(text download ) · web viewasti bhati priyam rupam nama chetyamsha-pa~nchakam | adya-trayam...

21
1 ददददददददददददददद दददद ददददद-दददद || dRRig-dRRishya vivekaH athavA vAkya-sudhA || दददद दददददद ददददद दददद ददददददददद दददददद दददददद दददददद ददददददददद दददददद ददददद द दद ददददददद १॥ rUpaM dRRishyaM lochanaM dRRik tad dRRishyaM dRRik tu mAnasam | dRRishyA dhIvRRittayaH sAkShI dRRigeva na tu dRRishyate || 1|| दददददददददददददददददददददददददददददददद ददददद दददददददददद दददददद दददददददददददददददद २॥

Upload: trinhhanh

Post on 13-May-2018

284 views

Category:

Documents


16 download

TRANSCRIPT

Page 1: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

1

॥ दृग्दृश्यवि��ेकः अथ�ा �ाक्य-सुधा ॥ || dRRig-dRRishya vivekaH athavA vAkya-sudhA ||

रूपं दृश्य ंलोचनं दृक् तद्दशृ्यं दृकु्त मानसम् ।दृश्या धी�ृत्तयः साक्षी दृगे� न तु दृश्यते ॥ १॥

rUpaM dRRishyaM lochanaM dRRik tad dRRishyaM dRRik tu mAnasam |dRRishyA dhIvRRittayaH sAkShI dRRigeva na tu dRRishyate || 1||

नीलपीतसू्थलसूक्ष्मह्रस्�दीर्घाा-दिद भेदतः ।नानावि�धाविन रूपाणि1 पश्येल्लोचनमेकधा ॥ २॥

nIla-pIta-sthUla-sUkShma-hrasva dIrghAdi bhedataH |nAnA-vidhAni rUpANi pashyel-lochanam-ekadhA || 2||

आन्ध्यमान्द्यपटुत्�ेषु नेत्रधम<षु चैकधा ।सङ्कल्पयेन्मनः श्रोत्रत्�गादौ योज्यतामिमदम् ॥ ३॥

Andhya-mAndya-paTutveShu netra-dharmeShu chaikadhA sa~Nkal-payen-manaH shrotra-tvagAdau yoj-yatAm idam || 3||

कामः सङ्कल्पसन्देहौ श्रद्धाऽश्रदे्ध धृतीतरे ।ह्रीधHभHरिरत्ये�मादीन् भासयत्येकधा चिचवितः ॥ ४॥

kAmaH sa~Nkalpa sandehau shraddhA.ashraddhe dhRRitI-tare |hrIr-dhIr-bhIr-ityevam-AdIn bhAsa-yaty ekadhA chitiH || 4||

नोदेवित नास्तमेत्येषा न �ृद्धिद्धं यावित न क्षयम् ।स्�यं वि�भात्यथान्याविन भासयेत्साधनं वि�ना ॥ ५॥

nodeti nAstamet-yeShA na vRRiddhiM yAti na kShayam |

Page 2: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

2

svayaM vibhAt-yathAn-yAni bhAsayet sAdhanaM vinA || 5 ||

चिचच्छायाऽऽ�ेशतो बुद्धौ भानं धीस्तु विRधा स्थिस्थता ।एकाहङ्कृवितरन्या स्यादन्तःकर1रूविप1ी ॥ ६॥

Chi-chChAyA.a.aveshato buddhau bhAnaM dhI stu dvidhA sthitA |ekAha~N-kRRitir-anyA syAd-antaH-karaNa-rUpiNI || 6||

छायाऽहङ्कारयोरैक्यं तप्तायःविपण्ड�न्मतम् ।तदहङ्कारतादात्म्यादे्दहश्चेतनतामगात् ॥ ७॥

ChAyA.aha~NkAra-yor-aikyaM taptAyaH piNDavan-matam tadaha~N-kAra-tAdAt-myAd-dehash-cheta-natAm-agAt ||

