sri nrisimha kavacha of prahlad from the brahmanda...

2
Sri Nrisimha Kavacha of Prahlad from the Brahmanda Purana. 1 nrisimha kavacham vakshye prahladeno ditam puraa sarva raksha karam punyam sarvo padrava naashanam 2 sarva sampat karam chaiva svarga moksha pradaa yakam dhyaatva nrisimham devesham hema sinhaa sana sthitamah 3 vivritasyam tri nayanam sharad vindu sama prabham lakshmyaa lingita vaamaangam vibhuutibhi rupaashritam 4 chatur bhujam koma laangam svarna kundala shobhitam saroja shobitoraskam ratna keyuura mudritam 5 tapta kaanchana sankasham pita nirmala vasasam indradi sura maulishthaha sphuran manikya diptibhih 6 virajita pada dvandvam shankha chakradi hetibhihi garut mata cha vinayat stuyamanam mudan vitam 7 sva hrit kamalasam vaasam kritvaa tu kavacham pathet nrisimho me shirah patu loka rakshartha sambhavaha 8 sarvago pi stambha vasaha phalam me rakshatu dhvanim nrisimho me drishau paatu soma suryagni lochanaha 9 smritam me patu nriharih muni vaarya stuti priyaha nasam me simha nasas tu mukham lakshmi mukha priyaha 10 sarva vidyadhi paha patu nrisimho rasanam mama vaktram patv indu vadanam sada prahlaada-vanditaha 11 Nrisimha patu me kantham skandhau bhu bhrid ananta krit divyastra shobhita bhujaha nrisimhah patu me bhujaha 12 karau me deva varado nrisimhah patu sarvataha hridayam yogi sadhyash cha nivasam patu me harih 13 madhyam patu hiranyaksha vaksha kukshi vidaranaha nabhim me patu nriharihi sva nabhi brahma samstutaha 14 brahmanda kotayah katyam yasyasau patu me katim guhyam me patu guhyanam mantranam guhya-rupa-drik 15 uru manobhavah patu januni nara ruupa drik janghe patu dhara dhara harta yo sau nri keshari 16 sura rajya pradah patu padau me nriharishvarah sahasra shirsha purushaha patu me sarvashas tanum 17 mahograh purvatah patu maha viragrajo ghnitaha maha vishnur dakshine tu maha jvalas tu nairritaha 18 pashchime patu sarvesho dishi me sarvatomukhaha nrisimhah patu vayavyam saumyam bhushana-vigrahaha 19 ishanyam patu bhadro me sarva mangala dayakaha samsara bhayatah patu mrityor mrityur nrikeshari 20 idam nrisimha kavacham prahlada-mukha manditam bhaktiman yah pathenaityam sarva-papaih pramuchyate 21 putravan dhanavan loke dirghayur upajayate kamayate yam yam kamam tam tam prapnoty asamshayam

Upload: vukhuong

Post on 31-Jan-2018

218 views

Category:

Documents


2 download

TRANSCRIPT

Sri Nrisimha Kavacha of Prahlad from the Brahmanda Purana.

1 nrisimha kavacham vakshye prahladeno ditam puraa sarva raksha karam punyam sarvo padrava naashanam

2 sarva sampat karam chaiva svarga moksha pradaa yakam dhyaatva nrisimham devesham hema sinhaa sana sthitamah 3 vivritasyam tri nayanam sharad vindu sama prabham lakshmyaa lingita vaamaangam vibhuutibhi rupaashritam 4 chatur bhujam koma laangam svarna kundala shobhitam saroja shobitoraskam ratna keyuura mudritam 5 tapta kaanchana sankasham pita nirmala vasasam indradi sura maulishthaha sphuran manikya diptibhih 6 virajita pada dvandvam shankha chakradi hetibhihi garut mata cha vinayat stuyamanam mudan vitam 7 sva hrit kamalasam vaasam kritvaa tu kavacham pathet nrisimho me shirah patu loka rakshartha sambhavaha 8 sarvago pi stambha vasaha phalam me rakshatu dhvanim nrisimho me drishau paatu soma suryagni lochanaha 9 smritam me patu nriharih muni vaarya stuti priyaha nasam me simha nasas tu mukham lakshmi mukha priyaha 10 sarva vidyadhi paha patu nrisimho rasanam mama vaktram patv indu vadanam sada prahlaada-vanditaha 11 Nrisimha patu me kantham skandhau bhu bhrid ananta krit

divyastra shobhita bhujaha nrisimhah patu me bhujaha 12 karau me deva varado nrisimhah patu sarvataha hridayam yogi sadhyash cha nivasam patu me harih 13 madhyam patu hiranyaksha vaksha kukshi vidaranaha nabhim me patu nriharihi sva nabhi brahma samstutaha 14 brahmanda kotayah katyam yasyasau patu me katim guhyam me patu guhyanam mantranam guhya-rupa-drik 15 uru manobhavah patu januni nara ruupa drik janghe patu dhara dhara harta yo sau nri keshari 16 sura rajya pradah patu padau me nriharishvarah sahasra shirsha purushaha patu me sarvashas tanum

