sri paranatha sahasranamam - rudra yamalam

14
॥ ीपरनाथ सहनाम तों - ीर यामलम् ॥ Sri Paranatha Sahasranama Stotram – Rudra Yamalam K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram (1008 Names) on Lord Rudra titled Paranatha Sahasranama Stotram from Rurda Yamala Tantram, Uttara Tantram and Chapter 87. The brief Phalashruti mentions that it will be impossible for an erudite scholar to describe the benfits of chanting this Sahasranama even if he tries for hundreds of crores of years. Briefly the following benefits are accrued to the chanter: This Sahasranama is more sacred than all the Siddhis in three worlds. Just by listening to this Sahasranama, a Nara (human/mortal) becomes Narayana and it destroys all sins, planetary afflictions, death, etc., protects one in deep forests and waters, bestows longevity, health, wealth, royal favors, etc. Devas become pleased if this is chanted just once and becomes a King of Yogis if it is chanted thrice or six times and becomes capable of commuting in the air. One who chants this daily becomes a King. If this is chanted even once on the seat (peeTha) of Kamarupa, he becomes the lord of all worlds. One who prays with this Sahasranama after due worship with turmeric, saffron, sandalwood and Kali Nirgundi (Black Vitex) flowers for 12 days becomes an affectionate son Goddess Parvati like Lord Ganesha. One who chants this Sahasranama for one or two or three or twelve months becomes Jivanmukta. ीआनदभैरव उवाच - आनदभैरवी ाण-वलभे जगदीवरी । तव-साद-वायेन ुतं नाम-सहकम् ॥ १ ॥ हाककया कलयोकगया परमाभुत-मगलम् । इदान ोतुं इछाकम परनाथय वाकछतम् ॥ २ ॥ सहनाम योगागं अटोर समाकलम् । ू-पद्म-भेदनाथाय हाककनी योग-कसद्धये ॥ ३ ॥ परनाथय योगाकधकसद्धये कलभैरवी । गपया वद मे ीता धमम-कसद्कध-बधनात् ॥ ४ ॥

Upload: kaumaaram

Post on 17-May-2017

421 views

Category:

Documents


22 download

TRANSCRIPT

॥ श्रीपरनाथ सहस्रनाम स्तोत्र ं- श्रीरुद्र यामलम ्॥ Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram (1008 Names) on Lord Rudra titled

Paranatha Sahasranama Stotram from Rurda Yamala Tantram, Uttara Tantram and Chapter

87.

The brief Phalashruti mentions that it will be impossible for an erudite scholar to

describe the benfits of chanting this Sahasranama even if he tries for hundreds of crores of

years. Briefly the following benefits are accrued to the chanter:

This Sahasranama is more sacred than all the Siddhis in three worlds.

Just by listening to this Sahasranama, a Nara (human/mortal) becomes Narayana

and it destroys all sins, planetary afflictions, death, etc., protects one in deep

forests and waters, bestows longevity, health, wealth, royal favors, etc.

Devas become pleased if this is chanted just once and becomes a King of Yogis if

it is chanted thrice or six times and becomes capable of commuting in the air. One

who chants this daily becomes a King.

If this is chanted even once on the seat (peeTha) of Kamarupa, he becomes the

lord of all worlds.

One who prays with this Sahasranama after due worship with turmeric, saffron,

sandalwood and Kali Nirgundi (Black Vitex) flowers for 12 days becomes an

affectionate son Goddess Parvati like Lord Ganesha.

One who chants this Sahasranama for one or two or three or twelve months

becomes Jivanmukta.

