svacchanda paddhati

135
(p. 1) śrīgaṇeśāya namaḥ | śrīsarasvatyai namaḥ | śrīgurubhyo namaḥ | śrīnāthāya namaḥ | oṃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśa ṛṣibhyo namo gurubhyaḥ | āgajānana padmārkaṃ gajānanamaharniśam | anekadantaṃ bhaktānāmekadantamupāsmahe || guruṃ gaṇapatiṃ vāṇīṃ sāmbaṃ kṣetrādhipaṃ param | praṇamya saṃvinmārgasthāna vakṣye svacchandapaddhatim || amṛtānandayogīndra bodhād vigata kalmaṣaḥ | brahmānandākhyayogīndaścacāra pṛthivīmimām || vicārya svamatābhijñaṃ vimalānandasaṃjñakam | svaśiṣyamakarot tasmāt cidānando vabhūva ha? || cidānandabodhādakhaṇḍāvabodhaḥ svarūpaṃ viditvā carāmpadvayoham | tathā śādhimāṃ nātha yuṣmad guruṇāṃ kṛpā tvayyakhaṇḍā bhavat tena śīghram || (p. 2) sadānanda sudhārāśi kulālākhyāyaṇam? | cidānandaguruṃ vande ttvadājñāṃ śirasā vahan || kuladharmasya śāstrāṇi vicārya parayā dhiyā | sādhakānāṃ hitārthāya vakṣye svacchandapaddhatim || tatra śrīmān sādhakendraḥ prātaḥ sandhyāpūrvadaṃ udvayātmike ravisturīyayāme brāhme muhūrte cotthāya śuddhaḥ san svaśirasi śvetasahasradalakamalakarṇikāyāṃ nijagurun dhyāyet | śrīmadbodhaghanāmṛtānvitamahācittena tadvigrahaṃ dhyātvā nityamahaṃ sahasradalakeciccandrabimbaprabham | nītvā tadgurumeva ṣoḍaśadale mantrātmakaṃ bhāvayan dhyāyan hṛtkamalodare tu tadahaṃ tvevaṃ smare cchrīgurum | tato mṛgīmudrayā pādukāmantreṇa svaguruṃ trivāraṃ sampūjya svanāma mūlādhāre sakṛt sampūjya guruṃ pañcopacāraiḥ pūjayet | tadyathā laṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi, haṃ ākāśātmakaṃ puṣpaṃ samarpayāmi, yaṃ

Upload: bhairavanatha

Post on 17-Nov-2015

221 views

Category:

Documents


47 download

DESCRIPTION

svaccanda paddhati

TRANSCRIPT

(p. 1) rgaeya nama | rsarasvatyai nama | rgurubhyo nama | rnthya nama | o namo brahmdibhyo brahmavidysampradyakartbhyo vaa ibhyo namo gurubhya |

gajnana padmrka gajnanamaharniam |anekadanta bhaktnmekadantamupsmahe ||

guru gaapati v smba ketrdhipa param |praamya savinmrgasthna vakye svacchandapaddhatim ||

amtnandayogndra bodhd vigata kalmaa |brahmnandkhyayogndacacra pthivmimm ||

vicrya svamatbhija vimalnandasajakam |svaiyamakarot tasmt cidnando vabhva ha? ||

cidnandabodhdakhavabodha svarpa viditv carmpadvayoham |tath dhim ntha yumad guru kp tvayyakha bhavat tena ghram ||

(p. 2) sadnanda sudhri kullkhyyaam? |cidnandaguru vande ttvadj iras vahan ||

kuladharmasya stri vicrya paray dhiy |sdhakn hitrthya vakye svacchandapaddhatim ||

tatra rmn sdhakendra prta sandhyprvada udvaytmike ravisturyayme brhme muhrte cotthya uddha san svairasi vetasahasradalakamalakariky nijagurun dhyyet | rmadbodhaghanmtnvitamahcittena tadvigraha dhytv nityamaha sahasradalakeciccandrabimbaprabham | ntv tadgurumeva oaadale mantrtmaka bhvayan dhyyan htkamalodare tu tadaha tveva smare cchrgurum | tato mgmudray pdukmantrea svaguru trivra sampjya svanma mldhre sakt sampjya guru pacopacrai pjayet | tadyath

la pthivytmaka gandha samarpaymi, ha ktmaka pupa samarpaymi, ya vyavytmaka dhpa samarpaymi, ra agnytmaka dpa samarpaymi ta amttmaka naivedya samarpaymi ya sarvtmaka tmbula samarpaymi, iti sapjya |

(p. 3) ajnatimirndhasya jnjanaalkay |caknmlita yena tasmai rgurave nama ||

namostu gurave tasmai iadevasvarpie |yasya vmamta hanti via sasrasajitam ||

itybhy yonimudray praamya svaikyenaiva ivadvaitaguru dhyyan gurustotramudrayet -

namaste ntha bhagavan ivya gururpie |vidyvatrasasiddhyai svktneka vigraha ||

navya navarpya paramrthaikarpie |srvjnatamobhedabhnave cidghanyate ||

svatantrya dayklatpra vigrahya ivtmane |paratantrya bhaktn bhavyn bhavyarpie ||

(p. 4) vivekn vivekya vimarya vimarinm |prakn prakya jnin jnarpie ||

purastt prvayo phe namaskurymuparyadha |sad maccittarpea vidhehi bhavadsanam ||

tatastaccararavindamakarandaniyandadhrbhi svtmadehamabhiikta vibhvya pdukmantra sakjjapitv kamasveti visjediti gurormnasapj |

atha mlena prymatraya ktv yogadhyna kuryt | mlakandddaalagn brahman vetavar brahmarandhraparyanta gat smaret | tasya madhye * * * * * * nibh(?)

ml lavla kuhardudit bhavn nirbhidya asarasijni taillateva |bhyopi tatra viati dhruvamaalendu niyandamnaparammtavirp ||

prakamn prathame praye pratipraye tvamtyamnm |antapadatyganusacarantmnandamudrmavalokayma ||

(p. 5) dhre tarurkabimbarucire hemaprabha vgbhavabja manmathamindagopakanibha htpankaje sasthitam |randhre brahmapadasya ktamapara somaprabh bhsvaraye dhyyanti padatraya tava ive te ynti saukhya param ||

mlavidy trikasth samhitamanciram |mldibrahmarandhrnta visatantu tanyas ||

udyaddityarucir svatanau paricintayet |

iti mantra prayoga |

asya r rvidyoakarmahmantrasya dakimrtiri panktichanda rohsvarpi mahtripurasundar devat ai& bja sau akti kl klaka mama rmahtripurasundar prasda siddhyarthe jape viniyoga |

atha nysa -

irasi - o ai hr r dakimrti-aye nama, mukhe - 4 panktichandase nama, hdaye - 4 rmahtripurasundar devatyai nama, dakastane - 4 ai bjya nama,(p. 6) vmastana - 4 sau aktaye nama,nbhau - 4 kl klakya nama, 4 viniyoga pdayo hdaye eva nyaset

tvac - 4 hr ya hr nama,rakte - 4 hr ra hr nama, mse - 4 hr la hr nama, medasi - 4 hr va hr nama,asthini - 4 hr a hr nama, majjym - 4 hr a hr nama, ukle - 4 hr sa hr nama, iti vinyasya

o ai hr r ai kl sau r hr kl ai sau rmahtripurasundar hr ai sarvajyai hr anguhbhy nama,7 o hr r rmahtripurasundar hr kl nityatptyai hr tarjanbhy nama,7 ka e la hr mahtripurasundar hr sau andibodhyai hr madhyambhy nama, 7 ha sa ka ha la hr mahtripurasundar hr sau iva svatantryai hre anmikbhy nama,7 sakala hr rmahtripurasundar hr kl nityamaluptyai hrau kanihikbhy nama,7 sau ai kl hr r rmahtripurasundar hr ai anantyai hra karatalaphbhy nama,eva hdaydiaanga |

dhynam -

sakunkumavilepanmalikacumvikarastrik(?)samandahasiteka saaracpapnkum |(p.7) aeajanamohinmaruamlyabhmbarjapkusumabhsur japavidhau smaredambikm ||

caturbhuje candrakalvatase kuconnate kunkumargaoe |pureku pnkuapupavahaste namaste jagadekamta ||

iti dhytv sakobhiydimudr - 4 dr sarvasakobhi mudr pradaraymi, 4 dr sarvavidrvi mudr pradaraymi, 4 kl sarvkara mudr pradaraymi, 4 bl sarvavaankarmudr pradaraymi,4 sa sarvonmdinmudr0,4 kro sarvamahnkuamudr pradaraymi,4 hskhphre sarvakhecarmudr pradaraymi, 4 hsau sarvabjamudr pradaraymi, 4 ai sarvayonimudr pradaraymi,4 ai kl sau sarvatrikhamudr pradaraymi kro hr dvetmbhy kmevarakmevar ankuamudr pradaraymi,hr rgtmbhy kmevara kmevar pamudr pradaraymi, 4 dr dr kl bl sa y r l v abdaspararparasagandhtmakbhy kmevara kmevar pupavamudr pradaraymi, 4 ya dha mantmakbhy kmevara kmevar ikucpamudr pradaraymi, 4 kiramudr pradaraymi, 4 makarakualamudr pradaraymi | pacopacrai sampjya sarva brahma brahmaivsmi ahamasmi brahma hasa soha ivoha mlamantra yathakti japitv japopasahra kariya iti sankalpya punasrydinysa karnga nysa vidhya dhytv mudr pradarya

(p. 8) o guhytiguhyagoptr tva ghsmatkta japam |siddhirbhavatu me devi tvatprasdt tvayi sthit ||

iti devy vmahaste japa samarpya tadangatvena taddaamannapr japet |asya rsiddhavidynnaprevarmantrasya brahm- yaikchanda nnaprevar devat hr bja r akti kl klaka mamnnaprevar prasdasiddhyarthe jape viniyoga |

ydinysa vidhya hrmitydikaraaanga nysa |

dhyyed dev siddhavidy mahkrrave budha |ratnadvpalasat svaraprkrabhuvanojjvale ||

kalpadrumaviobhhye sihsanasamanvite |udyatsryasahasrbh vicitravaso(sa)nojvalm ||

(p. 9) candracamantradnanirat ratnabhitm |suvarakalakra stanabhrabharojjatm ||

rudratavasnand dvibhuj paramevarm |

iti dhytv darvsruva mudre pradarya mnasai pja i(yi)tv o hr r kl namo bhagavat mhevar annapre svah iti japitv japa samarpya cakradevatgurvtmnamabhinna vibhvya yathdhikra brahmhamasmti matv devy prtastotramudrayet |

mtarnammi jagat jananycarambujam |namastripurasundary jamity hardibhi ||

prtastripurasundary nammi carambujam |harirharo viricica sydn kurute yath ||

prtastripurasundary nammi padapankajam |yatpdyamambuirasi bhti gang maheitu ||

(p. 10) prta pnkuaaracpahast nammyaham |udyaddityasank rmattripurasundarm ||

prtarnammi pdbja yayeda bhsate jagat |prtastripurasundary yatprasdt nivartate ||

ya lokapacakamida prtarnnitya pahe nara |tasmai dadydtmapada rmattripurasundar ||

trailokyacaitanyamaye parei rnthanitye bhavadjayaiva |prta samutthya tava priyrtha sasraytrmanuvarta i(yi)ye ||

sasraytrmanuvartamna tvadjy rtripure parei |spardhtiraskra kalipramdbhayni mmbhibhavantu mta ||

jnmi dharmasya ca na pravtti jnmi dharmasya ca no nivttim |tvay ca sarvei hdisthay v yath niyukto'smi tath karomi ||

(p. 11) iti devy prtarjapastuti |

atha hasamantrea prymatraya ktv hasa soha ivo'ha prvedyurutarhortroccaritamucchvsanivstmaka aatdhikamekaviatisahasramajapjapa saptacakrasthitebhyo devebhyo yathbhga nivedaymti nivedya mldhrastha gaapataye aatasakhyka japa nivedaymi | svdhihnastha brahmae asahasra japa nivedaymi maiprastha viave asahasra japa nivedaymi | anhatastha rudrya asahasra japa nivedaymi | viuddhacakrasthajvya sahasrameka japa nivedaymi | jcakrasthaparamtmane sahasrameka japa nivedaymi | brahmarandhrasthagurave sahasrameka japa nivedaymi iti nivedya ahortroccaritamucchvsanivstmaka aatdhikamekaviatisahasramajapjapa kariye | iti sakalpya, asya r-ajapmahmantrasya ha sa-i avyaktagyatr chanda rparamahaso devat ha bja sa akti soha klaka mama mokrthe jape viniyoga |

tato ydistattatsthneu yathkrama vinyasya adrghamsdabjena karaaanganysa |

dhynam -

(p. 12) gamgamastha gamandinya ciddparpa timirntakram |paymi te sarvajan tarastha nammi hasa paramtmarpam ||

iti dhytv mnasopacrai pja i(yi)tv hasagyatr pacaviativra japitv hasahasya vidmahe paramahasya dhmahi | tanno hasa pracodayt japa samarpayet |tadyath - mldhre caturdale kamale va a a sa iti varayute tatra sthitya gaapataye kinaktiyuktytra gandhapupadhpadpanaivedyapacopacra pj samarpaymi | gaapataye kinaktiyuktya aatasakhyka japa tubhya samarpaymi |

svdhihne adalakamale a bha ma ya ra la iti varayute tatra sthitya brahmae kkinaktiyuktytra gandha0 | brahmae asahasra japa tubhya sama0 | maipre daadalakamale a 10 iti daavarayuta tatrasthya viave lkinaktiyuktytra gandha0 | viave asahasra japa tubhya sa0 | anhate dvdaadalakamale ka 12 iti varayute tatrasthitya rudrya kinaktiyuktytra gandha 0 | rudrya asahasrajapa tubhya sa0 | viuddhau oaadalakamale a 16 iti varayute tatra sthitya jvya kinaktiyuktytra gandha0 | jvya sahasrameka japa tubhya sa0 | a()jy dvidalakamale ha ka iti varayute tatra sthitya paramtmane hkinaktiyuktytra gandha0 | paramtmane sahasrameka japa tubhya sa0 | brahmarandhre sahasradalakamale anantamtkvarayute tatrasthya gurave ykinaktiyuktytra gandha0 | gurave sahasrameka japa tubhya sa0 | iti sa(ma)rpya 3 aatni gaeasya asahasra prajpate asahasra gadpe asahasra pinkina |

sahasramtmalingya sahasra paramtmani |sahasra gurave caiva ajapn nivedanam ||

nnay dad vidy nnay sado japa |nnay sado mantro na bhto na bhaviyati ||

ajap nma gyatr yogn mokadyin |(p. 14) yasy sakalpamtrea nara syujyampnuyt ||

iti japa samarpya tto nijaktya devyai samarpayet |

snya aynya gacchate tihate kriy |sarvatra gururpya gurave karae nama ||

samudravasane devi parvatastanamaite |viupatn namastubhya pdaspara kamasva me ||

iti bhm prrthya vsnusrea tatpdapurasara ghdbahirvinirgacchet |

|| iti rmadyamanimdyangayoganirata rmadvimalnandabhagavat pjyapdaiyacidnandanthaviracity svacchandapaddhaty prbhtikavidhirnma prathama spanda || 1 ||

