svacchanda paddhati
Post on 17-Nov-2015
151 views
Embed Size (px)
DESCRIPTION
svaccanda paddhatiTRANSCRIPT
(p. 1) rgaeya nama | rsarasvatyai nama | rgurubhyo nama | rnthya nama | o namo brahmdibhyo brahmavidysampradyakartbhyo vaa ibhyo namo gurubhya |
gajnana padmrka gajnanamaharniam |anekadanta bhaktnmekadantamupsmahe ||
guru gaapati v smba ketrdhipa param |praamya savinmrgasthna vakye svacchandapaddhatim ||
amtnandayogndra bodhd vigata kalmaa |brahmnandkhyayogndacacra pthivmimm ||
vicrya svamatbhija vimalnandasajakam |svaiyamakarot tasmt cidnando vabhva ha? ||
cidnandabodhdakhavabodha svarpa viditv carmpadvayoham |tath dhim ntha yumad guru kp tvayyakha bhavat tena ghram ||
(p. 2) sadnanda sudhri kullkhyyaam? |cidnandaguru vande ttvadj iras vahan ||
kuladharmasya stri vicrya paray dhiy |sdhakn hitrthya vakye svacchandapaddhatim ||
tatra rmn sdhakendra prta sandhyprvada udvaytmike ravisturyayme brhme muhrte cotthya uddha san svairasi vetasahasradalakamalakariky nijagurun dhyyet | rmadbodhaghanmtnvitamahcittena tadvigraha dhytv nityamaha sahasradalakeciccandrabimbaprabham | ntv tadgurumeva oaadale mantrtmaka bhvayan dhyyan htkamalodare tu tadaha tveva smare cchrgurum | tato mgmudray pdukmantrea svaguru trivra sampjya svanma mldhre sakt sampjya guru pacopacrai pjayet | tadyath
la pthivytmaka gandha samarpaymi, ha ktmaka pupa samarpaymi, ya vyavytmaka dhpa samarpaymi, ra agnytmaka dpa samarpaymi ta amttmaka naivedya samarpaymi ya sarvtmaka tmbula samarpaymi, iti sapjya |
(p. 3) ajnatimirndhasya jnjanaalkay |caknmlita yena tasmai rgurave nama ||
namostu gurave tasmai iadevasvarpie |yasya vmamta hanti via sasrasajitam ||
itybhy yonimudray praamya svaikyenaiva ivadvaitaguru dhyyan gurustotramudrayet -
namaste ntha bhagavan ivya gururpie |vidyvatrasasiddhyai svktneka vigraha ||
navya navarpya paramrthaikarpie |srvjnatamobhedabhnave cidghanyate ||
svatantrya dayklatpra vigrahya ivtmane |paratantrya bhaktn bhavyn bhavyarpie ||
(p. 4) vivekn vivekya vimarya vimarinm |prakn prakya jnin jnarpie ||
purastt prvayo phe namaskurymuparyadha |sad maccittarpea vidhehi bhavadsanam ||
tatastaccararavindamakarandaniyandadhrbhi svtmadehamabhiikta vibhvya pdukmantra sakjjapitv kamasveti visjediti gurormnasapj |
atha mlena prymatraya ktv yogadhyna kuryt | mlakandddaalagn brahman vetavar brahmarandhraparyanta gat smaret | tasya madhye * * * * * * nibh(?)
