taitireeya upanishad (english transliteration)

21
śrī gurubhyo nama| ha̱ri̱om | om śano̍ mi̱traśavaru̍a| śano̍ bhavatvarya̱mā | śana indro bhaspati| śano viṣṇururukrama| namo brahmae | namaste vāyo | tvameva pratyakabrahmāsi | tvame vapratyakabrahma vadiyāmi | tavadiyāmi | satyavadiyāmi | tanmāmavatu | tadvaktāramavatu | avatu mām | avatu vaktāram | om śānti̱śānti̱śānti̍|| 1|| iti prathamo'nuvāka|| om śīkṣāṁ vyā ̍ khyāsyā̱ ma| vara̱svara| mātrā̱ balam | sāma santāna| ityuktaśīkṣādhyāya|| 1|| iti dvitīyo'nuvāka|| sa̱ha nau̱ yaśa| saha nau bra̍hmavarcasam | athātasa hitāyā upaniadam vyākhyāsyāma| pañcasvadhikaraeu | adhilokamadhijyautiamadhividyamadhiprajamadhyātmam | tā mahāsa hitā ityācakate | athādhilokam | pthivī pū ̍ rvarū̱ pam | dyaurutta̍rarū̱ pam | ākāśasandhi|| 1|| vāyu̍sandhā̱ nam | itya̍dhilo̱kam | athā ̍ dhijau̱tiam |

Upload: arun-iyer

Post on 26-Oct-2014

155 views

Category:

Documents


11 download

TRANSCRIPT

Page 1: Taitireeya Upanishad (English Transliteration)

śrī gurubhyo namaḥ | ha ̱ri ̱ḥ om |

om śaṁ no̍ mi ̱traḥ śaṁ varu ̍ṇaḥ | śaṁ no ̍ bhavatvarya ̱mā |

śaṁ na indro bṛhaspatiḥ | śaṁ no viṣṇururukramaḥ |

namo brahmaṇe | namaste vāyo | tvameva pratyakṣaṁ brahmāsi |

tvame vapratyakṣaṁ brahma vadiṣyāmi | ṛtaṁ vadiṣyāmi |

satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu |

avatu mām | avatu vaktāram |

om śānti ̱ḥ śānti ̱ḥ śānti ̍ḥ || 1|| iti prathamo'nuvākaḥ ||

om śīkṣāṁ vyā̍khyāsyā̱maḥ | varṇa ̱ḥ svaraḥ | mātrā̱ balam |

sāma santānaḥ | ityuktaḥ śīkṣādhyāyaḥ || 1||

iti dvitīyo'nuvākaḥ ||

sa ̱ha nau ̱ yaśaḥ | saha nau bra ̍hmavarcasam |

athātaḥ sa hitāyā upaniṣadam vyākhyāsyāmaḥ |

pañcasvadhikaraṇeṣu |

adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam |

tā mahāsa hitā ityācakṣate | athādhilokam |

pṛthivī pū̍rvarū̱pam | dyaurutta ̍rarū̱pam |

ākāśaḥ sandhiḥ || 1||

vāyu ̍ḥ sandhā̱nam | itya ̍dhilo̱kam | athā̍dhijau ̱tiṣam |

Page 2: Taitireeya Upanishad (English Transliteration)

agniḥ pūrvarūpam | āditya uttararūpam | āpaḥ sandhiḥ |

vaidyutaḥ sandhānam | ityadhijyautiṣam | athādhividyam |

ācāryaḥ pūrvarūpam || 2||

antevāsyutta ̍rarū̱pam | vi ̍dyā sa ̱ndhiḥ | pravacana ̍ sandhā̱nam |

ityadhividyam | athādhiprajam | mātā pūrvarūpam |

pitottararūpam | prajā sandhiḥ | prajanana sandhānam |

ityadhiprajam || 3||

athādhyā̱tmam | adharā hanuḥ pū̍rvarū̱pam |

uttarā hanuruttararūpam | vāksandhiḥ | jihvāsandhānam |

ityadhyātmam | itīmā mahāsa hitāḥ |

ya evametā mahāsa hitā vyākhyātā veda |

sandhīyate prajayā paśubhiḥ |

brahmavarcasenānnādyena suvargyeṇa lokena || 4||

iti tṛtīyo'nuvākaḥ ||

yaśchanda ̍sāmṛṣabho vi ̱śvarū̍paḥ |

chandobhyo'dhyamṛtātsaṁbabhūva |

sa mendro medhayā spṛṇotu |

a ̱mṛta̍sya deva ̱ dhāra ̍ṇo bhūyāsam |

śarīraṁ me vicarṣaṇam | jihvā me madhumattamā |

Page 3: Taitireeya Upanishad (English Transliteration)