(p. 15) tata smtyuktamrgea malamutrotsarga auccamana vidhya dantaodhanrthe vanaspati prrthayet |

yurbala yao vaca praj pau vasni ca |brahmapraj ca medh ca tvannodehi vanaspate ||

iti prrthya dvdangulamita vihita dantakha ghtv

mukhadurgandhinya dantn ca viuddhaye |hvanya ca gtr kurveha dantadhvanam ||

o kl kmadevya sarvajanapriyya jvala jvala prajvala sarvajana me vaamn(na)ya svh iti dantn saodhya mlavidyay mukha praklya snnrtha trthdika gacchet | astramantrea tra prokya vastrdika tatra nidhya mlena prymatraya ktv urudadhnajale niveya trtharja prrthayet |

tva rj sarvatrthn tvameva jagat pit |(p. 16) ycit trtha me dehi sarvappapramuktaye ||

iti prrthya

tkadaramahkya kalpntadahanopama |bhairavya namastubhya manuj dtumarhasi ||

iti bhairavnuj ghtv vaidikasnna vidhya paradevat prtyarthe tntrikasnna kariye iti sakalpya

pthivy yni trthni nikaraispni te rave |tena satyena me deva trtha dehi divkara ||

vakyamnkuamudray savitmaal trthamvhymtevar rvidyay ciccandramaaldamtavi niptyvhya

gange ca yamune caiva godvari sarasvati |narmad sindhu kveri jale'smi sannidhi kuru ||

sannidhpanamudray sasthpya avaguhaa(na)mudray hu iti avaguhya astrea cakramudray sarakya tatra rcakra vibhvya tanmadhye dev dhytv mlavidyay (p. 17) tadamtena kalaamudray dev snpa-i(yi)tv taccarambujagalita raktavara trthamatv mlena daadhbhimantrya mlavidy smaran tattrthe trinimajyonmajya yonimudray irasyajalitraya nikipya dyakamuccrya tmatattvena sthladeha pariodhaymi svh | dvityakamuccrya vidytattvena skmadeha pariodhaymi svh | ttyakamuccrya ivatattvena kraadeha pariodhaymi svh | sarvatattvena hastau praklya snnngatarpaa kuryt | devebhya svh tarpaymi | ibhyo namastarpaymi | pitbhyo svadhstarpaymi | sarvebhyo bhtebhyo vaa tarpaymi | sarve bhairavstpyantu | sarve ketraplstpyantu | mlavidynte rmahtripurasundari tarpaymi ti santarpya prvavadcamya niryamudray t dgdivisjya yonimudray praamediti smnyata snnavidhi [atha pribhi(bhii)ktn vieata snnavidhi | snnaprakro dvividho vhybhyantarabhedata ||

(p. 18) antara snnamadya tv rahasyamapi sdart |kathaymi bhavadhva ya ca vargpta-epi ca ||

sa ri trayamanusmtya caraatrayamadhyata |sravanta saccidnandapravha bhvagocaram ||

vimuktisdhana ps smaradeva yoginm |tenplvitamtmna bhvayed bhavantaye ||

tata sarittraya dhyyeda spandaspandaaktita |nandavhin cny any bodhtmik sarit ||

madhye satytmik cny cidnandaikarpi |parnandamay y vai parabrahmasvarpi ||

s padmavmata prpya vmapdntavhin |y saridbodharpkhy diaktisvarpi ||

s padmadakabhgena spanty pdavhin |(p. 19) y saritsatyarpkhy diambhusvarpi ||

s padmamadhyata prpya suumnkavhin |igangeti vikhyt pingal yamun nad ||

madhye sarasvat prokt praygamiti sasmtam |bhya pacavidha snna pacabhttmaka puna ||

mantrasnne kte yasmt sarvasnnaphala bhavet |pacabhttmabjni la va ra ya ha itrit ||

sa bindukaistai samantrya dakahastasthite jalam |vmngulichayogt prokayet irasi tridh ||

vmansikay prva ia jyotirmaya jalam |dakansikayntastha malaklanaprvakam ||

virecystramanu japtv prakipe ca ilopari |aghamaraametaddhi sakalghaviodhanam ||

(p. 20) iti vieata snnavidhi | iti sntv tramsdya mlenbhimantrite dhaute vsasi paridhya mla saptavra japtv ikhbandhana kuryt |

rdhvakei virpki msaoitabhojane |tihadevi ikhbandhe cmue hyaparjite ||

iti mantrea blay o hr maidhari vajrii mah prati sare raka raka hu pha svh ikh badhv vibhtydin tilaka vidhya

asya rvibhtidhraamantrasya pippalda-i gyatrchandarudro devat bhasmbhidhrae viniyoga | vmakare vibhti ghtv dakiakarea vidhya o jtavedase0 k | agniriti bhasma jalamiti bhasma sthalamiti bhasma vyuriti bhasma vyometi bhasma kldinmanacaki sarva ahav yida bhasma | trayyua jamadagne | kasya pasyatrayua atyua balyua o mnastoke tanaye o tatsaviturvareya0 o haru j sa o bhrbhuva sva tryambaka yajmahe0 sva va rbhubh o sa j hau o o sadyojta prapadymi0 vmadevya namo0 aghorebhyo0 tatpuruya vidmahe0 na sa0 tana0 satya para brahma0 iti dvdaavedamantrairabhimantrya o po himayo bhuva0 ityabhiicya, viva bhta bhuvana0 iti mardayitv, anguhena ira pradaka ktya dptacaya nama lalamadhye rekh ktv

madhyamnmik caiva tarjan ca tripurake |brahm viuca rudraca tripurasydhidevat ||

vartulena bhaved vydhi drghea ca tapakaya |aangulapramena tiryak pura samcaret ||

mlavidyy irasi 1 | ai vada 2 vgvdini ai klinne kledini kledaya 2 m(ma)hkobha kuru 2 kl sau moka kuru 2 sau shau hsau dpinyai nama lale | o namo bhagavati jvlmlini deva devi sarvabhtasahrakrike jtavedasi jvalanti jvala 2 prajvala 2 hu hu hu ra ra ra hu pha svh gale | o hr u uttihapurui ki svapii bhayasamupasthita yadi akyamaakya (p. 22) v tanme bhagavati amaya 2 svh | o hr vahnivsinyai nama hdaye | o ai hr kl cmuyai vicce svh nbhau | o sr sahasrrya hu pha svh urumlayo | o l pau h pha jnvo | o hr sphura 2 prasphura 2 ghora ghoratara tanurupa caa 2 pracaa 2 kaha 2 bama 2 bandhaya 2 ghtaya 2 hu pha svh gulphayo | o hr kl krau r o [ugra vra mahviu jvalanta sarvato mukham |]

nsihabhaa bhadra mtyumtyu nammyaham ||

krau o namo bhagavate nsihya jvlmline dptadarygninetrya sarvarakoghnya sarvabhta vinanya sarvajvaravinanya daha 2 paca 2 raka 2 hu pha svh krparayo | o uttihapuruaharitapingalalohitka dehi me dadpaya svh maibandhayo | o hr hrau nama ivya maharabhya o hr hrau nama ivyai maharabhyai vighnantyai nama sarvnge | a i u e ai o au a a kakrdikakrnta mtkay sarvasandhiu dhrayet | iti vibhtidhraa vidhya0 vaidikasandhy vidhya paradevat -(p. 23) prtyartha tntrikasandhy kariye | iti sakalpya gurvdivandanaprvaka prnyamya ydinysaprvaka devrpamtmna dhytv prvavadcamya dakiahaste jalamdya vmena tattvamudray mlenbhimantrya tajjala vmahaste ghtv mlavyastasamastai pdahdayabhrmadhya sarvngeu saprokya punardakahaste jalamdya nssampamnya iaykynta kumbhitanikhilakalamaa praklanena kavara jala pingalay virecya vme jvalitavajrailymastrea ghtayedityaghamaraa ktv hastau praklycamya punardaka(ki)a haste jalamdya mlena trivramabhimantrya tajjala ptv prvavadcamya vmahaste jalamdya mlena sakdabhimantrya prvavatprokya

navagrahvta bhsvadridvdaa sevitam |padmayugmbhaybhadhria dhvntahriam ||

iti dhytv o ai hr r hr hr sa mrtaabhairavya prakaaktisahitya namo dvdaakaltmane sryya ea te'rghya svh | 3 sryamaale dev dhytv sryamaalamadhyastha mahtripurasundar ea te'rghya svh |

ityarghya traya datv

(p. 24) bhsvadratnaughamukuasphuraccandrakaldharm |sadya santaptahembh sryamaalarpim ||

pnkubhayavara smarannatha japettata |gyatr subhag mantr tridh bjasvarpim ||

dhytv - ai vgevar ca vidmahe kl kmevar dhmahi sau tanna akti pracodayt | akhaamaalya nama iti jalahasta sanpradaki ktya jale rcakra vibhvya mlena navavra santarpycamya tripurgyatr yathakti japitv rvidy ca japet | sandhytraye ca viea | tatra prtasandhy dharmakmrthasiddhaye sandhymupst | mldhre vdisantrayute'bje hl bja ptaprabha dhytv vahatpuntastha vahni ambuje nisrya saure vibhvya ptbh trinetr caturbhuj abhayalakaplhica bhubhirbibhr blasryasam jyeh dhytv eta manu sajapet | ai hr r hsbre hsau hl hsau hr jyeh sandhyyai hl hsau hl anuttaravar rpduk tarpaymi nama | arghyamanun sryya trirarghya kipet |

tatonukramata pacdaitdyca tarpayet |mangala carcika yoga harasiddha ca hakam ||

klakla klartra bhaa bhairavakam |jalairvpi mtairvpi hetubhirv samhita ||

o ai hr r hsau amangalantha a asitngabhairavnandantha 5 mangalmb brahm parb(mb) r0 5 i carcikntha i rurubhairavnandantha0 5 i carcikmb i mhevari (ita para asy mtky 14-17 sakhyaka phni khaitni |) parmb rpduk tarpaymi nama, 5 u yogantha u caabhairavnandantha 5 yogmb kaumr parmb rpduk tarpaymi nama,5 hara siddhantha krodhabhairavnandantha 5 harasiddhmb vaiavparmb rpduk tarpaymi nama, 5 hakantha unmattabhairavnandantha 5 hakmb vrhparmb rpduk tarpaymi nama, 5 e kliklantha e kaplbhairavnandantha 5 au kliklmb ai indr parmb rpduk tarpaymi nama, 5 o klartrntha o bhaabhairavnandantha 5 au klartryamb au cmu parmb rpduk tarpaymi nama, 5 a bhaantha a sahrabhairavantha 5 a bhamb a mahlakm parmb rpduk tarpaymi nama, iti santarpya

ditybhimukhastihan gyatr ca ata japet |gyatrybhiniyuktasya jnamutpadyate cirt ||

5 aananya vidmhe 6 citrapdya dhmahi 4 tanna ambhu pracodayt |

ravimaalamadhye tu yvatprva pariktm |t dev tanmanu pact mlatejasi yojayet ||

prastrasahasrkaryupasthya yonimudray praamet |mldibrahmarandhrnta mlavidy vibhvayet |udyaddityasank nitynandasvarpim || 1 ||

vidyutkcanakoikarucira mlbjake vgbhavam |dhyeye dvdaapatrake dinakaraprakhye mahmanmatham || 2 ||

(p. 27) hasbje aradindu hsamamala skta sahasrrake |lohityravavaraphakuhare ka turya param || 3 ||

iti dhytv tasy ydikaraaangadhynaprvaka tri prnyamya tadadhian rparadevat dhytv mnasopacrai sampjya mudr pradara(rya) mlavidy yathakti japitv ydikaraaangaprvaka japa nivedya ktjali mlamuccrya o namastripurasundari subhage suprasanne sulabhe somavadane sursuravandite cararavinde japkusumanikse yogingaasevite madhumadoditamnase sandhyduklavasansane satatamuditamahnande mikyakirarue bindundasvarpi savinmtrasvarpi hsai hsr hsau shau srh srhau sa ha ka e la hr sa ha ka e la hr sa ha ka e la hr namo dev gaccha gaccha snidhya kuru kuru sarvato m raka raka vaha vaha nandaynandaya modaya modaya sthpaya sthpaya prpaya prpaya sarvakryi manas sdhaya sdhaya poaya poaya ai hr r hsrai hsr hsrau ai hr r sa ha e la hr sa ha e ka e la hr ha sa (p. 28) ka e la hr namo bhagavat bhagarpe saubhgyarpe ppahri rjna me vaamnaynaya vipatti dalaya dalaya striya k(ka)raykaraya kledaya kledaya mansi kobhaya kobhaya mohaya mohaya ullsayollsaya saubhgya me sampdaya sampdaya saundarya me janaya janaya hsra hsr hsrau ka e la hr ha sa ka ha la hr sakala hr nama kalyakri ratnbharaaprabhrajitaarre raktmbujaniae pnkuekucpa kusumabadhri caturbhuje candraekhare caturnge catuvargaphalaprade divyamllanktadivyadevadehe mama sakalasamhitni sdhaya sdhaya sphraya sphraya sthiraya sthiraya ha sa ka ha la hr hsr ha sa ka ha la hr hasakahalahrau hasakahalahr hasakahalahr sakalahr namo varade rete surete satye nitye nirajane jagatkobhakare mokakrikamale kamanynge kamalavati dakiamrgasthe rjya prayaccha prayaccha krti vistraya vistraya sainya stambhaya stambhaya bhedaya bhedaya mardaya mardaya chedaya chedaya utsdayotsdaya hasakahalahr hasakahalahr (p. 29) sahakahalahr hasakalahr sakalahr nama paramevari paramtmasvarpe karumtavari dr dr kl bl sa manoje mangalavse mikyamarcivicitrita akhaakualin komalng ankuena karaykaraya pena mohaya mohaya bena bhindhi bhindhi hasakalara hasakalara hasakalaraau hasakalaraai sahakalara sahakalaraau sahakalahr sahasakalahr sakalahr namastripure vaha vaha vdaya vdaya tripurevari vidyevar vravandite vidydharavjyamna cmare modaya modaya pranetratrinetre tripurasundar hasakalarar hasakalarar hasakalararau sahakalahr hasakalahr sakalahr namastripuravsin tripurraye devi tva prapadye suprapadye saprapadye sad prapadye araa prapadye araye aragatavatsale madane madanadehe sarvajanahdayahri sarvasattvahdayangame sarvabhtavaankar mama sarvi bhtni vaamnaynaya kmn praya praya krti dpaya dpaya klea naya naya atrstroaya troaya bandhaya bandhaya chedaya chedaya moka kuru kuru ai hr r hasakalaraarahai hasakalaraahau hasakalaraahau sahakalahr sahakalahr (p.30) sahasakalahr o namaste lalite lvayarpe madirk mahrpe arpe virpe surpe sumanohare strrpe strrpe strpuruavaankar saukhya me dehi dehi drnvahvaha nidhi daraya daraya ai hr r hasakalaraarasahai hasakalaraarasah hasakalaraarasahau hasakalahr sakalahr sakalahr ramalini cintitrthavidhpini cittaje brahmaviurudraankarasadivapjite sampjye mama manorathn praya praya samudrduttrayottraya aria bhajaya bhajaya rodhasi vypaya vypaya dukarmi nikntaya nikntaya kty kartaya kartaya ai hr r hasakalaraarasaharai hasakalaraarasaharau hasakalaraarasaharau hasakalaraarasaharai hasakalaraarasahar ka e lahr hasakahalahr sakalahr ai hr r hsai hskl hsau tripursiddhe tripurmbayogevar kulamahrpe aruvartamahrpe hasakamalavaray hasakamalavaray sakalanpavaankar sarvasampattipri sarvaivaryaprade sarvadukhahri sarvasukhadyin hasakalaraara saharaai hasakalaraara sahara hasakalaraarasaharaau hasakalaraarasaharaau hasakalaraarasahara hasakalaraarasaharaai ka e la hr hasakahalahr sakalahr ha 5 ka 4 sa 3