ml lavla kuhardudit bhavn nirbhidya asarasijni taillateva |bhyopi tatra viati dhruvamaalendu niyandamnaparammtavirp ||
prakamn prathame praye pratipraye tvamtyamnm |antapadatyganusacarantmnandamudrmavalokayma ||
(p. 5) dhre tarurkabimbarucire hemaprabha vgbhavabja manmathamindagopakanibha htpankaje sasthitam |randhre brahmapadasya ktamapara somaprabh bhsvaraye dhyyanti padatraya tava ive te ynti saukhya param ||
mlavidy trikasth samhitamanciram |mldibrahmarandhrnta visatantu tanyas ||
udyaddityarucir svatanau paricintayet |
iti mantra prayoga |
asya r rvidyoakarmahmantrasya dakimrtiri panktichanda rohsvarpi mahtripurasundar devat ai& bja sau akti kl klaka mama rmahtripurasundar prasda siddhyarthe jape viniyoga |
atha nysa -
irasi - o ai hr r dakimrti-aye nama, mukhe - 4 panktichandase nama, hdaye - 4 rmahtripurasundar devatyai nama, dakastane - 4 ai bjya nama,(p. 6) vmastana - 4 sau aktaye nama,nbhau - 4 kl klakya nama, 4 viniyoga pdayo hdaye eva nyaset
tvac - 4 hr ya hr nama,rakte - 4 hr ra hr nama, mse - 4 hr la hr nama, medasi - 4 hr va hr nama,asthini - 4 hr a hr nama, majjym - 4 hr a hr nama, ukle - 4 hr sa hr nama, iti vinyasya
o ai hr r ai kl sau r hr kl ai sau rmahtripurasundar hr ai sarvajyai hr anguhbhy nama,7 o hr r rmahtripurasundar hr kl nityatptyai hr tarjanbhy nama,7 ka e la hr mahtripurasundar hr sau andibodhyai hr madhyambhy nama, 7 ha sa ka ha la hr mahtripurasundar hr sau iva svatantryai hre anmikbhy nama,7 sakala hr rmahtripurasundar hr kl nityamaluptyai hrau kanihikbhy nama,7 sau ai kl hr r rmahtripurasundar hr ai anantyai hra karatalaphbhy nama,eva hdaydiaanga |
dhynam -
sakunkumavilepanmalikacumvikarastrik(?)samandahasiteka saaracpapnkum |(p.7) aeajanamohinmaruamlyabhmbarjapkusumabhsur japavidhau smaredambikm ||
caturbhuje candrakalvatase kuconnate kunkumargaoe |pureku pnkuapupavahaste namaste jagadekamta ||
iti dhytv sakobhiydimudr - 4 dr sarvasakobhi mudr pradaraymi, 4 dr sarvavidrvi mudr pradaraymi, 4 kl sarvkara mudr pradaraymi, 4 bl sarvavaankarmudr pradaraymi,4 sa sarvonmdinmudr0,4 kro sarvamahnkuamudr pradaraymi,4 hskhphre sarvakhecarmudr pradaraymi, 4 hsau sarvabjamudr pradaraymi, 4 ai sarvayonimudr pradaraymi,4 ai kl sau sarvatrikhamudr pradaraymi kro hr dvetmbhy kmevarakmevar ankuamudr pradaraymi,hr rgtmbhy kmevara kmevar pamudr pradaraymi, 4 dr dr kl bl sa y r l v abdaspararparasagandhtmakbhy kmevara kmevar pupavamudr pradaraymi, 4 ya dha mantmakbhy kmevara kmevar ikucpamudr pradaraymi, 4 kiramudr pradaraymi, 4 makarakualamudr pradaraymi | pacopacrai sampjya sarva brahma brahmaivsmi ahamasmi brahma hasa soha ivoha mlamantra yathakti japitv japopasahra kariya iti sankalpya punasrydinysa karnga nysa vidhya dhytv mudr pradarya
(p. 8) o guhytiguhyagoptr tva ghsmatkta japam |siddhirbhavatu me devi tvatprasdt tvayi sthit ||
iti devy vmahaste japa samarpya tadangatvena taddaamannapr japet |asya rsiddhavidynnaprevarmantrasya brahm- yaikchanda nnaprevar devat hr bja r akti kl klaka mamnnaprevar prasdasiddhyarthe jape viniyoga |
ydinysa vidhya hrmitydikaraaanga nysa |
dhyyed dev siddhavidy mahkrrave budha |ratnadvpalasat svaraprkrabhuvanojjvale ||
kalpadrumaviobhhye sihsanasamanvite |udyatsryasahasrbh vicitravaso(sa)nojvalm ||
(p. 9) candracamantradnanirat ratnabhitm |suvarakalakra stanabhrabharojjatm ||
rudratavasnand dvibhuj paramevarm |
iti dhytv darvsruva mudre pradarya mnasai pja i(yi)tv o hr r kl namo bhagavat mhevar annapre svah iti japitv japa samarpya cakradevatgurvtmnamabhinna vibhvya yathdhikra brahmhamasmti matv devy prtastotramudrayet |
