sri rudhraprasna - veda geetha...

21
http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 1 Rudram, Chamakam, Purusha Suktam, Narayana Suktam, Durga Suktam, Shanti mantra Table of Contents SrI rudhrapraSna: ...................................................................................................................................1 || ~namakam || .....................................................................................................................................1 || camakapraSna: || ..............................................................................................................................8 purusha sUktham..................................................................................................................................13 ~nArayaNa sUktham ............................................................................................................................15 dhurgA sUktham ..................................................................................................................................17 SA~nthi ma~nthrA: ..............................................................................................................................18 ma~nthra pushpam ...............................................................................................................................19 Note: The text in this document is formatted differently from the usual Sanskrit texts. I have tried to be more phonetic to help the reader follow it more easily when others chant it. Please let me know if there are errors in these. Those who are interested in chanting these should learn formally from a guru to ensure proper pronunciation and intonations. V. Subramanian (nayanmars @ yahoo.com) ======================================================== SrI rudhrapraSna: || ~namakam || || laGunyAsa: || Om gaNAnA''m thvA gaNapathig(\)m havAmahE kavim kavInAm-upamaSra vasthamam | jyEshTa rAjam brahmaNAm brahmaNaspatha Ana:(S)-Sru\Nvan-nUthiBis-sIdha-sAdhanam | (SrI) mahA-gaNapathayE ~nama: || asyaSrI rudhrADHyAya(p) praSna mahAma~nthrasya, aGOra ru\shi:, anushtup Ca~ndha:, sa~ngkarshaNa mUrthi(s) svarUpO yOsA-vAdhithya:(p) paramapurusha:(s) sa Esha rudhrO dhEvathA | ~nama:(S) SivAyEthi bIjam | SivatharA-yEthi Sakthi: | mahAdhEvA-yEthi kIlakam | SrI sAmba sadhASiva(p) prasAdha sidhDHyarTHE japE viniyOga: || Om, agni-hOthrAth-manE a~nggushTAB-yA~n' ~nama: | dharSa-pUrNa-mAsAth-manE tharjanIB-yA~n' ~nama: | cAthur-mAs-yAthmanE maDHyamAB-yA~n' ~nama: | ~nirUDa-paSuba~nDHAth-manE anAmikAB-yA~n' ~nama: | jyOthishtO-mAthmanE kanishTikAB-yA~n' ~nama: |

Upload: nguyenhanh

Post on 28-Mar-2018

318 views

Category:

Documents


9 download

TRANSCRIPT

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 1

Rudram, Chamakam, Purusha Suktam, Narayana Suktam, Durga Suktam, Shanti mantra

Table of Contents

SrI rudhrapraSna: ...................................................................................................................................1|| ~namakam || .....................................................................................................................................1|| camakapraSna: || ..............................................................................................................................8

purusha sUktham..................................................................................................................................13~nArayaNa sUktham............................................................................................................................15dhurgA sUktham ..................................................................................................................................17SA~nthi ma~nthrA:..............................................................................................................................18ma~nthra pushpam ...............................................................................................................................19

Note: The text in this document is formatted differently from the usual Sanskrit texts. I have tried tobe more phonetic to help the reader follow it more easily when others chant it. Please let me know ifthere are errors in these. Those who are interested in chanting these should learn formally from aguru to ensure proper pronunciation and intonations.

V. Subramanian (nayanmars @ yahoo.com)========================================================

SrI rudhrapraSna:

|| ~namakam ||

|| laGunyAsa: ||

Om gaNAnA''m thvA gaNapathig(\)m havAmahE kavim kavInAm-upamaSra vasthamam |jyEshTa rAjam brahmaNAm brahmaNaspatha Ana:(S)-Sru\Nvan-nUthiBis-sIdha-sAdhanam |(SrI) mahA-gaNapathayE ~nama: ||

asyaSrI rudhrADHyAya(p) praSna mahAma~nthrasya, aGOra ru\shi:,anushtup Ca~ndha:,sa~ngkarshaNa mUrthi(s) svarUpO yOsA-vAdhithya:(p) paramapurusha:(s) sa Esha rudhrOdhEvathA |~nama:(S) SivAyEthi bIjam |SivatharA-yEthi Sakthi: |mahAdhEvA-yEthi kIlakam |SrI sAmba sadhASiva(p) prasAdha sidhDHyarTHE japE viniyOga: ||

Om, agni-hOthrAth-manE a~nggushTAB-yA~n' ~nama: |dharSa-pUrNa-mAsAth-manE tharjanIB-yA~n' ~nama: |cAthur-mAs-yAthmanE maDHyamAB-yA~n' ~nama: |~nirUDa-paSuba~nDHAth-manE anAmikAB-yA~n' ~nama: |jyOthishtO-mAthmanE kanishTikAB-yA~n' ~nama: |

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 2

sarva(k)-krathvAth-manE kara thala kara pru\shTAB-yA~n' ~nama: |agni-hOthrAth-manE hru\dhayAya ~nama: |dharSa-pUrNa-mAsAth-manE SirasE svAhA |cAthur-mAs-yAthmanE SiKAyai vashat(\)|~nirUDa-paSuba~nDHAth-manE kavacAya hum |jyOthishtO-mAthmanE ~nEthra(th)-thrayAya vaushat(\) |sarva-krathvAth-manE asthrA-yaPat(\) |BUr-Buva:(s)-suvarOm-ithi dhigba~nDHa: ||

DHyAnam

ApAthALana-Ba:sTHalA~ntha Buvana brahmANda mAvis Purath(\) #jyOthi:(s) sPAtika li~ngga mauli vilasath pUrNE~ndhu-vA~nthAmru\thai: |asthO kAplutha mEka mISa maniSam rudhrAnu vAkA~njjapan(\) #DHyAyE dhIpsitha sidhDHayE dhruva padham viprO Bishi~nj(j)-jEcCivam ||

brahmANda(v) vyAptha dhEhA Basitha himarucA BAsamAnA Buja~nggai: #kaNTE kAlA: kapardhA: kalitha SaSikalAS caNda kOdhaNda hasthA: |thryakshA rudhrAksha mAlA: prakatitha viBavA: SAmBavA mUrthi BEdhA: #rudhrA: SrI-rudhra sUktha(p) prakatitha viBavA ~na:(p) prayacCa~nthu sauKyam ||

[Om] Sa~njcamE mayaScamE priya~njcamEnu kAmaScamE kAmaScamE saumanasaScamEBadhra~njcamE SrEyaScamE vasyaScamE yaSaScamE BagaScamE dhraviNa~njcamEya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamE viSva~njcamE mahaScamEsamviccamE j~njAthra~njcamE sU+ScamE prasU+ScamE sIra~njcamE layaScamaru\tha~njcamE mru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamEDHIrgAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamE Sayana~njcamEsUshAcamE sudhina~njcamE ||