श्रीआनन्दभैरव उवाच -

आनन्दभैरवी प्राण-वल्लभ ेजगदीश्वरी । तव-प्रसाद-वाक्येन श्रुत ंनाम-सहस्रकम् ॥ १ ॥

हाककन्यााः कुलयोकगन्यााः परमाद्भुत-मङ्गलम् । इदानीं श्रोतु ंइच्छाकम परनाथस्य वाकछछतम ्॥ २ ॥

सहस्रनाम योगाङ्ग ंअष्टोत्तर समाकुलम ्। भू्र-पदम्-भेदनाथाय हाककनी योग-कसदध्ये ॥ ३ ॥

परनाथस्य योगाकधकसदध्ये कुलभैरवी । कृपया वद मे प्रीता धमम-कसदक्ध-बन्धनात ्॥ ४ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 2

मम-देह-रक्षणाय पाकतव्रात्य-प्रकसदध्य े। महाकवष-हर ेशीघ्र ंवद योकगनी कवस्तरात ्॥ ५ ॥

त्वत-्प्रसादाद ्खेचराणां भैरवाणां कह योकगनाम ्। नाथोऽह ंजगती-खण्ड ेसुधा-खण्ड ेवद कप्रय े॥ ६ ॥

पुनाः पनुाः स्तौकम कनत्य ेत्वमेव सुकप्रया भव ।

श्रीआनन्दभैरवी उवाच - अथ योगेश्वर प्राणनाथ योगेन्द्र कसदक्धद ॥ ७ ॥

इदानीं कथय ेतेऽह ंकनज-देह-सुकसदध्य े। सवमदा कह पठस्व त्व ंकाल-मृत्यु ंवश ंनय ॥ ८ ॥

कृपया तव नाथस्य स्नहे-पाश-कनयकन्त्रता । तवाज्ञा-पालनाथाय काल-कूट-कवनाशनात ्॥ ९ ॥

भुकक्त-मुकक्त-किया-भकक्त-कसदध्य ेतच-्छृण ुप्रभो । कनत्यामृत-खण्ड-रसोल्लास नाम-सहस्रकम ्॥ १० ॥

अष्टोत्तर ंप्रयत्नेन योकगनां कह कहताय च । कथयाकम कसदध्-नाम ज्ञान-कनणमय-साधनम ्॥ ११ ॥

॥ कवकनयोगाः ॥

ॐ अस्य श्रीपरनाथ-महादेवमात्मनोऽष्टोत्तर-सहस्रनाम्नाः स्तोत्रस्य । श्रीसदाकशव ऋकषाः । उकष्णक ्छन्दाः । श्रीपरनाथ महापरुुष परमात्मा देवता ॥ ह्सौं बीजं । सां शकक्ताः । प्रचण्ड-परनाथ-मूल कीलकं । चतुवमगम हाककनी परयोग कसदध््यथे जप ेकवकनयोगाः ॥

॥ श्रीपरनाथ सहस्रनाम स्तोत्रम ्॥

ॐ ह्सौं सां परशेश ्च पराशकक्ताः कप्रयेश्वराः । कशवाः पराः पाकरभद्राः परेशो कनममलोऽद्वयाः ॥ १२ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 3

स्वयछ्योकतर ्अनाद्यन्तो कनकवमकाराः परात्पराः । परमात्मा पराकाशो ऽपारो ऽप्यपराकजताः ॥ १३ ॥

पावमती-वल्लभाः श्रीमान ्दीन्बन्धसु ्कत्रलोचनाः । योगात्मा योगदाः कसदध्ेश्वरो वीराः स्वरान्तकाः ॥ १४ ॥

ककपलशेो गुरुगमकताः स्वकप्रयो गीत-मोहनाः । गभीरो गाधनस्थश ्च गीत-वाद्य-कप्रयङ्कराः ॥ १५ ॥

गुरु-गीता-पकवत्रश ्च गान-सम्मानतोक्िताः । गयानाथो दत्तनाथो दत्तात्रेय-पकताः कशवाः ॥ १६ ॥

आकाश-वाहको नीलो नीलाछजन-शरीर-धृक ्। खग-रूपी खेचरश ्च गगनात्मा गभीरगाः ॥ १७ ॥

गो-कोकट-दान-कता च गो-कोकट-दुग्ध-भोजनाः । अभया-वल्लभाः श्रीमान ्परमात्मा कनराकृकताः ॥ १८ ॥

सङ््याधारी कनराकारी कनराकरण-वल्लभाः । वाय्वाहारी वाय-ुरूपी वाय-ुगन्ता स्ववायुपााः ॥ १९ ॥

वातघ्नो वात-सम्पकत्तर ्वाता-जीणो वसन्तकवत ्। वासनीशो व्यास-नाथो नारदाकद-मुनीश्वराः ॥ २० ॥

