the epic of paraśurāma and rāma - rambhadracharya · तृतीयःसगः-ग पसि...

381
Śrībhārgavarāghavīyam The epic of Paraśurāma and Rāma (A Sanskrit mahākāvya in 21 cantos and 2121 verses) Jagadguru Rāmānandācārya Svāmī Rāmabhadrācārya Typeset and edited by Nityānanda Miśra

Upload: tranbao

Post on 29-Aug-2019

247 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ŚrībhārgavarāghavīyamThe epic of Paraśurāma and Rāma

(A Sanskrit mahākāvya in 21 cantos and 2121 verses)

Jagadguru RāmānandācāryaSvāmī RāmabhadrācāryaTypeset and edited by Nityānanda Miśra

Page 2: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

॥ ीसीतारामाां नमः ॥

ीभाग वराघवीयम ्(सृंतमलूमाम)्

धम चवित महामहोपाायवाचितीिचकूटतलुसीपीठाधीर–जगुरामानाचाय महाकिवािमरामभाचाय महाराजाः

ितीयसगणकीयसंरणम ्माघकृपमी, िवम २०६९

(February 1, 2013)

Typeset using XƎLATEX by Nityānanda Miśra for Śrī Tulasī Pīṭha Sevā Nyāsa.Send corrections to [email protected].

Page 3: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

अनुमिणकानाीवाक ् i

परुोवाक ् iv

थमः सग ः - ीभाग वावतारोपमः १

ितीयः सग ः - दीा ८

ततृीयः सग ः - गुपसिः १५

चतथु ः सग ः - समावत नम ् २२

पमः सग ः - िपाापालनम ् २९

षः सग ः - सहाज ुनवधः ३६

समः सग ः - तीथा टनम ् ४४

अमः सग ः - दडम ् ५३

नवमः सग ः - एकदनाशनम ् ६१

दशमः सग ः - ीराघवािवभा वः ६८

एकादशः सग ः - ीराघवावतरणम ् ७८

ादशः सग ः - ीमिैथवतरणम ् ८८

योदशः सग ः - ीभाग विमिथलागमनम ् ९६

चतदु शः सग ः - ीसीतावनम ् १०३

पदशः सग ः - अहोरणम ् ११४

षोडशः सग ः - ीराघवियादशनम ् १२१

Page 4: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

सदशः सग ः - सीतायवंरम ् १२८

अादशः सग ः - ीभाग वलणसवंादः १३६

ऊनिवशंः सग ः - ीराम े भाग ववशेः १४४

िवशंः सग ः - ीभाग वकृतराघववनम ् १५२

एकिवशंः सग ः - ीराघवपिरणयः १६६

छोऽनुमणी १७५

छोाासचूी १७८

सिंसमीा १८०

Page 5: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

नाीवाक ्

– अिभराजराजेिमाः (िवणेीकवयः)

इदानीमवे सल कािशते ोपे िवशंशताीसृंतसचूीपे (Catalogue of theTwentieth Century Sanskrit Creative Works) मया सृंतमहाकाानां १९०१ तः२००० तमाविधणीतानां काऽिप बहृती िवयकािरणी च सचूी सतुा सदयानां पिरतोषाय।त िवशंशताारममहाकाकृितव त त े महाकिवीरामभाचाय णीता ीभाग वराघवीयािभधाना।अाः शाया महाकासृःे िरतकाशनाय मयवै यिततमासीत।्अत एव रचनाया िसहतमिा एव काशनोपमे ममासीढीयान ् िवासः। पर ु िचितं

ितित िनवायम।् सवै महीयसी महाकाकृितिरदान ुरिसहतमे ैऽेे कायत।ेीभाग वराघवीयािभधिमदं सकलसािहतीसणुिनकषभतूं महाकां ितभापिटैानवकिवकम-

नदीःै ीिचकूटरामानाचाय पीठािधपितिभलुसीपीठःै परमसमच नीयःै ीमामभाचाय -पादःै णीतं सृंतरामगाथापररायाः तमं सारतपुिमित सणयं ससंचूयहं िनचमा-रााद परां काामपुिैम। अनने महाकानेािचरोपजातने चिरताथ तां भजते भगवं ाचतेसं वाीिकंित किटता वरैिवाणी –

यावाि िगरयिरत महीतले।तावामायणकथा लोकेष ु चिरित॥

इित। सहधारा भगवती भागीरथीव सयते रामकथापररा। त एव ादमनभुतूवोऽाःकथाया यऽेां िनमाः। यथाऽपिरमयेसिललाकरागरशतशतावतः नृीरचवालःै कशािभघात-तीकाशैरोयिैडडीरबुदुशिुशािदिभ िवलणमवे िकमिप हिरचननयनासचेनकं जनयन ्महतीमिभामपुयाित तथवै भगवतो रामभ सचुिरतवाहोऽिप किवितभासतूनतूनानःैकरणवतािभ कापवूा मवे सारत िवििं जनयित। िकयिरवे ाचतेसोरवित िभः किव-पुवभैा सकािलदासभवभिूतकुमारदासािभनभिमरुािरमायरुाजराजशखेरभोजदवेजयदवेमहादवेशिभ-िवपारामभदीितमिनाथभिृतिभः यराघवकथाकारःै सािभनवकनं काािन णी-तािन। ह। न तथािप िनरवकाशा जाता दशरथननयशिका। रामकथा अािप किविभः णीयेणेे च भिवालेऽिप। यतो िह साव कािलको रामः। साव दिेशको रामः। सवधम ायेो रामः।सवसदायसमाधयेो रामः। सवभाषासािहसीत नीयो रामः। एताशं लोकवनीयं लोकमया दा-ितमानभतूं िनलं चिरतं ा सयत।े पदे पदे सि समराणसूधारा इितहासविण ताः।वदाानां लोकोपकारवणानां दानदाियकलावतसंानां महीपानां लोकधयुा णाािप नयैूं न सलंत।ेतथाऽितमो रामः। अतलुनीयो रामः। सवथाऽिनव चनीयो रामः ितभाित। इदमवेाि रामचिरतसनातनम।् इदमवेाि रामचिरताुणम।् सवऽिप नायकनेोपकमानाः सचुिरतिवहाःकालातीताः तीय।े पर ु िनकीत नीयिित केवलं वदैहेीजािनभ गवान ् दशरथनन एव। यनेरामकथानशुसंया न पिवीकृताऽऽकाितभा वथृवै जातं तिवम।् तत एवाािप कवीनुयितरामकथा।

Page 6: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नाीवाक ्

भवत ु कृतमनसुरामावत।् अीागरुवो वचरणाः ीरामभाचाया िकूट-तलुसीपीठािधपतयः णयि सकेिवशंितसगा कं ीभाग वराघवीयं महाकाम।् नावैपिरुटं जायत े यद भाग वराघवयोिहमावदातचिरतं िमथः यूत।े महाकाऽेिन ् सादगीरपदेसौशाथ गौरवमिडते ितसग मवे िकिदिभनवं पिरलत।े तुने यने चोपािसता भगवतीवामनुहं करोवेिेत दािडामायने जानीमो वयम।् पर ु िचदािच वशंवदाऽसौ भवतीितिचम।् वयवाणीकिवचवा सीहाकिवबा णभ इित सदयानातम।् तायवे वयवाणीकिव-चवित ता ीमामभाचाय पादेिप सयत।े अवै जनमपुलििरयमाहोिवू जनांकिदितहताितभकिवसंारमवाावसरः सित िनरग लं समुृततेरािमित िनते ुं नशम।्शशैवादवेापगतिः किवः। ावणमिहवै सवऽिप वशैारदीसारो िवािवतान तनेािधगतौ।

सणूा नसृंतिविवालये िपरुहरनगरी ऋिषकानामाचाया णामवेािसमपुगतने किवनाशाायधीतािन। अवै सािदतं तने िवावािरिधशोधकाय म।् िवािधगमाऽेवै िवावाचितरिपसातोऽसावााय नतूनया शा समी समी च। चतःुसहणे ोपोकसमवायने ािभायंगमयं सरसमसौ िवदधाित । सोऽिप शोधबो िवपिठहारायमाणित ममवै कुलपितेकायते िविवालयकाशनकेणेिेत काशयमानमनभुवािम।चतरुं पिरलते ीमामभाचाय पादानां सारतं ेम।् वदेवदेाानां रहमयं -

पम।् पनुिव िवधशााणां नािरकेलकिठनकलेवराडूािसााः। चाबोधिवकलााभिरसरसायनमाधरुी ीरामकृचिरतिनिनी। ह। सवाकुठा गितभा ग वराघवीयकाराणाम।्रामकथासान ् ुटीकुव न ् किवय था ोतनॄ ् साधारणीकरणापतकथतेरससंिृतभावान ् रोदयिततथवै तदिधकं यमिप रोदतीित िचम।् सवा यिप शाािण ीरामभाचाय वशवंदानी न काऽिपसशंीितः। अिकिरिकरकाः शापयः रणसमकालमवे तुौ समवभास।े एवं िहसव िवामयं ितभाित ीमलुसीपीठाधीरिम।्किवं ीमामभाचाया णां लिलतोिचतसिवशेचा ितभापिरणतावलोत।े शाथ िभान-

कुशलः किवः। िक –सोऽथ िसामयोगी श कन।यतः िभयेौ तौ शाथ महाकवःे॥

इित ितपादयन ् ालोकथमोोत े यणं महाकवःे ािपतवान ् ीमदानवध नाचाय दिपसवथा घटतऽेीागुप।े महाकिवरसािव न कोऽिप सिेध। महाकाऽेिन ् तहाकिव-माणमनुतूं पिरलते सदयािधयाऽनभुयूमानम।्िहीकाचिलताः सपािदकाः (सवयैा इित) घनािरका (घनारीित) यथायथं यु ौित

यथा छोिविचितागं किवथवै रामकथाया नतूनािभायानिप समपुित। म एिभरवेािभायःैकरणवतासौं ससंजृती भाग वराघवीया रामकथा सदयानां मनांावज ियित।नाावकाशो महाकाा बहृमीण। त ु काशनानरं पथृया कदािचिरते

मयाऽैािप िवपिचिः। पर ु ममायं ढो िवासो यशयें कृितः सृंतमहाकापररायांमहतीमिभां समाोपयाित। महाकााािप भयूने णीय।े पर ु न िचेकागणुाः। ाकरणदोषाः पनुः पदे पदे मनःेशान ् जनयि। चिलतवृ सृंतभाषया

ii

Page 7: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नाीवाक ्

पिरणमनमामवे न भवित महाकाम।् महाकां भवित िनवोिविैशमिडतं नतूनािभाय-चरुपदगुसवंिलतं रसोऽलाररीितवृािदयोगिचरं िकमिप िवलणमवे सारतं किवकम।पर ु िवरलसृंतचारऽेिन ् यगु े रेडा अिप ुमाय।े शाथ सयंोजनकलाातारोऽिपमहाकवीयि परुृता जाये यमपरुृतःै परुारसिमितसदःै। िवपय मवे पिरलतेसारतेम।्मे ीभाग वराघवीयमहाकािमदं त िवपया सापवादो भिवित। यतो िह महाकािमदं

ान कासिृसरिणं सव तोभावने पुाित। अलाराणां समपुसज नीकृतवााथा नां योग े रसािभ-न े चमाराितशयसवंिलतिवकटारबायोजन े मुाशापिरपाकािदकाशाीयतोीलन ेनवाथ काशन े ानवजीविसटन े च महीयत एवदें महाकाम।् तदहं िविसिम यगवावागिधााः शवेिधः समपुचीयत एव महाकानेाऽनने।कवयोऽे यिखि तवित तारतावसायमलूकम।् तदवे ताषे ु पिरलते िच-

दममिप। पर ु महाकािमदमाष पररां पुाित। नाावसाय ऐहलौिककः किभवितमलूीभयू। तु कवेिषमवेा भवित। न िकमिप वायं किवना भौितकलोचनाां पिरशीिलतम।्तथािप न िकमिप वायमं ितित त। तदवेा कवेिषम।् िकिष णीतं कां सव थवैसामाकिवसिृमितशते।े ताऽिप परमपूचरणेीवराणां ीमामभाचाया णां कृितिरयमिभ-ननाहा । धतामपुयाित रचनयाऽनयाऽवा चीनसृंतसािहम।्कुलपितिनवासः िवशवंदोिवजयदशमी २००२ ई० िमोऽिभराजराजेः

iii

Page 8: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

परुोवाक ्

जलधरकाो गणुालकाो गणुगणसौरभमोिदतािदगः।जनकसतुादयकैकाो जयित दशािरपःु स रामचः॥ १ ॥इदं महाकामदुारवृं ािसगः पिरभूमाणम ्।ोकै तावतकैब ुधानां मदु े मयाकािर हरःे कृपातः॥ २ ॥गीतौ मया िधमभुौ च रामौ पवूऽवतारो परोऽवतारी।पवूऽपनतेा पर नतेा पवू िजो राजसतुथाः॥ ३ ॥वीरो रसोऽी ितपािदतोऽिािन चाे नन ु साः।ननू ं महाकापरराया मया दया सव िमहानवम ्॥ ४ ॥वृािन चषेिगणुािन भािन ् यासं िनरपे काे।लसि सीतशेगणुानवुादमिून िसािवव रकािन॥ ५ ॥

पवूा ध नविभः सगभा ग वो नवलणः।पािद नवोषेभावने सदुे मया॥ ६ ॥उराध च सयूा ःै सगरकोसला-।धीशसनूःु पर राघवो नायकः तृः॥ ७ ॥नाियका महालीः सीता जनकनिनी।धीरोदा राम गीता नीतःु सगुिेहनी॥ ८ ॥यहं भवान ् ननू ं वयैाकरणसतः।महाकाकृितषैा वुं रामकृपाफला॥ ९ ॥एकिवशंशताां िह एकिवशंितसग कम ्।महाकािमदं राजानपिरिितः॥ १० ॥विैदकी भारतीया या सृंित सनातनी।यने महाकाे मया गीता पदे पदे॥ ११ ॥गंारािदरसाना कामया दया मया।िसतवे ध े ादाथ मपुयोगः कृतो मया॥ १२ ॥उतो ना ारो िविशो िश एव िह।मया सव जनीने महाकां योिजतम ्॥ १३ ॥मूानां मानवीयानामुावधराजषुाम ्।जीवन समाणां िबानां ायदशनम ्॥ १४ ॥

Page 9: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े परुोवाक ्

रावादथा सवेा पीिडतानामहतैकुी।अाभावना धम ः सता चा गिुता॥ १५ ॥रामयोः कीत नाजााणी सािदता मया।वोऽिप भवपाथोजेरणाय ढः कृतः॥ १६ ॥ीराम परं िह महाकाऽे सािधतम ्।कथामःै भावाःै शाीयािभ यिुिभः॥ १७ ॥बहृयीलघुोछाया िनसग तः।ीरामकृपया याता नाि मे बिुकौशलम ्॥ १८ ॥अनवं यदाि तीरामकृपाफलम ्।अव यद ाौब फलं िह तत ्॥ १९ ॥यावाग वतजेो िह राघवं िवशदः।तावतवै महाकाकथा भमभवथा॥ २० ॥

एवं शभुं भाग वराघवीयं भं महाकामदुारवृम ्।पठ ु सः किवरामभाचाय णीतं िकल रामभै॥ २१ ॥

ममावेािसवय ीिदवाकरशमणः।मोऽिभनते वािः शभुाशी दीयत े॥ २२ ॥सशुीलो लसीलः सरुेो मशवंदः।शमा सलंशमा च मयाशीिभ ः वत े॥ २३ ॥िमिूत िपटुी चािप तलुसीमडलं तथा।मया हेािुभिन ं मािलनवे पाते॥ २४ ॥सवः सशंोधन े चा राणां कृतमः।ीमहाकार कृपाभाजतो िह मे॥ २५ ॥भातो िवभया भातो मुणे कृतसुमम ्।िदनशेबवे तै साच नाय शमीय त े॥ २६ ॥

इित मलमाशाेराघवीयो जगुरामानाचाय ः ािमरामभाचाय ः

जीवनपय कुलािधपितःजगुरामभाचाय िवकलािविवालय

िचकूट

v

Page 10: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

थमः सग ः

सीतारामयशोममुुामोदमदुं मदु े।वे वादवेताना मराल मानसायाम ्॥ १ ॥हूहूशवैोहाहारहारगतु- ।जं वाष जं वे हरें बिुवभम ्॥ २ ॥वे वावृानां पािरजातपदाजुौ।भाभानू इवािभौ भवानीभतूभावनौ॥ ३ ॥नीलपाथोजसाशकाये ितशाये।रामाय पणू कामाय जानकीजानय े नमः॥ ४ ॥गौरयामौ जनारामौ रामौ भाग वराघवौ।भगवौ भजे भाववतारावतािरणौ॥ ५ ॥नाहं काकलाचुनु म े बिुब तुा।पये गव रामगाथागामतृािस॥ ६ ॥ाहं ममितः ेमावीशौ भाग वराघवौ।तदावः ेा तिरािम महाण वम ्॥ ७ ॥महाकाकृतां पौ ितासातुायः।धमूोऽिप सौरभं धे गरु सतः॥ ८ ॥रामचशरकीित साकौमदुीम ् ।भजो रौरवं ु कसः साधकैुरवाः॥ ९ ॥रामौ गायन ् रन ् रामौ रामभायो मदुा।पिये किलं राममहाकाापदशेतः॥ १० ॥इदं सः समहि महाकां िनषिेवतमु ्।रसाल रसं ननू ं िपको विे न वायसः॥ ११ ॥सनूभुृ गनुा म समो समः।िजानामभवाो िजानािमव िववुाट ्॥ १२ ॥यदीया सिता ी ाां ाितमजीजनत ्।ािमव यी पूा गायी छसािमव॥ १३ ॥यासधुालोभााधुारततम ् ।िशिये ीय मीािपजं पजाया॥ १४ ॥

Page 11: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े थमः सग ः - ीभाग वावतारोपमः

धे यशीलादाोजलानम ्।ीवा इवणैां वोऽिेरव वके॥ १५ ॥ऋचामचृीकनयः पारा भगृोरभतू ्।िपतरं रोचयामास रोिचषवेोदिधं िवभमु ्॥ १६ ॥स गािधतनयां व े प सवत सतीम ्।पशीलगणुोपतेां भािमव मरीिचमान ्॥ १७ ॥ोितताशा सतुाशा सा बभौ भासा भवे भवे।भवानीव भवाराा भािमनी भतृ भािवता॥ १८ ॥िजधमपी सा हवािरचय या।भऽदाौभगं साी कौमदुीव कुमुत े॥ १९ ॥िवणेाशीलेन विण नी ववुाचया।अचचूरुनः पःु पाव तीव परिेशतःु॥ २० ॥अिशुषूया दवेी छासलंालनने च।अनवुृा िगरा भा भाग वं समततूषुत ्॥ २१ ॥ीणयी पितं पी नावी याचत।सृं चवै मातृं ाः ाणपितं ित॥ २२ ॥ावभावौ िह मां दवे ातःु पु चातः।ािसहंािववाे सारीिमव किताम ्॥ २३ ॥ाय ाणशौडे ं ियां ां विृजनाण वात ्।काायाः मकामानां काः कामतः िकल॥ २४ ॥िचितं चे चीयते परुिामणिेरम ्।ह हा ानानां म े िवपाको बलवरः॥ २५ ॥अलारायः ोाः सीमिा मनीिषिभः।भता ाता तथा पुििभः सा भाित भतूले॥ २६ ॥भिगनीजननीपीादितयी ियम ्।िचरं सावयषेा िवणेीव वसुराम ्॥ २७ ॥िकहं नाि जननी ना यावसा भो।िवषीदािम िवपाा कराां रिहतवे भो॥ २८ ॥िधे दौभा यरजन रा रामावमाननाम ्।अतीकृतसरंां िधनेािप भाननुा॥ २९ ॥

Page 12: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े थमः सग ः - ीभाग वावतारोपमः

इुा मोघयामास कुचयोनवािरिभः।ियािप तं यने ापारं चैपकम ्॥ ३० ॥सायामास दियतां दियतो वचनःै कलःै।िनदाघदधां धरण पज इव वािरिभः॥ ३१ ॥तपी कयामास चं चािरवलः।प ै ाीिवभोपतें ताे ियोिचतम ्॥ ३२ ॥सवा िवाय गािधपी कुगिध नी।यकाुीचं चािरिषणी॥ ३३ ॥पा विेदतवृाो मिुनः ूं गहत।लोभो नाित चािरं धीराणां िकमचतेसाम ्॥ ३४ ॥िवथे गदतो ाा िविधासजं फलम ्।मणौ न े िवषणाा भवाोिगवधिूरव॥ ३५ ॥अननुीय पितं पी पपौ पुं च पातकात ्।पौे ाकजं दा लोकोऽयं ाथ साधकः॥ ३६ ॥तां जे जगो जमदिज नािच तः।जनाद नोऽिप यं ीतः ीचे िपतरं गणुःै॥ ३७ ॥गौरदहेो दिमहेो गणुगहेो हिरियः।बभावचृीकभवन े ां मतू हो यथा॥ ३८ ॥षडवदेिवषामणीः शारोिचषा।भाग वं रोचयामास वशंं ोम रिवय था॥ ३९ ॥जाथ ितजाह रणेकुां सिरहम ्।रणेोरपमापे सीसणुसहम ्॥ ४० ॥सा समासा दियतं जमदिममोदत।निलनीवै भां रणेकुा ररणेकुा॥ ४१ ॥मामा शभुा यामा वामा वामिवलोचना।वरं सवंध यामास ििभवदिैरवाजःै॥ ४२ ॥पुीयित पतूाा जमदिज नाद नम ्।तरुीयिमव चतैं ोियो िवया॥ ४३ ॥तपी स तपपे े तपनीयाया तया।भाय या भगविभािवतो भभावनः॥ ४४ ॥

Page 13: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े थमः सग ः - ीभाग वावतारोपमः

गरे गिराय िनराहारोऽहरुिचम ्।साधनाधनबोध मतू सपिरहः॥ ४५ ॥दौ यें जगयेममयें मयािच तम ्।मीनकेतहुरानीरािजतपदाजुम ् ॥ ४६ ॥ीडयं शराचमाननशोभया।ीणयं वचोमाा पान ् परमेरम ्॥ ४७ ॥कोिटकप दप सौभगां गढूसौभगाम ्।िसजुासमुनःिसशुराकेशरोिचषम ् ॥ ४८ ॥आिमकमालिवनमालािवभषूणाम ् ।अषणां महाािलजषूणां षणाम ्॥ ४९ ॥दैशोिणतपाकालकौमोिदकीुर- ।डचसरोजककुचतभु ुजाम ् ॥ ५० ॥िसिकरगवलेखाधीशमिुनत- ।िवितपादाां िताननसरोहाम ्॥ ५१ ॥कोिटकोिटमनोजजममुधुत- ।ातमितमाधयु धयु मचेककुलाम ् ॥ ५२ ॥कोिटतोकाशंमुािकमनीयिकरीिटनीम ् ।सपोललसोलमकराकृितकुडलाम ् ॥ ५३ ॥इिरानिनचाकैरवकौमदुीम ् ।सतां परमहंसानां मनोनयननिनीम ्॥ ५४ ॥आारामजनारामां कयामामलौिककीम ्।िनरहयेगणुकां साणगणुोदिधम ्॥ ५५ ॥कुयोिगजनापां पापां महानाम ्।सव साधनसुपािरजातफलोपमाम ् ॥ ५६ ॥भतूातीतां परीतां च सिः ीनारदािदिभः।तीथिरव वपुीथग ां गािमव चारःै॥ ५७ ॥साकारा िनराकारां सगणुां िनग ुणां सताम ्।मनोरथपथापिूत दधान ं मिूत मतुाम ्॥ ५८ ॥मायामयमनौपं किकसौभगम ्।वसान ं पीतवसनं यसूसमिप तम ्॥ ५९ ॥

Page 14: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े थमः सग ः - ीभाग वावतारोपमः