अहङ्कारस्य तादात्म्यं चिचच्छायादेहसाणिक्षणिभः ।सहजं कम-जं भ्रान्तिन्तजन्यं च वित्रवि�धं क्रमात् ॥ ८॥

aha~N-kArasya tAdAt-myaM chi-chChAyA-deha sAkShibhiH sahajaM karma-jaM bhrAnti-janyaM cha tri-vidhaM kramAt || 8||

सम्बन्धिcनोः सतोना-स्तिस्त विन�ृणित्तः सहजस्य तु ।कम-क्षयात् प्रबोधाच्च विन�त<ते क्रमादुभे ॥ ९॥

samban-dhinoH sator-nAsti nivRRittiH sahaja-sya tu |karma-kShayAt prabodhA-chcha nivar-tete kramAd-ubhe || 9||

अहङ्कारलये सुप्तौ भ�ेदे्दहोऽप्यचेतनः ।अहङ्कारवि�कासाध-ः स्�प्नः स�-स्तु जागरः ॥ १०॥

aha~N-kAra laye suptau bhaved deho.apyache-tanaH |aha~N-kAra-vikA-sArdhaH svapnaH sarvastu jAgaraH || 10||

अन्तःकर1�ृणित्तश्च चिचवितच्छायैक्यमागता ।�ासनाः कल्पयेत् स्�पे्न बोधेऽकै्षर्वि�ंषयान् बविहः ॥ ११॥

antaH-karaNa-vRRit-tishcha chitich-ChAyaik-yam-AgatA |

Page 3: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

3

vAsanAH kalpayet svapne bodhe.akShair-viShayAn bahiH || 11||

मनोऽहङ्कृत्युपादानं चिलङ्गमेकं जडात्मकम् ।अ�स्थात्रयमन्�ेवित जायते मिmयते तथा ॥ १२॥

mano.aha~NkRRity-upAdAnaM li~Nga-mekaM jaDAt-makam |avasthA-traya-manveti jAyate mriyate tathA || 12||

शचिक्तRयं विह मायाया वि�क्षेपा�ृवितरूपकम् ।वि�क्षेपशचिक्तर्लिलङं्गादिद ब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥

shakti-dvayaM hi mAyA-yA vikShe-pAvRRiti-rUpakam |vikShepa-shaktir-li~NgAdi brahma-NDAntaM jagat sRRijet || 13||

सृमिqना-म ब्रह्मरूपे सस्थिच्चदानन्द�स्तुविन ।अब्धौ फेनादिद�त् स�-नामरूपप्रसार1ा ॥ १४॥

sRRiShTir-nAma brahma-rUpe sach-chidAnanda-vastuni |abdhau phe-nAdi-vat sarva-nAma-rUpa-prasAraNA || 14||

अन्तदृ-ग्दृश्ययोभ<दं बविहश्च ब्रह्मसग-योः ।आ�ृ1ोत्यपरा शचिक्तः सा संसारस्य कार1म् ॥ १५॥

antar-dRRig-dRRishya-yor-bhedaM bahish-cha brahma-sargayoH |AvRRiNo-tyaparA shaktiH sA saMsA-rasya kAraNam || 15||

साणिक्ष1ः पुरतो भावित चिलङं्ग देहेन संयुतम् ।चिचवितच्छाया समा�ेशाज्जी�ः स्याद्व्या�हारिरकः ॥ १६॥

sAkShi-NaH purato bhAti li~NgaM dehena saM-yutam |chitich-ChAyA samA-veshAjj-IvaH syAd-vyAva-hArikaH || 16||

अस्य जी�त्�मारोपात् साणिक्षण्यप्य�भासते ।

Page 4: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

4

आ�ृतौ तु वि�नqायां भेदे भातेऽपयावित तत् ॥ १७॥

asya jIvat-vam-AropAt sAkShiN-yapyava-bhAsate |AvRRitau tu vinaSh-TAyAM bhede bhAte.apayAti tat || 17||