karṇābhyāṁ bhūri viśruvam |

brahma̍ṇaḥ ko ̱śo̍'si me ̱dhayā pi ̍hitaḥ |

śrutaṁ me gopāya | āvahantī vitanvānā || 1||

ku̱rvā̱ṇā'cīra ̍mā̱tmana̍ḥ | vāsā̍ si ̱ mama ̱ gāva ̍śca |

annapāne ca sarvadā | tato me śriyamāvaha |

lo̱ma ̱śāṁ pa ̱śubhi̍ḥ sa ̱ha svāhā̍ | ā mā̍yantu brahmacā̱riṇa̱ḥ svāhā̍ |

vi mā''yantu brahmacāriṇaḥ svāhā |

pra mā̍''yantu brahmacā̱riṇa̱ḥ svāhā̍ |

damāyantu brahmacāriṇaḥ svāhā |

śamāyantu brahmacāriṇaḥ svāhā || 2||

yaśo̱ jane̍'sāni ̱ svāhā̍ | śreyā̱n vasya̍so'sāni ̱ svāhā̍ |

taṁ tvā bhaga praviśāni svāhā | sa mā bhaga praviśa svāhā |

tasmin tsahasraśākhe nibhagāhaṁ tvayi mṛje svāhā |

yathā''paḥ pravatā''yanti yathā māsā aharjaram |

evaṁ māṁ brahmacāriṇaḥ | dhātarāyantu sarvataḥ svāhā |

prativeśo'si pra mā bhāhi pra mā padyasva || 3||

iti caturtho'nuvākaḥ ||

bhūrbhuva ̱ḥ suva ̱riti ̱ vā e ̱tāsti ̱sro vyāhṛ̍tayaḥ |

tāsāmu ha smaitāṁ caturthīm | māhācamasyaḥ pravedayate |

Page 4: Taitireeya Upanishad (English Transliteration)

maha iti | tat brahma | sa ātmā | aṅgānyanyā devatāḥ |

bhūriti vā ayaṁ lokaḥ | bhuva ityantarikṣam |

suvarityasau lokaḥ || 1||

maha̱ ityā̍di ̱tyaḥ | ā̱di ̱tyena̱ vāva sarve ̍ lo̱ka mahī̍yante |

bhūriti vā agniḥ | bhuva iti vāyuḥ | suvarityādityaḥ |

maha iti candramāḥ | candramasā vāva

sarvāṇi jyotī ṣi mahīyante | bhūriti vā ṛcaḥ |

bhuva iti sāmāni |

suva ̱riti ̱ yajū̍ ṣi || 2||

maha̱ iti ̱ brahma̍ | brahma ̍ṇā̱ vāva sarve ̍ ve ̱dā mahī̍yante |

bhūriti vai prāṇaḥ | bhuva ityapānaḥ | suvariti vyānaḥ |

maha ityannam | annena vāva sarve prāṇa mahīyante |

tā vā etāścatasraścaturdha | catasraścatasro vyāhṛtayaḥ |

tā yo veda |

sa veda ̱ brahma̍ | sarve ̍'smai de ̱vā ba ̱limāva ̍hanti || 3||

iti pañcamo'nuvākaḥ ||

sa ya e ̱ṣo ̍'nta ̍rahṛdaya ākā̱śaḥ | tasmi ̍nna̱yaṁ puru ̍ṣo mano̱maya̍ḥ |

amṛto hiraṇmayaḥ | antareṇa tāluke | ya eṣa stana ivāvalaṁbate |

sendrayoniḥ | yatrāsau keśānto vivartate | vyapohya śīrṣakapāle |

Page 5: Taitireeya Upanishad (English Transliteration)