पसामिनं िनिकरं िनभिकम ्।गाम इवाोदं वनैतयें समाितम ्॥ ६० ॥ीवां सुूतं िवपादामुलम ्।वहं वसा कुकानािमवादुम ्॥ ६१ ॥वामभागऽेनरुागानुीरनीरजया िया।भिूषतं हमेलतया तमालिमव वितम ्॥ ६२ ॥सवभतूमनोवासं काणगणुमिरम ्।दतदु ती िवुं िववािरिधमरम ्॥ ६३ ॥एतिरे वशं े हहैयानामभूलः।कात वीयऽज ुनो राजा वशंऽेनल इवािहतः॥ ६४ ॥दायेमथारा स लेभ े िदतं रणे।दोषां दोषाय िभ ुजवे गोपयः॥ ६५ ॥राजधान िवधाय भावानगुणुां नपृः।मािहत समिहषी महीशो बभुजु े सखुम ्॥ ६६ ॥रोध नम दाधाराः स कदािचबािभः।सहबाशेगवीिरव सरोजत ्॥ ६७ ॥जाह कौतकुी ािप रावणं लोकरावणम ्।दशयामास भाया ः शशशाविमवभेहा॥ ६८ ॥पलुवचनााजा ममुोच िनगडधैृ तम ्।न मष यित वीया ो वीरिवडनम ्॥ ६९ ॥स च सासो दायेकृपाबलः।अज ुनो नो जं लेभ े कुतामिप सयंित॥ ७० ॥सहकर उिो दीगैिभिरवाशगुःै।स रसां नीरसां चे ैो हिरभाम ्॥ ७१ ॥वीरा िवबधुाह गोिभदा मधृ े।वीया ौ मयामास सहभजुवीिचके॥ ७२ ॥कात वीय महावीय मह मािहतीिमव।बभुोज भजुसाहगाथागािपतिदगजः॥ ७३ ॥सहबाना तने िदवो दवेा िनराकृताः।बभुजु े स हिवभा गान ् बभुषून ् भगवान ् भिुव॥ ७४ ॥

Page 15: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े थमः सग ः - ीभाग वावतारोपमः

चािसयू मुा सव तजेिनोऽमराः।अितन ् िकरीटैे नतैदनशुासनम ्॥ ७५ ॥यमानने मािनना तने मािनताः।केिचृवादयो िवाजेसा तपसािधकाः॥ ७६ ॥अपीिपडतापाो लोकं सव महिन शम ्।ुान ् जिूनवामष मनागेहा हिरः॥ ७७ ॥ाहाकारमये िव े हाहाकारो महानभतू ्।न शम लेिभरे लोका िनदाघ इव हिनः॥ ७८ ॥अथायोिनमाजमःु िखा दवेा महष यः।पज ं जजीवेा घम ाः जा इव॥ ७९ ॥दवेेः सव माकय कात वीय िवचिेतम ्।अािभुिहणो िबा िबनवासजृत ्॥ ८० ॥अथाजगाम साकेतं ीिनकेतिनकेतनम ्।रामािभरामममलं सरुःै शतधिृतम ुदा॥ ८१ ॥त िसहंासनासीन ं दवेदवें जगितम ्।सीतया जुवामां ीवां कृपाकरम ्॥ ८२ ॥नीलोलदलयामं रामं राजीवलोचनम ्।िभजुं कोिटकप दप मिमतभम ्॥ ८३ ॥मनोजमधपुातिनकालकमिडतम ् ।िूवलासजगग शराकािधपाननम ्॥ ८४ ॥िकरीटकुडलोपतें शरिदसमितम ्।िवभिूतनायकं िदं राघवं रघनुायकम ्॥ ८५ ॥वामककरे चापं दधान ं शामाशगुम ्।द े दं सदा लं योिगनां वािदनाम ्॥ ८६ ॥ददश तं तमालाभं ा सनातनम ्।अािभिराः कृितः परारम ्॥ ८७ ॥वीमाणो हनमुता सेमानािपवम ्।न ततपा रागणे जुं मारकतं यथा॥ ८८ ॥ववे वरदं ा सव कारणकारणम ्।लालयन ् पादपाथोजं चतमु ुकुटकोिटिभः॥ ८९ ॥

Page 16: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े थमः सग ः - ीभाग वावतारोपमः

वदेगभ ः तुाव वदेातां कां िगरम ्।ककोशिविनलनां षू े मरीिमव॥ ९० ॥वे वावृानां पािरजातपदाजुम ्।सीतामानससाराितववुलाहकम ् ॥ ९१ ॥वुे तिुहनपं ां रोवािरहां िवभमु ्।ये भव दवेेो महिष ो महामत े॥ ९२ ॥नमो भतूिनवासाय दासपाशिदे नमः।नमे णे भू े रामायािकमण े॥ ९३ ॥ीसीताननराकेशचकोराय नमो नमः।नमो लोचनचौराय िकशोराय नमो नमः॥ ९४ ॥नमो वदेावेाय िविशातैवन े।नमोऽिभिनिमोपादानकारणिपणे ॥ ९५ ॥जानािस सविवाम कात वीय िवचिेतम ्।तधाय कृपािसो कनाशंो िनयुताम ्॥ ९६ ॥मा भैिेत समाा मघेगीरया िगरा।जगाद भगवांषेां शचुः शमयिव॥ ९७ ॥षेयािचरााशंं िजोसं ं नामकम ्।जमदरेपे कात वीया िनीरदम ्॥ ९८ ॥दा बासहकाननमथो चुठारािनाहा तं िजभमािननमसौ ं नपृ ं चाज ुनम ्।िनःां बशो िवधाय धरण दा पनुः कयप ेरामः शािमपुैित ममले रामऽेप िया मिय॥ ९९ ॥

इित िनगिदतवं राममान दवेाः ितययरुिततुा णा धाः।हिररिप जमदे रणेकुागभ मागानस इव िवराजमाापवूा म ्॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सतां िय ै ािवरामभाचाय णीत े थमो िह सग ः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाका उपमाः थमः सग ः।

Page 17: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ितीयः सग ः

अथातुं समहयेगणुं गणुानामदुिधं शभुानाम ्।दधार गभ जमदिपी ाचीव पणू िवमलं िवध ुं सा॥ १ ॥सा रणेकुा केशमतािरणे ुं पकामाप णकामधनेमु ्।बभौ वही जठरऽेजनं तं शमीव िविडरयविम ्॥ २ ॥सािवता भावभवने भा गवुकृता गभ जगौरवणे।रजे े वन े ाणधमपी षूसवे खगाणााम ्॥ ३ ॥तजेिनी वैवतजेसाा वच िनी ाणगहेलीः।कौटीरदीपान ् िवभया िननाय दोषािप सं िदनदीपकानाम ्॥ ४ ॥सा सिदानमनकीित ग भ वही िजराजपी।नो बािधता दोहदबाधयाा साी समासािदतसाधसुा॥ ५ ॥प ुसंः परुाण महोमयी सा माखुाोहमा मनोा।लावयल वपषुः पपुोष ातनी ािदिगवार॥ ६ ॥वालतााधरपवा सा सससिूतः कचमभुृा।िददवे दवेीव धतृागभा नता वसे सहकारशाखा॥ ७ ॥सा तजेसा गभ गताभ क ती तिना च तनोरिना।भजेऽेहणादीपिवलासवीचले िनदाघीयसरुापगायाः॥ ८ ॥भदूवेसबलाहकेन गभण तामतिडयने।िवोितता ौिरव तु े सा वष त ुला मिहता िहताशा॥ ९ ॥सा सुसा िवरजा िवशषेसासा पोिषतगभ काभा ।व े शरालमरालमाया मायाधव ियमिजायाः॥ १० ॥िडुतराजवशंकानलमहोिहमाा ।गभ िया सा शशुभुऽेतुीहमसवे वधरूवा॥ ११ ॥नीलकेशरैतिससनू ं तनूचा सष पपुशोभाम ्।अभ िषा विेपतशगुाा िजगाय गयेा िशिशरत ुलीम ्॥ १२ ॥सा रणेकुा केशवकेशवपादारणेगुृ हमधेधनेःु।िष वय बभार भासं ातिदवो दीिदवाकरायाः॥ १३ ॥थाहरा महीसरुाणां गवां सगुभ महाभ क।मातु थाय ै न बभवू भारो हारो यथा पौ उदारकीतः॥ १४ ॥

Page 18: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ितीयः सग ः - दीा

सा सूवासा िवशदािखलाशा पाशापहा वासवविध तानाम ्।मिता पादिवलासला िवामं सडृयाभवू॥ १५ ॥नीकृता गभ जगौरवणे मधोम नोवे रसालशाखा।सायया मिडतमायया सा मोदं िवतने े िवबधुाितथीनाम ्॥ १६ ॥िचिहान ् दधती पयोिभः िचसालं रिसतालवालम ्।सा कुव ती गभ वतीतानां पुयािशषा पुयचयं िचकाय॥ १७ ॥पाथयेमुानिप वासतयेी गहेागतान ् सादरमाितथयेी।सा ापतयेी पितचिेता पपुोष पुािनव ममुाता॥ १८ ॥तणृाय मा िकल गभ पीडां ीडानमलुकरा सा।ेा िसषवे े िशशोः िशवाय तािन वदे े िविहतािन साी॥ १९ ॥पदे पदे पदलामलाी पिूजता दवेवधवूथःै।गभ वही हिरमादरणे ावती िननाय मासान ्॥ २० ॥तां भाविय भवभिूतभूः प ुसंः ियां प ुसंवनािभधानाम ्।िवधाय िवोऽिदिततुशीलां सयंोजयामास भवने भाया म ्॥ २१ ॥अथोपसेः शकुनािन सौां भौमािन िदािन च दिैहकािन।अथा पयीव िनजाथ वां साितो गभ गत िवोः॥ २२ ॥माकमारसमुमो लोलतो दोिलतदवेदाः।भागीरथीिनझ रिबवाही सेां िसषवे े िशिशरः समीरः॥ २३ ॥ऊधोभराागितग वीशा गिृगृ हीतामरवासदहेा।व ती सखुमवे ता वं पयोऽपाययतािलही॥ २४ ॥वामोवामागमोघभाया पुोर ससंिूचतमलािलः।दिणां दिणतचार दिणामे चमोमाला॥ २५ ॥काकोऽनवुाको नन ु दिणने तााधरां तां दशऽेिधशम ्।पुोर वामोऽिप भजुो भिवोद दश यं नकुलं कुलीना॥ २६ ॥में जगौ मेकरी च ताः मेावहं भ कमावहाः।यामा िपकी यामसरोहाा वामािपा च कलं चकूुज॥ २७ ॥तां ितमरिमन तताप ितमं सभ भारािभनतायिम ्।नवोिषननािलनयेा मोदने तोदलतां तानीत ्॥ २८ ॥सधुामयखूो िनिश नीरजा सधुामयखूःै सखुयाकार।िनशीिथनीपपलाशशोभां िनशीिथनीशो िदशशऽेाः॥ २९ ॥

Page 19: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ितीयः सग ः - दीा

तां मलो मािलकीमकाषवुं जगलमल।वालरागणे पदं जगाम भौमोऽिप तौमसरुाभ क॥ ३० ॥सौोऽिप ताणसोमतजेः तजेसा समयाभवू।समशााथ बधुमभ सम धं बबुधु े बधुः म ्॥ ३१ ॥जगरुोग भ गत िजोग ुग िरा गरयाभवू।गीवा णसापकृपाकृपाण वाण िशशोगितरािववशे॥ ३२ ॥तदभ कं भाग ववशंदीपं स भाग वः ििगरा सम।अखडशुममु बाले िनधाय शुः शशुभु े शभुयंःु॥ ३३ ॥शनैरः ं शनकैिरमायुधादभ कभषूण।नीलतां नीलसरोजकािः केशाननषैीत ् िकल केशव॥ ३४ ॥रािजििजराजरां सहबातषुारबाम ्।सवंध यामास समानशीलं समुसिवनाशलीलम ्॥ ३५ ॥केतु तं ाणवशंकेतमुभ समािधितधमसतेमु ्।जगिनानिनरोधहतेमुपपूजुिनजभावः ॥ ३६ ॥अथोपते जमदिभाया सुमाला सफुला रसाला।महानभुावोव एव ननू ं ाभ ववे शभुािन भू ै॥ ३७ ॥तां काले िजपण शाले सोमोऽथ राजा रजतािगौरः।समहयादरसामगानःै पीयषूकुःै िसतपुपगूःै॥ ३८ ॥तामयो योिगरापसिूतं योऽयः ानजुतामपुतेम ्।शानजुं चािधधरं तीताः सत ुकामाः पिरतः सेः॥ ३९ ॥सष यः शभगृूवानां भवाय ला जिनमाणम ्।िवाय िवुं कुशवािरिभां गागै दः िुतमिसन ्॥ ४० ॥े गान ् नन ु रणेकुां तां वहन ् पृे हिरयोगिने।पवातिैजतमघेमालाालोिलतालं गगनं जगाम॥ ४१ ॥वोलसौभुलला ला शये भाग वगहेलीः।मिणदीपाविलभभासा नीरािजता नीरजया िनशीथ े॥ ४२ ॥इं शभुःै सिूचतगभ ससंेमाना शकुनरैघःै।िननाय मासान ् नन ु स साी वदेािववे च स भमूीः॥ ४३ ॥अथामऽेौ कृतीरतीता कलामीवामलशीतरमःे।गभ पर िशश ुं वही परवे रजे े कृितः सबोधा॥ ४४ ॥

१०

Page 20: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ितीयः सग ः - दीा

सीममुतेमुथोपिनःु सीमिन साननुयां िुतान ्।वािदगीतःै िुतिभः समतेाः सः सख पाव णचमुः॥ ४५ ॥उीतसीमिशखा िशखवे ानदीप मखुाभासा।जहार जाया जमदििचं विुतापािवसिग तने॥ ४६ ॥ती सानमना महषः ियानवा नवधवे भिः।नवािप मासान ् सषुवुऽेथ दारं िशश ुं दशायां दशमे दशाम ्॥ ४७ ॥सा माधवं माधवशुपे मायाधवं सनयाभवू।या ािपताितिथतृीया लोके जयी हिरभाग व॥ ४८ ॥माािके चािभिजते मुत माभाािनव तजेसाः।जै े िजाोहिचभाननु मृशानःु करजुजानःु॥ ४९ ॥यं चतथु िवगलतथु तुयाभतृः कलानाम ्।स भिूतभतूो भवभिूतपतूोऽतुः सतुो रणेकुया सतूः॥ ५० ॥दवेाः सेन नतृु देो जगु गवगणा िवनेः।सुभीः पाणवशभरेीः सरुेमुा ववषृःु सनूःै॥ ५१ ॥पठुेः तुीरघनापाठाः िवाः समुानषृयः जपेःु।भा भजेःु पदपम साानामं मनुयः णमेःु॥ ५२ ॥वदेाः समाः धतृविवषेा जगिुव भूो िवदं िवनीताः।सेुमे िविवरोिधभपूाः पदीया िवकला िवलेपःु॥ ५३ ॥बभवू भयूो जमदिगहेे महामहो जातकजाितकम ।संारलीला न पराशु ै शाविृज निशणाथा ॥ ५४ ॥िचदे धाी िशशनुािभनालां यां यभू गवान ् बभवू।संा मरैिधसिूतगहंे सोऽनयंां भगवसिूतम ्॥ ५५ ॥अथो षडैय िनिधं िनधान ं ससुणुानां िषतां कृताम ्।षीिवधानने सम नाय जगःु कलं मलगीतकािन॥ ५६ ॥तं ादशािदसमं सनू ुं ाऽेहिन ादश आष मःै।ा तातो हतसतूकािधन न िनवा णकरः करीव॥ ५७ ॥ददौ तदान िुतसारदानी िजो िजेो मधिुलरेः।हीव दान ं नन ु भिूरदान ं धनशेसीित तकीित गानम ्॥ ५८ ॥ततो हैा िहतभिूरभागं किरमाणायधुयुयागम ्।वपिुव भाीिडतिवरुागं सतुं समासा स सानरुागम ्॥ ५९ ॥

११

Page 21: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ितीयः सग ः - दीा

आय िवान ् िुतपाठचुनू ् तिवाचं िकल वाचिया।गंु भगृ ुं वशंकरं िनवे स पमी पािमकं ध॥ ६० ॥भगृ ुं सकुीा िपतरौ गणुौघिैव ान ् वीय रमियतऽेसौ।पुो िवचायित िपता तदीयं वण यं ाह स रामनाम॥ ६१ ॥रा मामधेियता सतुोऽसौ रायं मामिप भसूरुेः।अतोऽिप रामं जगमते े वािरोऽथ िह भवषृीणाम ्॥ ६२ ॥सामानोऽनपुलं िपतृां गहुः िशवाािमव तीतजेाः।िदन े िदनऽेवध त शुपे स भाग वाोिधशशी शशीव॥ ६३ ॥ततो बिहिन मणियाथ िननाय तं शिुनकेतमा।सखीजनोीतपिवकीित ः ािनेाकमासमभ म ्॥ ६४ ॥ाणीनमने िशवं च माता भिजता तदकयुमम ्।तं बालको बालकचचडूं वािरधारािभरलं िसषचे॥ ६५ ॥उा शव दशिभभ ुजैं बालं सिूतरसारसालम ्।जटाटवीखलेदभगातरसणयीचकार ॥ ६६ ॥कपू रगौरणे मनोहरणे कासेन सभुनशेः।िवभू तं भिूषतभिूमदवें दवेोऽथ िदो िदिवजिैददवे॥ ६७ ॥जगाद जीमतूिगरा िगिरो िदन ् िशश ुं ाणधमप ै।स रणेकुापादपयोजरणे ुं भा िचकीषणेभषूाम ्॥ ६८ ॥जयसौ ाणवृशबलाहको विैदकवाहक।िवपिरामो िजवशंरामो रामोऽिभरामो भगृरुाम ईः॥ ६९ ॥धावमू भाग ववशंदीपौ जायापती ममुती अतीतौ।कुवासनां शीलगणुाशनां यौ भमूानमानीय भवुं िवभातः॥ ७० ॥धा ली भतूलभागभतूा सभुारती भारतभिूमरषेा।यवै साागवान ् मकुुः पनुः पनुावतरदुारः॥ ७१ ॥ं िवधाािप तलुां न याित जगमं िकल भारत।तारतानूममु नाम नमेारणेािप जगधािय॥ ७२ ॥िदा ते सनूरुभूयरूनवीय भगवान ् मरुािरः।यायया जीवजग दायोषवे ना पिरन तऽेदः॥ ७३ ॥एषयं नािशतभसूरुुाजवशंो भगृवुशंहंसः।वीरती ािपतिदकीित िदालकानां भिवता शः॥ ७४ ॥

१२

Page 22: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ितीयः सग ः - दीा

सहबातबादडचडदावानलममुघेः ।िजेसारसमहूिचाकष वष समुदुोऽभ को वाम ्॥ ७५ ॥िनश तामािशषिममौलेदवःै कृताहणमपुे।पुं पतुाणकरं सखुाेौ दती तीरिमतािववाम ्॥ ७६ ॥तत रामो रमयाभवू िधिेतैशशैवचिेतै।वपःुकषण महोमिहा मगृान ् भगृनू ् ां जनन जिनम ्॥ ७७ ॥ततोऽसाशनमािविधुं छयामास िपता महाःै।आनकोऽिप स कमलेू मनोऽप यािनतवविृः॥ ७८ ॥लोलालको बालकबालकोऽसौ ीडन ् वन े केसिरशावयथूःै।िनिषमानोऽिप िचरं जना ाािदिभः समथो ध॥ ७९ ॥परधीडनकेन रमे े बालो िवहायापिरदान ् ान ्।अतो िजेः परशूपवू रामिेत नाा सतुमाजहुाव॥ ८० ॥स जानपुिः चलन ् पिृथां माखुाोहकुलािलः।सधुािसचारसावाचा रामोऽिभरामोऽथ बभवू िपोः॥ ८१ ॥ीडन ् िचीिडतबालिसहंो िविवभाीिडतबालभानःु।पीिडमाणािखलभिूमभारः पीडाकरो भिूमजां बभवू॥ ८२ ॥तजेुिलोऽयभावसिप ः संािपतः ाणविेदकायाम ्।राजजोधसूरधूदहेो धमूजोऽभू िपतुतथु ः॥ ८३ ॥िरन ् गिव ाशंपुलाशपां धावन ् धरायां धिृतधामधयू ः।परधीडनकोचतेाः पां पाट पयाभवू॥ ८४ ॥स वृचलूलकाकपो वीया ििवुिवपकः।धमसरंणललोऽलो िषां िलसिधः॥ ८५ ॥तणवधे ं िवदध े िवधाता समिुरलभसूम ्।लोकोराणां चिरतािन ननू ं लोकोरायवे भवि भमूौ॥ ८६ ॥तमरं राममथाराः समागताः िशियत ुं सिशाः।अनहेसाने समग नागरो िनज रनागर ताम ्॥ ८७ ॥इं ककुुरसिंयािभः स सृंतो विैदकसृंतीः।दशाध वष वयसा िननाय बालो दशाधषसुपिनः॥ ८८ ॥अथोपिने नयनािभरामं रामं रमाकाकलाललामम ्।िपािप ताशषेिवपिरामं ुहः सयंित दधकुामम ्॥ ८९ ॥

१३

Page 23: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ितीयः सग ः - दीा

तारभ तबकम ाण इापिरपतूदहेाः।वदेा यथा मिूत धरा धतृहेाः दीवैानररगहेाः॥ ९० ॥आचिकराच न ु वतुडं शुडासमुािटतविैरमुडम ्।तमकेदं यशसा लसं हरेमागतं हसम ्॥ ९१ ॥अपपूजुिूरतमिरा दीपकोािसमखुं सकुुम ्।अनरं मलविेदकायां संापयामास मिुनताशम ्॥ ९२ ॥चतमु ुख चतिुभ राै ुविुतं ािप तमिूत ना तम ्।योपवीतने च यमलंू िजला समलकार॥ ९३ ॥ततः समािवृतसौमिूत ः पिूत ः सतां ममुनोरथानाम ्।गायिदीां िददशे तै िशवः िशवाया भगृूहाय॥ ९४ ॥स मातमृान ् व ै िपतमृान ् महानाचाय वान ् वितपादपः।िबिभां मय िवरजे े सरौरवीको जनरौरवः॥ ९५ ॥स चय तलदीो गुपदशेािज तिशिशः।िभां िजघृजु नन जगाम यथापणूा भगवानपुेः॥ ९६ ॥पिरधाय स रौरव चं धतृमौीमयमखेलो बटुः।जननीनयनाभुैवान ् समुनाः शमुपुिेयवान ् गुम ्॥ ९७ ॥

राजलाशतदाणदादडो वीया ितरकेपिवकितबादडः।ीचचडूचरणािप तदहेदडो रामो यतीव िवबभौ िवलसिदडः॥ ९८ ॥

दवेनै नपुविष िभरलं सिूजतः पुयवान ्सानं मिुननागिकरनरैोूमानो मही।आपृ िजदती िपतरौ कैलाशधामाययौगायं तमाितः स भगवान ् वीरती भाग वः॥ ९९ ॥

जगलो धम रकैदीः स वीरती छािशातीः।बभौ भाग वो दहेधारीव धम महोविम णो विण नो वच साः॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ितीयः किवरामभाचाय णीत े भवतािय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे दीाो ितीयः सग ः।

१४

Page 24: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ततृीयः सग ः

ततिकीष ुन न ु लोकसहं िनरािचकीष ुः कुभजुामसहम ्।समिुधीष ुिजधम िवहं जगाम रामो िगिरमैरं गहृम ्॥ १ ॥समानसं मानसरोगहािरणं सदा लसलैसतुािवहािरणम ्।सिेवनां जजरापहािरणं कूटकूटातपतापवािरणम ्॥ २ ॥मनुीयोगीसरुेसिेवतं तपिवच िमनिभािवतम ्।फुपाथोजपरागपािवतं सकुोिकलामलुरावरािवतम ्॥ ३ ॥िपनािकचडूेमयखूमािलकासधुासमाकृचकोरकूिजतम ् ।अनकेिसेरनागिकरामरेगवपरुिपिूजतम ् ॥ ४ ॥तपःभावामलमिूत भसूरुािहोधमूाविलधूपवम ् ।मनुीबालोिरतिुतरमुपीरवं रसावहम ्॥ ५ ॥िचवालोकिवशोकमानसारःसमारनरनत नम ् ।िचहादवेपदाजुासवमरोलकदकीत नम ् ॥ ६ ॥िचवानीभवभािवततवरैोचनिचताडवम ् ।िचहाज ुनबासलरःपयःपिूजतपाव तीिशवम ् ॥ ७ ॥िचडृानीमगृराजचिुतितभेवाननमुमोदकम ् ।िचुमारासनबहचिकाचकोरसिूषतभावभोिगकम ् ॥ ८ ॥मरालपारावतबिहववुाथाकारडवकीरसािरकाः ।िशवलेया य खगाः सदािशवं समीडत े शातन ुं सनातनम ्॥ ९ ॥तमालतालीदलिनशालकैरशोककादरसालिबकैः ।ुमलैसुफलापवःै कृतातपं िवबधुोमिैरव॥ १० ॥समसौभायकरं रासदं कुयोिगनां शजुषुां साददम ्।िनरी कैलासिगिरं िगराितगं मनोऽिप राम गतं िररंिसतम ्॥ ११ ॥अथ तीतः यतः पिवितःै पिवपािणभृ गवुशंवध नः।गणिेरता िजराजशखेरं ददश कैलासिगरौ िगरीरम ्॥ १२ ॥िहमालये लोिमवापुकं यथािधधारं शिशनं सपुाथसः।मणृालशवैालमरालमिडतं यथािसतं पजमामरे सरे॥ १३ ॥िलोचनं साधकशोकमोचनं जटाधरं जुसतुाधरं हरम ्।उमावरं दवरं वरावरं वटेरं भिूतकरं महेरम ्॥ १४ ॥

