h aà tvatp raë unno'bh irem e || 26-4

h üh üstävad d evalasy äp i çäp at g räh ébh ütastajjale vartam änaù | jag räh ainaà h astinaà p äd ad eçe çänty arth aà h i çräntid o'si svakänäm || 26-5

tvatseväy ä vaibh aväd d urnirod h aà y ud h y antaà taà vatsaräë äà sah asram | p räp te käle tvatp ad aikäg ry asid d h y ai nakräkräntaà h astivéraà vy ad h ästvam || 26-6

ärtivy aktap räktanajïänabh aktiù çuë òotkñip taiù p uë òarékaissam arcan | p ürväbh y astaà nirviçeñätm aniñöh aà stotraçreñöh aà so'nd ag äd étp arätm an || 26-7

çrutvä stotraà nirg uë asth aà sam astaà brah m eçäd y airnäh am ity ap ray äte | sarvätm ä tvaà bh ürikäruë y aveg ät tärkñy ärüò h aù p rekñito'bh üù p urastät || 26-8

h asténd raà taà h astap ad m ena d h åtvä cakreë a tvaà nakravary aà vy ad äréù | g and h arve'sm inm uktaçäp e sa h asté tvatsärüp y aà p räp y a d ed ép y ate sm a || 26-9

etad våttaà tväà ca m äà ca p rag e y o g äy etso'y aà bh üy ase çrey ase sy ät | ity uktvainaà tena särd h aà g atastvaà d h iñë y aà viñë o p äh i vätälay eça || 26-10

27 *THE CHURNING OF THE MILK OCEAN d urväsässuravanitäp tad ivy am äly aà çakräy a svay am up ad äy a tatra bh üy aù | näg end rap ratim åd ite çaçäy a çakraà kä kñäntistvad itarad evatäà çajänäm || 27-1

çäp ena p rath itajare'th a nirjarend re d eveñvap y asurajiteñu niñp rabh eñu | çarväd y äù kam alajam ety a sarvad evä nirväë ap rabh ava sam aà bh avantam äp uù || 27-2

brah m äd y aiù stutam ah im ä ciraà tad änéà p räd uñùñanvarad a p uraù p areë a d h äm nä | h e d evä d itijakulairvid h äy a sand h ià p éy üñaà p arim ath ateti p ary açästvam || 27-3

sand h änaà kåtavati d änavaiù suraud h e m anth änaà nay ati m ad ena m and aräd rim | bh rañöe'sm inbad aram ivod vah ankh ag end re sad y astvaà vinih itavän p ay aùp ay od h au || 27-4

äd h äy a d rutam ath a väsukià varaträà p äth od h au vinih itasarvabéjajäle | p rärabd h e m ath anavid h au suräsuraistairvy äjättvaà bh ujag am ukh e'karoù surärén || 27-5

kñubd h äd rau kñubh itajalod are tad änéà d ug d h äbd h au g urutarabh ärato nim ag ne | d eveñu vy ath itatam eñu tatp riy aiñé p räë aiñéù kam aöh atanuà kaöh orap åñöh äm || 27-6

vajrätisth iratarakarp areë a viñë o vistärätp arig atalakñay ojanena | am bh od h eù kuh arag atena varñm aë ä tvaà nirm ag naà kñitid h aranäth am unnineth a || 27-7

unm ag ne jh aöiti tad ä d h aräd h arend re nirm eth urd åò h am ih a sam m ad ena sarve | äviçy a d vitay ag aë e'p i sarp aräje vaivaçy aà p ariçam ay annavévåd h astän || 27-8

ud d äm abh ram aë ajavonnam ad g irénd rany astaikasth iratarah astap aìkajaà tväm | abh ränte vid h ig iriçäd ay aù p ram od äd ud bh räntä nunuvurup ättap uñp avarñäù || 27-9

d aity aud h e bh ujag am ukh änilena tap te tenaiva trid açakule'p i kiïcid ärte | käruë y ättava kila d eva väriväh äù p rävarñannam arag aë änna d aity asaìg h än || 27-10

ud bh räm y ad bah utim inakracakraväÿe taträbd h au ciram ath ite'p i nirvikäre | ekastvaà karay ug akåñöasarp aräjaù saà räjan p avanap ureça p äh i rog ät || 27-11

28 *THE CHURNING OF THE OCEAN (Contd) g araÿaà taraÿänalaà p urastäjjalad h erud vijag äÿa käÿaküöam | am arastutiväd am od anig h no g iriçastannip ap au bh avatp riy ärth am || 28-1

vim ath atsu suräsureñu jätä surabh istäm åñiñu ny ad h ästrid h äm an | h ay aratnam abh üd ath ebh aratnaà d y ütaruçcäp sarasaù sureñu täni || 28-2

jag ad éça bh avatp arä tad änéà kam anéy ä kam alä babh üva d evé | am aläm avaloky a y äà vilokaù sakalo'p i sp åh ay äm babh üva lokaù || 28-3

tvay i d attah åd d e tad aiva d evy ai trid açend ro m aë ip éöh ikäà vy atärét | sakalop ah åtäbh iñecanéy airåñay astäà çrutig érbh irabh y añiïcan || 28-4

abh iñekajalänup ätim ug d h atvad ap äìg airavabh üñitäìg avallém | m aë ikuë òalap étacelah ärap ram ukh aistäm am aräd ay o'nd abh üñan || 28-5

varaë asrajam ättabh åìg anäd äà d ad h até sä kucakum bh am and ay änä | p ad açiïjitam aïjunüp urä tväà kalitavréÿaviläsam äsasäd a || 28-6

g iriça d ruh ië äd isarvad evän g uë abh äjo'p y avim uktad oñaleçän | avam åçy a sad aiva sarvaram y e nih itä tvay y anay äp i d ivy am älä || 28-7

urasä tarasä m am änith ainäà bh uvanänäà jananém anany abh äväm | tvad urovilasattad ékñaë açré p arivåñöy ä p arip uñöam äsa viçvam || 28-8

atim oh anavibh ram ä tad änéà m ad ay anté kh alu väruë é niräg ät | tam asaù p ad avém ad ästvam enäm atisam m änanay ä m ah äsurebh y aù || 28-9

taruë äm bud asund arastad ä tvaà nanu d h anvantarirutth ito'm buräçeù | am åtaà kalaçe vah ankaräbh y äm akh ilärtià h ara m ärutälay eça || 28-10

29 *THE MOHINI INCARNATION, ETC ud g acch atastava karäd am åtaà h aratsu d aity eñu tänaçaraë änanunéy a d evän | sad h astirod ad h ith a d eva bh avatp rabh äväd ud y atsay üth y akalah ä d itijä babh üvuù || 29-1

çy äm äà rucäp i vay asäp i tanuà tad änéà p räp to'si tuìg akucam aë òalam bh aìg uräà tvam | p éy uñakum bh akalah aà p arim ucy a sarve tåñë äkuläù p ratiy ay ustvad urojakum bh e || 29-2

kä tvaà m åg äkñi vibh ajasva sud h äm im äm i- ty ärüò h aräg avivaçänabh iy äcato'm ün | viçvasy ate m ay i kath aà kulaöäsm i d aity ä ity älap annap i suviçvasitänatänéù || 29-3

m od ätsud h äkalaçam eñu d ad atsu sä tvaà d uçceñöitaà m am a sah ad h vam iti bruväë ä | p aìktip rabh ed aviniveçitad evad aity ä léläviläsag atibh iù sam ad äù sud h äà täm || 29-4

asm äsviy aà p raë ay inéty usureñu teñu joñaà sth iteñvath a sam äp y a sud h äà sureñu | tvaà bh aktalokavaçag o nijarüp am ety a svarbh änum ard h ap arip étasud h aà vy alävéù || 29-5

tvattaù sud h äh araë ay og y ap h alaà p areñu d attvä g ate tvay i suraiù kh alu te vy ag åh ë an | g h ore'th a m ürch ati raë e balid aity am äy ä- vy äm oh ite surag aë e tvam ih äviräséù || 29-6

tvaà kälanem im ath a m älisukh äïjag h anth a çakro jag h äna balijam bh avalän sap äkän | çuñkärd rad uñkaravad h e nam ucau ca lüne p h enena närad ag irä ny aruë o raë aà tvam || 29-7

y oñävap urd anujam oh anam äh itaà te çrutvaà vilokanakutüh alavänm ah eçaù | bh ütaissam aà g irijay ä ca g ataù p ad aà te stutväbravéd abh im ataà tvam ath o tirod h äù || 29-8

äräm asém ani ca kand ukag h ätalélä- loläy am änanay anäà kam anéà m anojïäm | tväm eña vékñy a vig aÿad vasanäà m anobh ü- veg äd anaìg arip uraìg a sam äliliìg a || 29-9

bh üy o'p i vid rutavatém up ad h ävy a d evo véry ap ram okñavikasatp aram ärth abod h aù | tvanm änitastava m ah atvam uväca d evy ai tattäd åçastvam ava vätaniketanäth a || 29-10

30 *THE VAMANA INCARNATION çakreë a saà y ati h ato'p i balirm ah ätm ä çukreë a jévitatanuù kratuvard h itoñm ä | vikräntim än bh ay anilénasuräà trilokéà cakre vaçe sa tava cakram ukh äd abh étaù || 30-1

p uträrtid arçanavaçäd ad itirviñaë ë ä taà käçy ap aà nijap atià çaraë aà p rap annä | tvatp üjanaà tad ud itaà h i p ay ovratäkh y aà sä d väd açäh am acarattvay i bh aktip ürë ä || 30-2

tasy ävad h au tvay i nilénam ateram uñy äù çy äm açcaturbh ujavap uù svay am äviräséù | nam räà ca täm ih a bh avattanay o bh avey aà g op y aà m ad ékñaë am iti p ralap annay äséù || 30-3

tvaà käçy ap e tap asi sannid ad h attad änéà p räp to'si g arbh am ad iteù p raë uto vid h äträ | p räsüta ca p rakaöavaiñë avad ivy arüp aà sä d väd açéçravaë ap uë y ad ine bh avantam || 30-4

p uë y äçram aà tam abh ivarñati p uñp avarñai- rh arñäkule surakule kåtatüry ag h oñe | bad h väïjalià jay a jay eti tanuù p itåbh y äà tvaà tatkñaë e p aöutam aà vaöurüp am äd h äù || 30-5

tävatp rajäp atim ukh airup anéy a m auïjé- d aë òäjinäkñavalay äd ibh irarcy am änaù | d ed ép y am änavap uréça kåtäg nikäry a stvaà p rästh ith ä balig åh aà p rakåtäçvam ed h am || 30-6

g ätreë a bh ävim ah im ocitag auravaà p räg vy ävåë vateva d h araë éà calay annay äséù | ch atraà p aroñm atiraë ärth am iväd ad h äno d aë òaà ca d änavajaneñvivaà sannid h ätum || 30-7

täà narm ad ittarataöe h ay am ed h açälä- m äsed uñi tvay i rucä tava rud d h anetraiù | bh äsvänkim eña d ah ano nu sanatkum äro y og é nu ko'y am iti çukram ukh aiù çaçaìke || 30-8

änétam äçu bh åg ubh irm ah asäbh ibh ütai stväà ram y arüp am asuraù p uÿakävåtäìg aù | bh akty ä sam ety a sukåté p ariñicy a p äd au tattoy am anvad h åta m ürd h ati térth atérth am || 30-9

p rah läd avaà çajatay ä kratubh ird vijeñu viçväsato nu tad id aà d itijo'p i lebh e | y atte p ad äm bu g iriçasy a çirobh iläly aà sa tvaà vibh o g urup urälay a p älay eth äù || 30-10

NARAYANEEYAM (Dasakas 31-40)

31 The humbling of Bali p réty ä d aity astava tanum ah aùp rekñaë ätsarvath ä'p i tväm äräd h y annajita racay annaïjalià saïjag äd a | m attaù kià te sam abh ilañitaà vip rasüno vad a tvaà vittaà bh aktaà bh avanam avanià väp i sarvaà p rad äsy e || 31-1

täm akñéë äà balig iram up äkarë y a käruë y ap ürë o'- p y asy otsekaà çam ay itum anä d aity avaà çaà p raçaà san | bh üm ià p äd atray ap arim itäà p rärth ay äm äsith a tvaà sarvaà d eh éti tu nig ad ite kasy a h äsy aà na vä sy ät || 31-2

viçveçaà m äà trip ad am ih a kià y äcase bäliçastvaà sarväà bh üm ià våë u kim am unety älap attväà sa d åp y an | y asm äd d arp ättrip ad ap arip ürty akñam aù kñep aväd än band h aà cäsävag am ad atad arh o'p i g äò h op açänty ai || 31-3

p äd atray y ä y ad i na m ud ito viñöap airnäp i tuñy e- d ity ukte'sm invarad a bh avate d ätukäm e'th a toy am | d aity äcäry astava kh alu p arékñärth inaù p reraë ättaà m ä m ä d ey aà h ariray am iti vy aktam eväbabh äñe || 31-4

y äcaty evaà y ad i sa bh ag avänp ürë akäm o'sm i so'h aà d äsy äm y eva sth iram iti vad an kävy açap to'p i d aity aù | vind h y ävaly ä nijad ay itay ä d attap äd y äy a tubh y aà citraà citraà sakalam ap i sa p rärp ay attoy ap ürvam || 31-5

nissand eh aà d itikulap atau tvay y açeñärp aë aà tad vy ätanväne m um ucuråñay aù säm aräù p uñp avarñam | d ivy aà rüp aà tava ca tad id aà p açy atäà viçvabh äjä- m uccairuccairavåd h ad avad h ékåty a viçväë òabh äë òam || 31-6

tvatp äd äg raà nijap ad ag ataà p uë òarékod bh avo'sau kuë òétoy airasicad ap unäd y ajjalaà viçvalokän | h arñotkarñät subah u nanåte kh ecarairutsave'sm in bh eréà nig h nan-bh uvanam acarajjäm bavän bh aktiçälé || 31-7

p äçairbad d h aà p atag ap atinä d aity am uccairaväd é- stärttéy ékaà d iça m am a p ad aà kià na viçveçvaro'si | p äd aà m ürd h ni p raë ay a bh ag avannity akam p aà vad antaà p rah läd astaà svay am up ag ato m änay annastavéttväm || 31-9

d arp occh itty ai vih itam akh ilaà d aity a sid d h o'si p uë y ai-

rlokaste'stu trid ivavijay é väsavatvaà ca p açcät | m atsäy ujy aà bh aja ca p unarity anvag åh ë ä balià taà vip raissantänitam akh avaraù p äh i vätälay eça || 31-10

32 Matsya Avatar p urä h ay ag révam ah äsureë a ñañöh äntaräntod y ad akäë òakalp e | nid ronm ukh abrah m am ukh ät d åteñu ved eñvad h itsaù kila m atsy arüp am || 32-1

saty avratasy a d ram iòäd h ibh arturnad éjale tarp ay atastad äném | karäïjalau saïjvalitäkåtistvam ad åçy ath äù kaçcana bälam énaù || 32-2

kñip raà jale tväà cakitaà viloky a niny e'm bup ätreë a m uniù svag eh am | svalp airah obh iù kalaçéà ca küp aà väp éà saraçcänaçiñe vibh o tvam || 32-3

y og ap rabh äväd bh avad äjïay aiva nétastatastvaà m uninä p ay od h im | p åñöo'm unä kalp ad id åkñum enaà sap täh am äsveti vad annay äséù || 32-4

p räp te tvad ukte'h ani värid h äräp arip lute bh üm itale m unénd raù | sap tarñibh iù särd h am ap äravärië y ud g h ürë am änaù çaraë aà y ay au tväm || 32-5

d h aräà tvad äd eçakarém aväp täà naurüp ië ém äruruh ustad ä te | tatkam p akam p reñu ca teñu bh üy astvam am bud h erävirabh ürm ah éy än || 32-6

jh añäkåtià y ojanalakñad érg h äà d ad h änam uccaistaratejasaà tväm | nirékñy a tuñöä m unay astvad ukty ä tvattuìg añåìg e taraë ià baband h uù || 32-7

äkåñöanauko m unim aë òaläy a p rad arçay anviçvajag ad vibh äg än | saà stüy am äno nåvareë a tena jïänaà p araà cop ad içannacäréù || 32-8

kalp ävad h au sap ta m unénp urovatp rastäp y a saty avratabh üm ip aà tam | vaivasvatäkh y aà m anum äd ad h änaù krod h äd d h ay ag révam abh id ruto'bh üù || 32-9

svatuìg añåìg akñatavakñasaà taà nip äty a d aity aà nig am äng åh étvä | viriïcay e p rétah åd e d ad änaù p rabh aïjanäg ärap ate p rap äy äù || 32-10

33 The story of Ambarisha vaivasvatäkh y am anup utranabh äg ajäta- näbh äg anäm akanarend rasuto'm baréñaù | sap tärë avävåtam ah éd ay ito'p i rem e tvatsaìg iñu tvay i ca m ag nam anässad aiva || 33-1

tvatp rétay esakalam eva vitanvato'sy a bh akty aiva d eva naciräd abh åth äù p rasäd am | y enäsy a y äcanam åte'p y abh irakñaë ärth aà cakraà bh avänp ravitatära sah asrad h äram || 33-2

sa d väd açévratam ath o bh avad arcanärth aà varñaà d ad h au m ad h uvane y am unop akaë öh e | p atny ä sam aà sum anasä m ah atéà vitanvan

p üjäà d vijeñu visåjanp açuñañöikoöim || 33-3 taträth a p äraë ad ine bh avad arcanänte d urväsasä'sy a m uninä bh avanaà p rap ed e | bh oktuà våtaçca sa nåp eë a p arärtiçélo m and aà jag äm a y am unäà niy am änvid h äsy an || 33-4

räjïäth a p äraë am uh urtasam äp tikh ed ä- d väraiva p äraë am akäri bh avatp areë a | p räp to m unistad ath a d ivy ad åçä vijänan kñip y an kåd h od d h åtajaöo vitatäna kåty äm || 33-5

kåty äà ca täm asid h aräà bh uvanaà d ah anté- m ag re'bh ivékñy a nåp atirna p ad äccakam p e | tvad bh aktabäd h am abh ivékñy a sud arçanaà te kåty änalaà çalabh ay anm unim anvad h ävét || 33-6

d h ävannaçeñabh uvaneñu bh iy ä sa p açy an viçvatra cakram ap i te g atavänviriïcam | kaù kälacakram atilaìg h ay atéty ap ästaù çarvaà y ay au sa ca bh avantam avand ataiva || 33-7

bh üy o bh avannilay am ety a m unià nam antaà p roce bh avänah am åñe nanu bh aktad äsaù | jïänaà tap açca vinay änvitam eva m äny aà y äh y am baréñap ad am eva bh ajeti bh üm an || 33-8

tävatsam ety a m uninä sa g åh étap äd o räjä'p asåty a bh avad astram asävanauñét | cakre g ate m unirad äd akh iläçiño'sm ai tvad bh aktim äg asi kåte'p i kåp äà ca çaà san || 33-9

räjä p ratékñy a m unim ekasam äm anäçvän sam bh ojy a säd h u tam åñià visåjanp rasannam | bh uktvä svay aà tvay i tato'p i d åò h aà rato'bh üt säy ujy am äp a ca sa m äà p avaneça p äy äù || 33-10

34 Sri Rama Avatar g érväë airarth y am äno d açam ukh anid h anaà kosale'ñvåçy añåìg e p utréy äm iñöim iñövä d ad uñi d açarath akñm äbh åte p äy asäg ry am | tad bh ukty ä tatp urand h réñvap i tisåñu sam aà jätag arbh äsu jäto räm astvaà lakñm aë ena svay am ath a bh aratenäp i çatrug h nanäm nä || 34-1

kod aë òé kauçikasy a kratuvaram avituà lakñm aë enänuy äto y äto'bh üstätaväcä m unikath itam anud vand vaçäntäd h vakh ed aù | nèë äà träë äy a bäë airm univacanabalättäöakäà p äöay itvä

labd h väsm äd astrajälaà m univanam ag am o d eva sid d h äçram äkh y am || 34-2 m ärécaà d rävay itvä m akh açirasi çarairany arakñäà si nig h nan kaly äà kurvannah aly äà p ath i p ad arajasä p räp y a vaid eh ag eh am | bh ind änaçcänd racüòaà d h anuravanisutäm ind iräm eva labd h vä räjy aà p rätiñöh ath ästvaà tribh irap i ca sam aà bh rätåvéraiù sad äraiù || 34-3

ärund h äne ruñänd h e bh åg ukulatilake saìkram ay y a svatejo y äte y äto'sy ay od h y äà sukh am ih a nivasankäntay ä käntam ürte | çatrug h nenaikad äth o g atavati bh arate m ätulasy äd h iväsaà tätärabd h o'bh iñekastava kila vih ataù kekay äd h éçap utry ä || 34-4

tätokty ä y ätukäm o vanam anujavad h üsaà y utaçcäp ad h äraù p auränärüd h y a m ärg e g uh anilay ag atastvaà jaöäcérad h äré | nävä santéry a g aìg äm ad h ip ad avi p unastaà bh arad väjam ärä- nnatvä tad väky ah etoratisukh am avasaçcitraküöe g irénd re || 34-5

çrutvä p uträrtikh innaà kh alu bh aratam ukh ät svarg ay ätaà svatätaà tap to d attväm bu tasm ai nid ad h ith a bh arate p äd ukäà m ed inéà ca | atrià natväth a g atvä vanam ativip uläà d aë òakäà caë òakäy aà h atvä d aity aà viräd h aà sug atim akalay açcäru bh où çärabh aìg ém || 34-6

natvä'g asty aà sam astäçaranikarasap aträkåtià täp asebh y aù p raty açrauñéù p riy aiñé tad anu ca m uninä vaiñë ave d ivy acäp e | brah m ästre cäp i d atte p ath i p itåsuh åd aà vékñy a bh üy o jaöäy uà m od äd g od ätaöänte p ariram asi p urä p aïcavaöy äà vad h üöy ä || 34-7

p räp täy äù çürp aë akh y ä m ad anacalad h återarth anairnissah ätm ä täà saum itrau visåjy a p rabalatam aruñä tena nirlünanäsäm | d åñövainäà ruñöacittaà kh aram abh ip atitaà d uñaë aà ca trim ürd h aà vy äh ià séräçaränap y ay utasam ad h ikäà statkñaë äd akñatoñm ä || 34-8

sod ary äp roktavärtävivaçad açam ukh äd iñöam ärécam äy ä- säraìg aà särasäkñy ä sp åh itam anug ataù p rävad h érbäë ag h ätam | tanm äy äkrand aniry äp itabh avad anujäà rävaë astäm ah ärñét tenärto'p i tvam antaù kim ap i m ud am ad h ästad vad h op äy äy aläbh ät || 34-9

bh üy astanvéà vicinvannah åta d açam ukh astvad vad h üà m ad vad h ene- ty uktvä y äte jaöäy au d ivam ath a suh åd aù p rätanoù p retakäry am | g åh ë änaà taà kaband h aà jag h anith a çabaréà p rekñy a p am p ätaöe tvaà sam p räp to vätasünuà bh åçam ud itam anäù p äh i vätälay eça || 34-10

35 Sri Rama Avatar (contd) nétassug révam aitréà tad anu d und ubh eù käy am uccaiù kñip tväìg uñöh ena bh üy o lulavith a y ug ap atp atrië ä sap ta sälän | h atvä sug révag h ätod y atam atulabalaà välinaà vy äjavåtty ä

varñäveläm anaiñérvirah ataraÿitastvaà m ataìg äçram änte || 35-1 sug réveë änujokty ä sabh ay am abh iy atä vy üh itäà väh inéà tä- m åkñäë äà vékñy a d ikñu d rutam ath a d ay itäm ärg aë äy ävanam näm | sand eçaà cäng uléy aà p avanasutakare p räd iço m od açälé m ärg e m ärg e m am ärg e kap ibh irap i tad ä tvatp riy ä sap ray äsaiù || 35-2

tvad värtäkarë anod y ad g arud urujavasam p ätisam p ätiväky a- p rottérë ärë od h irantarnag ari janakajäà vékñy a d attvä'ìg uléy am | p rakñud y od y änam akñakñap aë acaë araë aù soò h aband h o d açäsy aà d åñövä p luñövä ca laìkäà jh aöiti sa h anum änm auliratnaà d ad au te || 35-3

tvaà sug réväìg ad äd ip rabalakap icam ücakravikräntabh üm é- cakro'bh ikram y a p ärejalad h i niçicarend ränujäçréy am äë aù | tatp roktäà çatruvärtäà rah asi niçam ay anp rärth anäp ärth y aroña- p rästäg ney ästratejastrasad ud ad h ig irä labd h avänm ad h y am ärg am || 35-4

kéçairäçäntarop äh åtag irinikaraiù setum äd h äp y a y äto y ätüny äm ard y a d aà ñöränakh açikh ariçiläsälaçastraiù svasainy aiù | vy äkurvansänujastvaà sam arabh uvi p araà vikram aà çakrajeträ veg ännäg ästrabad d h aù p atag ap atig arunm ärutairm ocito'bh üù || 35-5

saum itristvatra çaktip rah åtig aÿad asurvätajänétaçaila- g h räë ätp raë änup eto vy akåë uta kusåtiçläg h inaà m eg h anäd am | m äy äkñobh eñu vaibh éñaë avacanah åtastam bh anaù kum bh akarë aà sam p räp taà kam p itorvétalam akh ilacam übh akñië aà vy akñië ostvam || 34-6

g åh ë an jam bh ärisam p reñitarath akavacau rävaë enäbh iy ud h y an brah m ästreë äsy a bh ind an g aÿatatim abaläm ag niçud d h äà p rag åh ë an | d eva çreë évarojjévitasam aram åtairakñatairåkñasaìg h air- laìkäbh arträ ca säkaà nijanag aram ag äù sap riy aù p uñp akeë a || 35-7

p réto d ivy äbh iñekairay utasam ad h ikänvatsaränp ary araà sé- rm aith ily äà p äp aväcä çiva çiva kila täà g arbh ië ém abh y ah äséù | çatrug h nenärd ay itvä lavaë aniçicaraà p rärd ay aù çüd rap äçaà tävad välm ékig eh e kåtavasatirup äsüta sétä sutau te || 35-8

välm ékestvatsutod g äp itam ad h urakåteräjïay ä y ajïaväöe sétäà tvay y äp tukäm e kñitim aviçad asau tvaà ca kälärth ito'bh üù | h etoù saum itrig h äté svay am ath a saray üm ag naniççeñabh åty aiù säkaà näkaà p ray äto nijap ad am ag am o d eva vaikuë öh am äd y am || 35-9

so'y aà m arty ävatärastava kh alu niy ataà m arty açikñärth am evaà viçleñärtirniräg asty ajanam ap i bh avetkäm ad h arm ätisakty ä | no cetsvätm änubh üteù kvanu tava m anaso vikriy ä cakrap äë e sa tvaà sattvaikam ürte p avanap urap ate vy äd h unu vy äd h itäp än || 35-10

36 Parasurama Avatar atreù p utratay ä p urä tvam anasüy äy äà h i d attäbh id h o jätaù çiñy äniband h atand ritam anäù svasth açcarankäntay ä | d åñöo bh aktatam ena h eh ay am ah ép älena tasm ai varä- nañöaiçvary am ukh änp rad äy a d ad ith a svenaiva cänte vad h am || 36-1

saty aà kartum ath ärjunasy a ca varaà tacch aktim ätränataà brah m ad veñi tad äkh ilaà nåp akulaà h antuà ca bh üm erbh aram | saïjäto jam ad ag nito bh åg ukule tvaà reë ukäy äà h are räm o näm a tad ätm ajeñvavarajaù p itrorad h äù sam m ad am || 36-2

labd h äm näy ag aë açcaturd açavay äù g and h arvaräje m anä- g äsaktäà kila m ätaraà p rati p ituù krod h äkulasy äjïay ä | tätäjïätig asod araiù sam am im äà ch itväth a çäntätp itu- steñäà jévanay og am äp ith a varaà m ätä ca te'd äd varan || 36-3

p iträ m ätåm ud e staväh åtaviy ad d h enornijäd äçram ät p rasth äy äth a bh åg org irä h im ag iräväräd h y a g aurép atim | labd h vä tatp araçuà tad uktad anujacch ed é m ah ästräd ikaà p räp to m itram ath äkåtavåaë am unià p räp y äg am aù sväçram am || 36-4

äkh oöep ag ato'rjunaù surag avésam p räp tasam p ad g aë ai- stvatp iträ p arip üjitaù p urag ato d urm antriväcä p unaù | g äà kretuà sacivaà ny ay uìkta kud h iy ä tenäp i rund h anm uni- p räë akñep asaroñag oh atacam ücakeë a vatso h åtaù || 36-5

çukrojjévitatätaväky acalitakrod h o'th a sakh y ä sam aà bibh rud d h y ätam ah od arop anih itaà cäp aà kuöh äraà çaran | ärüò h aù sah aväh ay antåkarath aà m äh iñm atém äviçan väg bh irvatsam ad äçuñi kñitip atau sam p rästuth äù saìg aram || 36-6

p uträë äm ay utenasap tad açabh içcäkñauh ië ébh irm ah ä- senänébh iranekam aë trinivah irvy äjåm bh itéy od h anaù | sad y astvatkakuöh ärabäë avid alanniççeñasainy otkaro bh étip rad rutanañöaçiñöatanay astväm äp atad d h eh ay aù || 36-7

léläväritanarm ad äjalavalallaìkeçag arväp ah a- çrém ad bäh usah asram uktabah uçasträstraà nirund h annam um | cakre tvay y ath a vaiñë ave'p i vip h ale bud h vä h arià tväà m ud ä d h y äy antaà ch itasarvad oñam avad h éù so'g ätp araà te p ad am || 36-8

bh üy o'm arñitah eh ay ätm ajag aë aistäte h ate reë ukä- m äg h nänäà h åd ay aà nirékñy a bah uço g h oräà p ratijïäà vah an | d h y änänétarath äy ud h astvam akåth ä vip rad ruh aù kñatriy än d ikcakreñu kuöh äray anviçikh ay an niùkñätriy äà m ed iném || 36-9

tätojjévanakånnåp älakakulaà triùsap takåtvo jay an santarp y äth a sam antap aïcakam ah äraktah rad aud h e p itèn | y ajïe kñm äm ap i käçy ap äd iñu d içan sälvena y ud h y an p unaù kåñë o'm uà nih aniñy atéti çam ito y ud d h ät kum ärairbh avän || 36-10

ny asy ästräë i m ah end rabh übh åti tap astanvanp unarm ajjitäà g okarë ävad h i säg areë a d h araë éà d åñövärth itastäp asaiù | d h y äteñväsad h åtänalästracakitaà sind h uà såvakñep aë ä- d utsäry od d h åtakeraÿo bh åg up ate väteça saà rakña m äm || 36-11