नारायण-कप्रयानन्दो नारायण-कनराकृकताः । नावमालो नावकता नाव-सजं्ञान-धारकाः ॥ २१ ॥

जलाधारो ज्ञेय इन्द्रो कनरीकन्द्रय-गुणोदयाः । तेजोरूपी चण्डभीमो तेजो-मालाधराः कुलाः ॥ २२ ॥

कुलतजेा कुलानन्दाः शोभाढ्यो वेद-रकश्म-धृक ्। ककरणात्मा कारणात्मा कल्पच-्छायापकताः शशी ॥ २३ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 4

परज्ञानी परानन्द-दायको धममकजत ्प्रभुाः । कत्रलोचनाऽम्भोजराजो दीर्म-नेत्रो मनोहराः ॥ २४ ॥

चामुण्डशेाः प्रचण्डशेाः पाकरभद्रेश्वरो हराः । गोकपता मोकहतो गोप्ता गुकप्तस्थो गोप-पूकजताः ॥ २५ ॥

गोपना्यो गो-धनशेश ्च चारु-वक्त्रो कदगम्बराः । पछचाननाः पछचमीशो कवशालो गरुडशे्वराः ॥ २६ ॥

अधमनारीश्वरशेश ्च नाकयकेशाः कुलान्तकाः । संहार-कवग्रहाः प्रेत-भतू-कोकट-परायणाः ॥ २७ ॥

अनन्तेशो ऽप्यनन्तात्मा मकणचूडो कवभावसाुः । कालाऽनलाः कालरूपी वेद-धमेश्वराः ककवाः ॥ २८ ॥

भगमाः स्मरहराः शम्भुाः स्वयंभाुः पीत-कुण्डलाः । जायापकतर ्याजजकूो कवलाशीशाः कशखापकताः ॥ २९ ॥

पवमतशेाः पावमणा्याः क्षेत्रपालो महीश्वराः । वाराणासी-पकतर-्मान्यो धन्यो वृष-सुवाहनाः ॥ ३० ॥

अमृतानकन्दतो मुग्धो वनमालीश्वराः कप्रयाः । काशीपकताः प्राणपकताः कालकण्ठो महशे्वराः ॥ ३१ ॥

कम्ब-ुकण्ठाः िाकन्त-वगो वगात्मा जलशासनाः । जलबुद-्बुद-वक्षश ्च जल-रेखा-मयाः पृथाुः ॥ ३२ ॥

पाकथमवेशो महीकता पृकथवी-पकरपालकाः । भूकमस्थो भूकम-पू् यश ्च क्षौणी-वृन्दारकाकचमताः ॥ ३३ ॥

शूलपाकणाः शकक्त-हस्तो पदम्गभो कहरण्य-भृत ्। भूगतम-संकस्थतो योगी योग-सभंव-कवग्रहाः ॥ ३४ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 5

पाताल-मूल-कता च पाताल-कुल-पालकाः । पाताल-नाग-मालाढ्यो दान-कता कनराकुलाः ॥ ३५ ॥

भ्रूण-हन्ता पापराकध-नागकाः काल-नागकाः । ककपलोग्र-तपाः-प्रीतो लोकोपकार-कृन ्नृपाः ॥ ३६ ॥

नृपाकचमतो नृपाथमस्थो नपृाथम-कोकट-दायकाः । पाकथमवाचमन-सन्तुष्टो महावेगी परेश्वराः ॥ ३७ ॥

परापारापारतरो महातरु-कनवासकाः । तरु-मूल-कस्थतो रुद्रो रुद्र-नाम-फलोदयाः ॥ ३८ ॥

रौद्री-शकक्त-पकताः िोधी कोप-नष्टो कवरोचनाः । असङ््येया्य-युक्तश ्च पकरणाम-कववकजमताः ॥ ३९ ॥

प्रतापी पवनाधाराः प्रशंस्याः सवम-कनणमयाः । वेद-जापी मन्त्र-जापी देवता गुरुरीश्वराः ॥ ४० ॥

श्रीनाथो गुरुदेवश ्च परनाथो गुरुाः प्रभुाः । परापर-गुरुर्-ज्ञानी तन्त्रज्ञो ऽकम -शत-प्रभााः ॥ ४१ ॥

