śrīlakṣmī stotraṁ evaṁ kavacaṁ - brahma vaivarta purāṇam · pdf filesri...

3
|| śrīlakmī stotraevakavaca- brahma vaivarta purāṇam || Sri Mahalakshmi Stuti & Kavacham Brahma Vaivarta Puranam K. Muralidharan ([email protected]) 1 The following are a rare hymn and Kavacham on Goddess Mahalakshmi taken from Brahma Vaivarta Puranam, Ganapati Khanda and Chapter 22 titled Mahalakshmi Stotram and Kavacham. The brief Phalahruti of the hymn mentions that Goddess Mahalakshmi never leaves the residence of one who chants this hymn during prayer time and begets comfort, wealth and emancipation. The Kavacham bestowed Lord Brahma is capable of destroying all sorrows and enemies and bestowing immense wealth. The brief Phalashruti mentions that Goddess Mahalakshmi never leaves the residence of one who chants this Kavacham and follows him in all his births like a shadow. Even if a dim-witted person chants Mahalakshmi Mantra a crore times it will be futile if this Kavacham is not recited. śrīnārāyaa uvāca - devī tvāṁ stotuicchāmi na kamāḥ stotuīśvarāḥ || 1 || buddher agocarāṁ sūkmāṁ tejorūpāṁ sanātanīm | atyanirvacanīyāṁ ca ko vā nirvaktuīśvara|| 2 || svecchāmayīṁ nirākārāṁ bhaktā'nugraha-vigrahām | staumi vāṅ-manaso-pārāṁ kivā'hajagadambike || 3 || parāṁ-caturṇāṁ-vedānāṁ pārabīja-bhavārave | sarvasyā'dhidevīṁ ca sarvāsāṁ api sampadām || 4 || yogīnāṁ caiva yogānāṁ ānānāṁ ānināṁ tathā | vedānāṁ vai vedavidāṁ jananīṁ varṇāyāmi kim || 5 || yayā vinā jagat sarvaabījaniphaladhruvam | yathā stanandhayānāṁ ca vinā mātrā sukhabhavet || 6 || prasīda jagatāṁ-mātā rakṣā'smān atikātarān | vayatvac caraṇāṁbhoje prapannāḥ śaraagatāḥ || 7 || namaśakti-svarūpāyai jaganmātre namo nama| ānadāyai buddhidāyai sarvadāyai namo nama|| 8 || hari-bhakti-pradāyinyai muktidāyai namo nama| sarvajñāyai sarvadāyai mahālakmyai namo nama|| 9 || kuputrāḥ kutracit santi na kutrā'pi kumātara| kutra mātā putradoatavihāya ca gacchati || 10 ||

Upload: hoangphuc

Post on 04-Feb-2018

285 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: śrīlakṣmī stotraṁ evaṁ kavacaṁ - brahma vaivarta purāṇam · PDF fileSri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam K. Muralidharan (kmurali_sg@yahoo.com)

|| śrīlakṣmī stotraṁ evaṁ kavacaṁ - brahma vaivarta purāṇam ||

Sri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam

K. Muralidharan ([email protected]) 1

The following are a rare hymn and Kavacham on Goddess Mahalakshmi taken from

Brahma Vaivarta Puranam, Ganapati Khanda and Chapter 22 titled Mahalakshmi Stotram

and Kavacham. The brief Phalahruti of the hymn mentions that Goddess Mahalakshmi never

leaves the residence of one who chants this hymn during prayer time and begets comfort,

wealth and emancipation.

The Kavacham bestowed Lord Brahma is capable of destroying all sorrows and enemies

and bestowing immense wealth. The brief Phalashruti mentions that Goddess Mahalakshmi

never leaves the residence of one who chants this Kavacham and follows him in all his births

like a shadow. Even if a dim-witted person chants Mahalakshmi Mantra a crore times it will

be futile if this Kavacham is not recited.

śrīnārāyaṇa uvāca -

devī tvāṁ stotuṁ icchāmi na kṣamāḥ stotuṁ īśvarāḥ || 1 ||

buddher agocarāṁ sūkṣmāṁ tejorūpāṁ sanātanīm |

atyanirvacanīyāṁ ca ko vā nirvaktuṁ īśvaraḥ || 2 ||

svecchāmayīṁ nirākārāṁ bhaktā'nugraha-vigrahām |

staumi vāṅ-manasoḥ-pārāṁ kiṁ vā'haṁ jagadambike || 3 ||

parāṁ-caturṇāṁ-vedānāṁ pārabījaṁ-bhavārṇave |

sarvasyā'dhidevīṁ ca sarvāsāṁ api sampadām || 4 ||

yogīnāṁ caiva yogānāṁ jñānānāṁ jñānināṁ tathā |

vedānāṁ vai vedavidāṁ jananīṁ varṇāyāmi kim || 5 ||

yayā vinā jagat sarvaṁ abījaṁ niṣphalaṁ dhruvam |

yathā stanandhayānāṁ ca vinā mātrā sukhaṁ bhavet || 6 ||

prasīda jagatāṁ-mātā rakṣā'smān atikātarān |

vayaṁ tvac caraṇāṁbhoje prapannāḥ śaraṇaṁ gatāḥ || 7 ||

namaḥ śakti-svarūpāyai jaganmātre namo namaḥ |

jñānadāyai buddhidāyai sarvadāyai namo namaḥ || 8 ||

hari-bhakti-pradāyinyai muktidāyai namo namaḥ |

sarvajñāyai sarvadāyai mahālakṣmyai namo namaḥ || 9 ||

kuputrāḥ kutracit santi na kutrā'pi kumātaraḥ |

kutra mātā putradoṣaṁ taṁ vihāya ca gacchati || 10 ||

Page 2: śrīlakṣmī stotraṁ evaṁ kavacaṁ - brahma vaivarta purāṇam · PDF fileSri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam K. Muralidharan (kmurali_sg@yahoo.com)