37 The prelude to the incarnation as Krishna sänd ränanand atano h are nanu p urä d aiväsure saìg are tvatkåttä ap i karm açeñavaçato y e te na y ätä g atim | teñäà bh ütalajanm anäà d itibh uväà bh äreë a d urärd itä bh üm iù p räp a viriïcam äçritap ad aà d evaiù p uraiväg ataiù || 37-1

h ä h ä d urjanabh üribh äram ath itäà p äth onid h au p ätukäm - etäà p älay a h anta m e vivaçatäà sam p åcch a d evänim än | ity äd ip racurap raläp avivaçäm äloky a d h ätä m ah éà d evänäà vad anäni vékñy a p arito d ad h y au bh avantaà h are || 37-2

üce cäm bujabh üram ünay i suräù saty aà d h aritry ä vaco nanvasy ä bh avatäà ca rakñaë avid h au d akño h i lakñm ép atiù | sarve çarvap urassarä vay am ito g atvä p ay ovärid h ià natvä taà stum ah e javäd iti y uy aù säkaà taväaketanam || 37-3

te m ug d h änilaçälid ug d h ajalad h estéraà g atäù saìg atä y ävattvatp ad acintanaikam anasastävatsa p äth ojabh üù | tvad väcaà h åd ay e niçam y a sakalänänand ay annücivä- näkh y ätaù p aram ätm anä svay am ah aà väky aà tad äkarë y atäm || 37-4

jäne d énad açäm ah aà d iviñad äà bh üm eçca bh ém airnåp ai- statkñep äy a bh aväm i y äd avakule so'h aà sam ag rätm anä | d evä våñë ikule bh avantu kalay ä d eväìg anäçcävanau m atsevärth am iti tvad éy avacanaà p äth ojabh ürücivän || 37-5

çrutvä karë arasäy anaà tava vacaù sarveñu nirväp ita- svänteñvéça g ateñu tävakakåp äp éy üñatåp tätm asu | vikh y äte m ath uräp ure kila bh avatsännid h y ap uë y ottare d h any äà d evakanand aném ud avah ad räjä sa çürätm ajaù || 37-6

ud väh ävasitau tad éy asah ajaù kaà so'th a sam m änay a- nnetau sütatay ä g ataù p ath i rath e vy om otth ay ä tvad g irä | asy ästväm atid uñöam añöam asuto h anteti h anteritaù saë träsätsa tu h antum antikag atäà tanvéà kåp äë ém ad h ät || 37-7

g åh ë änaçcikureñu täà kh alam atiù çaureçciraà säntvanai- rno m uïcanp unarätm ajärp aë ag irä p réto'th a y äto g åh än | äd y aà tvatsah ajaà tath ärp itam ap i sneh ena näh annasau d uñöänäm ap i d eva p uñöakaruë ä d åñöä h i d h érekad ä || 37-8

tävattvanm anasaiva närad am uniù p roce sa bh ojeçvaraà y üy aà nanvasuräù suräçca y ad avo jänäsi kià na p rabh o | m äy ävé sa h arirbh avad vad h akåte bh ävé surap rärth anä- d ity äkarë y a y ad ünad üd h unad asau çaureçca sününah an || 37-9

p räp te sap tam ag arbh atäm ah ip atau tvatp reraë änm äy ay ä néte m äd h ava roh ië éà tvam ap i bh où saccitsukh aikätm akaù | d evaky ä jaöh araà viveçith a vibh o saà stüy am änassuraiù sa tvaà kåñë a vid h üy a rog ap aöaléà bh aktià p aräà d eh i m e || 37-10

38 The birth of Sri Krishna änand arüp a bh ag avannay i te'vatäre p räp te p rad ép tabh avad aìg a niréy am äë aiù | käntivrajairiva g h anäg h anam aë òalaird y ä- m ävåë vaté viruruce kila varñavelä || 38-1

äçäsu çétalataräsu p ay od atoy ai- räçäsitäp tivivaçeñu ca sajjaneñu | naiçäkarod ay avid h au niçi m ad h y am äy äà kleçäp ah astrijag atäà tvam ih ä'viräséù || 38-2

bäly asåçäp i vap uñä d ad h uñä vibh üté- rud y atkiréöakaöakäìg ad ah ärabh äsä | çaìkh ärivärijag ad äp aribh äsitena m eg h äsitena p arilesith a sütig eh e || 38-3

vakñaùsth alésukh anilänaviläsilakñm é- m and äkñalakñitakaöäkñavim okñabh ed aiù | tanm and irasy a kh alakaà sakåtäm alakñm é- m unm ärjay anniva virejith a väsud eva || 38-4

çauristu d h éram unim aë òalacetaso'p i d ürasth itaà vap urud ékñy a nijekñaë äbh y äm | änand abañp ap uÿakod g am ag ad g ad ärd ra- stuñöäva d åñöim akarand arasaà bh avantam || 38-5

d eva p raséd a p arap üruña täp avallé- nirlünid ätra sam anetra kaläviläsin | kh ed änap äkuru kåp äg urubh iù kaöäkñair- ity äd i tena m ud itena ciraà nuto'bh üù || 38-6

m äträ ca netrasaliläståtag ätravaly ä stotrairabh iñöutag uë aù karuë älay astvam | p räcénajanm ay ug aÿaà p ratibod h y a täbh y äà m äturg irä d ad h ith a m änuñabälaveñam || 38-7

tvatp reritastad anu nand atanüjay ä te vy aty äsam äracay ituà sa h i çürasünuù | tväà h astay orad h ita cittävid h äry am äry ai- ram bh oruh asth akaÿah aà sakiçoraram y am || 38-8

jätä tad ä p uçup asad m ani y og anid rä nid rävim ud ritam ath äkåta p auralokam | tvatp reraë ätkim ih a citram acetanairy ad d väraiù svay aà vy ag h aöi saìg aöitaissug äò h am || 38-9

çeñeë a bh ürip h aë aväritavärië ä'th a svairaà p rad arçitap ath o m aë id ép itena | tväà d h äray an sa kh alu d h any atam aù p ratasth e so'y aà tvam éça m am a näçay a rog aveg än || 38-10

39 Bringing Yogamaya from Gokulam etc bh avantam ay am ud vah an y ad ukulod vah o nissaran d ad arça g ag anoccalajjalabh aräà kalind ätm ajäm | ah i salilasaïcay aù sa p unaraind rajälod ito jalaug h a iva tatkñaë ätp rap ad am ey atäm äy ay au || 39-1

p rasup tap açup älikäà nibh åtam ärud ad bälikä- m ap ävåtakaväöikäà p açup aväöikäm äviçan | bh avantam ay am arp ay an p rasavatalp ake tatp ad ä- d vah an kap aöakany akäà svap uram äg ato veg ataù || 39-2

tatastvad anujäravakñap itanid raveg ad rava- d bh aöotkaranived itap rasavavärtay aivärtim än | vim uktacikurotkarastvaritam äp atan bh ojarä- òatuñöa iva d åñöavän bh ag inikäkare kany akäm || 39-3

d h ruvaà kap aöaçälino m ad h uh arasy a m äy ä bh ave- d asäviti kiçorikäà bh ag inikäkaräliìg itäm | d vip o naÿinikäntaräd iva m åë äÿikäm äkñip a- nnay aà tvad anujäm ajäm up alap aööake p iñöavän || 39-4

tato bh avad up äsako jh aöiti m åty up äçäd iva p ram ucy a tarasaiva sä sam ad h irüò h arüp äntarä | ad h astalam ajag m uñé vikasad añöabäh usp h uran- m ah äy ud h am ah o g atä kila vih äy asä d id y ute || 39-5

nåçaà satara kaà sa te kim u m ay ä viniñp iñöay ä babh üva bh avad antakaù kvacana cinty atäà te h itam | iti tvad anujä vibh o kh alam ud éry a taà jag m uñé m arud g aë ap aë äy itä bh uvi ca m and iräë y ey uñé || 39-6

p rag e p unarag ätm ajävacanam éritä bh übh ujä p ralam babakap ütanäp ram ukh ad änavä m äninaù | bh avannid h anakäm y ay ä jag ati babh ram urnirbh ay äù kum ärakavim ärakäù kim iva d uñkaraà niñkåp aiù || 39-7

tataù p açup am and ire tvay i m ukund a nand ap riy ä- p rasütiçay aneçay e rud ati kiïcid aïcatp ad e | vibud h y a vanitäjanaistanay asam bh ave g h oñite m ud ä kim u vad äm y ah o sakalam äkulaà g okulam || 39-8

ah o kh alu y açod ay ä navakaÿäy acetoh araà bh avantam alam antike p rath am am ap ibanty ä d åçä | p unaù stanabh araà nijaà sap ad i p äy ay anty ä m ud ä m anoh aratanusp åçä jag ati p uë y avanto jitäù || 39-9

bh avatkuçalakäm y ay ä sa kh alu nand ag op astad ä p ram od abh arasaìkule d vijakuläy a kià näd ad ät | tath aiva p açup älakäù kim u na m aìg alaà tenire jag attritay am aìg ala tvam ih a p äh i m äm äm ay ät || 39-10

40 The salvation of Putana tad anu nand am am and açubh äsp ad aà nåp ap uréà karad änakåte g atam | sam avaloky a jag äd abh avatp itä vid itakaà sasah äy ajanod y am aù || 40-1

ay i sakh e tava bälakajanm a m äà sukh ay ate'd y a nijätm ajajanm avat | iti bh avatp itåtäà vrajanäy ake sam ad h irop y a çaçaà sa tam äd arät || 40-2

ih a ca santy anim ittaçatäni te kaöakasém ni tato lag h u g am y atäm | iti ca tad vacasä vrajanäy ako bh avad ap äy abh iy ä d rutam äy ay au || 40-3

avasare kh alu tatra ca käcana vrajap ad e m ad h uräkåtiraìg anä | taraÿañaöp ad alälitakuntalä kap aöap otaka te nikaöaà g atä || 40-4

sap ad i sä h åtabälakacetanä niçicaränvay ajä kila p ütanä | vrajavad h üñvih a key am iti kñaë aà vim åçatéñu bh avantam up äd ad e || 40-5

lalitabh ävaviläsah åtätm abh iry uvatibh iù p ratirod d h um ap äritä | stanam asau bh avanäntaniñed uñé p rad ad uñé bh avate kap aöätm ane || 40-6

sam ad h iruh y a tad aìkam açaìkitastvam ath a bälakalop anaroñitaù | m ah ad iväm rap h alaà kucam aë òalaà p raticucüñith a d urviñad üñitam || 40-7

asubh ireva sam aà d h ay ati tvay i stanam asau stanitop am anisvanä | nirap atad bh ay ad äy i nijaà vap uù p ratig atä p ravisäry a bh ujävubh au || 40-8

bh ay ad ag h oñaë abh éñaë avig rah açravaë ad arçanam oh itavallave | vrajap ad e tad uraùsth alakh elanaà nanu bh avantam ag åh ë ata g op ikäù || 40-9

bh uvanam aìkalanäm abh ireva te y uvatibh irbah ud h ä kåtarakñaë aù | tvam ay i vätaniketananäth a m äm ag ad ay an kuru tävakasevakam || 40-10

NARAYANEEYAM (Dasakas 41-50)

41 The cremation of Putana vrajeçvaraù çaurivaco niçam y a sam ävrajannad h vani bh étacetäù | niñp iñöaniççeñataruà nirékñy a kaïcitp ad ärth aà çaraë aà g atastväm || 41-1

niçam y a g op évacanäd ud antaà sarve'p i g op ä bh ay avism ay änd h äù | tvatp ätitaà g h orap içäcad eh aà d eh urvid üre'th a kuöh ärakåttam || 41-2

tvatp étap ütastanatacch arérätsam uccalannuccataro h i d h üm aù | çaìkäm ad h äd äg aravaù kim eñu kià cänd ano g aug g ulavo'th aveti || 41-3

m ad aìg asaìg asy a p h alaà na d ürae kñaë ena tävad bh avatäm ap i sy ät | ity ullap anvallavatallajebh y astvaà p ütanäm ätanuth ässug and h im || 41-4

citraà p içäcy ä na h ataù kum äraçcitraà p uraiväkath i çaurië ed am | iti p raçaà sankila g op aloko bh avanm ukh älokarase ny am äìkñét || 41-5

d ine d ine'th a p rativåd d h alakñm érakñéë am aìg aly açato vrajo'y am | bh avanniväsäd ay i väsud eva p ram od asänd raù p arito vireje || 41-6

g åh eñu te kom alarüp ah äsam ith aù kath äsaìkulitäù kam any aù | våtteñu kåty eñu bh avannirékñäsam äg atäù p raty ah am aty anand an || 41-7

ah o kum äro m ay i d attad åñöiù sm itaù kåtaà m äà p rati vatsakena | eh y eh i m äm ity up asäry a p äë ià tvay éça kià kià na kåtaà vad h übh iù || 41-8

bh avad vap uùsp arçanakautukena karätkaraà g op avad h üjanena | nétastvam ätäm rasarojam älävy älam bilolam batuläm aläséù || 41-9

nip äy ay anté stanam aìkag aà tväà vilokay anté vad anaà h asanté | d açäà y açod ä katam ännna bh eje sa täd åçaù p äh i h are g ad änm äm || 41-10

42 The slaying of Shakatasura kad äp i janm arkñad ine tava p rabh o nim antritajïätivad h üm ah ésurä | m ah änasastväà savid h e nid h äy a sä m ah änasäd au vavåte vrajeçvaré || 42-1

tato bh avatträë aniy uktabälakap rabh étisaìkrand anasaìkuläravaiù | vim içram açrävi bh avatsam ép ataù p arisp h uöad d ärucaöaccaöäravaù || 42-2

tatastad äkarë anasam bh ram açram ap rakam p ivakñojabh arä vrajäìg anäù | bh avantam antard ad åçuù sam antato viniñp atad d äruë ad ärum ad h y ag am || 42-3

çiçorah o kià kim abh üd iti d rutaà p rad h ävy a nand aù p açup äçca bh üsuräù | bh avantam äloky a y açod ay ä d h åtaà sam äçvasannaçrujalärd ralocanäù || 42-4

kasko nu kautaskuta eña vism ay o viçaìkaöaà y acch akaöaà vip äöitam | na käraë aà kiïcid ih eti te sth itäù svanäsikäd attakarästvad ékñakäù || 42-5

kum ärakasy äsy a p ay od h arärth inaù p rarod ane lolap ad äm bujäh atam | m ay ä m ay ä d åñöam ano vip ary ag äd itéça te p älakabälakä jag uù || 42-6

bh iy ä tad ä kiïcid ajänatäm id aà kum ärakäë äm atid urg h aöaà vacaù | bh avatp rabh ävävid urairitéritaà m anäg iväçaìky ata d åñöap ütanaiù || 42-7

p raväÿatäm raà kim id aà p ad aà kñataà sarojaram y au nu karau virojitau | iti p rasarp atkaruë ätaraìg itästvad aìg am äp asp åçuraìg anäjanäù || 42-8

ay e sutaà d eh i jag atp ateù kåp ätaraìg ap ätätp arip ätam ad y a m e | iti sm a saìg åh y a p itä tvad aìg akaà m uh urm uh uù çliñy ati jätakaë öakaù || 42-9

anonilénaù kila h antum äg ataù surärirevaà bh avatä vih ià sitaù | rajo'p i nod åñöam am uñy a tatkath aà sa çud d h asattve tvay i lénavänd h åvam || 42-10

p rap üjitaistatra tato d vijätibh irviçeñato lam bh itam aìg aläçiñaù | vrajaà nijairbäly arasairvim oh ay anm arutp uräd h éça rujäà jah éh i m e || 42-11

43 The slaying of Trinavarta tvam ekad ä g urum arutp uranäth a voò h uà g äò h äd h irüò h ag arim äë am ap äray anté | m ätä nid h äy a çay ane kim id aà bateti d h y äy anty aceñöata g åh eñu niviñöaçaìkä || 43-1

tävad vid üram up akarë itag h orag h oña- vy äjåm bh ip äà sup aöalép arip üritäçaù | väty ävap uù sa kila d aity avaraståë äva- rtäkh y o jah ära janam änasah ärië aà tväm || 43-2

ud d äm ap äà sutim iräh atad åñöip äte d rañöuà kim ap y akuçale p açup älaloke | h ä bälaksy a kim iti tvad up äntam äp tä m ätä bh avantam aviloky a bh åçaà rurod a || 43-3

tävatsa d änavavaro'p i ca d énam ürti- rbh ävatkabh ärap arid h äraë alünaveg aù | saìkocam äp a tad anu kñatap äà sug h oñe g h oñe vy atäy ata bh avajjananéninäd aù || 43-4

rod op akarë anavaçäd up ag am y a g eh aà krand atsu nand am ukh ag op akuleñu d énaù | tväà d änavastvakh ilam uktikaraà m um ukñu- stvay y ap ram uïcati p ap äta viy atp rad eçät || 43-5

rod äkulästad anu g op ag aë ä bah iñöh a- p äñäë ap åñöh abh uvi d eh am atisth aviñöh am | p raikñanta h anta nip antam am uñy a vakña- sy akñéë am eva ca bh avantam alaà h asantam || 43-6

g rävap rap ätap arip iñöag ariñöh ad eh a- bh rañöäsud uñöad anujop ari d h åñöah äsam |

äg h nänam am bujakareë a bh avantam ety a g op ä d ad h urg irivaräd iva nélaratnam || 43-7

ekaikam äçu p arig åh y a nikäm anand a- nnand äd ig op ap arirabd h avicum bitäìg am | äd ätukäm ap ariçaìkiteg op anäré- h astäm bujap rap atitaà p raë um o bh avantam || 43-8

bh üy o'p i kinnu kåë um aù p raë atärtih äré g ovind a eva p arip älay atätsutaà naù | ity äd i m ätarap itåp ram ukh aistad änéà sam p rärth itastvad avanäy a vibh o tvam eva || 43-9

vätätm akaà d anujam evam ay i p rad h ünvan vätod bh avänm am a g ad änkim u no d h unoñi | kià vä karom i p uranap y anilälay eça niççeñarog açam anaà m uh urarth ay e tväm || 43-10

44 The naming ceremony etc g üò h aà vasud evag irä kartuà te niñkriy asy a saà skärän | h åd g atah orätatvo g arg am unistvad g åh à vibh o g atavän || 44-1

nand o'th a nand itätm ä vånd iñöaà m änay annam uà y am inäm | m and asm itärd ram üce tvatsaà skärän vid h ätum utsukad h éù || 44-2

y ad uvaà çäcäry atvät sunibh åtam id am äry a käry am iti kath ay an | g arg o nirg atap uÿakaçcakre tava säg rajasy a näm äni || 44-3

kath am asy a näm a kurve sah asranäm no h y anantanäm no vä | iti nünaà g arg am uniçcakre tava näm a rah asi vibh o || 44-4

kåñid h ätuë akäräbh y äà sattänand ätm atäà kiläbh ilap at | jag ad ag h akarñitvaà vä kath ay ad åñiù kåñë anäm a te vy atanot || 44-5

any äà çca näm abh ed än vy äkurvannag raje ca räm äd én | atim änuñänubh ävaà ny ag ad attväm ap rakäçay anp itre || 44-6

snih y ati y astava p utre m uh y ati sa na m äy ikaiù p unaççokaiù | d åh y ati y assa tu naçy ed ity avad atte m ah attvam åñivary aù || 44-7

jeñy ati bah utarad aity än neñy ati nijaband h ulokam am alap ad am | çroñy ati suvim alakértérasy eti bh avad vibh ütim åñirüce || 44-8

am unaiva sarvad urg aà taritästh a kåtästh am atra tiñöh ad h vam | h arirevety anabh ilap annity äd i tväm avarë ay at sa m uniù || 44-9

g arg e'th a nirg ate'sm in nand itanand äd inand y am änastvam | m ad g ad am ud g atakaruë o nirg am ay a çrém arutp uräd h éça || 44-10

45 Krishna's childhood pranks ay i sabala m uräre p äë ijänup racäraiù kim ap i bh avanabh äg än bh üñay antau bh avantau | calitacaraë akaïjau m aïjum aïjéraçiïjä- çravaë akutukabh äjau ceratuçcäru veg ät || 45-1

m åd u m åd u vikasantävunm iñad d antavantau vad anap atitakeçau d åçy ap äd äbjad eçau | bh ujag alitakaräntavy älag atkaìkaë äìkau m atim ah aratam uccaiù p açy atäà viçvanèë äm || 45-2

anusarati janaug h e kautukavy äkuläkñe kim ap i kåtaninäd aà vy äh asantau d ravantau | balitavad anap ad m aà p åñöh ato d attad åñöé kim iva na vid ad h äth e kautukaà väsud eva || 45-3

d åtag atiñu p atantävutth itau lip tap aìkau d ivi m unibh irap aìkaiù sasm itaà vand y am änau | d rutam ath a jananébh y äà sänukam p aà g åh étau m uh urap i p arirabd h au d räg y uväà cum bitau ca || 45-4

snutakucabh aram aìke d h äray anté bh avantaà taraÿam ati y açod ä stany ad ä d h any ad h any ä | kap aöap açup a m ad h y e m ug d h ah äsäìkuraà te d açanam ukuÿah åd y aà vékñy aà vaktraà jah arña || 45-5

tad anu caraë acäré d ärakaiù säkam ärä- nnilay atatiñu kh elan bälacäp aly açälé | bh avanaçukabiòälän vatsakäà çcänud h ävan kath am ap i kåtah äsairg op akairvärito'bh üù || 45-6

h alad h arasah itastvaà y atra y atrop ay äto vivaçap atitaneträstatra tatraiva g op y aù | vig aÿitag åh akåty ä vism åtäp aty abh åty ä m urah ara m uh uraty antäkulä nity am äsan || 45-7

p ratinavanavanétaà g op ikäd attam icch an kalap ad am up ag äy an kom alaà kväp i nåty an | sad ay ay uvatilokairarp itaà sarp iraçnan kvacana navavip akvaà d ug d h am aty äp ibastvam || 45-8

m am a kh alu balig eh e y äcanaà jätam ästä- m ih a p unarabalänäm ag rato naiva kurve | iti vih itam atiù kià d eva santy ajy a y äcïäà d ad h ig h åtam ah arastvaà cäruë ä coraë ena || 45-9

tava d ad h ig h åtam oñe g h oñay oñäjanänä- m abh ajata h åd i roño nävakäçaà na çokaù | h åd ay am ap i m uñitvä h arñasind h au ny ad h ästvaà sa m am a çam ay a rog änvätag eh äd h inäth a || 45-10

Note: The following two slokas are considered as interpolations after 45-10. çäkh äg re'th a vid h uà viloky a p h alam ity am bäà ca tätaà m uh uù sam p rärth y äth a tad ä tad éy avacasä p rotkñip tabäh au tvay i | citraà d eva çaçé sa te karam ag ätkià brüm ah e sam p ata- jjy otirm aë òalap üritäkh ilavap uù p räg ä viräìrüp atäm || (i) kià kià bated am iti sam bh ram abh äjam enaà brah m ärë ave kñaë am am uà p arim ajjy a tätam | m äy äà p unastanay am oh am ay éà vitanva- nnänand acinm ay a jag anm ay a p äh i rog ät || (ii)

46 Revelation of the cosmic form ay i d eva p urä kila tvay i svay am uttänaçay e stanand h ay e | p arijåm bh aë ato vy ap ävåte vad ane viçvam acañöa vallavé || 46-1

p unarap y ath a bälakaiù sam aà tvay i lélänirate jag atp ate | p h alasaïcay avaïcanakåd h ä tava m åd bh ojanam ücurarbh akäù || 46-2

ay i te p raÿay ävad h au vibh o kñititoy äd isam astabh akñië aù | m åd up äçanato rujä bh aved iti bh étä janané cukop a sä || 46-3

ay i d urvinay ätm aka tvay ä kim u m åtsä bata vatsa bh akñitä | iti m ätåg iraà ciraà vibh o vitath äà tvaà p ratijajïiñe h asan || 46-4

ay i te sakalairviniçcite vim atiçced vad anaà vid äry atäm | iti m ätåvibh artsito m ukh aà vikasatp ad m anibh aà vy ad äray aù || 46-5

ap i m ållavad arçanotsukäà jananéà täà bah u tarp ay anniva | p åth ivéà nikh iläà na kevalaà bh uvanäny ap y akh iläny ad éd åçaù || 46-6

kuh acid vanam am bud h iù kvacit kvacid abh raà kuh acid rasätalam | m anujä d anujäù kvacitsurä d ad åçe kià na tad ä tvad änane || 46-7

kalaçäm bud h içäy inaà p unaù p aravaikuë öh ap ad äd h iväsinam | svap uraçca nijärbh akätm akaà katid h ä tväà na d ad arça sä m ukh e || 46-8

vikasad bh uvane m ukh od are nanu bh üy o'p i tath ävid h änanaù | anay ä sp h uöam ékñito bh avänanavasth äà jag atäà batätanot || 46-9

d h åtatattvad h iy aà tad ä kñaë aà jananéà täà p raë ay ena m oh ay an | stanam am ba d içety up äsajan bh ag avannad bh utabäla p äh i m äm || 46-10

47 Tying Krishna to the mortar ekad ä d ad h ivim äth akärië éà m ätaraà sam up ased ivän bh avän |

stany alolup atay ä niväray annaìkam ety a p ap ivänp ay od h arau || 47-1 ard h ap étakucakuòm aÿe tvay i snig d h ah äsam ad h uränanäm buje | d ug d h am éça d ah ane p arisnutaà d h artum äçu janané jag äm a te || 47-2

säm ip étarasabh aìg asaìg atakrod h abh ärap aribh ütacetasä | m anth ad aë òam up ag åh y a p äöitaà h anta d eva d ad h ibh äjanaà tvay ä || 47-3

uccala d h vanitam uccakaistad ä sanniçam y a janané sam äd åtä | tvad y açovisaravad d ad arça sä sad y a eva d ad h i viståtaà kñitau || 46-4

ved am ärg ap arim ärg itaà ruñä tväm avékñy a p arim ärg ay anty asau | sand ad arça sukåtiny ulükh ale d éy am änanavanétam otave || 46-5

tväà p rag åh y a bata bh étibh ävanäbh äsuränanasarojam äçu sä | roñarüñitam ukh é sakh ép uro band h anäy a raçanäm up äd ad e || 47-6

band h um icch ati y am eva sajjanastaà bh avantam ay i band h um icch ati | sä niy ujy a raçanäg uë änbah ün d vay aìg ulonam akh ilaà kilaikñata || 47-7

vism itotsm itasakh éjanekñitäà svinnasannavap uñaà nirékñy a täm | nity am uktavap urap y ah o h are band h am eva kåp ay änvam any ath äù || || 47-8

sth éy atäà ciram ulükh ale kh alety äg atä bh avanam eva sä y ad ä | p räg ulükh alabiläntare tad ä sarp irarp itam ad annavästh itäù || 47-9

y ad y ap äçasug am o bh avänvibh o saà y ataù kim u sap äçay änay ä | evam äd i d ivijairabh iñöuto vätanäth a p arip äh i m äà g ad ät || 47-10

48 The redemption of Nalakubara and Manigriva m ud ä suraud h aistvam ud ärasam m ad airud éry a d äm od ara ity abh iñöutaù | m åd üd araù svairam ulükh ale lag annad ürato d vau kakubh ävud aikñath äù || 48-1

kuberasünurnaÿakübaräbh id h aù p aro m aë ig réva iti p rath äà g ataù | m ah eçaseväd h ig ataçriy onm ad au ciraà kila tvad vim ukh ävakh elatäm || 48-2

suräp ag äy äà kila tau m ad otkaöau suräp ag äy ad bah uy auvatävåtau | viväsasau keÿip arau sa närad o bh avatp ad aikap ravaë o niraikñata || 48-3

bh iy ä p riy älokam up ättaväsasaà p uro nirékñy äp i m ad änd h acetasau | im au bh avad bh akty up açäntisid d h ay e m unirjag au çäntim åte kutassukh am || 48-4

y uväm aväp tau kakubh ätm atäà ciraà h arià nirékñy äth a p ad aà svam äp nutam | itéritau tau bh avad ékñaë asp åh äà g atau vrajänte kakubh au babh üvatuù || 48-5

atand ram ind rad åy ug aà tath ävid h aà sam ey uñä m anth arag äm inä tvay ä | tiräy itolükh alarod h anird h utau ciräy a jérë au p arip ätitau tarü || 48-6

abh äji çäkh id vitay aà y ad ä tvay ä tad aiva tad g arbh atalännirey uñä | m ah ätviñä y akñay ug ena tatkñaë äd abh äji g ovind a bh avänap i stavaiù || 48-7

ih äny abh akto'p i sam eñy ati kram äd bh avantam etau kh alu rud rasevakau | m unip rasäd äd bh avad aìg h rim äg atau g atau våë änau kh alu bh aktim uttam äm || 48-8

tatastarüd d äraë ad äruë äravap rakam p isam p ätini g op am aë òale |

vilajjitatvajjananém ukh ekñië ä vy am okñi nand ene bh avänvim okñad aù || 48-9 m ah éruh orm ad h y ag ato batärbh ako h areù p rabh äväd ap arikñato'd h unä | iti bruväë airg am ito g åh aà bh avänm arutp uräd h éçvara p äh i m äà g ad ät || 48-10

