subrahmanya bhujangam stotram - bharatiweb … · subrahmanya bhujangam stotram v1 page 1...

4
Subrahmanya Bhujangam Stotram v1 Page 1 www.bharatiweb.com subrahmaNya bhujanga stotram shankaraachaarya sadaa baalaroopaa api vighnaadri hantree mahaadanti vaktraa~pi panchaasyamaanyaa | vidheendraadi mrugyaa gaNeshaabhidhaa me vidhattaam shriyam kaa~pi kalyaaNamoortihi || 1 || na jaanaami shabdam na jaanaami chaartham na jaanaami padyam na jaanaami gadyam | chidekaa shaDaasya hrudi dyotate me mukhaannih sarante girashchaapi chitram || 2 || mayooraadi rooDham mahaavaakya gooDham manohaari deham mahacchitta geham | mahee deva devam mahaa veda bhaavam mahaa deva baalam bhaje lokapaalam || 3 || yadaa sannidhaanam gataa maanavaa me bhavaambodhi paaram gataaste tadaiva | iti vyanjayan sindhu teere ya aaste tameeDe pavitram paraashakti putram || 4 || yathaabdhe starangaa layam yanti tungaah tathaivaapadah sannidhou sevataam me | iteevormi pankteer nruNaam darshayantam sadaa bhaavaye hrutsaroje guhan tam || 5 || girou mannivaase naraa ye~dhi rooDhaaha tadaa parvate raajate te~dhi rooDhaaha | iteeva bruvan gandha shailaadhi rooDhaha sa devo mude me sadaa shaNmukho astu || 6 || mahaam bhodhiteere mahaapaapa chore munindra anukoole sugandhaakhya shaile | guhaayaam vasantam svabhaasaa lasantam janaartim harantam shrayaamo guham tam || 7 || lasat swarNagehe nruNaam kaamadohe sumastoma sancChanna maaNikya manche | samudyat sahasraarka tulya prakaasham sadaa bhaavaye kaartikeyam suresham || 8 ||

Upload: dangnhi

Post on 04-Feb-2018

248 views

Category:

Documents


4 download

TRANSCRIPT

Subrahmanya Bhujangam Stotram v1 Page 1

www.bharatiweb.com

subrahmaNya bhujanga stotram shankaraachaarya

sadaa baalaroopaa api vighnaadri hantree mahaadanti vaktraa~pi panchaasyamaanyaa | vidheendraadi mrugyaa gaNeshaabhidhaa me vidhattaam shriyam kaa~pi kalyaaNamoortihi || 1 || na jaanaami shabdam na jaanaami chaartham na jaanaami padyam na jaanaami gadyam | chidekaa shaDaasya hrudi dyotate me mukhaannih sarante girashchaapi chitram || 2 || mayooraadi rooDham mahaavaakya gooDham manohaari deham mahacchitta geham | mahee deva devam mahaa veda bhaavam mahaa deva baalam bhaje lokapaalam || 3 || yadaa sannidhaanam gataa maanavaa me bhavaambodhi paaram gataaste tadaiva | iti vyanjayan sindhu teere ya aaste tameeDe pavitram paraashakti putram || 4 || yathaabdhe starangaa layam yanti tungaah tathaivaapadah sannidhou sevataam me | iteevormi pankteer nruNaam darshayantam sadaa bhaavaye hrutsaroje guhan tam || 5 || girou mannivaase naraa ye~dhi rooDhaaha tadaa parvate raajate te~dhi rooDhaaha | iteeva bruvan gandha shailaadhi rooDhaha sa devo mude me sadaa shaNmukho astu || 6 || mahaam bhodhiteere mahaapaapa chore munindra anukoole sugandhaakhya shaile | guhaayaam vasantam svabhaasaa lasantam janaartim harantam shrayaamo guham tam || 7 || lasat swarNagehe nruNaam kaamadohe sumastoma sancChanna maaNikya manche | samudyat sahasraarka tulya prakaasham sadaa bhaavaye kaartikeyam suresham || 8 ||