bhūrityagnau pratitiṣṭhati |

bhuva ̱ iti ̍ vā̱yau || 1||

suva ̱rityā̍di ̱tye | maha̱ iti ̱ brahma ̍ṇi | ā̱pnoti ̱ svārā̍jyam |

āpnoti manasaspatim | vākpatiścakṣuṣpatiḥ |

śrotrapatirvijñānapatiḥ | etattato bhavati | ākāśaśarīraṁ brahma |

satyātma prāṇārāmaṁ mana ānandam |

śānti ̍samṛddhama ̱mṛta̍m |

iti prācīnayogyopāssva || 2|| iti ṣaṣṭho'nuvākaḥ ||

pṛ̱thi ̱vya̍ntarikṣa̱ṁ dyaurdiśo̍'vāntaradi ̱śāḥ |

agnirvāyurādityaścandramā nakṣatrāṇi |

āpa oṣadhayo vanaspataya ākāśa ātmā | ityadhibhūtam |

athādhyātmam | prāṇo vyāno'pāna udānaḥ samānaḥ |

cakṣuḥ śrotraṁ mano vāk tvak |

carma mā sa snāvāsthi majjā |

etadadhividhāya ṛṣiravocat | pāṅktaṁ vā ida sarvam |

pāṅktenaiva pāṅkta spṛṇotīti || 1|| iti saptamo'nuvākaḥ ||

omiti ̱brahma̍ | omitī̱da sarva ̍m |

omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti |

omiti sāmāni gāyanti | o śomiti śastrāṇi śa santi |

Page 6: Taitireeya Upanishad (English Transliteration)

omityadhvaryuḥ pratigaraṁ pratigṛṇāti | omiti brahmā prasauti |

omityagnihotramanujānāti |

omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti |

brahmaivopāpnoti || 1|| ityaṣṭamo'nuvākaḥ ||

ṛtaṁ ca svādhyāyaprava̍ca ̱ne ca |

satyaṁ ca svādhyāyapravacane ca |

tapaśca svādhyāyapravacane ca |

damaśca svādhyāyapravacane ca |

śamaśca svādhyāyapravacane ca |

agnayaśca svādhyāyapravacane ca |

agnihotraṁ ca svādhyāyapravacane ca |

atithayaśca svādhyāyapravacane ca |

mānuṣaṁ ca svādhyāyapravacane ca |

prajā ca svādhyāyapravacane ca |

prajanaśca svādhyāyapravacane ca |

prajātiśca svādhyāyapravacane ca |

satyamiti satyavacā rāthītaraḥ |

tapa iti taponityaḥ pauruśiṣṭiḥ |

svādhyāyapravacane eveti nāko maudgalyaḥ |

Page 7: Taitireeya Upanishad (English Transliteration)

taddhi tapastaddhi tapaḥ || 1|| iti navamo'nuvākaḥ ||

a ̱haṁ vṛ̱kṣasya̱ reri ̍vā | kī̱rtiḥ pṛ̱ṣṭhaṁ gi ̱reri ̍va |

ūrdhvapavitro vājinīva svamṛtamasmi | draviṇa savarcasam |

sumedha amṛtokṣitaḥ | iti triśaṅkorvedānuvacanam || 1||

iti daśamo'nuvākaḥ ||

vedamanūcyācāryontevāsinama ̍nuśā̱sti |

satyaṁ vada | dharmaṁ cara | svādhyāyānmā pramadaḥ |

ācāryāya priyaṁ dhanamāhṛtya prajātantuṁ mā vyavacchetsīḥ |

satyānna pramaditavyam | dharmānna pramaditavyam |

kuśalānna pramaditavyam | bhūtyai na pramaditavyam |

svādhyāyapravacanābhyāṁ na pramaditavyam || 1||

devapitṛkāryābhyāṁ na prama ̍dita ̱vyam | mātṛ̍devo̱ bhava |

pitṛdevo bhava | ācāryadevo bhava | atithidevo bhava |

yānyanavadyāni karmāṇi | tāni sevitavyāni | no itarāṇi |

yānyasmāka sucaritāni |

tāni tvayo ̍pāsyā̱ni || 2||

no i ̍tarā̱ṇi | ye ke cārumacchreyā̍ so brā̱hmaṇāḥ |

teṣāṁ tvayā''sanena praśvasitavyam | śraddhayā deyam |

aśraddha ̍yā'de ̱yam | śriyā de ̱yam | hri ̍yā de ̱yam | bhi ̍yā de ̱yam |

Page 8: Taitireeya Upanishad (English Transliteration)