Page 25: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ततृीयः सग ः - गुपसिः

सखुं समासीनमकुठवच सं शरीिरणं शारसं रसारसम ्।भयरं चाभयरं सतां शभुरं शरमािदशरम ्॥ १५ ॥तषुारकपू रसगुौरिवहं ह तारािदितपुिनहम ्।समुसलैसतुापिरहं समकाणगणुकैसहम ्॥ १६ ॥दधानमासनमाशासनं पकीनाशिवलासनाशनम ्।गजेकृाविसतं िवषाशनं वषृासनं भभवािवासनम ्॥ १७ ॥िवभिूतभासा पिरभासरंु सरंु सरुेवं िशशचुमेरम ्।मनोजमारं घनसारसुरं फणीहारं भविसमुरम ्॥ १८ ॥ििभनेःै शिशसयू पावकैः शचुं तमोममघाटव नणृाम ्।हरं हरं हिरहारहिष णम ् कृपासधुाविष णमािधधिष णम ्॥ १९ ॥जटाकलाप े िसतमािलकािमव रापगां सलयमादरात ्।सधुामयखूं िनिटले िनशाकरं कृपातीकं दधतं दयापरम ्॥ २० ॥िलोकशोकयहतेसुिुतुरभारितसिुजाविलम ् ।कलपोलाणपवाधरािहकुडलालतपवकम ् ॥ २१ ॥करे िशलंू भवशलूमोचनं भजुराजं वलयाय वासिुकम ्।िवधाय िवाधरनागसुरीगीतदारं दरकुसुरम ्॥ २२ ॥लसिरमनमदन ं मणृालमृा िगिरराजकया।सवुण वा विलतं सरुुमं ितरिरममोघदशनम ्॥ २३ ॥गले गरं गव हरं हिरिषां िपनाकपािणं णताित नाशनम ्।भावयाजतशलैमीरं सनीलकठं भगृनुनदा॥ २४ ॥कुमारसवंािहतपादपजं सदहरेकृतदिणम ्।स दिणामिूत ममिूत मयं लोकयुशा तषृापहम ्॥ २५ ॥ललाममाधयु सधुािभरामकं ललाममाधयु सधुािभरामकम ्।ललाममाधयु सधुािभरामकं ललाममाधयु सधुािभरामकम ्॥ २६ ॥कपालमालािवकरालिवहं भजुहारं भजुगोपवीितनम ्।िविचवशें िविधिववुितं गहृीतढं भवभोिगभरैवम ्॥ २७ ॥अघोरमासरुघोरदशन ं सदा सकामं िप कामकशनम ्।अतीतभतूं नन ु भतूभधूरं नाथमतेमनाथभीहरम ्॥ २८ ॥अचतेनं चािप िनसृचतेनमकेतनं चािप वषृशेकेतनम ्।असंयं चािप समसंयमसशंयं चािप समसशंयम ्॥ २९ ॥

१६

Page 26: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ततृीयः सग ः - गुपसिः

पवग ं पवग दं िशवं सभोिगनं चािप िवभोगविज तम ्।कलिणं चािप कलिमदन ं परुितं चािप परुाद न ं हरम ्॥ ३० ॥िनरी यनं गणुायनं सरुायणं योगयजुां परायणम ्।िशवं िशवािलितवामिवहं िनराहं मोदमवाप भाग वः॥ ३१ ॥जहौ बटुवा टपिरमं मं िशवं समासा गंु िगरीरम ्।वनाितः कलभषृाकुलः सखुीव सा सधुासरोवरम ्॥ ३२ ॥ण तं योिगरापदशन ं सदुश न ं ीिणतसदुशनम ्।अथोपसः स सिमरो हरं गुग रीयान ् िह हररेिप तृः॥ ३३ ॥स नीलकठमपवू दश न ं िजाजं ाणशकुशनम ्।सभाजयामास वटंु वटेरो िवनता िह कृितम हानाम ्॥ ३४ ॥िवनीतवशें िवमलं िवधुभं लबां ढपीनवसम ्।मगृेसं वषृभेकरं शरीरवं थमं यथामम ्॥ ३५ ॥लसलाटे भिसतं भवािच तं िबतं तं नन ु सिंशततम ्।महानभुावं वरवण विण न ं दीवैानरदहेमतुम ्॥ ३६ ॥नवीनराजीवसमानलोचन े कदािवे यवुतीकटातः।कपोलोणसमाणीभामखडवीरतसिंशनीिमव ॥ ३७ ॥णभाकोिटशतटाजटाः समुहं िुतचाकुडलम ्।रतं तुौ शाकृतौ ससुतृं वरीयसा मयने वच सा॥ ३८ ॥मखुने िबाधरपविषा िवमोदयं िह िवध ुं नवोदयम ्।िजावलीतेचा कुमुतः करान ् किरिमवािकानहो॥ ३९ ॥वसानमानचं कटौ दधानमाषाढपलाशदडकम ्।धतृोपवीतं करे कमडं वहममितं सवुिण नम ्॥ ४० ॥तममीकृतवान ् कृताकृृतणामं सकृुताथ मािननम ्।िशमीशो भगृवुशंवध न ं गंु िह िवािथ गणुोऽनकुष ित॥ ४१ ॥िनवे नीरिविवरं हरो हरौिलनवोडुपाशंिुभः।शचुं शचुःे सौचःे समवीिरा िगिरो वटवे शभुािशषः॥ ४२ ॥वटो िववध िविशवच सा समिेधतायमु खहवािडव।समुयन ् भाग वमयं यं शशीव िसुं िथतः पयोमयम ्॥ ४३ ॥लभ दीघा यरुपवू पौषं भज भं भवभिूमभषूणम ्।घट घोरो िजविैरवृहा रम रामे नन ु रामराम हे॥ ४४ ॥

१७

Page 27: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ततृीयः सग ः - गुपसिः

भवाय भयूाः िुतपारनां िजनां सयंमशाशमणाम ्।सकुम णामतधमवम णां वनतीनां िजरािडवामलः॥ ४५ ॥िनध िनां िनगमे िनरयां िवध वे े िवशदं िविवितम ्।मनः समाध समे िनजािंशिन ध पािडपररामहो॥ ४६ ॥अविैम भभूारसमािजहीष यावतीण मशंं ििशरोिषो हरःे।भगृोः कुले समाजसले भवमणेामदुतीव भोः॥ ४७ ॥यं िह सव िशखामिणभ वांथािप मां िशिधयोपसप ित।ननदूिधवा िरिनिषभोिगराडहो मदुा पजूयतीह पलम ्॥ ४८ ॥परं सीदािम िनरी तऽेनघ िलोकगयें िह गुपसप णम ्।समशााथ िनधिेव धिेव धिेव नतां शातसाधभुषूणम ्॥ ४९ ॥ममहे भमून ् यपिैष िशतां तदि ते मानविशणं हरे।िदकुामो गुगौरवं िह मे िबभिष िवािथ िवडनं िवभो॥ ५० ॥अधी मो मदमुमानसः षडवदेान ् सरहकं धनःु।समिवास ु कृतमोऽिचरामिेधतास े िजशनीरदः॥ ५१ ॥भवाय भू ै महस े महािष े कृतय पमुथ िमतः।मं कठोरं नन ु सलं िवः सतां ससुवशा िह िसयः॥ ५२ ॥तमिूचवानवेमदुारदशन ं जगुभू सरुशकुष णम ्।िनयोजयामास िनजानशुासन े िलोचनो भृभवाित मोचनः॥ ५३ ॥सरौरवं रािवतघौररौरवं सगौरवं गािगरीगौरवम ्।उपे रामं िनजशासनानगुं गवा गवीशो ममुदुऽेनलुालयन ्॥ ५४ ॥वटोः समानपुयोिगनो गणुान ् शरीिरणवलोकये यथा।मदुा ददामीव पयोिनिधः ियं समिवा भवते मधिुष े॥ ५५ ॥ततु रामं रमयन ् रमशेको िगरां गिरा गुगौरवणे च।िशवमापियत ुं चमे मणे कािनिमवाजुो हरःे॥ ५६ ॥स पिभः पितपिभम ुखमै ुखसतूाभवुो भवुं रम ्।िवबोधयन ् नो बबुधु े भवः वं बधुो बभुुा िह वटोः मापहा॥ ५७ ॥यदा यदा ाििमयाय भाग वो गवशेगाीय गवीग वषेयन ्।तदा तदापीडनवेिनग लधुािुभशीतलयन ् बभौ भवः॥ ५८ ॥यथा शरमरीिचमाधरुीसधुां िपबंृित नो चकोरकः।तथा न रामः िशशचुशखेरतुं जषुाणोऽिप ततप किहिचत ्॥ ५९ ॥

१८

Page 28: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ततृीयः सग ः - गुपसिः

सकृमाकय िशविेरताः तुीः समगितभाधनी वटुः।अधीतपवू नन ु तने वायं गरुौ िनवासिह मिशणम ्॥ ६० ॥भात उाय सदा सदातनं कृतािकः कारणमाणवो मुः।िशवं िसषवे े िशिशराशंशुखेरं वटुिह सवेकैधनोऽिधगयते॥ ६१ ॥िचमािधममुामनोहरं हरं हिरहा िरगणुने हष यन ्।स पय चारीमरासवभै ुजभषूं नन ु दशंवारणःै॥ ६२ ॥िचरमरीिचरोिचषो जटा जगजरापहािरणीः।स मडयनमिकािदिभब भवू भतूेरभिूतभषूणः॥ ६३ ॥िचवं भावमयने वािरणा गुवने पयाभवू सः।िचदजुयुमभसूिुलया िल इव रोचत॥ ६४ ॥िचवानीपितपादपजं स पीडयन ् पीिडतकुथोऽभवत ्।मनोभवाररेिप िनलं मनो जहार शुषूणशजालतः॥ ६५ ॥तरुीययामे यिमनां वरो वटुः सदा िनशायाः स िनशशेशखेरात ्।तुं तुं िचयते िचयं भातबोधो िह वटोिव भतूय े॥ ६६ ॥उषथाु स मानसािस रन ् पर जपन ् यगुायनम ्।सवुण िकसहपजजा जगिेशकमपपूजुत ्॥ ६७ ॥पनुः शभुःै ीफलपकोिटिभम नोवणिदलमै नोहरःै।समातदैववनायतः स मवोषयित शरम ्॥ ६८ ॥हरो हिरककामनीयकैरमु काय े नन ु िबकेरः।शशीव सौितपकोिटिभः समावतृः शारदशवरीभवः॥ ६९ ॥पनु मारसमुःै सगुििभः भमारममडयन ् मदुा।िनरकाम सपय या िह िकं समहणं छािवभषूणं गरुोः॥ ७० ॥िनवे नवैेममोघिवमे मणे कािदसमातं यम ्।चकार नीराजनममुावरं परुवै नीरािजतमभ केना॥ ७१ ॥दधौ तदोजपदावनजेनीरपः पिवीकृतिवमडलाः।भवो यथा पवू भवे ििवमे दधार मूा तदपः सिरयीः॥ ७२ ॥पू तं षोडशिभः कारकैः स नयामास िगरीशननम ्।पपात सााममु पादयोः णाम एवशैकृपािसाधनम ्॥ ७३ ॥कृतािलं पिूजतपादपजं िशवः ियं छामकुठमधेसम ्।मदुा समाय करःै परामशृन ् जहार दवेो दशम दशां वटोः॥ ७४ ॥

१९

Page 29: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ततृीयः सग ः - गुपसिः

पनुमािपतवाहेरः षडवदें सरहमवत ्।समं धनवुदममोघिवमो ये िह िवा िवशदा िवराजते॥ ७५ ॥इित िलोकैकगुिजष य े दाय िवा िगणुा नवामलाः।शृन ् कराोजमदोमखुाजु े बभाष ईारिमशखेरः॥ ७६ ॥असवेथा भाग व मां िदवािनशं कुबिुराानिमवाततः।समशााण वपारमसा जिमवािरतोषपोतवान ्॥ ७७ ॥िवधाय शाषे ु महापिरमं िविनम िवमोहविज तः।सा िवां वशीचकथ भोः मातरं सनूिुरवातरः॥ ७८ ॥िववकेिविवनसवेया िवरिभनून मामनयः।परं सीदािम महािन िय गपािडपररापरे॥ ७९ ॥गरुौ स े परमः सीदित गरुौ िवषणे वषृणो िवषीदित।गरुौ च तु े नन ु लोकसदो गरुौ िह े िवपदः पदे पदे॥ ८० ॥तद सुमना िवसज य े भवमीं भगृवुशंवध नम ्।सखुाय भयूासिुरमा िवभतूयः िशवोऽु पाव ससर॥ ८१ ॥अयातयामाः तुयो भव ु त े धीतमु फलाय िनशः।यथोव रायां भिुव सुशालयः सपुादं िवणं यथायम ्॥ ८२ ॥भज वीरतमवे निैकं लभ दीघा यरुमोघिवमः।मनागिप य नो बिहम नः िशशयु ुवािमव सौरतः॥ ८३ ॥मूरतेा भव ससर सदवै मातािपतरौ मोदय।िजोडुमालािच तपादपजिराय शोभ शशीव शारदः॥ ८४ ॥ददािम त े शावसैशातनं िजािरभपूालमहािवाडवम ्।कुठारमुमदुिवमं यथाशिन ं शलैिजते जनाद नः॥ ८५ ॥इदं धनवुवममुमं सुव हं िविुवतजेसाम ्।गहृाण वदेािमवादशकं तीतामागमनं िनजािंशनः॥ ८६ ॥सहबातसिहकेयकािमोचयाश ु िजरािजावलीः।यशधुाीिणतिमकैरवः सगौरवं रावय घोररौरवम ्॥ ८७ ॥अहतािमवाबोिधना जडीकृतं ािल चपािणना।िपनाकमाे िहतं परुवै म े समच मान ं िमिथलास ु मिैथलःै॥ ८८ ॥तददन ं भिूमसतुायवंरे शुभतूं जनकेन धाते।तदवे रामः सहजं िवभित मुांमोमिमवािवमः॥ ८९ ॥

२०

Page 30: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ततृीयः सग ः - गुपसिः

ततो भवां समागिमित िलोकभा रघनुनने व ै।िनसग नीलोलदामकािना यदा ततशािमपुैित णात ्॥ ९० ॥सम चापं रघवुशंकेतवे पराजये न भवेलनम ्।िवशालकीलाललसयोिनधःे सममृ ै सरसः समप णम ्॥ ९१ ॥िवदिप ं िवदिवाचरःे समोऽिप रामे िवषममेृ षाषा।समं शरासने समािवहो नभो नभािनव राघवं िवशःे॥ ९२ ॥िवर रामानजुिजमतुो िनजावतारं िवरम राघवे।िगरौ महेऽेथ महेवितः भो वत महिष विन॥ ९३ ॥िनरदडोऽथ िनसौरतो रतो त े ाणधमकम िण।खगाजे जाित चामे मनौ भवेषीणां िपतवे समः॥ ९४ ॥

इं िनग गिदतािखलशासारो रोमारोिचततनिुन रोध ः।वीचीिवलासमदुिधिजराजमीुं मेकष मिभिशिमवे वलेाम ्॥ ९५ ॥ला परधमराितिवघातचु ुं चाप ं चलािचिशखान ् िविशखािषम ्।िवा वटुव सनुभःिमता िमताणा वाण ववाण वनजानननमुः॥ ९६ ॥ला दीां निैक मथारयेा वीवं चय चिरन ्।मारासारं मारिये कुमारो दाराधारं लेनवै दैान ्॥ ९७ ॥पणूऽहं पशपुितना यानिुशो धो वा वनजभवुानजुो मघोनः।आपृे िनिखलगंु गंु णुं िबां िमव तव मिू गाम ्॥ ९८ ॥उमोमाधवौ धारयन ् धम मलूौ मनोमिरे मरौ शोकिसोः।वरं चया मं ममानो गहंृ नो यथा चकं चरीकः॥ ९९ ॥

पयंातपदामिुतसखुं गाहधम िवदन ्िनिव णो िरदो नवोऽनलिमव ो िजहासन ् ुतम ्।वा रं िशशमुारमाय िवषदं मारं िधया धष यन ्रामः ीितमयो िवनिशरसा वं ववे िशवम ्॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग तृीयः किवरामभाचाय णीत े सिुधयां िय ैात ्॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे गुपसिना म ततृीयः सग ः।

२१

Page 31: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

चतथु ः सग ः

अथानजुऽेजकुलावतसंो जगिवासं जगतीिहताय।वनाय वं वनतामिनं किनमािदिमवाजा॥ १ ॥उवाच वाचं वदनिजशेिजावलीममुयखूकाा।िजाजामयं िनरन ् िजापूो िजचवत॥ २ ॥कुटीरमिेह िपतिुज िवरां िगिरजां गणां।गरुाविुषा शिुचसृंताः पिरृतोऽािवव हमेदडः॥ ३ ॥तववै िनःासमयान ् िह वदेान ् जगाद मां वदेिनिधिव धाता।तथािप मामपुिेयवांं समं समथ घटत े गणुाय॥ ४ ॥अजानता िहमानमीश मादतो वा गुकम तो वा।िवमािनतेहनीयधामन ् म चषैा गुदिणा मे॥ ५ ॥स बानेो िगिरशं ण दिणीकृ िनपी पादौ।िशवां तथापृ गहुभेवौ जगाम गां भाग ववशंकेतःु॥ ६ ॥तमाितथयेीव तमालनीला हिरं हिरनमशीला।पयोदसज नवावै षा सहषा वटुमनत ्॥ ७ ॥सा चय तलदीं शवा मासािदतशािशम ्।घनारामखुी समाच िलिता कािप कुलानवे॥ ८ ॥तमपााचमनािभषकैेः पयःधानःै िशिशरःै पयोिभः।वृाथ वषा वरविण न ं व ै ां महां मडृयाभवू॥ ९ ॥उा भमूौ भवुनकैधाे मु ं कुशां कम स ु कौशलाय।मौीमय मलमखेलां व ै तसूं सपिवमात ्॥ १० ॥सा मिृकायां िकल भारत पयोमचुामागमनलेन।संा गं नन ु ननीयं नवािच षोऽदावम सपया म ्॥ ११ ॥समीरकारजषुां लघनूां सशुीतलानां पषृतां छलेन।पुःै िकरीव मनुीसनू ुं ावृगामत ुमचिच काम ्॥ १२ ॥साःै पयोदनै न ु धमूवण िडालातकधमूकेतमु ्।िविष दवेिष महिष मां सा धपूयामास च जामदम ्॥ १३ ॥ावृयोदापगमे कदािचमुदािदकरमै नोःै।सादीपयं भगृवुशंदीपं य दीा मुतो िददीप े॥ १४ ॥

Page 32: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

िचायिनषणमने ं समातं काननदवेतािभः।आनकं फलमलूकं सा भोजयामास मदुवे रामम ्॥ १५ ॥सय गःै िशिशरःै समुिैिभः समीरधैृ तगानीरःै।गरुोः कुले ामनसं सावीजयामरककै॥ १६ ॥णभाकितवित कािभः कादिनीभाजनसतृािभः।तं दीिपकािभिजवशंदीपं िनराजयामास रजोिवमुा॥ १७ ॥िनदाघसािपतलोकतापं जहार वषा पयसां वाहःै।ससंारतापयतािपत सा िववे सतो ममुुोः॥ १८ ॥वगेने वारां सिरतरािंस समुमवे जवावि।ा बोध े िनजनामप े बधुा यथा रामिमहािवशि॥ १९ ॥जगज ुरैिभभिूममघेा वारानताः यामलकाये।सामाा इव रामभाादपाथोहनचेाः॥ २० ॥िवनशाखाजलिबभाराीरं समीरणे िवकमानाः।पैशृि वटंु तमाला िवािवनीतं नन ु मानयः॥ २१ ॥सारवया ः कृषका मयरूाः मोिदताः ाविृष भिूरभागाः।बा मुा नन ु िनसा जीवा इवतै े रघनुाथभौ॥ २२ ॥रोध वषा िनिखलोमािन विणिरानपृिभकुाणाम ्।चतःुसणृामामवित नीनां यथा जानां भगवपिः॥ २३ ॥वषा वषा उदारशोभां सािैव रावःै कलमनन ्।ौत पिं कटां खरारेीथगानिैरव सामिवाः॥ २४ ॥कादिन वी कलं कदाः केकां गणृानाः कृतपपाताः।मा नृन ् वणा इवै ीवैवा राघवभमालाम ्॥ २५ ॥पय मीिहवरं मयरूी नृमानिनधौ िनलीनम ्।साीव काा गिृहणी गहृं रामं यं िवरता भवाधःे॥ २६ ॥िचटाटोपमयाितसाा िमासः यामघना जगज ुः।मोघियाडरदिश तहेा वाचाटलोका इव हीनसाराः॥ २७ ॥सामाना िवपलुजै लौघभै ाः िचािप पयोिनमाः।ा न मागा ः किलकालमे पाखडवादिैरव विैदकाथा ः॥ २८ ॥खोतमालाथ िविदतु े ख े िचनािवतानताम ्।कुतिकणां बािलशससंदीव ाविेदता वदेिववाता ॥ २९ ॥

२३

Page 33: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

ावृवा दशंमखुाः कुकीटा ाान ् कामं ततुुम लेाः।वदैिेहभत ुिव मखुं िवषणं ससंाररोगा इव भीमभोगाः॥ ३० ॥माहेमुधै नरुवण मनेभो ननूमदकासत ्।रामाणषेवुषृािभरामरामिवं सचूयित रामम ्॥ ३१ ॥झािविनधू तपयोदवृे कदािचदक िवयित लोिक।पबोधो मनसीव शाे वदेािवा िवहता िववकेे॥ ३२ ॥मघेा जगज ुन भिस घोरं सौदािमनीमिडतचावाः।नवीिचकीष इवाशा रियाणां िवरहणािन॥ ३३ ॥णे णे ोमिन दािमनीयं ाब भवूाथ ितरोबभवू।सीतशेपादापरागरागिवरिच चलेव सत ्॥ ३४ ॥नीभवोऽिभमहीमवष घेा मनोा पयसो भरणे।िवािवनीता इव जीवलोकं शभुैिरःै सखुय आया ः॥ ३५ ॥कृषीवलाः ितरःै रुःै कृष तणृौघःै िवयोजयि।सो मनोविृिमवाभाव ै रागािददोषःै कुिवकारजातःै॥ ३६ ॥बभवू भिूमग तधिूललेशा जलातुा ािप च पमा।अनागसो भागवत बिुः काययेुव रजोिवमुा॥ ३७ ॥ावकाशाः सिरतः सरािंस तीरािण िभा जलवै हि।मसेभं ववुचोिवलासःै फिून व इवािवाः॥ ३८ ॥िझीरवऽेनारतमधेमान े प ुंोिकलो मौनमगाखदेम ्।वतैिडके जित कते िवो िवपिधुससंदीव॥ ३९ ॥दवै े वष बलं शावं कृतापदमवी।शकुी नीडे बभौ पिः पाी भयािमवाजनःु॥ ४० ॥मही मिहा हिरतःै सशुःै यामाकवासशुािलमुःै।वदेैतिुभ तरुीयतिैव पितां गौिरव गोपतीा॥ ४१ ॥ुमषे ु पणा िन तणृािन भमूौ सग िनसग धतृसौसग।साीिकीव ितयं बधुषे ु वषा सहषपजहार भू ै॥ ४२ ॥पी पी िपबयें इित वुाणः सार एषोऽद ित कृमघेम ्।ातीजलं शुगलषृात ः कृपािमवाोजशं भशृात ः॥ ४३ ॥अनारतं वािरदविृयोगाेदारतोयमवुाह बा े।मेवे सा हरःे विृं विृं ितरोभा शः वृः॥ ४४ ॥