तथा सग-ब्रह्म1ोश्च भेदमा�ृत्य वितष्ठवित ।या शचिक्तस्तRशादब््रह्म वि�कृतत्�ेन भासते ॥ १८॥

tathA sarga-brahma-Nosh-cha bhedam-AvRRitya tiSh-Thati |yA shaktis-tadvashAd-brahma vikRRi-tat-vena bhAsate || 18||

अत्राप्या�ृवितनाशेन वि�भावित ब्रह्मसग-योः ।भेदस्तयोर्वि�ंकारः स्यात् सग< न ब्रह्मणि1 क्�चिचत् ॥ १९॥

atrAp-yAvRRiti-nAshena vibhAti brahma-sarga-yoH |bhedas-tayo-rvikAraH syAt sarge na brahmaNi kvachit || 19||

अस्तिस्त भावित विप्रयं रूपं नाम चेत्यंशपञ्चकम् ।आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो Rयम् ॥ २०॥

asti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam |Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20||

ख�ाय्�ग्निग्नजलो�Hषु दे�वितय-ङ्नरादिदषु ।अणिभन्नाः सस्थिच्चदानन्दाः णिभद्येते रूपनामनी ॥ २१॥

khavAy-vagni-jalor-vIShu deva-tirya~N-narAdiShu |abhin-nAH sach-chidA-nandAH bhid-yete rUpa-nAmanI || 21||

उपेक्ष्य नामरूपे Rे सस्थिच्चदानन्दतत्परः ।समाधिधं स�-दा कुया-द्धदृये �ाऽथ�ा बविहः ॥ २२॥

upek-Shya nAma-rUpe dve sach-chidAnanda-tatparaH |samA-dhiM sarvadA kuryAdd-hRRidaye vA.athavA bahiH || 22||

सवि�कल्पो विनर्वि�ंकल्पः समामिधर्विRंवि�धो हृदिद ।

Page 5: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

5

दृश्यशब्दानु�ेधेन सवि�कल्पः पुनर्विRंधा ॥ २३॥

savi-kalpo nir-vikalpaH samAdhir-dvividho hRRidi |dRRishya-shabdAnu-vedhena savi-kalpaH punar-dvidhA || 23||

कामाद्याणिश्चत्तगा दृश्यास्तत्साणिक्षत्�ेन चेतनम् ।ध्यायेद्दशृ्यानुवि�द्धोऽयं समामिधः सवि�कल्पकः ॥ २४॥

kAmA-dyAsh-chittagA dRRishyA-tat-sAkShit-vena che-tanam |dhyAyed-dRRishyAnu-viddho.ayaM samAdhiH savi-kalpakaH || 24||

असङ्गः सस्थिच्चदानन्दः स्�प्रभो Rैत�र्जिजंतः ।अस्मीवित शब्दवि�द्धोऽयं समामिधः सवि�कल्पकः ॥ २५॥

asa~NgaH sach-chidAnandaH sva-prabho dvaita-varjitaH |asmIti shabda-viddho.ayaM samAdhiH savi-kalpakaH || 25||

स्�ानुभूवितरसा�ेशाद्दशृ्यशब्दा�ुपेक्ष्य तु ।विनर्वि�ंकल्पः समामिधः स्यामिन्न�ातस्थिस्थतदीप�त् ॥ २६॥

svAnu-bhUti-rasAveshAd-dRRishya-shabdAv-upekShya tu |nir-vikalpaH samAdhiH syAn-nivAtasthita-dIpavat || 26||

हृदी� बाह्यदेशेऽविप यस्तिस्मन् कस्मिस्मंश्च �स्तुविन ।समामिधराद्यः सन्मात्रान्नामरूपपृथक्कृवितः ॥ २७॥

hRRidIva bAhya-deshe.api yasmin kasmi-Mshcha vastuni |samAdhir-AdyaH san-mAtrAn-nAma-rUpa-pRRithak-kRRitiH || 27||