mtarnammi jagat jananycarambujam |namastripurasundary jamity hardibhi ||
prtastripurasundary nammi carambujam |harirharo viricica sydn kurute yath ||
prtastripurasundary nammi padapankajam |yatpdyamambuirasi bhti gang maheitu ||
(p. 10) prta pnkuaaracpahast nammyaham |udyaddityasank rmattripurasundarm ||
prtarnammi pdbja yayeda bhsate jagat |prtastripurasundary yatprasdt nivartate ||
ya lokapacakamida prtarnnitya pahe nara |tasmai dadydtmapada rmattripurasundar ||
trailokyacaitanyamaye parei rnthanitye bhavadjayaiva |prta samutthya tava priyrtha sasraytrmanuvarta i(yi)ye ||
sasraytrmanuvartamna tvadjy rtripure parei |spardhtiraskra kalipramdbhayni mmbhibhavantu mta ||
jnmi dharmasya ca na pravtti jnmi dharmasya ca no nivttim |tvay ca sarvei hdisthay v yath niyukto'smi tath karomi ||
(p. 11) iti devy prtarjapastuti |
atha hasamantrea prymatraya ktv hasa soha ivo'ha prvedyurutarhortroccaritamucchvsanivstmaka aatdhikamekaviatisahasramajapjapa saptacakrasthitebhyo devebhyo yathbhga nivedaymti nivedya mldhrastha gaapataye aatasakhyka japa nivedaymi | svdhihnastha brahmae asahasra japa nivedaymi maiprastha viave asahasra japa nivedaymi | anhatastha rudrya asahasra japa nivedaymi | viuddhacakrasthajvya sahasrameka japa nivedaymi | jcakrasthaparamtmane sahasrameka japa nivedaymi | brahmarandhrasthagurave sahasrameka japa nivedaymi iti nivedya ahortroccaritamucchvsanivstmaka aatdhikamekaviatisahasramajapjapa kariye | iti sakalpya, asya r-ajapmahmantrasya ha sa-i avyaktagyatr chanda rparamahaso devat ha bja sa akti soha klaka mama mokrthe jape viniyoga |
tato ydistattatsthneu yathkrama vinyasya adrghamsdabjena karaaanganysa |
dhynam -
(p. 12) gamgamastha gamandinya ciddparpa timirntakram |paymi te sarvajan tarastha nammi hasa paramtmarpam ||
iti dhytv mnasopacrai pja i(yi)tv hasagyatr pacaviativra japitv hasahasya vidmahe paramahasya dhmahi | tanno hasa pracodayt japa samarpayet |tadyath - mldhre caturdale kamale va a a sa iti varayute tatra sthitya gaapataye kinaktiyuktytra gandhapupadhpadpanaivedyapacopacra pj samarpaymi | gaapataye kinaktiyuktya aatasakhyka japa tubhya samarpaymi |
svdhihne adalakamale a bha ma ya ra la iti varayute tatra sthitya brahmae kkinaktiyuktytra gandha0 | brahmae asahasra japa tubhya sama0 | maipre daadalakamale a 10 iti daavarayuta tatrasthya viave lkinaktiyuktytra gandha0 | viave asahasra japa tubhya sa0 | anhate dvdaadalakamale ka 12 iti varayute tatrasthitya rudrya kinaktiyuktytra gandha 0 | rudrya asahasrajapa tubhya sa0 | viuddhau oaadalakamale a 16 iti varayute tatra sthitya jvya kinaktiyuktytra gandha0 | jvya sahasrameka japa tubhya sa0 | a()jy dvidalakamale ha ka iti varayute tatra sthitya paramtmane hkinaktiyuktytra gandha0 | paramtmane sahasrameka japa tubhya sa0 | brahmarandhre sahasradalakamale anantamtkvarayute tatrasthya gurave ykinaktiyuktytra gandha0 | gurave sahasrameka japa tubhya sa0 | iti sa(ma)rpya 3 aatni gaeasya asahasra prajpate asahasra gadpe asahasra pinkina |
sahasramtmalingya sahasra paramtmani |sahasra gurave caiva ajapn nivedanam ||
nnay dad vidy nnay sado japa |nnay sado mantro na bhto na bhaviyati ||
ajap nma gyatr yogn mokadyin |(p. 14) yasy sakalpamtrea nara syujyampnuyt ||
iti japa samarpya tto nijaktya devyai samarpayet |
snya aynya gacchate tihate kriy |sarvatra gururpya gurave karae nama ||
samudravasane devi parvatastanamaite |viupatn namastubhya pdaspara kamasva me ||
iti bhm prrthya vsnusrea tatpdapurasara ghdbahirvinirgacchet |
|| iti rmadyamanimdyangayoganirata rmadvimalnandabhagavat pjyapdaiyacidnandanthaviracity svacchandapaddhaty prbhtikavidhirnma prathama spanda || 1 ||