तार्क्ष्यो गमनकारी च कालभावी कनरछजनाः । काल-कूटाऽनलाः श्रोताः पुछजपान-परायणाः ॥ ४२ ॥

पकरवार-गणाढ्यश ्च पाराशाकष-सुत-कस्थताः । कस्थकत-स्थापक-रूपश ्च रूपाऽतीतो ऽमलापकताः ॥ ४३ ॥

पतीशो भागुकरश ्चैव कालश ्चैव हकरस् तथा । वैष्णवाः प्रेम-कसन्धशु ्च तरलो वात-कवत्तहा ॥ ४४ ॥

भाव-स्वरूपो भगवान ्कनराकाशाः सनातनाः । अव्ययाः परुुषाः साक्षी चाऽच्युतो मन्दराश्रयाः ॥ ४५ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 6

मन्दराकद्र-कियानन्दो वृन्दावन-तनूद्भवाः । वाच्याऽवाच्य-स्वरूपश ्च कनममला्यो कववादहा ॥ ४६ ॥

वैद्यो वेदपरो ग्रन्थो वेद-शास्त्र-प्रकाशकाः । स्मृकत-मूलो वेद-युकक्ताः प्रत्यक्ष-कुल-देवता ॥ ४७ ॥

परीक्षको वारणा्यो महाशैल-कनषेकवताः । कवकरछच-प्रेम-दाता च जन्योल्लास-कराः कप्रयाः ॥ ४८ ॥

प्रयाग-धारी पयोऽथी च गाङ्गा-गङ्गाधराः स्मराः । गङ्गा-बुदक्ध-कप्रयो देवो गङ्गा-स्नान-कनषेकवताः ॥ ४९ ॥

गङ्गा-सकलल-संस्थो कह गङ्गा-प्रत्यक्ष-साधकाः । कगरो गङ्गा-मकणमरो मकल्लका-माल-धारकाः ॥ ५० ॥

मकल्लका-गन्ध-सपु्रेमो मकल्लका-पुष्प-धारकाः । महाद्रुमो माहावीरो महाशूरो महोरगाः ॥ ५१ ॥

महातुकष्टर ्महापुकष्टर् महालर्क्ष्मी-शभुङ्कराः । महाश्रमी महाध्यानी महाचण्डेश्वरो महान ्॥ ५२ ॥

महादेवो महाहल्ादो महाबुदक्ध-प्रकाशकाः । महाभक्तो महाशक्तो महाधतूो महामकताः ॥ ५३ ॥

महाच्छत्रधरो धारोधर-कोकट-गत-प्रभा । अद्वैतानन्द-वादी च मुक्तो भङ्ग-कप्रयोऽकप्रयाः ॥ ५४ ॥

अकतगन्धश ्चाऽकतमात्रो कनणीतान्ताः परन्तपाः । कनकणमतो ऽकनलधारी च सूर्क्ष्माकनल-कनरूपकाः ॥ ५५ ॥

महाभयङ्करो गोलो महाकववेक-भषूणाः । सुधानन्दाः पीठ-संस्थो कहङ्गुलादेश्वराः सुराः ॥ ५६ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 7

नरो नागपकताः क्रूरो भक्तानां-कामदाः प्रभुाः । नाग-माला-धरो धमी कनत्य-कमी कुलीन-कृत ्॥ ५७ ॥

कशशुपालेश्वराः कीकतम-कवकारी कलङ्ग-धारकाः । तृप्तानन्दो हृषीकेशशे्वराः पाछचाल-वल्लभाः ॥ ५८ ॥

अक्रूरशेाः पकताः प्रीकत-वधमको लोक-वधमकाः । अकतपू् यो वामदेवो दारुणो रकत-सुन्दराः ॥ ५९ ॥

महाकालाः कप्रयाहल्ादी कवनोदी पछच-चूड-धकृ ्। आद्या-शकक्त-पकताः पान्तो कवभाधारी प्रभाकराः ॥ ६० ॥

अनायास-गकतर ्बदु्कध-प्रफुल्लो नकन्द-पूकजताः । कशला-मूकतम-कस्थतो रत्न-माला-मकण्डत-कवग्रहाः ॥ ६१ ॥