अखण्डैकरसं �स्तु सस्थिच्चदानन्दलक्ष1म् ।इत्यवि�स्थिच्छन्नचिचन्तेयं समामिधम-ध्यमो भ�ेत् ॥ २८॥

akhaN-Daika-rasaM vastu sach-chidAnanda-lakShaNam |ityavich-Chinna-chinteyaM samAdhir-madhyamo bhavet || 28||

स्तब्धीभा�ो रसास्�ादातृ्ततीयः पू�-�न्मतः ।एतैः समामिधणिभः षड्णिभन-येत् कालं विनरन्तरम् ॥ २९॥

Page 6: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

6

stabdhI-bhAvo rasA-svAdAt-tRRitI-yaH pUrvavan-mataH |etaiH samAdhi-bhiH ShaD-bhir-nayet kAlaM niran-taram || 29||

देहाणिभमाने गचिलते वि�ज्ञाते परमात्मविन ।यत्र यत्र मनो यावित तत्र तत्र समाधयः ॥ ३०॥

dehAbhi-mAne galite vij~nAte para-mAtmani | yatra yatra mano yAti tatra tatra samAdha-yaH || 30||

णिभद्यते हृदयग्रन्धि�स्थिश्छद्यन्ते स�-संशयाः ।क्षीयन्ते चास्य कमा-णि1 तस्तिस्मन् दृqे परा�रे ॥ ३१॥

bhid-yate hRRidaya-granthish-Chidyante sarva-saMsha-yAH |kShI-yante chA-sya karmANi tasmin dRRiShTe parAvare || 31||

अ�स्थिच्छन्नणिश्चदाभासस्तृतीयः स्�प्नकस्थिल्पतः ।वि�जे्ञयन्धिस्त्रवि�धो जी�स्तत्राद्यः पारमार्लिथंकः ॥ ३२॥

Avach-Chinnash-chidAbhAsas-tRRitI-yaH svapna-kalpitaH |vij~neyas-tri-vidho jIvas-tatrAdyaH pAra-mArthikaH || 32||

अ�चे्छदः कस्थिल्पतः स्याद�चे्छद्यं तु �ास्त�म् ।तस्तिस्मन् जी�त्�मारोपादब््रह्मत्�ं तु स्�भा�तः ॥ ३३॥

avach-ChedaH kalpi-taH syAdavach-ChedyaM tu vAstavam |tasmin jIva-tvam-AropAd-brahmat-vaM tu sva-bhAvataH || 33||

अ�स्थिच्छन्नस्य जी�स्य पू1<न ब्रह्म1ैकताम् ।तत्त्�मस्यादिद�ाक्याविन जगुन<तरजी�योः ॥ ३४॥

avach-Chin-nasya jI-vasya pUr-Nena brahma-Nai-katAm |tattva-masyAdi-vAkyAni jagur-netarajI-vayoH || 34||

ब्रह्मण्य�स्थिस्थता माया वि�क्षेपा�ृवितरूविप1ी ।आ�ृत्यखण्डतां तस्तिस्मन् जगज्जी�ौ प्रकल्पयेत् ॥ ३५॥

Page 7: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

7

BrahmaN-yavas-thitA mAyA vikShe-pAvRRiti-rUpiNI |AvRRi-tyakhaNDa-tAM tasmin jagaj-jIvau pra-kalpa-yet || 35||

जी�ो धीस्थचिचदाभासो भ�ेद्भोक्ता विह कम-कृत् ।भोग्यरूपमिमदं स�� जगत् स्याद्भतूभौवितकम् ॥ ३६॥

jIvo dhIstha-chidA-bhAso bhaved-bhoktA hi karma-kRRit |bhogya-rUpa-midaM sarvaM jagat syAdbhUta-bhau-tikam || 36||

अनादिदकालमारभ्य मोक्षात् पू�-मिमदं Rयम् ।व्य�हारे स्थिस्थतं तस्मादुभयं व्या�हारिरकम् ॥ ३७॥

anAdi-kAlam-Arabhya mokShAt pUrvam-idaM dvayam |vyava-hAre sthi-taM tas-mAdub-hayaM vyAva-hArikam || 37||