(p. 31) sarvnandamaye binducakrasthe parabrahmasvarpi paraakte sarvavidymaye mahbhairav kalkalite sakalasarvtmike binducakrtmike mahrtripure nama svh hr ai , iti prastrasahasrkar sampramastu |

iti prtasandhyvidhi |

atha mdhyhnasandhyymanhate kdihntrayute'bjake hl bja raktavara dhytv prvavannisrya sryamaalamadhyasth vicitr raktavigrah rhayauvan japamlpustaka vme tathottare vibhr ca tath vmameva dhytv im japet -

5 hr hsau hr vmsandhyyai hr hsau hr rpduk tarpayminama prvavat tarpaa ktv svasthne vilaya nayet | iti mdhyhnasandhy |

atha syatan sandhy - bhrmadhye v brahmarandhre ha ka dvivarayute vdikntrayute'bjake hrau bja sve(ve)tavara dhytv prvavannisrya

somamaalamadhyasth sve(ve)tavar caturbhujm |bibhrmabhaya la kapla tarjan tath ||

vmabhge ca vibhr vddh netratraynvitm |vicitr bhara raudr dhytv eta manu japet ||

(p. 32) hrau hsau hrau raudrsandhyyai hrau hsau 5 rpduk tarpaymi nama prva va tarpaa ktv svasthne vilaya nayet | t dev tanmanu pacnmla tejasi sayojya prvavadupasthya yonimudray praamet | iti sandhytrayavidhi |

sandhytrayasya dhynavieamha - mldhre ptavara vahnimaalamadhyata | prtaravgbhavaka tu jape dhyye taitprabhm ||

madhyhne kmarjkhya hdaye sryamaale | udyad bhnusahasrbha dhyyanmantr samabhyaset ||

sya aktika candramaalamadhyata | bhrmadhya brahmarandhre v jape dhyyansamhita ||

tadangatvennnapr taddaa japitv japa samarpya, tata pravhbhimukho jalamnya trtha namasktya jalahastastotra paha niyatavacano nijapadamtrvalokano bhyajannanyna spantanavalokayan sabhayan pjgra(g)ha gacchet |

|| iti rmaccidnandantha viracity svacchandapaddhaty auccamanasnnasandhyvidhirnma dvitya spanda || 2 ||

(p. 33) atha ygagraha y y dlaktaka vibhitam |anekacitrasubhaga bhmau gomayacarcitam ||

uparihollasatpupamlhya dhpadhpitam |dpamlvalramya vikrakusumojjvalam ||

tatrgatya yajed vidvn maundhynaparyaa |sarvbharaasampanna tripurpjanagraham ||

tripurrcmaapya nama | tatra dehalyagrastrikoavttacaturasramaala vilikhya tadupari astramantrea praklita sdhra sajala tmraptra sasthpya

ai vahnimaalya dharmapradadaakaltmane dhrya nama | kl arkamaalya arthapradadvdaakaltmane ptrya nama,sau somamaalya kmapradaoaakaltmane ptrmtya nama |

praavena gandhapupkatn nikipya, dhenumudr pradarya, tena jalena sau astrya pha iti dvramabhyukya dvradevat pjayet | o pjghadvrya nama rdhve, o dv dvrariyai nama | dvrasya dakiakhy o ga gaapataye nama, o gu gurubhyo nama | vmakhy o sa sarasvatyai nama o du dugyai nama | adha o dehalyai nama iti dvrapj ktv mlavidy smaran

pakrio bht bhmau ye cntarikag |divi loke sthit ye ca te nayantu ivjay ||

prightakar sphoa samudra citavajrakai |tlatrayamatho dadyt saabda sampradyata ||

vmngasankocanena dakiapdapurasara ghnta praviyrghyatoyena maapdn prokya nai-ty dii o vstvadhipataye brahmae nama | iti brahmamabhyarcya

tkadaramahkya kalpntajvalanopama |bhairavya namastubhyamanuj dtumarhasi ||

(p. 35) iti bhairavnuj prpya japasthna viodhayet | mlavidyay nirkystrea prokya tato dvramcchdya vediky vyghrjinakuaraktavastracitrakambaldyanyatama vstrya mlensanamabhyukya tatra karik kesaradalacaturasrtmaka mtkbja vilikhya

o hr dhraaktikamalsanya nama

itysanamabhimantrya tasmin svastikdikramea prnmukhodanmukho vopaviya, svapurata praklita phopari svardinirmita rcakra sasthpya tasmin vakyamakramea samastayogincakravidynte aktikmavgbhavakamuccrya maimuktdika v pupa nikyapya gandhapupkatdn svadakabhge nidhya

suvsitmbusampra savye kumbha suobhanam |dpstu parita sthpya purata sdhanntaram ||

praklanya karayo ptra pact nidhpayet |

tata ktjalipuo bhtv svairasi vetasahasrrkhymbujodara-madhyagataprendubimbamadhye pdukmantrea svagurucararavinda praamet | vme o gu gurubhyo nama | (p. 36) dake o ga gaapataye nama | purata o rparadevatyai nama | o sau astrya pha, iti karauddhimtmarakrtha tlatraya sphoanamudray daadigbandhana vidhya

o trailokya raka raka hu pha svh

ityagniprkra svaparito vicintya bhtauddhi kuryt | tadyath -

mldhrdanguldrdhva vartula caturangula caturasravasntavarrita caturdalapankaja sakasara ptavara dhytv tatkariky somasrygnimaya trikoa raktavara svbhimukha vibhvya tanmadhye japbandhkasannibha sryakoipratka candrakoisutalam sattvarajastamogukrnta kmkhya bindu sacintya tadrdhve kualanakt cidrp sarvavidysvarp taitkoiprabhdpt visatantutanyas prasuptabhujagkr srdhatrivalayena sthit dhytv hukrea mno daenht ktvotthpyrdhvapavano gurpadiavidhin mldhrdiacakrabhedakramea suumnntargata citrany t kualin irasthitdhomukhauklasahasradalakarikmadhyagata vtmaka (p. 37) pracandra jayet | tatastasmdvigaladamtadhray varamayy kualin santarpya puna sudhsrotasvarpi akulmtarpea suumnntargatdhravaradhtudevatbhi svh plvayantmjdiacakrasikramea t kualin mldhra ntv tathaiva sthpayet |

dhrapadmavanakhelana rjahasmantarmahgagana vsavacparekhm |nandavidyutamanangaripo purandhrmbrahmaviujananmabhivdaye tvm ||

nandavalmkamahbhujangmkaksravihra hasm |pray maidparekhmbrahma viranakalmavallm ||

prakamn prathame praye pratipraye tvamtyamnm |antapadavymanusacarantmnandamudrmalokayma ||

atha mantrayoga | mldhre vahnimaale vgbhavaka sphurattaillatbha ptavaramanhataparyanta prpta nda ikha dhytv anhate sryamaale kmarjaka sphuradblrkavara jparyanta prptandaikha dhytv jcakre (p. 38) somamaale aktikta pracandrasamaprabha kmarjaikhsaja brahmarandhrntargataciccandramaalaparyanta prptandaikha dhytv tata pravidy triktmik mldibrahmarandhrnt visatantu tanyas |

udyaddityarucir smaredaubhantaye ||

sohamiti sayojya, la brahmnivtti ghramaopasthnanddisahita pthvtattvam niyojaymi | pddijnuparyanta vypayan pthvtattvamaptatve vilpaymi | va viupratih jihvkhya(?) pyuvisargdisahitamaptatva tejasi niyojaymi | jnvdinbhiparyanta vypayannaptatattva tejasi vilpaymi | ru rudravidynetrarpapdagamandisahita tejastattva vyau niyojaymi | nbhydihdayaparyanta vypayan tejastattva vyau vilpaymi | yamvarantitvaksparapydndisahita vyutattvamkse niyojaymi | hddibhrmadhyaparyanta vypayan vyutattvamke vilpaymi | hsau sadiva ntyattarotraabdavgvacandisahitamkatattvamahankre niyojaymi | bhruvdibrahmarandhrnta (p. 39) vypayannkatattvamahankre vilpaymi | tamahankramahatatve tanmahatatva praktau | t prakti parabrahmai pravilpaymi | sarva paramtmani vilpayya manas prymakramea sa ppapurua

brahmahaty iraska ca svarasteya bhujadvayam |surpnahdyukta gurutalma kaidvayam ||

tatsasargipadadvandvamangapratyangaptakam |upaptakaroma raktamaru vilocanam ||

khagacarmadhara pvanguhaparimakam |adhomukha kavara kukau ppa vicintaye ||

iti srddhalokadvayena dhytv ya bjena oita matv rabjena dagdha vicintya va bjenmtavi niptya la bjena divyaarramutpanna vibhvya ha bjena caitanya vicintya sikramea brahmarandhrdikahnta kahdihdaynta hdaydiny(n)bhyanta nbhydijnvanta jnvdipdnta kramea (p. 40) ha ya ra la va pcabhautikavarairvypykavyuvahni salilapthvmaya svamrdhdipdnta vypayan paramtmana sakt prakti praktermahnmahato'hankra ahankrdkatattvamutpanna hsau sadivantyattarotaabdavgvacandisahitamkattvam-utpdaymi | irdikahnta vypaymi | tata kdvyutattvam-utpdaymi | yamvarantitvak sparapydndisahita vyutattvamutpdaymi | kahdihdaynta vypaymi | tato vyoragnitattvamutpdaymi | ra rudravidy netrarpapdagamandisahita tejastattvamutp0 | hddinbhyanta vypaymi | tato'gneraptattvam-utpdaymi | va viuprati jihv rasapyuvisargdisahita tamaptattvam-utpdaymi | nbhydijnuparyanta vypaymi | tata salilt pthvtattvam-utpdaymi | la brahmanivttighragaopasthnanddisahita pthvtattvamutpdaymi | jnvdipdaparyanta vypaymi | iti bhtauddhi |

atha dhtupratih | tatrdau kahe viuddhy(tdhy)khya cakra akrdivisarjanynta svaropeta oaadalopeta dhmravara tanmadhye kin prvavat pratihpayet | hdaye anhatkhya cakra dvdaadalapadma kdihntrasahita dhmravara tanmadhye rkil prvavat pratihpayet | nbhau maiprakkhya cakradaadalapadma diphntrasahita indranlanibha tanmadhye lkin prvavat pratihpayet | linge svdhihnacakra adala padma bdilntrasahita blrkavara tanmadhye kkin prvavat pratihpayet | mldhre caturdala padma vdisntrasahita raktavara tanmadhye kin prvavat pratihpayet | bhrmadhye jkhya cakra dvidala padma ha ka varadvayopeta ubhravara tanmadhye hkin prvavat pratihpayet | hasa iti mantrea paramtmana sakt jvtmna hdayakamalamnya mldhre kualin prvavat pratihpayet | iti dhtupratih |

atha pra pratih | asya rprapratihmantrasya brahm i virchanda praaktirdevat bja hr akti kro klaka mama (p. 42) prapratihpane viniyoga | hdaye eva tvaci hr ya hr nama rakte, hr ra hr nama mse, hr la hr nama medasi, hr va hr nama asthini, hr a hr nama sajjym, hr a hr nama ukle (kre), hr sa hr nama iti vinyasya ya ra anguh0, ra la tarjan0, la ba (va) madhya0, va a an0, a a kani0, a sa kara0 | eva hdaydi aanga | dhynam -

dhyyeddev praaktirmarumarumbarm |aruk mukumarudharapallavm ||

aruyatanetrbjayug cru smitnanm |prastanapiapa ca dadhn piyugmata ||

iti dhytv mudr pradarayet |

o prasna piamudr0,o pamudr0, o kramudr0,o makarakualamudr prada0,

pacopacrai sampjya hdaya spv

o hr kro ya ra la va a a sa ho amuya pra iha pr amuya jva iha sthita amuya sarvendriyi amuya vnmana pra ih y tu sukha (p. 43) cira tihantu svh, iti trivra japet | puna pacopacrai sampjya yonimudray praamediti prapratih |

|| iti rmaccidnandantha viracity svacchandapaddhaty bhuddhibhtauddhidhtupratih prapratihvidhirnma ttyaspanda || 3 ||

(p. 44) o asya r mtknysasya abdai virchanda mtksarasvat devat halo bjni svaraktaya bindava klaka mama mtk sarasvat prasdasiddhyarthe rvidynuhnayogyat siddhyarthe nyse viniyoga | aye nama ira0, chandase nama mukhe, devatyai nama hda0, bjya nama dakastane, aktyai nama vmastane, klakya nama nbhau, viniyogya nama pdayo |

o a ka o anguh0, o i ca o tarjan0, o u a o madhyam0, o e ta o ai an0, o o pa o au kani0, o a ya o a karatala0 | eva hdaydi iti nya------ dhyyet |

tatra karikkesaradalacaturasrtmaka svairasi mtkbja vicintya tatkariky hsau tadbahi kesareu -------------- svarn patrakeu kdnaavargcaturasradiku akra vidiku vakra sacintya tanmadhye mtk dhyyet |

mahadapimahamanye mtkdivyarpe sahada sahada bje sarvatantraprake |mahadapimahanye conmanuddhavidye sakdapi manas tv dhyyate ya sa mukta ||