17 mahograh purvatah patu maha viragrajo ghnitaha maha vishnur dakshine tu maha jvalas tu nairritaha 18 pashchime patu sarvesho dishi me sarvatomukhaha nrisimhah patu vayavyam saumyam bhushana-vigrahaha 19 ishanyam patu bhadro me sarva mangala dayakaha samsara bhayatah patu mrityor mrityur nrikeshari 20 idam nrisimha kavacham prahlada-mukha manditam bhaktiman yah pathenaityam sarva-papaih pramuchyate

21 putravan dhanavan loke dirghayur upajayate kamayate yam yam kamam tam tam prapnoty asamshayam

22 sarvatra jayam apnoti sarvatra vijayii bhavet bhumyantariksha divyanam grahanam vini varanam

23 vrishchikoraga-sambhuta vishhapaharanam param brahma rakshasa yakshanam durotsarana-karanam 24 bhuje va tala patre va kavacham likhitam shubham kara-mule dhritam yena sidhyeyuh karma siddhayaha

25 devasura manushyeshhu svam svam eva jayam labhet eka-sandhyam tri sandhyam va yah pathen niyato naraha

26 sarva-mangala mangalyam bhuktim muktim cha vindati dva-trimshati sahasrani pathet shuddhatmanam nrinam

27 kavachasyasya mantrasya mantra-siddhih prajayate anena mantra rajena kritva bhasmabhir mantranam 28 tilakam vinyased yas tu tasya graha bhayam haret tri-varam japamanas tu dattam varyabhimantrya cha

29 prasayed yo naro mantram nrisimha dhyanam acharet tasya rogah pranashyanti ye cha syuh kukshi-sambhavaha

30 garjantam garjayantam nija bhuja patalam sphotayantam hatantam

rupyantam tapayantam divi bhuvi ditiyam kshepayantam kshipantam krandantam roshayantam dishi dishi satantam samharantam bharantam

vikshantam purnayantam kara nikara shatair divya simham namami

31 iti shri brahmanda purane prahladoktam shri nrisimha kavacham sampurnam

* * *

32 namaste narasimhaya prahladahlada dayine hiranyakashipor vakshaha shila tanka nakhalaye 33 ito nrisimhah parato nrisimho yato yato yami tato nrisimhah bahir nrisimho hridaye nrisimho nrisimham adim sharanam prapadye

34 tava kara kamala vare nakham adbhuta srngam dalita hiranyakasipu tanu bhrngam kesava dhrta-narahari-rupa jaya jagadisha hare 35 om namo bhagavate narasimhaya namas tejas tejase avir avirbhava vajra nakha vajra damshtra karmashayan randhaya randhaya tamo grasa grasa om svaha. Abhayam abhayam atmani bhuyishtha om ksraum. 36 om namo bhagavate sri maha nrsimhaya damstra kupalavudanaya grocha rupaya vajra nakhaya jvala maline maha vishnan paca paca maha bhajan bhindi bhindi mama satrun vidravaya vidravaya mama sarva rista prabhunjaya prabhunjaya chata chata hana hana chindi chindi mama sarva bhistan puraya puraya mam raksa raksa hum phat svaha

37 Om ksraum namo bhagavate narasimhya jvala maline dipta damstrayagni netraya sarva rakso ghnaya sarva bhuta vinasaya sarva jvara vinasaya daha daha paca paca raksa raksa hum phat 38 ksraum ugram viram maha visnum jvalantam sarvatomukham nrsimham bhisanam bhadram mrtyur mrtyum namamy aham The Nrisimha Gayatri 39 Om vajra nakhaya vidmahe tikshna damstraya dhimahi tanno narasimhah prachodayat 40 durgesv atavy aji mukhadishu prabhuh payan nrisimha shura yuthaparihi vimunchato yasya mahatta hasam disho vinedur hyapatamsh cha garbhaha 41 vidiksu diksurdhvam adhah samantad antar bahir bhagavan narasimhah prahapayal loka bhayam svanena sva tejasa grasta samasta tejah. 42 Om am hrim ksraum om phat tattaka hataka kesagra jvalat paduka locana bhadradika nakha sparsa divya simha namostute