sri-padmavai stotram - slokas in englishslokas.yolasite.com/resources/padmavati stotram.pdf ·...

1
SankaraM Siva SankaraM Sri-padmAvaI stotraM viSnu-patNi jagaN-mAtaH, viSnu-vakSaH sthalas-thitE padmA-sanE padma-hastE, padmAvati namOstu tE (1) veNkatESa-priyE pUjyE, kSri-rAbdhi-tanayE SubhE padmE ramE lOka-mAtaH, padmAvati namOstu tE (2) kalyANi kamalE kANtE, kalyANa pura nAyikE kAruNya-kalpa-latikE, padmAvati namOstu tE (3) sahasra-daLa-padmasthE, kOti-chaNdra-nibhA-nanE padma-patra-viSAlAkSi, padmAvati namOstu tE (4) sarvaj~nE sarva-varadE, sarva-maNgaLa-dAyini sarva-saM-mAnitE dEvi, padmAvati namOstu tE (5) sarva-hRddha-harA-vAsE, sarva pApa bhayA-pahE aSt-aiSvarya-pradE lakSmi, padmAvati namOstu tE (6) dEhi mE mOkSa-SAM-rAjyaM, dEhi tvat-pAda-darSanaM aSt-aiSvaryaM ca mE dEhi, padmAvati namOstu tE (7) nakra-SravaNa-nakSatrE, kRtOD-vAha-mahOt-savE kRpayA pAhi naH padmE, tvad-bhakti-bharitAN ramE (7) iN-dirE hEma-vaRNA-bhE, tvAM vaNdE paramAt-mikAM bhava-sAgara-magnaM mAM, rakSa rakSa mahESwari (9) kalyANa-pura-vAsiNyai, nArAyaN-yai Sriyai namaH Sruti-stuti pragI-tAyai, dEva-dEvyai-ca maNgalaM (10) 1

Upload: ngothuy

Post on 21-Feb-2018

309 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: Sri-padmAvaI stotraM - Slokas In Englishslokas.yolasite.com/resources/padmavati stotram.pdf · Sri-padmAvaI stotraM ... padmA-sanE padma-hastE, padmAvati namOstu tE (1) ... kAruNya-kalpa-latikE,

SankaraM Siva SankaraM

Sri-padmAvaI stotraM viSnu-patNi jagaN-mAtaH, viSnu-vakSaH sthalas-thitE padmA-sanE padma-hastE, padmAvati namOstu tE (1) veNkatESa-priyE pUjyE, kSri-rAbdhi-tanayE SubhE padmE ramE lOka-mAtaH, padmAvati namOstu tE (2) kalyANi kamalE kANtE, kalyANa pura nAyikE kAruNya-kalpa-latikE, padmAvati namOstu tE (3) sahasra-daLa-padmasthE, kOti-chaNdra-nibhA-nanE padma-patra-viSAlAkSi, padmAvati namOstu tE (4) sarvaj~nE sarva-varadE, sarva-maNgaLa-dAyini sarva-saM-mAnitE dEvi, padmAvati namOstu tE (5) sarva-hRddha-harA-vAsE, sarva pApa bhayA-pahE aSt-aiSvarya-pradE lakSmi, padmAvati namOstu tE (6) dEhi mE mOkSa-SAM-rAjyaM, dEhi tvat-pAda-darSanaM aSt-aiSvaryaM ca mE dEhi, padmAvati namOstu tE (7) nakra-SravaNa-nakSatrE, kRtOD-vAha-mahOt-savE kRpayA pAhi naH padmE, tvad-bhakti-bharitAN ramE (7) iN-dirE hEma-vaRNA-bhE, tvAM vaNdE paramAt-mikAM bhava-sAgara-magnaM mAM, rakSa rakSa mahESwari (9) kalyANa-pura-vAsiNyai, nArAyaN-yai Sriyai namaH Sruti-stuti pragI-tAyai, dEva-dEvyai-ca maNgalaM (10)

1