saṁvidā deyam |

atha yadi te karmavicikitsā vā vṛttaviciki ̍tsā vā̱ syāt || 3||

ye tatra brāhmaṇā̍ḥ saṁma ̱rśinaḥ | yuktā̍ āyu ̱ktāḥ |

alūkṣā dharmakāmāḥ syuḥ | yathā te tatra varteran |

tathā tatra ̍ varte̱thāḥ | athābhyā̍khyā̱teṣu |

ye tatra brāhmaṇāḥ saṁmarśinaḥ | yuktā āyuktāḥ |

alūkṣā dharmakāmāḥ syuḥ | yathā te teṣu varteran |

tathā teṣu vartethāḥ | eṣa ādeśaḥ | eṣa upadeśaḥ |

eṣā vedopaniṣat | etadanuśāsanam | evamupāsitavyam |

evamu caitadupāsyam || 4|| ityekādaśa'nuvākaḥ ||

śaṁ no̍ mi ̱traḥ śaṁ varu̍ṇaḥ | śaṁ no ̍ bhavatvarya ̱mā |

śaṁ na indro bṛhaspatiḥ | śaṁ no viṣṇururukramaḥ |

namo brahmaṇe | namaste vāyo | tvameva pratyakṣaṁ brahmāsi |

tvāmeva pratyakṣaṁ brahmāvādiṣam | ṛtamavādiṣam |

satyamavādiṣam | tanmāmāvīt | tadvaktāramāvīt |

āvīnmām | āvīdvaktāram |

om śāntiḥ śāntiḥ śāntiḥ || 1|| iti dvādaśo'nuvākaḥ ||

|| iti śīkṣāvallī samāptā ||

om sa ̱ha nā̍vavatu | sa ̱ha nau ̍ bhunaktu | sa ̱ha vī̱rya̍ṁ karavāvahai |

Page 9: Taitireeya Upanishad (English Transliteration)

tejasvi nāvadhītamastu mā vidviṣāvahai |

om śānti ̱ḥ śānti ̱ḥ śānti ̍ḥ ||

om bra ̱hma ̱vidā̍pnoti ̱ para ̍m | tade ̱ṣā'bhu ̍ktā |

sa ̱tyaṁ jñā̱nama̍na̱ntaṁ brahma̍ | yo ve ̍da ̱ nihi ̍ta ̱ṁ guhā̱yāṁ para ̱me vyo̍man |

so'śnute sarvān kāmāntsaha | brahmaṇā vipaściteti ||

tasmādvā etasmādātmana ākāśaḥ saṁbhūtaḥ | ākāśādvāyuḥ |

vāyoragniḥ | agnerāpaḥ | adbhyaḥ pṛthivī |

pṛ̱thi ̱vyā oṣa ̍dhayaḥ | oṣa ̍dhī̱bhyonna̍m | annā̱tpuru ̍ṣaḥ |

sa vā eṣa puruṣo'nnnarasamayaḥ |

tasyedameva śiraḥ |

ayaṁ dakṣi ̍ṇaḥ pa̱kṣaḥ | ayamutta ̍raḥ pa ̱kṣaḥ |

ayamātmā | idaṁ pucchaṁ pratiṣṭhā |

tadapyeṣa ślo̍ko bha ̱vati || 1|| iti prathamo'nuvākaḥ ||

annā̱dvai pra ̱jāḥ pra ̱jāya̍nte | yāḥ kāśca ̍ pṛthi ̱vī

śritāḥ |

atho annenaiva jīvanti | athainadīpa yantyantataḥ |

anna hi bhūtānāṁ jyeṣṭham | tasmāt sarvauṣadhamucyate |

sarvaṁ vai te'nnamāpnuvanti | ye'nnaṁ brahmopāsate |

anna hi bhūtānāṁ jyeṣṭham | tasmāt sarvauṣadhamucyate |

Page 10: Taitireeya Upanishad (English Transliteration)

