sr¯ı purus ´ .a su¯kta mantra bhagavat pu¯ja vidhi filesr¯ı purus´ .a su¯kta mantra...

1
´ Sr¯ ı Purus . a S¯ ukta Mantra Bhagavat P¯ uja Vidhi (Transliterated from original Gaud . ¯ ıya Mat . ha Arcana Paddhati 1935 by Gaura Ke´ sava d¯asa, for more info email: [email protected]) 1. o ˙ m sahasra´ ırs . ¯apurus . ah . sahasr¯aks . ah . sahasrap¯at | sa bh¯ umi ˙ m vi´ svato vr . tv¯a’tyatis . t . hadda´ s¯a˙ ngulam || iti¯asanam || 2. o ˙ m purus . a eveda ˙ m sarva ˙ m yadbh¯ uta ˙ m yacca bhavyam | ut¯amr . tatvasye´ s¯anoyadannen¯atirohati || itisv¯agatam || 3. o ˙ met¯av¯anasyamahim¯a’tojy¯ay¯a˙ sca purus . ah . | p¯ado’syavi´ sv¯abh¯ ut¯anitrip¯adasy¯amr . ta ˙ m divi || itip¯adyam || 4. o ˙ mtrip¯ad¯ urdhva udait purus . ah . p¯ado’syeh¯abhavatpunah . | tato vi´ sva ˙ nvyakr¯amats¯a´ san¯a’na´ sane abhi || iti arghyam || 5. o ˙ mtasm¯atvir¯ad . aj¯ayatavir¯ajoadhip¯ urus . ah . | sa j¯ato atyaricyata pa´ sc¯adbh¯ umim atho purah . || iti¯acaman¯ ıyam || 6. o ˙ m tasm¯at yaj˜ n¯atsarvahutah . sa ˙ mbhr . ta ˙ m pr . s . ad¯ajyam | pa´ mst¯a˙ scakrev¯ayavy¯an¯aran . y¯agr¯amy¯a´ sca ye || iti madhuparkah . || 7. o ˙ m tasm¯at yaj˜ n¯atsarvahutar . cah . s¯am¯anijaj˜ nire | chand¯a˙ msi jaj˜ niretasm¯atyajustasm¯adaj¯ayata || itisn¯anam || 8. o ˙ mtasm¯ada´ sv¯aaj¯ayantayekecobhay¯adatah . | g¯avohajaj˜ niretasm¯attasm¯atj¯at¯aaj¯avayah . || iti vastram || 9. o ˙ m ta ˙ m yaj˜ na ˙ m barhis . i prauks . an purus . mj¯atamagratah . | tenadev¯aayajantas¯adhy¯ar . s . aya´ sca ye || iti yaj˜ nas¯ utram || 10. o ˙ m yat purus . m vyadadhuh . katidh¯avyakalpayan | mukha ˙ m kim asya kau b¯ah¯ uk¯a¯ urup¯ad¯aucyete || iti ala ˙ nk¯arah . || 11. o ˙ mbr¯ahman . o’syamukham¯as¯ ıdb¯ah¯ ur¯ajanyah . kr . tah . | ¯ uruh . tad asya yad vai´ syah . padbhy¯a˙ udroaj¯ayata || iti gandhah . || 12. o ˙ mcandram¯amanasoj¯ata´ scaks . oh . uryoaj¯ayata | mukh¯adindra´ sc¯agni´ scapr¯an . ¯adv¯ayuraj¯ayata || iti pus . pam || 13. o ˙ mn¯abhy¯a¯as¯ ıd antariks . ırs . n . odyauh . samavarttata | padbhy¯a˙ m bh¯ umirdi´ sah . ´ srotr¯attath¯alok¯amakalpayan || iti dh¯ upah . || 14. o ˙ m yat purus . en . a havis . ¯adev¯ayaj˜ nam atanvata | vasantoasy¯as¯ ıd¯ajya˙ m gr¯ ıs . ma idhmah . ´ sarad havih . || iti d¯ ıpah . || 15. o ˙ msapt¯asy¯asanparidhayastrih . sapta samidhah . kr . t¯ah . | dev¯a yad yaj˜ na ˙ mtanv¯an¯aabadhnanpurus . m pa´ sum || iti naivedyam || 16. o ˙ m yaj˜ nena yaj˜ namayajantadev¯ast¯anidharm¯an . ipratham¯any¯asan | te ha n¯aka˙ mmahim¯anah . sacanta yatra p¯ urves¯adhy¯ah . santidev¯ah . || itinamask¯ara ||