Om SA~nthi:(S) SA~nthi:(S) SA~nthi: ||

|| ithi laGunyAsa ||

SrI rudhrapraSna:praTHamOnuvAka:

|| Om ~namO BagavathE rudhrAya ||

Om ~namasthE rudhra manyava uthOtha ishavE ~nama: |~namasthE asthu DHanvanE bAhuByAm-uthathE ~nama: || 1.1||

yAtha ishu:(S) SivathamA Sivam baBUva thE DHanu: |SivA SaravyA yAthava thayAnO rudhra mru\daya || 1.2||

yAthE rudhra SivA thanUra GOrA pApa kASinI |thayAnas-thanuvA Sa~nthamayA giriSa~nthA-BicAkaSIhi || 1.3||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 3

yAmishum giriSa~ntha hasthE biBarshyasthavE |SivAm girithra-thAm kurumA-hig(\)msI:(p) purusham jagath(\) || 1.4||

SivEna vacasA thvA giriSAcCA vadhAmasi |yaTHAna:(s) sarvamij jagadha yakshmag(\)m sumanA asath(\) || 1.5||

aDHyavOcadhaDHi vakthA praTHamO dhaivyO Bishak(\) |ahIg(\)Sca sarvA''~nj-jamBaya~nth-sarvA''Sca yAthu DHAnya: || 1.6||

asauyas thAmrO aruNa utha baBru:(s) suma~nggala: |yE cEmAg(\)m rudhrA aBithO dhikshu SrithA: sahasraSOvai shAg(\)m hEda ImahE || 1.7||

asauyO vasarpathi ~nIlagrIvO vilOhitha: |uthainam gOpA adhru\San-adhru\Sannudha hArya: |uthainam viSvA BUthAni sadhru\shtO mru\dayAthi~na: || 1.8||

~namO asthu ~nIlag-rIvAya sahas-rAkshAya mIDushE'' |aTHOyE asya sathvA nOham thEByO karannama: || 1.9||

pramu~njca DHanvanas(th) thvamuBayOr-ArthniyOrjyAm |yASca thE hastha ishava: parAthA BagavO vapa || 1.10||

avathathya DHanusthvag(\)m sahasrAksha SathEshuDHE |~niSIrya SalyAnAm muKA SivOna:(s) sumanA Bava || 1.11||

vijyam DHanu: kapardhinO viSalyO bANavAg(\)m utha |anESan nasyEshava ABurasya ~nisha~nggaTHi: || 1.12||

yAthE hEthirmIDushtama hasthE baBUva thE DHanu: |thayAsmAn(\) viSvathas(th) thvamayakshmayA paribBuja || 1.13||

~namasthE asthvAyu DHAyAnA thathAya DHru\shNavE'' |uBAByAm-uthathE ~namO bAhuByAm thava DHanvanE || 1.14||

parithE DHanvanO hEthirasmAn vruNakthu viSvatha: |aTHOya ishuDHisthavArE asmanniDHE hitham || 1.15|| [SamBavE ~nama: ]

~namasthE asthu Bagavan viSvESvarAya mahAdhEvAya thryambakAya thripurA~nthakAyathrikAlAgni kAlAya [thrikAgni kAlAya] kAlAgni rudhrAya ~nIlakaNTAya mruthyu~njjayAyasarvESvarAya sadhASivAya SrIman mahAdhEvAya ~nama: || 2.0||

dhvithIyOnuvAka:

~namO hiraNya bAhavE sE-nAnyE dhiSA~njca pathayE ~namO ~namOvru\kshEByO harikESEBya:(p) paSUnAm+ pathayE ~namO ~nama:(s)

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 4

saspi~njjarA yathvishImathE paTHInAm+ pathayE ~namO ~namObaBluSAya vivyADHinEnnA nAm+ pathayE ~namO ~namOharikESAyOpa vIthinE pushtA nAm+ pathayE ~namO ~namOBavasya hEthyai jagathAm+ pathayE ~namO ~namOrudhrAyA thathAvinE kshEthrA NAm+ pathayE ~namO ~nama:(s)sUthAyA ha~nthyAya vanA nAm+ pathayE ~namO ~namO || 2.1||rOhithAya(s) sTHapathayE vru\kshA NAm+ pathayE ~namO ~namOma~nthriNE vANijAya kakshA NAm+ pathayE ~namO ~namOBuva~nthayE vArivaskru\thA yaushaDHI nAm+ pathayE ~namO ~namauccair GOshAyA(k) kra~ndhayathE paththI nAm+ pathayE ~namO ~nama:(k)kru\thsna vIthAya DHAvathE sathva nAm+ pathayE ~nama: || 2.2||

thru\thIyOnuvAka:

~nama:(s) sahamAnAya ~niv yADHina AvyADHinI nAm+ pathayE ~namO ~nama:(k)kakuBAya ~nisha~nggiNE'' sthEnA nAm+ pathayE ~namO ~namO~nisha~nggiNa ishuDHimathE thaskarA NAm+ pathayE ~namO ~namOva~njcathE pariva~njcathE sthAyU nAm+ pathayE ~namO ~namO~nicEravE paricarAyA raNyA nAm+ pathayE ~namO ~nama:(s)sru\kAviByO jiGAg(\)m sadhByO mushNa thAm+ pathayE ~namO ~namOsimadhByO ~naktha~njcaradhBya:(p) prakru\~nthA nAm+ pathayE ~namO ~namaushNIshiNE giricarAya kulu~njcA nAm+ pathayE ~namO ~nama || 3.1||ishumadhByO DHanvAviByaSca vO ~namO ~namaAthan vAnEBya:(p) prathidha DHAnEByaSca vO ~namO ~namaAyacCadhByO visru\jadhByaSca vO ~namO ~namO(s)syadhByO vidhyadhByaSca vO ~namO ~namaAsInEBya: SayAnEByaSca vO ~namO ~nama:(s)svapadhByO jAgradhByaSca vO ~namO ~nama(s)sthishTadhByO DHAvadhByaSca vO ~namO ~nama:(s)saBABya: saBApathiByaSca vO ~namO ~namOaSvEByO(S) SvapathiByaSca vO ~nama: || 3.2||

cathurTHOnuvAka:

~nama Av yADHinI''ByO viviDHya~nthIByaSca vO ~namO ~namaugaNAByas thru\g(\)m hathIByaSca vO ~namO ~namOgru\thsEByO gruthsa pathiByaSca vO ~namO ~namOvrAthE''ByO vrAtha pathiByaSca vO ~namO ~namOgaNEByO gaNapathiByaSca vO ~namO ~namOvirUpEByO viSva rUpEByaSca vO ~namO ~namOmahadhBya:(ha) kshulla kEByaSca vO ~namO ~namOraTHiByO raTHEByaSca vO ~namO ~namO || 4.1||raTHE''ByO raTHapathiByaSca vO ~namO ~nama:(s)sEnA''Bya: sEnA niByaSca vO ~namO ~nama:(ha)kshaththru\Bya: sa~nggrahI(th) thru\ByaSca vO ~namO ~namasthakshaByO raTHakArE-ByaSca vO ~namO ~nama:

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 5

kulAlEBya: karmArE''ByaSca vO ~namO ~nama:pu~njjishtE''ByO ~nishAdhEByaSca vO ~namO ~namaishukru\dhByO DHanvakru\dhByaSca vO ~namO ~namOmrugayuBya: SvaniByaSca vO ~namO ~nama:(S)SvaBya: SvapathiByaSca vO ~nama: || 4.2||

pa~njcamOnuvAka:

~namO BavAya ca-rudhrAya ca-~nama: SarvAyaca-paSu pathayE ca-~namO ~nIla(g) grIvAya ca-Sithi kaNTAyaca-~nama:(k) kapardhinE ca-vyuptha kESAyaca-~nama:(s) sahas-rAk-shAya ca-Satha DHanvanEca-~namO giriSAya caSipi vishtAyaca-~namO mIDushtamAya cEshumathEca-~namO'' hrasvAya ca-vAmanAyaca-~namO bru\hathE ca-varshIyasEca-~namO vru\dhDHAya ca-samvru\dhDHvanE || 5.1||ca-~namO agriyAya capraTHamAyaca-~nama ASavE cAjirAyaca-~nama: SIGriyAya caSIByAyaca-~nama UrmyAya cAvasvanyAyaca-~nama: srOthasyAya cadhvIpyAya ca || 5.2||

shashTOnuvAka:

~namO'' jyEshTAya cakanishTAyaca-~nama: pUrva jAya cApara jAyaca-~namO maDHya mAya cApa galBAyaca-~namO jaGanyAya cabuDHniyAyaca-~nama: sOByAya caprathi saryAyaca-~namO yAmyAya ca kshEmyAyaca-~nama urvaryAya caKalyAyaca-~nama: SlOkyAya cAva sAnyAyaca~namO vanyAya cakakshyAyaca-~nama: SravAya caprathiSravAya || 6.1||ca-~nama ASu shENAya cASuraTHAyaca-~nama: SUrAya cAva Bi~ndhathEca-~namO varmiNE cavarUTHinEca-~namO bilminE cakavacinEca ~nama: SruthAya caSrutha sEnAya ca || 6.2||

sapthamOnuvAka:

~namO dhu~ndhuByAya cAha nanyAya ca-~namO DHru\shNavE ca-pramru\SAyaca-~namO dhUthAya ca-prahithAya ca-~namO ~nisha~nggiNE cEshuDHimathEca-~namas thIkshNEshavE cAyuDHinE ca-~nama: svAyuDHAya ca-suDHanvanE

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 6

ca-~nama:(s) sruthyAya ca-paTHyAya ca-~nama:(k) kA+tyAyaca-~nI+pyAya ca-~nama:(s) sU+dhyAya ca-sarasyAya ca-~namO ~nA+dhyAyaca-vaiSa~nthAya || 7.1||ca-~nama:(k) kUpyAya cA vatyAya ca-~namO varshyAya cA varshyAyaca-~namO mE+GyAya ca-vidhyuthyAya ca-~nama I+DHriyAya cA thapyAyaca-~namO vAthyAya ca-rEshmiyAya ca-~namO vA+sthavyAya cavA+sthupAya ca || 7.2||

ashtamOnuvAka:

~nama:(s) sOmAya ca-rudhrAya ca-~namas thAmrAya cAruNAyaca-~nama:(S) Sa~nggAya ca-paSupathayE ca-~nama ugrAya ca-BImAyaca-~namO agrEva DHAya ca-dhUrEva DHAyaca-~namO ha~nthrE ca-hanIyasE ca-~namO vru\kshEByO harikESEByO~namasthArAya ~nama:(S) SamBavE ca-mayOBavEca-~nama:(S) Sa~ngkarAya ca-mayaskarAyaca-~nama:(S) SivAya caSivatharAya || 8.1||ca-~namas thIrTHyAya ca-kUlyAyaca-~nama:(p) pAryAya cA+vAryAyaca-~nama:(p) pratharaNAya cO+ththaraNAyaca-~nama A+thAryAya cA+lAdhyAyaca-~nama:(S) SashpyAya ca-PEnyAyaca-~nama:(s) sikathyAya ca-pravAhyAya ca || 8.2||

~navamOnuvAka:

~nama iriNyAya ca-prapaTHyAyaca-~nama:(k) kig(\)mSilAya ca-kshayaNAyaca-~nama:(k) kapardhinE ca-pulasthayEca-~namO gOshTyAya ca-gru\hyAyaca-~namas thalpyAya ca-gEhyAyaca-~nama:(k) kAtyAya ca-gah varEshTAyaca-~namO'' hru\dhayyAya ca-~nivEshpyAyaca-~nama:(p) pAg(\)msavyAya ca-rajasyAyaca-~nama:(S) SushkyAya ca-harithyAyaca-~namO lOpyAya cO+lapyAya || 9.1||ca-~nama UrvyAya ca-sUrmyAyaca-~nama:(p) parNyAya ca-parNa SadhyAyaca-~namO paguramANAya cABiGnathEca-~nama AK-KidhathE ca-praK-KidhathEca-~namO va:(k)-kiri-kEByO dhEvA-nAg(\)m hru\dhayEByO~namO vikshINa kEByO ~namO vicinvath kEByO-~nama Anir hathEByO ~nama AmIvath kEBya: || 9.2||

dhaSamOnuvAka:

dhrApE a~nDHasaspathE dharidhran nIlalOhitha |

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 7

EshAm purushANAm-EshAm paSUnAm mABEr mArO mO EshAmki~njca ~nAmamath(\) || 10.1||

yAthE rudhra SivA thanU: SivA viSvAha BEshajI |SivA rudhrasya BEshajI thayAnO mru\da jIvasE'' || 10.2||

imAg(\)m rudhrAya thavasE kapardhinE'' kshayadhvIrAya(p) praBarAmahE mathim |yaTHAna:(S) Samasadh dhvipadhE cathushpadhE viSvam pushtam grAmEasmin nanAthuram || 10.3||

mru\dAnO rudhrO thanO mayaskru\DHi kshayadhvIrAya ~namasA viDHE mathE |yacCa~njca yOSca manurAyajE pithA thadhaSyAma thava rudhra(p) praNIthau || 10.4||

mAnO mahA~ntham-utha mAnO arBakam mAna uksha~ntham-utha mAna ukshitham |mAnOvaDHI:(p) pitharam mOtha mAtharam priyA mAnas thanuvO rudhra rIrisha: || 10.5||

mAnas thOkE thanayE mAna Ayushi mAnO gOshu mAnO aSvEshu rIrisha: |vIrAn mAnO rudhra BAmithOvaDHIr havishma~nthO ~namasA viDHEmathE || 10.6||