annād bhūtāni jāyante | jātānyannena vardhante |

adyate'tti ca bhūtāni | tasmādannaṁ taducyata iti |

tasmādvā etasmādannarasamayāt | anyo'ntara ātmā prāṇamayaḥ |

tenaiṣa pūrṇaḥ | sa vā eṣa puruṣavidha eva |

tasya puruṣavidhatām | anvayaṁ puruṣavidhaḥ |

tasya prāṇa eva śiraḥ | vyāno dakṣiṇaḥ pakṣaḥ |

apāna uttaraḥ pakṣaḥ | ākāśa ātmā |

pṛthivī pucchaṁ pratiṣṭhā | tadapyeṣa śloko bhavati || 1||

iti dvitīyo'nuvākaḥ ||

prā̱ṇaṁ de ̱vā anu ̱ prāṇa ̍nti | ma ̱nu̱ṣyā̍ḥ pa ̱śava̍śca ̱ ye |

prāṇo hi bhūtānāmāyuḥ | tasmāt sarvāyuṣamucyate |

sarvameva ta āyuryanti | ye prāṇaṁ brahmopāsate |

prāṇo hi bhūtānāmāyuḥ | tasmāt sarvāyuṣamucyata iti |

tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya |

tasmādvā etasmāt prāṇamayāt | anyo'ntara ātmā manomayaḥ |

tenaiṣa pūrṇaḥ | sa vā eṣa puruṣavidha eva |

tasya puruṣavidhatām | anvayaṁ puruṣavidhaḥ |

tasya yajureva śiraḥ | ṛgdakṣiṇaḥ pakṣaḥ | sāmottaraḥ pakṣaḥ |

ādeśa ātmā | atharvāṅgirasaḥ pucchaṁ pratiṣṭhā |

Page 11: Taitireeya Upanishad (English Transliteration)

tadapyeṣa śloko bhavati || 1|| iti tṛtīyo'nuvākaḥ ||

yato̱ vāco ̱ niva ̍rtante | aprā̍pya̱ mana ̍sā sa ̱ha |

ānandaṁ brahmaṇo vidvān | na bibheti kadācaneti |

tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya |

tasmādvā etasmānmanomayāt | anyo'ntara ātmā vijñānamayaḥ |

tenaiṣa pūrṇaḥ | sa vā eṣa puruṣavidha eva |

tasya puruṣavidhatām |

anvayaṁ puruṣavidhaḥ | tasya śraddhaiva śiraḥ |

ṛtaṁ dakṣiṇaḥ pakṣaḥ |

satyamuttaraḥ pakṣaḥ | yoga ātmā | mahaḥ pucchaṁ pratiṣṭhā |

tadapyeṣa śloko bhavati || 1|| iti caturtho'nuvākaḥ ||

vi ̱jñāna̍ṁ ya̱jñaṁ ta ̍nute | karmā̍ṇi tanu ̱te'pi ̍ ca |

vijñānaṁ devāḥ sarve |

brahma jyeṣṭhamupāsate | vijñānaṁ brahma cedveda |

tasmā̱ccenna pramādyati | śarīre ̍ pāpma ̍no hi ̱tvā |

sarvānkāmān tsamaśnuta iti | tasyaiṣa eva śārīra ātmā |

ya̍ḥ pūrva ̱sya | tasmādvā etasmādvijñāna ̱mayāt |

anyo'ntara ātmā''nandamayaḥ | tenaiṣa pūrṇaḥ |

sa vā eṣa puruṣavi ̍dha e ̱va | tasya puru ̍ṣavi̱dhatām |

Page 12: Taitireeya Upanishad (English Transliteration)

anvayaṁ puruṣavidhaḥ | tasya priyameva śiraḥ | modo dakṣiṇaḥ pakṣaḥ |

pramoda utta̍raḥ pa ̱kṣaḥ | āna̍nda ā̱tmā | brahma pucchaṁ prati ̱ṣṭhā |

tadapyeṣa śloko bhavati || 1|| iti pañcamo'nuvākaḥ ||

asa̍nne ̱va sa ̍ bhavati | asa ̱dbrahmeti̱ veda ̱ cet |

asti brahmeti cedveda | santamenaṁ tato viduriti |

tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya |

athāto'nupraśnāḥ | utāvidvānamuṁ lokaṁ pretya |

kaścana gacchatī3This is a mark for prolonging the vowel in the form | a'' |

āho vidvānamuṁ lokaṁ pretya kaścitsamaśnutā3 u | so'kāmayata |

bahu syāṁ prajāyeyeti | sa tapo'tapyata | sa tapastaptvā |

ida sarvamasṛjata | yadidaṁ kiñca | tatsṛṣṭvā |

tadevānuprāviśat | tadanu praviśya | sacca tyaccābhavat |

niruktaṁ cāniruktaṁ ca | nilayanaṁ cānilayanaṁ ca |

vijñānaṁ cāvijñānaṁ ca | satyaṁ cānṛtaṁ ca satyamabhavat |

yadidaṁ kiñca | tatsatyamityācakṣate |

tadapyeṣa śloko bhavati || 1|| iti ṣaṣṭho'nuvākaḥ ||

asa̱dvā i ̱damagra̍ āsīt | tato ̱ vai sada ̍jāyata |

tadātmāna svayamakuruta |

tasmāttatsukṛtamucyata iti |

Page 13: Taitireeya Upanishad (English Transliteration)