49 Journey to Vrindavana bh avatp rabh ävävid urä h i g op ästarup rap ätäd ikam atra g oñöh e | ah etum utp ätag aë aà viçaìky a p ray ätum any atra m ano vitenuù || 49-1

tatrop anand äbh id h ag op avary o jag au bh avatp reraë ay aiva nünam | itiù p ratécy äà vip inaà m anojïaà bånd ävanaà näm a viräjatéti || 49-2

båh ad vanaà tatkh alu nand am ukh y ä vid h äy a g auñöh énam ath a kñaë ena | tvad anvitatvajjananéniviñöag ariñöh ay änänug atä viceluù || 49-3

anom anojïad h vanid h enup äÿékh urap raë äd äntarato vad h übh iù | bh avad vinod älap itékñaräë i p rap éy a näjïäy ata m ärg ad airg h y am || 49-4

nirékñy a bånd ävanam éça nand atp rasünakund ap ram ukh ad rum aug h am | am od ath äççäd valasänd ralakñm y ä h arinm aë ékuööim ap uñöaçobh am || 49-5

naväkanirvy uòh aniväsabh ed eñvaçeñag op eñu sukh äsiteñu | vanaçriy aà g op akiçorap älévim içritaù p ary ag alokath ästvam || 49-6

aräÿam ärg äg atanirm aläp äà m aräÿakujäkåtanarm aläp äm | nirantarasm erasarojavakträà kaÿind akany äà sam alokay astvam || 49-7

m ay ürakekäçatalobh anéy aà m y ükh am äläçabaÿaà m aë énäm | viriïcalokasp åçam uccaçåìg airg irià ca g ovard h anam aikñath ästvam || 49-8

sam aà tato g op akum ärakaistvaà sam antato y atra vanäntam äg äù | tatastatastäà kuöiläm ap açy aù kaÿind ajäà räg avatém ivaikäm || 49-9

tath ävid h e'sm invip ine p açavy e sam utsuko vatsag aë ap racäre | caransaräm o'th a kum ärakaistvaà sam érag eh äd h ip a p äh i rog ät || 49-10

50 Slaying of Vaatsasura and Bakaasura taralam ad h ukåd vånd e bånd ävane'th a m anoh are p açup açiçubh issäkaà vatsänup älanalolup aù | h alad h arasakh o d eva çrém an vicerith a d h äray an g avalam uraÿévetraà neträbh iräm atanud y utiù || 50-1

vih itajag atérakñaà lakñm ékaräm bujaläÿitaà d ad ati caraë ad vand vaà bånd ävane tvay i p ävane | kim iva na babh au sam p atsam p üritaà taruvallaré- salilad h araë ég otrakñeträd ikaà kam aläp ate || 49-2

vilasad ulap e käntäränte sam éraë açétaÿe vip ulay am unätére g ovard h anäcalam ürd h asu | laÿitam uraÿénäd assaïcäray ankh alu vätsakaà

kvacana d ivase d aity aà vatsäkåtià tvam ud aikñath äù || 50-3 rabh asavilasatp ucch aà vicch äy ato'sy a vilokay an kim ap i valitaskand h aà rand h rap ratékñam ud ékñitam | tam ath a caraë e bibh rad vibh räm ay anm uh uruccakaiù kuh acana m ah ävåkñe cikñep ith a kñatajévitam || 50-4

nip atati m ah äd aity e jäty ä d urätm ani tatkñaë aà nip atanajavakñuë ë akñoë éruh akñatakänane | d ivi p arim iÿad vånd ä bånd ärakäù kusum otkaraiù çirasi bh avato h arñäd varñanti näm a tad ä h are || 50-5

surabh ilatam ä m ürd h any ürd h vaà kutaù kusum ävalé nip atati tavety ukto bälaiù sah elam ud airay aù | jh aöiti d anujakñep eë ord h vaà g atastarum aë òalät kusum anikarasso'y aà nünaà sam eti çanairiti || 50-6

kvacana d ivase bh üy o bh üy astarep aruñätap e tap anatanay äp äth aù p ätuà g atä bh avad äd ay aù | calitag arutaà p rekñäm äsurbakaà kh alu vism åtaà kñitid h arag arucch ed e kailäsaçailam iväp aram || 50-7

p ibati salilaà g op avräte bh avantam abh id rutaù sa kila nig ilannag nip rakh y aà p unard rutam ud vam an | d alay itum ag ättroöy äù koöy ä tad ä y u bh avänvibh o kh alajanabh id äcuïcuçcaïcü p rag åh y a d ad ära tam || 50-8

sap ad i sah ajäà sand rañöuà vä m åtäà kh alu p ütanä- m anujam ag h am ap y ag re g atvä p ratékñitum eva vä | çam ananilay aà y äte tasm inbake sum anog aë e kirati sum anobånd aà bånd ävanäd g åh am aiy ath äù || 50-9

laÿitam uraÿénäd aà d üränniçam y a vad h üjanai- stvaritam up ag am y äräd ärüò h am od am ud ékñitaù | janitajananénand änand assam éraë am and ira- p rath itavasate çaure d ürékuruñva m am äm ay än || 50-10

NARAYANEEYAM DASAKAS 51 to 60

51 The slaying of Aghaasura kad äcana vrajaçiçubh iù sam aà bh avän vanäçane vih itam atiù p rag etaräm | sam ävåto bah utaravatsam aë òalaiù satem anairnirag am ad éça jem anaiù || 51-1

viniry atastava caraë äm bujad vay äd ud aïcitaà tribh uvanap ävanaà rajaù | m ah arñay aù p ulakad h araiù kalebarairud üh ire d h åtabh avad ékñaë otsaväù || 51-2

p racäray aty aviralaçäd vale tale p açünvibh o bh avati sam aà kum ärakaiù | ag h äsuro ny aruë ad ag h äy a vartanéà bh ay änakaù sap ad i çay änakäkåtiù || 51-3

m ah äcalap ratim atanorg uh änibh ap rasäritap rath itam ukh asy a känane | m ukh od araà vih araë akautukäd g atäù kum ärakäù kim ap i vid ürag e tvay i || 51-4

p ram äd ataù p raviçati p annag od araà kvath attanau p açup akule savätsake | vid annid aà tvam ap i viveçith a p rabh o suh åjjanaà viçaraë am äçu rakñitum || 51-5

g aÿod are vip ulitavarñm aë ä tvay ä m ah orag e luöh ati nirud d h am ärute | d rutaà bh avänvid alitakaë öh am aë òalo vim ocay anp açup a p açün viniry ay au || 51-6

kñaë aà d ivi tvad up ag am ärth am ästh itaà m ah äsurap rabh avam ah o m ah o m ah at | vinirg ate tvay i tu nilénam aïjasä nabh aùsth ale nanåturath o jag ussuräù || 51-7

savism ay aiù kam alabh aväd ibh iù surairanud åtastad anu g ataù kum ärakaiù | d ine p unastaruë ad açäm up ey uñi svakairbh avänatanuta bh ojanotsavam || 51-8

viñäë ikäm ap i m uraÿéà nitam bake niveçay ankabaÿad h araù karäm buje | p rah äsay ankalavacanaiù kum ärakän bubh ojith a trid açag aë airm ud ä nutaù || 51-9

sukh äçanaà tvih a tava g op am aë òale m akh äçanätp riy am iva d evam aë òale | iti stutastrid açavarairjag atp ate m arutp urénilay a g ad ätp rap äh i m äm || 51-10

52 The stealing of the calves by Brahma any ävatäranikareñvanirékñitaà te bh üm ätirekam abh ivékñy a tad äg h am okñe | brah m ä p arékñitum anäù sa p arokñabh ävaà niny e'th a vatsakag aë änp ravitaty a m äy äm || 52-1

vatsänavékñy a vivaçe p açup otkare tä- nänetukäm a iva d h ätåm atänuvarté | tvaà säm ibh uktakabaÿo g ataväà stad änéà bh uktäà stirod h ita sarojabh avaù kum ärän || 52-2

vatsäy itastad anu g op ag aë äy itastvaà çiky äd ibh äë òam uraÿég avaläd irüp aù | p räg vad vih åty a vip ineñu ciräy a säy aà tvaà m äy ay äth a bah ud h ä vrajam äy ay äth a || 52-3

tväm eva çiky äg avaläd im ay aà d ad h äno bh üy astvam eva p açuvatsakabälarüp aù | g orüp ië ébh irap i g op avad h üm ay ébh i- räsäd ito'si jananébh iratip rah arñät || 52-4

jévaà h i kiïcid abh im änavaçätsvakéy aà m atvä tanüja iti räg abh araà vah anty aù | ätm änam eva tu bh avantam aväp y a sünuà p rétià y ay urna kiy atéà vanitäçca g ävaù || 52-5

evaà p ratikñaë avijåm bh itah arñabh ära- niççeñag op ag aë alälitabh ürim ürtim | tväm ag rajo'p i bubud h e kila vatsaränte brah m ätm anorap i m ah äny uvay orviçeñaù || 52-6

varñävad h au navap urätanavatsap älän d åñövä vivekam asåë e d ruh ië e vim üòh e | p räd éd åçaù p ratinavänm akuöäng ad äd i- bh üñäà çcaturbh ujay ujaù sajaläm bud äbh än || 52-7

p raty ekam eva kam aläp arilälitäìg än bh og énd rabh og açay anännay anäbh iräm än | lélänim élitad åçaù sanakäd iy og i- vy äsevitänkam alabh ürbh avato d ad arça || 52-8

näräy aë äkåtim asaìkh y atam ännirékñy a sarvatra sevakam ap i svam avekñy a d h ätä | m äy änim ag nah åd ay o vim um oh a y äva- d eko babh üvith a tad ä kabaÿärd h ap äë iù || 52-9

naçy anm ad e tad anu viçvap atià m uh ustväà natvä ca nütavati d h ätari d h äm a y äte | p otaiù sam aà p ram ud itaiù p raviçanniketaà vätälay äd h ip a vibh o p arip äh i rog ät || 52-10

53 The slaying of Dhenukasura atéty a bäly aà jag atäà p ate tvam up ety a p aug aë òavay o m anojïam | up ekñy a vatsävanam utsavena p rävartath ä g og aë ap älanäy äm || 53-1 up akram asy änug uë aiva sey aà m arutp uräd h éça tava p ravåttiù |

g oträp ariträë akåte'vatérë astad eva d evä''rabh ath ästad ä y at || 53-2 kad äp i räm eë a sam aà vanänte vanaçriy aà vékñy a caransukh ena |

çréd äm anäm naù svasakh asy a väcä m od äd ag ä d h enukakänanaà tvam || 53-3 uttälatälénivah e tvad ukty ä balena d h üte'th a balena d orbh y äm |

m åd uù kh araçcäbh y ap atatp urastät p h alotkaro d h enukad änavo'p i || 53-4

sam ud y ato d h ainukap älane'h aà vad h aà kath aà d h ainukam ad y a kurve | itéva m atvä d h ruvam ag rajena suraug h ay od d h äram ajég h atastvam || 53-5

tad éy abh åty änap i jam bukatvenop äg atänag rajasaà y utastvam | jam büp h alänéva tad ä nirästh astäleñu kh elanbh ag avan nirästh aù || 53-6

vinig h nati tvay y ath a jam bukaug h aà sanäm akatväd varuë astad äném | bh ay äkulo jam bukanäm ad h ey aà çrutip rasid d h aà vy ad h iteti m any e || 53-7

tavävatärasy a p h alaà m uräre saïjätam ad y eti surairnutastvam | saty aà p h alaà jätam ih eti h äsé bälaiù sam aà tälap h aläny abh uìkth äù || 53-8

m ad h ud ravasrunti båh anti täni p h aläni m ed obh arabh ånti bh uktvä | tåp taiçca d åp tairbh avanaà p h alaug h aà vah ad bh iräg äù kh alu bälakaistvam || 53-9

h ato h ato d h enuka ity up ety a p h aläny ad ad bh irm ad h uräë i lokaiù | jay eti jéveti nuto vibh o tvaà m arutp uräd h éçvara p äh i rog ät || 53-10

54 The reason for Kaliya coming to the Yamuna tvatsevotkaù saubh ärirnäm a p ürvaà kälind y antard väd açäbd aà tap asy an | m énavräte sneh avänbh og alole tärkñy aà säkñäd aikñatäg re kad äcit || 54-1

tvad väh aà taà sakñud h aà tåkñasünuà m énaà kaïcijjakñataà lakñay an saù | tap taçcitte çap tavänatra cettvaà jantün bh oktä jévitaà cäp i m oktä || 54-2

tasm inkäle käiy aù kñveÿad arp ätsarp äräteù kalp itaà bh äg am açnan | tena krod h ättvatp ad äm bh ojabh äjä p akñakñip tastad d uräp aà p ay o'g ät || 54-3 g h ore tasm insürajänéraväse tére våkñä vikñatäù kñveÿaveg ät |

p akñivrätäù p eturabh re p atantaù käruë y ärd raà tvanm anastena jätam || 54-4 käle tasm innekad ä sérap äë ià m uktvä y äte y äm unaà känanäntam |

tvay y ud d äm ag réñm abh éñm oñm atap tä g og op älä vy äp iban kñveÿatoy am || 54-5 naçy ajjévän vicy utän kñm ätale tän viçvän p açy annacy uta tvaà d ay ärd raù | p räp y op äntaà jévay äm äsith a d räk p éy üñäm bh ovarñibh iù çrékaöäkñaiù || 54-6

kià kià jäto h arñavarñätirekaù sarväìg eñvity utth itä g op asaìg h äù | d åñövä'g re tväà tvatkåtaà tad vid antastväm äliìg an d åñöanänäp rabh äväù || 54-7

g ävaçcaivaà labd h ajéväù kñaë ena sp h étänand ästväà ca d åñövä p urastät | d räg ävavruù sarvato h arñabäñp aà vy äm uïcanty o m and am ud y anninäd äù || 54-8

rom äïco'y aà sarvato naù çarére bh üy asy antaù käcid änand am ürch ä | äçcary o'y aà kñveÿaveg o m ukund ety ukto g op airnand ito vand ito'bh üù || 54-9

evaà bh aktänm uktajévänap i tvaà m ug d h äp äìg airastarog äà stanoñi | täd åg bh ütasp h étakäruë y abh üm ä rog ätp äy ä väy ug eh äd h inäth a || 54-10

55 Krishna's dance on Kaliya ath a värië i g h orataraà p h aë inaà p rativäray ituà kåtad h érbh ag avan | d rutam ärith a térag anép ataruà viñam ärutaçoñitap arë acay am || 55-1

ath iruh y a p ad äm buruh eë a ca taà navap allavatuly a m anojïa rucä | h rad avärië i d ürataraà ny ap ataù p arig h ürë itag h orataraìg ag aë e || 55-2

bh uvanatray abh ärabh åto bh avato g urubh äravikram p ivijåm bh ijalä | p arim ajjay ati sm a d h anuùçatakaà taöiné jh aöiti sp h uöag h oñavaté || 55-3

ath a d ikñu vid ikñu p arikñubh itabh ram itod aravärininäd abh araiù | ud akäd ud ag äd urag äd h ip atistvad up äntam açäntaruñänd h am anäù || 55-4

p h aë açåìg asah asravinissåm arajvalad ag nikaë og raviñäm bud h aram | p urataù p h aë inaà sam alokay ath ä bah uçåìg ië am aïjanaçailam iva || 55-5

jvalad akñip arikñarad ug raviñaçvasanoñm abh araù sa m ah äbh ujag aù | p arid açy a bh avantam anantabalaà sam aveñöay ad asp h uöaceñöam ah o || 55-6

aviloky a bh avantam ath äkulite taöag äm ini bälakad h enug aë e | vrajag eh atale'p y anim ittaçataà sam ud ékñy a g atä y am unäà p açup äù || 55-7

akh ileñu vibh o bh avad éy ad açäm avaloky a jih äsuñu jévabh aram | p h aë iband h anam äçu vim ucy a javäd ud ag am y ata h äsajuñä bh avatä || 55-8

ad h iruh y a tataù p h aë iräjap h aë ännanåte bh avatä m åd up äd arucä | kalaçiïcitanüp uram aïjum ilatkarakaìkaë asaìkulasaìkvaë itam || 55-9

jah åñuù p açup ästutuñurm unay o vavåñuù kusum äni surend rag aë äù | tvay i nåty ati m ärutag eh ap ate p arip äh i sa m äà tvam ad äntag ad ät || 55-10

56 The lord blesses Kaliya rucirakam p itakuë òalam aë òalaù suciram éça nanartith a p annag e | am aratäòitad und ubh isund araà viy ati g äy ati d aivatay auvate || 56-1

nam ati y ad y ad am uñy a çiro h are p arivih äy a tad unnatam unnatam | p arim ath anp ad ap aìkaruh ä ciraà vy ah arath äù karatäÿam anoh aram || 56-2

tvad avabh ag navibh ug nap h aë äg aë e g alitaçoë itaçoë itap äth asi | p h aë ip atävavaséd ati sannatästad abalästava m äd h ava p äd ay où || 56-3

ay i p uraiva ciräy a p ariçrutatvad anubh ävavilénah åd o h i täù | m unibh irap y anaväp y ap ath aiù stavairnunuvuréça bh avantam ay antritam || 56-4

p h aë ivad h üjanabh aktivilokanap ravikasatkaruë äkulacetasä | p h aë ip atirbh avatäcy uta jévitastvay i sam arp itam ürtiravänam at || 56-5

ram aë akaà vraje värid h im ad h y ag aà p h aë irip urna karoti virod h itäm | iti bh avad vacanäny atim änay an p h aë ip atirnirag äd urag aiù sam am || 56-6

p h aë ivad h üjanad attam aë ivrajajvalitah ärad ukülavibh üñitaù | taöag ataiù p ram ad äçruvim içritaiù sam ag ath äù svajanaird ivasävad h au || 56-7

niçi p unastam asä vrajam and iraà vrajitum akñam a eva janotkare | svap ati tatra bh avaccaraë äçray e d avakåçänurarund h a sam antataù || 56-8

p rabud h itänath a p älay a p älay ety ud ay ad ärtaravän p açup älakän |

avitum äçu p ap äth a m ah änalaà kim ih a citram ay aà kh alu te m ukh am || 56-9 çikh ina varë ata eva h i p étatä p arilasaty ud h anä kriy ay ä'p y asau | iti nutaù p açup airm ud itairvibh o h ara h are d uritaiù sah a m e g ad än || 56-10

57 The slaying of Pralambasura räm asakh aù kväp i d ine käm ad a bh ag avan g ato bh avänvip inam | sünubh irap i g op änäà d h enubh irabh isaà våto lasad veñaù || 57-1

sand arçay anbaläy a svairaà bånd ävanaçriy aà vim aläm | käë òéraiù sah a bälairbh äë òérakam äg am o vaöaà kréòan || 57-2

tävattävakanid h anasp åh ay älurg op am ürtirad ay äluù | d aity aù p ralam banäm ä p ralam babäh uà bh avantam äp ed e || 57-3

jänannap y avijänanniva tena sam aà nibad d h asauh ärd aù | vaöanikaöe p aöup açup avy äbad d h aà d vand vay ud d h am ärabd h äù || 57-4

g op änvibh ajy a tanvansaìg h aà balabh ad rakaà bh avatkam ap i | tvad balabh éruà d aity aà tvad balag atam anvam any ath ä bh ag avan || 57-5

kalp itavijetåvah ane sam are p aray üth ag aà svad ay itataram | çréd äm änam ad h atth äù p aräjito bh aktad äsatäà p rath ay an || 57-6

evaà bah uñu vibh üm an bäleñu vah atsu väh y am äneñu | räm avijitaù p ralam bo jah ära taà d ürato bh avad bh éty ä || 57-7

tvad d üraà g am ay antaà taà d åñövä h alini vih itag arim abh are | d aity aù svarüp am äg äd y ad rüp ätsa h i balo'p i cakito'bh üt || 57-8

uccatay ä d aity atanostvanm ukh am äloky a d ürato räm aù | vig atabh ay o d åò h am uñöy ä bh åçad uñöaà sap ad i p iñöavänenam || 57-9

h atvä d änavavéraà p räp taà balam äliliìg ith a p rem ë ä | tävanm iÿatory uvay où çirasi kåtä p uñp avåñöiram arag aë aiù || 57-10

älam bo bh uvanänäà p rälam baà nid h anam evam äracay an | kälaà vih äy a sad y o lolam baruce h are h areù kleçän || 57-11

58 Rescue from forest fire tvay i vih araë alole bälajälaiù p ralam ba- p ram ath anasaviÿam be d h enavaù svairacäräù | tåë akutukaniviñöä d ürad üraà caranty aù kim ap i vip inam aiñékäkh y am éñäm babh üvuù || 58-1

anad h ig atanid äg h akraury abånd ävanäntät bah irid am up ay ätäù känanaà d h enavastäù | tava virah aviñaë ë ä üñm alag réñm atäp a- p rasaravisarad am bh asy äkuläà stam bh am äp uù || 58-2

tad anu sah a sah äy aird üram anviñy a çaure

g aÿitasaraë im uïjäraë y asaïjätakh ed am | p açukulam abh ivékñy a kñip ram änetum ärät tvay i g atavati h é h é sarvato'g nirjajåm bh e || 58-3

sakalah ariti d ép te g h orabh äìkärabh ém e çikh ini vih atam ärg ä ard h ad ag d h ä ivärtäù | ah ah a bh uvanaband h o p äh i p äh éti sarve çaraë am up ag atästväà täp ah artäram ekam || 58-4

alam alam atibh éty a sarvato m élay ad h vaà d h åçam iti tava väcä m élitäkñeñu teñu | kvanu d avad ah ano'sau kutra m uïjäöavé sä sap ad i vavåtire te h anta bh aë òérad eçe || 58-5

jay a jay a tava m äy ä key am éçeti teñäà nutibh irud itah äso bad d h vanänäviläsaù | p unarap i vip inänte p räcaraù p äöaläd i- p rasavanikaram ätrag räh y ag h arm änubh äve || 58-6

tvay i vim ukh avim occaistäp abh äraà vah antaà tava bh ajanavad antaù p aìkam ucch oñay antam | tava bh ujavad ud aïcad bh üritejaùp raväh aà tap asam ay am anaiñéry äm uneñu sth aleñu || 58-7

tad anu jalad ajälaistvad vap ustuly abh äbh i- rvikasad am alavid y utp étaväsoviläsaiù | sakalabh uvanabh äjäà h arñad äà varñaveläà kñitid h arakuh areñu svairaväsé vy anaiñéù || 58-8

kuh aratalaniviñöaà tväà g ariñöh aà g irénd raù çikh ikulanavakekäkäkubh iù stotrakäré | sp h uöakuöajakad am bastom ap uñp äïjalià ca p ravid ad h ad anubh eje d eva g ovard h ano'sau || 58-9

ath a çarad am up etäà täà bh avad bh aktaceto- vim alasalilap üräà m änay ankänaneñu | tåë am am alavanänte cäru saïcäray an g äù p avanap urap ate tvaà d eh i m e d eh asaukh y am || 58-10

59 Krishna playing the flute tvad vap urnavakaläy akom aÿaà p rem ad oh anam açeñam oh anam | brah m ä tattvap aracinm ud ätm akaà vékñy a sam m um uh uranvah aà striy aù || 59-1

m anm ath onm ath itam änasäù kram ättvad vilokanaratästatastataù | g op ikästava na seh ire h are känanop ag atim ap y ah arm ukh e | | 59-2

nirg ate bh avati d attad åñöay astvad g atena m anasä m åg ekñaë äù |

veë unäd am up akarë y a d üratastvad viläsakath ay äbh irem ire || 59-3 känanäntam itavänbh avänap i snig d h ap äd ap atale m anoram e | vy aty ay äkalitap äd am ästh itaù p raty ap üray ata veë unäÿikäm || 59-4

m ärabäë ad h utakh ecarékulaà nirvikärap açup akñim aë òalam | d rävaë aà ca d åñad äm ap i p rabh o tävakaà vy ajani veë uküjitam || 59-5

veë urand h rataraläìg uléd alaà täÿasaïcalitap äd ap allavam | tatsth itaà tava p arokñam ap y ah o saà vicinty a m um uh urvrajäìg anäù || 59-6

nirviçaìkabh avad aìg ad arçinéù kh ecaréù kh ag am åg änp açünap i | tvatp ad ap raë ay i känanaà ca täù d h any ad h any am iti nanvam änay an || 59-7

äp ibey am ad h aräm åtaà kad ä veë ubh uktarasaçeñam ekad ä | d ürato bata kåtaà d uräçay ety äkulä m uh urim äù sam äm uh an || 59-8

p raty ah aà ca p unaritth am aìg anäçcittay onijanitäd anug rah ät | bad d h aräg avivaçästvay i p rabh o nity am äp urih a kåty am üòh atäm || 59-9

räg astävajjäy ate h i svabh ävänm okñop äy e y atnataù sy änna vä sy ät | täsäà tvekaà tad d vay aà labd h am äséd bh äg y aà bh äg y aà p äh i m äà m äruteça || 59-10

60 Stealing the clothes of the Gopikas m ad anäturacetaso'nvah aà bh avad aìg h rid vay ad äsy akäm y ay ä | y am unätaöasém ni saikatéà taraÿäkñy o g irijäà sam ärcican || 60-1

tava näm akath äratäù sam aà sud åçaù p rätarup äg atäù nad ém | up ah äraçatairap üjay an d ay ito nand asuto bh aved iti || 60-2

iti m äsam up äh itavratästaraÿäkñérabh ivékñy a tä bh avän | karuë äm åd ulo nad étaöaà sam ay äséttad anug rah ecch ay ä || 60-3

niy am ävasitau nijäm baraà taöasém any avam ucy a tästad ä | y am unäjalakh elanäkuläù p uratastväm avaloky a lajjitäù || 60-4

trap ay ä nam itänanäsvath o vanitäsvam barajälam antike | nih itaà p arig åh y a bh üruh o viöap aà tvaà tarasäd h irüò h avän || 60-5

ih a tävad up ety a néy atäà vasanaà vaù sud åço y ath äy ath am | iti narm am åd usm ite tvay i bruvati vy äm um uh e vad h üjanaiù || 60-6

ay i jéva ciraà kiçora nastava d äséravaçékaroñi kim | p rad içäm baram am bujekñaë ety ud itastvaà sm itam eva d attavän || 60-7

ad h iruh y a taöaà kåtäïjaléù p ariçud d h äù svag atérnirékñy a täù | vasanäny akh iläny anug rah aà p unarevaà g iram ap y ad ä m ud ä || 60-8

vid itaà nanu vo m anéñitaà vad itärastvih a y og y am uttaram | y am unäp uline sacand rikäù kñaë ad ä ity abalästvam ücivän || 60-9

up akarë y a bh avanm ukh acy utaà m ad h uniñy and i vaco m åg éd åçaù | p raë ay äd ay i vékñy a vékñy a te vad anäbjaà çanakairg åh aà g atäù || 60-10

iti nanvanug åh y a vallavérvip inänteñu p ureva saïcaran | karuë äçiçiro h are h ara tvaray ä m e sakaläm ay ävalim || 60-11