२४

Page 34: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

सदुशनाः शभुदशनो िवन यते भीषणविृहतेोः।कलौ वृ े तशीलवृ े षे ु गढूा इव वदेधमा ः॥ ४५ ॥िचिचाणवपाताः तुी िवदारं पति भमूौ।िम णां ानजपापकुपाकिवूज थवुघोराः॥ ४६ ॥ावृयोगापन े पयोदैछ े िदन ं िदनमभािव।वदेाबोधऽेिप हरःे कथािभनृ जीवनं हीनिमवाितदीनम ्॥ ४७ ॥गावरि सखुं तणृािन कामं ढािन मृिन माम ्।कुयोिगनां भावगतान ् िवकारान ् रपारािनव गः॥ ४८ ॥मिेदनं ाविृष शालेष ु सरंो गा िवमयाभवूःु।गोचारणाारणमे रामं ापारतः खािन बधुा इवााः॥ ४९ ॥इम ् ऋतनूां समी रा वषा समासािदतरोमहषा म ्।कष जहृतनोहोऽसौ रमे े भगृणूामषृभो भवाः॥ ५० ॥तां मानयानवतां मिहो धानुधयुा िध तधििनः।िविरो विशनां विशः स जामदषे ु ययौ यिवः॥ ५१ ॥स ालोकैः पिथ पूमानििभमीररैनवुीमानः।सरुःै सनूरैिभवृमाणो नवो िववािनव यमानः॥ ५२ ॥घोषषे ु तं वित तवदेघोषं ाायमधेामिहताशतुोषम ्।िवातानिवनीतरोषमृदोषं नमि जोषम ्॥ ५३ ॥अपपूजुंं जनपूपादं शुसादािदतदहेसादम ्।हयैवीनने फलैदहः ियाितिथं मतू िमव धमम ्॥ ५४ ॥गरुोःकुलासमिवं गणुानवं भववम ्।िवलोकयो हिरणा हिरं तं फलं ययलुचनिवर॥ ५५ ॥केिचिदानमयं तमीशं पाािदिभव फलःै सनूःै।सू पूं सिुखनो बभवूमुा मलंू नन ु पूपजूा॥ ५६ ॥केिचदीयािसरोजयुमे साापातं णताः णमेःु।एकोऽिप भूो िविहतः णामः ससंारपाथोिनिधकुजा॥ ५७ ॥केिचगुं जगतोऽनवं सैू पौरािणकिसवाःै।एनांशषेािण हरमोघा जगेीयमानातुकीित गाथा॥ ५८ ॥केिचिरामवे पां गाजलरैजुतालवृःै।वाोपचारःै िुतमातकृाणां िवामदं िवमयाभवूःु॥ ५९ ॥

२५

Page 35: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

इं जनेोऽकलाभिमं यैककिशिशः।ीा यन ् िपतरुाजगाम िधामं भभवमं सः॥ ६० ॥यामाकसुकुरवृं वृारकावितिववृम ्।सदािहोोितधमूकेतधुमूावलीिंसतपापवृम ् ॥ ६१ ॥अिशितलूितकािवलासफुपाथोहलोचनािभः ।अरयला इव पािलतािभगा मागतािभव नदवेतािभः॥ ६२ ॥िवशुकौमारिवनमारकृशायीिभरदभािभः ।मधुतापीतपरागमाीमनोचाकिलकािनभािभः ॥ ६३ ॥असाधनाटूजटीभवििव रािजतािभकुरमै नोःै ।शवैालजालसरोजमीनां शोभां जयीिभरदभािभः॥ ६४ ॥पदे पदे भारतसृंितं ां सुंव तीिभिरततािभः।सवलािभिव कसलािभिव लणािभः शभुलणािभः॥ ६५ ॥यामाकनीवारसशुािलधााािन वािन तषुिैव मोुम ्।अःिपीिभरथो िवशो बााः वृीिरव योिगनीिभः॥ ६६ ॥समथं यौवनमदुं नालं िवकत ु समुनािंस यासाम ्।अापगातीरिभदवुाहाृािवलेासमतां गतानाम ्॥ ६७ ॥ताभी रतािभिव बधुतषे ु िधणैशावःै सह विध तािभः।मैिेयगािग मखुािभधािभः ससंेमान ं वनककािभः॥ ६८ ॥िदनाये तीजवने नीडाागतां ोि वयोवराणाम ्।पभारितिदटानामापयू माणं िवमलिैव रावःै॥ ६९ ॥िचुापसतजेोऽािखलौतरहमःै ।साराबै टुिभः गीतवदेिनं िमिवहकूजम ्॥ ७० ॥िचदुा गोमयिलवदेीदीवैानरिवुिलःै।संीिडतााचलगकुामिदनशेिबं च सदावलम ्॥ ७१ ॥िचिगाढैिललं मनुीिैव धीयमानामलसासम ्।उािभ गणृिैपितािदमबसम ् ॥ ७२ ॥िचिरािरतहोमवदेीदवेीिभराराममािसतािभः ।िजःै समानिुतपयतृािविलवैदवेम ्॥ ७३ ॥िचमािधिमताियुमःै सायमानातुममुिूत म ्।िनाणरोललसिशीथनीरोवोसरायमाणम ् ॥ ७४ ॥

२६

Page 36: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

िनरकामािदिवकारजातं सकुोिकलाकितसुभातम ्।तपोधनानां तपसा िवभातं मापहं पािथ वपािरजातम ्॥ ७५ ॥सदा मदुा य वसन ् वसः कौसमुामोिदतिदिदगः।िवनािप सासखुं जषुाणो ःसभो िह सतां सः॥ ७६ ॥िनसग वरिधयोऽिप जीवा यिमानोदरका इवासन ्।न िनब लं ािप बली बबाध े िहनि िहंसां िह महायोगः॥ ७७ ॥िमथरि हरीभशावा महीयतऽेिहं नकुलः कुलीनः।माजा रकाः सहजािनवाखनू ् सलंालयि िशरोधनुानाः॥ ७८ ॥कदािप दाहो न ददाह दावं यनेः कदािच लाव लावम ्।िशखी स सप सषुाव शावं िताः समऽेाष तपोऽनभुावम ्॥ ७९ ॥िनरािमषोऽभूिररदाो हिरज हौ ाकृतचापल।कालेयपौीयमगा पवू ः ाभिन ं चापरोऽयासीत ्॥ ८० ॥ऋाः पृेबलानषृीानारो तीरं नयि वाराम ्।मका तकरावलान ् संापयि िवधानिवाः॥ ८१ ॥एविंवधारयमसौ शरयं मनिनां वदेिवदां वरेयः।ाोऽथ रामो मनजुािभरामो ां मनो वदे इवाबोधः॥ ८२ ॥तमाजं विृजनापहारं हारं हराबधुोपहारम ्।ददश पुं जमदिराराैानरं तयू िमवादहेम ्॥ ८३ ॥ां महो मिूत मदषे िकं वा आहो अयं वीररसः शरीरी।पुीभवा सकृुतं भगृणूािमतीित लोकैः पिरतमाणम ्॥ ८४ ॥वहमािपजटािवलासं मूा िपुं िनिटलकाशम ्।उषोिदनशेोरमाधवासमुसिमवािराजम ् ॥ ८५ ॥नवीनराजीवशोरभीं वरैतं तजे इवोजृम ्।फुपाथोजमखुितीिजािलमुिजराराभम ् ॥ ८६ ॥आसयं हिरसितासं े धम ुहां शोिणतपानगृमु ्।महेवािमतकोिटतीधारं िजिहनं कुठारम ्॥ ८७ ॥िबतं तणूयगुं सचापं शरं शरारयभवतापम ्।साािमकं ामसखुािमंु मतू यथा वीररसं िवम ्॥ ८८ ॥आजानसुलंितपीनबां ुगोिनिधजराम ्।िवािवनीतं किलतोपवीतं गणुःै परीतं िुतगीतगीतम ्॥ ८९ ॥

२७

Page 37: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

आषाढदडं िथतं चडं कमडं मौिजन े दधानम ्।पिवयं चरणारिविवासतोऽरयमदशोभम ्॥ ९० ॥तमागतं भाग ववशंदीपं सवुिण न ं वी वटंु समीपम ्।गहृी गहृीताजुनेनीरपादा उानिमयषे तातः॥ ९१ ॥तावमाल पदारिवाहाहृानुहशीलवृम ्।रामः िपतःु मेपयोिधमः पाथोजपादपदं पदे े॥ ९२ ॥िपता िह िवो िचरापतें गरुोःकुलेताशरीरयिम ्।गृ तं ापरपमीशमाानिमवाप मोदम ्॥ ९३ ॥तं वमानो िवगतािभमानः पनुः पनुः पादपयोजयुमम ्।िजन ् जघुुिजहाद गहेे मोदं गतो र इवारः॥ ९४ ॥स रणेकुायाः पदपरणे ुं दधार मूा िनजकामधनेमु ्।समकाणकरं वदि मातबु ुधाः पादपयोजपाशंमु ्॥ ९५ ॥तं पादमलेू णममभ मुा दोा पिरषजे सा।वृजकोनीरःै कादिनीवािभववष शलैम ्॥ ९६ ॥तं वीमाणाकुलाकुलाी पुं िचरावै ततप ती।सुाव तीनपयोदयुमं ं िवव लतावतारम ्॥ ९७ ॥बूं िमािण तपिन माििला भगृवुशंकेतःु।ोरःै िवनीतवाःै शशीव तापं स जहार सौरम ्॥ ९८ ॥

एवं िनवृ शिशमौिलपदारिवािव वदेिविधना च गुपसिम ्।स चय मथ निैकमाजषुाणो रामपोधनजनान ् रमयाभवू॥ ९९ ॥शुषूणने जननीजनकौिवां ाायतो तबलेन मनःकुवगेान ्।सने स िभवुन ं जनतां चिरिैम ािण ववुचसवै िजगाय जैः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ः िय ै ािवरामभाचाय णीत े सिुधयां तरुीयः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे समावत न ं नाम चतथु ः सग ः।

२८

Page 38: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

पमः सग ः

समधीतसमवायो भवतो िवभवाय भाग वः।िपतरुाम एव सवंसन ् शशुभु े सिणनीव सिणः॥ १ ॥वनमलूफलेन वत यसवुिृं स िनवृसौरतः।चकमे न कदािप कािमन िवषवीिमव सोमपानकृत ्॥ २ ॥मदनोऽमदनोऽथ िनियः समभू िजतािखलेिये।न तषुऽेिप तषुारसारता बले ाबले महानले॥ ३ ॥अनवुासरमवे मातरं िपतरं ैिरतरैततूषुत ्।इयमवे सतु पुता यिद मातािपततृोषणं ततः॥ ४ ॥अपराननपे दती सतुवाममनुवै जमतःु।शतयमखुषे ु सिप घहािदितकयपािवव॥ ५ ॥अथ वी िवहीनिवमं समवाािखलशासदम ्।गुणा िहतं सन े िवगतालानिमवभेशावकम ्॥ ६ ॥घनसारतषुारचमोिगिरशाििुतिनकिवम ् ।धतृजटूजटंिडतशरद हरमीिमव॥ ७ ॥उदयेसमामुसं नवराजीवशं िषृशम ्।सकुपोलिवलोलकुडलं तणााधरपवाितम ्॥ ८ ॥वषृभासंमखिडततं दरकठं िशितकठरातया।वरसवुण मालया िवलससममालया॥ ९ ॥परश ुं पषं लसुषं वरतणूीसशरौसकुाम ुकम ्।नन ु वीररस दीिपनो दधतं मिूत मतो िवभावकान ्॥ १० ॥तमनातपमातपापहं तपसा दीििमवाकमुगमु ्।जमदिरभाषताजं वचनं वािमवरं स वलः॥ ११ ॥नन ु राम ममवै भतूयऽेजनयां मम रणेकुा िया।तुमतुकम कं यतुं यशसा पणू िमवोडुपं गणुःै॥ १२ ॥कृतकृमभृूगोः कुलं भवता भायवता धनुता।हिरणा बिलबकािरणा शिुच मारीचिमवामयम ्॥ १३ ॥अधनुा तव ढयौवनं वपरुा गिृहणीहमम ्।वनजातसमुं मधुतसलुभं िदिमवासौरभम ्॥ १४ ॥

Page 39: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पमः सग ः - िपाापालनम ्

ततीसलुभोऽिप चकैलो िवटपी चिेिपनऽेि माधवे।िकम ु त िवशालशाखया िवधरुवे िवधोिव शाखया॥ १५ ॥िकम ु तने पनुः पयोिधना यदमुािप तटे िपपासवः।िकम ु चमसा कुमधेसा यिदमं न शृित कैरवी॥ १६ ॥नववािष कमदुं मुय पतेा चपला न चुित।निह त समता तदा िवरसं तिसतं तषृ े स े॥ १७ ॥तदहं िह भवमाजं यिते िययवै योिजतमु ्।ुिहणो मितमािनवाजुो िनरमीवं िशवया सदािशवम ्॥ १८ ॥इित तातवचोऽिप शीतलं न सतुा सखुाय विण नः।िहमखडमहो िवधुतुं िकम ु कते भवाय वाभ ुवः॥ १९ ॥िवषसाद तदिैयो गणः चचालािप कुशासनादसौ।समी दवािमुणं भयिवो नन ु गोजो यथा॥ २० ॥िवललाप स बागदं सिशराडमपारवदेनः।िथतः समी वागरुां परुतवे कुरशावकः॥ २१ ॥िनजगाद गदाभतृऽशको िवमनाः ं िपतरं तोषयन ्।पिरपी पदाजुं िपतःु पयेकवोवािरिभः॥ २२ ॥कतम ममागसः िपतिव िहतं दडिवधानमीशम ्।यदहं धतृतलूधम को दहनं दारमयं विेशतः॥ २३ ॥यिद चेमभीिता जा नन ु दारहणं तदा वरम ्।िनरपेसतु योिगनो िवपदे ािल पािणपीडनम ्॥ २४ ॥ितसिहणीजः कृत े यदिधुया समं िवः।पनुरवे च सिपाितन े त तं गरतोऽिप गिहतम ्॥ २५ ॥िुधत यदवे भोजनं चये ादकृत े सदे।तिददं िवगतधु वै रचयाश ु िवनाशभिूमकाम ्॥ २६ ॥तदहं सिुनरमथो िवहताशषेिवकारशावः।यतये िनसौरतो िवरतो लोकिममं शािसतमु ्॥ २७ ॥वसधुवै कुटुकं कं यिददं भारतसृंतीरणम ्।यते नसुत ुमवे तदलं मे पिरवारसहःै॥ २८ ॥पिरवारयतीशभितः पिरतो जीवमसौ वणृोित यत ्।पिरवार इतीय त े ततः पिरवारामतो िनवारय े॥ २९ ॥

३०

Page 40: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पमः सग ः - िपाापालनम ्

तदहं पिरवारपतो िनतरां र इवापकम ्।यते जगदवे सिेवत ुं भिवता भारतभिूमभषूणम ्॥ ३० ॥िनजपुकलपोषणे सततं सिधयः कुटुिनः।जगतीजनतापमोचन े िकम ु दःु णमकेममी॥ ३१ ॥न परोपकृतःे समं िचिुतिभः पुयमगािद किहिचत ्।न परापकृते तुता सह केनािप यदनेसा तुा॥ ३२ ॥किठनं पिरवारबनं रपोहं नन ु योिगनामिप।अहमबलो न च मो भगवन ् भमतः पलाियतः॥ ३३ ॥निह िवशरीरमुमं घटत े ुकभोगभुये।तपस े तकृकमण े परतः े सखुाय शाये॥ ३४ ॥िवधाय तपो महिधी रचयामास मदुा महीसरुान ्।िपतदृवेिवतृय े तुःे पिरराथ मधोजाय े॥ ३५ ॥तिददं िजदहेमिमं न वयं मयं दधीमिह।िवषयान ् पिरभोुमािवलान ् समभीालिव जामिप॥ ३६ ॥मखुततरुतमु ुखो रचिया िजिमपैत।यदसौ मखुविजािज तःै सकलाािन जनािनवावत ु॥ ३७ ॥िजवय समाजसटो घटते रािवपिनुय े।तमहं पिरपालयन ् िपतः सशं ाकुल वत य े॥ ३८ ॥सततं परःखःिखतं परसौे सिुख यृगोः कुलम ्।अत एव भगृोः पदं गदी िनजवदधामादरात ्॥ ३९ ॥न मया जनपावनी तनःू सखुभोगाय भवे िनयोते।िकम ु कामगवी िवनते िवषवापाय हले कदाचन॥ ४० ॥इित पुवचोऽमतृोपमं जमदिज नकोऽथ शुवुान ्।चचुु तदीयमाननं तनयं मेभरणे सजे॥ ४१ ॥जय राम जय ििवम जय जतेः सुरासदं रम ्।इित दवेगणाः तुवुःु कुसमुैािभिवकीय नानःै॥ ४२ ॥अिप दवेवधवूथका ननतृु भयः णिेदरे।जगतजु गदीकीत न ं मदुा नारदतुु तदा॥ ४३ ॥अथ किहिचदरऽेरे िविहत े चािुदतऽेणऽेणे।िमिहरणे िवनािशतऽेधरे ितिमरे सखुरखेगाकरे॥ ४४ ॥

३१

Page 41: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पमः सग ः - िपाापालनम ्

मलयाचलममाता चिलतास ु ततीतितिप।मरीमखुरीकृतेणं िशिशरे सिकरे ुमािजरे॥ ४५ ॥शिुचवदेिवशारदऽेरदे ितभाभािवतभशारदे।वटुवय गणे गतमं िनगदतुसिंहतामम ्॥ ४६ ॥िचदाितबिहषां सतां रववतां िजनाम ्।हिवरवे मुः जुतां िवमले तृित जातवदेिस॥ ४७ ॥हिररिमिवनीतिनया कमिला ितया सभािजते।अिलबाललसलालदै ियत े ो रवािववागते॥ ४८ ॥िनजकरःै शनःै शनःै कलकडूितिवधािवशारदे।पिरबोधयित नागर नगराजोपगमे कुरमे॥ ४९ ॥पिरवी िवभातभािममां कृतशौचा जमदिगिेहनी।सिललाहरणाय हिष ता वनतीरं नन ु रणेकुा गता॥ ५० ॥सहसा सिललािके गणनै न ु गववरो वराहया।ियया स शशीव िचया िवहरंिरथो यत॥ ५१ ॥सकुुमारिकशोरसुरो दरकठः कलकठबरुः।कमलायतलोचनो यवुा यवुतीनां हृणीयिवहः॥ ५२ ॥मृहासिवलासलीलया वरया वभया वरािच तः।कृतबािवतानकठकः सकरीवाितसरणेकुः॥ ५३ ॥जमदिवधरूवे तं चिकता िचरथहृावती।सरजाः समभदूिसगुा बलाषाढगता नदीव सा॥ ५४ ॥अबधुा बबुधु े न हावन शिुचवलेामिप रणेकुा तदा।अितढमनोभवो मितं पिरमृाित करीव कामलीम ्॥ ५५ ॥अिभ सा िनवत त े वन ं दधती िचरथ े मनोरथम ्।सघटाुपिता पितं गजगाधाजलेव पली॥ ५६ ॥जमदिरवे भािमन चिलतां िपलविकािमव।दियतािधिनदानमसा मगृयामास मगृरैजय कृत ्॥ ५७ ॥िणधाय िववदे वृिवियतां िचरथहृावतीम ्।मगधिेव जुकका न पिरिुमयं मयोिचता॥ ५८ ॥यिद चेिररतािमयं महत े ाि दया तदनेस े।िनजबालतािप ककटी कुजा भबलेव भिूषता॥ ५९ ॥

३२

Page 42: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पमः सग ः - िपाापालनम ्

अथवा िणहतािमयं तदलं ीवधपातकं महत ्।इित िनण यमढूधीम ुिनलप सधमतां ययौ॥ ६० ॥मनसा पिरभा भािमनीभयमाश भवाय भावकुः।न ययौ पिरिनयं तदा िवजगह िविधमवे िवितः॥ ६१ ॥िकम ु दवै िवचिेतं या िवषमं दीनदयने दाणम ्।यिददं मम मिरं शभुं िनिमषाधन च मरीकृतम ्॥ ६२ ॥िशिरषं िशरसा न धािरतं कुिलशनेाथ तदवे टितम ्।शिुचशारदचचिकां यिततं ासियत ुं िवधुदुम ्॥ ६३ ॥कुलटा िकमभुूलाना कुलकािः कुिलकाियता कथम ्।िकम ु तुतरगया िविधयोगािदह कमनािशतम ्॥ ६४ ॥मधरुा मम मिरिेरा मधरुा ममुणृालमेरा।िवधरुा ियते कथं िवध े मधरुाका िवधरुा िवधोिरव॥ ६५ ॥जिनता जिनका जगतजे ननी जजुरामयिदः।नन ु िचरथहृा कथं ितरणेमु म रणेकुाभवत ्॥ ६६ ॥यिद चेिररये गहृे गिृहण ां कृतिकिषामिप।जनवादिवषाननदा दशेे कुलनाकुलं णात ्॥ ६७ ॥निह हातिुममां समुहे िनजजाया िवधःु सधुािमव।पिरहाय तन ुं सखुं वसिेम ु दहेी िनपायोऽबलः॥ ६८ ॥िणधाय िचरं िचरनं िचदिचा िविशमयम ्।जमदिरन ु मते वरमा वधमवे जीवनात ्॥ ६९ ॥यिद चेिरराहिेतना पिरकृिेल रणेकुािशरः।विृजनाण वमुरिेदयं ितनौकेव िनरायाबला॥ ७० ॥हिररवे समदिेहनां तृमाोऽघिवनाशन े भःु।पणे रिवरवे व ै ममसो नेशतािन िन वः॥ ७१ ॥हिरहिेतिवधतूकषा िवरजा मां समपुतै ु रणेकुा।गिलताघिशलेव गौतमं रघनुाथािरजोिभरेित॥ ७२ ॥तिदमां हिरणवै घातय े िपतभृावने िनिदय सातम ्।तदनरम शासनं िशरसा िबदहं िनराहः॥ ७३ ॥मिुनवय इित व वै िनजपुितयं समािदशत ्।जननीमिसत ुं न त े िपतःु सनकाा इव मिेनरे वचः॥ ७४ ॥

३३

Page 43: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पमः सग ः - िपाापालनम ्

अथ वी तरुीयमौरसं स तरुीयाशंकलं कलािपनम ्।जमदिरभाषतादराितजीमतूगभीरया िगरा॥ ७५ ॥जिह पु िनजा मातरं सह बिुतयने गिहताम ्।कुठारकठोरनिेमना गजशावो निलनीिमवािलनीम ्॥ ७६ ॥जननी जननी न तऽेजन जननीयं समभूहनैसाम ्।जननीरजलेशविज ता जननीरागकरीव भीसिरत ्॥ ७७ ॥ वयं भगृवो वशीराः न ु चषैा िववशा मनोभवुः।िवषविकया सरुुमो िवषमं सिमतोऽयोिनना॥ ७८ ॥ न ु म े जननीह कौिशकी पनुभगपरा िह रणेकुा।िवमलामथ जाव कथं सभं भषूयतां च कासिरत ्॥ ७९ ॥तदलं दयया दयािनध े मम वाादथ हतािमयम ्।इदमवे िह तवं भवेिह धम तव ितमः॥ ८० ॥िपतवृाचमसौ िवशुवुा बभवूासुमातुाकः।मम शगुधुौ बधुो िवललापारगदं सतुः॥ ८१ ॥भगवन ् िकिमदं िवधाते कलाशंने मया दाणम ्।मनजुो मनजुादवयं जनन ां िणहमुुतः॥ ८२ ॥तिददं मम कम कुितं जगदतेपकीत येिद।तदलं भगृरुामसिना वतारणे िनरथ केन मे॥ ८३ ॥अवतारफलं जगबु ुधा जगतीमानवमािशणम ्।तदहं हतमातकृः खलः िकम ु लोकं पिरिशये िवध े॥ ८४ ॥जठरऽेजनमतेमभ कं जननी या नवमासमगात ्।दधती सहते वदेनां िकम ु हां कुकृतपाशवः॥ ८५ ॥तिदमां निह हमुुहे िुतिसां थमां दवेताम ्।िनजमातरमािवलामिप िपतरं चाननुयािम यतः॥ ८६ ॥अथवा मम नाि षणं िपतरुाा परमा मता मम।न िह त वचोऽितलित ुं िनजवलेािमव वािरिधः मे॥ ८७ ॥अथ पिगणुािधका तृा जननी चिेततृो महिष िभः।तिदमां सभं िह मां कथं जनको ासियत ुं िनयुवान ्॥ ८८ ॥तिदमां कृतशािनयो न हिनािम िनजां िह मातरम ्।नन ु वदेिवकमकृििशराः कः सखुमावसेगत ्॥ ८९ ॥