yadvai̍ tat su ̱kṛtam | ra ̍so vai ̱ saḥ |

rasa hyevāyaṁ labdhvā''nandī bhavati | ko hyevānyātkaḥ

prāṇyāt | yadeṣa ākāśa ānando na syāt |

eṣa hyevā''nandayāti |

yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ

prati ̍ṣṭhāṁ vi ̱ndate | atha so'bhayaṁ ga̍to bha ̱vati |

yadā hyevaiṣa etasminnudaramantaraṁ kurute |

atha tasya bhayaṁ bhavati | tatveva bhayaṁ viduṣo'manvānasya |

tadapyeṣa śloko bhavati || 1|| iti saptamo'nuvākaḥ ||

bhī̱ṣā'smā̱dvāta ̍ḥ pavate | bhī̱ṣode ̍ti ̱ sūrya ̍ḥ |

bhīṣā'smādagniścendraśca | mṛtyurdhāvati pañcama iti |

saiṣā''nandasya mīmā sā bhavati |

yuvā syātsādhuyuvā'dhyāyakaḥ |

āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ |

tasyeyaṁ pṛthivī sarvā vittasya pūrṇā syāt |

sa eko mānuṣa ānandaḥ | te ye śataṁ mānuṣā ānandāḥ || 1||

sa eko manuṣyagandharvāṇā̍māna ̱ndaḥ | śrotriyasya cākāma ̍hata̱sya |

te ye śataṁ manuṣyagandharvāṇāmānandāḥ |

sa eko devagandharvāṇā̍māna̱ndaḥ | śrotriyasya cākāma ̍hata̱sya |

Page 14: Taitireeya Upanishad (English Transliteration)

te ye śataṁ devagandharvāṇāmānandāḥ |

sa ekaḥ pitṛṇāṁ ciralokalokānāmānandaḥ |

śrotriyasya cākāmahatasya |

te ye śataṁ pitṛṇāṁ ciralokalokānāmānandāḥ |

sa eka ājānajānāṁ devānā̍māna ̱ndaḥ || 2||

śrotriyasya cākāma ̍hata̱sya |

te ye śataṁ ājānajānāṁ devānāmānandāḥ |

sa ekaḥ karmadevānāṁ devānāmānandaḥ |

ye karmaṇā devānapiyanti | śrotriyasya cākāmahatasya |

te ye śataṁ karmadevānāṁ devānāmānandāḥ |

sa eko devānāmānandaḥ | śrotriyasya cākāmahatasya |

te ye śataṁ devānāmānandāḥ | sa eka indrasyā''nandaḥ || 3||

śrotriyasya cākāma ̍hata̱sya | te ye śatamindra ̍syā''na ̱ndāḥ |

sa eko bṛhaspaterānandaḥ | śrotriyasya cākāmahatasya |

te ye śataṁ bṛhaspaterānandāḥ | sa ekaḥ prajāpaterānandaḥ |

śrotriyasya cākāmahatasya |

te ye śataṁ prajāpate ̍rāna ̱ndāḥ |

sa eko brahmaṇa ānandaḥ | śrotriyasya cākāmahatasya || 4||

sa yaścā̍yaṁ pu ̱ruṣe | yaścāsā̍vādi ̱tye | sa eka ̍ḥ |

Page 15: Taitireeya Upanishad (English Transliteration)

sa ya evaṁvit | asmāllokātpretya |

etamannamayamātmānamupa ̍saṅkrā̱mati |

etaṁ prāṇamayamātmānamupasaṅkrāmati |

etaṁ manomayamātmānamupasaṅkrāmati |

etaṁ vijñānamayamātmānamupa ̍saṅkrā̱mati |

etamānandamayamātmānamupasaṅkrāmati |

tadapyeṣa śloko̍ bha̱vati || 5|| ityaṣṭamo'nuvākaḥ ||

yato̱ vāco ̱ niva ̍rtante | aprā̍pya̱ mana ̍sā sa ̱ha |

ānandaṁ brahmaṇo vidvān |

na bibheti kutaścaneti |

eta ha vāva̍ na ta ̱pati |

kimaha sādhu nākaravam | kimahaṁ pāpamakaravamiti |

sa ya evaṁ vidvānete ātmā̍na spṛ̱ṇute |

ubhe hyevaiṣa ete ātmāna spṛṇute | ya evaṁ veda |

ityupaniṣat || 1|| iti navamo'nuvākaḥ ||

|| iti brahmānandavallī samāptā ||

om sa ̱ha nā̍vavatu | sa ̱ha nau ̍ bhunaktu | sa ̱ha vī̱rya̍ṁ karavāvahai |

tejasvi nāvadhītamastu mā vidviṣāvahai |

om śānti ̱ḥ śānti ̱ḥ śānti ̍ḥ ||

Page 16: Taitireeya Upanishad (English Transliteration)