बधु-श्रीदो बुधानन्दो कवबुधो बोध-वधमनाः । अर्ोराः काल-हता च कनष्कलङ्को कनराश्रयाः ॥ ६२ ॥

पीठ-शकक्त-पकताः प्रेम-धारको मोह-कारकाः । असमो कवसमो भावो ऽभावो भावो कनरीकन्द्रयाः ॥ ६३ ॥

कनरालोको कबलानन्दो कबलस्थो कवष-भकु ्पकताः । दुगा-पकतर ्दुगम-हता दीर्म-कसदध्ान्त-पूकजताः ॥ ६४ ॥

सवो दुगम-पकतर ्कवप्रो कवप्र-पूजा-परायणाः । ब्राहम्णानन्द-कनरतो ब्रहम्-कमम-समाकधकवत ्॥ ६५ ॥

कवश्वात्मा कवश्वभता च कवश्व-कवज्ञान-पूरकाः । कवश्वान्ताः करणास्थश ्च कवश्व-संज्ञा-प्रकतकष्ठताः ॥ ६६ ॥

कवश्वाधारो कवश्वपू् यो कवश्वस्थोऽकचमत इन्द्रहा । अलाब-ुभक्षणाः क्षाकन्त-रक्षो रक्ष-कनवारणाः ॥ ६७ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 8

कतकतक्षा-रकहतो हूकताः परुुहतू-कप्रयङ्कराः । पुरुषाः पुरुष-श्रेष्ठो कवलालस्थाः कुलालहा ॥ ६८ ॥

कुकटलस्थो कवकध-प्राणो कवषयानन्द-पारगाः । ब्रहम्-ज्ञान-प्रदो ब्रह्म-ज्ञानी ब्रहम्-गुणान्तराः ॥ ६९ ॥

पालकेशो कवराजश ्च वज्रदण्डो महास्त्र-धकृ ्। सवास्त्र-रक्षकाः श्रीदो कवकध-बुदक्ध-प्रपूरणाः ॥ ७० ॥

आया-पुत्रो देवराज-पूकजतो मुकन-पूकजताः । गन्धवम-पूकजताः पू्यो दानवाऽज्ञान-नाशनाः ॥ ७१ ॥

अप्सरो-गण-पू् यश ्च मत्यम-लोक-सुपूकजताः । मृत्युकजद ्करपुकजत ्प्लक्षो मृत्यछुजय इषुकप्रयाः ॥ ७२ ॥

कत्रबीजात्मा नीलकण्ठाः कक्षतीशो रोग-नाशनाः । कजताकराः प्रेम-सेव्यश ्च भकक्त-गम्यो कनरुद्यमाः ॥ ७३ ॥

कनरीहो कनरयाहल्ादाः कुमारो करप-ुपूकजताः । अजो देवात्मजो धमो ऽसन्तो मन्दमासनाः ॥ ७४ ॥

मन्दहासो मन्द-नष्टो मन्द-गन्ध-सुवाकसताः । माकणक्य-हार-कनलयो मुक्ताहार-कवभूकषताः ॥ ७५ ॥

मुकक्तदो भकक्तदश ्चैव कनवाण-पद-दानदाः । कनकवमकल्पो मोदधारी कनरातङ्को महाजनाः ॥ ७६ ॥

मुक्ता-कवद्रुम-मालाढ्यो मुक्ता-दाम-लसत-्ककटाः ॥ ७७ ॥

रत्नेश्वरो धनशेश ्च धनशे-प्राण-वल्लभाः । धनजीवी कममजीवी संहार-कवग्रहो््वलाः ॥ ७८ ॥

सङ्केताथम-ज्ञान-शून्यो महासङ्केत-पकण्डताः । सुपकण्डताः क्षेम-दाता भव-दाता भवान्वयाः ॥ ७९ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 9

ककङ्करशेो कवधाता च कवधाताुः कप्रय-वल्लभाः । कता हता कारकयता योजनाऽयोजनाश्रयाः ॥ ८० ॥