NARAYANEEYAM DASAKAS 61 to 70

61 Blessing the wives of the performers of vedic sacrifices

tatashcha vR^indAvanato.atidUrato vanaM gatastvaM khalu gopagokulaiH |

hR^idantare bhaktataradvijA~NganAkadambakAnugrahaNAgrahaM vahan || 61-1

tato nirIkShyAsharaNe vanAntare kishoralokaM kShudhitaM tR^iShAkulam |

adUrato yaj~naparAn dvijAnprati vyasarjayo dIdiviyAchanAya tAn || 61-2

gateShvatho teShvabhidhAya te.abhidhAM kumArakeShvodanayAchiShu prabho |

shrutisthirA apyabhinindyurashrutiM na ki~nchidUchushcha mahIsurottamAH ||

61-3

anAdarAt khinnadhiyo hi bAlakAH samAyayuryuktamidaM hi yajvasu |

chirAdabhaktAH khalu te mahIsurAH kathaM hi bhaktaM tvayi taiH samarpyate ||

61-4

nivedayadhvaM gR^ihiNIjanAya mAM disheyurannaM karuNAkulA imAH |

iti smitArdraM bhavateritA gatAste dArakA dArajanaM yayAchire || 61-5

gR^ihItanAmni tvayi sambhramAkulAshchaturvidhaM bhojyarasaM pragR^ihya tAH |

chiraM dhR^itatvatpravilokanAgrahAH svakairniruddhA api tUrNamAyayuH || 61-6

vilolapi~nChaM chikure kapolayoH samullasatkuNDalamArdramIkShite |

nidhAya bAhuM suhR^idaMsasImani sthitaM bhavantaM samalokayanta tAH || 61-7

tadA cha kAchittvadupAgamodyatA gR^ihItahastA dayitena yajvanA |

tadaiva sa~nchintya bhavantama~njasA vivesha kaivalyamaho kR^itinyasau ||61-8

AdAya bhojyAnyanugR^ihya tAH punastvada~Ngasa~NgaspR^ihayojjhatIrgR^iham |

vilokya yaj~nAya visarjayannimAshchakartha bhartR^Inapi tAsvagarhaNAn || 61-9

nirUpya doShaM nijama~NganAjane vilokya bhaktiM cha punarvichAribhiH |

prabuddhatattvaistvamabhiShTuto dvijairmarutpurAdhIsha nirundhi me gadAn ||

61-10

62 The blocking of the sacrifice to Indra

kadAchidgopAlAn vihitamakhasambhAravibhavAn

nirIkShya tvaM shaure maghavamadamudhvaMsitumanAH |

vijAnannapyetAn vinayamR^idu nandAdipashupA\-

napR^ichChaH ko vAyaM janaka bhavatAmudyama iti || 62-1

babhAShe nandastvAM suta nanu vidheyo maghavato

makho varShe varShe sukhayati sa varSheNa pR^ithivIm |

nR^iNAM varShAyattaM nikhilamupajIvyaM mahitale

visheShAdasmAkaM tR^iNasalilajIvA hi pashavaH || 62-2

iti shrutvA vAchaM piturayi bhavAnAha sarasaM

dhigetanno satyaM maghavajanitA vR^iShTiriti yat |

adR^iShTaM jIvAnAM sR^ijati khalu vR^iShTiM samuchitAM

mahAraNye vR^ikShAH kimiva balimindrAya dadate || 62-3

idaM tAvatsatyaM yadiha pashavo naH kuladhanaM

tadAjIvyAyAsau balirachalabhartre samuchitaH |

surebhyo.apyutkR^iShTA nanu dharaNidevAH kShititale

tataste.apyArAdhyA iti jagaditha tvaM nijajanAm || 62-4

bhavadvAchaM shrutvA bahumatiyutAste.api pashupA

dvijendrAnarchanto balimadaduruchchaiH kShitibhR^ite |

vyadhuH prAdakShiNyaM subhR^ishamanamannAdarayutA\-

stvamAdaH shailAtmA balimakhilamAbhIrapurataH || 62-5

avochashchaivaM tAnkimiha vitathaM me nigaditaM

girIndro nanveShu svabalimupabhU~N{}kte svavapuShA |

ayaM gotro gotradviShi cha kupite rakShitumalaM

samastAnityuktA jahR^iShurakhilA gokulajuShaH || 62-6

pariprItAH yAtAH khalu bhavadupetA vrajajuSho

vrajaM yAvattAvannijamakhavibha~NgaM nishamayan |

bhavantaM jAnannapyadhikarajasAkrAntahR^idayo

na sehe devendrastvaduparachitAtmonnatirapi || 62-7

manuShyatvaM yAto madhubhidapi deveShvavinayaM

vidhatte chennaShTastridashasadasAM ko.api mahimA |

tatashcha dhvaMsiShye pashupahatakasya shriyamiti

pravR^ittastvAM jetuM sa kila maghavA durmadanidhiH || 62-8

tvadAvAsaM hantuM pralayajaladAnambarabhuvi

prahiNvan bibhrANaH kulishamayamabhrebhagamanaH |

pratasthe.anyairantardahanamarudAdyairvihasito

bhavanmAyA naiva tribhuvanapate mohayati kam || 62-9

surendraH kruddhashchet dvijakaruNayA shailakR^ipayA\-

pyanAta~Nko.asmAkaM niyata iti vishvAsya pashupAn |

aho kiM nAyAto giribhiditi sa~nchintya nivasan

marudgehAdhIsha praNuda muravairin mama gadAn || 62-10

63 Holding up the Govardhana mountain

dadR^ishire kila tatkShaNamakShatastanitajR^imbhitakampitadiktaTAH |

suShamayA bhavada~NgatulAM gatA vrajapadopari vAridharAstvayA || 63-1

vipulakarakamishraistoyadhArAnipAtai\-

rdishi dishi pashupAnAM maNDale daNDyamAne |

kupitaharikR^itAnnaH pAhi pAhIti teShAM

vachanamajita shruNvanmA bibhItetyabhANIH || 63-2

kula iha khalu gotro daivataM gotrashatro\-

rvihatimiha sa rundhyAtko nuH vaH saMshaayo.asmin |

iti sahasitavAdI deva govardhanAdriM

tvaritamudamumUlo mUlato bAla dorbhyAm || 63-3

tadanu girivarasya proddhR^itasyAsya tAvat

sikatilamR^idudeshe dUrato vAritApe |

parikaraparimishrAndhenugopAnadhastA\-

dupanidadhadadhatthA hastapadmena shailam || 63-4

bhavati vidhR^itashaile bAlikAbhirvayasyai\-

rapi vihitavilAsaM keLilApAdilole |

savidhamilitadhenUrekahastena kaNdU\-

yati sati pashupAlAstoShamaiShanta sarve || 63-5

atimahAn girireSha tu vAmake karasaroruhi taM dharate chiram |

kimidamadbhutamadribalanviti tvadavalokibhirAkathi gopakaiH || 63-6

ahaha dhArShTyamamuShya vaTorgiriM vyathitabAhurasAvavaropayet |

iti haristvayi baddhavigarhaNo divasasaptakamugramavarShayat || 63-7

achalati tvayi deva padAtpadaM galitasarvajale cha ghanotkare |

apahR^ite marutA marutAM patistvadabhisha~NkitadhIH samupAdravat || 63-8

shamamupeyuShi varShabhare tadA pashupadhenukule cha vinirgate |

bhuvi vibho samupAhitabhUdharaH pramuditaiH pashupaiH parirebhiShe || 63-9

dharaNimeva purA dhR^itavAnasi kShitidharoddharaNe tava kaH shramaH |

iti nutastridashaiH kamalApate gurupurAlaya pAlaya mAM gadAt || 63-10

64 Crowning as Govinda

Alokya shailoddharaNAdirUpaM prabhAvamuchchaistava gopalokAH |

vishveshvaraM tvAmabhimatya vishve nandaH bhavajjAtakamanvapR^ichChan || 64-1

gargodito nirgadito nijAya vargAya tAtena tava prabhAvaH |

pUrvAdhikstvayyanurAga eShAmaidhiShTa tAvadbahumAnabhAraH || 64-2

tato.avamAnoditatattvabodhaH surAdhirAjaH saha divyagavyA |

upetya tuShTAva sa naShTagarvaH spR^iShTvA padAb{}jaM maNimaulinA te || 64-3

snehastunaistvAM surabhiH payobhirgovindanAmA~NkitamabhyaShi~nchat |

airAvatopAhR^itadivyaga~NgApAthobhirindro.api cha jAtaharShaH || 64-4

jagattrayeshe tvayi gokulesha tathA.abhiShikte sati gopavATaH |

noke.api vaikuNThapade.apyalabhyAM shriyaM prapede bhavataH prabhAvAt || 64-5

kadAchidantaryamunaM prabhAte snAyan pitA vAruNapUruSheNa |

nItastamAnetumagAH purIM tvaM tAM vAruNIM kAraNamartyarUpaH || 64-6

sasambhramaM tena jalAdhipena prapUjitastvaM pratigR^ihya tAtam |

upAgatastatkShaNamAtmagehaM pitA.avadattachcharitaM nijebhyaH || 64-7

hariM vinishchitya bhavantametAn bhavatpadAlokanabaddhatR^iShNAn |

nirIkShya viShNo paramaM padaM taddurApamanyaistvamadIdR^ishastAn || 64-8

sphuratparAnandarasapravAhaprapUrNakaivalyamahApayodhau |

chiraM nimagnAH khalu gopasa~NghAstvayaiva bhUman punaruddhR^itAste || 64-9

karabadaravadevaM deva kutrAvatAre

nijapadamanavApyaM darshitaM bhaktibhAjAm |

tadiha pashuparUpI tvaM hi sAkShAtparAtmA

pavanapuranivAsin pAhi mAmAmayebhyaH || 64-10

65 The Gopikas' coming to Krishna

gopIjanAya kathitaM niyamAvasAne

mArotsavaM tvamatha sAdhayituM pravR^ittaH |

sAndreNa chAndramahasA shishirIkR^itAshe

prApUrayo muralikAM yamunAvanAnte || 65-1

sammUrChanAbhiruditasvaramaNDalAbhiH

sammUrChayantamakhilaM bhuvanAntarAlam |

tvadveNunAdamupakarNya vibho taruNya\-

stattAdR^ishaM kamapi chittavimohamApuH || 65-2

tA gehakR^ityaniratAstanayaprasaktAH

kAntopasevanaparAshcha saroruhAkShyaH |

sarvaM visR^ijya muralIravamohitAste

kAntAradeshamayi kAntatano sametAH || 65-3

kAshchinnijA~NgaparibhUShaNamAdadhAnA

veNupraNAdamupakarNya kR^itArdhabhUShAH |

tvAmAgatA nanu tathaiva vibhUShitAbhya\-

stA eva saMruruchire tava lochanAya || 65-4

hAraM nitambabhUvi kAchana dhArayantI

kA~nchIM cha kaNThabhuvi deva samAgatA tvAm |

hAritvamAtmajaghanasya mukunda tubhyaM

vyaktaM babhASha iva mugdhasukhI visheShAt || 65-5

kAchitkuche punarasajjitaka~nchulIkA

vyAmohataH paravadhUbhiralakShyamANA |

tvAmAyayau nirupamapraNayAtibhAra\-

rAjyAbhiShekavidhaye kalashIdhareva || 65-6

kAshchit gR^ihAt kila niretumapArayantya\-

stvAmeva deva hR^idaye sudR^iDhaM vibhAvya |

dehaM vidhUya parachitsukharUpamekaM

tvAmAvishanparamimA nanu dhanyadhanyAH || 65-7

jArAtmanA na paramAtmatayA smarantyo

nAryo gatAH paramahaMsagatiM kShaNena |

tattvAM prakAshaparamAtmatanuM katha~nchi\-

chchitte vahannamR^itamashramamash{}nuvIya || 65-8

abhyAgatAbhirabhito vrajasundarIbhi\-

rmugdhasmitArdravadanaH karuNAvalokI |

nissImakAntijaladhistvamavekShyamANo

vishvaikahR^idya hara me paramesha rogAn || 65-9

66 Delighting the Gopikas

upayAtAnAM sudR^ishAM kusumAyudhabANapAtavivashAnAm |

abhivA~nChitaM vidhAtuM kR^itamatirapi tA jagAtha vAmamiva || 66-1

gaganagataM muninivahaM shrAvayituM jagitha kulavadhUdharmam |

dharmyaM khalu te vachanaM karma tu no nirmalasya vishvAsyam || 66-2

AkarNya te pratIpAM vANImeNIdR^ishaH paraM dInAH |

mA mA karuNAsindho parityajetyatichiraM vilepustAH || 66-3

tAsAM ruditairlapitaiH karuNAkulamAnaso murAre tvam |

tAbhiH samaM pravR^itto yamunApuLineShu kAmamabhirantum || 66-4

chandrakarasyandalasatsundarayamunAtaTAntavIthIShu |

gopIjanottarIyairApAditasaMstaro nyaShIdastvam || 66-5

sumadhuranarmAlapanaiH karasaMgrahaNaishcha chumbanollAsaiH |

gADhAli~Nganasa~Ngaistvama~NganAlokamAkulIchakR^iShe || 66-6

vAsoharaNadine yadvAsoharaNaM pratishrutaM tAsAm |

tadapi vibho rasavivashasvAntAnAM kAntasubhruvAmadadhAH || 66-7

kandaLitadharmaleshaM kundamR^idusmeravak{}trapAthojam |

nandasuta tvAM trijagatsundaramupagUhya nanditA bAlAH || 66-8

viraheShva~NgAramayaH shR^i~NgAramayashcha sa~Ngame.api tvam |

nitarAma~NgAramayastatra punaH sa~Ngame.api chitramidam || 66-9

rAdhAtu~NgapayodharasAdhuparirambhalolupAtmAnam |

ArAdhaye bhavantaM pavanapurAdhIsha shamaya sakalagadAn || 66-10

67 Disappearance of the Lord etc

sphuratparAnandarasAtmakena tvayA samAsAditabhogalIlAH |

asImamAnandabharaM prapannA mahAntamApurmadamambujAkShyaH || 67-1

nilIyate.asau mayi mayyamAyaM ramApatirvishvamanobhirAmaH |

itisma sarvAH kalitAbhimAnA nirIkShya govinda tirohito.abhUH || 67-2

rAdhAbhidhAM tAvadajAtagarvAmatipriyAM gopavadhUM murAre |

bhavAnupAdAya gato vidUraM tayA saha svairavihArakArI || 67-3

tirohite.atha tvayi jAtatApAH samaM sametAH kamalAyatAkShyaH |

vane vane tvAM parimArgayantyo viShAdamApurbhagavannapAram || 67-4

hA chUta hA champaka karNikAra hA mallike mAlati bAlavallyaH |

kiM vIkShito no hR^idayaikachora ityAdi tAstvatpravaNA vilepuH || 67-5

nirIkShito.ayaM sakhi pa~NkajAkShaH puro mametyAkulamAlapantI |

tvAM bhAvanAchakShuShi vIkShya kAchittApaM sakhInAM dviguNIchakAra || 67-6

tvadAtmikAstA yamunAtaTAnte tavAnuchakruH kila cheShTitAni |

vichitya bhUyo.api tathaiva mAnAt tvayA viyuktAM dadR^ishushcha rAdhAm|| 67-7

tataH samaM tA vipine samantAttamovatArAvadhi mArgayantyaH |

punarvimishrA yamunAtaTAnte bhR^ishaM vilepushcha jagurguNAMste || 67-8

tathAvyathAsaMkulamAnasAnAM vrajA~NganAnAM karuNaikasindho |

jagattrayImohanamohanAtmA tvaM prAdurAsIrayi mandahAsI || 67-9

sandigdhasandarshanamAtmakAntaM tvAM vIkShya tanvyassahasA tadAnIm |

kiM kiM na chakruH pramadAtibhArAt sa tvaM gadAtpAlaya mArutesha || 67-10

68 The Gopikas in the Lord's company

tava vilokanAdgopikAjanAH pramadasaMkulAH pa~NkajekShaNa |

amR^itadhArayaa saMplutA iva stimitatAM dadhustvatpurogatAH || 68-1

tadanu kAchana tvatkarAmbujaM sapadi gR^ihNatI nirvisha~Nkitam |

ghanapayodhare saMvidhAya sA puLakasaMvR^itA tasthuShI chiram || 68-2

tava vibho purA komaLaM bhujaM nijagaLAntare paryaveShTayat |

gaLasamudgataM prANamArutaM pratinirundhatIvAtiharShulA || 68-3

apagatatrapA kApi kAminI tava mukhAmbujAtpUgacharvitam |

pratigR^ihayya tadvak{}trapa~Nkaje nidadhatI gatA pUrNakAmatAm || 68-4

vikaruNo vane saMvihAya mAmapagato.asi kA tvAmi spR^ishet |

iti saroShayA tavadekayA sajalalochanaM vIkShito bhavAn || 68-5

iti mudAkulairvallavIjanaiH samamupAgato yAmune taTe |

mR^idukuchAmbaraiH kalpitAsane ghusR^iNabhAsure paryashobhathAH || 68-6

katividhA kR^ipA ke.api sarvato dhR^itadayodayAH kechidAshrite |

katichidIdR^ishA mAdR^isheShvpItyabhihito bhavAnvallavIjanaiH || 68-7

ayi kumArikA naiva sha~NkyatAM kaThinatA mayi premakAtare |

mayi yu chetaso vo.anuvR^ittaye kR^itamidaM mayetyUchivAnbhavAn || 68-8

ayi nishamyatAM jIvavallabhAH priyatamo jano nedR^isho mama |

tadiha ramyatAM ramyayAminIShvanuparodhamityAlapo vibho || 68-9

iti girAdhikaM modamedurairvrajavadhUjanaiH sAkamAraman |

kalitakautuko rAsakhelane gurupurIpate pAhi mAM gadAt || 68-10

69 Raasakreeda

keshapAshadhR^itapi~nChikAvitati sa~nchalanmakarakuNDalaM

hArajAlavanamAlikAlalitama~NgarAgaghanasaurabham |

pItacheladhR^itakA~nchikA~nchitamuda~nchadaMshumaNinUpuraM

rAsakeliparibhUShitaM tava hi rUpamIsha kalayAmahe || 69-1

tAvadeva kR^itamaNDane kalitaka~nchulIkakuchamaNDale

gaNDalolamaNikuNDale yuvatimaNDale.atha parimaNDale |

antarA sakalasundarIyugalamindirAramaNa sa~ncharan

ma~njuLAM tadanu rAsakelimayi ka~njanAbha samupAdadhAH || 69-2

vAsudeva tava bhAsamAnamiha rAsakeLirasasaurabhaM

dUrato.api khalu nAradAgaditamAkalayya kutukAkulAH |

veShabhUShaNavilAsapeshalavilAsinIshatasamAvR^itA

nAkato yugapadAgatA viyati vegato.atha suramaNDalI || 69-3

veNunAdakR^itatAnadAnakalagAnarAgagatiyojanA\-

lobhanIyamR^idupAdapAtakR^itatAlamelanamanoharam |

pANisaMkvaNitaka~NkaNaM cha muhuraM salambitakarAmbujaM

shroNibimbachaladambaraM bhajata rAsakeLirasaDambaram || 69-4

shraddhayA virachitAnugAnakR^itatAratAramadhurasvare

nartane.atha lalitA~NgahAraluLitA~NgahAramaNibhUShaNe |

sammadena kR^itapuShpavarShamalamunmiShaddiviShadAM kulaM

chinmaye tvayi nilIyamAnamiva saMmumoha savadhUkulam || 69-5

svinnasannatanuvallarI tadanu kApi nAma pashupA~NganA

kAntamaMsamavalambate sma tava tAntibhAramukulekShaNA |

kAchidAchalitakuntaLA navapaTIrasAranavasaurabhaM

va~nchanena tava sa~nchuchumba bhujama~nchitorupuLakA~Nkuram || 69-6

kApi gaNDabhuvi sannidhAya nijagaNDamAkulitakuNDalaM

puNyapUranidhiranvavApa tava pUgacharvitarasAmR^itam |

indirAvihR^itimandiraM bhuvanasundaraM hi naTanAntare

tvAmavApya dadhura~NganAH kimu na sammadonmadadashAntaram || 69-7

gAnamIsha virataM krameNa kila vAdyameLanamupArataM

brahmasammadarasAkulAH sadasi kevalaM nanR^itura~NganAH |

nAvidannapi cha nIvikAM kimapi kuntalImapi cha ka~nchulIM

jyotiShAmapi kadambakaM divi vilambitaM kimaparaM bruve || 69-8

modasImni bhuvanaM vilApya vihR^itiM samApya cha tato vibho

kelisammR^iditanirmalA~NganavagharmaleshasubhagAtmanAm |

manmathAsahanachetasAM pashupayoShitAM sukR^itachodita\-

stAvadAkalitamUrtirAdadhitha mAravIraparamotsavAn || 69-9

keLibhedaparilolitAbhiratilAlitAbhirabalALibhiH

svairamIsha nanu sUrajApayasi chAru nAma vihR^itiM vyadhAH |

kAnane.api cha visArishItalakishoramArutamanohare

sUnasaurabhamaye vilesitha vilAsinIshatavimohanam || 69-10

kAminIriti hi yAminIShu khalu kAmanIyakanidhe bhavAn

pUrNasammadarasArNavaM kamapi yogigamyamanubhAvayan |

brahmasha~NkaramukhAnapIha pashupA~NganAsu bahumAnayan

bhaktalokagamanIyarUpa kamanIya kR^iShNa paripAhi mAm || 69-11

70 The salvation of Sudarsana

iti tvayi rasAkulaM ramitavallabhe vallavAH

kadApi punarambikAkamiturambikAkAnane |

sametya bhavatA samaM nishi niShevya divyotsavaM

sukhaM suShuvuragrasId{}vrajapamugranAgastadA || 70-1

samunmukhamathonmukairabhihate.api tasminbalA\-

damu~nchati bhavatpade nyapati pAhi pAhIti taiH |

tadA khalu padA bhavAnsamupagamya pasparsha taM

babhau sa cha nijAM tanuM samupasAdya vaidyAdharIm || 70-2

sudarshanadhara prabho nanu sudarshanAkhyo.asmyahaM

munInkvachidapAhasaM ta iha mAM vyadhurvAhasam |

bhavatpadasamarpaNAdamalatAM gato.asmItyasau

stuvannijapadaM yayau vrajapadaM cha gopA mudA || 70-3

kadApi khalu sIriNA viharati tvayi strIjanai\-

rjahArdhanadAnugaH sa kila sha~NkhachUDo.abalAH |

atidrutamanudrutastamatha muktanArIjanaM

rurojitha shiromaNiM halabhR^ite cha tasyAdadAH || 70-4

dineShu cha suhR^ijjanaiH saha vaneShu lIlAparaM

manobhavamanoharaM rasitaveNunAdAmR^itam |

bhavantamamarIdR^ishAmamR^itapAraNAdAyinaM

vichintya kimu nAlapan virahatApitA gopikAH || 70-5

bhojarAjabhR^itakastvatha kashchitkaShTaduShTapathadR^iShTirariShTaH |

niShThurAkR^itirapaShThuninAdastiShThate sma bhavate vR^iSharUpI || 70-6

shAkvaro.atha jagatIdhR^itihArI mUrtimeSha bR^ihatIM pradadhAnaH |

pa~NktimAshu parighUrNya pashUnAM ChandasAM nidhimavApa bhavantam || 70-7

tu~NgashR^i~NgamukhamAshvabhiyantaM sasaMgR^ihayya rabhasAdabhiyaM tam |

bhadrarUpamapi daityamabhadraM mardayannamadayaH suralokam || 70-8

chitramadya bhagavan vR^iShaghAtAtsusthirAjani vR^iShasthitirurvyAm |

vardhate cha vR^iShachetasi bhUyAnmoda ityabhinuto.asi surastvam || 70-9

aukShakANi paridhAvata dUraM vIkShyatAmayamihokShavibhedI |

itthamAttahasitaiH saha gopairgehagastvamava vAtapuresha || 70-10

NARAYANEEYAM DASAKAS 61 to 70

*61 Blessing the wives of the performers of vedic sacrifices *

ttí v&N da vnta e=itË rta e vn< gtSTv< ol u ga epga ek…l E>, ùdN tre É ´ triÖj a ¼n a kdMbka nu¢h[ a ¢h< vhn!. 61-1

tta e inrIú ya z r[ e vn a N tre ikz a erl a ek< ] uixt< t&; a k…lm !, A Ë rta e y}pra n ! iÖj a N àit VysjRya e dIidivya cn a y ta n !. 61-2

gte:vw a e te:viÉxa y te=iÉxa < k…m a rke:va ednya ic; u àÉ a e, ïuitiSw ra A PyiÉin N yurïuit< n ikiÂ Ë cuí m hIsura eÄ m a >. 61-3

A n a dra t! ioÚixya e ih ba l ka > sma yyuyuR imd< ih yJvsu, icra dÉ ´ a > ol u te mhIsura > kw< ih É ´ < Tviy tE> smPyRte. 61-4

invedyXv< g&ih[ Ij n a y m a < idz eyurÚ< ké[ a k…l a # m a >, # it iSmta Ô¡ Évteirta gta Ste da rka da rj n< yya icre. 61-5

g&hItn a iç Tviy sMæm a k…l a í tuivRx< É a eJyrs< àg&ý ta >, icr< x&tTvTàivl a ekn a ¢ha > SvkEin RéÏ a A ip tU[ Rm a yyu>. 61-6

ivl a el ipÁD< ick…re kpa el ya e> smu‘sTk…{flm a ÔRmIi] te, inxa y ba ÷< suùd<ssImin iSwt< ÉvN t< sml a ekyN t ta >. 61-7

tda c ka icÅvÊpa gm a e*ta g&hIthSta diyten yJvn a , tdEv si N Ty ÉvN tm à s a ivvez kEvLymha e k«itN ysa E. 61-8

A a da y É a eJya n nug&ý ta > punSTvd¼s¼Sp&hya eJ H tIg&Rhm!,

ivl a eKy y} a y ivsjRyiÚm a í kw R ÉtRnip ta SvghR[ a n !. 61-9

inêPy da e; < injm¼n a j n e ivl a eKy Éi < c punivRca iriÉ>, àbuÏtÅvESTvmiÉòuta e iÖj Em RéTpura xIz inéiN x m e gda n !. 61-10

*62 The blocking of the sacrifice to Indra *

kda icÌa epa l a n ! ivihtmosMÉ a rivÉva n ! inrIú y Tv< z a Ere m"vmdmuXv<istumn a >, ivj a nÚPyeta n ! ivnym&Ê n N da idpz upa - np&CD> ka e va y< j nk Évta mu*m # it. 62-1

bÉ a ; e n N dSTva < sut n nu ivxeya e m"vta e mo a e v; eR v; eR suoyit s v; eR[ p&iwvIm!, n&[ a < v; a RyÄ< iniolmupj IVy< mihtl e ivz e; a dSm a k< t&[ sil l j Iva ih pz v>. 62-2

# it ïuTva va c< ipturiy Éva n a h srs< ixgetÚ a e sTy< m"vjinta v&iòirit yt!, A †ò< j Iva n a < s&jit ol u v&iò< smuicta < mha r{ye v&] a > ikimv bil im N Ôa y ddte. 62-3

# d< ta vTsTy< yidh pz va e n > k…l xn< tda j IVya ya s a E bil rclÉÇ eR smuict>, sure_ya e=PyuTk«òa n nu xri[ deva > i] ittl e

ttSte=Pya ra Xya # it jgidw Tv< injj n a [ !. 62-4

ÉvÖa c< ïuTva b÷mityuta Ste=ip pz upa iÖj eN Ôa ncRN ta e bil mdÊé½E> i] itÉ&te, Vyxu> àa di] {y< suÉ&z m nmÚ a dryuta - STvm a d> z El a Tm a bil miolm a ÉIrpurt>. 62-5

A va ecí Ev< ta iN kimh ivtw< m e ingidt< igrIN Ôa e n N ve; u SvbilmupÉU'œ´ e Svvpu; a , A y< ga eÇ a e ga eÇiÖi; c k…ipte ri] tuml< smSta in Tyu®va j ù; uriol a ga ek…l j u; >. 62-6

piràIta > ya ta > ol u ÉvÊpeta ìjju; a e ìj< ya vÄ a viÚjmoivɼ< in z myn!, ÉvN t< j a nÚPyixkrjs a ³a N tùdya e n sehe deveN ÔSTvÊpricta Tm a eÚitrip. 62-7

mnu:yTv< ya ta e mxuiÉdip deve:vivny< ivxÄ e ceÚòiô dz sdsa < ka e=ip mihm a , ttí Xv<is:ye pz uphtkSy iïyimit àv&ÄSTva < j etu< s ikl m "va ÊmRdinix>. 62-8

Tvda va s< hN tu< àl yj l da n MbrÉuiv àih{vn! ibæa [ > k…il z mymæeÉgmn >,

àtSw e=N yErN tdRhnméda *EivRhista e ÉvN m a ya n Ev iÇÉuvnpte m a ehyit km!. 62-9

sureN Ô> ³…Ïí et! iÖjké[ ya z El k«pya - Pyn a t»a e=Sm a k< inyt # it ivña Sy pz upa n !, A ha e ik< n a ya ta e igiriÉidit si N Ty invsn! méÌeha xIz à[ ud murvEirn! mm gda n !. 62-10

*63 Holding up the Govardhana mountain *

d†iz re ikl tT] [ m ] tStintj&iMÉtkiMptid q a >, su; mya Évd¼tul a < gta ìjpda epir va irxra STvya . 63-1

ivpul krkimïESta eyxa ra inpa tE- idRiz idiz pz upa n a < m{fl e d{f( m a n e, k…ipthirk«ta Ú> pa ih pa hIit te; a < vcnmijt ïu{vN m a ibÉIteTyÉ a [ I>. 63-2

k…l # h ol u ga eÇ a e dEvt< ga eÇ z Ç a e- ivRhitimh s éN Xya Tka e nu> v> s<z ya e=iSmn!, # it shistva dI dev ga evxRn a iÔ< TvirtmudmumUl a e m Ul ta e ba l da e_ya Rm!. 63-3

tdnu igirvrSy àa eÏtSya Sy ta vt! iskitlm&Êdez e Ë rta e va irta pe,

pirkrpirimïa N xenuga epa nxSta - ÊpindxdxTw a hStpÒ en z El m !. 63-4

Évit ivx&tz El e ba il ka iÉvRySyE- rip ivihtivl a s< kei¦l a pa idl a el e, sivximil txen UrekhSten k{Ë -

yit sit pz upa l a Sta e; m E; N t sveR. 63-5

A itmha n ! igirre; tu va mke krsra eéih t< xrte icrm!, ikimdmÑ‚tmiÔbl iN vit Tvdvl a eikiÉra kiw ga epkE>. 63-6

A hh xa ò( Rmmu:y vq a eigRir< Vyiwtba ÷rsa vvra epyet!, # it hirSTviy bÏivghR[ a e idvssÝkmu¢mv; Ryt!. 63-7

A cl it Tviy dev pda Tpd< gil tsvRj l e c "n a eTkre, A pùte méta méta < pitSTvdiÉ z i»txI> smupa Ôvt!. 63-8

z m mupeyui; v; RÉre tda pz upxenuk…l e c ivingRte, Éuiv ivÉ a e smupa ihtÉUxr> àmuidtE> pz upE> pirreiÉ ; e. 63-9

xri[ m ev pura x&tva nis i] itxra eÏr[ e tv k> ïm>, # it nutiô dz E> kml a pte guépura l y pa l y m a < gda t!. 63-10

*64 Crowning as Govinda *

A a l a eKy z El a eÏr[ a idêp< àÉ a vmu½EStv ga epl a eka >, ivñeñr< Tva miÉmTy ivñe n N d> Év¾a tkm N vp&CDn!. 64-1

gga eRidta e ingRidta e inj a y vga Ry ta ten tv àÉ a v>, pUva RixkSTvYynura g @; a m Eixò ta vÓ÷m a nÉ a r>. 64-2

tta e=vm a n a eidttÅvba ex> sura ixra j > sh idVygVya , %peTy tuòa v s nògvR> Sp&:q œva pda Bj< mi[ m a Eil n a te. 64-3