bhṛgu̱rvai vā̍ru ̱ṇiḥ | varu ̍ṇa̱ṁ pita ̍ra̱mupa ̍sasāra |

adhīhi bhagavo brahmeti | tasmā etatprovāca |

annaṁ prāṇaṁ cakṣuḥ śrotraṁ mano vācamiti |

ta hovāca | yato vā imāni bhūtāni jāyante |

yena jātāni jīvanti |

yatprayantyabhisaṁviśanti | tadvijijñāsasva | tad brahmeti |

sa tapo'tapyata | sa tapastaptvā || 1|| iti prathamo'nuvākaḥ ||

anna̱ṁ brahmeti̱ vya̍jānāt | a ̱nnāddhye̍va khalvi ̱māni ̱

bhutāni jāyante | annena jātāni jīvanti |

annaṁ prayantyabhisaṁviśantīti | tadvijñāya |

punareva varuṇaṁ pitaramupasasāra | adhīhi bhagavo brahmeti |

ta hovāca | tapasā brahma vijijñāsasva | tapo brahmeti |

sa tapo'tapyata | sa tapastaptvā || 1|| iti dvitīyo'nuvākaḥ ||

prā̱ṇo bra ̱hmeti ̱ vya ̍jānāt |

prāṇāddhyeva khalvimāni bhūtāni jāyante |

prāṇena jātāni jīvanti | prāṇaṁ prayantyabhisaṁviśantīti |

tadvijñāya | punareva varuṇaṁ pitaramupasasāra |

adhīhi bhagavo brahmeti | ta hovāca |

tapasā brahma vijijñāsasva | tapo brahmeti |

Page 17: Taitireeya Upanishad (English Transliteration)

sa tapo'tapyata | sa tapastaptvā || 1|| iti tṛtīyo'nuvākaḥ ||

mano̱ brahmeti ̱ vya ̍jānāt | mana̍so̱ hye̍va khalvi ̱māni ̱

bhūtāni jāyante | manasā jātāni jīvanti |

mana̱ḥ praya ̍ntya̱bhisaṁvi̍śa ̱ntīti ̍ | tadvi ̱jñāya̍ |

punareva varuṇaṁ pitaramupasasāra | adhīhi bhagavo brahmeti |

ta hovāca | tapasā brahma vijijñāsasva | tapo brahmeti |

sa tapo'tapyata | sa tapastaptvā || 1|| iti caturtho'nuvākaḥ ||

vi ̱jñāna̱ṁ brahmeti̱ vya̍jānāt |

vijñānāddhyeva khalvimāni bhūtāni jāyante |

vijñānena jātāni jīvanti |

vijñānaṁ prayantyabhisaṁviśantīti | tadvijñāya |

punareva varuṇaṁ pitaramupasasāra | adhīhi bhagavo brahmeti |

ta hovāca | tapasā brahma vijijñāsasva | tapo brahmeti |

sa tapo'tapyata | sa tapastaptvā || 1|| iti pañcamo'nuvākaḥ ||

ā̱na̱ndo bra ̱hmeti̱ vya̍jānāt |

ānandādhyeva khalvimāni bhūtāni jāyante |

ānandena jātāni jīvanti | ānandaṁ prayantyabhisaṁviśantīti |

saiṣā bhārgavī vāruṇī vidyā | parame vyomanpratiṣṭhitā |

sa ya evaṁ veda pratitiṣṭhati | annavānannādo bhavati |

Page 18: Taitireeya Upanishad (English Transliteration)

ma ̱hānbha ̍vati pra̱jayā̍ pa ̱śubhi ̍rbrahmavarca ̱sena̍ |

mahān kīrtyā || 1|| iti ṣaṣṭho'nuvākaḥ ||

anna̱ṁ na ni ̍ndyāt | tad ̱vratam | prā̱ṇo vā anna ̍m |

śarīramannādam | prāṇe śarīraṁ pratiṣṭhitam |

śarīre prāṇaḥ pratiṣṭhitaḥ | tadetadannamanne pratiṣṭhitam |

sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati |

annavānannādo bhavati |

ma ̱hānbha ̍vati pra̱jayā̍

paśubhirbrahmavarcasena | mahān kīrtyā || 1||

iti saptamo'nuvākaḥ ||

anna̱ṁ na pari ̍cakṣīta | tad ̱vratam | āpo̱ vā anna ̍m |

jyotirannādam | apsu jyotiḥ pratiṣṭhitam |

jyotiṣyāpaḥ pratiṣṭhitāḥ | tadetadannamanne pratiṣṭhitam |

sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati |

annavānannādo bhavati |

mahā̱nbha ̍vati pra̱jayā̍

paśubhirbrahmavarcasena |

ma ̱hān kī̱rtyā || 1||

ityaṣṭamo'nuvākaḥ ||

Page 19: Taitireeya Upanishad (English Transliteration)