युक्तो योगपकताः श्रद्धा-पालको भूत-शङ्कराः । भूताध्यक्षो भूतनाथो भतू-पालन-तत्पराः ॥ ८१ ॥

कवभूकत-दाता भूकतश ्च महाभूकत-कववधमनाः । महालर्क्ष्मीश्वराः कान्ताः कमनीयाः कलाधराः ॥ ८२ ॥

कमलाकान्त ईशानो यमो ऽमरो मनोजवाः । मनयोगी मानयोगी मानभङ्गो कनरूपणाः ॥ ८३ ॥

अव्यक्ताऽनन्द-कनरतो व्यक्ताऽव्यक्त-कनरूकपताः । आत्मारामपकताः कृष्ण-पालको राम-पालकाः ॥ ८४ ॥

लक्षणेशो लक्षभता भावतीशाः प्रजाभवाः । भरता्यो भारतश ्च शत्रघु्नो हनमुान ्ककपाः ॥ ८५ ॥

ककप-चूडामकणाः क्षते्र-पालेशो कदक्करान्तकाः । कदशापकतर ्कदशीशश ्च कदक्पालो कह कदगम्बराः ॥ ८६ ॥

अनन्त-रत्न-चूडाढ्यो नाना-रत्नासन-कस्थताः । संकवदानन्द-कनरतो कवजयो कवजयात्मजाः ॥ ८७ ॥

जयाऽजय-कवचारश ्च भाव-चूडामणीश्वराः । मुण्ड-मालाधरस ्तन्त्री सार-तन्त्र-प्रचारकाः ॥ ८८ ॥

संसार-रक्षकाः प्राणी पछच-प्राणो महाशयाः । गरुड-ध्वज-पू्यश ्च गरुड-ध्वज-कवग्रहाः ॥ ८९ ॥

गारुडीशो मकन्त्रणीशो मैत्र-प्राण-कहताकराः । कसदक्ध-कमत्रो कमत्रदेवो जगन्नाथो नरेश्वराः ॥ ९० ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 10

नरेन्द्रेश्वर-भावस्थो कवद्या-भाव-प्रचारकवत ्। कालाकग्नरुद्रो भगवान ्प्रचण्डेश्वर-भपूकताः ॥ ९१ ॥

अलर्क्ष्मी-हारकाः क्रुद्धो करपूणां-क्षय-कारकाः । सदानन्दमयो वृद्धो धमम-साक्षी सुधांश-ुधकृ ्॥ ९२ ॥

साक्षरो करप-ुवगमस्थो दैत्यहा मुण्ड-धारकाः । कपाली रुण्ड-मालाढ्यो महाबीज-प्रकाशकाः ॥ ९३ ॥

अजेयोग्रपकताः स्वाहा-वल्लभो हेत-ुवल्लभाः । हेत-ुकप्रयानन्द-दाता हेत-ुबीज-प्रकाशकाः ॥ ९४ ॥

शु्रकत-कक्षप्र-मकण-रतो ब्रहम्-सूत्र-प्रबोधकाः । ब्रहम्ानन्दो जयानन्दो कवजयानन्द एव च ॥ ९५ ॥

सुधानन्दो बधुानन्दो कवद्यानन्दो बलीपकताः । ज्ञानानन्दो कवभानन्दो भावानन्दो नपृासनाः ॥ ९६ ॥

सवासनोग्रानन्दश ्च जगदानन्द-दायकाः । पूणानन्दो भवानन्दो ह्यमृतानन्द एव च ॥ ९७ ॥

शीतलो ऽशीकत-वषमस्थो व्यवस्था-पकरचायकाः । शीलाढ्यश ्च सुशीलश ्च शीलानन्दो पराश्रयाः ॥ ९८ ॥

सुलभो मधुरानन्दो मधुरा-मोद-मादनाः । अभदे्यो मूत्र-सछचारी कलहा्यो कवषङ्कटाः ॥ ९९ ॥

वाशभाढ्याः परानन्दो कवसमानन्द उल्बणाः । अकधपो वारुणीमत्तो मत्त-गन्धवम-शासनाः ॥ १०० ॥

शत-कोकटशरु-श्रीदो वीर-कोकट-सम-प्रभाः । अजा कवभावरी-नाथो कवषमापकूष्ण-पकूजताः ॥ १०१ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 11