õ ehStun ESTva < suriÉ> pya eiÉga eRivN dn a m a i»tm_yi; Â t!, @era vta epa ùtidVyg¼a pa w a eiÉirN Ôa e=ip c j a th; R>. 64-4

jgTÇyez e Tviy ga ek…l ez tw a =iÉi; ´ e sit ga epva q >, n a eke=ip vEk…{Q pde=Pyl _ya < iïy< àpede Évt> àÉ a va t!. 64-5

kda icdN tyRmun< àÉ a te õ a yn ! ipta va é[ pUé; e[ , n ItStm a n etumga > purI— Tv< ta < va é[ I— ka r[ mTyRêp>. 64-6

ssMæm< ten j l a ixpen àpUijtSTv< àitg&ý ta tm!, %pa gtStT] [ m a Tmgeh< ipta =vdĽirt< inj e_y>. 64-7

hir< ivinií Ty ÉvN tm eta n ! ÉvTpda l a eknbÏt&:[ a n !, inrIú y iv:[ a e prm< pd< t΂ra pm N yESTvmdI†z Sta n !. 64-8

S)…rTpra n N drsàva hàpU[ RkEvLymha pya exa E, icr< inm ¶ a > ol u ga eps'œ"a STvyEv ÉUmn! punéÏta Ste. 64-9

krbdrvdev< dev k…Ça vta re injpdmnva Py< diz Rt< Éi É a j a m !, tidh pz upêpI Tv< ih sa ] a Tpra Tm a n !

pvnpurinva isn! pa ih m a m a mye_y>. 64-10

*65 The Gopikas’ coming to Krishna *

ga epIj n a y kiwt< inym a vsa n e m a ra eTsv< Tvmw s a xiytu< àv&Ä >, s a N Ôe[ ca N Ômhsa iz iz rIk«ta z e àa pUrya e muril ka < ymun a vn a N te. 65-1

sMmUDRn a iÉéidtSvrm{fl a iÉ> sMmUDRyN tmiol < Éuvn a N tra l m!, TvÖe[ un a dmupk{yR ivÉ a e té{y-

StÄ a †z < kmip icÄivm a ehm a pu>. 65-2

ta gehk«Tyinrta Stnyàs´ a > ka N ta epsevnpra í sra eéha ú y>, sv¡ ivs&Jy murl Irvm a eihta Ste ka N ta rdez miy ka N ttn a e smeta >. 65-3

ka ií iÚj a ¼pirÉU; [ m a dxa n a ve[ uà[ a dmupk{yR k«ta xRÉU; a >, Tva m a gta n nu tw Ev ivÉUi; ta _y-

Sta @v s<ééicre tv l a ecn a y. 65-4

ha r< intMbÉUiv ka cn xa ryN tI

ka  I— c k{Q Éuiv dev sm a gta Tva m!, ha irTvm a Tmj"nSy muk…N d tu_y< Vy < bÉ a ; # v muGxmuoI ivz e; a t!. 65-5

ka icTk…ce punrsi¾tk ul Ika Vya m a eht> prvxUiÉrl ú ym a [ a , Tva m a yya E inépmà[ ya itÉ a r-

ra Jya iÉ ; ekivxye kl z Ixrev. 65-6

ka ií t! g&ha t! ikl inretumpa ryN Ty-

STva m ev dev ùdye su†F< ivÉ a Vy, deh< ivxUy pricTsuoêpm ek< Tva m a ivz N primm a n nu xN yxN ya >. 65-7

j a ra Tm n a n prm a Tmtya SmrN Tya e n a ya eR gta > prmh<sgit< ] [ en , tÅva < àka z prm a Tmtnu< kwi -

i½Ä e vhÚm&tmïmmZnuvIy. 65-8

A _ya gta iÉriÉta e ìjsuN drIiÉ -

muRGxiSmta ÔRvdn > ké[ a vl a ekI, inSsImka iN tj l ixSTvmveú ym a [ a e ivñEkù* hr m e prm ez ra ega n !. 65-9

66 Delighting the Gopikas

%pya ta n a < su†z a < k…sum a yuxba [ pa tivvz a n a m !, A iÉva iÁDt< ivxa tu< k«tmitrip ta j ga w va mimv. 66-1

ggngt< muininvh< ïa viytu< jigw k…l vxUxmRm!, xMy¡ ol u te vcn< kmR tu n a e inm Rl Sy ivña Sym!. 66-2

A a k{yR te àtIpa < va [ Im e[ I†z > pr< dIn a >, m a m a ké[ a isN xa e pirTyj eTyiticr< ivl epuSta >. 66-3

ta s a < éidtEl RiptE> ké[ a k…lm a ns a e mura re Tvm!, ta iÉ> sm< àv&Ä a e ymun a pui¦n e; u ka mmiÉrN tum!. 66-4

cN ÔkrSyN dlsTsuN drymun a tq a N tvIw I; u, ga epIj n a eÄ rIyEra pa idts<Stra e N y; IdSTvm!. 66-5

sumxurnm a Rl pn E> krs<¢h[ Eí cuMbn a e‘a sE>, ga Fa il ¼ns¼ESTvm¼n a l a ekm a k…l Ick«; e. 66-6

va s a ehr[ idn e yÖa s a ehr[ < àitïut< ta s a m !, tdip ivÉ a e rsivvz Sva N ta n a < ka N tsuæuva mdxa >. 66-7

kN di¦txmRl ez < k…N dm&ÊSmervKÇpa w a ej m !, n N dsut Tva < iÇjgTsuN drmupgUý niN dta ba l a >. 66-8

ivrhe:v¼a rmy> z &¼a rmyí s¼m e=ip Tvm!, intra m¼a rmyStÇ pun > s¼m e=ip icÇimdm!. 66-9

ra xa tu¼pya exrsa xuprIrMÉl a el upa Tm a n m !,

A a ra xye ÉvN t< pvnpura xIz z my skl gda n !. 66-10

*67 Disappearance of the Lord etc *

S)…rTpra n N drsa Tmken Tvya sm a s a idtÉ a egl Il a >, A sImm a n N dÉr< àpÚ a mha N tm a pumRdmMbuj a ú y>. 67-1

in l Iyte=sa E miy mYym a y< rm a pitivRñmn a eiÉra m >, # itSm sva R> kil ta iÉm a n a inrIú y ga eivN d itra eihta e=ÉU>. 67-2

ra xa iÉxa < ta vdj a tgva Rmitiàya < ga epvxU< mura re, Éva nupa da y gta e ivË r< tya sh SvErivha rka rI. 67-3

itra eihte=w Tviy j a tta pa > sm< smeta > kml a yta ú y>, vn e vn e Tva < pirm a gRyN Tya e iv; a dm a puÉRgvÚpa rm!. 67-4

ha cUt ha cMpk ki[ Rka r ha mi‘ke m a l it ba l vLLy>, ik< vIi] ta e n a e ùdyEkca er # Tya id ta STvTàv[ a ivl epu>. 67-5

inrIi] ta e=y< sio p»j a ] > pura e mm eTya k…lm a l pN tI, Tva < É a vn a c] ui; vIú y ka icÄ a p< soIn a < iÖgu[ Icka r. 67-6

Tvda iTmka Sta ymun a tq a N te tva nuc³…> ikl ceiòta in , ivicTy ÉUya e=ip tw Ev m a n a t! Tvya ivyu´ a < d†z uí ra xa m !. 67-7

tt> sm< ta ivipn e sm N ta Ä m a evta ra vix m a gRyN Ty>, punivRimïa ymun a tq a N te É&z < ivl epuí j guguR[ a <Ste. 67-8

tw a Vyw a s<k…lm a ns a n a < ìj a ¼n a n a < ké[ EkisN xa e,

jgTÇyIm a ehnm a ehn a Tm a Tv< àa Êra sIriy m N dha sI. 67-9

siN dGxsN dz Rn m a Tmka N t< Tva < vIú y tN VySshsa tda n Im!, ik< ik< n c³…> àmda itÉ a ra t! s Tv< gda Tpa l y m a étez . 67-10

*68 The Gopikas in the Lord's company *

tv ivl a ekn a Ìa eipka j n a > àmds<k…l a > p»j e] [ , A m&txa rya s<Pl uta # v iStimtta < dxuSTvTpura egta >. 68-1

tdnu ka cn TvTkra Mbuj< spid g&ŸtI inivRz i»tm!, "npya exre s<ivxa y s a pu¦ks<v&ta tSwu; I icrm!. 68-2

tv ivÉ a e=pura ka em¦< Éuj< injg¦a N tre pyRveòyt!, ivÉ a e=pur g¦smuÌt< àa [ m a ét< àitinéN xtIva ith; uRl a . 68-3

A pgtÇpa ka ip ka imnI tv muoa Mbuj a TpUgcivRtm!, àitg&hYy tÖKÇp»j e indxtI gta pU[ Rka mta m!. 68-4

ivké[ a e vn e s<ivha y m a mpgta e=is ka Tva im Sp&z et!, # it sra e; ya ta vdekya sjll a ecn< vIi] ta e Éva n !. 68-5

# it muda k…l EvR‘vIj n E> smmupa gta e ya mun e tq e, m&Êk…ca MbrE> kiLpta sn e "us&[ É a sure pyRz a eÉ w a >. 68-6

kitivxa k«pa ke=ip svRta e x&tdya edya > keicda iïte, kiticdI†z a m a †z e:VpITyiÉihta e Éva N v‘vIj n E>. 68-7

A iy k…m a irka n Ev z 'œKyta < kiQ nta miy àemka tre,

miy tu cetsa e va e=nuv&Äye k«timd< myeTyUicva N Éva n !. 68-8

A iy in z Myta < j Ivv‘É a > iàytm a e j n a e n e†z a e mm, tidh rMyta < rMyya imnI:vnupra eximTya l pa e ivÉ a e. 68-9

# it igra ixk< m a edm eÊrEìRjvxUj n E> sa km a rm n!, kil tka Etuka e ra soel n e guépurIpte pa ih m a < gda t!. 68-10

*69 Raasakreeda *

kez pa z x&tipiÁDka ivtit s l N mkrk…{fl < ha rj a l vnm a il ka l il tm¼ra g"ns a ErÉm!, pItcel x&tka i ka i tmud d<z umi[ n Upur< ra skeil pirÉUi; t< tv ih êpmIz kl ya mhe. 69-1

ta vdev k«tm{fn e kil tk ul Ikk…cm{fl e g{fl a el mi[ k…{fl e yuvitm{fl e=w pirm{fl e, A N tra sklsuN drIyugl imiN dra rm[ s  rn ! m à u¦a < tdnu ra skeil miy kà n a É smupa dxa >. 69-2

va sudev tv É a sm a nimh ra skei¦rssa ErÉ< Ë rta e=ip ol u n a rda gidtm a kl Yy k…tuka k…l a >, ve; ÉU; [ ivl a spez l ivl a isnIz tsm a v&ta n a kta e yugpda gta ivyit vegta e=w surm{fl I. 69-3

ve[ un a dk«tta n da nkl ga n ra ggitya ej n a -

l a eÉ nIym&Êpa dpa tk«tta l m el n m n a ehrm!, pa i[ s<Kvi[ tk»[ < c mu÷r< sl iMbtkra Mbuj< ïa ei[ ibMbcl dMbr< Éjt ra skei¦rsfMbrm!. 69-4

ïÏya ivricta nuga nk«tta rta rmxurSvre ntRn e=w l il ta ¼ha rl ui¦ta ¼ha rmi[ ÉU; [ e, sMmden k«tpu:pv; Rm l muiN m ; iÎiv; da < k…l < icN mye Tviy in l Iym a nimv s<mum a eh svxUk…lm !. 69-5

iSvÚsÚtnuv‘rI tdnu ka ip n a m pz upa ¼n a ka N tm<smvl Mbte Sm tv ta iN tÉ a rmuk…l e] [ a , ka icda cil tk…N t¦a nvpq Irsa rnvsa ErÉ< v n en tv s ucuMb Éujmi ta eépu¦ka »‚rm!. 69-6

ka ip g{fÉuiv siÚxa y injg{fm a k…il tk…{fl < pu{ypUrinixrN vva p tv pUgcivRtrsa m&tm!, # iN dra ivùitmiN dr< ÉuvnsuN dr< ih n q n a N tre Tva mva Py dxur¼n a > ikmu n sMmda eN mddz a N trm!. 69-7

ga n m Iz ivrt< ³m e[ ikl va *m e¦nmupa rt< äüsMmdrsa k…l a > sdis kevl < n n&tur¼n a >, n a ivdÚip c n Iivka < ikmip k…N tl Imip c k ul I— Jya eit; a mip kdMbk< idiv ivl iMbt< ikmpr< äuve. 69-8

m a edsIiç Éuvn< ivl a Py ivùit< sm a Py c tta e ivÉ a e keilsMm&idtinm Rl a ¼nv"mRl ez suÉga Tm n a m !, m N m w a shncetsa < pz upya ei; ta < suk«tca eidt-

Sta vda kil tmUitRra dixw m a rvIrprm a eTsva n !. 69-9

kei¦Éedpirl a eil ta iÉritl a il ta iÉrbl a i¦iÉ> SvErmIz n nu sUrj a pyis ca é n a m ivùit< Vyxa >, ka n n e=ip c ivsa irz Itl ikz a erm a étmn a ehre sUns a ErÉmye ivl eisw ivl a isn Iz tivm a ehnm!. 69-10

ka imnIirit ih ya imn I; u ol u ka m n Iykinxe Éva n ! pU[ RsMmdrsa [ Rv< kmip ya eiggMymnuÉ a vyn!, äüz »rmuoa npIh pz upa ¼n a su b÷m a nyn ! É ´ l a ekgmnIyêp kmnIy k«:[ pirpa ih m a m!. 69-11

*70 The salvation of Sudarsana *

# it Tviy rsa k…l < rimtv‘Ée v‘va > kda ip purmiMbka kimturiMbka ka n n e, smeTy Évta sm< iniz in ; eVy idVya eTsv< suo< su; upur¢sIdœìjpmu¢n a gStda . 70-1

smuN muomw a eN mukEriÉhte=ip tiSm N bl a - dmu it ÉvTpde N ypit pa ih pa hIit tE>, tda ol u pda Éva N smupgMy pSpz R t<

bÉ a E s c inj a < tnu< smupsa * vE*a xrIm!. 70-2

sudz Rnxr àÉ a e n nu sudz Rn a Oya e=SMyh< mun IN Kvicdpa hs< t # h m a < Vyxuva Rhsm!, ÉvTpdsmpR[ a dm lta < gta e=SmITysa E StuviÚjpd< yya E ìjpd< c ga epa muda . 70-3

kda ip ol u sIir[ a ivhrit Tviy ô Ij n E- j Rha xRnda n ug> s ikl z ŒcUfa e=bl a >, A itÔ‚tmnuÔ‚tStmw mu´ n a rIj n< éra eij w iz ra emi[ < hlÉ&te c tSya dda >. 70-4

idn e; u c suù¾n E> sh vn e; u l Il a pr< mn a eÉvmn a ehr< ristve[ un a da m&tm!, ÉvN tmmrI†z a m m&tpa r[ a da iyn< ivicN Ty ikmu n a l pn ! ivrhta ipta ga eipka >. 70-5

É a ej ra j É &tkSTvw kií TkòÊòpw†iòrirò>, inóura k«itrpóuin n a diStóte Sm Évte v&; êpI. 70-6

z a Kvra e=w jgtIx&itha rI mUitRm e; b&htI— àdxa n >, pi“m a z u pir"U{yR pz Un a < DN dsa < inixmva p ÉvN tm!. 70-7

tu¼z &¼muom a ñiÉyN t< ss<g&hYy rÉs a diÉy< tm!, ÉÔêpmip dETymÉÔ< mdRyÚmdy> surl a ekm!. 70-8

icÇm* Égvn! v&; "a ta TsuiSw ra j in v&; iSwitéVya Rm!, vxRte c v&; cetis ÉUya N m a ed # TyiÉnuta e=is surESTvm!. 70-9

A a E] ka i[ pirxa vt Ë r< vIú yta myimha e] ivÉedI, # Tw m a Ä histE> sh ga epEgeRhgSTvmv va tpurez . 70-10

NARAYANEEYAM (Dasakas 71-80)

71 The slaying of Kesi and Vyomasura y atneñu sarveñvap i nävakeçé keçé sa bh ojeçituriñöaband h uù | tvaà sind h ujäväp y a itéva m atvä sam p räp tavänsind h ujaväjirüp aù ||71-1

g and h arvatäm eña g ato'p i rükñairnäd aiù sam ud vecitasarvalokaù | bh avad vilokävad h i g op aväöéà p ram ard y a p äp aù p unaräp atattväm ||71-2

tärkñy ärp itäìg h restava tärkñy a eña cikñep a vakñobh uvi näm a p äd am | bh åg où p ad äg h ätakath äà niçam y a svenäp i çaky aà tad itéva m oh ät ||71-3

p ravaïcay annasy a kh uräïcalaà d räg am uà ca vikñep ith a d ürad üram | sam m ürch ito'p i h y atim ürch itena krod h oñm aë ä kh äd itum äd rutastväm ||71-4

tvaà väh ad aë òe kåtad h éçca bäh äd aë òaà ny ad h ästasy a m ukh e tad äném | tad våd d h irud d h açvasano g atäsuù sap tébh avannap y ay am aiky am äg ät ||71-5

älam bh am ätreë a p açoù suräë äà p rasäd ake nütna iväçvam ed h e | kåte tvay ä h arñavaçätsurend rästväà tuñöuvuù keçavanäm ad h ey am ||71-6

kaà säy a te çaurisutatvam uktvä taà tad vad h otkaà p ratirud h y a väcä | p räp tena keçikñap aë ävasäne çrénärad ena tvam abh iñöuto'bh üù ||71-7

kad äp i g op aiù sah a känanänte niläy anakréòanalolup aà tväm | m ay ätm ajaù p räp a d urantam äy o vy om äbh id h o vy om acarop arod h é ||71-8

sa corap äläy itavallaveñu coräy ito g op açiçünp açüà çca | g uh äsu kåtvä p id ad h e çiläbh istvay ä ca bud d h vä p arim ard ito'bh üt ||71-9

evaà vid h aiçcäd bh utakelibh ed airänand am ürch äm atuläà vrajasy a | p ad e p ad e nütanay annasém aà p arätm arüp in p avaneçap äy äù ||71-10

72 Akrura's journey to Gokula kaà so'th a närad ag irä vrajaväsinaà tväm äkarë y a d érë ah åd ay aù sa h i g änd iney am | äh üy a kärm ukam akh acch alato bh avantam änetum enam ah inod ah inäth açäy in ||72-1

akrüra eña bh avad aìg h rip araçciräy a tvad d arçanäkñam am anäù kñitip älabh éty ä | tasy äjïay aiva p unarékñitum ud y atastväm - änand abh äram atibh üritaraà babh ära ||72-2

so'y aà rath ena sukåté bh avato niväsaà g acch anm anorath ag aë äà stvay i d h äry am äë än | äsväd ay anm uh urap äy abh ay ena d aivaà sam p rärth ay anp ath i na kiïcid ap i vy ajänat ||72-3

d rakñy äm i d evaçatag étag atià p um äà saà sp rakñy äm i kià svid ap inäm a p ariñvajey am |

kià vakñy ate sa kh alu m äà kvanu vékñitaù sy ä- d itth aà ninäy a sa bh avanm ay am eva m ärg am ||72-4

bh üy aù kram äd abh iviçanbh avad aìg h rip ütaà bånd ävanaà h araviriïcasuräbh ivand y am | änand am ag na iva lag na iva p ram oh e kià kià d açäntaram aväp a na p aìkajäkña ||72-5

p açy annavand ata bh avad vih åtisth aläni p äà suñvaveñöata bh avaccaraë äìkiteñu | kià brüm ah e bah ujanä h i tad äp i jätä evaà tu bh aktitaralä viraÿäù p arätm an ||72-6

säy aà sa g op abh avanäni bh avaccaritra- g étäm åtap rasåtakarë arasäy anäni | p açy anp ram od asarid eva kiloh y am äno g acch anbh avad bh avana sannid h im anvay äsét ||72-7

tävad d ad arça p açud oh avilokalolaà bh aktottam äg atim iva p ratip älay antam | bh üm an bh avantam ay am ag rajavantam anta- rbrah m änubh ütirasasind h um ivod vam antam ||72-8

säy antanäp lavaviçeñaviviktag ätrau d vau p étanélaruciräm baralobh anéy au | nätip rap aïcad h åtabh üñaë acäruveñau m and asm itärd ravad anau sa y uväà d ad arça ||72-9

d üräd rath ätsam avaruh y a nam antam enam utth äp y a bh aktakulam aulim ath op ag üh an | h arñänm itäkñarag irä kuçalänuy og é p äë ià p rag rh y a sabalo'th a g åh aà nineth a ||72-10

nand ena säkam am itäd aram arcay itvä taà y äd avaà tad ud itäà niçam ay y a värtäm | g op eñu bh üp atinid eçakath äà nived y a nänäkath äbh irih a tena niçäm anaiñéù ||72-11

cand räg åh e kim uta cand rabh ag äg åh e nu räd h äg åh e nu bh avane kim u m aitravind e | d h ürto vilam bata iti p ram ad äbh iruccai- räçaìkito niçi m arutp uranäth a p äy äù ||72-12

73 The Lord leaving for Mathura niçam ay y a taväth a y änavärtäà bh åçam ärtäù p açup älabälikästäù | kim id aà kim id aà kath annvitém äù sam avetäù p arid evitäny akurvan ||73-1

karuë änid h ireñu nand asünuù kath am asm änvisåjed anany anäth äù | bata naù kim u d aivam evam äséd iti tästvad g atam änasä vilep uù ||73-2

caram ap rah are p ratiñöh am änaù sah a p iträ nijam itram aë òalaiçca | p aritäp abh araà nitam binénäà çam ay iñy an vy am ucassakh äy am ekam ||73-3

aciräd up ay äm i sannid h ià vo bh avitä säd h u m ay aiva saìg am açréù | am åtäm bunid h au nim ajjay iñy e d rutam ity äçvasitä vad h ürakärñéù ||73-4

saviñäd abh araà say äïcam uccairatid üraà vanitäbh irékñy am äë aù | m åd u tad d içi p ätay annap äìg än sabalo'krürarath ena nirg ato'bh üù ||73-5

anasä bah ulena vallavänäà m anasä canug ato'th a vallabh änäm | vanam ärtam åg aà viñaë ë avåkñaà sam atéto y am unätaöém ay äséù ||73-6

niy am äy a nim ajy a värië i tvam abh ivékñy äth a rath e'p i g änd iney aù | vivaço'jani kinnvid aà vibh oste nanu citraà tvavalokanaà sam antät ||73-7

p unareña nim ajy a p uë y açälé p uruñaà tväà p aram aà bh ujaìg abh og e | arikam bug ad äm bujaiù sp h urantaà surasid d h aug h ap arétam äluloke ||73-8

sa tad ä p aram ätm asaukh y asind h au vinim ag naù p raë uvanp rakärabh ed aiù | aviloky a p unaçca h arñasind h oranuvåty ä p ulakävåto y ay au tväm ||73-9

kim u çétalim ä m ah änjale y atp uÿako'säviti cod itena tena | atih arñaniruttareë a särd h aà rath aväsé p avaneça p äh i m äà tvam ||73-10

74 The entry of the Lord into Mathura sam p räp to m ath uräà d inärd h avig am e taträntarasm invasa- nnäräm e vih itäçanaù sakh ijanairy ätaù p urém ékñitum | p räp o räjap ath aà ciraçrutid h åtavy älokakautüh ala- strép uà sod y ad ag aë y ap uë y anig aÿairäkåñy am äë o nu kim ||74-1

tvatp äd ad d utivatsaräg asubh ag ästvanm ürtivad y oñitaù sam p räp tä vilasatp ay od h araruco lolä bh avad d åñöivat | h ärië y astvad urasth alévad ay i te m and asm itap rauòh iva- nnairm aly ollasitäù kacaug h arucivad räjatkaläp äçritäù ||74-2

täsäm äkalay annap äìg avalanairm od aà p rah arñäd bh uta- vy äloleñu janeñu tatra rajakaà kaïcitp aöéà p rärth ay an | kaste d äsy ati räjakéy avasanaà y äh éti tenod itaù sad y astasy a kareë a çérñam ah åth äù so'p y äp a p uë y äà g atim ||74-3

bh üy o väy akam ekam äy atam atià toñeë a veñocitaà d äçväà saà svap ad aà nineth a sukåtaà ko ved a jévätm anäm | m äläbh iù stabakaiù stavairap i p unarm äläkåtä m änito bh aktià tena våtäà d id eçith a p aräà lakñm éà ca lakñm ép ate ||74-4

kubjäm abjavilocanäà p ath i p unard åñöväìg aräg e tay ä d atte säd h u kiläìg aräg am ad ad ästasy ä m ah äntaà h åd i | cittasth äm åjutäm ath a p rath ay ituà g ätre'p i tasy äù sp h uöaà g åh ë anm aïju kareë a täm ud anay astävajjag atsund arém ||74-5

tävanniçcitavaibh avästava vibh o näty antap äp ä janä y atkiïcid d ad ate sm a çakty anug uë aà täm bülam äly äd ikam | g åh ë änaù kusum äd i kiïcana tad ä m ärg e nibad d h äïjali- rnätiñöh aà bata y ato'd y a vip uläm ärtià vrajäm i p rabh o ||74-6

eñy äm iti vim uktay äp i bh ag avannälep ad ätry ä tay ä d ürätkätaray ä nirékñitag atistvaà p räviço g op uram | äg h oñänum itatvad äg am am ah äh arñollalad d evaké- vakñojap rag alatp ay orasam iñättvatkértirantarg atä ||74-7

äviñöo nag aréà m ah otsavavatéà kod aë òaçäläà vrajan m äd h ury eë a nu tejasä nu p uruñaird üreë a d attäntaraù | strag bh irbh üñitam arcitaà varad h anurm äm eti väd ätp uraù p räg åh ë äù sam arop ay aù kila sam äkräkñérabh äìkñérap i ||74-8

çvaù kaà sakñap aë otsavasy a p urataù p räram bh atüry op am a- çcäp ad h vaà sam ah äd h vanistava vibh o d evänarom äïcay at | kaà sasy äp i ca vep ath ustad ud itaù kod aë òakh aë òad vay é- caë òäbh y äh atarakñip üruñaravairutkülito'bh üttvay ä ||74-9

çiñöaird uñöajanaiçca d åñöam ah im ä p réty ä ca bh éty ä tataù sam p açy anp urasam p ad aà p ravivaransäy aà g ato väöikäm | çréd äm nä sah a räd h ikävirah ajaà kh ed aà vad anp rasvap a- nnänand annavatärakäry ag h aöanäd väteça saà rakña m äm ||74-10

75 The slaying of Kamsa p rätaù santrastabh ojakñitip ativacasä p rastute m allatüry e saìg h e räjïäà ca m aïcänabh iy ay uñi g ate nand ag op e'p i h arm y am | kaà se saud h äd h irüò h e tvam ap i sah abalaù sänug açcäruveño raìg ad väraà g ato'bh üù kup itakuvalay äp éòanäg ävaléòh am ||75-1

p äp iñöh äp eh i m ärg äd d rutam iti vacasä niñöh urakrud d h abud d h e- ram bañöh asy a p raë od äd ad h ikajavajuñä h astinä g åh y am äë aù | kelém ukto'th a g op ékucakalaçacirasp ard h inaà kum bh am asy a vy äh aty äléy ath ästvaà caraë abh uvi p unarnirg ato valg uh äsé ||75-2

h astap räp y o'p y ag am y o jh aöiti m unijanasy eva d h ävang ajend raà kréòannäp aty a bh üm au p unarabh ip atatastasy a d antaà sajévam | m üläd unm üly a tanm ülag am ah itam ah äm auktikäny ätm am itre p räd ästvaà h äram ebh irlalitaviracitaà räd h ikäy ai d içeti ||75-3

g åh ë änaà d antam aà se y utam ath a h alinä raìg am aìg äviçantaà tväà m aìg aly äìg abh aìg érabh asah åtam anolocanä vékñy a lokäù | h aà h o d h any o nu nand o nah i nah i p açup äläìg anä no y açod ä no no d h any ekñaë äù sm astrijag ati vay am eveti sarve çaçaà suù ||75-4

p ürë aà brah m aiva säkñänniravad h ip aram änand asänd rap rakäçaà g op eñu tvaà vy aläsérna kh alu bah ujanaistävad äved ito'bh üù | d åñöväth a tväà tad ed am p rath am am up ag ate p uë y akäle janaug h äù

p ürë änand ä vip äp äù sarasam abh ijag ustvatkåtäni sm åtäni ||75-5 cäë üro m allavérastad anu nåp ag irä m uñöiko m uñöiçälé tväà räm aïcäbh ip ed e jh aöajh aöiti m ith o m uñöip ätätirükñam | utp ätäp ätanäkarñaë avivid h araë äny äsatäà tatra citraà m åty où p räg eva m allap rabh urag am ad ay aà bh üriço band h am okñän ||75-6

h ä d h ikkañöaà kum ärau sulalitavap uñau m allavérau kaöh orau na d rakñy äm o vrajäm astvaritam iti jane bh äñam äë e tad äném | cäë üraà taà karäd bh räm aë avig alad asuà p oth ay äm äsith orvy äà p iñöo'bh ünm uñöiko'p i d rutam ath a h alinä nañöaçiñöaird ad h äve ||75-7

kaà sassaà väry aà türy aà kh alam atiravid ankäry am äry än p itèà stä- näh antuà vy äp tam ürtestava ca sam açiñad d üram utsäraë äy a | ruñöo d uñöoktibh istvaà g aruòa iva g irià m aïcam aïcannud aïcat kh aìg avy ävad g ad ussaìg rah am ap i ca h aöh ätp räg rah éraug rasenim ||75-8

sad y o niñp iñöasand h ià bh uvi narap atim äp äty a tasy op ariñöät tvay y äp äty e tad aiva tvad up ari p atitä näkinäà p uñp avåñöiù | kià kià brüm astad änéà satatam ap i bh iy ä tvad g atätm ä sa bh eje säy ujy aà tvad vad h otth ä p aram a p aram iy aà väsanä kälanem eù ||75-9

tad bh rätènañöa p iñövä d rutam ath a p itarau sannam annug rasenaà kåtvä räjänam uccairy ad ukulam akh ilaà m od ay ankäm ad änaiù | bh aktänäm uttam am ïcod d h avam am arag uroräp tanétià sakh äy aà labd h vä tuñöo nag ary äà p avanap urap ate rund h i m e sarvarog än ||75-10