Sri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam

K. Muralidharan ([email protected]) 2

stanandhayebhya iva me he mātar dehi darśanam |

kṛpāṁ kuru kṛpāsindho tvaṁ asmān bhaktavatsale || 11 ||

|| phalaśrutiḥ ||

ityevaṁ kathitaṁ vatsa padmāyāśca śubhāvaham |

sukhadaṁ mokṣadaṁ sāraṁ śubhadaṁ sampadaḥ pradam || 12 ||

idaṁ stotraṁ mahāpuṇyaṁ pūjākāle ca yaḥ paṭhet |

mahālakṣmīr gṛhaṁ tasya na jahāti kadācana || 13 ||

|| śrīlakṣmī kavacam ||

madhusūdana uvāca -

gṛhāṇa kavacaṁ śakra sarva-duḥkha-vināśanam |

paramaiśvarya-janakaṁ sarva-śatru-vimardanam || 14 ||

brahmaṇe ca purā dattaṁ viṣṭape ca jalaplute |

yad dhṛtvā jagatāṁ śreṣṭhaḥ sarvaiśvaryayuto vidhiḥ || 15 ||

babhūvur manavaḥ sarve sarvaiśvaryayutā yataḥ |

sarvaiśvarya-pradāsyāsya kavacasya ṛṣir vidhiḥ || 16 ||

paṅkitiś chandaśca sā devī svayaṁ padmālayā varā |

siddhyaiśvarya sukheṣveva viniyogaḥ prakīrtitaḥ || 17 ||

yad dhṛtvā kavacaṁ lokaḥ sarvatra vijayī bhavet || 18 ||

hariḥ om | asyaśrī sarvaiśvarya-prada śrīmahālakṣmī kavaca stotra

mahāmantrasya | brahmā ṛṣiḥ | paṅktiś chandaḥ | śrīpadmālayā

śrīmāhālakṣmī devatā | sarvaiśvarya sukhaṁ avāpyarthe jape viniyogaḥ ||

|| kavacam ||

mastakaṁ-pātu-me-padmā kaṇṭhaṁ-pātu-haripriyā || 19 ||

nāsikāṁ-pātu-me-lakṣmīḥ kamalā-pātu-locane |

keśān-keśva-kāntā ca kapālaṁ-kamalālayā || 20 ||

jagatprasūr-gaṇḍa-yugmaṁ skandhaṁ-saṁpatpradā sadā |

om śrīṁ-kamala-vāsinyai-svāhā pṛṣṭhaṁ sadā 'vatu || 21 ||

om hrīṁ-śrīṁ-padmālayāyai-svāhā vakṣaḥ-sadā 'vatu |

pātu-śrīr-mama-kaṅkālaṁ bāhu-yugmaṁ ca te namaḥ || 22 ||

om hrīṁ-śrīṁ-lakṣmyai-namaḥ pādau-pātu-me-santataṁ ciram |

om hrīṁ-śrīṁ-namaḥ-padmāyai-svāhā pātu-nitambakam || 23 ||

Page 3: śrīlakṣmī stotraṁ evaṁ kavacaṁ - brahma vaivarta purāṇam · PDF fileSri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam K. Muralidharan (kmurali_sg@yahoo.com)

Sri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam

K. Muralidharan ([email protected]) 3

om śrīṁ-mahālakṣmyai-svāhā sarvāṅgaṁ-pātu-me-sadā |

om hrīṁ-śrīṁ-klīṁ-mahālakṣmyai-svāhā māṁ-pātu-sarvataḥ || 24 ||

|| phalaśrutiḥ ||

iti te kathitaṁ vatsa sarva-saṁpat-karaṁ param |

sarvaiśvarya-pradaṁ nāma kavacaṁ paramā'dbhutam || 25 ||

guruṁ abhyarcya vidhivat kavacaṁ dhārayet tu yaḥ |

kaṇṭhe vā dakṣiṇe-bāhau sa sarva-vijayī-bhavet || 26 ||

mahālakṣmīr gṛhaṁ tasya na jahāti kadācana |

tasya cchāyeva satataṁ sā ca janmani janmani || 27 ||

idaṁ kavacaṁ ajñātvā bhajel lakṣmīṁ sa manda-dhīḥ |

śata-lakṣa-prajāpe'pi na mantraḥ siddhi-dāyakaḥ || 28 ||

|| iti śrībrahme vaivarte mahāpurāṇe gaṇapati khaṇḍe

śrīmahālakṣmī stotraṁ evaṁ kavacaṁ sampūrṇam ||