३४

Page 44: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पमः सग ः - िपाापालनम ्

अथवा मम तिकतं वथृा िपतरुाा पिरपातां मया।स त ु विे रहमयं न िह मे ादथ धम िववः॥ ९० ॥इित िनितधीरथावान ् भगृरुामः कुठारनिेमना।चतरुतरुोऽिप मधू तो िवकलान ् िवकलोऽकलोऽकरोत ्॥ ९१ ॥तदपवू ममु कम व ै शशसंमु ुनय दवेता।ववषृःु कुसमुािन चाता भगृरुामो िवमना इवाभवत ्॥ ९२ ॥अथ वी िपतािप िवितः पलुकाः शशसं पुकम ्।पिरषज एनमादरायनाि िसषचे भाविवत ्॥ ९३ ॥

वरैछयामास तं भाग वें िपता ीितमान ् कम णा तने सनूोः।स व े हतानां पनुजवदान ं वधािृतं हीरः कौतकुाः॥ ९४ ॥तथािवोचिता ीतिचः सुोिताे यथा लसाः।पनुः पवू ववृौ वृा िविचं चिरं िह लोकोराणाम ्॥ ९५ ॥एतिं िचकीतिरं मायामतूः सौमासीः।गायं गायं िनज राणां वधूः सौमं सौमनं च चेः॥ ९६ ॥

सा रणेकुा परशरुामपरधादधािखलाशभुिनरशरीररणेःु।रजे े रजोरिहतराजतशोभा ातवे गासिलले ससतुा करणेःु॥ ९७ ॥तां तातामरसपादतलां तरी ीा ननाम नमनीयशभुाकािम ्।ातॄदुा णितववुचोऽिभराम ै रामो िवनीतचिरत ै रमयाभवू॥ ९८ ॥

िपतु पिरतोषणं जनिनजीवदान ं तथा िवमभुयं िमथो िमिहररािसं यथा।िवधाय परमेरो िवबधुवृवीगणािभगीतिवदाविलिव जयते भगृणूां वरः॥ ९९ ॥िपता तुः पुा पनुरिप च माता शिुचतया लसाणाणा िवरजवपषुो ातर इमे।िवं यव यगुपदिवं तदभवभोरषेोऽनो भगृकुुलपतभेा ित मिहमा॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।बाणोऽु सग ः किवरामभाचाय णीत े जगतां िय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे िपाापालनं नाम पमः सग ः।

३५

Page 45: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

षः सग ः

इं िपतःु ीितकरिरमैा तःु पिराणकर पापात ्।स दहेलीदीप इवोिदीप े बाारीभृ गवुशंदीपः॥ १ ॥गरुोः िपतमुा तरुसौ भा वाानरुा चरणसा।आयय ीिनव तोषिया िजगाय जैिरतिैलोकीम ्॥ २ ॥स चारी िनजधमचारी कमचारी च न चािभचारी।चारी सतां चतेिस नाितचारी स चापचारी स न चापचारी॥ ३ ॥िनररायोऽसदरायो धनःुसहायो मिहतोगायः।सदा िनरािवधवायो िनवायो लिसतोऽनपायः॥ ४ ॥िकालसो िविहतािहोः िशखोपवीती िनतरामधीती।तुौ तुौ विैदककणपरूो मायािवरो चे चाः॥ ५ ॥वन े वसन ् ाणवासवोऽयं षडवदेािुधपारा।कमणां ौिभदासां सानिचः समुनाकार॥ ६ ॥या सदा ौतमहामखानां महातनूायजता जिवः।यं वषारमखाकोऽिप वत त े लौिककसहाथ म ्॥ ७ ॥ाायतः ािप न स मः ातःसमारािधतजातवदेाः।घनापाठ घनरणे स सिंहतां समयाभवू॥ ८ ॥अािपपीतपदारिवपरागमारिमिलभतूान ् ।मनुीबालाितरां कृपाः साां वदेांतरुतथु ः॥ ९ ॥िददशे सिदिचििशातैं गततैमखडबोधम ्।ताणः सवेकसेभावं वं भवािेव गतवानाम ्॥ १० ॥जहार सव उदारभावो दोषानदोषो धतृशािपोषः।इं तुाराधनतरोऽसौ ा िवभां सनयाभवू॥ ११ ॥अनकेराजसतुानिनािरागसो ाणपादिनान ्।स पाठयामास धनरूहं िवा िह िवकैवशा शा॥ १२ ॥िषो नवै नपृान ् स सहेे सपौषयेानिप भाग वेः।एकोऽसादमनागान ् िहनि िसहंः कुतकुाणने॥ १३ ॥अथकैदाय मनुीन ् यतीान ् वटून ् गहृानिप वानान ्।स ाणान ् ाणवशंवाधिव धिुव तन ् पिरतः मोदम ्॥ १४ ॥

Page 46: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

सू पूान ् स यथोपचारःै सा चासा िनजानकूुलान ्।िजावलीतममोऽसौ सधुािमवेिग रमुगार॥ १५ ॥णुमते े मनुयो यतीा वखैानसाया बटवो गहृाः।वचो मम ोमनोऽिभरामं िवपिरामं पिरणामरामम ्॥ १६ ॥वयं िवराजो मखुतः सृा जगिभू ै िविधना िवसृाः।भयू वदेिैव िहता िविशाः पनुः समाजने नताः सिुशाः॥ १७ ॥तद दाियमथोराणां महवृं णतु िजेाः।वोढुं कथं शथ भिूरभारं हंसा इवासंषे ु च मर॥ १८ ॥न जमाािजधम पां भवमे तुाः ियतां यः।न िसहंपुोऽिप गालसो गजेगडं सभं िभनि॥ १९ ॥न जमाणे िह काय िसिरपेत े कम समुयोऽिप।सबुीजमालािप मदृमुुा भःु रोहाय िकमर॥ २० ॥पजूाहतां यिप िवपां िजासतूो लभतऽेनवाम ्।तपःतुाां रिहतथािप ः कराािमव ना न भाित॥ २१ ॥तपः तुं योिनिरित यं व ै िजहते ुं वदि सः।नाामतृ े भाित जनिुज ाणामु तनिूरवाम ्॥ २२ ॥एतावतालं निह वभैवने िजिस ै ियतां यासः।न विजातोऽिप िह धमूरािशहिवभ ुजो व ै समतामपुिैत॥ २३ ॥न वािरजातोऽिप जडो जलौका धे िवभां कामिप वािरज।न िसजुातािप च शिुरीयादं हरवे िस िसजुवे॥ २४ ॥परोपकारः ससुमाजसवेा िनःाथ वृा िवकलापोषः।ततपशरीरयििव ो िवपिगवमिेत॥ २५ ॥िवं शसंि तपःधान ं तपोिवहीन िवगहयि।राकेशमीे िकल जीवलोकः कुगतं नाच ित चिबम ्॥ २६ ॥अनाशकेन तचय या वा यैपोिभम निस िज।जागित व ै िविवभुावििभः समीरिैरव ना िवभात े॥ २७ ॥तुं धन ं ाणपुवानां तुािहीनाः पशवुिभाि।तुं न हातमहो िजेाः ाणःै परं ािमदं सदवै॥ २८ ॥िकं कामपणे मनोहरणे मािथना वा चलयौवनने।िवािवहीनो न िवभाित िवः सहरिमः इव कािहीनः॥ २९ ॥

३७

Page 47: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

वण वा िवगतानवा वदेाना सा न ु मयवै सृा।एतां िजहासन ् निह शािमिेत दते म े िकल कोपवौ॥ ३० ॥न कमणा सा िकल जनवै तथा िह यायािपलुानवाम ्।जािप तवू शरीरकम फलानगुं राजित जीवलोके॥ ३१ ॥लाभाय जाितन त ु जाितवादो वणा िभमानोऽिप लसिषादः।सिुनिव वादो िवलससादः सनातनो विैदकधम एकः॥ ३२ ॥को नाम जीवदेनपे धम जीविंलोां धतृधम वमा ।धम ः जा धारयित सः मवे पापमणे मोऽयम ्॥ ३३ ॥लोके न चेािद धम एष भाया भिगोरथ का िभदा ात ्।ायते कः कलतािमवाां पापाशोमा नवताममोघः॥ ३४ ॥तायं धम िवदां विरा िवा िदशमेाभयमवे िनम ्।भतूे आत उदारसा एतिजानां िह महिजम ्॥ ३५ ॥एवं समाा समानुीानाम रामः िपतराविनौ।जगरयोऽिप सतां शरयमरयमागािविववासम ्॥ ३६ ॥िविवमााय महानभुावो रामो रमानाथसमभावः।भाविसं ितसविसं िविचयामास िनजं पम ्॥ ३७ ॥कैलासनीकाशिनसग गौरं गौरीपितािथ तपादपम ्।पािच तं साभरणं सं समाकाशिमव जुम ्॥ ३८ ॥वकुैठवासं धतृचहासं लीिनवासं ितकोिटदासम ्।अनचडाशंसुमकाशं िवभभािमतयापाशम ्॥ ३९ ॥कौमोदकीकरुथाकलसतबुा धकबािधबाम ् ।िकरीटकेयरूिवभषूणां ीवलं दनजुेराम ्॥ ४० ॥िवचारयामास पनुम नी कालो मया थ िमयानयािप।साकेतनाथने यदथ मुा सिेषतः काय मकािर तो॥ ४१ ॥वीया ितरकेातदुिंलोक बभ ित सिप कात वीय ः।फणीव सािदतधपानो दानीव दने करी मः॥ ४२ ॥कथं िनहां तमसहीपं न पवू मवेामणं वरं म े।मतृऽेिप सप िुटता न यिय दा तदा ािबधुःै शा॥ ४३ ॥या मया ना िवचारणीयं िवधाते सव मसौ खरािरः।अहं तदशंः स ममाि चाशंी हं लघीयान ् स ममावतारी॥ ४४ ॥

३८

Page 48: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

इित वािमतवीय शाली माली पटुा णवािटकानाम ्।राम े समिप तिचवृी रामायोऽयं िवचचार रामः॥ ४५ ॥गते िविवं भगृवुशंकेतौ हरीया िेरतकालचः।रामाशरयं जमदरयं राजा सहाज ुन आजगाम॥ ४६ ॥मािहतीनायकमासैं ाागतं तं सबलं सभाय म ्।मदुा महिष दधारुा सुागतं िसिबला िह सः॥ ४७ ॥तां वी राजािखलकामधने ुं सरुासरुािथ तपादरणेमु ्।त ै स भपूः हृयाभवू नाित लोभो िह सतोऽिप धयै म ्॥ ४८ ॥उवाच राजा जमदिमीं सयं वामनवीय ः।दीयतां म े िकल कामधनेःु तृो महीपो िह सरुभोगी॥ ४९ ॥तपिनो धयै धना भवो वसु कामं िविपन े शााः।वयं नपृा वः पिरपालयमे भोगःै िकमिेभभ वतां सतां भोः॥ ५० ॥इित वुं नपृमाह िवो नें या हहैयराज वाम ्।गां नवै दाािम महीपत े त े वदेािवािमव नािकाय॥ ५१ ॥न चोहे हातिुममामिनां हिवहं कामहं कीयाम ्।कदािप गां गािमव गोपत े ं कीित यशीव सधुां शशीव॥ ५२ ॥मािहत ग समं मिहा िवषीद मा भपू मिय सीद।मा कामधे ै हृय मोघं ाये ा इवापुयः॥ ५३ ॥उवाच तं हहैयवशंविम ुन े नमािम भव सः।दिेह मे सित कामधने ुं षाशंभोगी भवतीह राजा॥ ५४ ॥धनािरयान ु रकोटेमा िणमुागजमौिकेः।भमूिेलोा अिप चािधपानु े सः ितय धनेमु ्॥ ५५ ॥इं वुाणं जमदिराह गोिवयं नो नपृत े कुम ः।तथाकृत े ौरसककानां पाप ं शृेामिप िवय॥ ५६ ॥इुववे स कात वीय ः सााहाकालमय च धनेमु ्।बलाहारामरराजलोकगव गवाशो दतीिमवाः॥ ५७ ॥अथागत कुठारपािणवामं शोकसमुमम ्।शूं सरुा सधुया िवहीन ं गतियं चिमवाितदीनम ्॥ ५८ ॥िनश तालमखुारुमदुमुं िवषसाद रामः।स नेनीरं िपतरं िनरी ोधातीकारवशो बभवू॥ ५९ ॥

३९

Page 49: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

अहो इयं ाणवशंपीडा ीडां ममोादयित कामम ्।यीमदाा गतलोकलाः सारतान ् िववरांदुि॥ ६० ॥तं दडियािम चडदडो मनुरेवोितचडचडः।िनवा पया चलुठारधारानुा हहैयधमूकेतमु ्॥ ६१ ॥याव पाि मदीयबाणाः करं यिुध हहैय।तावलं नो न च भोगिना राम चषैा परमा िता॥ ६२ ॥िनहकुामो यिुध कात वीय कृतणामो जननीिपतृाम ्।गहृीतशो धतृववो मािहतीमवे जगाम रामः॥ ६३ ॥इित वथ भाग वेे सायो वीररसः बुः।जावोाहमहामहाितरभाितदहेयिः ॥ ६४ ॥सतेर महाभजु भजुः पुोर भजुवय ः।भजुभोगोपमससारो भजुपय बलचारः॥ ६५ ॥रोध रोिचिुशलीमखुानां स परे िनज रलोभनीयाम ्।मािहत तां मिहषीिमवाां पलायमानां जरसा जरीम ्॥ ६६ ॥िवदारियिव हहैयानां णमिसमशिम ्।स शशािमतकोिटघोरं टारयामास धनःु कठोरम ्॥ ६७ ॥शरणे सशेिमहािददीन ् रा े िचपे िविववणा म ्।पी स पीिमव कालत सहबाहोः करयोः करे॥ ६८ ॥रे राजमािनन ् िितभुल यामधने ुं िवजनादरयात ्।िवमाय वृं िपतरं मदीयं ाः परुोडाशिमवाजहथ ॥ ६९ ॥िकं त े कृतं तशं कुल मवेापहरि भपूाः।यदवेः िकल कात वीय िमावादं िममं िबभिष ॥ ७० ॥िधिधव ाणभिमतेां धम िजन ् कुलावमािनन ्।िवकसे ं िनजवीय मवे राजवशंापसदः स िमा॥ ७१ ॥ां दडियन ् समपुागतोऽहं करालकीनाश इवोदडः।ाहवं दिेह मिहतीश नाो िजोऽहं िकल दिणाथ॥ ७२ ॥िनश चतैृगरुामपं राजा लसािजगजो ययुुःु।दोषां सहणे िववृदोषो दोषाकरो रािमवागत ्॥ ७३ ॥ददश रामं रणरमे कालं करालं िमवायम ्।िवना पदाणिशरमारादलातचं तिमवोतम ्॥ ७४ ॥

४०

Page 50: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

कुठारपािणं मगृराजसं ोधोलिवशालनेम ्।रथादवातीय सहबामज ुनछिधया ववे॥ ७५ ॥धोऽिस भो युरसकैगृो सवंिध तं िवकुलं यवै।सुागतं त े भगृवुशंकेतो दं मया रणं घट॥ ७६ ॥

ततः वृमारोषकोषयोः सतोषयोिव युमतुं चडचडमुतम ्।तडडडडतिकाशतभाुरुिलमालया िवचडदीिधित॥ ७७ ॥रथामसािदमरुमनािदमररमािदमिवीरवािदमत ् ।वृवीय वाडवं गशलाघवं िससैपाटवं करालकालताडवम ्॥ ७८ ॥इतो िनरसमो िवधतूिविवमो गतमः पिरमन ् भगृूमः राजते।ततोऽदैसैसायंगुीनशिसज नः स दसृपाज नः सहबारज ुनः॥ ७९ ॥वीरवािजमशमनसलमुसहबासैघोरसागरम ् ।अजाशंकतीशवासिुकम हाबलो रसोलो भयानलो मम राममरः॥ ८० ॥िचिरोिवखडनं िचबकृनं िचदािदठनं िचवीरतज नम ्।भनो यथा घनं िवधयू शावं बलं चडचडिवहो जगज रामकेशरी॥ ८१ ॥

एवं हतऽेिखलबले बिलबिबिुधावतारवपषुा रणककशने।ुमपपतलभो यथािं ाचापशतकोऽथ सहबाः॥ ८२ ॥तं पकाम ुकशतिेरतभीमविालालिखिनशातशरािलजालःै।जैं जजाल जलदो जलजाय ें मुत िमव सयंित कात वीय ः॥ ८३ ॥स ीकोिटशतभानसुमभावापातुािशरमवे शीम ्।भीचकार िरपबुाणचयं णने ीरामनाम जपतािमव पातकािन॥ ८४ ॥पाज शमथ हहैयराजमंु यावणं दमियत ुं दहन ं यते े।तावृगूमसमीरसमीरशं मोघीचकार िकमनबल िचम ्॥ ८५ ॥ुोऽज ुनो धनिुष पाव तशमुं यावध े िविहतपव तभिूरवष म ्।वातः सपिद वधरानजुाशंो धलूीचकार धतृशावनेधिूलः॥ ८६ ॥ोऽज ुनः परशरुामिजघासंया व ै यावध े धनिुष पाशपुतामुम ्।तावृगूमयोिजतभीमशे नारायणे समलयदतीव िचम ्॥ ८७ ॥ताध ु साध ु मनुयो िवबधुा चुः शसं ईचिरतं भगृवुशंकेतोः।नेिदवो िवबधुभयदान कीित जगमु ुिदतिकुषाः सगुा॥ ८८ ॥शििशलूमथ चपरधाा राम े िवमनसा सभं युाः।सव तदवै िवफला हतशिकाे िं बभवूिुरव मनोरथा॥ ८९ ॥

४१

Page 51: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

भयूो भावयदयं मनसा मनी सीिडतो ब मया िकल हहैयशेः।शीं िनहि खरधारपरधने ावमानहतपवू ममपापम ्॥ ९० ॥एवं वभगवान ् धतृचडचापः शीं चकत धनषुां शतकािन प।ोधाडीकृतिववकेिवलोचनं तं वीरो महारथमसौ िवरथकार॥ ९१ ॥भो रथो िविनहतारुगा सव सतूोऽिप कृिशरसा सहसा पपात।तणूािन निविशखािन तदा स भयूो मत मवे मनसा पिरिनिकाय॥ ९२ ॥यं िविविवजयी दशकरोऽिप ाभू चािभभिवत ुं धतृमुआजौ।रवेावाहपिरवत नसौबां रामो रणे गणयते न तं तणृाय॥ ९३ ॥तं हकुाममनसा भगृवुशंवय िवं धनःु सपिद समसावकाषत ्।िषां बलकालकराललोलालामयं िधितमवे करऽेहीः॥ ९४ ॥तं खपािणमिभयामराितमारां माग णगणःै स परधने।रामः सहभजुबासहमुो व काडिनकरािनव पादप॥ ९५ ॥

स हहैयपतिेशरो मकुुटकुडलां नपृा-िभषकेजलिबिभिव लिसतं थुलम ्।कठोरतमनिेमना परशनुा पितो िदशांचकत कृितनां वरो बिलिमवािदशन ् भाग वः॥ ९६ ॥धनःुगुिभमेरे भगृपुकोपवैानरेरणाणसचुरे सभुटराववदेरे।शराितमनोहरे नपृितकासागरेसहभजुमरे पशिुमवाजहुोाग वः॥ ९७ ॥

दवेा ा ववषृरुनघं पािरजातसनू ैरजे े राजा िचततमसामोषधीनािमवासौ।मािहाः सह िनववतृ े कामधेा महाािपारयं पथृलुचिरतः िकरगैतकीित ः॥ ९८ ॥हा सयंित भसूरुुहमसौ भपू ं सहाज ुन ंकृा दाणदवेिवयकरं साममुणम ्।िदं ाणवशंिवतुयशो लोकयं गापयन ्िपोोषकरिरं िवजयते वीरती भाग वः॥ ९९ ॥

४२

Page 52: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षः सग ः - सहाज ुनवधः

इित भगृपुितहा रामः सहभजुं रण ेसरुिभसरुिभवरो धीरो धरासरुभषूणम ्।सरुमिुनगणोीतः ीतः िपतःु पदपजंरणरसलसूा ेाशृधपुतः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।षु सग ः किवरामभाचाय णीत े भवतािय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे सहाज ुनवधो नाम षः सग ः।

४३

Page 53: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

समः सग ः

आकय पु जयं जयिैषणो ा सहाज ुनशातनं सतुम ्।पादे पतं िणपातमुया नवैान िपता िनिन तम ्॥ १ ॥आहनैमाराणतं कृतािलं पुं पिर िपतालुोचनः।िकं त े कृतं व रमतुो िवः मासारकृितिह शते॥ २ ॥मधूा िभिष महीपतवे धः पापावहो वधादिप तृः।तं ं िवधाया मधुा िवकसे ोधो िह पाप िनदानमुते॥ ३ ॥ारयं यिप नरैयं बधुाः सोधलोभं मदनं समुगःु।ोधु ताां बलवरः तृः समवेािुलरषे ममः॥ ४ ॥ोधो िह धम रयो िरपःु ोधो गवाशो मनजुगोपतःे।ोधो महादाणरसां पितः ोधः िपशाचः िपिशताशनो नणृाम ्॥ ५ ॥त तीथा टनतो रयं पापं ुतं ालियत ुं महिस।तीथा िुभधू तसमकषो राित इवावभािस॥ ६ ॥इुवं जमदिमादराां मातरं च िणप भाग वः।तीथिचकीष न ् पदपरणेिुभीथा िन ग ुं भगवानो दध े॥ ७ ॥तीथष ु मन ् णमन ् मदुा िचानािन पयन ् मडृयं कुिचत ्।ान ् िचािप च रणेकुासतुििकूटं ससखुं समाययौ॥ ८ ॥मािकनीवािरिवधतूकषं वृावलीशीतलचडदीिधतम ्।ीिचकूटं स िनरी राघवीः सार लीलाः ितपवू किकाः॥ ९ ॥मािकनीवािरपिवकूटः ससंारपाथोिधविहकूटः।सीतशेपादािविचकूटो मापकूटं त ु िचकूटः॥ १० ॥िजगदवन हतहिरजनिनधवुन िनजवनिचिजतशतशतिवधवुन।तवरिवभविवनतसरुवरवन जयित िवरितघन इव रघवुरवन॥ ११ ॥मदनमथनसखुसदन िवधवुदन गिदतिवमलवरिवद किलकदन।शमदमिनयममिहत मिुनजनधन लसिस िवबधुमिणिरव हिरपिरजन॥ १२ ॥जनकिहतरमिहपमिप सखुयिस सखुमखुमिप शिुचसमुखु समुखुयिस।िवबधुिविपनमिप हिरसख सखयिस यितजनमखमिप समुख समुखयिस॥ १३ ॥मनिसजजवमिप सजुव िवफलयिस खलकुलरवमिप सरुव िवकलयिस।किलमलबलमिप सबलमबलयिस गिुणगणकुलमिप कुशल कुशलयिस॥ १४ ॥