Upload: phamhanh

Post on 15-Mar-2018

217 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: Sr¯ı Purus ´ .a Su¯kta Mantra Bhagavat Pu¯ja Vidhi fileSr¯ı Purus´ .a Su¯kta Mantra Bhagavat Pu¯ja Vidhi (Transliterated from original Gaud.¯ıya Mat.ha Arcana Paddhati

Srı Purus.a Sukta Mantra Bhagavat Puja Vidhi

(Transliterated from original Gaud. ıya Mat.ha Arcana Paddhati 1935

by Gaura Kesava dasa, for more info email: [email protected])

1. om sahasrasırs.a purus.ah. sahasraks.ah. sahasrapat |sa bhumim visvato vr.tva’tyatis.t.haddasangulam || iti asanam ||

2. om purus.a evedam sarvam yadbhutam yacca bhavyam |utamr.tatvasyesano yad annenatirohati || iti svagatam ||

3. om etavan asya mahima’tojyayamsca purus.ah. |pado’sya visva bhutani tripad asyamr.tam divi || iti padyam ||

4. om tripad urdhva udait purus.ah. pado’syehabhavat punah. |tato visvan vyakramat sasana’nasane abhi || iti arghyam ||

5. om tasmat virad. ajayata virajo adhi purus.ah. |sa jato atyaricyata pascad bhumim atho purah. || iti acamanıyam ||

6. om tasmat yajnat sarvahutah. sambhr.tam pr.s.adajyam |pasumstamscakre vayavyan aran. ya gramyasca ye || iti madhuparkah. ||

7. om tasmat yajnat sarvahuta r.cah. samani jajnire |chandamsi jajnire tasmat yajustasmad ajayata || iti snanam ||

8. om tasmad asva ajayanta ye ke cobhayadatah. |gavo ha jajnire tasmat tasmat jata aja vayah. || iti vastram ||

9. om tam yajnam barhis.i prauks.an purus.am jatamagratah. |tena deva ayajanta sadhya r.s.ayasca ye || iti yajnasutram ||

10. om yat purus.am vyadadhuh. katidha vyakalpayan |mukham kim asya kau bahu ka uru pada ucyete || iti alankarah. ||

11. om brahman.o’sya mukham asıd bahu rajanyah. kr.tah. |uruh. tad asya yad vaisyah. padbhyam sudro ajayata || iti gandhah. ||

12. om candrama manaso jatascaks.oh. suryo ajayata |mukhad indrascagnisca pran. ad vayurajayata || iti pus.pam ||

13. om nabhya asıd antariks.am sırs.n. odyauh. samavarttata |padbhyam bhumirdisah. srotrat tatha lokam akalpayan || iti dhupah. ||

14. om yat purus.en. a havis.a deva yajnam atanvata |vasanto asyasıdajyam grıs.ma idhmah. sarad havih. || iti dıpah. ||

15. om saptasyasan paridhayastrih. sapta samidhah. kr.tah. |deva yad yajnam tanvana abadhnan purus.am pasum || iti naivedyam ||

16. om yajnena yajnam ayajanta devastani dharman. i prathamanyasan |te ha nakam mahimanah. sacanta yatra purve sadhyah. santi devah. || iti namaskara ||