कवद्यापकतर ्वेदपकतर् अप्रमेय परािमाः । रक्षोपकतर ्महावीर-पकताः प्रेमोपकारकाः ॥ १०२ ॥

वारणा-कवकप्रयानन्दो वारणेशो कवभ-ुकस्थताः । रणचण्डो रशशेश ्च रणराम-कप्रयाः प्रभुाः ॥ १०३ ॥

रणनाथी रणाह्लादाः सङ्ग्राम-प्रेत-कवग्रहाः । देवी-भक्तो देवदेवो कदकव दारुण-तत्पराः ॥ १०४ ॥

खड्गी च कवची कसदध्ाः शूली धूकलस् कवशूल-धकृ ्। धनुष्मान ्धमम-कचत्तशेो ऽकचन्न-नाग-समुाल्य-धकृ ्॥ १०५ ॥

अथोऽनथम-कप्रयो ऽप्रायो मलातीतो ऽकतसुन्दराः । काछचनाढ्यो हेममाली काछचन-शृङ्ग-शासनाः ॥ १०६ ॥

कन्दपमजेता परुुषाः ककपत्थेशो ऽकम -शेखराः । पदम्गन्धो ऽकतसद्गन्धश ्चन्द्र-शेखर-भृत ्सुखी ॥ १०७ ॥

पकवत्राधार-कनलयो कवद्यावद-्वरबीज-भृत ्। कन्दपम-सदृशाकारो मायाकजद ्व्याघ्र-चमम-धकृ ्॥ १०८ ॥

अकतसौन्दयम-चूडाढ्यो नाग-कचत्र-मकण-कप्रयाः । अकतगण्डाः कुम्भकणमाः कुरुजेता कवीश्वराः ॥ १०९ ॥

एक-मुखो कद्व-तुण्डश ्च कद्व-कवधो वेद-शासनाः । आत्माश्रयो गुरुमयो गुरु-मन्त्र-प्रदायकाः ॥ ११० ॥

शौरी-नाथो ज्ञान-मागी कसदध्-मागी प्रचण्डगाः । नामगाः क्षेत्रगाः क्षेत्रो गगन-ग्रकन्थ-भेदकाः ॥ १११ ॥

गाणापत्य-वसाच-्छन्नो गाणापत्य-वसादवाः । गम्भीरो ऽकतसुसूर्क्ष्मश ्च गीत-वाद्य-कप्रयंवदाः ॥ ११२ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 12

आहल्ादोद्रेककारी च सदाहल्ादी मनोगकताः । कशव-शकक्त-कप्रयाः श्याम-वणमाः परम-बान्धवाः ॥ ११३ ॥

अकतकथ-कप्रयकरो कनत्यो गोकवन्देशो हरीश्वराः । सवेशो भाकवनी-नाथो कवद्यागभो कवभाण्डकाः ॥ ११४ ॥

ब्रहम्ाण्ड-रूप-कता च ब्रहम्ाण्ड-धमम-धारकाः । धमाणमवो धमम-मागी धमम-कचन्ता-सुकसदक्धदाः ॥ ११५ ॥

अस्थाकस्थतो ह्याकस्तकश ्च स्वकस्त-स्वच्छन्द-वाचकाः । अन्नरूपी अन्नकस्थो मानदाता महामनााः ॥ ११६ ॥

आद्या-शकक्त-प्रभुर ्मात-ृवणम-जाल-प्रचारकाः । मातृका-मन्त्र-पू्यश ्च मातकृा-मन्त्र-कसदक्धदाः ॥ ११७ ॥

मात-ृकप्रयो मात-ृपू् यो मातकृा-मण्डलेश्वराः । भ्राकन्त-हन्ता भ्राकन्त-दाता भ्रान्तस्थो भ्राकन्त-वल्लभाः ॥ ११८ ॥

॥ फलश्रकुताः ॥

इत्येतत ्ककथत ंनाथ सहस्र-नाम-मङ्गलम ्। अष्टोत्तर ंमहापुण्यं स्वगीय ंभुकव दुलमभम ्॥ ११९ ॥