Page 54: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

िवटपिनिवडिनगिडतमनिसजजव िशखिरशकलशकिलतभवपिरभव।मिुनजनभजन मिहतखगकलरव रघवुरवन मिय सकण इह भव॥ १५ ॥रघपुितगिृहिणनयनसखुनवदल हिरपदजलजरिसतिसतजलकल।सरुनरमिुनगणगिुणत सजुनबल िवफलय मम भवजमिप फलफल॥ १६ ॥सकृुतसभुगसरुवरतफल जय फिणपितरघपुितचरणिवमल जय।किलमलखलकुलकदनकुशल जय िगिरधर सखुवन नयनसफुल जय॥ १७ ॥परं िनग ुणं लीलातडागं कृपादोलताहंसकं हंसभागम ्।मदुा य रमे े िचरं रामसं सदा सादरं तं वुे िचकूटम ्॥ १८ ॥कृता पण शाला सरुै राघवाथ िकराताियतयै िदे दशे े।िगरीणां णं भिकूटं सदा सुरं तं वु े िचकूटम ्॥ १९ ॥सदा मिैथलीपादपपं शिुचं साधकानां समहूािभपम ्।हिरिुमःै सलं सुसं िविचं िचदा संय े िचकूटम ्॥ २० ॥िचणनेामदुा लामानं िचामचणे सय माणम ्।िचवेवृःै समचमान ं िवमान ं मुः सधे िचकूटम ्॥ २१ ॥यागािदतीथलसाकूटं खरि त े दवेतादाकूटम ्।िलोकेशवामारकूटं महोदारकूटं भजे िचकूटम ्॥ २२ ॥ुतं परूयं मनःकामकूटं किलाारोामकूटम ्।रमारामकूटं घनयामकूटं परं धामकूटं वणृ े िचकूटम ्॥ २३ ॥धरायाितं भागधयेकैकूटं परणो पधयेकैकूटम ्।शचुीनां शभुं नामधयेकैकूटं िचरं चतेसा िचये िचकूटम ्॥ २४ ॥िचोिगवृलैसिकूटं िचामचं नमन ् नकूटम ्।िचिैथल मडयन ् भकूटं िचता िचये चतेसा िचकूटम ्॥ २५ ॥ीरामपपदपुयपरागभागं योगीिसमिुनसिेवतिदिवभागम ्।कायमिूत मनघं तजीवरागं चतेिरं तिमह चतेय िचकूटम ्॥ २६ ॥पतूानां मितमतां िविहततानां साधनकैमनसां भिुव पािरजातम ्।दािखलेितफलं िुतशलैकेत ुं चतेिरं तिमह िचय िचकूटम ्॥ २७ ॥िचामिणं िविहतशलैतन ुं तिना ाृतिुतससुितसारभतूम ्।पतूं नतुं िगिरवरगै ुिणतं गिरा चतेिरं तिमह िचय िचकूटम ्॥ २८ ॥सरैजीलिलतपािणसरोजसें मािकनीिवमलवािरिवविध ताभम ्।ीकामदेरसमिप तसितं चतेिरं तिमह िचय िचकूटम ्॥ २९ ॥

४५

Page 55: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

नवजलधरनीलं वदेिवातलीलं िशखरमिहतसीतं पादपालीपरीतम ्।िगिरवरकमनीयं वनीयं सरुाणां किलतिविवधकूटं िचये िचकूटम ्॥ ३० ॥पयिस िनिहतभागं ानवरैाययागं पिरलसदनरुागं रामपादारागम ्।मिणिमव रमणीयं भातं भावत िथतिवमलकूटं नौिम तं िचकूटम ्॥ ३१ ॥सरुतवरवृभैा गधयें यदीयं णितिवनिमतासंगैयत े बिनःै।जनकनपृसतुाया लोचनकैािभरामं िशखरिनिहतरामं िचकूटं नतोऽि॥ ३२ ॥भवजलिनिधमीन ं पापपे िनलीन ं िवषयकिललमं वासनारािशलम ्।िनरविधिनपायं ािजतााकायं पिततमिभकमने ं ायतां िचकूटः॥ ३३ ॥

िवधातवु सृो परमरमणीयो मिणिरवचतेोजात िथतरचनाोत इव यः।िनषेः शलैानां मिुनितलकवािवनजःसदारामारामो जयित िचरो राघविगिरः॥ ३४ ॥िनधान ं िसीनां िवमलमवदान ं च तपसांिनदान ं रोगाणां िपतभवभोगकैजनषुाम ्।िनपान ं जीवानां िमिहरकरतािमततषृांिनशान ं लाणां िभिुव िगिररकेो िवजयते॥ ३५ ॥तानां तापैमिस शरणं व ै तनभुतृांतथा िजासनूां मिस िवमलं ानभवनम ्।िपपासनूां ोतः सरसमितिदं जलमयंजगां व ै शलैमिस गणुधो हिरिगरे॥ ३६ ॥अकामानां नणॄां िमव फलदः खडपरश-ुय था िवुाता मिस भवभीतःे पदजषुाम ्।िवधातवे ा िमह हिरभकेमनसांिदवेाा दवेो जयिस िनतरां राघविगरे॥ ३७ ॥िनवासो धीराणां गणुगणिवकासोऽिस सिुधयांकाशो बुीनां मिस सिुवलासो मितमताम ्।जनानां िवामो भवभयिवरामः पदजषुांसदा रामारामो िनिखलिगिरमौले िवजयस े॥ ३८ ॥

रघपुतःेपदपिवभिूषतो िनिखलयोिगसमाजसभािजतः।सकलसाधककतमहान ् िवजयस े भिुव राघवपव त॥ ३९ ॥

४६

Page 56: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

रघनुनपादपयोजरजःकिलतं भिरतं भया िवभया।शिुचसाधकवाितिसिकरं णमािम रघूमशलैवरम ्॥ ४० ॥धरणीतनयाकरपहिथतामरलभभायिवभम ् ।फिणनायकसिेवतचयं णमािम िगिरं च सवुण मयम ्॥ ४१ ॥

ीरामचचरणाितिदकूटं सौिमिसाधनधनािच तनकूटम ्।सीतािवलोचनसमितभकूटं रे िच िचय िचरनिचकूटम ्॥ ४२ ॥िचामिणकरमलुरकूटं सीतापितसरपावनकूटम ्।योगीसाधकससुाधनयकूटं रे िच िचय िचरनिचकूटम ्॥ ४३ ॥सीतािनवासवरवासिवलासभिूमं वृारकागणशरयमरययुम ्।िवाटवीमकुुटमौिलमदकािं रे िच िचय िचदालयिचकूटम ्॥ ४४ ॥तीथः िकम बिभः किलतयासःै ककैसाजनमानसरोगयिुः।आकय वािमदम िवचारयंु पााः सदा जत िचयिचकूटम ्॥ ४५ ॥अ पापकिललेऽिप िवषीदतो व ै सादिनवह मलकैराशःे।िचाकुल िवधन जडायषुो म े दीन चा शरणं भव िचकूट॥ ४६ ॥

ीमिैथिलपादपरजसां राशीकृतं शातंपापानां िकल धमूकेतिुवभवं माधयु धयु ितम ्।ीमािकिनवािरवािरतभयं कोललोलिभंपययें समुनोशा िगिरवरं ीिचकूटं मुः॥ ४७ ॥सीता य िवराजते भगवती सणशालाितािसी तलुसीतनहरहो मािकनीवािरिभः।कीरालुसािरका िविधविंशयी मु-ध ोऽसौ नयनािभरामिशखरः ीिचकूटो िगिरः॥ ४८ ॥याे समुनोपतूसिलला ीगुगोदावरीयं िनं समलरोित िवरजा मालेव मािकनी।योष मतीव वध यित व ै ििया शातीसोऽयं राजित शलैराजिशखरी ीिचकूटो भिुव॥ ४९ ॥यो िनं पिरपाित पावनचा ीकामदोपकांयिन ् कोिटमनुीयोिगिनवहाः ेा तपहो।य ीडित चाचकिनभा सरैजी शावकैःकीराणां तिममं िगरीमनघं ीिचकूटं ये॥ ५० ॥

४७

Page 57: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

मािकनीपयिस भावभरं िनम भा समािज हत मगजेनाथम ्।आदौ भव यदथाजुिवरोऽसावाितिपिमलिलमभीिताथ ः॥ ५१ ॥मपेयििनपरुृतधधारां ालो लोलनयनिकतो बभवू।वामिडतपयोधरहारशोभां ीरणेकुािमव नद िवनतो ननाम॥ ५२ ॥चे दिणमथो िगिरराजराजं ीकामदं पलुिकतः स सहकृः।रामु दडवदनागिस ददडपापािन माु िमव भभयो भव॥ ५३ ॥यं धम पीठिमह पव तराजराजं ीिचकूटमथ कामदनामधयेम ्।पवू क उिषतानजुजानकीीरामं रन ् समभव कृताथ पः॥ ५४ ॥पितदवैितकां स चानसयूां परशधुरोऽिच तवां पूभावात ्।कुिपतािमव तां स शमानः ियसतुिशिवनाशतोऽननुेन ्॥ ५५ ॥

आमािं रघपुितपदाोजपाशंुसादंरामोऽाीवुनमिहतां राजधान रघणूाम ्।यां ा चिमव तन ुं भोगवान ् कोऽिप जीवःाानो लसित िदिवजिैदसाकेतधाि॥ ५६ ॥यां सीता िवबधुविनताविता वभाया िनं धातुनयतनयातीरकुषे ु भा ।दीी सा णयमिुदता कोिटकोा सखीनांरामा रामं रमयित रमा ममुाधयु धयुा ॥ ५७ ॥राजा रामो जयित भगवान ् जानकी य राीयां लोकाः िणहतमलाः सिदानपाः।याः ाे लसित सरयःू सव दा सोमतोयासषैायोा िवलसित भवुो मकीभयू भयूः॥ ५८ ॥नामं नामं निमतिशरसा दडविडतािर-ा मं ामं िवगतरजसा वकुषे ु धीरः।ायं ायं िशशरुघवुरं कनीलं सशुीलंगायं गायं भगुणुगणं भाग व रमे े॥ ५९ ॥दश दश िरतदमनं दािमिनोित धामश श परमरमणं रणेरुािशं रमेम ्।भावं भावं भवभयहरं भावभां भिवुंकामं कामं कमलकमनं राघवं शम लेभ े॥ ६० ॥

४८

Page 58: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

भयूो पयन ् मधवुनमसौ सयू काितधंिधारामं जजनवतृं मकूुजरालम ्।यां व ै ाम धिुरपपुरु शािणो जभिूमंसयें पाप ं मथित मथरुा मथारीमाा॥ ६१ ॥ाा जा मनिस यमनुाजीवनं िचियावृारयं िजगदरणं भाग वो भितोऽगात ्।कृः कूजन ् मधरुमरुली य रास े सखीनांिनं राधाकुचकलशयोभा ित पाटीरिशी॥ ६२ ॥गा भयूो मिुनगणयतुं ीहिरारमांगाारं िपरुजियना भदावलेपम ्।मायापयुा मथ कनखले जावीिदतोय ेमन ् मं मनिस स मलं मयामास माः॥ ६३ ॥कायां काशीगिदतगिरमोाममैुकभमूौरामो रमे े िशशशुिशभतृशलूलादायाम ्।मा भातुचरणजावािर वाराणसीशंरामेवें जपपरिधयं सापणू ददश॥ ६४ ॥यामीशो मरणसमये ािणनां कण मलेूण रामेघहरमहाममां ददानः।आचाडालं जयित भगवाोयन ् जीवलोकंकाशीवासी कथम ु िविभयाादडादािप॥ ६५ ॥का काीिमव वसमुतीयोिषतिमभान ुंगा रामः िकल वरदरािमुीाभवू।शषे े शषे े बकुलधवले शािणं तं शयान ंनशैं नीलोलिमव लसदं पाव णेौ॥ ६६ ॥ता आराितपितिरपोः पादपाभाजंघटानादितहतभयां शवैकाीमपयत ्।ीकावरेीसिरित िवमलो रनाथं िवलोाानो मनिस च बभौ भौमवकुैठमा॥ ६७ ॥

४९

Page 59: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

गापवूा पवनगमनो िवशलेै लसो रामः तुिमव भयाावीमवीम ्।िं िापयिस िवरजाः ाभावोपचारःसां दवें हरमथ महाकालमानच धीरः॥ ६८ ॥भयूो याा सपिद दशे ारकां पिमायांिसोीरे कनकभवनां राजधान यनाम ्।ारे ारे िवलसित परं कं य िनंा रमे े भगृकुुलमिणमदां तां मनोाम ्॥ ६९ ॥त ाा लवणसिलले गोमतीिसिुमेन ् दभा न ् परमकुशलान ् कुशपुतेान ्।ापं ाप ं पयिस िचरं गोमतीचकं त-ामः ीतः परमकिठनं कालचं पोहत ्॥ ७० ॥

गा भासं तममिवमः ीसोमनाथं ितसोमशखेरम ्।सजूयामास वशी वशानगुं गौरीसमतें धतृसव गौरवम ्॥ ७१ ॥यादपाथोजपरागसवेया सोमो रादथ दशापतः।मुः याीणकलोऽिप पुलो ोित सोमेरिलमािदमम ्॥ ७२ ॥ीशलैमासा स मिकाज ुन ं रामोऽच यनमिकािदिभः।ुानरुा विरवयाज वोामवाचा समततूषुरम ्॥ ७३ ॥योितषो िलमथो ितीयकं पौरािणका आदरतः समामनन ्।पुं िदिुग िरजावरः सदा याितः ौिभदं महेरः॥ ७४ ॥भयूो महाकालमपुा धीधनः ाोयां जनतापमोचनम ्।िापयःािलतपादपजं दोषाकरां स िनरषणम ्॥ ७५ ॥योिषतानां भगवानमुावरो धे महाकालकरालभीिततः।रन ् तीािप तसव साधनो िनिनानािमव पािरजातकः॥ ७६ ॥ओारमासा मदुावनीतलं रवेाजलाािवतसविववम ्।ाच भा परमेरं भ ुं राजोपचारिैजराजसमः॥ ७७ ॥िवाचलं ाितवान ् स भितः सीिणतोऽा गुगौरवादिप।तािराज हरः सिेदवान ् ोितुिलं दधातथु कम ्॥ ७८ ॥गा परः परल परपः ीवैनाथं िकल िलमतुम ्।ा सः समपपूजुदुा िबनो भतूपभििनभ रम ्॥ ७९ ॥

५०

Page 60: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

कैलासमुोलयतो राहाोा वीया हतः कृतागसः।यो रावण िलतः हतः अ ितः पुयिमवामधेसः॥ ८० ॥गाथ भयूः िकल डािकन जवी ं डािकनीो भगवान ् िररिषःु।तं पजूयामास च भीमशरं ष िलं धतृभिरादरात ्॥ ८१ ॥वाराणसीमे पनुः स भाग वो वीरतो विध तशसुटः।िवशेिलं समपजूयुः कोा सहणे च िबपकैः॥ ८२ ॥यां िवनाथः लयऽेिप कािशकां िबिशलेू दियतािमवादरात ्।ीा रराथ सरुेवितः सानमानवन े कृतालयः॥ ८३ ॥गोदावरीतीरमपुे भाग वः स कं हेजलातुाकः।सू भा ततुोष मानस े नथो र इवा कानम ्॥ ८४ ॥सािवतो गौतमभिभािवतो गोदावर ीयशटाकलापतः।ाकारामलनीरमिडतां िलं िशवामरवृवितम ्॥ ८५ ॥केदारनाथं िहमशलैमधू िन ाच सो भगृवुशंवध नः।नेािुभािप तषुारशीतलःै सालयामास वदाशखेरम ्॥ ८६ ॥यािददवेः ितवलो भवः कायकोलिवलोलमानसः।िबपमुा िहषमािदपूषो भीमने भीमो दशे िहमालये॥ ८७ ॥पामासा स दाकावनं नागेरं पजूयित भितः।रीिचकीष ुः षडसौ रयाागािनवासािदतभिूरवैवः॥ ८८ ॥यं सिेवत ुं सादरलोकपालका दवेेमुाः हृयि िनशः।आकाशगािशिशराशुीकरःै सालिय इवािपजम ्॥ ८९ ॥भयूः समासा स दिणोदिधं रामेरं पजूयित पिूजतः।सािरकेलािुवशुधारया ािभषकंे िवदध े िवधानिवत ्॥ ९० ॥यं पवू के रघवुशंवध नो रामेरं ापयित सादरम ्।िलं िवधायाथ च रणेकुामयं भमूौ च िवासिमवानामिन॥ ९१ ॥अे स गा मिुदतिशवालयं ुमेरं विैदकमवभःु।ीािसमदिननो नः सनूःै िकल ननोवःै॥ ९२ ॥यो ाणीिनम लभियतो ुमापरुो दिश तिलिवहः।िदं यशः ं कटीचकार ह घुमेराितमगानातनीम ्॥ ९३ ॥एवं िवभुा दशिलिवहं सोितषो ोितषबिनया।सू भा भगृवुशंभषूणः स ादशािद इवाबभौ िदन े॥ ९४ ॥

५१

Page 61: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े समः सग ः - तीथा टनम ्

एवं िवधावे सतुीथ कालं ान ् मािमतपापतापहा।भयूचाराितमनुचिेतः सिंशियन ् िपततृोषणं तम ्॥ ९५ ॥पातीथ गंु स पुरं प ुसंः परुाण कलाशंिवहः।लोकं पनुानः पदपरणेभुी रमेऽशमुालीव स रणेकुासतुः॥ ९६ ॥भयूः यागं स त ु तीथ नायकं गा िवेयां पिरम भाग वः।ं पापरािशं पयाभवू ह ोिततो भानिुरवासये॥ ९७ ॥स चय तमवे निैकं िबमुातसपकटकः।सीथ याापदशेतो िवभुीथचकारािखलमवे भारतम ्॥ ९८ ॥

इित िपतपृिरतोषं सिंविधमु हाा पदजलजरजोिभजवलोकं पनुानः।िनजचिरतिसिता तेियिंलोक िवबधुिवदवी वितो रणैकेुयः॥ ९९ ॥िजकुलकुमदुशेः शिवािविधो लिपतसकलपापो भतापरी।घटजसशतजेा भसूरुुयोधजे गित जयित रामः सव दा जामदः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ः िय ै ािवरामभाचाय णीत े िकल समो नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे तीथा टन ं नाम समः सग ः।

५२

Page 62: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

अमः सग ः

तीथ याां गत े राम े िवराम े िविषाम ्।िलोाािभरामे च पिा इव भाित॥ १ ॥कात वीय महावीय नीत े वीरगितं रण े।चुठारयानने रामणेािकमणा॥ २ ॥कात वीया जाः सव भगृणूां कोशोिणतःै।िनवा पािलदानने िनिुोषणं िपतःु॥ ३ ॥सयूाज ुनयः सव भजुाः ितजिरे।जामदं चतथु व ै िनह ुं कूटसयंगु े॥ ४ ॥महा चतरुिया सनेया बािलशनेया।मािहा िविनज मरुारादागतमृवः॥ ५ ॥पदाितनाानां कुराणा धिूलिभः।छोितिदवाक ः सायन इवाभवत ्॥ ६ ॥अथापशकुनाषेामुतेु घाितनाम ् ।हहैयसनं ां सचूयीव दाणम ्॥ ७ ॥गृा अगृंासंमपुय ुपिर तानथ।कालता उका करटाकुुवःु कटुम ्॥ ८ ॥उापातो िदवाासीे वामलोचनम ्।शािण पतेहुेोऽनुाहो योॄणामथ॥ ९ ॥नाजीगणंे राजाः कालपाशवशवंदाः।अिववकेाचुा ममुषु व इवौषधम ्॥ १० ॥अथापतन ् पातयो वृान ् मुामं तदा।जामदने रिहतं हिरणवे मगृाकरम ्॥ ११ ॥नीिह काननं वृान ् वृ शीं मनुीन ् जिह।हर का वटंूिछि वदेमाययःु॥ १२ ॥पलाये तान ् वी तापसाः कूटयोिधनः।यनेािरी चायातान ् भीता इव िवहमाः॥ १३ ॥तानापत आल शपाणीराधमान ्।मगृीव नयना रणेकुा रणेुिषता॥ १४ ॥

Page 63: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

जमदिः समािधो ानििमतलोचनः।मीलीन इवाोिधौ शलै इवाचलः॥ १५ ॥तं हकुामानााय वारयामास तापसी।तौ किरणमावृ करणेिुरव रणेकुा॥ १६ ॥िवललापाितकणं कुररीव समुमा।हा रामिेत समाोय पौ सवंी सटम ्॥ १७ ॥णुं ियाः सव िनब तामयम ्।दयं मम दीनायाः कां मा हत मा हत॥ १८ ॥िनदषोऽयं सशुील ाणो िवमः।तं हिुमव चायाता गवाशा गामनागसम ्॥ १९ ॥तीां णाः केिचयुुानलमवे वः।शमियित चाग राममघेः शरािुभः॥ २० ॥इवें िवलप तां िविनभ िविनद याः।ियापसदाः खजै मदःे िशरोऽहरन ्॥ २१ ॥हाहाकारो महानासीाहाकारिवविज तः।राजघरःै ूरिैन िहत े वािदिन॥ २२ ॥महषः िशर आदाय िनम ामसदः।िवडाला इव त े जमहुा राौ वयोऽभ कान ्॥ २३ ॥कबं भसं गहृीा रणेकुा सती।पपात धरणौ झोूतवे कविका॥ २४ ॥एतिरे त भाग वोऽिप समागमत ्।उपाताशभुं घोरं िपतःु कदनकारणम ्॥ २५ ॥वामदवेिवधये वामं लोचनमुरत ्।वामं दिणं चे मगृमाला सभीतवत ्॥ २६ ॥नाधीयत े बटवो बाोपहतचतेनाः।ाायमिप शोकाता न पठि विेपताः॥ २७ ॥नाापयि मनुयो न रटि सािरकाः।कीरा नवै कूजि न गायि ककाः॥ २८ ॥नािहोवषारौ ाहाकारिवविज तम ्।दावािनवे सधं वन ं िवषमतां गतम ्॥ २९ ॥

५४

Page 64: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

कबं गतिनब ं पयतः पिततं िपतःु।रामािप महाधयै िशखरी चलणम ्॥ ३० ॥प मातरं वीरो रोषसरंलोचनः।ोधकायसः सदशनदः॥ ३१ ॥केन नीचने मातम तातः ग िमतोऽधनुा।कः ीडित कृताने ममुषु ुः लयािना॥ ३२ ॥मुठारः कठोरोऽयं क पाित शोिणतम ्।गृेो प ियि मासं ं क ममाशगुाः॥ ३३ ॥एवमुा महाभागा रणेकुा पितदवेता।पुमावदेयामास वृां वदाणम ्॥ ३४ ॥कात वीया वमहेै े िपता व ै िपतवृल।अागारसमासीनः पशमुारममाय त॥ ३५ ॥अभवं िवधवा वीर माधवे िय ितित।लीव कदमोपतेा पािरजातालवािलका॥ ३६ ॥इुा कणं माता पिता भिूममडले।एकिवशंितकृः सा ोरःलमताडयत ्॥ ३७ ॥आजानलुिबाां उा जनन सतुः।ने े मृ तां ाह िगरा घनगभीरया॥ ३८ ॥मा रोदीर सं त े ितजान े तीयताम ्।िनछां मिेदन सवा किरे सायकैरहम ्॥ ३९ ॥िसकृो दयं यया तािडतं शभु े।तयवै िनछां किरािम महीिममाम ्॥ ४० ॥ं सदा सधवा साी सौभायसखुसयंतुा।िवधवा ु भिवि अ िपयुोिषतः॥ ४१ ॥मा रोदीर भे णं िकितीताम ्।ाथानहं साि हिनािम िशताशगुःै॥ ४२ ॥अहं हहैयपुाणां पौाणां िधरािमषःै।िं ां िवधाताि कात वीय वािष कम ्॥ ४३ ॥यावदागमं माा रणीयः िपता या।तजेसा ने िदने सािवा सवािनव॥ ४४ ॥