anna̍ṁ ba ̱hu ku ̍rvīta | tad ̱vratam | pṛ̱thi ̱vī vā anna̍m |

ākāśo'nnādaḥ | pṛthivyāmākāśaḥ pratiṣṭhitaḥ |

ākāśe pṛthivī pratiṣṭhitā |

tadetadannamanne pratiṣṭhitam |

sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati |

annavānannādo bhavati |

ma ̱hānbha ̍vati pra̱jayā̍

paśubhirbrahmavarcasena | mahānkīrtyā || 1||

iti navamo'nuvākaḥ ||

na kañcana vasatau pratyā̍cakṣī̱ta | tad ̱vratam |

tasmādyayā kayā ca vidhayā bahvannaṁ prāpnuyāt |

arādhyasmā annamityācakṣate |

etadvai mukhato'na rāddham |

mukhato'smā anna rādhyate |

etadvai madhyato'na rāddham |

madhyato'smā a ̍nna rā̱dhyate |

edadvā antato'nna rāddham |

antato'smā anna rādhyate || 1||

ya e̍vaṁ ve ̱da | kṣema i ̍ti vā̱ci | yogakṣema iti prā̍ṇāpā̱nayoḥ |

Page 20: Taitireeya Upanishad (English Transliteration)

karmeti hastayoḥ | gatiriti pādayoḥ | vimuktiriti pāyau |

iti mānuṣīḥ samājñāḥ | atha daivīḥ | tṛptiriti vṛṣṭau |

balamiti vidyuti || 2||

yaśa i̱ti pa ̱śuṣu | jyotiriti na ̍kṣatre̱ṣu |

prajātiramṛtamānanda ityupasthe | sarvamityākāśe |

tatpratiṣṭhetyupāsīta | pratiṣṭhāvān bhavati |

tanmaha ityupāsīta | mahānbhavati | tanmana ityupāsīta |

mānavānbhavati || 3||

tannama ityu̍pāsī̱ta | namyante ̍'smai kā̱māḥ |

tadbrahmetyupāsīta | brahmavānbhavati |

tadbrahmaṇaḥ parimara ityupāsīta |

paryeṇaṁ mriyante dviṣantaḥ sapatnāḥ |

pari ye'priyā bhrātṛvyāḥ |

sa yaścāyaṁ puruṣe | yaścāsāvāditye | sa ekaḥ || 4||

sa ya̍ eva ̱ṁvit | asmāllo ̍kātpre ̱tya |

etamannamayamātmānamupasaṅkramya |

etaṁ prāṇamayamātmānamupasaṅkramya |

etaṁ manomayamātmānamupasaṅkramya |

etaṁ vijñānamayamātmānamupasaṅkramya |

Page 21: Taitireeya Upanishad (English Transliteration)

etamānandamayamātmānamupasaṅkramya |

imā•llokankāmānnī kāmarūpyanusañcaran |

etat sāma gāyannāste | hā 3 vu hā 3 vu hā 3 vu || 5||

a ̱hamannama̱hamannama̱hamannam |

ahamannādo'3hamannādo'3ahamannādaḥ |

aha ślokakṛdaha ślokakṛdaha ślokakṛt |

ahamasmi prathamajā ṛtā3sya |

pūrvaṁ devebhyo'mṛtasya nā3bhāyi |

yo mā dadāti sa ideva mā3-a'vāḥ |

ahamannamannamadantamā3dmi |

ahaṁ viśvaṁ bhuvanamabhyabhavā3m |

suvarna jyotīḥ | ya evaṁ veda | ityupaniṣat || 6||

iti daśamo'nuvākaḥ ||

|| iti bhṛguvallī samāptā ||

om sa ̱ha nā̍vavatu | sa ̱ha nau ̍ bhunaktu | sa ̱ha vī̱rya̍ṁ karavāvahai |

tejasvi nāvadhītamastu mā vidviṣāvahai |

|| om śānti ̱ḥ śānti ̱ḥ śānti ̍ḥ ||