ArAththE gOGna utha pUrushaGnE kshayadhvIrAyasum ~namasmE thE asthu |rakshA canO aDHi ca dhEva brUhyaTHA cana:(S) Sarma yacCadh vibarhA:'' || 10.7||

sthuhi Srutham garthasadham yuvAnam mru\ganna BIma-mupahathnu-mugram |mru\dA jarithrE rudhrastha vAnO anya~nthE asman nivapa~nthu sEnA:'' || 10.8||

pariNO rudhrasya hEthirvru\Nakthu parithvEshasya dhurmathiraGAyO: |ava sTHirA maGavadhByas thanushva mIDvas thOkAya thanayAya mrudaya || 10.9||

mIDushtama Sivathama SivOna:(s) sumanA Bava |paramE vruksha AyuDHan niDHAya kru\ththim vasAna Acara pinA kamviB radhAgahi ||10.10||

vikiridha vilOhitha ~namasthE asthu Bagava: |yAsthE sahasrag(\)m hEthayOnyamas mannivapa~nthu thA: || 10.11||

sahasrANi sahasraDHA bAhuvOsthava hEthaya: |thAsAm-ISAnO Bagava:(p) parAcInA muKA kru\DHi || 10.12||

EkAdhaSOnuvAka:

sahasrANi sahasraSOyE rudhrA aDHi BUmyA''m |thEshAg(\)m sahasrayOjanE vaDHanvAni thanmasi || 11.1||

asmin mahathyarNavE''~ntharikshE BavA aDHi || 11.2||~nIlagrIvA: SithikaNTA:'' SarvA aDHa:(ha) kshamAcarA: || 11.3||~nIlagrIvA: SithikaNTA-dhivag(\)m rudhrA upaSrithA: || 11.4||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 8

yE vru\kshEshu saspi~njjarA ~nIlagrIvA vilOhithA: || 11.5||yE BUthAnAm aDHipathayO viSiKAsa:(k) kapardhina: || 11.6||yE annEshu viviDHya~nthi pAthrEshu pibathO janAn(\) || 11.7||yE paTHAm paTHirakshaya aila bru\dhA yavyuDHa: || 11.8||yE thIrTHAni pracara~nthi sru\kAva~nthO ~nisha~nggiNa: || 11.9||ya EthAva~nthaSca BUyAg(\)msaSca dhiSO rudhrA vithasTHirE |thEshAg(\)m sahasra yOjanE vaDHanvAni thanmasi || 11.10||

~namO rudhrEByO yEpru\THivyAm yE''~ntharikshE yEdhivi yEshA mannam vAthOvarshamishavas-thEByO dhaSa-prAcIr dhaSa-dhakshiNA dhaSa-prathIcIr dhaSOdhIcIrdhaSOrDHvAs thEByO ~namasthE ~nO mru\daya~nthu thEyam dhvishmO yaSca ~nOdhvEshtitham vO jamBE dhaDHAmi || 11.11||

thryambakam yajAmahE suga~nDHim pushti varDHanam |urvA rukamiva ba~nDHanAn mru\thyOr mukshIya mAmru\thA''th(\) || 1||

yO rudhrO agnauyO apsuyaOsha DHIshu yO rudhrO viSvA BuvanA vivESa thasmai rudhrAya~namO asthu || 2||

thamush-tuhiya:s vishu: suDHanvA yO viSvas yakshayathi BEshajasya |yakshvA'' mahEsau'' manasAya rudhram ~namO''Bir dhEvamasura~ndhu vasya || 3||

ayam mE hasthO BagavAn-ayam mE Bagavaththara: |ayam mE'' viSvaBE'' shajOyag(\)m SivABi marSana: || 4||

yEthE sahasra mayutham pASA mru\thyO marthyAya ha~nthavE |thAn(\) yaj~njasya mAyayA sarvAnavaya jAmahE |mru\thyavE svAhA mru\thyavE svAhA'' || 5||

Om ~namO BagavathE rudhrAya vishNavE mru\thyurmE pAhi |prANAnAm gra~nTHirasi rudhrOmA viSA~nthaka: |thEnAn nEnA''pyAyasva || 6||( ~namO rudhrAya vishNavE mru\thyurmE pAhi | [sadhASivOm | ] )

Om SA~nthi: SA~nthi: SA~nthi:

|| ithi SrIkru\shNayajurvEdhIya thaiththirIya samhithAyAmcathurTHakANdE pa~njcama: prapATaka: ||

|| camakapraSna: ||

praTHamOnuvAka:

(Om) agnAvishNU sajOshasEmA varDHa~nthu vA~nggira: |dhyumnair vAjE BirAgatham ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 9

vAjaScamE prasa-vaScamE praya-thiScamE prasi-thiScamE DHI-thiScamEkrathuScamE svaraScamE SlOkaScamE SrAvaScamE SruthiScamEjyOthiScamE suvaScamE prANaScamE pAnaScamE vyAnaScamE-suScamEciththa~njcama ADHItha~njcamE vAkcamE manaScamE cakshuScamESrOthra~njcamE dhakshaScamE bala~njcama OjaScamE sahaScama AyuScamEjarAcama AthmAcamE thanUScamE SarmacamE varmacamE ~nggAnicamEsTHAnicamE parUg(\)mshicamE SarIrANicamE || 1||

dhvithIyOnuvAka:

jyaishTya~njcama ADHipaTHya~njcamE manyuScamEBAmaScamE maScamE-mBaScamE jEmAcamE mahimAcamEvarimAcamE praTHimAcamE varshmAcamE dhrAGuyAcamEvru\dhDHa~njcamE vru\dhDHiScamE sathya~njcamE SradhDHAcamEjagaccamE DHana~njcamE vaSaScamE thvishiScamE krIdAcamEmOdhaScamE jAtha~njcamE janishyamANa~njcamE sUktha~njcamEsukru\tha~njcamE viththa~njcamE vEdhya~njcamE BUtha~njcamEBavishyaccamE suga~njcamE supaTHa~njca-maru\dhDHa~njca-maru\dhDHiScamEklu\ptha~njcamE klu\pthiScamE mathiScamE suma-thiSca mE || 2||

thru\thIyOnuvAka:

Sa~njcamE mayaScamE priya~njcamEnu kAmaScamEkAmaScamE sau-manasaScamE Badhra~njcamE SrEyaScamEvasyaScamE yaSaScamE BagaScamE dhraviNa~njcamEya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamEviSva~njcamE mahaScamE samviccamE j~njAthra~njcamEsU+ScamE prasU+Sca mE sIra~njcamE layaScama-ru\tha~njcamEmru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamEdhIrGAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamESayana~njcamE sUshAcamE sudhina~njcamE || 3||

cathurTHOnuvAka:

UrkcamE sUnru\thAcamE payaScamE rasaScamEGru\tha~njcamE maDHucamE sagDHiScamE sapIthiScamEkru\shiScamE vru\shtiScamE jaithra~njcama audhBidhya~njcamErayiScamE rAyaScamE pushta~njcamE pushtiScamEviBucamE praBucamE bahucamE BUyaScamEpUrNa~njcamE pUrNathara~njcamE kshithiScamE kUyavAScamE(n)nna~njcamE kshuccamE vrIhiyaScamE yavA''ScamE mAshA''ScamEthilA''ScamE mudhgAScamE KalvA''ScamE gODHUmA''ScamEmasurA''ScamE priya~nggavaScamE NavaScamESyAmAkA''ScamE ~nIvArA''ScamE || 4||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 10

pa~njcamOnuvAka:

aSmAcamE mru\ththikAcamE girayaScamE parvathAScamEsikathAScamE vanas-pathayaScamE hiraNya~njcamEyaScamE sIsa~njcamE thrapuScamE SyAma~njcamElOha~njcamE+gniScama ApaScamE vIruDHaScamaOshaDHayaScamE kru\shta-pacya~njcamE kru\shta-pacya~njcamEgrAmyAScamE paSava AraNyASca yaj~njEna kalpa~nthAmviththa~njcamE viththiScamE BUtha~njcamE BUthiScamEvasucamE vasathiScamE karmacamE SakthiScamErTHaScama EmaScama ithiScamE gathiScamE || 5||

shashTOnuvAka:

agniSca ma-i~ndh+raScamE sOmaSca ma-i~ndh+raScamEsavithAca ma-i~ndh+raScamE sarasvathIca ma-i~ndh+raScamEpUshAca ma-i~ndh+raScamE bru\haspathiSca ma-i~ndh+raScamEmithraSca ma-i~ndh+raScamE varuNaSca ma-i~ndh+raScamEthvashtAca ma-i~ndh+raScamE DHAthAca ma-i~ndh+raScamEvishNuSca ma-i~ndh+raScamE Svinauca ma-i~ndh+raScamEmaruthaSca ma-i~ndh+raScamE viSvEca mE dhEvA i~ndhraSca mEpru\THivI ca ma-i~ndh+raScamE ~ntharIksha~njca ma-i~ndh+raScamEdhyauSca ma-i~ndh+raScamE dhiSaSca ma-i~ndh+raScamEmUrDHAca ma-i~ndh+raScamE prajApathiSca ma-i~ndh+raScamE || 6||

sapthamOnuvAka:

ag(\)m SuScamE raSmiSca mEdhA''ByaSca mEDHipathiScamaupAg(\)m SuScamE ~ntharyAmaScama ai~ndhra-vAyavaScamEmaithrA varuNaScama ASvinaScamE prathi-prasTHAnaScamESukraScamE ma~nTHIcama AgrayaNaScamE vaiSva-dhEvaScamEDHruvaScamE vaiSvA naraSca maru\thugrahAScamEthigrAhyA''Scama ai~ndhrAgnaScamE vaiSva-dhEvaScamEmaruthvathIyA''ScamE mAhE~ndhraScama AdhithyaScamEsAvithraScamE sArasvathaScamE paushNaScamEpAthnIvathaScamE hAriyOjanaScamE || 7||

ashtamOnuvAka:

iDHmaScamE barhiScamE vEdhiScamE DHishNiyAScamEsrucaScamE camasAScamE grAvANaScamE svaravaScamauparavAScamE DHishavaNEcamE dhrONa-kalaSaScamEvAyavyAnicamE pUthaBru\ccamE ADHava nIyaScamaAgnI''DHra~njcamE havirDHAna~njcamE gru\hAScamE sadhaScamEpurOdASA''ScamE pacathAScamE vaBru\THaScamEsvagAkAraScamE || 8||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 11

~navamOnuvAka:

agniScamE DHarmaScamEr kaSca mE sUryaScamEprANaScamE SvamEDHaScamE pru\THivIcamE dhithiScamEdhithiScamE dhyauScamE SakvarIra~ng-gulayO dhiSaScamEyaj~njEna kalpa~nthAm ru\kcamE sAmacamE sthOmaScamEyajuScamE dhIkshAcamE thapaSca maru\thuScamE vratha~njcamEhOrAthrayO''rvru\shtyA bru\hadhra-THa~ntharE ca mE yaj~njEna kalpEthAm || 9||

dhaSamOnuvAka:

garBA''ScamE vathsAScamE thraviScamE thravIcamEdhithyavA-tcamE dhithyauhI-camE pa~njcA-viScamEpa~njcAvIcamE thrivathsaScamE thrivathsAcamEthuryavA-tcamE thuryau-hIcamE pashTavA-tcamE pashTau-hIcamaukshAcamE vaSAca maru\shaBaScamE vEhaScamE~nadvA~njcamE DHEnuScama Ayur yaj~njEna kalpathAmprANO yaj~njEna kalpathAm-apAnO yaj~njEna kalpathAmvyAnO yaj~njEna kalpathAm cakshur yaj~njEna kalpathAg(\)(S)SrOthram yaj~njEna kalpathAm manO yaj~njEna kalpathAmvAg yaj~njEna kalpathAm AthmA yaj~njEna kalpathAmyaj~njO yaj~njEna kalpathAm || 10||

EkAdhaSOnuvAka:

EkAcamE thisraScamE pa~njcacamE sapthacamE~navacama EkA-dhaSacamE thrayO-dhaSacamE pa~njca-dhaSacamEsaptha-dhaSacamE ~nava-dhaSacama Ekavig(\)m-SathiScamEthrayO-vig(\)m-SathiScamE pa~njca-vig(\)m-SathiScamEsaptha-vig(\)m-SathiScamE ~nava-vig(\)m-SathiScama Eka-thrig(\)m-SaccamEthrayas-thrig(\)m-SaccamE cathas-raScamE shtaucamE dhvAdha-SacamE shOda-SacamEvig(\)m-SathiScamE cathur-vig(\)m-SathiScamE shtAvig(\)m-SathiScamEdhvA-thrig(\)m-SaccamE shat-thrig(\)m-SaccamE cathvArig(\)m-SaccamEcathuS-cathvArig(\)m-SaccamE shtAcath-vArig(\)m-SaccamEvAjaSca prasavaScA pijaSca krathuSca suvaSca mUrDHAcavyaSniyaS-cA~nthyAyanaS-cA~nthyaSca BauvanaScaBuvanaS-cADHipathiSca || 11||

(Om) idA dhEvahUr-manuryaj~njanIr-bru\haspathi-rukTHAmadhAniSag(\)m-sishadh-viSvE-dhEvA: sU''kthavAca: pru\THivI-mAtharmAmA-hig(\)msIr maDHu-manishyE maDHu-janishyE maDHu-vakshyAmimaDHu-vadhishyAmi maDHu-mathIm dhEvEByO vAcamudhyAsag(\)mSuSrUshENyA''m manushyE''Byastham mA dhEvA ava~nthuSOBAyai pitharOnu-madha~nthu ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 12

|| Om SA~nthi: SA~nthi: SA~nthi: ||

|| ithi SrI kru\shNayajurvEdhIya thaiththirIya samhithAyAmcathurTHakANdE sapthama: prapATaka: ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 13

purusha sUktham

(thaiththirIyAraNyakam thru\thIya: praSna:)

Om thacCam-yO rAvru\-NimahE | gAthum yaj~njAya | gAthum yaj~nja-pathayE | dhaivI’’svasthiras-thuna: | svasthir-mAnushEBya: | UrDHvam jigAthu BEshajam | Sam-nO asthudhvipadhE’’ | Sam cathushpadhE |

Om SA~nthi: SA~nthi: SA~nthi:

========================

sahasra-Sir(\) shaa purusha: | sahas-raaksha:(s) sahasra-paath(\) |sa-BUmim viSvathO vru\thvaa | athya-thishTadh-dhaSaa~nggulam || 1 ||purusha EvE-dhag(\)m sarvam’’ | yadh-BUtham yacca-Bavyam’’ |uthaamru\-thathvasyE-Saana: | yadhan-nEnaa-thirO-hathi || 2 ||

Ethaa-vaanasya mahimaa | athO jyaayaa-g(\)Sca pUrusha: |paadhO’’sya viSvaa BUthaani | thri-paadhas-yaamru\-tha~ndhivi || 3 ||thripaadh-UrDHva udhaith-purusha: | paadhO’’syEhaa-BavAth-puna: |thathO vishva~ng vyakraa-math(\) | saaSa-naana-SanE aBi || 4 ||

thasmaa’’dh viraada-jaayatha | viraajO aDHi pUrusha: |sa-jaathO athya-ricyatha | paScaadh BUmim-aTHO pura: || 5 ||yath-purushENa havishaa’’ | dhEvaa yaj~nja-mathan-vatha |vasa~nthO asyaa-sIdhaajyam’’ | grIshma iDHmaS-Saradh-DHavi: || 6 ||

sapthAsyA-sanpariDHaya: | thri:(s) saptha samiDHa:(k) kru\thA: |dhEvA yadh-yaj~njam thanvAnA: | abaDH-nan-purusham paSum || 7 ||tham yaj~njam barhiship-raukshan(\) | purusham jAtha-magratha: |thEna dhEvaa ayaja~ntha | saaDHyaa ru\shayaS-cayE || 8 ||

thasmaa’’dh-yaj~njaath sarva-hutha: | samBru\tham pru\sha-dhaajyam |paSUg(\)s-thaag(\)S-cakrE vaayavyaan(\) | aaraNyaan graamyaaS cayE || 9 ||thasmaa’’dh yaj~njaath sarva hutha: | ru\ca:(s) saamaani jaj~njirE |Ca~ndhaag(\)m-sijaj~njirE thasmaa’’th(\) | yajus thasmaadh ajaayatha || 10 ||

thasmaadh aSvaa ajaaya~ntha | yEkEcO-Bayaa-dhatha: |gaavO ha-jaj~njirE thasmaa’’th | thasmaa’’j jaathaa ajaavaya: || 11 ||yath purusham vyadhaDHu: | kathi-DHaavya-kalpayan(\) |muKam kimasya kau baahU | kaa vUrU paadhaa vucyEthE || 12 ||

braahmaNO’’-syamuKa-maasIth(\) | baahU raajanya:(k) kru\tha: |UrU thadhasya yadh-vaiSya: | padhByaag(\)m SUdhrO ajaayatha || 13 ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 14

ca~ndhramaa manasO jaatha: | cakshO:(s) sUryO ajaayatha |muKaa-dhi~ndhraS-caa+gniSca | praaNaadh vaayur ajaayatha || 14 ||

~naaByaa aasI dha~nthariksham | SIrshNO dhyau:(s) sama varthatha |padhByaam BUmir dhiSa:(S) SrOthraa’’th(\) | thaTHaa lOkaag(\)m akalpayan(\) || 15 ||

vEdhAha-mEtham purusham mahA~ntham’’ | Adhithya-varNam thama-sasthu pArE | sarvANirUpANi vicithya DHIra: | ~nAmAni kru\thvA-Bivadhan-yadhAsthE’’ || 16 ||

DHAthA purasthAdh-yamudhA jahAra | Sakra:(p) pravidhvAn-pradhi-SaSca-thasra: |thamEvam vidhvA-namru\tha iha Bavathi | ~nAnya:(p) pa~nTHA ayanAya vidhyathE || 17 ||

yaj~njEna yaj~nja-maya-ja~ntha dhEvaa: | thaani DHarmaaNi praTHamaan-yaasan(\) |thEha ~naakam mahimaana:(s) saca~nthE | yathra pUrvE saaDHyaa:(s) sa~nthi dhEvaa: || 18 ||

adhBya:(s) samBUtha:(p) pru\Thivyai rasA’’cca | viSva-karmaNa:(s) samavartha-thAdhi | thasyathvashtA vidhaDHa-dhrUpa-mEthi | thath-purushasya viSva-mAjAna-magrE’’ || 1 ||

vEdhAha-mEtham purusham mahA~ntham’’ | Adhithya-varNam thamasa:(p) parasthAth(\) |thamEvam vidhvAn-amru\tha iha Bavathi | ~nAnya:(p) pa~nTHA vidhya-thEya-nAya || 2 ||

prajApathiS-carathi garBE a~ntha: | ajAya-mAnO bahuDHA vijAyathE | thasya DHIrA:(p)parijAna~nthi yOnim’’ | marIcI-nAm padha-micCa~nthi vEDHasa: || 3 ||

yO dhEvEBya Atha-pathi | yO dhEvAnA’’m purOhitha: |pUrvO yO dhEvEByO jAtha: | ~namO rucAya brAhmayE || 4 ||

rucam brAhmam janaya~ntha: | dhEvA agrE thadhab-ruvan(\) |yasth-vaivam brA’’hmaNO vidhyAth(\) | thasya dhEvA asan vaSE’’ || 5 ||

hrIScathE lakshmISca pathnyau’’ | ahO-rAthrE pArSvE | ~nakshathrANi rUpam | aSvinauvyAththam’’ | ishtam manishANa | amum manishANa | sarvam manishANa || 6 ||

Om SA~nthi: SA~nthi: SA~nthi:

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 15

~nArayaNa sUktham

(thaiththirIyAraNyakam 4 prapATaka: 10 anuvAka: 13)

(Om sahAnA vavathu | saha ~nau Bunakthu | saha vIryam karavA-vahai | thEjasvi-nAva-DHItha-masthu mAvidh vishAvahai'' |

Om SA~nthi: SA~nthi: SA~nthi: )

==================================

sahasra-Sir(\)sham dhEvam viSvAksham viSva SamBuvam |viSvam ~nArAyaNam dhEva-maksharam paramam padham |viSvatha:(p) paramAn nithyam viSvam ~nArA yaNag(\)m harim |viSvamE vEdham purushas-thadhviSva-mupajIvathi |pathim viSvas-yAthmES-varag(\)m SASvathag(\)m Siva-macyutham |~nArA-yaNam mahAj-~njEyam viSvAth-mAnam parAyaNam |~nArA-yaNa parOj-yOthirAthmA ~nArA-yaNa:(p) para: |~nArA-yaNa-param-brahma thathvam ~nArA-yaNa:(p) para: |~nArA-yaNa-parOdh-yAthAdh-yAnam ~nArA-yaNa:(p) para: |yacca ki~njcij jagath sarvam dhru\SyathE'' SrUyathEpi vA ||