(p. 45) iti dhytv pacopacrai sampjya nyaset | a nama dakakaratale, nama vmakaratale, i nama dakakaraphe, nama vmakaraphe, u nama dakakrpardikargrntam, o nama vmakrpardika0 |

in daasvarn dakarnguhamrabhya vmakarnguhnta vinyasya kdisntn vargavar dakatarjanmrabhya vmatarjanparyanta parvacatuayeu caturacaturo varn vinyasya halvanguhayorityangulagreu vinyaset | iti bhtalipimtknysa |

arthntarmtkdhynam -

acakrntarasa gat svaramayi(y) vartmik cinmayvyptivypakamantrabhvasulabh brahmaprabodhtmikm |sarvmnyamay vicitravasan mikyabhojvalt vande bhavabhtibhajanakarmantarmahmtkm ||

iti dhytv pacopacrai sampjya nyaset | stram -

(p. 46) dhre linganbhau hdayasarasije tlumle laledvai patrai oarai dvidaadaadale dvdarddhe catuke |vsnte blamadhye aphakahasahite kahadee svarhaka tatvrthayukta sakalatanumata vararpa nammi ||

tatra mldhre caturdaleu

o va nama, o a nama, o a nama,o sa nama, iti prgdinyaset | svdhihne adaleu

o ba nama, o bha nama, o ma nama,o ya nama, o ra nama, o la nama, iti prgdinyaset |

nbhu maipre daadaleu

o a nama, o ha nama, o a nama,o ta nama, o tha nama, o da nama,o dha nama, o na nama, o pa nama,o pha nama, iti prgdinyaset |

hdaye anhate dvdaadalaiu

o ka nama, o kha nama, o ga nama, o gha nama, o a nama, o ca nama,o ca nama, o cha nama, o ja nama, o jha nama, o a nama, o a nama,o ha nama, o iti prgdi nyaset |

kahe viuddhe oaadaleu

o a nama, o nama, o i nama,o nama, o u nama, o nama, o nama, o nama, o nama,o nama, o e nama, o ai nama,(p. 47) o o nama, o au nama, o a nama, o a nama, iti prgdi nyaset |

bhrmadhye jcakre dvidale

o ha nama, o ka nama, iti vinyaset |

ityantarmtknysa |

atha bahirmtknysa | dhynam -

pacallipibhirvibhaktamukhado madhyavakasthalbhsvanmaulinibaddhacandraakalmpnatungastanm |mudrmakagua sudhhyakalaa vidy ca hastmbujairvibhr viadaprabh trinayan vgdevatmraye ||

iti dhytv pacopacrai sampjya nyaset | stram -

bhle vktrvtau netre rotre ns kapolayo |vohadantairo jihvstvekao vinyaset svarn ||

karayo pdayormlamadhyasandhitalgrata |vinyaset caturovarg pacama prvaphata ||

(p. 48) nbhau hdi ca vinyasya vypakn daadhtuu |

bhle - a nama, mukhavtte - nama, dakanetre - i nama, vmanetre - nama, dakarotre - u nama, vmarotre - nama,dakansym - nama, vmansym - na, dakagae - nama, vmagae - nama, rdhvohe - e nama, adharohe - ai nama, rdhvadante - o nama, adhodante - au nama, mrdhni - a nama, jihvym - a nama, dakaskandhe - ka nama,dakakrpare - kha nama, dakabandhe - ga nama, dakngulimle - gha nama, dakakarngulyagreu - a nama,vmaskande - ca nama, vmakrpare - cha nama, vmamaibandhe - ja nama, vmngulimle - jha nama, vmakarngulyagreu - a nama, dakorumle - a nama, dakajnau - ha nama, dakagulphe - a nama, dakapdngulimle - ha nama, dakapdngulyagreu - a nama, vmorumle - ta nama, vmajnau - tha nama, vmagulphe - da nama, vmapdngulimle - dha nama, vmapdngulyagreu - na nama, daaprve - pa nama, vmaprve - pha nama, phe - ba nama, nbhau - bha nama, jahare -ma nama |

hdayduparikahntam muparyupari nyaset -

ya nama, ra nama, la nama, va nama, a nama, (p. 49) a nama, sa nama, ha nama,la nama, ka nama, iti vargdidaadhtubjni nyaset | iti bahirmtknysa |eva dhytv nyaset pac dvidh nysa surevar tato bldy mldy --------------- kmdy ramdy si vidhya nyaset -

o 3 ai kl sau a nama kentamitydi, mla a nama kentamitydi, hr a nama kl a nama r a nama ai hr r madhyamditalntam |dvirvty anguliu karauddhi | anyonya sparandvmadakakaratalakara phayo |

karauddhikar vidy madhyamditalntikm |angulu dvirvty karauddhiriya priye ||

o 3 tatrdau keavdimtknysa | tatra sdhyanryaa i gyatrchanda rlakmnryao devat mama rvidyngatvena nyse viniyoga iti ydika smtv vinyasya karnganysa kuryt | tadyath - o r o namo nryaya (p. 50) hasa soha a ka kha ga gha a hr hasa soha o namo nryaya ddholkya svh rdevyai hdayya nama, o r o namo nryaya hasa soha i ca cha ja jha a hr hasa so'ha o namo nryaya maholkya svh r padminyai nama irase svh, o r o namo nryaya hasa soha ha a ha a ha a hr hasa soha o namo nryaya vrolkya svh r viupatnyai ikhyai vaa, - o r o namo nryaya hasa soham e ta tha da dha na ai hr hasa soha o namo nryaya vidyudulkya svh rai varadyai kavacya hu, - o r o namo nryaya hasa soha o (o) pa pha ba bha ma au hr hasa soha o namo nryaya sahasrolkya svh r kmakamalarpyai netratrayya vaua, - o r o namo nryaya hasa soha a ya ra la va a a sa ha la ka a hr hasa soha o namo nryaya anantolkya svh ra linyai astrya pha iti aangamantrnanguhaditalnta karayorvinyasya hdaydiu aangeu vinyasya dhyyet -

vidyravindamukurmtakumbhapadma kaumodakdarasudaranaobhihastam |saudmin mudarakntivibhti lakmnryatmakamakhaitam-tmamrte ||

(p. 51) vapuriti ea | vmdha karamrabhya dakdha karaparyantamyudhadhynam | mukurodarpaa dara ankha iti dhytv nyaset -

o ai hr r hr r kl a kl r hr keavya krtyai nama lale, 4 hr r kl kl r hr nryaya kntyai nama mukhe, 4 hr r kl i kl r hr mdhavya tuyai nama dakanetre, 4 hr r kl kl r hr govindya puyai nama vmanetre, 4 hr r kl u kl r hr viave dhtyai nama dakakare |

eva praavatritrditribjasampua ca sarvatra

4 madhusdanya ntyai nama vmakare,4-3 3 trivikramya kriyyai nama dakanspue, 4-3 3 vmanya dayyai nama vmanspue,4-3 3 rdharyai medhyai nama dakagae,4-3 3 hkeya hayai nama vmagae,4-3 e 3 padmanbhya raddhyai nama rdhvohe, 4-3 ai 3 dmodarya lajjyai nama adharohe, 4-3 o 3 vsudevya lakmyai nama rdhvadantapanktau, 4-3 au 3 sankaraya sarasvatyai nama adhodantapanktau, 4-3 a 3 pradyumnya prtyai nama mastake, 4-3 a 3 aniruddhya ratyai nama grvym,4-3 ka 3 cakrie jayyai nama -----------------,4-3 kha 3 gadine durgyai nama,4-3 ga 3 rngie prabhyai nama, 4-3 gha 3 khagine satyyai nama, 4-3 a 3 ankhie cayai nama dakabhumlasandhyagreu,4-3 ca 3 haline byai nama,(p. 52) 4-3 cha 3 musaline vilsinyai nama, 4-3 ja 3 line vijayyai nama, 4-3 jha 3 pine virajyai nama,4-3 a 3 ankuine vivyai nama vmabhujamlasandhyagreu, 4-3 a 3 mukundyavinandyai, 4-3 ha 3 nandajya sunandyai nama, 4-3 a 3 nandine smtyai nama, 4-3 ha 3 narya ddhyai nama, 4-3 a 3 narakajite samddhyai nama dakapdamlasandhyagreu, 4-3 ta 3 haraye uddhyai nama, 4-3 tha 3 kya buddhyai nama 4-3 da 3 satyya bhtyai nama 4-3 dha 3 stvatya matyai nama 4-3 na 3 auraye kamyai nama vmapdamlasandhyagreu, 4-3 pa 3 rya paramyai nama dakaprve, 4-3 pha 3 janrdanya umyai nama vmaprve, 4-3 ba 3 bhdharya kledinyai nama phe,4-3 bha 3 vivamttaye klinnyai nama nbhau,4-3 ma 3 vaikuhya vasudhyai nama udare, 4-3 ya 3 tvagtmane puruottamya vasudyai nama hdi, 4-3 ra 3 asgtmane baline paryai nama dakse, 4-3 la 3 mstmane balnujya paryayai nama kakudi, 4-3 va 3 medtmane valya skmyai nama vmse, 4-3 a 3 asthytmane vaghnya sandhyyai nama hddidakakare, 4-3 a 3 majjtmane vya prajyai nama hddivmakare, 4-3 sa 3 ukltmane hasya prabhyai nama hddidakapde, 4-3 ha 3 prtmane varhya niyai nama hddivmapde, (p. 53) 4-3 la 3 aktytmane vimalya dhryai nama hddyudare, o ai hr r hr r kl ka kl r hr paramtmane nsihya vidyutyai nama hddimukhe | et mrtiaktayo mtksthneu nyastavy |

keavdy ime ym ankhacakralasatkar |aktaya raktapriynkeu nia vismitnan ||

vidyuddmasamngya pankaj bhaya bhava |

iti dhytv | iti keavdimtknysa |

atha rkahdimtknysa | tatra dakimrti i gyatr chanda r-ardhanrvaro devat rvidyngatvena nyse viniyoga

iti ydi smtv vinyasya o ai hr r a ka kha ga gha a hs hdayya nama,4 i ca cha ja jha a hs irase svh, 4 u a ha a ha a hsu ikhyai vaa, 4 e ta tha da dha na ai hsai kavacya hu, 4 o pa pha ba bha ma au hsau netratrayya vaua, 4 a ya ra la va a a sa ha la ka a has astrya pha, iti karaaangeu vinyasya

bandhkakcananibha rucirkaml pnkuau ca varada nijabhudaai |vibhraminduakalbharaa trinetramardhmbikeamania vapurrayma ||

(p. 54) dakdha karamrabhya dakordhvakaraparyanta yudhadhynam | nyaset -

o ai hr r hsau a rkaheya prodaryai nama lle, 4 hsau ananteya virajyai nama mukhe, eva 4 hsau i skmeya lmalyai nama dakanetre, 4 hsau trimrtya lolkyai nama vmanetre, 4 hsau u amareya vartulkyai nama dakakare, 4 hsau arghya drghaghoyai nama vmakare, 4 hsau bharabhtya sudrghamukhyai nama dakanspue, 4 hsau atithya gomukhyai nama vmanspue, 4 hsau sthvya drghajihvyai nama dakagae, 4 hsau hareya kuodaryai nama vmagae, 4 hsau e jhaya rdhvakeyai nama rdhvohe, 4 hsau ai bhautikeya viktamukhyai nama adharohe, 4 hsau o sadyojteya jvlmukhyai nama rdhvadantapanktau, 4 hsau au anugraheya ulkmukhyai nama adhodantapanktau, 4 hsau a akrreya rmukhyai nama mastake, 4 hsau a mahseneya vidymukhyai nama grvym, 4 hsau ka krodhya mahklyai nama 4 hsau kha caeya sarasvatyai nama 4 hsau ga pacntakeya sarvasiddhigauryai nama 4 hsau gha ivottameya trailokyavidhyai nama 4 hsau a ekarudreya mantraaktyai nama dakabhujamlasandhyagreu, (p. 55) 4 hsau ca krmaya tmaaktyai nama 4 hsau cha ekanetreya bhtamtre nama 4 hsau ja caturnaneya lambodaryai nama 4 hsau jha ajeya drviyai nama 4 hsau a sarveya ngaryai nama vmabhujamlasandhyagreu, 4 hsau a someya khecaryai nama 4 hsau ha lngalya majaryai nama 4 hsau a rudrakeyarpiyai nama4 hsau ha ardhanrvarya vriyai nama4 hsau a umknteya kkodaryai nama dakapdamlasandhyagreu, 4 hsau ta hya ptanyai nama 4 hsau tha daya bhadraklyai nama 4 hsau da atrya yoginyai nama 4 hsau dha mneya ankhinyai nama4 hsau na meeya garjinyai nama vmapdamlasandhyagreu, 4 hsau pa lohiteya klartryai nama dakaprve,4 hsau pha ikhya kubjinyai nama vmaprve,4 hsau ba chagalaeya kapardinyai nama phe, 4 hsau bha dviraeya vajryai nama nbhau, 4 hsau ma mahkleya jayyai nama udare, 4 hsau ya tvagtmane blya sumukhyai nama hdi, 4 hsau ra asgtmane bhujangeya revatyai nama dakse, 4 hsau la mstmane pinkya mdhavyai nama kakudi, 4 hsau va medtmane khagya vruyai nama vmse, 4 hsau a asthytmane bakeya vyavyai nama hddidakakare, 4 hsau a majjtmane veteya rako vidriyai nama hddivmakare,4 hsau sa bhukttmane bhgvya sahajyai nama hddidakapde, 4 hsau ha prtmane nakulya mahlakmyai nama hddivmapde, 4 hsau la aktytmane iveya vypinyai nama hddyudare, 4 hsau ka paramtmane savarteya mahmyyai nama hddimukhe, iti mtksthneu nyaset |

o ai hr r kl sau tmsanya nama - pdayo,4 hai hskl hasau cakrsanya nama - jaghayo, 4 hsai hskl hsau sarvamantrsanya nama - jnvo,4 hr kl ble sdhyasiddhsanya nama - lige' iti catursananysa |o ai hr r a sau tripurravsanya nama - pdayo,o 3 ai kl sau tripurevar ptmbujsanya nama - jaghayo,o 3 hr kl sau tmsanya nama - jnvo, o 3 hai hskl hsau cakrsanya nama - sphijau, o 3 hsai hskl hsau sarvamantrsanya nama - guhye,o 3 hr kl ble sdhyasiddhsanya nama - mldhre, iti asananysa |

o asy rrvidyoakar mahmantrasya dakimti-i irasi, (p. 57) paktichandase nama - mukhe, rmahtripurasundar devatyai nama - hdi,o ai hr r ai ka e la hr bjya nama - guhye,o 3 sau sakala hr aktaye nama - pdayo,o 3 kl ha sa ka ha la hr klakya nama - nbhau, sarvge mama smbaivaprityarthe jape viniyoga - karasampue |

o ai hr r ai ka e la hr - nbhydipdntam,o 3 kl hasakahalahr maldinbhyantam,o 3 sau sakalahr - mrdhdikahntam,o 3 ai ka e la hr - dakakaratale, o 3 kl hasakahalahr - vmakaratale,o 3 sau sakalahr - hdaye,o 3 ai ka e la hr - dakapimaibandhe, o 3 kl hasakahalahr - tale, o 3 sakala hr - agre, o 3 ai ka e la hr - vmapimaibandhe, o 3 kl hasakahalahr - tale, o 3 sau sakalahr - agre, o 3 ai ka e la hr - dakakakym,o 3 kl hasakahalahr - krpare, o 3 sau sakalahr - haste, o 3 ai ka e la hr - vmakakym,o 3 kl ha sa ka ha la hr krpare, o 3 sau sakalahr - haste iti hastadvaye,

o 3 ai ka e la hr - dakapdagulphe, o 3 kl hasakahalahr - tale, o 3 sau sakalahr - agre, o 3 ai ka e la hr - vmapdagulphe, o 3 kl hasakahalahr - tale, o 3 sau sakalahr - agre,o 3 ai ka e la hr - dakapdamle,(p. 58) o 3 kl hasakahala hr - rau, o 3 sau sakala hr - jnuni,o 3 ai ka e la hr - vmapdamle, o 3 kl hasakahala hr - rau,o 3 sau sakalahr - jnuni - |

evamageu devei sahrakramato nyaset |vidy sikrameaiva jn hi paramevar ||

o ai hr r ai - sarvajatyai hdayya nama, kl nityatptyai irase svh, sau andibdhatyai ikhyai vaaa, ai svatantratyai kavacya hu, kl nityamaluptatyai netratrayya vaua, sau anantaaktityai astrya pha | iti aaga |

o ai hr r ai kl sau nama rmahtripurasundar m raka hdayya nama,

o 3 ai kl sau nama rmahtripurasundar m raka irase svh,

9 rmahtripurasundar m raka ikhyai vaa,

9 rmahtripurasundar m raka kavacya hu,

9 rmahtripurasundar m raka netratrayya vaua,

9 rmahtripurasundar m raka astrya pha iti aagntaram |

(p. 59) o ai hr r ka e la hr rmahtripurasundar sarvajataktidhmne hdayya nama,

4 hasakahala hr rmahtripurasundar nityatptataktidhmne irase svh,

4 sakala hr rmahtripurasundar bodhataktidhmne ikhyai vaa,

4 ka e la hr rmahtripurasundar svatantrataktidhmna kavacya hu,

4 hasakahalahr rmahtripurasundar nityamaluptataktidhmne netratrayya vaua,

4 sakala hr rmahtripurasundar anantaaktidhmne astrya pha |

aagamcared dev dvirvty kramea ca |tridvayekadaaka tridvisakhyay ailasambhave ||

aagntaram -

astrya phaiti mantramahodadhau | mldhra-svdhihna-maipra- anhata-viuddhi- jcakra- lala- smanta- brahmarandhreu caturasra vtt navayon svbhimukh parikalpya svgrdi prdakiya kramea prguktabjatraya manas dhyyet |