चिचदाभासस्थिस्थता विनद्रा वि�क्षेपा�ृवितरूविप1ी ।आ�ृत्य जी�जगती पू�< नूत्ने तु कल्पयेत् ॥ ३८॥

chidA-bhAsas-thitA nidrA vikShe-pAvRRiti-rUpiNI |AvRRitya jIva-jagatI pUrve nUtne tu kalpa-yet || 38||

प्रतीवितकाल ए�ैते स्थिस्थतत्�ात् प्रावितभाचिसके ।न विह स्�प्नप्रबुद्धस्य पुनः स्�पे्न स्थिस्थवितस्तयोः ॥ ३९॥

pratIti-kAla evaite sthitat-vAt prAti-bhAsike |na hi svapna-prabud-dhasya punaH svapne sthiti-stayoH || 39||

प्रावितभाचिसकजी�ो यस्तज्जगत् प्रावितभाचिसकम् ।�ास्त�ं मन्यतेऽन्यस्तु मिमथ्येवित व्या�हारिरकः ॥ ४०॥

prAti-bhAsika-jIvo yastaj-jagat prAti-bhAsikam |vAsta-vaM man-yate.anyastu mith-yeti vyAva-hArikaH || 40||

व्या�हारिरकजी�ो यस्तज्जगद्व्या�हारिरकम् ।सत्यं प्रत्यवेित मिमथ्येवित मन्यते पारमार्लिथंकः ॥ ४१॥

vyAva-hArika-jIvo yastaj-jagad-vyAva-hArikam |

Page 8: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

8

satyaM prat-yeti mith-yeti man-yate pAra-mArthikaH || 41||

पारमार्लिथंकजी�स्तु ब्रह्मैक्यं पारमार्लिथंकम् ।प्रत्यवेित �ीक्षते नान्यRीक्षते त्�नृतात्मना ॥ ४२॥

pAra-mArthika-jIvastu brahmai-kyaM pAra-mArthikam |prat-yeti vIk-Shate nAnyad-vIkShate tvan-RRit-AtmanA || 42||

माधुय-द्र�शैत्याविन नीरधमा-स्तरङ्गके ।अनुगम्याथ तमिन्नषे्ठ फेनेऽप्यनुगता यथा ॥ ४३॥

mAdhurya-drava-shait-yAni nIra-dharmAs-tara~Ngake |anu-gam-yAtha tan-niShThe phene.apya-nugatA yathA || 43||

साणिक्षस्थाः सस्थिच्चदानन्दाः सम्बcाद्व्या�हारिरके ।तद्द�्ारे1ानुगच्छन्तिन्त तथै� प्रावितभाचिसके ॥ ४४॥

sAkShi-sthAH sach-chidA-nandAH sam-bandhAd-vyAva-hArike |tad-dvAreN-Anugach-Chanti tathaiva prAti-bhAsike || 44||

लये फेनस्य तद्धमा- द्र�ाद्याः स्युस्तरङ्गके ।तस्याविप वि�लये नीरे वितष्ठन्त्येते यथा पुरा ॥ ४५॥

laye phe-nasya tad-dharmA drav-AdyAH syus-tara~Ngake |tas-yApi vilaye nIre tiShThan-tyete yathA purA || 45||

प्रावितभाचिसकजी�स्य लये स्यवु्या-�हारिरके ।तल्लये सस्थिच्चदानन्दाः पय-�स्यन्तिन्त साणिक्षणि1 ॥ ४६॥

prAti-bhAsika-jIvasya laye syur-vyAva-hArike |tal-laye sach-chidA-nandAH parya-vasyanti sAkShiNi || 46||

Page 9: (Text Download ) · Web viewasti bhAti priyaM rUpaM nAma chetyaMsha-pa~nchakam | Adya-trayaM brahma-rUpaM jagad-rUpaM tato dvayam || 20|| खव य वग न जल र व ष

9