a~nthar bahiSca thath sarvam vyApya ~nArA-yaNa:(s) sTHitha: |ana~ntha-mavyayam kavig(\)m samudhrE~ntham viSva-SamBuvam |padhma-kOSa(p)-prathI kASag(\)m hru\dhayam cApya DHOmuKam |aDHO ~nishtyA vithasth-yA~nthE ~nAByA-mupari thishTathi |jvAla-mAlA-kulam BAthI viSvasyAya thanam mahath(\) |sa~nthathag(\)m SilABis-thulambath-yAkO-SasanniBam |thasyA~nthE sushirag(\)m sUkshmam thasmin'' sarvam prathishTitham |thasya maDHyE mahAnagnir-viSvArcir-viSvathO-muKa: |sOgra-Bugvi-Baja~nthishTan-nAhAra-majara:(k) kavi: |thirya-gUrDHvamaDHaS-SAyI raSmayas-thasya sa~nthatha |sa~n-thApaya thisvam dhEha-mApAdhatha-lamasthaka: |thasya maDHyE vahni-SiKA aNIyO''rDHvA vyavasTHitha: |~nIlathO-yadhamaDH-yasTHAdh-vidhyullE KEva BAs-varA |~nIvA-raSUkavath-than-vI pIthA BA''svath-yaNUpama |thasyA'':(S) SiKAyA maDHyE paramA''thmA vyavasTHitha: |sa-brahma sa-Siva:(s) sa-hari:(s) sE~ndhra:(s) sOkshara:(p) parama:(s)s varAt(\) ||

ru\thag(\)m sathyam param brahma purusham kru\shNa-pi~nggalam | UrDHva-rEtham virU-pAksham viSvarU-pAya vai ~namO ~nama: ||

(Om) ~nArAyaNAya vidhmahE vAsu-dhEvAya DHImahi | thannO vishNu:(p)pracOdhayA''th(\) ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 16

(Om) vishNOr-nukam vIryANi(p) pravO-camya:(p) pArTHi-vAni vimamE-rajAg(\)msi yOaskaBA yadhuththarag(\)m saDHasTHam vicakra mANas-thrEDHOru-gAyO vishNO rarAta-masi vishNO'':(p) pru\shTama-si vishNO:(S) SnapthrE''sthO vishNOs-syUrasi vishNO''r-DHruvamasi vaish-Navamasi vishNavEth-va ||

(Om SA~nthi:(S) SA~nthi:(S) SA~nthi: || )

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 17

dhurgA sUktham

jAtha vEdhasE sunavAma sOma marAthI yathO ~nidhahAthi vEdha: |sana:(p) parshadhathi dhurgANi viSvA ~nAvEva si~nDHum dhurithAth yagni: ||

thAm agnivarNAm thapasA jvala~nthIm vairOcanIm karma PalEshu jushtA''m |dhurgAm dhEvIg(\)m SaraNamaham prapadhyE suthara sithara sE~nama: ||

agnE thvam pArayA ~navyO asmA~nTH-svasthi-Birathi dhurgANi viSvA'' |pUSca pru\THvI bahulA ~na urvI BavA thOkAya thanayAya SamyO: ||

viSvAni ~nO dhurgahA jAthavEdha:(s) si~nDHunna ~nAvA dhurithA thiparshi |agnE athrivanmanasA gru\NAnO''smAkam bODHyavithA thanUnA''m ||

pru\thanA jithag(\)m sahamAna mugra magnig(\)m huvEma paramATH-saDHasTHA''th(\) |sana:(p) parshadhathi dhurgANi viSvA kshAmadh-dhEvO athi dhurithAth yagni: ||

prathnOshi kamIdyO aDHvarEshu sanAcca hOthA ~navyaSca sathsi |svA~njcA''hnE thanuvam piprayas-vAsmaBya~njca sauBagamAya jasva ||

gOBir jushtam-ayujO nishiktham thavE''~ndhra vishNOr-anusa~njcarEma |~nAkasya pru\shtamaBi samvasAnO vaishNavIm lOka iha mAdhaya~nthAm ||

(Om) kAthyAyanAya vidhmahE kanya kumAri DHImahI | thannO dhurgi:(p) pracOdhayA''th(\)||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 18

SA~nthi ma~nthrA:

SannO mithra(S) Sam varuNa: | SannO Bavath-varyamA | Sanna i~ndhrO bru\haspathi: | SannOvishNuru-rukrama: | ~namO brahmaNE | ~namasthE vAyO | thvamEva(p) prathyaksham brahmAsi |thvamEva(p) prathyaksham brahma vadhishyAmi | ru\tham vadhishyAmi | sathyam vadhishyAmi |thanmA-mavathu | thadh-vakthAra-mavathu | avathu mAm | avathu vakthAram’’ ||Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

SannO mithra(S) Sam varuNa: | SannO Bavath-varyamA | Sanna i~ndhrO bru\haspathi: | SannOvishNuru-rukrama: | ~namO brahmaNE | ~namasthE vAyO | thvamEva(p) prathyaksham brahmAsi |thvA mEva(p) prathyaksham brahmA vAdhisham | ru\thama vAdhisham | sathyama vAdhisham |thanmA-mAvIth(\) | thadh-vakthAra-mAvIth(\) | AvIn mAm | AvI’’dh vakthAram’’ ||Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

sahanA vavathu | sahanau Bunakthu | saha vIrya~ng karavA-vahai | thEjasvi-nAva-DHItha-masthu-mAvidh-vishAvahai’’ ||Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

thacCam-yO rAvru\-NImahE | gAthum yaj~njAya | gAthum yaj~nja-pathayE | dhaivI’’ svasthiras-thuna: | svasthir-mAnushEBya: | UrDHvam jigAthu BEshajam | SannO asthu dhvipadhE’’ | Sa~nj-cathushpadhE |Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

Badhra~ng karNEBi(S) Sru\NuyAma dhEvA: | Badhram paSyE mAkshaBir-yajathrA: | sTHirai-ra~nggai’’sthushtuvAg(\)m sasthanUBi: | vyaSEma dhEvahitham yadhAyu: | svasthina i~ndhrOvru\DHdhaSravA: | savasthina(p) pUshA viSva-vEdhA: | svasthinas-thArkshyO arishta-nEmi: |svasthinO bru\haspathir-dhaDHAthu ||Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

pru\THivI SA~nthA sAgninA SA~nthA sAmE SA~nthA Suchag(m) Samayathu | a~ntharikshag(m)SA~ntham thadh vAyunA SA~ntham thanmE SA~nthag(m) Suchag(m) Samayathu | dhyauSSA~nthA sA dhithyEna SA~nthA sAmE SA~nthA Suchag(m) Samayathu |

pru\THivI SA~nthir a~ntharikshag(m) SA~nthir dhyauS SA~nthir dhiSaS SA~nthi ravA~ntharadhiSAS SA~nthir agniS SA~nthir vAyuS SA~nthir AdhithyaS SA~nthiS ca~ndhramAS SA~nthir~nakshathrANI SA~nthir ApaS SA~nthir OshadhayaS SA~nthir vanaspathayaS SA~nthir gauSSA~nthir ajAS SA~nthir aSvaS SA~nthir purushaS SA~nthir brahmaS SA~nthir brAhmaNaSSA~nthiS SA~nthi rEva SA~nthiS SA~nthir mE asthu SA~nthi: |

thayA hag(\)m SA~nthyA sarva SA~nthyA mahyam dhvipadhE cathushpadhE ca- SA~nthim karOmiSA~nthirmE asthu SA~nthi: ||Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