(p. 60) atha pacayoninysa -

mrdhni - o ai hr r ka e la hr nama, guhye - 4 hasakahalahr nama, hdi - 4 sakala hr nama, dakanetre - 4 ka e la hr nama, vmanetre - 4 hasakahalahr nama, lale - 4 sakalahr nama, dakarotre - 4 ka e la hr nama, vmarotre - 4 hasakahalahr nama, mukhe - 4 sakalahr nama, dakabhuje - 4 ka e la hr nama, vmabhuje - 4 hasakahalahr nama, phe - 4 sakalahr nama, dakajnau - ka e la hr nama, vmajnau - 4 hasakahalahr nama, nbhau - 4 sakalahr nama iti pacayoninysa |

atha catustattvanysa -

o ai hr r ai ka e la hr nama tmatattvavypikyai rmahtripurasundaryai nama pddinbhyanta nbhydipdnta vypayet |

4 kl hasakahalahr nama vidytattvavypikyai rmahtripurasundaryai nama nbhydikahnta kahdinbhyanta vypayet |

4 sau sakalahr nama ivatattvavypikyai rmahtripurasundaryai nama kahdi ironta irdikahnta vypayet |

4 ai ka e la hr kl hasakahalahr sau sakalahr nama sarvatattvavypikyai rmahtripurasundaryai nama pddikenta kedipdnta vypayet | iti catustattvanysa |

(p. 61) atha khalnysa -

tadvhygam spedityantarnavayoninysa

atha vakye maheni rvidynysamuttamam |sampr cintayedvidy brahmarandhre'ruaprabhm |

sravatsudhoar mahsaubhgyad smaret |(p. 62) vmsadaasaubhgyadain bhrmayet tata |

ripujihv grah mudr pdamle nyaset priye |trailokasya tvaha kart dhytvaiva tilaka nyaset |

iti mahsaubhgya nyaset |

puna sampra y dehe galordhva vinyase tata | puna sampray dehe veanatvena maldipdnta vinyaset | vypaknte yonimudr mukhe kiptv'bhivandya ca iti trilokakobhakanysa |

rvidyprarpoya nysa saubhgyavardhana |paribhrmynmike tu mrdhnta parit priye ||

brahmarandhre kiped devi maibandhe nyaset tata |lale'nmike kuryt oar smaran budha ||

sammohankhyo devei nyso'ya kobhakraka |trailokyamarua dhyyan rvidy manasi smaran ||

(p. 62) trui patra agre likhitam |

atha sahranysa sanysnmadhikra - r pdayo, hr jaghayo, kl jnvo, ai kayo, sau lige, o phe, hr nbhau, r prvayo, ka e la hr stanayo, hasakahalahr asayo, sakalahr karayo sau brahmarandhre, ai vadane, kl ako, hr lige, r karapradeayo sarvasaharthamiti bhvayediti sahranysa |

o ai hr r a i u e ai o au a a rabl vainvgdevatyai nama - irasi, 4 ka kha ga gha a kalahr kmevarvgdevatyai nama - bhle, 4 ca cha ja jha a nkl bhodinvgdevatyai nama - mukhe, 4 a ha a ha a yl vimalvgdevatyai nama - kahe, 4 ta tha da dha na jmr aruvgdevatyai nama - hdi, 4 pa pha ba bha ma jayinvgdevatyai nama - nbhau, 4 ya ra la va jhmry sarvevarvgdevatyai nama - dhre, 4 a a sa ha la ka kmr kaulinvgdevatyai nama - byhake mldipdntam ityaau vgdevat nysa |

o ai hr r ka e la hr aguhbhy nama, 4 hasakahalahr tarjanbhy nama,(p. 64) 4 sakalahr madhyambhy nama, 4 ka e la hr anmikbhy nama, 4 hasakahalahr kanihikbhy nama, 4 sakalahr karatalbhy nama eva hdaydi | iti karaaaga |

atha ohnysa -

o asya rgaediohnysasya dakimrtii gyatrchanda rmtksundardevat rvidygatvena nyse viniyoga |

o ai hr r a ka kha ga gha a ai hdayya nama, 4 i ca cha ja jha a kl irase svh, 4 u a ha a ha a sau ikhyai vaa, 4 e ta tha da dha na ai sau kavacya hu, 4 o pa pha ba bha ma au kl netratrayya vaua, 4 a ya ra la va a a sa ha la ka a ai astrya pha |

udyatsryasahasrbh pnonnatapayodharm |raktamlymbarlepa raktabhaabhitm ||

pkuadhanurba bhsvat picatuayam |raktanetratrayo svaramukuodbhsi candrikm ||

(p. 65) gaeagrahanakatrayogin rirpim |dev phamay naumi mtk sundar parm ||

iti samairpa dhytv [asya r] gaeanysasya gaaka i nicdgyatrchanda aktirgaapatirdevat gaeanyse viniyoga |

g g iti aaga |

arudityasakn gajavaktrn trilocann |pkuavarbhtikarn aktisamanvitn |tstu sindravarbh sarvlakrabhit ||

iti dhytv, o ai hr r ga a vighnevarya riyai nama - irasi, 5 vighnarjya hriyai nama - mukhavtte, 5 i vinyakya tuyai nama - dakanetre, 5 ivottamya ntyai nama - vmanetre, 5 u vighnahte puyai nama - dakakare, 5 vighnakartre sarasvatyai nama - vmakare, 5 vighnarjya ratyai nama - dakanspue, 5 gaanthya medhyai nama - vmanspue, 5 ekadantya kntyai nama - dakagae, 5 dvidantya kminyai nama - vmagae, 5 e gajavaktrya mohinyai nama - rdhvohe, 5 ai nirajanya jayai nama - adharohe,(p. 66) 5 o kapardine tbryai nama - rdhvadantapaktau, 5 au drghavaktrya jvlinyai nama - adhodantapaktau, 5 a akukarya nandyai nama - irasi, 5 a vadhvajya surasyai nama - kahe, 5 ka gaanthya kmarpiyai nama - dakabhumle, 5 kha gajendrya ubhryai nama - krpare, 5 ga rpakarya jayinyai nama - maibandhe, 5 gha trinetrya satyyai nama - agulimle, 5 a lambodarya vighneyai nama - agulyagre, 5 ca mahndya surpiyai nama - vmabhumle, 5 cha caturmrtaye kmadyai nama - krpare, 5 ja sadivya madavihvalyai nama - maibandhe, 5 jha amodya vikayai nama - agulimle, 5 a durmukhya ghryai nama - agulyagre, 5 a sumukhya bhtyai nama - dakapdamle, 5 ha pramodya bhmyai nama - jnuni, 5 a ekapdya matyai nama - gulphe, 5 ha dvijihvya ramyai nama - agulimle, 5 a rya mnuyai nama - agulyagre, 5 ta vrya makaradhvajyai nama - vmapdamle, 5 tha amukhya vikaryai nama - jnun, 5 da varadya bhkuyai nama - gulphe, 5 dha vmadevya lajjyai - agulimle, 5 na vakratuya drghaghoyai nama - agulyagre, 5 pa dviraya dhanurdharyai nama - dakaprve, 5 pha sennye yminyai nama - vmaprve, 5 ba grmayai rtryai nama - phe, 5 bha mattya candrikyai nama - nbhau, (p. 67) 5 ma vimattya aiprabhyai nama - udare, 5 ya mattavhanya lolyai nama - hdi, 5 ra jaina capalyai nama - asayo, 5 la muine ddhyai nama - kakudi, 5 va khagine durbhagyai nama - kakayo , 5 a vareyya subhagyai nama - hddidakakarntam, 5 a vakatava ivya nama - hddivmakarntam, 5 sa bhakapriyya durdharyai nama - hddidakapdntam, 5 ha gaapya guhakyai nama - hddivmapdntam, 5 la meghandya klikyai nama - udare, 5 ka gaevarya analajihvyai nama - vypakam |

iti gaeanysa sampta |

atha grahanysa -

rakta veta tath rakta yma pta ca puram |dhmraka kadhmra dhmradhmra vicintayet ||

ravimukhyn kmarpn sarvbharaabhitn |vmoru nyasta hastca dakiena varapradn ||

aktayorapi tath jey varadbhayapaya |

iti dhytv nyaset -

(p. 68) o ai hr r a i u e ai o au a a sryya reukmbyai nama - hdaydadha, 4 ya ra la va candrya amtmbyai nama - bhrmadhye, 4 ka kha ga gha a magalya dharmmbyai nama - netrayo, 4 ca cha ja jha a budhya jnarpmbyai nama - hdayopari, 4 a ha a ha a bhaspataye yaavinyambyai nama - kahe, 4 ta tha da dha na ukrya kambharyai nama - hnmadhye, 4 pa pha ba bha ma anaicarya aktyambyai nama - nbhau, 4 a a sa ha rhave kmbyai nama - mukhe, 4 la ka ketave dhmrmbyai nama - pdayo | iti grahanysa |

atha nakatranysa -

jvalatklgnisak sarvbharaabhit |natipyovinmukhy varadbhayapaya ||

iti dhytv nyaset -

o ai hr r a avinyai nama - lale, 4 i bharayai nama - dakanetre, 4 u kttikyai nama - vmanetre, 4 rohiyai nama - dakakare, 4 e mgarya nama - vmakare, 4 ai rdryai nama - dakanspue, 4 o au punarvasave nama - vmanspue, 4 ka puyya nama - kahe, 4 kha ga leyai nama - dakaskandhe, (p. 69) 4 gha a maghyai nama - vmaskandhe, 4 ca prvphlgunyai nama - dakakrpare, 4 cha ja uttarphlgunyai nama - vmakrpare, 4 jha a hastyai nama - dakamaibandhe, 4 a ha citryai nama - vmamaibandhe, 4 a svtyai nama - dakahaste, 4 ha ' vikhyai nama - vmahaste, 4 ta tha da anurdhyai nama - nbhau, 4 dha jyehyai nama - dakakaym, 4 na pa pha mlyai nama - vmakaym, 4 ba prvdhyai nama - dakorau, 4 bha uttarhyai nama - vmorau, 4 ma ravayai nama - dakajnun(ni), 4 ya ra dhanihyai nama - vmajnuni, 4 la atabhiyai nama - dakajaghym, 4 va a prvbhdrapadyai nama - vmajaghym, 4 a sa ha uttarbhdrapadyai nama - dakapde, 4 la ka a a revatyai nama - vmapde |

iti nakatranysa |

atha yogininysa -

it itru vabhr citr ptca cintayet |caturbhuj samairvakrai sarvbharaabhit ||

iti dhytv nyaset -

o ai hr r amalavaray kinyai nama a i u e ai o au a a ya raka raka tvagtmane nama - kahe, 4 r r ramalavarayu rkinyai nama (p. 70) ka kha ga gha a ca cha ja jha a a ha ra raka raka asgtmane nama - hdi, 4 l l lamalavaray lkinyai nama a ha a ta tha da dha na pa pha la raka raka mstmane nama - maipre, 4 k k kamalavaray kkinyai nama ba bha ma ya ra la va raka raka medtmane nama - svdhihne, 4 amalavaray kinyai nama va a a sa a raka raka asthytmane nama - mldhre, 4 h h hamalavaray hkinyai nama ha ka a raka raka majjtmane nama - bhrmadhye, 4 y y yamalavaray ykinyai a i u e ai o au a a ka kha ga gha a ca cha ja jha a a ha a ha a ta tha da dha na pa pha ba bha ma ya ra la va a a sa ha la ka sa raka raka ukrtmane nama - brahmarandhre

iti yogin nysa |

atha rs(i) nysa -

rakta veta haridvara pucitrayutn smaret |piagapigalau babhrkarburita dhmrakn ||

iti medn dhytv nyaset -

o ai hr r a i meya nama - dakagulphe, 4 u vabhya nama - dakajnun, 4 mithunya nama - dakavae, 4 e ai karkya nama - dakakukau, (p. 71) 4 o au sihya nama - dakaskandhe, 4 a a a a sa ha la kanyyai nama - dakairobhge, 4 ka kha ga gha a tulyai nama - vmairobhge, 4 ca cha ja jha a vcikya nama - vmaskandhe, 4 a ha a ha a dhanvine nama - vmakukau, 4 ta tha da dha na makarya nama - vmavae, 4 pa pha ba bha ma kumbhya nama - vmajnuni, 4 ya ra la va ka mnya nama - vmagulphe | iti rinysa |

atha phanysa -

ititruaym haritptnyanukramt |puna puna kramddev pacat sthna sacaye |phn hi smaredvidvn sarvakmrthasiddhaye ||

iti dhytv mtksthneu nyaset -

o ai hr r a kmaru phya nama - mrdhni, 4 vrasphya nama - mukhavtte, 4 i neplaphya nama - dakakare, 4 pauravardhanaphya nama - vmanetre, 4 u purasthiraphya nama - dakakare, 4 knyakubjaphya nama - vmakare, 4 pragiriphya nama - dakanspue, 4 arbudcalaphya nama - vmanspue, 4 mrtakevaraphya nama - dakagae, 4 ekmraphya nama - vmagae,(p. 72) 4 e tisrota phya nama - rdhvohe, 4 ai kmakoaphya nama - adharohe, 4 o kailsaphya nama - rdhvadantapaktau, 4 au bhgunagaraphya nama - adhodantapaktau, 4 a kedraphya nama - nbhau, 4 a candrapuraphya nama - mukhe, 4 ka rphya nama, 4 kha okraphya nama 4 ga jlandharaphya nama 4 gha mlavaphya nama 4 a kulntakaphya nama - dakabhujamlasandhyagreu, 4 ca devkoaphya nama 4 cha mkaraphya nama 4 ja mrutevaraphya nama 4 jha aahsaphya nama 4 a virajaphya nama - vmabhujamlasandhyagreu, 4 a rjagrahaphya nama 4 ha mahpathaphya nama 4 a kollagiriphya nama 4 ha elpuraphya nama 4 a klevaraphya nama - dakapdamlasandhyagreu, 4 ta jayantikpuraphya nama 4 tha ujjayanphya nama 4 da vicitraphya nama 4 na hastinpuraphya nama - vmapadamlasandhyagreu, 4 pa oiaphya nama - dakaprve, 4 pha praygaphya nama - vmaprve, 4 ba ahaphya nama - phe, 4 bha mypuraphya nama - nbhau, 4 ma jalevaraphya nama - jahare, 4 ya malayagiriphya nama - hdi, 4 ra railaphya nama - dakse, (p. 73) 4 la merugiriphya nama - vmse, 4 va girivaraphya nama - aparamale, 4 a mahendraphya nama - dakakakym, 4 a vmanapuraphya nama - vmakakym, 4 sa hirayapuraphya nama - dakapipdntam, 4 ha mahlakmpuraphya nama - vmapipdntam, 4 la mahoynaphya nama - jaharnanayo, 4 ka chychatraphya nama - vypakam, iti phanysa |