76 Uddhava sent as a messenger to the Gopikas g atvä sänd ép anim ath a catuññañöim ätrairah obh iù sarvajïastvaà sah a m usalinä sarvavid y äà g åh étvä | p utraà nañöaà y am anilay anäd äh åtaà d akñië ärth aà d attvä tasm ai nijap uram ag ä näd ay anp äïcajany am ||76-1

sm åtvä sm åtvä p açup asud åçaù p rem abh ärap raë unnäù käruë y ena tvam ap i vivaçaù p rah ië orud d h avaà tam | kiïcäm uñm ai p aram asuh åd e bh aktavary äy a täsäà bh akty ud rekaà sakalabh uvane d urlabh aà d arçay iñy an ||76-2

tvanm äh ätm y ap rath im ap içunaà g okulaà p räp y a säy aà tvad värtäbh irbah u sa ram ay äm äsa nand aà y açod äm | p rätard åñövä m aë im ay arath aà çaìkitäù p aìkajäkñy aù çrutvau p räp taà bh avad anucaraà ty aktakäry äù sam éy uù ||76-3

d åñövä cainaà tvad up am alasad veñabh üñäbh iräm aà sm åtvä sm åtvä tava vilasitäny uccakaistäni täni | rud d h äläp äù kath am ap i p unarg ad g ad äà väcam ücuù

saujany äd énnijap arabh id äm ap y alaà vism aranty aù ||76-4 çrém an kià tvaà p itåjanakåte p reñito nird ay ena kväsau känto nag arasud åçäà h ä h are näth a p äy äù | äçleñäë äm am åtavap uño h anta te cum banänä- m unm äd änäà kuh akavacasäà vism aretkänta kä vä ||76-5

räsakréòälulitalalitaà viçlath atkeçap äçaà m and od bh innaçram ajalakaë aà lobh anéy aà tvad aìg am | käruë y äbd h e sakåd ap i sam äliìg ituà d arçay eti p rem onm äd äd bh uvanam ad ana tvatp riy ästväà vilep uù ||76-6

evam p räy airvivaçavacanairäkulä g op ikästäs- tvatsand eçaiù p rakåtim anay atso'th a vijïänag arbh aiù | bh üy astäbh irm ud itam atibh istvanm ay ébh irvad h übh is- tattad värtäsarasam anay atkänicid väsaräë i ||76-7

tvatp rod g äë aiù sah itam aniçaà sarvato g eh akåty aà tvad värtaiva p rasarati m ith aù saiva cotsväp aläp äù | ceñöäù p räy astvad anukåtay astvanm ay aà sarvam evaà d åñövä tatra vy am uh ad ad h ikaà vism ay äd ud d h avo'y am ||76-8

räd h äy ä m e p riy atam am id aà m atp riy aivaà bravéti tvaà kià m aunaà kalay asi sakh e m äniné m atp riy eva | ity äd y eva p ravad ati sakh i tvatp riy o nirjane m ä- m itth aà väd airaram ay ad ay aà tvatp riy äm utp aläkñém ||76-9

eñy äm i d räg anup ag am anaà kevalaà käry abh äräd viçleñe'p i sm araë ad åò h atäsam bh avänm ästu kh ed aù | brah m änand e m ilati nacirätsaìg am o vä viy og as- tuly o vaù sy äd iti tava g irä so'karonnirvy ath ästäù ||76-10

evaà bh aktiù sakalabh uvane nekñitä na çrutä vä kià çästraug h aiù kim ih a tap asä g op ikäbh y o nam o'stu | ity änand äkulam up ag ataà g okuläd ud d h avaà taà d åñövä h åñöo g urup urap ate p äh i m äm äm ay aug h ät ||76-11

77 The fight against Jarasandha and others sairand h ry ästad anu ciraà sm aräturäy ä y äto'bh üù sulalitam ud d h avena särd h am | äväsaà tvad up ag am otsavaà sad aiva d h y äy anty äù p ratid inaväsasajjikäy äù ||77-1

up ag ate tvay i p ürë am anorath äà p ram ad asam bh ram akam p rap ay od h aräm | vivid h am änanam äd ad h atéà m ud ä

rah asi täà ram ay aïcakåñe sukh am ||77-2 p åñöä varaà p unarasävavåë od varäké bh üy astvay ä suratam eva niçäntareñu | säy ujy am astviti vad et bud h a eva käm aà säm ép y am astvaniçam ity ap i näbravétkim ||77-3

tato bh avänd eva niçäsu käsucin- m åg éd åçaà täà nibh åtaà vinod ay an | ad äd up açloka iti çrutaà sutaà sa närad ätsättvatatantravid babh au ||77-4

akrüram and iram ito'th a balod d h aväbh y ä- m abh y arcito bah u nuto m ud itena tena | enaà visåjy a vip inäg atap äë òavey a- våttaà vived ith a tath ä d h åtaräñöraceñöäm ||77-5

vig h ätäjjäm ätuù p aram asuh åd o bh ojanåp ate- rjaräsand h e rund h aty anavad h iruñänd h e'th a m ath uräm | rath äd y aird y orlabd h aiù katip ay abalastvaà balay uta- stray ovià çaty akñauh ië i tad up anétaà sam ah åth äù ||77-6

bad d h aà baläd ath a balena balottaraà tvaà bh üy o balod y am arasena m um ocith ainam | niççeñad ig jay asam äh åtaviçvasainy ät ko'ny astato h i balap auruñaväà stad äném ||77-7

bh ag nassa lag nah åd ay o'p i nåp aiù p raë unno y ud d h aà tvay ä vy ad h ita ñoòaçakåtva evam | akñauh ië éù çiva çiväsy a jag h anth a viñë o sam bh üy a saikanavatitriçataà tad äném ||77-8

añöäd açe'sy a sam are sam up ey uñi tvaà d åñövä p uro'th a y avanaà y avanatrikoöy ä | tvañörä vid h äp y a p uram äçu p ay od h im ad h y e taträth a y og abalataù svajanänanaiñéù ||77-9

p ad bh y äà tvaà p ad m am älé cakitiva p urännirg ato d h ävam äno m lecch eçenänuy äto vad h asukåtavih énena çaile ny alaiñéù | sup tenäìg h ry äh atena d rutam ath a m ucukund ena bh asm ékåte'sm in bh üp äy äsm ai g uh änte sulalitavap uñä tasth iñe bh aktibh äje ||77-10

ekñväko'h aà virakto'sm y akh ilanåp asukh e tvatp rasäd aikakäìkñé h ä d eveti stuvantaà varavitatiñu taà nisp åh aà vékñy a h åñy an | m uktestuly äà ca bh aktià d h utasakalam alaà m okñam ap y äçu d attvä käry aà h ià säviçud d h y ai tap a iti ca tad ä p rätth a lokap ratéty ai ||77-11

tad anu m ath uräà g atvä h atvä cam üà y avanäh åtäà m ag ad h ap atinä m ärg e sainy aiù p ureva niväritaù | caram avijay aà d arp äy äsm ai p rad äy a p aläy ito jalad h inag aréà y äto vätälay eçvara p äh i m äm ||77-12

78 Rukmini swayamvaram trid açavard h akivard h itakauçalaà trid açad attasam astavibh ütim at | jalad h im ad h y ag ataà tvam abh üñay o navap uraà vap uraïcitarociñä ||78-1

d ad uñi revatabh übh åti revatéà h alabh åte tanay äà vid h içäsanät | m ah itam utsavag h oñam ap üp uñaù sam ud itairm ud itaiù sah a y äd avaiù ||78-2

ath a vid arbh asutäà kh alu rukm ië éà p raë ay inéà tvay i d eva sah od araù | svay am ad itsata ced im ah ébh uje svatam asä tam asäd h um up äçray an ||78-3

cirad h åtap raë ay ä tvay i bälikä sap ad i käìkñitabh aìg asam äkulä | tava nived ay ituà d vijam äd içatsvakad anaà kad anaìg avinirm itam ||78-4

d vijasuto'p i ca türë am up äy ay au tava p uraà h i d uräçad uräsad am | m ud am aväp a ca säd arap üjitaù sa bh avatä bh avatäp ah åtä svay am ||78-5

sa ca bh avantam avocata kuë òine nåp asutä kh alu räjati rukm ië é | tvay i sam utsukay ä nijad h ératärah itay ä h i tay ä p rah ito'sm y ah am ||78-6

tava h åtäsm i p uraiva g uë airah aà h arati m äà kila ced inåp o'd h unä | ay i kåp älay a p älay a m äm iti p rajag ad e jag ad ekap ate tay ä ||78-7

açaraë äà y ad i m äà tvam up ekñase sap ad i jévitam eva jah äm y ah am | iti g irä sutanoratanod bh åçaà suh åd ay aà h åd ay aà tava kätaram ||78-8

akath ay astvam ath ainam ay e sakh e tad ad h ikä m am a m anm ath aved anä | nåp asam akñam up ety a h aräm y ah aà tad ay i täà d ay itäm asitekñaë äm ||78-9

p ram ud itena ca tena sam aà tad ä rath ag ato lag h u kuë òinam ey ivän | g urum arutp uranäy aka m e bh avänvitanutäà tanutäm nikh iläp ad äm ||78-10

79 Rukmini Kalyanam balasam etabalänug ato bh avän p uram ag äh ata bh éñm akam änitaù | d vijasutaà tvad up äg am aväd inaà d h åtarasä tarasä p raë anäm a sä ||79-1

bh uvanakäntam avekñy a bh avad vap urnåp asutasy a niçam y a ca ceñöitam | vip ulakh ed ajuñäà p uraväsinäà sarud itairud itairag am anniçä ||79-2

tad anu vand itum ind um ukh é çiväà vih itam aìg alabh üñaë abh äsurä | nirag am ad bh avad arp itajévitä svap urataù p urataù subh aöävåtä ||79-3

kulavad h übh irup ety a kum ärikä g irisutäà p arip üjy a ca säd aram | m uh uray äcata tatp ad ap aìkaje nip atitä p atitäà tava kevalam ||79-4

sam avaloka kutüh alasaìkule nåp akule nibh åtaà tvay i ca sth ite | nåp asutä nirag äd g rijälay ät suruciraà ruciraïjitad iìm ukh ä ||79-5

bh uvanam oh anarüp arucä tad ä vivaçitäkh ilaräjakad am bay ä | tvam ap i d eva kaöäkñavim okñaë aiù p ram ad ay ä m ad ay äïcakåñe m anäk ||79-6

kva tu g am iñy asi cand ram ukh éti täà sarasam ety a kareë a h aran kñaë ät | sam ad h irop y a rath aà tvam ap äh åth ä bh uvi tato vitato ninad o d viñäm ||79-7

kvanu g ataù p açup äla iti krud h ä kåtaraë ä y ad ubh içca jitä nåp äù | na tu bh avänud acäly ata tairah o p içunakaiù çunakairiva kesaré ||79-8

tad anu rukm ië am äg atam äh ave vad h am up ekñy a nibad h y a virüp ay an | h åtam ad aà p arim ucy a baloktibh iù p uram ay ä ram ay ä sah a käntay ä ||79-9

navasam äg am alajjitam änasäà p raë ay akautukajåm bh itam anm ath äm | aram ay aù kh alu näth a y ath äsukh aà rah asi täà h asitäà çulasanm ukh ém ||79-10

vivid h anarm abh irevam ah arniçaà p ram ad am äkalay anp unarekad ä | åjum ateù kila vakräg irä bh avän varatanoratanod atilolatäm ||79-11

tad ad h ikairath a lälanakauçalaiù p raë ay iném ad h ikaà ram ay annim äm | ay i m ukund a bh avaccaritäni naù p rag ad atäà g ad atäntim ap äkuru ||79-12

80 The story of the Syamantaka jewel saträjitastvam ath a lubd h avad arkalabd h aà d ivy aà sy am antakam aë ià bh ag avannay äcéù | tatkäraë aà bah uvid h aà m am a bh äti nünaà tasy ätm ajäà tvay i ratäà ch alato vivoò h um ||80-1

ad attaà taà tubh y aà m aë ivaram anenälp am anasä p rasenastad ()bh rätä g alabh uvi vah anp räp a m åg ay äm | ah annenaà sià h o m aë im ah asi m äà sabh ram avaçät kap énd rastaà h atvä m aë im ap i ca bäläy a d ad ivän ||80-2

çaçaà suù saträjid g iram anu janästväà m aë ih araà janänäà p éy üñaà bh avati g uë inäà d oñakaë ikä | tataù sarvajïo'p i svajanasah ito m ärg aë ap araù p rasenaà taà d åñövä h arim ap i g ato'bh üù kap ig uh äm ||80-3

bh avantam avitarkay annativay äù svay aà jäm bavän m ukund açaraë aà h i m äà ka ih a rod d h um ity älap an | vibh o rag h up ate h are jay a jay ety alaà m uñöibh i- çciraà tava sam arcanaà vy ad h ita bh aktacüòäm aë iù ||80-4

bud d h väth a tena d attäà navaram aë éà varam aë éà ca p arig åh ë an | anug åh ë annam um äg äù sap ad i ca saträjite m aë ià p räd äù ||80-5

tad anu sa kh alu vréòälolo vilolavilocanäà d uh itaram ah o d h ém änbh äm äà g iraiva p arärp itäm | ad ita m aë inä tubh y aà labh y aà sam ety a bh avänap i p ram ud itam anästasy aiväd änm aë éà g ah anäçay aù ||80-6

vréläkuläà ram ay ati tvay i saty abh äm äà kauntey ad äh akath ay äth a kurünp ray äte | h é g änd iney akåtavarm ag irä nip äty a saträjitaà çatad h anurm aë im äjah ära ||80-7

çokätkurünup ag atäm avaloky a käntäà h atvä d rutaà çatad h anuà sam ah arñay astäm | ratne saçaìka iva m aith ilag eh am ety a räm o g ad äà sam açiçikñata d h ärtaräñöram ||80-8

akrüra eña bh ag avan bh avad icch ay aiva saträjitaù kucaritasy a y uy oja h ià säm | akrürato m aë im anäh åtavänp unastvaà tasy aiva bh ütim up ad h ätum iti bruvanti ||80-9

bh aktastvay i sth irataraù sa h i g änd iney a- stasy aiva käp ath am atiù kath am éça jätä | vijïänavänp raçam avänah am ity ud érë aà g arvaà d h ruvaà çam ay ituà bh avatä kåtaiva ||80-10

y ätaà bh ay ena kåtavarm ay utaà p unasta- m äh üy a tad vinih itaà ca m aë ià p rakäçy a | tatraiva suvratad h are vinid h äy a tuñy an bh äm äkucäntaraçay aù p avaneça p äy äù ||80-11

NARAYANEEYAM (Dasakas 81-90)

81 The slaying of Narakasura snig d h äà m ug d h äà satatam ap i täà lälay an saty abh äm äà y äto bh üy aù sah a kh alu tay ä y äjïasenéviväh am | p ärth ap réty ai p unarap i m anäg ästh ito h astip ury äà çakrap rasth aà p uram ap i vibh o saà vid h äy äg ato'bh üù ||81-1

bh ad räà bh ad räà bh avad avarajäà kauraveë ärth y am änäà tvad väcä täm ah åta kuh anäm askaré çakrasünuù | tatra krud d h aà balam anunay an p raty ag ästena särd h aà çakrap rasth aà p riy asakh am ud e saty abh äm äsah äy aù ||81-2

tatra kréòannap i ca y am unäkülad åñöäà g åh étvä täà kälind éà nag aram ag am aù kh äë òavap réë itäg niù | bh rätåtrastäà p raë ay avivaçäà d eva p aitåñvasey éà räjïäà m ad h y e sap ad i jah iñe m itravind äm avantém ||81-3

saty äà g atvä p unarud avah o nag najinnand anäà täà bad h vä sap täp i ca våñavaränsap tam ürtirnim eñät | bh ad räà näm a p rad ad urath a te d eva santard d anäd y ä- statsod ary äà varad a bh avataù säp i p aitåñvasey é ||81-4

p ärth äd y airap y akåtalavanaà toy am äträbh ilakñy aà lakñaà ch itvä çap h aram avåth ä lakñaë äà m ad rakany äm | añöävevaà tava sam abh avan vallabh ästatra m ad h y e çuçroth a tvaà surap atig irä bh aum ad uçceñöitäni ||81-5

sm åtäy ätaà p akñip ravaram ad h irüò h astvam ag am o vah annaìke bh äm äm up avanam ivärätibh avanam | vibh ind an d urg äë i truöitap åtanäçoë itarasaiù p uraà tävat p räg jy otiñam akuruth äççoë itap uram ||81-6

m urastväà p aïcäsy o jalad h ivanam ad h y äd ud ap atat sa cakre cakreë a p rad alitaçirä m aìkñu bh avatä | catud antaird antävalap atibh irind h änasam araà rath äìkenacch itvä narakam akarostérë arakam ||81-7

stuto bh üm y ä räjy aà sap ad i bh ag ad atte'sy a tanay e g ajaïcaikaà d attvä p rajig h äy ith a näg ännijap urém | kh alenäbad d h änäà svag atam anasäà ñoòaça p unaù sah asräë i stréë äm ap i ca d h anaräçià ca vip ulam ||81-8

bh aum äp äh åtakuë òalaà tad ad iterd ätuà p ray äto d ivaà çakräd y airm ah itaù sam aà d ay itay ä d y ustréñu d attah riy ä |

h åtvä kalp ataruà ruñäbh ip atitaà jitvend ram abh y äg am a- stattu çrém ad ad oña éd åça iti vy äkh y ätum eväkåth äù ||81-9

kalp ad ruà saty abh äm äbh avanabh uvi såjand vy añöasäh asray oñäù svékåty a p raty ag äraà vih itabah uvap urlälay ankelibh ed aiù | äçcary ännärad älokitavivid h ag atistatra taträp i g eh e bh üy aù sarväsu kurvan d aça d aça tanay än p äh i vätälay eça ||81-10

82 The fight with Baana etc p rad y um no raukm ië ey aù sa kh alu tava kalä çam bareë äh åtastaà h atvä raty ä sah äp to nijap uram ah arad rukm ikany äà ca d h any äm | tatp utro'th änirud d h o g uë anid h iravah ad rocanäà rukm ip autréà tatrod väh e g atastvaà ny avad h i m usalinä rukm y ap i d y ütavairät ||82-1

bäë asy a sä balisutasy a sah asrabäh orm äh eçvarasy a m ah itä d uh itä kiloñä | tvatp autram enam anirud d h am ad åñöap ürvaà svap ne'nubh üy a bh ag avan virah äturä'bh üt ||82-2

y og iny atéva kuçalä kh alu citralekh ä tasy äù sakh é vilikh até taruë änaçeñän | tatränirud d h am uñay ä vid itaà niçäy ä- m äneñöa y og abalato bh avato niketät ||82-3

kany äp ure d ay itay ä sukh am äram antaà cainaà kath aïcana baband h uñi çarvaband h au | çrénärad oktatad ud antad urantaroñaistvaà tasy a çoë itap uraà y ad ubh irnirund h äù ||82-4

p urép älaù çailap riy ad uh itånäth o'sy a bh ag avän sam aà bh ütavrätairy ad ubalam açaìkaà nirurud h e | m ah äp räë o bäë o jaöiti y uy ud h änena y uy ud h e g uh aù p rad y um nena tvam ap i p urah anträ jag h aöiñe ||82-5

nirud d h äçeñästre m um uh uñi tavästreë a g iriçe d rutä bh ütä bh étäù p ram ath akulavéräù p ram ath itäù | p aräskand atskand aù kusum açarabäë aiçca sacivaù sa kum bh äë òo bh äë òaà navam iva balenäçu bibh id e ||82-6

cäp änäà p aïcaçaty ä p rasabh am up ag ate ch innacäp e'th a bäë e vy arth e y äte sam eto jvarap atiraçanairajvari tvajjvareë a | jïäné stutväth a d attvä tava caritajuñäà vijvaraà sajvaro'g ät p räy o'ntarjïänavanto'p i ca bah utam asä raud raceñöä h i raud räù ||82-7 bäë aà nänäy ud h og raà p unarabh ip atitaà d urp ad oñäd vitanvan nirlünäçeñad oñaà sap ad i bubud h uñä çaìkareë op ag étaù |

tad väcä çiñöabäh ud vitay am ubh ay ato nirbh ay aà tatp riy aà taà m uktvä tad d attam äno nijap uram ag am aù sänirud d h aù sah oñaù ||82-8

m uh ustävacch akraà varuë am ajay o nand ah araë e y am aà bälänétau d avad ah anap äne'nilasakh am |

vid h ià vatsastey e g iriçam ih a bäë asy a sam are vibh o viçvotkarñé tad ay am avatäro jay ati te ||82-9

d vijaruñä kåkaläsavap urd h araà någ anåp aà trid ivälay am äp ay an | nijajane d vijabh aktim anuttam äm up ad içan p avaneçvara p äh i m äm ||82-10

83 The slaying of Paundraka räm e'th ag okulag ate p ram ad äp rasakte h ütänup etay am unäd am ane m ad änd h e | svairaà sam äram ati sevakaväd am üòh o d ütaà ny ay uìkta tava p auë òrakaväsud evaù ||83-1

näräy aë o'h am avatérë a ih äsm i bh üm au d h atse kila tvam ap i m äm akalakñaë äni | utsåjy a täni çaraë aà vraja m äm iti tväà d üto jag äd a sakalairh asitaù sabh äy äm ||83-2

d üte'th a y ätavati y äd avasainikaistvaà y äto d ad arçith a vap uù kila p auë òrakéy am | täp ena vakñasi kåtäìkam analp am üly a- çrékaustubh aà m akarakuë òalap étacelam ||83-3

käläy asaà nijasud arçanam asy ato'sy a kälänalotkarakireë a sud arçanena | çérñaà cakartith a m am ard ith a cäsy a senäà tanm itrakäçip açiro'p i cakarth a käçy äm ||83-4

jäò y ena bälakag irä'p i kiläh am eva çréväsud eva iti rüò h am atiçciraà saù | säy ujy am eva bh avad aiky ad h iy ä g ato'bh üt ko näm a kasy a sukåtaà kath am ity avey ät ||83-5

käçéçvarasy a tanay o'th a sud akñië äkh y aù çarvaà p rap üjy a bh avate vih itäbh icäraù | kåty änalaà kam ap i bäë araë ätibh étairbh ütaiù kath aïcana våtaiù sam am abh y am uïcat ||83-6

tälap ram äë acaraë äm akh ilaà d ah antéà kåty äà viloky a cakitaiù kath ito'p i p auraiù | d y ütotsave kam ap i no calito vibh o tvaà p ärçvasth am äçu visasarjith a kälacakram ||83-7

abh y äp ataty am itad h äm ni bh avanm ah ästre h ä h eti vid rutavaté kh alu g h orakåty ä | roñätsud akñië am ad akñië aceñöitaà taà p up loña cakram ap i käçip uräm ad h äkñét ||83-8

sa kh alu vivid o rakñog h äte kåtop akåtiù p urä tava tu kalay ä m åty uà p räp tuà tad ä kh alatäà g ataù | narakasacivo d eçakleçaà såjan nag aräntike jh aöiti h alinä y ud h y annad d h ä p ap äta taläh ataù ||83-9

säm baà kauravy ap utréh araë aniy am itaà säntvanärth é kurüë äà y ätastad väky aroñod d h åtakarinag aro m ocay äm äsa räm aù |

te g h äty äù p äë òavey airiti y ad up åtanäà näm ucastvaà tad änéà taà tväà d urbod h alélaà p avanap urap ate täp açänty ai niñeve ||83-10

84 Pilgrimage to Samantapanchaka kvacid ath a tap anop aräg akäle p uri nid ad h atkåtavarm akäm asünü | y ad ukulam ah iÿävåtaù sutérth aà sam up ag ato'si sam antap aïcakäkh y am ||84-1

bah utarajanatäh itäy a tatra tvam ap i p unanvinim ajjy a térth atoy aà | d vijag aë ap arim uktavittaräçiù sam am iÿath äù kurup äë òaväd im itraiù ||84-2

tava kh alu d ay itäjanaiù sam etä d rup ad asutä tvay i g äò h abh aktibh ärä | tad ud itabh avad äh åtip rakärairatim um ud e sam am any abh äm inébh iù ||84-3

tad anu ca bh ag avan nirékñy a g op änatikutukäd up ag am y a m änay itvä | cirataravirah äturäìg arekh äù p açup avad h üù sarasaà tvam anvay äséù ||84-4

sap ad i ca bh avad ékñaë otsavena p ram uñitam änah åd äà nitam binénäm | atirasap arim uktakaïculéke p aricay ah åd y atare kuce ny alaiñéù ||84-5

rip ujanakalah aiù p unaù p unarm e sam up ag atairiy até vilam bana'bh üt | iti kåtap ariram bh aë e tvay i d räg ativivaçä kh alu räd h ikä nilily e ||84-6

ap ag atavirah avy ath ästad ä tä rah asi vid h äy a d ad äth a tattvabod h am | p aram asukh acid ätm ako'h am ätm ety ud ay atu vaù sp h uöam eva cetaséti ||84-7

sukh arasap arim içrito viy og aù kim ap i p uräbh avad ud d h avop ad eçaiù | sam abh avad am utaù p araà tu täsäà p aram asukh aiky am ay é bh avad vicintä ||84-8

m univaranivah aistaväth a p iträ d uritaçam äy a çubh äni p åcch y am änaiù | tvay i sati kim id aà çubh äntarairity uruh asitairap i y äjitastad äsau ||84-9

sum ah ati y ajane vitäy am äne p ram ud itam itrajane sah aiva g op äù | y ad ujanam ah itästrim äsam ätraà bh avad anuñaìg arasaà p ureva bh ejuù ||84-10

vy ap ag am asam ay e sam ety a räd h äà d åò h am up ag üh y a nirékñy a vétakh ed äm | p ram ud itah åd ay aù p uraà p ray ätaù p avanap ureçvara p äh i m äà g ad ebh y aù ||84-11

85 The slaying of Jarasandha tato m ag ad h abh übh åtä ciranirod h asaìkleçitaà çatäñöakay utäy utad vitay am éça bh üm ébh åtäm | anäth açaraë äy a te kam ap i p üruñaà p räh ië o- d ay äcata sa m äg ad h akñap aë am eva kià bh üy asä ||85-1

y iy äsurabh im äg ad h aà tad anu närad od éritä- d y ud h iñöh iram akh od y am äd ubh ay akäry ap ary äkulaù | virud d h ajay ino'd h varäd ubh ay asid d h irity ud d h ave çaçaà suñi nijaiù sam aà p uram iy eth a y aud h iñöh irém ||85-2

açeñad ay itäy ute tvay i sam äg ate d h arm ajo vijity a sah ajairm ah éà bh avad ap äìg asaà vard h itaiù |

çriy aà nirup am äà vah annah ah a bh aktad äsäy itaà bh avantam ay i m äg ad h e p rah itavänsabh ém ärjunam ||85-3

g irivrajap uraà g atästad anu d eva y üy aà tray o y ay äca sam arotsavaà d vijam iñeë a taà m äg ad h am | ap ürë asukåtaà tvam uà p avanajena saìg räm ay an nirékñy a sah a jiñë unä tvam ap i räjay ud d h vä sth itaù ||85-4

açäntasam arod d h ataà viöap ap äöanäsaïjïay ä nip äty a jarasassutaà p avanajena niñp äöitam | vim ucy a nåp aténm ud ä sam anug åh y a bh aktià p aräà d id eçith a g atasp åh änap i ca d h arm ag up ty ai bh uvaù ||85-5

p racakruñi y ud h iñöh ire tad anu räjasüy äd h varaà p rasannabh åtakébh avatsakalaräjakavy äkulam | tvam ap y ay i jag atp ate d vijap ad ävanejäd ikaà cakarth a kim u kath y ate nåp avarasy a bh äg y onnatiù ||85-6

tatassavanakarm aë i p ravaram ag ry ap üjävid h ià vicäry a sah ad evaväg anug atassa d h arm ätm ajaù | vy ad h atta bh avate m ud ä sad asi viçvabh ütätm ane tad ä sasuram änuñaà bh uvanam eva tåp tiù d ad h au ||85-7

tatassap ad i ced ip o m uninåp eñu tiñöh atsvah o sabh äjay ati ko jaòaù p açup ad urd urüöaà vaöum | iti tvay i sa d urvacovitatim ud vam annäsanä- d ud äp atad ud äy ud h aù sam ap atannam uà p äë òaväù ||85-8

niväry a nijap akñag änabh im ukh asy a vid veñië a- stvam eva jah åñe çiro d anujad ärië ä svärië ä | janustritay alabd h ay ä satatacintay ä çud d h ad h é- stvay ä sa p aram ekatäm ad h åta y og inäà d urlabh äm ||85-9

tatassum ah ito tvay ä kratuvare nirüò h e jano y ay au jay ati d h arm ajo jay ati kåñë a ity älap an | kh alaù sa tu suy od h ano d h utam anässap atnaçriy ä m ay ärp itasabh äm ukh e sth alajalabh ram äd abh ram ét ||85-10

tad ä h asitam utth itaà d rup ad a nannd anäbh ém ay o- rap äìg akalay ä vibh o kim ap i tävad ujjåm bh ay an | d h aräbh araniräkåtau sap ad i näm a béjaà vap an janärd ana m arutp urénilay a p äh i m äm äm ay ät ||85-11