५५

Page 65: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

तलैोयां िविनि िपतमुृ तकलेवरम ्।हे कुठारमादाय कृता इव कोिपतः॥ ४५ ॥उपवीती धनुािणम हावाः तापवान ्।ह ुं जगाम राजान ् िपतहृनॄ ् गतायषुः॥ ४६ ॥चतरुबलोाकोपसिप मधेसः ।बनू ् समादध ुं ालाग वानलः॥ ४७ ॥तीबाणिवषाणाो दानदानी िनरशः।राजिपपीिलकाृन ् रामही जृत॥ ४८ ॥पाननकृपािापाननो बली।राजकुीरान ् ह ुं ोहे रामकेशरी॥ ४९ ॥राजबलाोिधं िदधंरसोऽिज तः।ोधुिलमालाो ववधृ े रामवाडवः॥ ५० ॥महाभजुोिम ारझारो भाग वािभधः।वीरवािरः ववधृ े पव णीव पयोिनिधः॥ ५१ ॥िनछो िनकवचो िनदाण आवान ्।एकाकी सोपवीतोऽयं जगामािरिजघासंया॥ ५२ ॥रोध नगर नागःै सििरव सायकैः।ियापसदान ् ह ुं कृता इव ध रः॥ ५३ ॥धनुारयामास विनषेिनुरम ्।आजहुाव रणे वीरान ् ान ् िपतायषुः॥ ५४ ॥अथापतन ् सरोषाे दिंशताडधिनः।महेा इव महेाः षू े बालभारम ्॥ ५५ ॥न िवथे मनाामो वी वीरानपुागतान ्।कुराानांान ् समी मगृरािडव॥ ५६ ॥अथारत युं तमुलंु लोमहष णम ्।दवैासरुिमवाुं रामणेाज ुिनिभः समम ्॥ ५७ ॥िचिपःु ोधतााा िदशायनकेशः।शिशलूकृपाणषेभुशुुडीपिरघाथ ॥ ५८ ॥तािन िचदे रामोऽिप कौतकेुन िशतःै शरःै।सतक इव पुयाो ज नानां मनोरथान ्॥ ५९ ॥

५६

Page 66: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

िचथं समाभन ् िचतूं िनपातयन ्।िचदान ् िविनिन न ् िचिसंं ु दिनः॥ ६० ॥रिथना पदातीनां ुतं हिमतामथ।िछिरािंस यगुपकैो बिरवाभवत ्॥ ६१ ॥यावी धनुं िचकीष ित च तावता।रामणे तीभेन िछमवे िवलोते॥ ६२ ॥िवकष ं िवमृयं सधानं िशलीमखुम ्।नापयोऽिप चाानं मवे लोकयत ्॥ ६३ ॥वीराणां भिशरसां रामशहतनैसाम ्।गतां च कोटीनां ग िमवाभवत ्॥ ६४ ॥गसोपानपणे सकैैकेन महषेणुा।कोिटकोटीिन नीषवु सदिमव चाभतू ्॥ ६५ ॥िचभ पािण जघान रिथनः िचत ्।िचिरािंस िचदे िचापं चकत सः॥ ६६ ॥धावं क िवाध करं किचदािनत ्।किचेयगुलं णयामास सायकैः॥ ६७ ॥कृता इव चावाय ः कालानल इवोतः।सावंत क इवामोघः पयामास शावान ्॥ ६८ ॥एवं मुत माणे रामणेािकािरणा।शावं तलं भं भारणे यथा तमः॥ ६९ ॥भयूः परशमुादाय कात वीय सतुानसौ।जघानाथ िदगीशेो वीरो बिलिमवाहरन ्॥ ७० ॥कामधने ुं िपतुािप िशरः परमभारम ्।आनीय रणेकुापादपजं शभुमशृत ्॥ ७१ ॥कबने च साय जमदििशरः भःु।इषदैय माहााीवयामास लीलया॥ ७२ ॥लसः स उाय मिुनः सु इवोितः।रामानभुावमाकय साय मदुैत॥ ७३ ॥रणेकुािप महाभागा पितं ा शिुचिता।पुं ममारो नेवािरिभरािसचत ्॥ ७४ ॥

५७

Page 67: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

पयोदाा सुाव पयः मेपिरतुम ्।पाययामास तामं धं मातधृन ं तृम ्॥ ७५ ॥रामोऽिप धिनां ेः िपतरौ णनाम तौ।सवमावदेयाे मािहां यदभतू ्॥ ७६ ॥उव महानासीानां वनौकसाम ्।आनाितरकेेण तनिमवाभवत ्॥ ७७ ॥यदा यदािप सार भाग वो सनं िपतःु।तदा तदवै तिे ोधवि दीत॥ ७८ ॥तदवैोाय मधेावी गित ािवचारयन ्।राजां समा पशमुारममीमरत ्॥ ७९ ॥राघवान ् यादवांवै यान ् ियष भान ्।नावधीगवां ावतारं िवभावयन ्॥ ८० ॥अान ् ियदायादान ् ोहपरायणान ्।सवा न ् जघान भगवान ् भभूारमवतारयन ्॥ ८१ ॥भानसुाहभपूानां चे पसरोवरम ्।कुे े स िधरःै िप े दािवािलम ्॥ ८२ ॥एकिवशंितकृो िह रामः हरतां वरः।िनछामकरोूिमं ोधो व ै दाणः सताम ्॥ ८३ ॥वारं वारं िजेोऽदाहनीयो महीिममाम ्।ईज े बिवधयै यै ो िवःु यं तुः॥ ८४ ॥एकिवशं े महायुे ियाणां य े कृत े।कयपो भगवां जासग मिचयत ्॥ ८५ ॥जाह दान ं मारीचो लोकानां िहतकाया।परोपकारसारा िह सािरवलाः॥ ८६ ॥आहनै ं भाग वं धीरो रोषकाषायलोचनम ्।अलं रामािधकं ुा ोधः पाप कारणम ्॥ ८७ ॥न हाया तात अधनुा ियष भाः।कात वीय हत े वशं े े बीजिमवोसरे॥ ८८ ॥न वं या नं सषेा मही मम।महंे ग काण महेसमवीय वान ्॥ ८९ ॥

५८

Page 68: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

िपता त े जीिवतो भ कृतः सिष मडले।ितीयोऽितीयाे गाथा ननॄ ् गापियित॥ ९० ॥इुा कयपो िवं गतो यािको मिुनः।आपृ िपतरौ रामो महंे शलैमागमत ्॥ ९१ ॥

सरुेयोगीमनुीवितो िजाण वेभृ गवुशंवध नः।चकार लोकाितशयं गणुाितगिरमीं िपतभृमौिलपः॥ ९२ ॥

एवं िवधाय कदनं च कदाकानां िनःियां कुमकरो िसकृः।यं िवधाय िणदाय च कयपाय भिूमं महेिशखरे वसशाः॥ ९३ ॥पोदधीिनव िवधाय च प कुडातेािन भपूिधरणे च परूिया।दीघा यषु ं िपतरं पिरजी वीरो योगीगीतचिरतो िवचरिभः॥ ९४ ॥

बीभच रौवीररसयोः कायहाानोरामणेा भयानकातुजषुोः साण वाः किताः।एकैक रसाधुौ परशधुकृ ् ििभ टायन ्िनछामकरोह भगृपुितः सि ै षा॥ ९५ ॥

िनह राजगणान ् समिेधतान ् िजुहो भाग ववशंवध नः।महेशलेै सरुिससिेवत े समुवलेामनशुािरात॥ ९६ ॥ततः भृवे िनरिवहो गणुहः शातधम सहः।कदािप नासावितलित ुं मनुिेन दशेमैििश नवे सातः॥ ९७ ॥

िनम ासरुनपृतीन ् रणाणऽेसौिनछां भवुमकरोिसकृः।दा तां रिवगरुवे शारोषोरामोऽभृूतिनलयो महेशलेै॥ ९८ ॥

िपतवुा ं रन ् हतजननीजीिवतकरःस कुव िछां चिरतमथ सिरविनम ्।सयुा पुयौघमैृ तमिप समाजी िपतरंिवतन ् विैचं जयित कुशलः कोऽिप कृितमान ्॥ ९९ ॥उदौदां िरतमथ दां िितभजुांिनररैायं सजुनमखुलां िवलसयन ्।समां णतजनतां िवकसयन ्िनजारामो रामो िवलसित महेे िशखिरिण॥ १०० ॥

५९

Page 69: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अमः सग ः - दडम ्

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सगऽमः ािवरामभाचाय णीत े सततं िय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे दडं नामामः सग ः।

६०

Page 70: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

नवमः सग ः

अथ िवसपनरेतनूतुशोिणतबाणतडागकरः।िवबभौ भगृरुामरिवणततुमितमतषुारहरः॥ १ ॥खरधारपरधसागरभरूणसागरमनपृवकः ।न कदामशृणातण तभिभयवे ततािरकुले॥ २ ॥अिभिष िपतृनपृापसदणतो ुतरपयोिभरलम ्।मथो तिुभग तभीब िभभ गवान ् समय िवसृमदः॥ ३ ॥स सम मरीिचसतुाय मह मिहतोऽमिहतो ममहामिहमा।िवरराज िवरािडव राजवधशमोजा िनजलीनजगत ्॥ ४ ॥हतभानसुहनपृेवपुतुशोिणतिनिम तबाणसराः ।तदपः िकल नाकसदां यजन े सममत पवू जतोषकरीः॥ ५ ॥तवीय िवभावसिुविरपिुव बधुािच तपजपादयगुः ।स सरु कृतानसुवािभषवः सममत पणू ततापिचितम ्॥ ६ ॥पिरत तदिरसौ िपतनॄ ् िपतरं पिरजी परािभहतम ्।िवधाय मिुननमुातलुकं किमतः किमतः शिमतािरजाम ्॥ ७ ॥इित पुयपयोजपरागरस ै रिसतािखलिवदिलकरः।िवबभार चं िचराननभािजतकोिटिवधिुव धशुखेरकः॥ ८ ॥स कदािचदतपाणपसा िजतितमतपपनः।तपआतपतकरीव सरो हरशलैमपुा िनरपरः॥ ९ ॥ढभिसमािधिनमनोनयनो नयनोिदतिवसजृम ्।स ददश िववकेशं िशं िशशं िगिरशं सवषृम ्॥ १० ॥घनसारसधुारतषुारतन ुं रिवचताशशं समुनमु ्।बधुवीिथिवरािजतिपजटं कटं िवकटं ितसप कटम ्॥ ११ ॥वदनिुतिनितचमसं महोहतपादनममसम ्।ितरामसनुामवहृपसं पलुकाविललाभलसपषुम ्॥ १२ ॥भवशलूिवमोचनशलूकरं शरचापडमवयदडधरम ्।भजुगेिवभषूणमाित हरं िजतषणषणविैरवरम ्॥ १३ ॥कणावणालयमािवषं नतुभसूरुराजतरुीयिवशम ्।भवभिूतिवभािवतसविदशं रघवुीरपदालसििमषम ्॥ १४ ॥

Page 71: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

िनिटलािवदािहतिवजं भववािरिधमरपिभजुम ्।वरदं िवशदं िवमलं िवरजं िगरजामखुचचकोरमजम ्॥ १५ ॥तमथ थमिमतने शा विशत ुं िजवशंकृशानकृुषा।िशवमीिहतमीिहतवीय वषृा वषृकेतपुदापरागतषृा॥ १६ ॥भवभारहरणे हरणे षा भवलकठोरकुठारजषुा।िपतं िह मया कुपवीय मषुा कुनपृालकुलं िजवशंपषुा॥ १७ ॥िजगिुतशुिलकानिलनीकिरशावरवे भवभीितभवे।िृतवृकुभृहृगभ िशशौ समुनो रमते पष े परशौ॥ १८ ॥मिुनिभग ुिणतिरसिितपतजाण वमनलिचम ् ।तलुययेमलं धनषुा न ु कथं शकलरशोः परश ुं िवतथम ्॥ १९ ॥कृतमननीजनकापिचितं कृितन ं नपृनाशकठोरगितम ्।तमहं मडृपादपयोहयोमृ डययेमदुागणुा िह बधुाः॥ २० ॥चलचचे िशशचुिचं ज भो परशो शकलरशमु ्।दियतोऽिस च मे स ममािप गुमसरुहा स हतिपरुः॥ २१ ॥िगिरराजसतुाकुचकुमभािणताणसतूभवोपिमतम ् ।िगिरशाियगुं नतुसनूयुगु ं शृमुकठोरगणुोऽनयुगुम ्॥ २२ ॥न तदुःे खरधार कुठार कुभृतजदनोत शवपदम ्।िगिरजाकरचासरोजसखं णमिजनािकसखं सनुखम ्॥ २३ ॥अवलो भवमदुारगणं कृतकाय मनाय वधसनम ्।भगवायनदै शपिमतःै सखुियित गणुा िह बधुाः॥ २४ ॥मथो भवपादपयोहयो मरीभवभािवतभबलः।परशो पषमपा मुलघतुा िह गरुौ गुताजननी॥ २५ ॥इित साननुयं ियशमयं िनगदिगदन ् गिदनऽशवरः।पषं पिरतो िनजिमयीिव सजृन ् ज उ उमशेपदे॥ २६ ॥नरिकरचारणिसगणःै पिरगीतनपृाधमजैयशाः।पिथ पुचयिैन तरां िनिचतः ितः स ययौ िगिरजशेिगिरम ्॥ २७ ॥मिुनिभमृ मानसककरःै ियमाणमहशेमहासमुहम ्।अलकाललनालकमिकया िविहतािसतुाचरणापिचितम ्॥ २८ ॥सह शारदनारदतुुणा रमडलमलुमछूनया।रिणतं िणतं िचदािधया कलनपूरुनाकनटीिभरलम ्॥ २९ ॥

६२

Page 72: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

िचदराजमरालवरवै रटासिहत ै रिटतं निटतम ्।िचदिजवाहसखःै िशिखिभः तुिभनादघनानिुमतःै॥ ३० ॥मिुनमानसबालमरालवरो मिुनमानसमनपानकरः।मिुनमानसपजभृमयं मिुनमानसमिररिमयात ्॥ ३१ ॥स ददश तदष भमिरणामदुरिरणां रवापपदम ्।िवपदां िवपदं ितशवपदं तिवपदं धतृशम पदम ्॥ ३२ ॥अणाचलचाशरीरचं तपादपयोहदासशचुम ्।िनजसवेकशसवुािरमचुं शरणागतसटलोकचम ्॥ ३३ ॥िचदलौिककिसरुरादनं भविववथकलाकदनम ्।मृमलमोदमहासदनं शिशदीिधितिनकदनम ्॥ ३४ ॥तविमविमतुडधरं भवखदेिवभनवदेकरम ्।गजकणसकुिण तभौिमवरं सततं िद भािवतगौिरहरम ्॥ ३५ ॥कटदानसगुिवसरुोपवनमरं मभीितहरम ्।करतोऽकरतो िरपवुािरभवुां तिवभरं हरहारकरम ्॥ ३६ ॥समुखुं धतृमोदकममुखुं ससुखुं रघनुाथकथकैसखुम ्।समुखं तिवकबाणमखं ससुखं मितमलुिसिसखम ्॥ ३७ ॥िनिटलाकवितिवपितं खरतुडिवदािरतिवतितम ्।चरणाजुसवेकसेगितं सततं ितराघवनामरितम ्॥ ३८ ॥भगवमनमखडमजं धतृपाशमनोहरवदेभजुम ्।िनजकीित िवनािशतिवजं गणनायकमायकमानमजृम ्॥ ३९ ॥परुिभतुमाितमाखरुथं वरतुमलतवदेपथम ्।िुतकीित तसतसाधकुथं कृतरामसनुामजपावभथृम ्॥ ४० ॥जगवपालननाशगणुं बिविवघातिवधौ िनपणुम ्।मितिसिकलकलागणुं परमामयं मगणुं सगणुम ्॥ ४१ ॥वरदं वरदिवभावरदिडुदितशलैसतुावरदम ्।िवपदण वपोतपदं िवपदं शभुदं सखुदं िवनताभयदम ्॥ ४२ ॥अणारमरचािरनतुं दनजुािरपरुािरमरुािरतम ्।वरदािनसतुं वरदािनयतुं वरदािनवतृं वरदािनभतृम ्॥ ४३ ॥सिहतं गणनाथमनाथिहतं सरुनायकनागनरमै िहतम ्।भयिविवनाशकलासिहतं रमरमानमद ै रिहतम ्॥ ४४ ॥

६३

Page 73: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

िगिरजािगिरजावरसकृुतं िगिरराजसतुाजठरे िवतम ्।िगिरशानगुतं िगिरशानरुतं जगदीरमीरभावरतम ्॥ ४५ ॥िनजभालिवभिूषतबालिवध ुं शिुचमानसबालमरालिवधमु ्।रिभकृुतािरसालिवध ुं ितबिुसिुसिसधुालवधमु ्॥ ४६ ॥तमतीव मनोहरवषेधरं धरणीधरभषूणतोषकरम ्।ितहारमवितमाित हरं भगृरुाम उदैत बिुवरम ्॥ ४७ ॥अवलो गणशेमशषेनतुं समुहामुमसयतुम ्।धतृमोदकहमपाभयं भगृरुाट ् स सिवय ईशमयम ्॥ ४८ ॥िकमयं धतृदहेमदुारतपः िकमसौ तनमुान ् भगवान ् सजुपः।िकम ु मिूत मयं परुिभकृुतं िशवया जनषु े जठरे िह धतृम ्॥ ४९ ॥भवमषे भवे भवभावनया सफलं भिवनामथ भािवतवान ्।जननीततपादपिरमया सरुपूिवधौ थमः थमः॥ ५० ॥

तं ाह ािलिमभामपुावाचं वाचयंमं थमपूमथामराणाम ्।ाःं सतुं भगृभुजुो भगृवुशंकेतःु रेाननेपिरविध ततितेःु॥ ५१ ॥वध भो भवभवाभवनारेो हरे सािशववलवािरजाक ।िवाटवीदहनदमहादवा े लोदरोदररोदरयग ॥ ५२ ॥धोऽिस व ै गणपते िमह िलोां यािपपदपजूनपुयपगूःै।लोकान ् समायिस यणुलेशा गायि जागरिगरः िुतभृराः॥ ५३ ॥ं कतृ भतृ भवहतृ मयोऽतुाा ायं थममानिमतं महाा।ीन ् व ै गणुानथ तनःू समयं च शीिो ती भजसऽेगणुतां गणुाः॥ ५४ ॥सिूजतः पिरणये थमं िशवाामाोऽिप तिमलवलभाववयः।आथायोनयतां तनवुिज तोऽिप भावो भवे नन ु भव भविेदानम ्॥ ५५ ॥तशयाशभुहरं हरमाशतुोषं भभूृतुावरमिनगणुकैकोषम ्।बालेमौिलमनघं िवकटेवशें कालाद न ं धतृकपालमरुःशषेम ्॥ ५६ ॥ािपतं चरणचारणभभूतृा ं पयुा ः परुा परुहरं िवमुनाः।नं रिमव ढुढिस ढिुढराजः सवसहो िह भगवान ् जनचाटुचुःु॥ ५७ ॥तऽेभ केमकुुटाननशारदेोुकोरय चकोरचराजुा।तादपमकरमधुतोऽहं ा तम सिुचरापयािम शािम ्॥ ५८ ॥इिूचवासंमिप भाग वमदुारं रोषािदधकुनपृाविलभिूरभारम ्।मितं गणपितः पिततकैबःु ेा बभाष इममातमथ पवू म ्॥ ५९ ॥

६४

Page 74: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

ु ते िजसरोहिचभानो सुागतं कुनपृवशंमहाकृशानो।िवतामनगुहृाण गहृाण पजूां याववागममहं िनगदािम िपे॥ ६० ॥िकििर रमणीयपदारिवं हो हरमिरम तिमृय।माािक गुपा उदारसां ैं नि िह सतां िुतवािना॥ ६१ ॥तूतभतृ पदपजदशनेाालोलमानस बलवण तीा।माािकी गहुगरुौ नन ु कृवलेा हलेा भवाय न सतां िह भवाशानाम ्॥ ६२ ॥ुा तमाह भगृवुशंगजो गजां दिदशन ् दशनवास उढकोपः।आरनेनिलनो निलनाभ पौं गव महानिरदामहागणुानाम ्॥ ६३ ॥हरे साभविड न मामविैष ुगजुतषुारकुठारपािणम ्।यीय वािरिधसमुलवीचीालीयताज ुनमयी हतशिनौका॥ ६४ ॥तं ाह पाव ितसतुणाणाकोितिव ननपटूमकािकाम ्।भासा िवमुितिमरो िरदोलििबाधरणे मडृयन ् भगृवुशंवय म ्॥ ६५ ॥जान े जनसगृनुमिबिलिमावलेपपरश ुं पषारं ाम ्।राजगभ दलन े भटमुटा े ािघनं िनजपथाभसा िवरम ्॥ ६६ ॥मातःु िपता िकम ु गणुःै िुततो गरीयान ् यातः जनन पशवुघान।िनदषणाभ किवघाितपरधने ाघाधुा वहिस चतेिस जामद॥ ६७ ॥मा मावम भगृरुाम िशवशेशीलं न ाशो िह िवजहाित कदािप धम म ्।वलेां पयोिधरितलितमुुतें िनयतु िवना नन ु कुयोिनम ्॥ ६८ ॥लावकाशमिभपय िपतःु पदां िनब तो िवरम राम िनय ममु ्।तु े गरुौ सकलिसय आवगेाः िशं जि िवमलं सिरतो यथािम ्॥ ६९ ॥इं िनवे िवरराम स यावदशैो भतूशेभावपलुकाितगाविः।तावुषा स िवगण गणशेवाचं वीया वलेपिववशोऽपतेमुैत ्॥ ७० ॥तं धावमानमवमानहरं चडमुडमागुगौरवगढूगव म ्।तुडने तिुलवररसा िनगृ ापोथयन ् निलननालिमवभेराजः॥ ७१ ॥भयूमिुतमवे हसन ् हराशंो िवामयंमयं स यथा पतम ्।रऽेिपत ् िपतभपूवधोगव दडोऽनुह उदारचिरभाजाम ्॥ ७२ ॥तप वािध मिधशोषियत ुं पनुं िनिवान ् स रभसा िुतचकेष ु।लोकेष ु लोचनिनमीलनदमशैो भयूः समाहरदम ुं हरशलैमलूम ्॥ ७३ ॥तं पौषषं िधराविसं भावलेपमथ मुधनुुठारम ्।सिवीय बलदप सभुीमराववाधः ियं दधतमै दयामगाः॥ ७४ ॥

६५

Page 75: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

दवेः िशरथ मनुिेन जपािणपं ािं ननुोद वषृकेतसुतुो दधानः।तौ च सयंित कुठारकरः स भयूः ोधाता न कुत े कमहो कदय म ्॥ ७५ ॥स ाहरुपितपमहातषुारं कालालयं कुिलशकोिटकठोरधारम ्।वा रणं नपृकृपाकृपणं कुठारं हारौ हरौ िरतम दवारणानाम ्॥ ७६ ॥तं भीषणाशिनशतायतुकोिटसारं ालाललयपावकिन वारम ्।लोदरः पिरकरिहतं कुठारं सः स सदशनने शशाक सोढमु ्॥ ७७ ॥मािहतीपितमहाुमचडकाडदोद डखडनपटुः परशःु पर।व मिूलकिमवैरदमलंू वामं बलं निह भवाय वरोदानाम ्॥ ७८ ॥वृं िवषाणमथ भाग वहिेतना तः पपात धरणौ कृतचडशम ्।कं कयन ् सह पयोिनिधभिूमवृवै णे वृिमव शलैपदं मघोनः॥ ७९ ॥तृदखिनतरसािततीा सुाव शोिणतसिरृतघोरधारा।हा हिेत घोरिननदमुलुदान भतूिेरतः समभवतशुलीकः॥ ८० ॥एवं भगृूहपरधवृो गोिवचिेतमसाविभममानः।भजेऽेिहविैरवरविवभमातामहशरुिमिवभां गणशेः॥ ८१ ॥रं वमन ् वदनतो वदनं न िकित ् स ाहरन ् हरसतुमसतोदम ्।तू िनगृ धिृततिुहनािसौ मवै िह सतां िनतरां िनधानम ्॥ ८२ ॥चरै तमनहमहो रदाधनेा थ ं समे मथभतूिपशाचयाः।हा हा षं भगृपुतिेध गमु शं धं िवषाय फिणनो िह सदुीघ मोः॥ ८३ ॥याशे िकल िनरागिस लोकनाथ े ाचाय पु इह व ै िवदधऽेिरदडम ्।ततामयमसहृणीयशीलो लीलामयिैन िशतधारतरःै शःै॥ ८४ ॥इं िववय कृतिकिषमशानाधावतो मिुनसतुं गणान ् िजघासंनू ्।ािदशकरधनूनतो गणशेः को वा िविधितमितमते िवभूः॥ ८५ ॥कोलाहलं तदिधग िवभा सनूो ःसटं िगिरसतुा समगाशोकम ्।ां मगृािधपितना वुती नाां ेा पयः सपिद गौिरव त गौरी॥ ८६ ॥ा िजायधुिवभिवषाणमाां वममिधकं सतुं शाम ्।काली करालवदना वदनोविा लामयने भगृनुाथिमवािदधःु॥ ८७ ॥नेिैिभििशखमुणमुमी कोपने िवुिरतसौरभपवौा।िनभ गिृहणी वटुमाभत ुः सिूछता सतुशचुा िनजगाद ा॥ ८८ ॥का त े कृता िनजगरुोरणासवेा तनूदुखिनशोिणतकोवािभ ः।लोका हता मवता भवता न िकं व ै साधीयसी िणिहता गुदिणा भोः॥ ८९ ॥