ohnysastvaya prokta sarve sarvatra yogibhi |nstyasya pjy lokeu pitmtmukho jana |

sa eva pjyo sarve sa svaya paramevara |ohnysavihna ya praamedeva prvat(ti) |

so'cirnmtyumpnoti naraka pratipadyate | (yo0 h0 3/10-13)

iti prvaohnysa |

ai hdayya nama, kl irase svh, sau ikhyai vaa, sau kavacya hu, kl netratrayya vaua, ai astrya pha, iti aaga | tato mlena vypakam, (p. 74) mlena prnyamya dr dr kl bl sa kro hskhphre hsau ai sakobhadrvakaravayonmdamahku khecarbjayonykhy navamudr pradarayet |

atha dhynam -

aru karutaragitk dhtapkuapupabacpm |aimdibhirvt maykhairahamityeva vibhvayed bhavnm || 1 ||

japkusumabhsur trinayan trikontaranivsin tripurasundar sendukm |karmbujacatuay madhuracpapku prasnaaraobhin lalitaveabh bhaje || 2 ||

atha km nyased devi dimkusumopamn |vmkaaktisahitn pupabekukrmukn ||

aktaya kukumanibh sarvbharaabhit |nlotpalakar dhyeystrailokykaraakam ||

o ai hr r a kmaratibhy nama - mrdhni, 4 kmaprtibhy nama - mukhavtte, 4 i kntakminbhy - dakanetre, 4 bhrntamohinbhy nama - vmanetre, (p. 75) 4 u kmajakamalbhy nama - dakakare, 4 kmacravilsinbhy nama - vmakare, 4 kmakalpalatbhy nama - dakanspue, 4 komalamalbhy nama - vmanspue, 4 kmavardhakasusmitbhy nama - dakagae, 4 kmavismitbhy nama - vmagae, 4 e yamavilkbhym nama rdhvarohe, 4 ai ramaalelihbhy nama - adharohe, 4 o nthadigambarbhy nama - rdhvadantapanktau, 4 au ratipriyavmbhy nama - adhodantapaktau, 4 a rtrinthakubjikbhy nama - tlau, 4 a smarakntbhy nama - mukhe, 4 ka ramaasatybhy nama 4 kha nicarakalybhy nama 4 ga nandabhoginbhy nama 4 gha nandakmadbhy nama 4 a madanasulocanbhy nama - dakabhujamlasandhyagreu, 4 ca nandayitasulvabhy nama 4 cha pacaaramardibhy? nama 4 ja ratihasakalapriybhy nama 4 jha pupadhanvakkibhy nama 4 a mahdhanusumukhbhy nama - vmabhujamlasandhyagreu, 4 a grmanalanbhy nama 4 ha bhmajainbhy nama 4 a bhrmaaplinbhy nama 4 ha bhramaraikhinbhy nama 4 a ntamugdhbhy nama - dakapdamlasandhyagreu, (p. 76) 4 ta bhramaarambhy nama 4 tha bhgubhaumbhy nama 4 da bhrntamaralolbhy nama 4 dha bhramvahasucalbhy nama 4 na mohanadrghajihvbhy nama - vmapdamlasandhyagreu, 4 pa mocakaratipriybhy nama - dakaprve, 4 pha mugdhalolkbhy nama - vmaprve, 4 ba mohavardhakabhgibhy nama - phe, 4 bha mohakacapebhy nama - nbhau, 4 ma manmathanthbhy nama - jahare, 4 ya matagamlinbhy nama - hdi, 4 ra ganyakahasinbhy nama - dakse, 4 la gyakavivatomukhbhy nama - vmse, 4 va gtajanandinbhy nama - aparagale, 4 a nartakarajanbhy nama - dakakakym, 4 a khelakntibhy nama - vmakakym, 4 sa unmattakalakahibhy nama - dakapipdntam, 4 ha mattavkodarbhy nama - vmapipdntam, 4 la meghmbhy nama - jaharnanayo, 4 ka vimalarbhy nama - vypakam | iti kmanysastrailokyakobhakraka |

mtkarairnyased devi mtkvat sadnaghe |anena nysayogena trailokyakobhako bhavet ||

(p. 77) bly tripureny navayonyakita nyaset |ai kl sau rotrayocubuke caiva 3 akhayormukhamaale ||

3 netrayornsiky ca 3 nyased devi tata param |3 asadvaye ca hdaye 3 nyaset krparanbhiu ||

3 jnva dhu pdaguhyeu 3 prvavakastanadvaye |3 kahe ca navayonykhya nyased bjatraytmakam ||

punarblsthale devi oar pravinyaset |punarbl samuccrya caturasra ca vinyaset ||

4 ai kl sau vmakare,

(p. 78) asya rcakranysagolaka nysayogena rcakra paricintayet |

acakreu lale ca smante ca iro bile |navasthnni sakalpya nyased devi tata param ||

rvidy brahmarandhre ca phato gurava kramt |

o ai hr r parapraknandantha rpduk pjaymi nama, 4 paraivottamnandantha rpduk pjaymi nama 4 paraaktiparmb rpduk pjaymi nama, 4 kaulevarnandantha rpduk pjaymi nama, 4 ukldevparmb rpduk pjaymi nama, 4 kulevarnandantha rpduk pjaymi nama, 4 rkmevarparmb rpduk pjaymi nama, 4 bhognandantha rpduk pjaymi nama, 4 klinnnandantha rpduk pjaymi, 4 samaynandantha rpduk pjaymi nama, 4 sahajnandantha rpduk pjaymi, 4 gagannandantha rpduk pjaymi, 4 vivnandantha rpduk pjaymi, 4 vimalnandantha rpduk pjaymi nama, 4 madannandantha rpduk pjaymi nama, (p. 79) 4 bhuvannandantha rpduk pjaymi nama, 4 llnandantha rpduk pjaymi nama, 4 svtmnandantha rpduk pjaymi nama, 4 priynandantha rpduk pjaymi nama, 4 svagurubhyo nama, 4 paramagurubhyo nama, 4 paramehgurubhyo nama, 4 parparagurubhyo nama, 4 iti gurunysa |

4 dhracakre o ai hr r aimsidhyai nama, 4 laghimsiddhyai nama, 4 mahimsiddhyai nama, 4 itvasiddhyai nama, 4 vaitvasiddhyai nama, 4 prkmyasiddhyai nama, 4 bhuktisiddhyai nama, 4 icchaktyai nama, 4 prptisiddhyai nama, 4 sarvakmasiddhyai nama 4 |

o ai hr r a i u e ai o au ' a brhmmtkyai nama | kecit dau mtk pact | r hr kl bjatrayamuccrya nmni nyasanti pupata |

4 o ka kha ga gha a brhmvarmtkyai nama, 4 ca cha ja jha a mhevarmtkyai nama, 4 a ha a ha a kaumrmtkyai nama, 4 ta tha da dha na vaiavmtkyai nama, (p. 80) 4 pa pha ba bha ma vrhmtkyai nama, 4 ya ra la va indrmtkyai nama, 4 a a sa cmumtkyai nama, 4 ha la ka mahlakmmtkyai nama |

o ai hr r d sarvasakobhimudryai nama, 4 d sarvavidrvimudryai nama, 4 kl sarvkarimudryai nama, 4 bl sarvavaakarmudryai nama, 4 sa sarvonmdinmudryai nama, 4 kro mahkumudryai nama, 4 hskhphre sarvakhecarmudryai nama, 4 hso sarvabjamudryai nama, 4 ai sarvayonimudryai nama, 4 hsrai hsr hsrau sarvatrikhamudryai nama | 4 a sau tripurcakrevaryai nama | 4 dr sarvasakobhimudr pradarayet |

svdhihne lige -

o ai hr r a kmkari nitykalyai nama, 4 budhykarinitynandyai nama, 4 i ahakrkarinitykalyai nama, 4 abdkarinitykalyai nama, 4 u sparkarinitykalyai nama, 4 rpkarinitykalyai nama, 4 raskarinitykalyai nama, 4 gandhkarinitykalyai nama, 4 cittkarinitykalyai nama, 4 dhaiykarinitykalyai nama, (p. 81) 4 ai smtykarinitykalyai nama, 4 ai nmkarinitykalyai nama, 4 o bjkarinitykalyai nama, 4 au tmkarinitykalyai nama, 4 a amtkarinitykalyai nama, 4 a arrkari nitykalyai nama | 4 ai kl sau tripurecakrevaryai nama | 4 dr sarvavidrvimudr pradarayet |

maipre nbhau -

o ai hr r ka kha ga gha a anagakusumdevyai nama, 4 ca cha ja jha a anagamekhaldevyai nama, 4 a ha a ha a anagamadandevyai nama, 4 ta tha da dha na anagamadanturdevyai nama, 4 pa pha ba bha ma anagarekhdevyai nama, 4 ya ra la va anagavegindevyai nama, 4 a a sa anagavakudevyai nama, 4 ha la ka anagamlindevyai nama | 4 hr kl sau tripurasundarcakrevaryai nama | 4 kl sarvkarimudr pradarayet |

anhate hdaye -

o ai hr r ka sarvasakobhiaktyai nama, 4 kha sarvavidrviaktyai nama, 4 ga sarvkaraaktyai nama, 4 gha sarvhldinaktyai nama, 4 a sarvasammohinaktyai nama, 4 ca sarvastambhinaktyai nama, 4 cha (p. 82) sarvajmbhiaktyai nama, 4 ja sarvavaakaraktyai nama, 4 jha sarvarajanaktyai nama, 4 a sarvonmdinaktyai nama, 4 a sarvrthasdhinaktyai nama, 4 ha sarvasampatprapriaktyai nama, 4 a sarvamantramayaktyai nama, 4 ha sarvadvandvakayakaraktyai nama | 4 hai hkl hasau tripuravsincakrevaryai nama | 4 bl sarvavaakarmudr pradarayet |

viuddhacakre kahe - o ai hr r a sarvasiddhipraddevyai nama, 4 ta sarvasampatpraddevyai nama, 4 tha sarvapriyakardevyai nama, 4 da sarvamagalakridevyai nama, 4 dha sarvakmaprade(d)devyai nama, 4 na sarvadukhavimocandevyai nama, 4 pa sarvamtyupraamandevyai nama, 4 pha sarvavighnanivridevyai nama, 4 ba sarvgasundardevyai nama, 4 bha sarvasaubhgyadyindevyai nama | 4 hsai hskl hsau tripurrcakrevaryai nama | 4 sa sarvonmdinmudr pradarayet |

jcakre bhrmadhye - o ai hr r ma sarvajdevyai nama, 4 ya sarvaaktidevyai nama, 4 ra sarvaivaryapradyindevyai nama, 4 la sarvajnamaydevyai nama, (p. 83) 4 va sarvavydhivinindevyai nama, 4 a sarvdhrasvarpdevyai nama, 4 a sarvappahardevyai nama, 4 sa sarvnandamaydevyai nama, 4 ha sarvaraksvarpidevyai nama, 4 ka sarvepsitaphalapraddevyai nama | 4 hr kl ble tripuramlincakrevaryai nama | 4 kro mahkuamudr pradarayet |

lale - o ai hr r a i u e ai o au a a rabl vainvgdevatyai nama, 4 ka kha ga gha a kalahr kmevarvgdevatyai nama, 4 ca cha ja jha a nbl modinvgdevatyai nama, 4 a ha a ha a yl vimalvgdevatyai nama, 4 ta tha da dha na jmr aruvgdevatyai nama, 4 pa pha ba bha ma hslby jayanvgdevatyai nama, 4 ya ra la va jhmry sarvevarvgdevatyai nama, 4 a a sa ha la ka kmr kaulinvgdevatyai nama | 4 hr r sau tripursiddhcakrevaryai nama | 4 hskhphre sarvakhecarmudr pradarayet |

smante - 4 hr kl ai str jmbhaakmevarabadevatyai nama, 4 dr dr kl bl sa jmbhaakmevarbadevatyai nama, 4 ya mohanakmevaracpadevatyai nama, (p. 84) 4 dha mohanakmevar cpadevatyai nama, 4 vaakarakmevarapadevatyai nama, 4 hr vaakarakmevarpadevatyai nama,4 kro stambhanakmevarkuadevatyai nama, 4 kro stambhanakmevaryakuadevatyai nama,

o ai hr r a i u e ai o au a aa ka e la hr kmevarrudraaktyai nama, 4 ka kha ga gha a ca cha ja jha a a ha a ha a ta hasakahalahr vajrevarviuaktyai nama, 4 tha da dha na pa pha ba bha ma ya ra la va a a sa sakalahr bhagamlinbrahmaaktyai nama, 4 hsrai hskl hsrau tripurmb cakrevaryai nama | 4 hsau sarvabjamudr pradarayet |

brahmarandhre sahasradalakamale - o ai hr r ha ka ka e la hr hasakahalahr sakalahr mahtripurasundaryai nama, 4 ka e la hr hasakahalahr sakalahr rmahtripurasundarcakrevaryai nama, 4 ai sarvayonimudr pradarayet | iti cakranysa |

atha sthitinysa -

r - aguhayo, hr - tarjinyayo, kl - madhyamayo, ai - anmikayo, sau - kanihayo, u - brahmarandhre, hr - mukhe, r - hdi, ka e la hr nama - nbhydipdntam, hasakahalahr nama - galdinbhyantam, sakalahr nama - brahmarandhrdikahtam, (p. 85) sau - aguhayo, ai - tarjanyayo, kl - madhyamayo, hr - anmikayo, r - kanihikayo | subhagrcrante sahrasishitiriti krama | iti sthitinysa |

sinysa tata kuryt sarvasiddhipradyakam |

r - brahmarandhre, hr - bhle, kl - netrayo, ai - rotrayo, sau - ghre, - ohayo, hr - dantapaktyo, r - rasanym, ka e la hr - corakpe, ha sa ka ha la hr - phe, sakalahr - sarvge, sau - hdi, ai - stanayo, kl - kukau, hr - lige, r - vypakam |

rvidyrai nyaseddev mantr sarvasamddhaye | iti sinysa trimlena vypayet | sarvgeu trimlena prnyamya | tath tantre -