~namO brahmaNE ~namO asthvagnayE ~nama(p) pru\THivyai ~nama OshaDHIBya: | ~namOvAcE ~namO vAcaspathayE ~namO vishNavE bru\hathE karOmi ||Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 19

ma~nthra pushpam

Om || yOpAm pushpam vEdhA | pushpavAn prajAvA''n paSumAn Bavathi |ca~ndhra mAvA apAm pushpam'' | pushpavAn prajAvA''n paSumAn Bavathi |ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi |

agnirvA apA mAya thanam | AyathanavAn Bavathi | yO''gnE rAya thanam vEdhA | AyathanavAn Bavathi |ApO vA agnE rAya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanamvEdhA | Aya thanavAn Bavathi |

vAyurvA apA mAya thanam | AyathanavAn Bavathi | yO vAyO rAya thanam vEdhA | AyathanavAn Bavathi |ApO vai vAyO rAya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanamvEdhA | Aya thanavAn Bavathi |

asauvai thapanna mAya thanam | AyathanavAn Bavathi | yO mushya thapatha Aya thanamvEdhA | Aya thanavAn Bavathi |ApO vA amushya thapatha Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpAmAyathanam vEdhA | Aya thanavAn Bavathi |

ca~ndhra mAvA apA mAya thanam | AyathanavAn Bavathi | yaS ca~ndhra masa Aya thanamvEdhA | Aya thanavAn Bavathi |ApO vai ca~ndhra masa Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpAmAyathanam vEdhA | Aya thanavAn Bavathi |

~nakshathrANi vA apA mAya thanam | AyathanavAn Bavathi | yO ~nakshathrANAm Ayathanam vEdhA | Aya thanavAn Bavathi |ApO vai ~nakshthrANAm Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpAmAyathanam vEdhA | Aya thanavAn Bavathi |

parjanyO vA apA mAya thanam | AyathanavAn Bavathi | ya:(p) parjanyas yAyathanam vEdhA |Aya thanavAn Bavathi |ApO vai parjanyas yAyathanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanamvEdhA | Aya thanavAn Bavathi |

samvathsarO vA apA mAya thanam | AyathanavAn Bavathi | yas samvathsaras yAyathanamvEdhA | Aya thanavAn Bavathi |ApO vai samvathsaras yAyathanam | AyathanavAn Bavathi | ya Evam vEdhA | yO''psunAvamprathishTithAm vEdhA | prathyEva thishTathi ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 20

rAjADHi rAjAya(p) prasahya sAhinE'' | ~namO vayam vai''SravaNAya kurmahE | samEkAmAn kAmAya mahyam'' | kAmESvarO vai''SravaNOdha dhAthu | kubErAya vaiSravaNAya |mahA rAjAya ~nama: ||

O''m thadh brahma | O''m thadh vAyu: | O''m thadh-AthmA | O''m thath sathyam | O''m thathsarvam'' | O''m thathpu-rOr-~nama: | a~nthaS-carathi BUthEshu guhAyam visva mUrthishu |thvam yaj~njas thvam vashatkAras thvam i~ndhras thvag(\)m rudhras thvam vishNus thvambrahma thvam prajA pathi: | thvam thadhApa ApO jyOthI rasOmru\tham brahma BUr-Buvas-suvarOm ||

cathurvEdham

Om agnimI''LE purOhitham yaj~njasya dhEvam-ru\thvijam'' | hOthA''ram rathna DHAthamam |

ishEth vOrjEthvA vAyavasTHO pAyavasTHa dhEvOva:(s) savithA(p) prArpayathu(S)SrEshTathamAya karmaNE |

agna AyAhi vIthayE'' gru\NAnO havya dhAthayE | ~nihOthA sathsi barhishi |

SannO dhEvI raBishtayE | ApO Bava~nthu pIthayE'' | SamyO raBisra va~nthuna: ||

===============================

sadhyO jAtham prapadh-yAmisadhyO jAthAya vai~namO ~nama: | BavEBavE ~nAthiBavEBavasva mAm | BavOdh-BavAya ~nama: ||

---------

vAma dhEvAya ~namO'' jyEshtAya ~namaS SrEshTAya ~namO rudhrAya ~nama:(k) kAlAya~nama:(k) kalavi-karaNAya ~namO balavi-karaNAya ~namO balAya ~namO bala-pramaTHanAya ~namas sarva BUtha dhamanAya ~namO manOn-manAya ~nama: ||

---------

aGOrE''ByOTHa GOrE''ByO GOra GOra tharEBya: | sarvE''Byas sarva SarvE''ByO ~namasthEasthu rudhra rUpEBya: ||

---------

thath purushAya vidhmahE mahA dhEvAya DHImahi | thannO rudhra:(p) pracOdhayA''th(\)|

---------

ISAnas sarva vidhyAnAm ISvaras sarva BUthAnAm brahmADHipathir brahmaNODHipathirbrahmA SivOmE asthu sadhA SivOm ||

http://www.geocities.com/nayanmars rudram_etc_English.doc Last Upd: 9-Dec-03 21

---------

~namO hiraNya-bAhavE hiraNya-varNAya hiraNya-rUpAya hiraNya-pathayE ambikA-pathayaumA-pathayE paSupathayE ~namO ~nama: ||

ru\thag(\)m sathyam param-brahma purusham kru\shNa pi~nggaLam | UrDHva-rEtham virU-pAksham viSvarUpAya vai~namO ~nama: ||

sarvOvai rudhras-thasmai rudhrAya ~namO asthu | purushO-vai rudhrassanmahO ~namO~nama: | viSvam BUtham Buvanam cithram bahuDHA jAtham jAyamAnam cayath(\) | sarvOhyEsha rudhras-thasmai rudhrAya ~namO asthu ||

kadh-rudhrAya pracEthasE mIDushtamAya thavyasE | vOcEma Sa~nthamag(\)m hrudhE |sarvO-hyEsha rudhras-thasmai rudhrAya ~namO asthu ||

---------

~niDHana-pathayE ~nama: | ~niDHana-pathA~nthikAya ~nama: |UrDHvAya ~nama: | UrDHva-li~nggAya ~nama: |hiraNyAya ~nama: | hiraNya-li~nggAya ~nama: |suvarNAya ~nama: | suvarNa-li~nggAya ~nama: |dhivyAya ~nama: | dhivya-li~nggAya ~nama: |BavAya ~nama: | Bava-li~nggAya ~nama: |SarvAya ~nama: | Sarva-li~nggAya ~nama: |SivAya ~nama: | Siva-li~nggAya ~nama: |jvalAya ~nama: | jvala-li~nggAya ~nama: |AthmAya ~nama: | Athma-li~nggAya ~nama: |paramAya ~nama: | parama-li~nggAya ~nama: |EthaTH sOmasya sUryasya sarva li~nggag(\)(s)-sTHApayathi pANi-ma~nthram pavithram ||