यस्य-श्रवण-माते्रण नरो-नारायणो-भवेत ्। अप्रकाश्य ंमहागुह्य ंदेवानां अप्यगोचरम् ॥ १२० ॥

फलं कोकट-वषम-शतैर ्वक्तु-ंन-शक्यत-ेबधुैाः । यस्य-स्मरणमाकृत्य योकगनी-योग-पारगाः ॥ १२१ ॥

सोक्षणाः सवम-कसदध्ीनां त्रैलोक्य ेसचराचरे । देवाश ्च बहवाः सकन्त योकगनस ्तत्त्व-कचन्तकााः ॥ १२२ ॥

पठनाद ्धारणाज ्ज्ञानी महापातक-नाशकाः । आयुर् आरोग्य सम्पकत्तर ्बृंकहतो भवकत ध्रुवम ्॥ १२३ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 13

सङ्ग्राम ेग्रहभीतौ च महारण्य ेजल ेभय े। वार-ंएकं-पठेद-्यस्-त ुस भवेद् देव-वल्लभाः ॥ १२४ ॥

सवेषां मान-संभङ्गी योकगराड् भवकत क्षणात ्। पूजां कृत्वा कवशेषणे याः पठेन ्कनयताः शुकचाः ॥ १२५ ॥

स सवम-लोक-नाथाः स्यात ्परमानन्दं-आप्नुयात ्। एकपीठ ेजपेद ्यस ्त ुकामरूप ेकवशषेताः ॥ १२६ ॥

कत्रकाल ंवाऽथ षट्काल ंपकठत्वा योकगराड् भवेत ्। आकाश-गाकमनीं कसदक्ध ंगुकटका-कसदक्ध ंएव च ॥ १२७ ॥

प्राप्नोकत साधकेन्द्रस् त ुराजत्व ंकह कदन ेकदन े। सवमदा याः पठेन ्कनत्य ंसवमज्ञाः सुकुशाग्रधीाः ॥ १२८ ॥

अवश्य ंयोकगनां-श्रषे्ठाः कामजेता महीतल े। अज्ञानी-ज्ञानवान-्सद्यो ऽधनी-च-धनवान-्भवेत ्॥ १२९ ॥

सवमदा-राज-सम्मान ंपछचत्व-ंनाऽकस्त तस्य कह । गल ेदकक्षण-बाहौ च धारयेद् यस ्त ुभकक्तताः ॥ १३० ॥

आकचरात-्तस्य-कसदक्धाः-स्यान ्नाऽत्र-काया-कवचारणा । अवधतूेश्वरो भूत्वा राजत ेनाऽत्र संशयाः ॥ १३१ ॥

रक्त-चन्दन-युक्तने हकरद्रा-कुङ्कुमने च । सेफाकलका-पुष्प-दण्डैर ्दल-सङ्कुल-वकजमतैाः ॥ १३२ ।

कमकलत्वा यो कलखते् स्तोत्र ंकेवलं चन्दनाम्भसा । स भवेत ्पावमती-पतु्राः क्षणाद ्वा द्वादशाहकन ॥ १३३ ॥

एकमास ंकद्वमास ंवा कत्रमास ंवषममेव च । जीवन-्मुक्तो धारकयत्वा सहस्र-नाम-कीतमनम ्॥ १३४ ॥

Sri Paranatha Sahasranama Stotram – Rudra Yamalam

K. Muralidharan ([email protected]) 14

पकठत्वा तद-्कद्व-गुणशाः पुण्यं कोकट-गुण ंलभेत ्। ककं अन्य ंकथकयष्याकम सावम-भौमेश्वरो-भवेत ्॥ १३५ ॥

कत्रभुवन-गणनाथो योकगनीशो धनाढ्यो । मकत-सुकवमल-भावो दीर्म-काल ंवसेत ्साः ।

इह पठकत भवानी-वल्लभाः स्तोतर्-सारं । दश-शत-ंअकभधेय ंज्ञान ंअष्टोत्तर ंच ॥ १३६ ॥

॥ इकत श्रीरुद्र-यामल ेउत्तर-तन्त्र े श्रीपरनाथ सहस्रनाम स्तोत्र ंसम्पणूमम ्॥