tripurnysa tata kuryt sarvakmrthasiddhaye |asya vijnamtrea sadivo bhavennara ||

atha tripurnysa -

o ai hr r a kmintripuryai nama - mrdhni, 4 mlintripuryai nama - mukhavtte, 4 i madantripuryai nama - dakanetre, 4 unmdintripuryai nama - vmanetre,(p. 86) 4 u drvitripuryai nama - dakakare, 4 khecartripuryai nama - vmakare, 4 ghaiktripuryai nama - dakansym, 4 kulvaltripuryai nama - vmansym, 4 kledintripuryai nama - dakagae, 4 ivadttripuryai nama - vmagae, 4 e subhagtripuryai nama - rdhvohe, 4 ai bhagvah tripuryai nama - adharohe, 4 o vidyevartripuryai nama - rdhvadantapaktau, 4 au mahlakmtripuryai nama - adhodantapaktau, 4 a kaulintripuryai nama - tlau, 4 a kmevartripuryai nama - mukhe, 4 ka kulamlintripuryai nama - dakabhumle, 4 kha vypintripuryai nama - krpare, 4 ga subhagtripuryai nama - maibandhe, 4 gha vgevartripuryai nama - agulimle, 4 a kliktripuryai nama - agulyagreu, 4 ca pigaltripuryai nama - vmabhumle, 4 cha bhagasarpitripuryai nama - krpare, 4 ja sundartripuryai nama - maibandhe, 4 jha nlapatktripuryai nama - agulimle, 4 a siddhevartripuryai nama - agulyagreu, 4 a mahsiddhevartripuryai nama - dakapdamle, 4 ha amoghtripuryai nama - jnvo, 4 a ratnamltripuryai nama, 4 ha magaltripuryai nama - agulimle,(p. 87) 4 a bhagamlintripuryai nama - agulyagreu, 4 ta raudrtripuryai nama - vmapdamle, 4 tha yogevartripuryai nama - jnvo, 4 da ambiktripuryai nama - gulphe, 4 dha aahstripuryai nama - agulimle, 4 na vyomavypintripuryai nama - agulyagreu, 4 pa vajrevartripuryai nama - dakaprve, 4 pha kobhitripuryai nama - vmaprve, 4 ba mbhavtripuryai nama - phe, 4 bha agannagtripuryai nama - nbhau, 4 ma lokevartripuryai nama - jahare, 4 ya rakttripuryai nama - hdi, 4 ra susthtripuryai nama - dakse, 4 la ukltripuryai nama - vmse, 4 va aparjittripuryai nama - aparagale, 4 a arvtripuryai nama - dakaskandhe, 4 a vimaltripuryai nama - vmaskandhe, 4 sa aghoratripuryai nama - dakapipdntam, 4 ha bhairavtripuryai nama - vmapipdntam, 4 la amoghtripuryai nama - jaharnanayo, 4 ka sarvakritripuryai nama - vypakam | iti pratyekapacattripurnysa mtksthneu vinyaset |

o rgurumrtaye nama heramba |

atha parsampuitakukumanysa -

o ai hr r sau la indrya surdhipataye vajrahastya (p. 88) airvatavhanya tripurasundarsaparivrya nama sau - pdguhadvayo, 4 sau ra agnaye tejdhipataye aktihastya meavhanya tripurasundarsaparivrya nama sau - dakajnvo, 4 sau ya yamya pretdhipataye daahastya mahiavhanya rtripurasundarsaparivrya nama - dakaprve, 4 sau ka nirte rakodhipataye khagahastya pretavhanya rtripurasundarsaparivrya nama sau - dakse, 4 sau va varuya jaldhipataye pahastya karavhanya rtripurasundarsaparivrya nama sau - mrdhni, 4 sau ya vyave prdhipataye akuahastya gandhavhanya rtripurasundarsaparivrya nama sau - vmse, 4 sau ku kuberya gadhastya ivikavhanya yakodhipataye rtripurasundarsaparivrya nama sau - vmaprve, 4 sau ha nya viyadadhipataye trilahastya vabhavhanya rtripurasundar saparivrya nama sau - vmajnuni, 4 sau brahmae lokdhipataye padmahastya hasavhanya rtripurasundarsaparivrya nama sau - mrdhni, 4 sau va viave ptldhipataye cakrahastya garuavhanya rtripurasundarsaparivrya nama sau - dhre | tatra stram -

(p. 89) pdguhadvaye jnuprveu ca samrdhniu |vmse prvajnvau ca mrdhnydhreu lokapn ||

iti kukumanysa -

rgaeya nama | heramba prasanna |

layga kalpayed dehe devystu paramevar |dhyyet nirmaya ------------- jagatraya vimohinm || 1 ||

o ai hr r

udyatsryasahasrbh dimkusumaprabhm |aeavyavahr avidh svmin parm || 2 ||

japkusumasak padmargamaiprabhm |taitpujaprabh taptakcanbh paramevarm || 3 ||

raktotpaladalkra pdapadmavirjitm |anarghyaratnaghaitamajracaraadvayn || 4 ||

(p. 90) pdgulyakakipta ratnatejovirjitm |kadallalitastambhasukumrorukomalm || 5 ||

nitambabimbavilasad raktavastrapari ---- tm |mekhalbaddhamikya kikindavibhramm || 6 ||

alakamadhyam nimnanbhipakajaobhitm |romarjilatbhtamahkucaphalnvitm || 7 ||

suvtta nibaottugakucamaalamaitam |anarghyamauktikasphrahrabhravirjitm || 8 ||

navaratnaprabhrjad graiveyavarabham |rutibhmanoramya sugaasthalamajulm || 9 ||

udyaddityasak takasumukhaprabhm |pracandramukhpadmavadanmbaransikm || 10 ||

sphuranmadanakodaasubhruva padmalocanm |lalapaasarjata sadratnatilakkitm || 11 ||

(p. 91) muktmikyaghaitaguguasthalakikim |sphuraccandrakalrjata muku locanatraym || 12 |

pravlavallivilasad bhuvallicatuaym |ikukodaapupeu pkuacatubhujm ||13 ||

sarvadevamaymamb sarvasaubhgyasundarm |sarvatrthamay divy sarvakmapraprim || 14 ||

sarvaketramay dev sarvyatanaobhatm |sarvnandamay jnagahvar siddhid parm || 15 ||

raktapupanivi tu raktbharaaobhitm |brahmaviuiroratnanrjitapadmbujm || 16 ||

eva dhyyanmahdev kadambavanavsinm |kmevaraivasyke sthpayet paramevarm || 17 ||

vidyayhvnarpiy namaskrayut priye |gandhapupkatdni devyai samyak nivedayet || 18 ||

(p. 92) upacrai oaabhi sampjya paradevatm |

iti dhytv pacadaamudr pradarayet |

rgaeya nama |

rdhvmnya prakrvta brahmdn ca durlabhm | rprsdaparnysa parprsdameva ca ||

tata para mahaktinysa kuryt | eva trthasnna vidhya aktinysa kuryt |

atha mahaktinysa -

asya rmahaktinysamantrasya dipraktii, anuupachanda, r-diaktirdevat, praavo bjam, ajapakti, ndaklakam, mama rgurudevaprasdasidhyarthe jape viniyoga |

tratrayea pryma agulydiaaganysa ktv | tadukta aktikulrave -

rdevyuvca

athta sapravakymi aktinysa surevara |e(ye)na dehe niyuktena aktitulya bhavennara || 1 ||

e(ye) * * *? nysamtrea divyadeha prajyate |kupita kurute yogi trailokyasypi ptanam || 2 ||

(p. 93) aktinysayuto vro namaskrea akara |sphoana kurute skt papratimdiu || 3 ||

trikoa hastamtra tu aktinysarga bhavet |raktacandena khena nirmita vidhiprvakam || 4 ||

caturasra ca akoa tasyopari trikoakam |aktinyssana prokta raktacandananirmitam || 5 ||

lbhe candanasypi kartavya tilakena tu |no cetkaumdibhi krya aktinyse mahsanam || 6 ||

jay ca vijay caiva jayant cparjit |ajit sagamrambh et santu mamsane || 7 ||

saptadh pjayed dehe raktapupai svamastakam |tmya karabraica no cetkausumbhakesarai || 8 ||

pjako mastakepyeva ktv vigrahadhpanam |atha tatra niviastu mantr dhynaparo bhavet || 9 ||

(p. 94) uttarbhimukho mantr raktmbaravibhaa |raktacandanakarpre tath sindrakukumai || 10 ||

liptgo raktapupaica trimllakta sudh |kahadee mahdeva tath rudrea bhitam || 11 ||

athta sasthito yog jyate akaropama |dvdante cidke ivaaktytmaka gurum || 12 ||

para tejomaya dhyyed bhogamokasukhptaye |naguro sadastrt na deva akartpara || 13 ||

na kault paramo yogo na vidy traipur sam |na dkta para jna na nte parama sukham || 14 ||

na akte ca sama nysa na vidy oa sam |athta sapravakymi aktinysa surevara || 15 ||

aktinysastath mantra nmabjkarairbhavet |prvabjkarairnyso nmabhistadanantaram || 16 ||

(p. 95) nmasyt pallavasthne bjasthne tu bjakam |bjapallavato loke phalvpti pradyate || 17 ||

tathhi - ai bhagavat trikoya nama ||

itydhre vinyasya yaunau hr hr hru nbhimaale |kl kl klu bhujayornyasya lh lh lhu carae nyaset ||

kapolayoca s s s hr hr hru karayordvayo |dr dr dr netrayornyasya l l lu nsikadvayo ||

s s s cubuka nyasya tato mrdhni pravinyaset |akrabja kuru hasamaale samastavarn kuru deha jvite |te deva lna kuru yatra vkate t viddhi s kmakal aray ||

yath dugdhe sthita sarpiryath taila tileu ca |tath vargeu sarveu akra parikrtyate ||

akra kathyate loke mtk vivamtkm |akrdi kakrnta yo jnti sa deika ||

(p. 96) vmy kamalprva sarvamantr prakrtit |

o ai hr r a nama - brahmarandhre, 4 nama - tluke, 4 i nama - nasi, 4 nama - lige, 4 u nama - gudi, 4 nama - phe, 4 nama - kaisandhau, 4 nama - vantare, 4 nama - phavae, 4 nama lambikym, 4 e nama - rjadante, 4 ai nama - sarvge vypakam , 4 o nama - brahme, 4 au nama - nde, 4 a nama - ndnte, 4 a nama - kahe, 4 ka nama - htpadme, 4 kha nama - cidke, 4 ga nama - jaghayo, 4 gha nama - stanayo, 4 a nama - nsdau, 4 ca nama - --------- , 4 cha nama - vmakukau, 4 ja nama - dakakukau, 4 jha nama - pdamle, 4 a nama - dantapaktau, 4 a nama - jihvym, 4 ha nama - mukhamadhye, 4 a nama - jahare, 4 ha nama - asthisandhau, 4 a nama - vakasi, 4 ta nama - krpare, 4 tha nama - kapole, 4 da nama - hnumle, 4 dha nama - karakoare, 4 na nama - nayano (nayo), 4 pa nama - rdhvapadme, 4 pha nama - madhyapadme, 4 ba nama - adhapadme, 4 bha nama - bhruyuge, 4 ma nama - gaayugmake, 4 ya nama - candramaale, 4 ra nama - tluni, 4 va nama - jihvym, 4 a nama - akhinmadhye, (p. 97) 4 a nama - romakpe, 4 sa nama - saptasandhau, 4 ha nama - brahmarandhre, 4 la nama - sarvagtre, 4 ka nama - aguliu |

o kra kual vaktre kualyapi mahkule |lyamn prakartavy varoccrea akara || 1 ||

lyamn vijn hi nirlambe mahpade |aprameye virupka kakre kual kuru || 2 ||

diknta samuccrya praava cntare nyaset |eva vinyasya bjni raka rakatu lin || 3 ||

vaktavya sdhakendrea trailokynandadyin |raka m tripure devi raka m tripurevar || 4 ||

raka m raka m devi asmadyamida vapu |

o ai hr r hsphre r hr ai samayini madirnandasundari sakalasursuravandite r hr ai bhujagabhplamaulimlrcitacaraakamale vikaadante jaopanivsini madya arra raka raka paramevari hu pha svh o bh svh o bhuva svh (p. 98) o sva svh o bhurbhuvasvasvh narntra mlbharaavibhite mahkaulini brahmavdini mahdhanonmdakrii mahbhogaprade asmadya arra vajamaya kuru kuru durjann han han mahpln kobhaya kobhaya paracakra bhajaya bhajaya jayakari gamanagmini trailokyasvmini samalavarayar ramalavarayar yamalavarayar bhamalavarayar kamalavarayar rbhairavi prasda prasda svh iti vypya

e vidy mahvidy samay balavattar |ativryatar tbrasryakoisamaprabh ||

kulgan kula sarva madya paramevar |devi rakatu divyga divyg bhogadyin ||

raka m raka m devi arra paramevar |madya madirnandampdatalamastaka ||

nirlambe mahtattve lyamn surevara |hukra ca tata ktv pjayed bhmimaale ||

(p. 99) pjnte vmahastena hrkratrividha japet |pact traipuramantr mlamantrea akara ||

mlmantravidhnena krameoccraa bhavet |

ai hr r o namastripurasundari hdayadevi irodevtydi mahrcakranagarasmrj namaste namaste svh ityantaca iti uddhaaktimlmantra |

kmarjabhuktv ai bhagavati trikoya nama

tripurkhy mahdev bhuktimuktiphalaprad |daraneu samasteu peu vieata ||

divyarp mahdev sarvatra paramevar |athta sapravakymi mantrarjamima param ||

ai hr r phopaphamadhyesth gaganagiribhuvanagokulanivsini o kulakaulavibhedini sakalajanamannandakrii karotu mama cintitakrya atamekabhairav puntu paramevar madanamaalanandini saptakoimantr paramevar svh ||