Subrahmanya Bhujangam Stotram v1 Page 2

www.bharatiweb.com

raNadhvamsake manjule atyanta shoNe manohaari laavaNya peeyoosha poorNe | manah shaTpado me bhava klesha taptaha sadaa modataam skanda te paada padme || 9 || suvarNaabha divyaambarair bhaasa maanaam kvaNat kinkiNee mekhalaa shobha maanaam | lasadd hema paTTena vidyota maanaam kaTim bhaavaye skanda te deepya maanaam || 10 || pulindesha kanyaa ghanaa bhoga tungah tanaa linganaasakta kaashmeera raagam | namasyaamaham taarakaare tavoraha svabhaktaavane sarvadaa saanuraagam || 11 || vidhou kLrupta daNDaan svaleelaa dhrutaaNDaan nirastebha shuNDaan dvishatkaala daNDaan | hatendraari shaNDaan jagatraaNa shouNDaan sadaa te prachaNDaan shraye baahu daNDaan || 12 || sadaa shaaradaah shaNmrugaankaa yadi syuhu samudyanta eva sthithaashchet samantaat | sadaa poorNa bimbaah kalankaishcha heenaaha tadaa tvan mukhaanaam bruve skanda saamyam || 13 || sphuran manda haasaih sahamsaani chanchat kaTaaksha avalee bhrunga sanghojjvalaani | sudhaasyandi bimbaadhar aNeesha soono tavaalokaye shaNmukha ambhoruhaaNi || 14 || vishaaleshu karNaanta deerghesh vajasram dayaasyandishu dvaadashah veekshaNeshu | mayeeshat kaTaakshah sakrut paatitashchet bhavette dayaasheela kaa naama haanihi || 15 || sutaangodbhavo me~si jeeveti shaDdhaa japan mantram eesho mudaa jighrate yaan | jagad bhaara bhrudbhyo jagannaatha tebhyaha kireeTojjvalebhyo namo mastakebhyaha || 16 || sphurad ratna keyoora haaraabhi raamaha chalatkuNDala shree lasad gaNDa bhaagaha | kaTou peeta vaasah kare chaaru shaktihi purastaan mamaastaam puraareh tanoojaha || 17 ||

Subrahmanya Bhujangam Stotram v1 Page 3

www.bharatiweb.com

ihaayaahi vatseti hasta anprasaaryaah vayat yaadaraat shankare maaturankaat | samutpatya taatam shrayantam kumaaram haraashlishTa gaatram bhaje baala moortim || 18 || kumaaresha soono guha skanda senaa pate shakti paaNe mayooraadhi rooDha | pulind aatmajaa kaanta bhaktaarti haarin prabho taarakaare sadaa raksha maam tvam || 19 || prashaant endriye nashTa sangye vicheshTe kaphod gaari vaktre bhayot kampi gaatre | prayaaNon mukhe mayya naathe tadaaneem drutam me dayaalo bhavaagre guha tvam || 20 || krutaantasya dooteshu chaNDeshu kopaat daha cChinddhi bhinddheeti maam tarjayatsu | mayooram samaaruhya maa bhairiti tvam purah shakti paaNir mamaayaahi sheeghram || 21 || praNamyaasa krutpaadayoste patitvaa prasaadya prabho praarthaye aneka vaaram | na vaktum kshamo aham tadaaneem krupaabdhe na kaaryaanta kaale manaagapyupekshaa || 22 || sahasraaNDa bhoktaa tvayaa shoora naamaa hatastaarakah simha vaktrashcha daityaha | mamaanta rhrudistham manah klesham ekam na hamsi prabho kim karomi kva yaam || 23 || aham sarvadaa duhkha bhaaraa vasanno bhavaandeena bandhuh tvadanyam na yaache | bhavad bhaktirodham sadaa kLrupta baadham mamaadhim drutam naashayomaasuta tvam || 24 || apasmaara kushTa kshayaarshah prameha jvaron maadagulm aadirogaa mahaantaha | pishaachaashcha sarve bhavatpatra bhootim vilokya kshaNaat taarakaare dravante || 25 || drishi skanda moortih shrutou skanda keertihi mukhe me pavitram sadaa taccharitram | kare tasya krutyam vapustasya bhrutyam guhe santu leenaa mamaashesha bhaavaaha || 26 ||

Subrahmanya Bhujangam Stotram v1 Page 4

www.bharatiweb.com

munee naamutaaho nruNaam bhakti bhaajaam abheeshTa pradaah santi sarvatra devaaha | nruNaam antya jaanaamapi svaartha daane guhaad devam anyam na jaane na jaane || 27 || kalatram sutaa bandhu vargah pashurvaa naro vaatha naari gruhe ye madiyaaha | yajanto namantah stuvanto bhavantam smarantashcha te santu sarve kumaara || 28 || mrugaah pakshiNo damshakaa ye cha dushTaah tathaa vyaadhayo baadhakaa ye madange | bhavacChakti teekshNaagra bhinnaah sudoore vinashyantu te choorNita krouncha shaila || 29 || janitree pitaa cha svaputra aparaadham sahete na kim devasenaadhi naatha | aham cha atibaalo bhavaan loka taataha kshamasva aparaadham samastam mahesha || 30 || namah kekine shaktaye chaapi tubhyam namashChaaga tubhyam namah kukkuTaaya | namah sindhave sindhu deshaaya tubhyam punah skandamoorte namaste namo~stu || 31 || jayaananda bhoomanjayaa paaradhaaman jayaamogha keerte jayaananda moorte | jayaananda sindho jayaashesha bandho jaya tvam sadaa muktidaanesha soono || 32 || bhujangaakhya vruttena kLruptam stavam yah paThet bhakti yukto guham sampraNamya | suputraan kalatram dhanam deergham aayuhu labhet skanda saayujya mante narah saha || 33 || || iti shree subrahmaNya bhujangam sampoorNam ||