86 Slaying of Salva sälvo bh aiñm éviväh e y ad ubalavijitaçcand racüòäd vim änaà vind ansaubh aà sa m äy é tvay i vasati kurüà stvatp urém abh y abh äìkñét |

p rad y um nastaà nirund h annikh ilay ad ubh aöairny ag rah éd ug ravéry aà tasy äm äty aà d y um antaà vy ajani ca sam arassap tavià çaty ah äntaà ||86-1

tävattvaà räm açälé tvaritam up ag ataù kh aë òitap räy asainy aà saubh eçaà taà ny arund h äù sa ca kila g ad ay ä çärìg am abh raà çay atte | m äy ätätaà vy ah ià séd ap i tava p uratastattvay äp i kñaë ärd h aà näjïäy éty äh ureke tad id am avam ataà vy äsa eva ny añed h ét ||86-2

kñip tvä saubh aà g ad äcürë itam ud akanid h au m aìkñu sälve'p i cakre- ë otkåtte d antavaktraù p rasabh am abh ip atannabh y am uïcad g ad äà te | kaum od aky ä h ato'sävap i sukåtanid h içcaid y avatp räp ad aiky aà sarveñäm eña p ürvaà tvay i d h åtam anasäà m okñaë ärth o'vatäraù ||86-3

tvay y äy äte'th a jäte kila kurusad asi d y ütake saà y atäy äù krand anty ä y äjïaseny äù sakaruë am akåth äçcelam äläm anantäm | annäntap räp taçarväà çajam unicakitad raup ad é cintito'th a p räp taç çäkännam açnan m unig aë am akåth äståp tim antaà vanänte ||86-4

y ud d h od y og e'th a m antre m ilati sati våtaù p h alg unena tvam ekaù kauravy e d attasainy aù karip uram ag am o d outy akåtp äë òavärth am | bh éñm ad roë äd im äny e tava kh alu vacane d h ikkåte kauraveë a vy ävåë vanviçvarüp aà m unisad asi p uréà kñobh ay itväg ato'bh üù ||86-5

jiñë ostvaà kåñë a sütaù kh alu sam aram ukh e band h ug h äte d ay äluà kh innaà taà vékñy a véraà kim id am ay i sakh e nity a eko'y am ätm ä | ko vad h y aù ko'tra h antä tad ih a vad h abh iy aà p rojjh y a m ay y arp itätm ä d h arm y aà y ud d h aà careti p rakåtim anay ath ä d arçay anviçvarüp am ||86-6

bh aktottaà se'th a bh éñm e tava d h araë ibh arakñep akåty aikasakte nity aà nity aà vibh ind aty a y utasam ad h ikaà p räp tasäd e ca p ärth e | niççastratvap ratijïäà vijah ad arivaraà d h äray ankrod h açälé- väd h ävanp räïjalià taà nataçirasam ath o vékñy a m od äd ap äg äù ||86-7

y ud d h e d roë asy a h astisth iraraë abh ag ad atteritaà vaiñë avästraà vakñasy äd h atta cakrasth ag itaravim ah äù p rärd ay ansind h uräjam | näg ästre karë am ukte kñitim avanam ay ankevalaà kåttam aulià tatre taträp i p ärth aà kim iva na h i bh avän p äë òavänäm akärñét ||86-8

y ud d h äd au térth ag äm é sa kh alu h alad h aro naim içakñetram åcch a- nnap raty utth äy isütakñay akåd ath a sutaà tatp ad e kalp ay itvä | y ajïag h naà balvalaà p arvaë i p arid alay an snätatérth o raë änte sam p räp to bh ém ad ury od h anaraë am açam aà vékñy a y ätaù p urénte ||86-9

saà sup tad raup ad ey akñap aë ah atad h iy aà d rauë im ety a tvad ukty ä tanm uktaà bräh m am astraà sam ah åta vijay o m auliratnaà ca jah re | ucch itty ai p äë òavänäà p unarap i ca viçaty uttaräg arbh am astre

rakñannaìg uñöh am ätraù kila jaöh aram ag äçcakrap äë irvibh o tvam ||86-10 d h arm aug h aà d h arm asünorabh id ad h ad akh ilaà ch and am åty uù sa bh éñm a- stväà p açy anbh aktibh üm naiva h i sap ad i y ay au niñkalabrah m abh üy am | saà y äjy äth äçvam ed h aistribh iratim ah itaird h arm ajaà p ürë akäm aà sam p räp to d värakäà tvaà p avanap urap ate p äh i m äà sarvarog ät ||86-11

87 The Kuchela episode kucelanäm ä bh avataù satérth y atäà g ataù sa sänd ép anim and ire d vijaù | tvad ekaräg eë a d h anäd iniùsp åh o d inäni niny e p raçam é g åh äçram é ||87-1

sam änaçélä'p i tad éy avallabh ä tath aiva no cittajay aà sam ey uñé | kad äcid üce bata våttilabd h ay e ram äp atiù kià na sakh ä niñevy ate ||87-2

itérito'y aà p riy ay ä kñud h ärtay ä jug up sam äno'p i d h ane m ad ävah e | tad ä tvad älokanakautukäd y ay au vah anp aöänte p åth ukänup äy anam ||87-3

g ato'y am äçcary am ay éà bh avatp üréà g åh eñu çaiby äbh avanaà sam ey ivän | p raviçy a vaikuë öh am iväp a nirvåtià tavätisam bh ävanay ä tu kià p unaù ||87-4

p rap üjitaà taà p riy ay ä ca véjitaà kare g åh étvä'kath ay aù p urä kåtam | y ad ind h anärth aà g urud äracod itairap artuvarñaà tad am arñi känane ||87-5

trap äjuño'sm ätp åth ukaà baläd ath a p rag åh y a m uñöau sakåd äçite tvay ä | kåtaà kåtaà nanviy ateti sam bh ram äd ram ä kilop ety a karaà rurod h a te ||87-6

bh akteñu bh aktena sa m änitastvay ä p uréà vasannekaniçäà m ah äsukh am | batäp ared y urd ravië aà vinä y ay au vicitrarüp astava kh alvanug rah aù ||87-7

y ad i h y ay aciñy am ad äsy ad acy uto vad äm i bh äry äà kim iti vrajannasau | tvad uktiléläsm itam ag nad h éù p unaù kram äd ap açy anm aë id ép ram älay am ||87-8

kià m ärg avibh raà ça iti bh ram ankñaë aà g åh aà p raviñöaù sa d ad arça vallabh äm | sakh ép arétäà m aë ih em abh üñitäà bubod h a ca tvatkaruë äà m ah äd bh utäm ||87-9

sa ratnaçäläsu vasannap i svay aà sam unnam ad bh aktibh aro'm åtaà y ay au | tvam evam äp üritabh aktaväïch ito m arutp uräd h éça h arasva m e g ad än ||87-10

88 The episode of Santana Gopalam p räg eväcäry ap uträh åtiniçam anay ä svéy añaösünuvékñäà käìkñanty ä m äturukty ä sutalabh uvi balià p räp y a tenärcitastvam | d h ätuççäp äd d h iraë y änvitakaçip ubh avänçaurijän kaà sabh ag nä- nänéy ainän p rad arçy a svap ad am anay ath äù p ürvap utränm aréceù ||88-1

çrutad eva iti çrutaà d vijend raà bah uläçvaà nåp atià ca bh aktip ürë am | y ug ap attvam anug rah étukäm o m ith iläà p räp ith a täp asaiù sam etaù ||88-2

g acch and vim ürtirubh ay ory ug ap anniketam ekena bh ürivibh avairvih itop acäraù | any ena tad d inabh åtaiçca p h alaud anäd y aistuly aà p rased ith a d ad äth a ca m uktim äbh y äm ||88-3

bh üy o'th a d väravaty äà d vijatanay am åtià tatp raläp änap i tvaà

ko vä d aivaà nirund h y äd iti kila kath ay anviçvavoò h ä'p y asoò h äù | jiñë org arvaà vinetuà tvay i m anujad h iy ä kuë öh itäà - cäsy a bud d h ià d elete sp ace tattvärüò h äà vid h ätuà p aram atam ap ad ap rekñaë eneti m any e ||88-4

nañöä añöäsy a p uträù p unarap i tava tüp ekñay ä kañöaväd aù sp añöo jäto janänäm ath a tad avasare d värakäm äp a p ärth aù | m aitry ä tatroñito'sau navam asutam åtau vip ravary ap rarod aà çrutvä cakre p ratijïäm anup ah åtasutassannivekñy e kåçänum ||88-5

m äné sa tväm ap åñövä d vijanilay ag ato bäë ajälairm ah ästrai rund h änaù sütig eh aà p unarap i sah asä d åñöanañöe kum äre | y äm y äm aind réà tath äny ässuravaranag arérvid y ay ä'säd y a sad y o m og h od y og aù p atiñy anh utabh uji bh avatä sasm itaà värito'bh üt ||88-6

särd h aà tena p ratécéà d içam atijavinä sy and anenäbh iy äto lokälokaà vy atétastim irabh aram ath o cakrad h äm nä nirund h an | cakräà çukliñöad åñöià sth itam ath a vijay aà p açy a p açy eti väräà p äre tvaà p räd ad arçaù kim ap i h i tam asäà d ürad üraà p ad aà te ||88-7

taträsénaà bh ujaìg äd h ip açay anatale d ivy abh üñäy ud h äd y ai- rävétaà p étacelaà p ratinavajalad açy äm aÿaà çrém ad aìg am | m ürténäm éçitäraà p aram ih a tisåë äm ekam arth aà çruténäà tväm eva tvaà p arätm an p riy asakh asah ito nem ith a kñem arüp am ||88-8

y uväà m äm evad vävad h ikavivåtäntarh itatay ä vibh innau sund rañöuà svay am ah am ah ärñaà d vijasutän | nay etaà d räg enäniti kh alu vitérë änp unaram ün d vijäy äd äy äd äù p raë utam ah im ä p äë òujanuñä ||88-9

evaà nänävih ärairjag ad abh iram ay anvåñë ivaà çaà p rap uñë a- nnéjäno y ajïabh ed airatulavih åtibh iù p réë ay anneë aneträù | bh übh ärakñep ad am bh ät p ad akam alajuñäà m okñaë äy ävatérë aù p ürë aà brah m aiva säkñäd y ad uñu m anujatärüñitastvaà vy aläséù ||88-10

p räy eë a d väravaty äm avåtad ay i tad a närad astvad rasärd ra- stasm ällebh e kad äcitkh alu sukåtanid h istvatp itä tattvabod h am | bh aktänäm ag ray äy é sa ca kh alu m atim änud d h avastvatta eva p räp to vijïänasäraà sa kila janah itäy äd h unä'ste vad ary äm ||88-11

so'y aà kåñë ävatäro jay ati tava vibh o y atra sauh ärd abh éti- sneh ad veñänuräg ap rabh åtibh iratulairaçram airy og abh ed aiù | ärtià tértvä sam astäm am åtap ad am ag ussarvataù sarvalokäù sa tvaà viçvärtiçänty ai p avanap urap ate bh aktip ürty ai ca bh üy äù ||88-12

89 The slaying of Vrikasura ram äjäne jäne y ad ih a tava bh akteñu vibh avo

na sad y a sam p ad y aù stad ih a m ad akåtväd açam inäm | p raçäntià kåtvaiva p rad içasi tataù käm am akh ilaà p raçänteñu kñip raà na kh alu bh avad éy e cy utikath ä ||89-1

sad y aùp rasäd aruñitänvid h içaìkaräd én kecid vibh o nijag uë änug uë aà bh ajantaù | bh rañöä bh avanti bata kañöam ad érg h ad åñöy ä sp añöaà våkäsura ud äh araë aà kiläsm in ||89-2

çakunijaù sa h i närad am ekad ä tvaritatoñam ap åcch ad ad h éçvaram | sa ca d id eça g iréçam up äsituà na tu bh avantam aband h um asäd h uñu ||89-3

tap astap tvä g h oraà sa kh alu kup itaù sap tam ad ine çiraçch itvä sad y aù p urah aram up asth äp y a p urataù | atikñud raà raud raà çirasi karad änena nid h anaà jag annäth äd vavre bh avati vim ukh änäà kva çubh ad h éù ||89-4

m oktäraà band h am ukto h arië ap atiriva p räd ravatso'th a rud raà d aity äd bh éty ä sm a d evo d içi d içi valate p åñöh ato d attad åñöiù | tüñë éke sarvaloke tava p ad am ad h irokñy antam ud vékñy a çarvaà d üräd eväg ratastvaà p aöuvaöuvap uñä tasth iñe d änaväy a ||89-5

bh ad raà te çäkuney a bh ram asi kim ad h unä tvaà p içäcasy a väcä sand eh açcenm ad uktau tava kim u na karoñy aìg ulém aìg a m aulau | itth aà tvad väky am üòh aù çirasi kåtakaraù so'p atacch innap ätaà bh raà ço h y evaà p arop äsiturap i ca g atiù çülino'p i tvam eva ||89-6

bh åg uà kila sarasvaténikaöaväsinastäp asä- strim urtiñu sam äd içannad h ikasattvatäà ved itum | ay aà p unaranäd aräd ud itarud d h aroñe vid h au h are'p i ca jih ià siñau g irijay ä d h åte tväm ag ät ||89-7

sup taà ram äìkabh uvi p aìkajalocanaà tväà vip re vinig h nati p ad ena m ud otth itastvam | sarvaà kñam asva m univary a bh avetsad ä m e tvatp äd acih nam ih a bh üñaë am ity aväd éù ||89-8

niçcity a te ca sud åò h aà tvay i bad d h abh äväù särasvatä m univarä d ad h ire vim okñam | tväm evam acy uta p unaçcy utid oñah énaà sattvoccay aikatanum eva vay aà bh ajäm aù ||89-9

jag atsåñöy äd au tväà nig am anivah airvand ibh iriva stutaà viñë o saccitp aram arasanird vaitavap uñam | p arätm änaà bh üm an p açup avanitäbh äg y anivah aà p arétäp açränty ai p avanap uraväsin p aribh aje ||89-10

90 The aim of all scriptures våkabh åg um unim oh iny am baréñäd ivåtte- ñvay i tava h i m ah attvaà sarvaçarväd ijaitram | sth itam ih a p aram ätm an niñkalärväg abh innaà kim ap i y ad avabh ätaà tad d h i rüp aà tavaiva ||90-1

m ürtitray eçvarasad äçivap aïcakaà y at p räh uù p arätm avap ureva sad äçivo'sm in | tatreçvarastu sa vikuë öh ap ad astvam eva tritvaà p unarbh ajasi saty ap ad e tribh äg e ||90-2

taträp i sättvikatanuà tava viñë um äh u- rd h ätä tu sattvaviraÿo rajasaiva p ürë aù | satvotkaöatvam ap i cästi tam ovikära- ceñöäd ikaà ca tava çaìkaranäm ni m ürtau ||90-3

taà ca trim ürty atig ataà p urap üruñaà tväà çarvätm anäp i kh alu sarvam ay atvah etoù | çaà santy up äsanavid h au tad ap i svatastu tvad rüp am ity atid åò h aà bah u naù p ram äë am ||90-4

çréçaìkaro'p i bh ag avänsakaleñu tävat tväm eva m änay ati y o na h i p akñap äté | tvanniñöh am eva sa h i näm asah asrakäd i vy äkh y ad bh avatstutip araçca g atià g ato'nte ||90-5

m ürtitray ätig am uväca ca m antraçästra- sy äd au kaläy asuñam aà sakaleçvaraà tväm | d h y änaà ca niñkaÿam asau p raë ave kh alüktvä tväm eva tatra sakalaà nijag äd a näny am ||90-6

sam astasäre ca p uräë asaìg rah e visaà çay aà tvanm ah im aiva varë y ate | trim ürtiy uksaty ap ad atribh äg ataù p araà p ad aà te kath itaà na çülinaù ||90-7

y ad bräh m akalp a ih a bh äg avatad vitéy a- skand h od itaà vap uranävåtam éça d h ätre | tasy aiva näm a h ariçarvam ukh aà jag äd a çrém äd h avaù çivap aro'p i p uräë asäre ||90-8

y e svap rakåty anug uë ä g iriçaà bh ajante teñäà p h alaà h i d åò h ay aiva tad éy abh akty ä | vy äso h i tena kåtavänad h ikärih etoù skänd äd ikeñu tava h änivaco'rth aväd aiù ||90-9

bh ütärth akértiranuväd avirud d h aväd au tred h ärth aväd ag atay aù kh alu rocanärth äù | skänd äd ikeñu bah avo'tra virud d h aväd ä- stvattäm asatvap aribh üty up açikñaë ärth äù ||90-10

y atkiïcid ap y avid uñäp i vibh o m ay oktaà tanm antraçästravacanäd y abh id åñöam eva | vy äsoktisäram ay abh äg avatop ag éta kleçänvid h üy a kuru bh aktibh araà p arätm an ||90-11

NARAYANEEYAM (Dasakas 91-100)

90 The path of devotion çrékåñë a tvatp ad op äsanam abh ay atam aà bad d h am ith y ärth ad åñöe- rm arty asy ärtasy a m any e vy ap asarati bh ay aà y ena sarvätm anaiva | y attävattvatp raë étänih a bh ajanavid h énästh ito m oh am ärg e d h ävannap y ävåtäkñaù skh alati na kuh acid d evad eväkh ilätm an ||91-1

bh üm an käy ena väcä m uh urap i m anasä tvad balap reritätm ä y ad y atkurve sam astaà tad ih a p aratare tvay y asävarp ay äm i | jäty äp éh a çvap äkastvay i nih itam anaù karm aväg ind riy ärth a- p räë o viçvaà p unéte na tu vim ukh am anästvatp ad äd vip ravary aù ||91-2

bh étirnäm a d vitéy äd bh avati nanu m anaùkalp itaà ca d vitéy aà tenaiky äbh y äsaçélo h åd ay am ih a y ath äçakti bud d h y ä nirund h y äm | m äy ävid d h e tu tasm inp unarap i na tath ä bh äti m äy äd h inäth aà taà tväà bh akty ä m ah aty ä satatam anubh ajannéça bh étià vijah y äm ||91-3

bh akterutp attivåd d h é tava caraë ajuñaà saìg am enaiva p uà sä- m äsäd y e p uë y abh äjäà çriy a iva jag ati çrém atäà saìg am ena | tatsaìg o d eva bh üy änm am a kh alu satataà tanm ukh äd unm iñad bh i- stvanm äh ätm y ap rakärairbh avati ca sud åò h ä bh aktirud d h ütap äp ä ||91-4

çrey om ärg eñu bh aktävad h ikabah um atirjanm akarm äë i bh üy o g äy ankñem äë i näm äny ap i tad ubh ay ataù p rad rutaà p rad rutätm ä | ud y ad d h äsaù kad acitkuh äcid ap i rud ankväp i g arjanp rag äy a- nnunm äd éva p ranåty annay i kuru karuë äà lokabäh y açcarey am ||91-5

bh ütäny etäni bh ütätm akam ap i sakalaà p akñim atsy änm åg äd én m arty änm iträë i çatrünap i y am itam atistvanm ay äny änam äni | tvatseväy äà h i sid h y enm am a tava kåp ay ä bh aktid äròh y aà viräg a- stvattattvasy ävabod h o'p i ca bh uvanap ate y atnabh ed aà vinaiva ||91-6

no m uh y ankñuttåòäd y airbh avasaraë ibh avaistvannilénäçay atvä- ccintäsätaty açälé nim iñalavam ap i tvatp ad äd ap rakam p aù | iñöäniñöeñu tuñöivy asanavirah ito m äy ikatvävabod h ä- jjy otsnäbh istvannakh end orad h ikaçiçiritenätm anä saïcarey am ||91-7

bh üteñveñu tvad aiky asm åtisam ad h ig atau näd h ikäro'd h unä cet tvatp rem a tvatkam aitré jaòam atiñu kåp ä d viösu bh üy äd up ekñä |

arcäy äà vä sam arcäkutukam urutaraçrad d h ay ä vard h atäà m e tvatsaà sevé tath äp i d rutam up alabh ate bh aktalokottam atvam ||91-8

ävåty a tvatsvarüp aà kñitijalam arud äd y ätm anä vikñip anté jévänbh üy iñöh akarm ävalivivaçag atén d uùkh ajäle kñip anté | tvanm äy ä m äbh ibh ünm äm ay i bh uvanap ate kalp ate tatp raçänty ai tvatp äd e bh aktirevety avad ad ay i vibh o sid d h ay og é p rabud d h aù ||91-9

d uùkh äny äloky a jantuñvalam ud itaviveko'h am äcäry avary ä- llabd h vä tvad rüp atattvaà g uë acaritakath äd y ud bh avad bh aktibh üm ä | m äy äm enäà taritvä p aram asukh am ay e tvatp ad e m od itäh e tasy äy aà p ürvaraìg aù p avanap urap ate näçay äçeñarog än ||91-10

92 Bhakti combined with karm ved aissarväë i karm äë y ap h alap aratay ä varë itänéti bud h vä täni tvay y arp itäny eva h i sam anucaran y äni naiñkarm y am éça | m ä bh üd ved airniñid d h e kuh acid ap i m anaùkarm aväcäà p ravåtti- rd urvarjjaïced aväp taà tad ap i kh alu bh avaty arp ay e citp rakäçe ||92-1

y astvany aù karm ay og astava bh ajanam ay astatra cäbh éñöam ürtià h åd y äà sattvaikarüp äà d åñad i h åd i m åd i kväp i vä bh ävay itvä | p uñp airg and h airnived y airap i ca viracitaiù çaktito bh aktip ütai- rnity aà vary äà sap ary äà vid ad h ad ay i vibh o tvatp rasäd aà bh ajey am ||92-2

stréçüd rästvatkath äd içravaë avirah itä äsatäà te d ay ärh ä- stvatp äd äsannay ätänd vijakulajanuño h anta çocäm y açäntän | våtty arth aà te y ajanto bah ukath itam ap i tväm anäkarë ay anto d åp tä vid y äbh ijäty aiù kim u na vid ad h ate täd åçaà m ä kåth ä m äm ||92-3

p ap o'y aà kåñë a räm ety abh ilap ati nijaà g üh ituà d uçcäritraà nirlajjasy äsy a väcä bah utarakath anéy äni m e vig h nitäni | bh rätä m e vand h y açélo bh ajati kila sad ä viñë um itth aà bud h äà ste nind anty uccairh asanti tvay i nih itaratéà städ åçaà m ä kåth ä m äm ||92-4

çvetacch äy aà kåte tväà m univaravap uñaà p réë ay ante tap obh i- stretäy äà sruksruväd y aìkitam aruë atanuà y ajïarüp aà y ajante | sevante tantram ärg airvilasad arig ad aà d väp are çy äm aläìg aà nélaà saìkértanäd y airih a kalisam ay e m änuñästväà bh ajante ||92-5

so'y aà käley akälo jay ati m urarip o y atra saìkértanäd y ai- rniry atnaireva m ärg airakh ilad a nacirättvatp rasäd aà bh ajante |

jätästretäkåtäd ävap i h i kila kalau sam bh avaà käm ay ante d aivättatraiva jätänviñay aviñarasairm ä vibh o vaïcay äsm än ||92-6

bh aktästävatkalau sy urd ram iÿabh uvi tato bh üriçastatra coccaiù käveréà täm rap arë ém anukila kåtam äläïca p uë y äà p ratécém | h ä m äm ap y etad antarbh avam ap i ca vibh o kiïcid aïcad rasaà tva- y y äçäp äçairnibad h y a bh ram ay a na bh ag avan p üray a tvanniñeväm ||92-7

d åñövä d h arm ad ruh aà taà kalim ap akaruë aà p räìm ah ékñitp arékñi- d d h antuà vy äkåñöakh aòg o'p i na vinih atavän säraved é g uë äà çät | tvatseväd y äçu sid h y ed asad ih a na tath ä tvatp are caiña bh éru- ry attu p räg eva rog äd ibh irap ah arate tatra h ä çikñay ainam ||92-8

g aìg ä g étä ca g äy atry ap i ca tuÿasikä g op ikäcand anaà tat säÿag räm äbh ip üjä p arap uruña tath aikäd açé näm avarë äù | etäny añöäp y ay atnäny ay i kalisam ay e tvatp rasäd ap rasid d h y ä kñip raà m uktip rad änéty abh id ad h uråñay asteñu m äà sajjay eth äù ||92-9

d evarñéë äà p itèë äm ap i na p unaråë é kiìg aro vä sa bh üm an y o'sau sarvätm anä tväà çaraë am up ag ataù sarvakåty äni h itvä | tasy otp annaà vikarm äp y akh ilam ap anud asy eva cittasth itastvaà tanm e p äp otth atäp änp avanap urap ate rund i bh aktià p raë éy äù ||92-10

93 The lessons from 25 gurus band h usneh aà vijah y äà tava h i karuë ay ä tvay y up äveçitätm ä sarvaà tvaktvä carey aà sakalam ap i jag ad vékñy a m äy äviläsam | nänätväd bh räntijany ätsati kh alu g uë ad oñävabod h e vid h irvä vy äsed h o vä kath aà tau tvay i nih itam atervétavaiñam y abud d h eù ||93-1

kñuttåñë älop am ätre satatakåtad h iy o jantavassanty anantä- stebh y o vijïänavatvätp uruña ih a varastajjanird urlabh aiva | taträp y ätm ätm anaù sy ätsuh åd ap i ca rip ury astvay i ny astacetä- stäp occh itterup äy aà sm arati sa h i suh åtsvätm avairé tato'ny aù ||93-2

tvatkäruë y e p ravåtte ka iva na h i g ururlokavåtte'p i bh üm an sarväkräntäp i bh üm irna h i calati tataù satkñam äà çikñay ey am | g åh ë éy äm éça tattad viñay ap aricay e'p y ap rasaktià sam érä- d vy äp tatvaïcätm ano m e g ag anag uruvaçäd bh ätu nirlep atä ca ||93-3

svacch aù sy äà p ävano'h aà m ad h ura ud akavad vah nivanm ä sm a g åh ë äà sarvännéno'p i d oñaà taruñu tam iva m äà sarvabh üteñvavey äm |

p uñöirnañöiù kalänäà çaçina iva tanornätm ano'stéti vid y äà toy äd ivy astam ärtäë òavad ap i ca tanuñvekatäà tvatp rasäd ät ||93-4

sneh äd vy äd h ästap utrap raë ay am åtakap otäy ito m ä sm a bh üvaà p räp taà p räçnansah ey a kñud h am ap i çay uvatsind h uvatsy äm ag äd h aù | m ä p ap taà y oñid äd au çikh ini çalabh avad bh åìg avatsärabh äg é bh üy äsaà kintu tad vad d h anacay anavaçänm äh am éça p raë eçam ||93-5

m ä bad h y äsaà taruë y ä g aja iva vaçay ä närjay ey aà d h anaug h aà h artäny astaà h i m äd h véh ara iva m åg avanm ä g uh aà g räm y ag étaiù | näty äsajjey a bh ojy e jh aña iva baòiçe p iìg alävanniräçaù sup y äà bh artavy ay og ätkurara iva vibh o säm iño'ny airna h any ai ||93-6

vartey a ty aktam änaù sukh am atiçiçuvannissah äy açcarey aà kany äy ä ekaçeño valay a iva vibh o varjitäny ony ag h oñaù | tvaccitto nävabud h y ai p aram iñukåd iva kñm äbh åd äy änag h oñaà g eh eñvany ap raë éteñvah iriva nivasäny und urorm and ireñu ||93-7

tvay y eva tvatkåtaà tvaà kñap ay asi jag ad ity ürë anäbh ätp ratéy äà tvaccintä tvatsvarüp aà kuruta iti d åò h aà çikñey e p eçakärät | viòbh asm ätm ä ca d eh i bh avati g uruvaro y o vivekaà viraktià d h atte saïcinty am äno m am a tu bah urujäp éòito'y aà viçeñät ||93-8

h é h é m e d eh am oh aà ty aja p avanap uräd h éça y atp rem ah eto- rg eh e vitte kaÿaträd iñu ca vivaçitästvatp ad aà vism aranti | so'y aà vah neù çuno vä p aram ih a p arataù säm p rataïcäkñikarë a- tvag jih väd y ä vikarñanty avaçam ata itaù ko'p i na tvatp ad äbje ||93-9

d urväro d eh am oh o y ad i p unarad h unä tarh i niççeñarog än h åtvä bh aktià d raòh iñöh äà kuru tava p ad ap aìkeruh e p aìkajäkña | nünaù nänäbh avänte sam ad h ig atam im aà m uktid aà vip rad eh aà kñud re h ä h anta m ä m ä kñip a viñay arase p äh i m äà m äruteça ||93-10

94 The means of enlightenment çud d h ä niñkäm ad h arm aiù p ravarag urug irä tatsvarüp aà p araà te çud d h aà d eh end riy äd ivy ap ag atam akh ilavy äp tam äved ay ante| nänätvasth auly akärçy äd i tu g uë ajavap ussaìg ato'd h y äsitaà te vah nerd ärup rabh ed eñviva m ah ad aë utäd ép tatäçäntatäd i ||94-1

äcäry äkh y äd h arasth äraë isam anum iÿacch iñy arüp ottarära- ë y äved h od bh äsitena sp h uöatarap aribod h äg ninä d ah y am äne |

karm äléväsanätatkåtatanubh uvanabh räntikäntärap üre d äh y äbh ävena vid y äçikh ini ca virate tvanm ay é kh alvavasth ä ||94-2

evaà tvatp räp tito'ny o nah i kh alu nikh ilakleçah änerup äy o naikäntäty antikäste kåñivad ag ad añäò g uë y añaòkarm ay og äù | d urvaikaly airakaly ä ap i nig am ap ath ästatp h aläny ap y aväp tä m attästväà vism arantaù p rasajati p atane y änty anantänviñäd än ||94-3

tvallokäd any alokaù kvanu bh ay arah ito y atp arärd h ad vay änte tvad bh étassaty aloke'p i na sukh avasatiù p ad m abh üù p ad m anäbh a | evam bh äve bh ävep y a d h arm ärjitabah utam asäà kä kath ä närakäë äà tanm e tvaà ch ind h i band h aà varad a kåp aë aband h o kåp äp ürasind h o ||94-4

y äth ärth y ättvanm ay asy aiva h i m am a na vibh o vastuto band h am okñau m äy ävid y ätanubh y äà tava tu viracitau svap nabod h op am au tau | bad d h e jévad vim uktià g atavati ca bh id ä tävaté tävad eko bh uìkte d eh ad rum asth o viñay ap h alarasännäp aro nirvy ath ätm ä ||94-5

jévanm uktatvam evaà vid h am iti vacasä kià p h alaà d ürad üre tannäm äçud d h abud d h erna ca lag h u m anasaù çod h anaà bh aktito'ny at | tanm e viñë o kåñéñöh ästvay i kåtasakalap rärp aë aà bh aktibh äraà y ena sy äà m aìkñu kiïcid g uruvacanam iÿattvatp rabod h astvad ätm ä ||94-6