(p. 100) tripuro'ya mahmantra kathyate sarvayogibhi |mantrodya devadeve jannandasvarpi ||

vrayanalokn sarvasiddhiphalaprad |siddhi yogca yni karmi bhtale ||

tni sarvi sidhyanti mantrenena akara |anenpi ca savypya tato mantrntara nyaset ||

ai namo bhagavat trikoe tridhvare mahliglakte trailokyotpattisthiti pralayakrii sahala hr kandarpnandadyini ----------- brahmadaarekhe ------------- vidyutpadme ------------- pkulakte vada vada vgvdini r bhraamahplarjyaprade ai varadritahaste samastajannandakrii kl kl kmarjabjraye dr dr kl bl sa? kobhaya kobhaya kobhii hsrau * *? hsau hsr daha daha sau matha matha abhayapradyini caturbhuje trinetre pretsanasthyini kaplamllakte candrrdhaktaekhare tripure bhuktimuktiphalaprade ai o nama siddha dikntn kdicntn varonucrya a i u e ai o au a a (p. 101) ka kha ga gha a ca cha ja jha a a ha a ha a ta tha da dha na pa pha ba bha ma ya ra la va a a sa ha la ka ka la ha sa a a va la ra ya ma bha ba pha pa na dha da tha ta a ha a ha a a jha ja cha ca a gha ga kha ka a a au o ai e u i a ha syai nama iti sarvge vypaka nyaset |

o ai sarvabjamta rsamayini mama manoratha dehi dehi svh rmantrarjya nama iti brahmarandhre | ai sh sh sakalahr shr hsrau tripurabhairavyai nama iti - bhrmadhye | ai hr sau ai kro tripuryai nama - hdaye | hsrau kl mohinyai nama - nbhau | ai kl bl sa bhrmar tripuryai nama - lige | hsrau ai hr r pre trailokyasvminyai nama - mldhre | ai kl sau caikyai nama - kayo |ai ai sau kaplkuravsinyai tripuryai nama - pdayo |

eva vinyasya yathakty ai hr r ha sa iti japitv ai ai sau

vetabjnimnyeva dhynayukto vicintayet |dhynnte rmahrudra mantr lokaata japet ||

(p. 102) aktirudramaya deha madya tripure kuru |dehi me deva devei nitye nityamabhpsitam || 1 ||

mastaka magaldev lala kulasundari |netrayugma mahkl karau rakatu kual || 2 ||

kapl kararandhre ca kapolau kamalval |dantn rakatu cmu cubuka meruvsin || 3 ||

bhrmadhye kahadea tu rakanme bhuvanevar |jihv sarasvat raket tadduka tluvsin || 4 ||

sthtu me kamal skandhe skandh te kulamlin |kukau vinyak sth tu jay nandstanadvaye || 5 ||

kahakpe mahlakm hdaye caabhairavi |brahm nbhidee tu sthtu jvlval gude || 6 ||

lige ligaprabh caiva muin medamaale |nicakre mahveg udbha dakie kare || 7 ||

(p. 103) vmahaste mahmy vidy hastgulu ca |vaiav vmapde ca sthtu cakryudhnvit || 8 ||

tath dakiapde tu ekaptparamevar |pdguliu kauber romakpe mahodbhav || 9 ||

maal nakhamleu vrhi mehramlake |jlandhar jalasthne kmk kmamadhyag || 10 ||

udbhanmilignte nsgre praphag |phavae jay dev asthisandhiu carcik || 11 ||

carmadhr tvac mehra sthtu nitya mahya |raktamadhye namont ca sthtu me hasin sad || 12 ||

mhevar kumr dvau mamai te sthtu cgake |vmadakiayocaiva dhrk kaisandhiu || 13 ||

dev rakatu me gtra mastaka kulagmin |pthivypastath tejo vyurkameva ca || 14 ||

(p. 104) pacabhttmabhte sad rakatu me kulam |rjya dadtu me caindr praj caiva prajpati || 15 ||

my dadtu me nitya dhana dhnya yaastath |rae rjakule caiva atrumadhye mahvane || 16 ||

raktanetra mahdev karotu mama cintitam |samaya samay raket vidy vidy kulgame || 17 ||

sdhakn jaganntha bhuktimuktiphalaprad |prkarotu me siddhi trailokyapi jay sukham || 18 ||

ghal ca mahvidy s me rakatu ghaikm |saptakoisahasr mantr nyik tu y || 19 ||

s me surevar dev sad siddhi prayacchatu |ulkmukh mukhe sthtu mrjri dehasandhiu || 20 ||

bhadrakl tu y vidy s me sthtu ivlaye |trikoa ca tridh vtta traipura cakramuttamam || 21 ||

(p. 105) mastake sthtu me nitya tasynte bahurpi |prvokt tripurakti sthtu me manmathotthit || 22 ||

kobhayanti jagatsarva madirnandavihval |nivsa kuru me dehe smprata divyayogin || 23 ||

ehyehi tva mahdev siddhayogini me kulam |atr ghtanrthya jantn bhogadyin || 24 ||

mahyogini dehesmin sarvad nilaya kuru |mhendr me ikhy ca yonimadhye gaevar || 25 ||

pretk nma vikhyt karotu kuala mama |kin prvabhge ca mama saukhya prayacchatu || 26 ||

skin pacime bhge dakie cpi rkin |vmabhge mahmy karotu kuala mama || 27 ||

ssmadya irasthtu sad rakatu bhairav |sthtu bhle vilk nirmalmalavarjit || 28 ||

(p. 106) s yogin mahyog sthtu rrmastake mama |y klakalpit kl klartrti kathyate || 29 ||

s yogin mahyog sthtu rrmastake mama |nicar ca rja pjit ca nicar || 30 ||

s yogin mahyog sthtu rrmastake mama |sundar cordhvake ca kopan muktakeik || 31 ||

s yogin mahmy sthtu rrmastake mama |y vreti samkhyt vr jayadyin || 32 ||

s yogin mahmy sthtu rrmastake mama |y mlin samkhyt nsgre bindumlin || 33 ||

s yogin mahmy sthtu rrmastake mama |y kakla karlg candrakaklakual || 34 ||

s yogin mahmy sthtu rrmastake mama |praca ca virpk virp vivarpi || 35 ||

(p. 107) s yogin mahmy sthtu rrmastake mama |khavg kathyate y ca raudr rudrea pjit || 36 ||

s yogin mahmy sthtu rrmastake mama |kulayogini prasiddh ca y loke ryate kalau || 37 ||

s yogini mahmy sthtu rrmastake mama |pretk kathyate y ca phtkrotkaragarjit || 38 ||

s yogin mahmy sthtu rrmastake mama |dhmrk y samkhyt stresmin yoginmate || 39 ||

s yogin mahmy sthtu rrmastake mama |ghorarp mahdev kathyate y kulgame || 40 ||

s yogin mahmy sthtu rrmastake mama |vivarp vieea karoti ca gatryam || 41 ||

s yogin mahmy sthtu rrmastake mama |bhaya kayi mahdevi y cokt vaiavgame || 42 ||

s yogin mahmy sthtu rrmastake mama |(p. 108) kaplamlik yukt y dev muadhri || 43 ||

s yogin mahmy sthtu rrmastake mama |bha bhairav nma y dev bhimavikram || 44 ||

s yogin mahmy sthtu rrmastake mama |nyagrodhavsin y ca kathyate ca surrcit || 45 ||

s yogin mahmy sthtu rrmastake mama |bha bhairav y ca bhairavakavandit || 46 ||

s yogin mahmy sthtu rrmastake mama |pretk drghalamboh mahmy mahbal || 47 ||

s yogin mahmy sthtu rrmastake mama |khavg y mahakti sasrrava tri || 48 ||

s yogin mahmy sthtu rrmastake mama |y samasteu mantreu procyate mantravdini || 49 ||

s yogin mahmy sthtu rrmastake mama |(p. 109) klaghn kathyate y ca yugnte paramevar || 50 ||

s yogin mahmy sthtu rrmastake mama |ghiti samkhyt sursura mahoragai || 51 ||

s yogin mahmy sthrtu rrmastake mama |cakri gadyate y ca ekapdttrilocan || 52 ||

s yogin mahmy sthtu rrmastake mama |y vivabhuk dev vivanthapriy sat || 53 ||

s yogin mahmy sthtu rrmastake mama |daraneu samasteu vandit bhuvanevar || 54 ||

s yogin mahmy sthtu rrmastake mama |kaakaddedanrthya stre y kaak smt || 55 ||

s yogin mahmy sthtu rrmastake mama |klak kathyate y ca saptahast mahbal || 56 ||

s yogin mahmy sthtu rrmastake mama |sagrme y mahdev mahmrti kathyate || 57 ||

s yogin mahmy sthtu rrmastake mama |yamadareti vikhyt sursurasupjit || 58 ||

s yogin mahmy sthtu rrmastake mama |karlin tu y dev mahmy mahbal || 59 ||

s yogin mahmy sthtu rrmastake mama |lalitmb mahdev sarvacakraikanyak || 60 ||

s yogin mahyog sthtu rrmastake mama |nsgre kaulin sthtu madank tath mukhe || 61 ||

romakpe kapole tu tluke cpadhri |drvi kobhi caiva stambhin mohin tath || 62 ||

raudrakarma mahgha mar tvarit mati |ai hr r kulamt ca kkadiradhomukh || 63 ||

kaplakual caiva kapl kulamlin |(p. 111) dev rakatu me gtra mastaka kulamlin || 64c

bhmirpastath tejo vyurkameva ca |pacabhteu bhte sad rakatu me kulam || 65 ||

rjya dadtu me caindr praj caiva prajvat |my dadtu me nitya dhana dhnya mahadyaa || 66 ||

rae rjakule vpi atrumadhye mahjale |raktanetr mahdev karotu mama cintitam || 67 ||

samaya samay raked vidy vidy kulgame |sdhakn jaganntha s me siddhiphalaprad || 68 ||

dvija trija caiva kandal lalitkhil |gyatr cmbik tr prvat kamal prabh || 69 ||

modin madanonmd sundar madantur |via bha nma pretasiddhavibha || 70 ||

kudh t tath nidr knti vddhistath dyuti |(p. 112) sandhy rati kntistvania paripahyate || 71 ||

surantheti vikhyt nagare nagadevat |grmadev hyadhihtr phe phevar vidu || 72 ||

kver narmad caiva gageti yamuneti ca |godvar mahpuy procyate cpyarundhat || 73 ||

trailokye'pi mahdev strnmn y prakrtit |s devtyupalaketa sthtu rrmastake mama || 74 ||

suvaralekhin prokt vidy s procyate kila |nirmlini bhujagn s karotu sukha mama || 75 ||

kurukulleti vikhyt pakirjakulodbhav |y vidy s mahrp jihvgre sthtu sarvad || 76 ||

okriti vikhyt dehe sthtu sad mama |vighnpahri vidy kalirpa vidri || 77 ||

bheru ptu me kahe total sthtu mastake |tath subalarekhpi mle sthtu sad mama || 78 ||

jgal vianya vcsiddhi karotu me |sarvasiddhikar vidy bhuktimuktiphalaprad || 79 ||

lale magal sthtu vijay sthtu mastake |ekk dakiaskandhe vme caiva trilocan || 80 ||

jayant sthtu me kukau kay kandarpamohin |mlin ligasandhau ca hdi sthtu samdhin || 81 ||

ambik phavae ca prvayo sthtu medin |diggajg kargreu ngendr nakhasandhiu || 82 ||

vyghr cakr ca jaghy sthtu pdatale mah |amt akhin randhre locane ca vilsin || 83 ||

klind mlajihv ca rakta rakatu raktin |lgal jgula rakedasthin csthisandhiu || 84 ||

majjin dehamajj ca ukra ukrevar tath |(p. 114) tvaca rakatu vetl mama rogapranin || 85 ||

udbha kurut nti sadaiva mama vigrahe |padmpdatale sthtu pathi rakatu panthin || 86 ||

corgnirjasarpebhyo bhayd rakatu bhairav |dun dibandha ca sad karotu bandhin || 87 ||

cape nma y vidy s me karotu magalm |marka ghaakar ca hanumant ca rva || 88 ||

ghurghurti ca vikhyt vande vidycatuayam |ceak jnad vidy kaumr caraval || 89 ||

vighnarjai sut nma tu santnarpi |mlkasthit has ptakdalanoddht || 90 ||

daait mantravidystu tihantu mama mastake |ubh me cgratasthtu yogin sthtu dakie || 91 ||

vmge ratikle ca pacame sthtu nkhal |(p. 115) ikh me akhin rayodasta vastravat ubh || 92 (93)||

kavace kavacg ca netre netraktotsav |praka gopit sarv bha bhairav iv || 93 (94)||

sabhram jayin hams subhag jaladevat |yaki cakany ca tath ckagmin || 94 ||

bhcar carakumbh ca sakalgamadevat |ragi deva maitr ca prasiddh madirlik || 95 ||

pjit sarvasidhyartha stre'smin yoginmate |sthyin gadyate sadbhi snandvanavsin || 96 ||

catuahyray dev trivargrthapradyin | namostu te jagannthe namostu bhuvanevar || 97 ||

namo bhogaprade devi namo devi mahevar |nama sahraprasthe namo nirvadyin || 98 ||

namostu te mahdev nama sasratri |(p. 116) ityetstu mahambho yoginyo yena cintit || 99 ||

dhre lyamnastu sa yog yogavid bhavet |tihanti yoginrp trailokya sacarcare || 100 (101)||

yoginyo ystu t sarv dha kurvatu me vapu |aha brahmdyaha viurahameva mahevara || 101 ||

sarvabhtanivsoha loke aktivicintaka |aktinysaktentra arrea sursur || 102 ||

pradiddhoddeamtrea j kurvatu me sad |yatkicid yoginrpa trailokye csti akara || 103 ||

tatsarva tihate dehe aktinyse kte sati |kmin kurute vpi ya nysa aktinirmitam || 104 ||

t dev divyarpasth sasra tripur vidu |putr ca tath deya bhaktn ca vieata || 105 ||

aktinysamida deya na deya yasya kasyacit |(p. 117) manuy mahloke cintitrthaphalapradam || 106 ||

ya karoti mama nysa ohnysdhika vibho |sa jvet aktirpea trailokyonmlana kama || 107 ||

aktinysakte jve ya kacit kobhako bhavet |karma manas vc tasya mrdh patiyati || 108 ||

eva aktinysa vidhya mahcakrevarnysa kuryt |

prvavat hdikaraaagadhynaprva yath akti japitv japa prvavatsamarpayet |

asya rprsda parparaprsdamantrasya saccidnandabhairavai cinmayachanda rparmb devat ha bja au akti sa klaka mama parmbprasdasidhyarthe jape viniyoga |

irasi - aye nama, mukhe - chandase nama, hdaye - devatyai nama, dakastane - bjya nama, vmastane - aktaye nama, nbhau - klakya pdayo viniyoga | hs shmitydikaraaaganysa |

(p. 118) o ai hr r hsau shau nya nama - aguhbhy nama, 6 tatpuruya nama - tarjanbhy nama, 6 aghorya nama - madhyambhy nama, 6 vmadevya nama - anmikbhy nama, 6 sadyojtya nama - kanihikbhy nama |

mrdhni - 6 ha nama, mukhe - 6 ya nama, hdi - 6 ra nama, nbhau - 6 va nama, mldhre - 6 la nama, iti dvivra kuryt |

irasi - 6 nya nama, mukhe - 6 tatpuruya nama, hdaye - 6 aghorya nama, nbhau - 6 vmadevya nama, mldhre - 6 sadyojtya nama | mldhre - 6 sadyojtya nama, nbhau - 6 vmadevya nama, hdi - 6 aghorya nama, mukhe - 6 tatpuruya nama, irasi - 6 nya nama, sahasradalapakaje dhytv

6 nya nama rdhvavaktrya nama, 6 tatpuruya nama prvavaktrya nama, 6 aghorya nama dakiavaktrya nama, 6 sadyojtya nama pacimavaktrya nama, 6 vmadevya nama uttaravaktrya nama, 6 hs shmitydiaaganysa vidhya mahohnysa kuryt | tadukta kulaprakatantre -

(p. 119) mahohhvaya nysa tata kuryt samhita |vakyamena vidhin devatbhvasiddhaye ||

yasya kasypi naivokta tava snehd vadmyaham |prapaco bhuvana mrtimantradaivatamtara ||

mahohhvayo nysa sarvanysottamottama |

asya prayogo yath -

o ai hr r hsau shau a prapacarpyai riyai nama - mrdhni, 4 hsau shau dvparpyai myyai nama - mukhe, 4 hsau shau i jaladhirpyai kamalyai nama - dakanetre, 4 hsau shau girirpyai viuvallabhyai nama - vmanetre, 4 hsau shau u pattanarpyai padmadhriyai nama - dakakare, 4 hsau shau pharpyai samudratanayyai nama - vmakare, 4