çabd abrah m aë y ap éh a p ray atitam anasastväà na jänanti kecit kañöaà vand h y a çram äste ciratam ih a g äà bibh rate niçp rasütià y asy äà viçväbh iräm äù sakalam aläh arä d ivy alélävatäräù saccitsänd raà ca rüp aà tava na nig ad itaà täà na väcaà bh riy äsam ||94-7

y o y äväny äd åço vä tvam iti kim ap i naivävag acch äm i bh üm a- nnevaïcänany abh ävastvad anubh ajanam eväd riy e caid y avairin | tvalliìg änäà tvad aìg h rip riy ajanasad asäà d arçanasp arçanäd i- rbh üy änm e tvatp rap üjänatinutig uë akarm änukérty äd aro'p i ||94-8

y ad y allabh y eta tattattava sam up ah åtaà d eva d äso'sm i te'h aà tvad g eh onm ärjanäd y aà bh avatu m am a m uh uù karm a nirm äy am eva | süry äg nibräh m aë ätm äd iñu lasitacaturbäh um äräd h ay e tväà tvatp rem ärd ratvarüp o m am a satatam abh iñy and atäà bh aktiy og aù ||94-9

aiky aà te d änoh om avrataniy am atap assäìkh y ay og aird uräp aà tvatsaìg enaiva g op y aù kila sukåtitam äù p räp uränand asänd ram | bh akteñvany eñu bh üy assvap i bah um anuñe bh aktim eva tvam äsäà tanm e tvad bh aktim eva d åò h ay a h ara g ad änkåñë a vätälay eça ||94-10

95 The means of liberation äd au h airaë y ag arbh éà tanum avikalajévätm ikäm ästh itastvaà jévatvaà p räp y a m äy äg uë ag aë akh acito vartase viçvay one | tatrod våd d h ena sattvena tu g aë ay ug aÿaà bh aktibh ävaà g atena- ch itvä sattvaà ca h itvä p unaranup ah ito vartitäh e tvam eva ||95-1

sattvonm eñätkad äcitkh alu viñay arase d oñabod h e'p i bh üm an bh üy o'p y eñu p ravåttiù satam asi rajasi p rod d h ate d urnivärä | cittaà tävad g uë äçca g rath itam ih a m ith astäni sarväë i rod d h uà tury e tvay y ekabh aktiù çaraë am iti bh avänh aà sarüp é ny ag äd ét ||95-2

santi çrey äà si bh üy äà sy ap i rucibh id ay ä karm ië äà nirm itäni kñud ränand äçca säntä bah uvid h ag atay aù kåñë a tebh y o bh avey uù | tvaïcäcakh y äth a sakh y e nanu m ah itatam äà çrey asäà bh aktim ekäà tvad bh akty änand atuly aù kh alu viñay ajuñäà sam m ad aù kena vä sy ät ||95-3

tvad bh akty ä tuñöabud d h eù sukh am ih a carato vicy utäçasy a cäçäù sarvässy uù saukh y am ay y aù salilakuh arag asy eva toy aikam ay y aù | so'y aà kh alvind ralokaà kam alajabh avanaà y og asid d h éçca h åd y äù näkäìkñaty etad ästäà svay am anup atite m okñasaukh y e'p y anéh aù ||95-4

tvad bh akto bäd h y am äno'p i ca viñay arasairind riy äçäntih eto- rbh akty aiväkram y am äë aiù p unarap i kh alu taird urbalairnäbh ijay y aù | sap tärcird ép itärcird ah ati kila y ath ä bh ürid ärup rap aïcaà tvad bh akty oug h e tath aiva p rad ah ati d uritaà d urm ad aù kvend riy äë äm ||95-5

cittärd rébh ävavam uccairvap uñi ca p ulakaà h arñabäñp aïca h itvä cittaà çud d h y etkath aà vä kim u bah utap asä vid y ay ä vétabh akteù | tvad g äth äsväd asid d h äïjanasatatam arém åjy am äno'y am ätm ä cakñurvattattvasükñm aà bh ajati na tu tath äbh y astay ä tarkakoöy ä ||95-6

d h y änaà te çélay ey aà sam atanusukh abad d h äsano näsikäg ra- ny astäkñaù p ürakäd y airjitap avanap ath açcittap ad m antvaväïcam | ürd h väg raà bh ävay itvä ravivid h uçikh inassaà vicinty op ariñöät tatrasth aà bh ävay e tväà sajalajalad h araçy äm alaà kom aÿäìg am ||95-7

änélaçlakñë akeçaà jvalitam akarasatkuë òalaà m and ah äsa- sy and ärd raà kaustubh açrép arig atavanam äloruh äräbh iräm am | çrévatsäìkaà subäh uà m åd ulasad ud araà käïcanacch äy acelaà cärusnig d h orum am bh oruh alalitap ad aà bh ävay ey aà bh avantam ||95-8

sarväìg eñvaìg araìg atkutukam atim uh urd h äray annéça cittaà taträp y ekatra y uïje vad anasarasije sund are m and ah äse |

taträlénantu cetaù p aram asukh acid ad vaitarüp e vitanva- nnany anno cintay ey aà m uh uriti sam up ärüò h ay og o bh avey am ||95-9

itth aà tvad d h y änay og e sati p unaraë im äd y añöasaà sid d h ay astä d üraçruty äd ay o'p i h y ah am ah am ikay ä sam p atey urm uräre | tvatsam p räp tau vilam bävah am akh ilam id aà näd riy e käm ay e'h aà tväm evänand ap ürë aà p avanap urap ate p äh i m äà sarvatäp ät ||95-10

96 The glories of the Lord tvaà h i brah m aiva säkñät p aram urum ah im annakñaräë äm akära- stäro m antreñu räjïäà m anurasi m uniñu tvaà bh åg urnärad o'p i | p rah läd o d änavänäà p açuñu ca surabh iù p akñië äà vainatey o näg änäm asy anantaù surasarid ap i ca srotasäà viçvam ürte ||96-1

brah m aë y änäà balistvaà kratuñu ca jap ay ajïo'si véreñu p ärth o bh aktänäm ud d h avastvaà balam asi balinäà d h äm a tejasvinäà tvam | nästy antastvad vibh ütervikasad atiçay aà vastu sarvaà tvam eva tvaà jévastvaà p rad h änaà y ad ih a bh avad åte tanna kiïcitp rap aïce ||96-2

d h arm aà varë äçram äë äà çrutip ath avih itaà tvatp aratvena bh akty ä kurvanto'ntarviräg e vikasati çanakaissanty ajanto labh ante | sattäsp h ürtip riy atvätm akam akh ilap ad ärth eñu bh inneñvabh innaà nirm ülaà viçvam ülaà p aram am ah am iti tvad vibod h aà viçud d h am ||96-3

jïänaà karm äp i bh aktistritay am ih a bh avatp räp akaà tatra täva- nnirvië ë änäm açeñe viñay a ih a bh avet jïänay og e'd h ikäraù | saktänäà karm ay og astvay i h i vinih ito y e tu näty antasaktä näp y aty antaà viraktästvay i ca d h åtarasä bh aktiy og o h y am éñäm ||96-4

jïänaà tvad bh aktatäà vä lag h u sukåtavaçänm arty aloke labh ante tasm ättatraiva janm a sp åh ay ati bh ag avan näkag o närako vä | äviñöaà m äà tu d aiväd bh avajalanid h ip otäy ite m arty ad eh e tvaà kåtvä karë ad h äraà g urum anug uë avätäy itastäray eth äù ||96-5

avy aktaà m ärg ay antaù çrutibh irap i nay aiù kevalajïänalubd h äù kliçy ante'téva sid d h ià bah utarajanuñäm anta eväp nuvanti | d ürasth aù karm ay og o'p i ca p aram ap h ale nanvay aà bh aktiy og a- stväm üläd eva h åd y astvaritam ay i bh avatp räp ako vard h atäà m e ||96-6

jïänäy aivätiy atnaà m unirap avad ate brah m atattvaà tu çruë van g äò h aà tvatp äd abh aktià çaraë am ay ati y astasy a m uktiù karäg re |

tvad d h y äne'p éh a tuly ä p unarasukaratä cittacäïcaly ah eto- rabh y äsäd äçu çaky aà vaçay ituà tvatkåp äcärutäbh y äm ||96-7

nirvië ë aù karm am ärg e kh alu viñam atam e tvatkath äd au ca g äò h aà jätaçrad d h o'p i käm änay i bh uvanap ate naiva çaknom i h ätum | tad bh üy o niçcay ena tvay i nih itam anä d oñabud d h y ä bh ajaà stän p uñë éy äà bh aktim eva tvay i h åd ay ag ate m aìkñu naìkñy anti saìg äù ||96-8

kaçcitkleçärjitärth akñay avim alam atirnud y am äno janaug h aiù p räg evaà p räh i vip ro na kh alu m am a janaù kälakarm ag rah ä vä | ceto m e d uùkh ah etustad ih a g uë ag aë aà bh ävay atsarvakäré- ty uktvä çänto g atastväà m am a ca kuru vibh o täd åçéà cittaçäntim ||96-9

aiÿaù p räg urvaçéà p raty ativivaçam anäù sevam änaçciraà täà g äò h aà nirvid y a bh üy o y uvatisukh am id aà kñud ram eveti g äy an | tvad bh aktià p räp y a p ürë aù sukh ataram acarattad vad ud d h üy a saìg aà bh aktottaà saà kriy ä m äà p avanap urap ate h anta m e rund h irog än ||96-10

97 Prayer for supreme devotion traig uë y äd bh innarüp aà bh avati h i bh uvane h énam ad h y ottam aà y at- jïänaà çrad d h ä ca kartä vasatirap i sukh aà karm a cäh ärabh ed äù | tvatkñetratvanniñeväd i tu y ad ih a p unastvatp araà tattu sarvaà p räh urnairg uë y aniñöh aà tad anubh ajanato m aìkñu sid d h o bh avey am ||97-1

tvay y eva ny astacittaù sukh am ay i vicaransarvaceñöästvad arth aà tvad bh aktaissevy am änänap i caritacaränäçray an p uë ë y ad eçän | d asy au vip re m åg äd iñvap i ca sam am atirm ucy am änävam äna- sp ard h äsüy äd id oñaù satatam akh ilabh üteñu sam p üjay e tväm ||97-2

tvad bh ävo y ävad eñu sp h urati na viçad aà tävad evaà h y up ästià kurvannaikätm y abod h e jh aöiti vikasati tvanm ay o'h aà carey am | tvad d h arm asy äsy a tävatkim ap i na bh ag avan p rastutasy a p raë äça- stasm ätsarvätm anaiva p rad iça m am a vibh o bh aktim ärg aà m anojïam ||97-3

taïcainaà bh aktiy og aà d raòh ay itum ay i m e säd h y am ärog y am äy u- rd iñöy ä taträp i sevy aà tava caraë am ah o bh eñajäy eva d ug d h am | m ärkaë òey o h i p ürvaà g aë akanig ad itad väd açäbd äy uruccaiù sevitvä vatsaraà tväà tava bh aöanivah aird rävay äm äsa m åty um ||97-4

The episode of Markandeya

m ärkaë òey açciräy ussa kh alu p unarap i tvatp araù p uñp abh ad rä- tére niny e tap asy annatulasukh aratiù ñaö tu m anvantaräë i |

d evend rassap tam astaà suray uvatim arunm anm ath airm oh ay iñy an y og oñm ap luñy am äë airna tu p unaraçakattvajjanaà nirjay et kaù ||97-5

p réty ä näräy aë äkh y astvam ath a narasakh aù p räp tavänasy a p ärçvaà tuñöy ä toñöüy am änaù sa tu vivid h avarairlobh ito nänum ene | d rañöuà m äy äà tvad éy äà kila p unaravåë od bh aktitåp täntarätm ä m äy äd uùkh änabh ijïastad ap i m åg ay ate nünam äçcary ah etoù ||97-6

y äte tvay y äçu vätäkulajalad ag aÿattoy ap ürë ätig h ürë a- tsap tärë oräçi m ag ne jag ati sa tu jale sam bh ram anvarñakoöéù | d énaù p raikñiñöa d üre vaöad alaçay anaà kaïcid äçcary abälaà tväm eva çy äm aÿäìg aà vad anasarasijany astap äd äìg ulékam ||97-7

d åñövä tväà h åñöarom ä tvaritam up ag ataù sp rañöukäm o m unénd raù çväsenäntarniviñöaù p unarih a sakalaà d åñöavän viñöap aug h am | bh üy o'p i çväsavätairbah iranup atito vékñitastvatkaöäkñai- rm od äd äçleñöukäm astvay i p ih itatanau sväçram e p räg vad äsét ||97-8

g aury ä särd h aà tad ag re p urabh id ath a g atastvatp riy ap rekñaë ärth é sid d h äneväsy a d attvä svay am ay am ajaräm åty utäd én g ato'bh üt | evaà tvatsevay aiva sm ararip urap i sa p réy ate y ena tasm ä- nm ürtitray y ätm akastvaà nanu sakalaniy anteti suvy aktam äsét ||97-9

try aà çe'sm insaty aloke vid h ih arip urabh inm and iräë y ürd h vam ürd h vaà tebh y o'p y ürd h vaà tu m äy ävikåtivirah ito bh äti vaikuë öh alokaù | tatra tvaà käraë äm bh asy ap i p açup akule çud d h asattvaikarüp é saccid brah m äd vay ätm ä p avanap urap ate p äh i m äà sarvarog ät ||97-10

98 Meditation on nirguna Brahman

y asm innetad vibh ätaà y ata id am abh avad y ena ced aà y a eta- d y o'sm äd uttérë arüp aù kh alu sakalam id aà bh äsitaà y asy a bh äsä | y o väcäà d ürad üre p unarap i m anasäà y asy a d evä m unénd rä no vid y ustattvarüp aà kim u p unarap are kåñë a tasm ai nam aste ||98-1

janm äth o karm a näm a sp h uöam ih a g uë ad oñäd ikaà vä na y asm in lokänäm ütey a y aù svay am anubh ajate täni m äy änusäré | bibracch aktérarüp o'p i ca bah utararüp o'vabh äty ad bh ütätm ä tasm ai kaivaly ad h äm ne p ararasap arip ürë äy a viñë o nam aste ||98-2

no tiry aïcanna m arty aà na ca suram asuraà na striy aà no p um äà saà na d ravy aà karm a jätià g uë am ap i sad asad väp i te rüp am äh uù |

çiñöaà y atsy änniñed h e sati nig am açatairlakñaë ävåttitastat kåcch reë äved y am änaà p aram asukh am ay aà bh äti tasm ai nam aste ||98-3

m äy äy äà bim bitastvaà såjasi m ah ad ah aìkäratanm ätrabh ed ai- rbh ütag räm end riy äd y airap i sakalajag atsvap nasaìkalp akalp am | bh üy aù saà h åty a sarvaà kam aöh a iva p ad äny ätm anä kälaçakty ä g am bh ére jäy am äne tam asi vitim iro bh äsi tasm ai nam aste ||98-4

çabd abrah m eti karm ety aë uriti bh ag avan käla ity älap anti tväm ekaà viçvah etuà sakalam ay atay ä sarvath ä kalp y am änam | ved äntairy attu g étaà p uruñap aracid ätm äbh id h aà tattu tattvaà p rekñäm ätreë a m ülap rakåtivikåtikåt kåñë a tasm ai nam aste ||98-5

sattvenäsattay ä vä na ca kh alu sad asattvena nirväcy arüp ä d h atte y äsävavid y ä g uë ap h aë im ativad viçvad åçy ävabh äsam | vid y ätvaà saiva y ätä çrutivacanalavairy atkåp äsy and aläbh e saà säräraë y asad y astruöanap araçutäm eti tasm ai nam aste ||98-6

bh üñäsu svarë avad vä jag ati g h aöaçaräväd ike m åttikävat tattve saïcinty am äne sp h urati tad ad h unäp y ad vitéy aà vap uste | svap nad rañöuù p rabod h e tim iralay avid h au jérë arajjoçca y ad vad vid y äläbh e tath aiva sp h uöam ap i vikaset kåñë a tasm ai nam aste ||98-7

y ad bh éty od eti süry o d ah ati ca d ah ano väti väy ustath äny e y ad bh étäù p ad m ajäd y äù p unarucitabalénäh arante'nukälam | y enaivärop itäù p räìnijap ad am ap i te cy ävitäraçca p açcät tasm ai viçvaà niy antre vay am ap i bh avate kåñë a kurm aù p raë äm am ||98-8

trailoky aà bh ävay antaà trig uë am ay am id aà try akñarasy aikaväcy aà tréçänäm aiky arüp aà tribh irap i nig am airg éy am änasvarüp am | tisro'vasth ä vid antaà triy ug ajanijuñaà trikram akräntaviçvaà traikäly e bh ed ah énaà tribh irah am aniçaà y og abh ed airbh aje tväm ||98-9

saty aà çud d h aà vibud d h aà jay ati tava vap urnity am uktaà niréh aà nird vand vaà nirvikäraà nikh ilag uë ag aë avy aïjanäd h ärabh ütam | nirm ülaà nirm alaà tanniravad h im ah im olläsi nirlénam anta- rnissaìg änäà m unénäà nirup am ap aram änand asänd rap rakäçam ||98-10

d urväraà d väd açäraà triçatap arim ilatñañöip arväbh ivétaà sam bh räm y atkrüraveg aà kñaë am anu jag ad äch id y a sand h ävam änam | cakraà te kälarüp aà vy ath ay atu na tu m äà tvatp ad aikävalam baà viñë o käruë y asind h o p avanap urap ate p äh i sarväm ay aug h ät ||98-11

99 Praise of the glory of the Lord

viñë orvéry äë i ko vä kath ay atu d h araë eù kaçca reë ünm im éte y asy aiväìg h ritray eë a trijag ad abh im itaà m od ate p ürë asam p at | y o'sau viçväni d h atte p riy am ih a p aram aà d h äm a tasy äbh iy äy äà tvad bh aktä y atra m äd y anty am åtarasam arand asy a y atra p raväh aù ||99-1

äd y äy äçeñakartre p ratinim iñanavénäy a bh artre vibh üte- rbh aktätm ä viñë ave y aù p rad içati h aviräd éni y ajïärcanäd au | kåñë äd y aà janm a vä m ah ad ih a m ah ato varë ay etso'y am eva p rétaù p ürë o y açobh istvaritam abh isaretp räp y am ante p ad aà te ||99-2

h e stotäraù kavénd rästam ih a kh alu y ath ä cetay ad h ve tath aiva vy aktaà ved asy a säraà p raë uvata jananop ättaléläkath äbh iù | jänantaçcäsy a näm äny akh ilasukh akaräë éti saìkértay ad h vaà h e viñë o kértanäd y aistava kh alu m ah atastattvabod h aà bh ajey am ||99-3

viñë où karm äë i sam p açy ata m anasi sad ä y aiù sa d h arm änabad h nä- d y änénd rasy aiña bh åty aù p riy asakh a iva ca vy ätanotkñem akäré | vékñante y og asid d h äù p arap ad am aniçaà y asy a sam y akp rakäçaà vip rend rä jäg arükäù kåtabah unutay o y acca nirbh äsay ante ||99-4

no jäto jäy am äno'p i ca sam ad h ig atastvanm ah im no'vasänaà d eva çrey äà si vid vänp ratim uh urap i te näm a çaà säm i viñë o | taà tväà saà staum i nänävid h anutivacanairasy a lokatray asy ä- p y ürd h vaà vibh räjam äne viracitavasatià tatra vaikuë öh aloke ||99-5

äp aù såñöy äd ijany äù p rath am am ay i vibh o g arbh ad eçe d ad h ustväà y atra tvay y eva jévä jalaçay ana h are saìg atä aiky am äp an | tasy äjasy a p rabh o te vinih itam abh avatp ad m am ekaà h i näbh au d ikp atraà y atkiläh uù kanakad h araë ibh åt karë ikaà lokarüp am ||99-6

h e lokä viñë uretad bh avanam ajanay attanna jänéth a y üy aà y uñm äkaà h y antarasth aà kim ap i tad ap araà vid y ate viñë urüp am | néh ärap rakh y am äy äp arivåtam anaso m oh itä näm arüp aiù p räë ap réty aikatåp täçcarath a m akh ap arä h anta necch ä m ukund e ||99-7

m ürd h näm akñë äà p ad änäà vah asi kh alu sah asräë i sam p üry a viçvaà tatp rotkram y äp i tiñöh anp arim itavivare bh äsi cittäntare'p i | bh ütaà bh avy aà ca sarvaà p arap uruña bh avän kiïca d eh end riy äd i- ñväviñöoh y ud g atatväd am åtasukh arasaà cäùy ud bh uìkñe tvam eva ||99-8

y attu trailoky arüp aà d ad h ad ap i ca tatonirg atänantaçud d h a- jïänätm ä vartase tvaà tava kh alu m ah im ä so'p i tävänkim any at | stokaste bh äg a eväkh ilabh uvanatay ä d åçy ate try aà çakalp aà bh üy iñöh aà sänd ram od ätm akam up ari tato bh äti tasm ai nam aste ||99-9

avy aktaà te svarüp aà d urad h ig am atam aà tattu çud d h aikasattvaà vy aktaïcäp y etad eva sp h uöam am åtarasäm bh od h ikallolatuly am | sarvotkåñöäm abh éñöäà tad ih a g uë arasenaiva cittaà h arantéà m ürtià te saà çray e'h aà p avanap urap ate p äh i m äà kåñë a rog ät ||99-10

100 Description of the vision of the Lord

ag re p açy äm i tejo nibiòatarakaläy ävalélobh anéy aà p éy üñäp lävito'h aà tad anu tad ud are d ivy akaiçoraveñam | täruë y äram bh aram y aà p aram asukh arasäsväd arom äïcitäìg ai- rävétaà närad äd y airvilasad up aniñatsund arém aë òalaiçca ||100-1

néläbh aà kuïcitäg raà g h anam am alataraà saà y ataà cärubh aìg y ä ratnottaà säbh iräm aà valay itam ud ay accand rakaiù p iïch ajälaiù | m and ärasraìnivétaà tava p åth ukabarébh äram älokay e'h aà snig d h açcetord h vap uë òräm ap i ca sulalitäà p h älabälend uvéth ém ||100-2

h åd y aà p ürë änukam p ärë avam åd ulah arécaïcalad bh rüviläsai- ränélasnig d h ap akñm ävalip arilasitaà netray ug m aà vibh o te | sänd racch äy aà viçäläruë akam alad aläkäram äm ug d h atäraà käruë y älokaléläçiçiritabh uvanaà kñip y atäà m ay y anäth e ||100-3

uttuìg olläsinäsaà h arim aë im ukurap rollasad g aë òap älé- vy älolatkarë ap äçäïcitam akaram aë ékuë òalad vand vad ép ram | unm élad d antap aìktisp h urad aruë ataracch äy abim bäd h aräntaù- p rétip rasy and im and asm itaçiçirataraà vaktram ud bh äsatäà m e ||100-4

bäh ud vand vena ratnojvalavalay abh åtä çoë ap äë ip raväÿe- nop ättäà veë unäÿéà p rasåtanakh am ay ükh äìg ulésaìg asäräm | kåtvä vakträravind e sum ad h uravikasad räg am ud bh ävy am änaiù çabd abrah m äm åtaistvaà çiçiritabh uvanaissiïca m e karë avéth ém ||100-5

utsarp atkaustubh açrétatibh iraruë itaà kom aÿaà kaë öh ad eçaà vakñaù çrévatsaram y aà taraÿatarasam ud d ép rah ärap ratänam | nänävarë ap rasünävalikisalay inéà vany am äläà vilola- llolam bäà lam bam änäm urasi tava tath ä bh ävay e ratnam äläm ||100-6

aìg e p aïcäìg aräg airatiçay avikasatsaurabh äkåñöalokaà lénänekatrilokévitatim ap i kåçäà bibh rataà m ad h y avallém | çakräçm any astatap tojvalakanakanibh aà p étacelaà d ad h änaà

d h y äy äm o d ép taraçm isp h uöam aë iraçanäkiìg ië ém aë òitaà tväm ||100-7

ürü cärü tavorü g h anam asåë arucau cittacorau ram äy ä viçvakñobh aà viçaìky a d h ruvam aniçam ubh au p étacelävåtäìg au | änam räë äà p urastänny asanad h åtasam astärth ap äÿésam ud g a- cch äy äà jänud vay aà ca kram ap åth ulam anojïe ca jaìg h e niñeve ||100-8

m aïjéraà m aïjunäd airiva p ad abh ajanaà çrey a ity älap antaà p äd äg raà bh räntim ajjatp raë atajanam anom and arod d h ärakürm am | uttuìg ätäm raräjannakh arah im akarajy otsnay ä cä'çritänäà santäp ad h väntah antréà tatim anukalay e m aìg aläm aìg ulénäm ||100-9

y og énd räë äà tvad aìg eñvad h ikasum ad h uraà m uktibh äjäà niväso bh aktänäà käm avarñad y utarukisalay aà näth a te p äd am ülam | nity aà cittasth itaà m e p avanap urap ate kåñë a käruë y asind h o h åtvä niççeñatäp änp rad içatu p aram änand asand oh alakñm ém ||100-10

ajïätvä te m ah atvaà y ad ih a nig ad itaà viçvanäth a kñam eth äù stotraà caitatsah asrottaram ad h ikataraà tvatp rasäd äy a bh üy ät | d ved h ä näräy aë éy aà çrutiñu ca januñä stuty atävarë anena sp h étaà lélävatärairid am ih a kurutäm äy urärog y asaukh y am || 100-11

SRI GURUVAYUPUREESHA PANCHARATNA STOTRAM

pItAmbaram karavirAjita shankha chakram

kaumOdakI sarasijam karuNA samudram

rAdhA sahAyam ati sundara mandahAsam

vAtalayEsham anIsham hridi bhAvayami

kalyANa rUpAya kalau jananAm nArAyaNa nArAyaNa nArAyaNa nArAyaNa

kalyAna dAtrE karuNA sudhAbdhE nArAyaNa nArAyaNa nArAyaNa nArAyaNa

kambvAdi divyAyudha satkarAya nArAyaNa nArAyaNa nArAyaNa nArAyaNa

vAtAlayAdhIsha namO namastE (1) nArAyaNa nArAyaNa nArAyaNa nArAyaNa

nArAyaNEtyAdi japadbhirucchaih nArAyaNa nArAyaNa nArAyaNa nArAyaNa

bhaktaih sadA pUrNa mahAlayAya nArAyaNa nArAyaNa nArAyaNa nArAyaNa

svatIrthagAngO pamavArimagnam nArAyaNa nArAyaNa nArAyaNa nArAyaNa

nivartitA shEsharujE namastE (2) nArAyaNa nArAyaNa nArAyaNa nArAyaNa

brAhmE muhUrtair paritah svabhaktaih nArAyaNa nArAyaNa nArAyaNa nArAyaNa

sandrushTa svArttama vishvarUpa nArAyaNa nArAyaNa nArAyaNa nArAyaNa

svataila samsEva karOgahartrE nArAyaNa nArAyaNa nArAyaNa nArAyaNa

vAtAlayAdhIsha namO namastE (3) nArAyaNa nArAyaNa nArAyaNa nArAyaNa

bAlAn svakIyAn tava sannidhAnE nArAyaNa nArAyaNa nArAyaNa nArAyaNa

divyAnna dAnAt paripAla yadbhih nArAyaNa nArAyaNa nArAyaNa nArAyaNa

sadA paThabhdishcha purANa ratnam nArAyaNa nArAyaNa nArAyaNa nArAyaNa

samsEvitA yAstu namO hare tE (4) nArAyaNa nArAyaNa nArAyaNa nArAyaNa

nityAnnadAtrE cha mahIsurEbhyah nArAyaNa nArAyaNa nArAyaNa nArAyaNa

nityam divisthair nishi pUjitAya nArAyaNa nArAyaNa nArAyaNa nArAyaNa

mAtrA cha pitrA cha tatOddhavEna nArAyaNa nArAyaNa nArAyaNa nArAyaNa

sampUjtA yAstu namO namastE (5) nArAyaNa nArAyaNa nArAyaNa nArAyaNa

anantarAmA khyamakhi praNitam nArAyaNa nArAyaNa nArAyaNa nArAyaNa

stOtram paThedh yastu naras trikAlam nArAyaNa nArAyaNa nArAyaNa nArAyaNa

vAtAlEyashya kripA balEna nArAyaNa nArAyaNa nArAyaNa nArAyaNa

labhEt sarvANi cha mangalAni (6) nArAyaNa nArAyaNa nArAyaNa nArAyaNa

guruvAtapUrIsha pancha kAkhyam nArAyaNa nArAyaNa nArAyaNa nArAyaNa

stutiratnam paThatAm sumangalam syAt nArAyaNa nArAyaNa nArAyaNa nArAyaNa

hridi chApi vishEt hari: svayam tu nArAyaNa nArAyaNa nArAyaNa nArAyaNa

rathinAthA yuta tulya dEha kAnti: (7) nArAyaNa nArAyaNa nArAyaNa nArAyaNa