६६

Page 76: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

ाहमधनुवै िनहमुीशो हरे एव मम वलवािरधीः।यवभतया िपतःु सतुने ाोऽिस जीविस ततः कृतपापकम न ्॥ ९० ॥वशंो िधा िनगिदतः िुतसतृीिभः सिया िजवर सजुना व ै।ं िवयवै स भव यगुने वंयाद गणुतो िगणुोऽिधकारः॥ ९१ ॥ं मातरं गुतरां िपतरुहन ् भो आपाततः पिरचरन ् िनगमोधमम ्।आचाय वमतऽेिप सतु े तदीय े ोधाधीिव िहतवान ् परशुहारम ्॥ ९२ ॥एषोऽवग तततो जननीगुं नवैानदबलोऽिप भवाितचारम ्।तलननवचिरकरोऽसौ भजे े गजािमव भषूणमाशािः॥ ९३ ॥तडये बलचडचडदडैडमुिथतहहैयबादडम ्।शापािभधरैहमदुपरामं ां िहु भवतावतो िवभू ै॥ ९४ ॥याढगुगव परधने ं व ै बभ दशनं गणनायक।तापे रघनुनमागधयेौ लीयान े तिडिदव खरः कुठारः॥ ९५ ॥ीय वािरिनिधमरिदसं रामं रमािच तपदाजुमपुतेः।शषेावमािनतचरो िनजढदप ा समिप तकलः शमपुैिस म ्॥ ९६ ॥धीरणे तीतपसा भवता िजता य े लोकािलोचनिवधयेवरणे भाः।त े रामभभवभावनबाणवौ याि वै शलभतां सह पुयपुःै॥ ९७ ॥ं सव दा पिरभवानलिवुिलदै मानमनसा भिवताशाः।लोदरः थमपूतमः सरुाणां शािरित समोदक एकदः॥ ९८ ॥शा तिममथ कृभयने भीतं चडी चडवचनरैिप तज िया।रामं पनुग णपितं नयनानुीरःै ेािसचतभयं सतुमकेदम ्॥ ९९ ॥रामः सा गुमातरमिकां ेा गणशेमननुीय िशवं ण।कैलासतो िनरगमिजकमिख एव िविहताघभरिैह सः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।िय ै सदा नः किवरामभाचाय णीत े नवमोऽु सग ः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाका एकदनाशनं नाम नवमः सग ः।

६७

Page 77: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

दशमः सग ः

िनह तं सयंित कात वीय सपुपौािमतसैवीरम ्।रामो रमशेाशंकलाकलापो िनिव चापो िगिरमवुास॥ १ ॥िगरौ वसन ् वलववासी राशीभवन ् ाणसणुानाम ्।काशीशपादाजुिचविृराशीिरवासीिजदवेतानाम ् ॥ २ ॥अाहता शवुरसादाितग ित महामिहः।ाडकोिटिप नो िवजे भतूिेवोभवुो िजेोः॥ ३ ॥अनकेशः शुसिुवबालान ् स िशया समशाम ्।अापनं वदेमखुं िजानां िनहतकंु धम मदुाहरि॥ ४ ॥िनःाथ िवः सबुटंु कुलीन ं ापयेेिुतमलूशाम ्।वकुैठलोके स महीयमानो ायुााधनो िह िवान ्॥ ५ ॥ये छातः िकििदहाहरि िवा न त े ाणलानािन।पुीयित ाममोघिवे िव े िुतव ष ित वलाः॥ ६ ॥अभदेबिुः सतुिशयोय ः षम सािजतषिकारः।िकालसो िविहतािहोः स ाणो दवे इहाि साात ्॥ ७ ॥एवं भगृणूां वरोऽनवो मखुभाीिडतपाव णेः।समाचरन ् ाणवण धमा न ् िजगाय लोकापसा समान ्॥ ८ ॥स चय ितनां विरो िजतिेयो ाणधमिनः।गतहृसमभोगो रोगानशषेान ् िविननाय चैान ्॥ ९ ॥िदन े मंापसवृगहेान ् लोकान ् पनुानः पदपजााम ्।राौ िगरावा स कयपाां समानो जननीिमवाः॥ १० ॥कदािचदााय िविवदशें मितं समाधाय महानभुावः।िवचारयन ् िवमना मनी पवू कृं न स साध ु मने े॥ ११ ॥अहो मयाकाय मकािर ननू ं ोधौव सशंुशमाण वने।यणः शातसारभतूां मां जहािम मिणं फणीव॥ १२ ॥मा धनं ाणपुवानां तामजं ोधवशवंदोऽहम ्।सोऽयं िनरािखलसारसो भवे जीवािम मतृो जगाम ्॥ १३ ॥तातं हतं जीवियत ुं मोऽिप यियाणां कदनं काष म ्।तानुपं िवमलाय िधां नशृसं ं कृतजीविहंसम ्॥ १४ ॥

Page 78: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

सपऽिप बालेष ु दयां करोित ूरं कृा परमं यमाः।गभा भ काणां िवधाय हामहं ततः ूरतरोऽि जातः॥ १५ ॥िसकृो जगतीमिनां िवधाय वीया िधवािमवाहम ्।तदधुाराकषीकृताा वाो न िकं ां भवुनषे ु मः॥ १६ ॥िपताऽिप सिष गणं िवो दीघा यरुाो िवशदितः।परं यशगतं कलं िनदषहामहं िबभिम ॥ १७ ॥या न चतै े पतयो धरया भारायमाणाः कृतिकिषा।तानवे हा िनिशतःै रुःै लघकृूतो भिूमभरो मयाऽयम ्॥ १८ ॥तथािप तदेिवनोदनाथ िविनितो मे परमः यः।भूा पर मनुिलं रामामतेनयापितः ात ्॥ १९ ॥भमूे जामातवृराय भू े शलेनािप तकाय भारः।तं ामयन ् पवू कृतापराधान ् वापां भिवता मायाः॥ २० ॥ययं सयंित कात वीय नीतो मया वीरगितं तथािप।भारो िह भमूरेधनुािप जा रावणो रावयित िलोकीम ्॥ २१ ॥न रावणो ििवशषे एष तीकभतूः खलसृंते।ताशन े नाहमलं लघुाां न चोडुः मते िनहमु ्॥ २२ ॥रामः पं िह मनुताया रा व ै मलनामधयेम ्।स एव हा दशकठमाजौ लोकान ् समान ् सिुखनो िवदात ्॥ २३ ॥हे राम हे राघव रावणारे हे जानकीनेचकोरच।हे दीनबो कणकैिसो ाय लोकं नन ु रासेात ्॥ २४ ॥इित वािन भाग वेः ण रामं भिवमुीशम ्।तपे े तपािपतषिकारपःधान ं िकल िवमाः॥ २५ ॥तिन ् हत े सयंित कात वीय कुठारहने च भाग वणे।लेरोऽपासमशो िनरशो मकरीव जातः॥ २६ ॥ीडामगृो यने कृतोऽनानां वीकृतो भबलावलेपः।तितृे रासराजराजो िनटकं लोकिममं स मने े॥ २७ ॥हते ितििन हहैयशे े स रावणो घोरतरो बभवू।रापरागापगमे पपीवा पापी भावोतभिूरबाः॥ २८ ॥पलुवशंामलचमोऽः पौलपुािुधनीचपः।िवरिसृीकलाकलो लोकान ् समान ् जशः॥ २९ ॥

६९

Page 79: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

मोदरीककलकाः वीय सोिभतिदिदगः।उातिदुरिददो दशाननोऽभूलवान ् रः॥ ३० ॥िवरितो लवरोऽितधृः मौिलमालािच तचचडूः।वृपियबादडिसुमा न ् जलयाभवू॥ ३१ ॥सकुकणा नजुवीय िविवासकृसपपुः ।रजे े िवषाणयददप दशाननो दानकरीव मः॥ ३२ ॥जहार यामरनागका ठ रािन िदवौकसां सः।िवरावयन ् रावण आतलोकान ् तणृाय मा िवबधुान ् बबाध े॥ ३३ ॥राजवानीभवभतूभं कैलासमुो कुतहूलेन।ककीकृ कलं कराःै खलेन ् सखलंे मयाभवू॥ ३४ ॥एवं िविजामरराजलोकं स बाधमानोऽिखलजीवलोकम ्।दशाननावह उवीय ः सशंोषयामास मशुम ्॥ ३५ ॥िनम दवेान ् स िविज राो िनह वीरान ् दशतीधा।लेरो रोषणिवमोऽयं सधुम शीलान ् थयाभवू॥ ३६ ॥ननै ं कामं सिवता तताप तदनामडनतािभीः।राौ िनशशेोऽिप िनशाचरशें सधुामयखूःै िशिशरःै िसषवे े॥ ३७ ॥अशोकपाविलपातभीा मं ववौ वायरुतीव त।िनजातपिहतः चतेां वारयामास सदातपेः॥ ३८ ॥न ययागा न च धमचया न वा परुाणािन न वदेपाठः।अधममलूां जगत िवधाय धम चे िनरपेवादम ्॥ ३९ ॥तिन ् धाविभदवेलोकं वीयते रावण उवगे े।भिूमज ले मगजेढा किता नौिरव वातमढूा॥ ४० ॥जाता यदा धम मय हािनः सुःसहा कारणपूष।तदवै गोपधरा धिरी ं समुरेो दती जगाम॥ ४१ ॥ा तया साकमथेमौिलं िनवे तनेािप सहाजगाम।साकेतलोकं िवरजं िवशोकं करीव त सधुातडागम ्॥ ४२ ॥स रिसहंासनमािददवें दवेािधदवें ितसवसवेम ्।ददश नीलाघनावदातं सीतापितं सवेकपािरजातम ्॥ ४३ ॥वा दलाोजतमालककिलजातीिसमयरूकठैः ।दोपमां कोिटमनोजशोभां िबतं यामलमिूत मीाम ्॥ ४४ ॥

७०

Page 80: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

मनुीसानसराजहंसनीडाियतं रामपदारिवम ्।मािकनी यकरभतूा पतूा समं भवुन ं पनुाित॥ ४५ ॥वसबालाककरािभरामं कदिकलसलामम ्।सिुकिणीमिडतचाका पीतं वसान ं पटममयेम ्॥ ४६ ॥किलजावत समाननािभं ोदरं तं िवलीमनोम ्।िनगढूज ुं हतसव श ुं िनसग यनं सरुाणाम ्॥ ४७ ॥सीतासमािलनलरोमीवलाितिवपादम ् ।वो लसौभुसकठं केयरूमालािदिवभषूणाम ्॥ ४८ ॥आजानबुां िरपचुरां शभु े िनषेऽसरुदप भे।दधानिमािरसमभावं यथा वीररसं धतृाम ्॥ ४९ ॥सवुण पुाशगुमिडताभमिधचापं करे दधानम ्।सरुेचापाितसौभगीावृयोवाहिमवादहेम ् ॥ ५० ॥कठोरराकेसमािभरामं समुसुडलसपोलम ्।नवीनराजीवगाननं यितं त जनहृाहम ्॥ ५१ ॥लसलाटे िचरोपुं ीमगं सादरमादधानम ्।नीलािमुःै किलतिवणे सावयं नन ु तीथ राजम ्॥ ५२ ॥िकरीटमादथ त केशाकािसरे वतयािभरामाः।मे सधुालोभत एव भृा अभीमते े चटुला बभवूःु॥ ५३ ॥िवराजमानामथ वामभाग े सीतां लसकचाशोभाम ्।नीलादुं भषूियत ुं च शां ितािमवाि सतुारकालीम ्॥ ५४ ॥िनरी तं योिगरापमिूत सीतािभरामं नरदवेिलम ्।ा चतिुभ व दनै भा चमे ोतमुनवृःै॥ ५५ ॥

जय जय जानकीनयननीरजमषेरवेचिरतसधुािममिुनिससरुेकवे ।जिह जिह रावणं सिमित पादनमिदशंहर हर भतूल भरमीश िनररसम ्॥ ५६ ॥जय जय जानकीवदनचचकोर िवभोजय जय जावीजनकपादपयोज भो।तव चरणारिवशरणारणािभमखुा-नव भवभाववय िवबधुान ् तसवसखुान ्॥ ५७ ॥

७१

Page 81: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

जय जय जानकीदयहष पयोिधिवधोििदवमनाथमाशरणं िद िवि िवधो।सदय िवध ध कणां नपृमौिलमणेदमय दशाननं दिमतषण घोररणे॥ ५८ ॥जय जय जानकीश कणावणालय हेिजगिददं िवनिवभवं पिरपालय हे।िवततमनाथनाथ िवदं िविनभालय हेधरिणमपुिेह दीनजनतामनलुालय हे॥ ५९ ॥जय जय जानकीरमण माधव मािधपत ेिनजजनशोकिसघुटज तममुत े।सरुकुलशािलमिुभरलं सजुनकैगतेभवुमिभवष तष मिभतो हर हाररत े॥ ६० ॥जय जय जानकीसरिसजाननभृमनःकु कणां सरुषे ु भवताव तषे ु मनः।अलमधमषे ु राम दयया दमय खलंिनिशतशरिैन ह िनिशचािरणमाबलम ्॥ ६१ ॥जय जय जानकीहिरवधवूरवीर हरेिय वयमािता सरुवरे रणधीरवरे।जिह जिह िजमनेिमव जममपितःपनुिदयारुषे ु तव पादसरोजरितः॥ ६२ ॥जय जय जानकीमधरुमानसमिर हेभव भवभीमवािरिनिधमलमर हे।णतपदादवेिनकरे कणा ियतांिशतशरतीथ मे दशमौिलरयं ियताम ्॥ ६३ ॥अगणुमलेपमकेरसमयमकेमजंतिदह िवः सपगणुधाममपुागणुम ्।िभदमभुयोव दि यिदहािुतसारिवदोनरकममी पति परमेरभदेशः॥ ६४ ॥

७२

Page 82: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

जलिहमतुमकेमभुयं सगणुं गणुंयदगणुमकेमनािद तगणुममलम ्।कटगणुं सगणुं वदि भवकममीअगणुमतिरोिहतगणुं कथयि बधुाः॥ ६५ ॥यिद सगणुो भवान ् सकलसणुवान ् न भव-ेयिमव तहाभवसमुिनमनराः।कथम ु तरयेरुीयरुथ पारमपारिनधःेिकम ु ख कोऽिप कूपमिप रमुपुे तरते ्॥ ६६ ॥यदगणुमसवगणुकं लपबधुा-िदह न जानत े िवमलवदेिनगढूिगरः।यदगणुकं तदवे सगणुं यमकेमहोुतघनयोज ल वपषुोः िकम ु तिभदा॥ ६७ ॥कटयस े यदा जनभाविररिषयागणुिनकरांदवै सगणुं समयुि जनाः।भविस यदा िनलीनगणुकमहतेतुयािवबधुगणादारगणुं भवकिममे॥ ६८ ॥मिस समाकृितमांमवे च िनराकृितक-मगणुकमवे सगणुः िुतसारिममम ्।इित मनुयो िवभा भगवंव पादयगु-वमिध तेरथ घोरिनिधं मिुदताः॥ ६९ ॥निह ख माियका भवित दवे समगणुाभवुनभवाय भाि भवतीव नभडुवः।गणुगिुणनो पमनबुमयःु तुयःजहित नो भविमव वािर रसः सगुणुाः॥ ७० ॥िय सगणुमवे भगवंिय चागणुतायमिप मलाय भवतः पदकजषुाम ्।सगणुतनौ तथािप रमते मम राम मनःिकम ु मधपुो िवहाय वनजं मधकेुऽिभरमत ्॥ ७१ ॥

७३

Page 83: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

अकलमयु हमगणुं सलुभं सगणुंतिदह वयं भजाम सगणुं भवभीितमयाः।भविस यदा िनरपिरहयेगणुोऽगणुःपनुरथ भािस िदसगुणुभै गवन ् सगणुः॥ ७२ ॥तव िविहतावतारमिप पमखडमजंिवकृितमपुिैत नवै भगवन ् िचदनघम ्।निह िवरज नीरमिप नीरजसिलतंकमलमलं जलं कुतऽेमलमािलकुलम ्॥ ७३ ॥अवतरण ये यदरणं भवभीितमतांयिद न भवेवाय भगवघवानघवान ्।कथिमव पालयेगदसौ खलभबलोवयमिप िकं भवमे सिुखनो तगहेधनाः॥ ७४ ॥अनवतरन ् भवानहह वे ु िकमात जनान ्कथमथ तारयेिततलोकमशोकमनाः।चिरतमहामतृामरनदीमवगा कथंवयमथ रामभ भवतोऽिभभवमे जम ्॥ ७५ ॥निह तव ज कम पिरपाकवशं भगव-ंमथ न िलसे िवयिदवािखलकमफलःै।इित सिुधयो िधया धतृभवणकैबला-णृिमव कमबमिप भिमभाः भवः॥ ७६ ॥निह तव नामपगणुजचिरकथाःकथियतमुी एष जन ईिनसग तया।यिद शतकोिटशषेिशवनारदवदेिगरोगिदतमुलं रजािंस धरणने न ु को गणयते ्॥ ७७ ॥भवदवतारचाचिरतं िुतसोममयंसकृदिप य े िपबि महिदमखुािलतम ्।तणृिमव त े जहहह मोमतु ििदवंिचदिप िकं चकोर इह िनरस े िचमान ्॥ ७८ ॥

७४

Page 84: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

तदलमहो िवल कणाघनसोमघटाघटयत ु विृसिृमिभभारतशकुलम ्।दमय दशानामरवहकं भगवन ्शमय शचुातपं तपनवशंकृतभवः॥ ७९ ॥तव कणा न चेवित दवेगणे भगवन ्कथमथ मुतां सरुचयो दशकठवशात ्।शरणमपुे िकं िवबधुवृमनाफलोियत इलाभयािवभवःै पिरभतूमनाः॥ ८० ॥भवदवतारहतेरुिधममनाय वधइित य इहामनि िकल तऽेिशरोमणयः।भकुृिटिवलासमािविहताडकटाहलयःिकम ु मशकं िजघासंरुवनावथ सोऽवतरते ्॥ ८१ ॥िनजजनकभावमकरिपपासरुलंमधपुवरोऽवतीय तनषु े िवदं िवशदम ्।तव चिरतािनमषेसिरित िनम जनाःसखुमपुयि भभवभानशुचुः शचुयः॥ ८२ ॥अविस जनान ् जनाद न जगिषयानलतःपिततकुल तारयिस घोरभवािुनधःे।इममवतारसारमवधाय वयं िवबधुा-व पदपमे िनभतृा िवगतािभभवाः॥ ८३ ॥रघवुर रामभ भवभावन भाविनध ेमिस िपता मवे जननी मथािस सखा।सदय दय द िवभयं पदपजषुांमिस कृपािनधान शरणं भवभीितमताम ्॥ ८४ ॥जलधरनीलशीलसषुमासमतासदनंशरदमलेवािरजिवभािवलसदनम ् ।अशरणिसयोिगमिुननाकसदां शरणंचरणसरोजमे िवनताः समजाहरणम ्॥ ८५ ॥

७५

Page 85: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

अवतर भारतऽेपहर भतूलभिूरभरंिवघटय कुरािरिरव विैरगजेघटाम ्।दशमखुमौिलमतुरमकमािलकयािगिरशमपीह पजूयत ु त े रणताडवकम ्॥ ८६ ॥

इित िनग िगरो िगर ईरो िचररोिचषमदुसुरम ्।िणननाम ननाम मणो गिणतरावणबाणतनुणः॥ ८७ ॥तमगदिदतारगदं गतसखुं सखुमुचतमु ुखम ्।िविधमलोिकतरावणभीिविधं बधुिमवाथ िवधिुव हसन ् िवधःु॥ ८८ ॥दशनदीिधितिभिव िदशो िदशो िवितिमरा िवदधणालयः।ितिमषणे समािंदशानसौ िवमडृयन ् सधुयवे जगितः॥ ८९ ॥अलमहो िवबधुाः पिरदवेनभै वत लसखुा मिय ितित।िपतिर जीवित सिप सनूवो भययतुा यिद िधितरं तदा॥ ९० ॥भवत िवरका रकातरारत भीषणशोकमहािुधम ्।सपिद पयत पाशंिुवगिुठतं दशमखुं मखुिभिशलीमखुम ्॥ ९१ ॥अहमजोऽिप िनरमलोऽिप सन ् कृितमाित एव गणुायः।अगणुकोऽिप मदुा सगणुो भववतरयेमहो िधकोसलम ्॥ ९२ ॥भरतलणशिुनषदूनिैिभरथो शभुाशंकिविुभः।समवतीय च भारतमिेदन धवलययेमलं गणुरिमिभः॥ ९३ ॥दशरथ गहृे गतिवहे नरपते लसणुसहे।समवतीय तदीयसतुो भविहतरावणको भिवताि भोः॥ ९४ ॥सपिद मामनशुिमयी मम ियतमवे िवध ुं िकल रोिहणी।अवतिरित भजूननी भिुव जनकृतऽेिशिथला िमिथलापरुे॥ ९५ ॥जत मऽेनचुरा ससखुाः सरुा भवत वानरदहेभतृो वन े।मम सदागमनं ितपातां मकरभानिुरवोमवासरःै॥ ९६ ॥पिरिवभषूियत ुं च मनुतां सपिद षियत ुं खलसृंितम ्।अवतरािम चरािम च भतूलं िवचरािम चरािम सखुं सताम ्॥ ९७ ॥अवधधाि सधुाि धरािशरोवरललाि सनुाि िशशभु वन ्।सखुियताि ततं जनन तथा िवमलभारतवष वसुराम ्॥ ९८ ॥इित रघपुितवाधुासनाथाः कमिभनतामतृजीिवताः सरुाे।चरणनिलनसौरभािभतृा िदवस इवालय आगता धाः॥ ९९ ॥

७६

Page 86: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े दशमः सग ः - ीराघवािवभा वः

ीरामः सह सीतया स भगवान ् ससाा रहःसहंत ु रवहं गुभरं रोमयं रावणम ्।कत ु चािप िविनिकाय जननीभमूीमयोां जनःेकौसां सह नीरद तिडता िबिरजे े ियम ्॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ः णीत े किवरामभाचायण भयूाशमः िय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीराघवािवभा वो नाम दशमः सग ः।

७७

Page 87: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

एकादशः सग ः

धमरािधधरमुरिदिवभाग े पुरागपिरपजपराग े।पायोजपौिपयउितपापराग े भातीननगरी नगरी अयोा॥ १ ॥साकेतधाि समनाि लसिता गवनागनरिकरलिना।वकुैठतोऽिप िवशदा िवरजा विरा या मोदायकपरुां परुतः िथा॥ २ ॥िवातरामरमणीयनरावतारा तेायगु े भरतभिूमिमन पवू म ्।ऊज िसतऽेिभनवमीमगमरा िुयाषिुरव सवेकधम एषः॥ ३ ॥ववैतने मननुािप तवाससीमा सीमिनीव लिसतािमतसलामा।सतने मिहता शिुचसनामा मातवािजरथरोिचतिदधामा॥ ४ ॥या चायता तपनसकयोजनािन शवा ियोजनसिुवरमिडताशा।सुचरमहापथराजरा वीथीव मकमयी लिलता धरयाः॥ ५ ॥आिदवशंजनषुां िितपेराणां ववैदादथ मनोः भिृत तीता।ीतानां गणुजीिवतजीवधानी याभदूपारजसां शभुराजधानी॥ ६ ॥या सयू केतनिवनितसयू िबा ीशाकलशालयसदा।कादिनीव जगत यशःपयोिभिन ं िनिषित िनरिनसग दोषा॥ ७ ॥या गहृान ् रिचतवानजिवकमा ापनपैणुकलाकुलकौशलािन।हा िण रखिचतािन िहरमयािन या िण चािप जहसिुदनकृिभािन॥ ८ ॥कीरा परगताः सह सािरकािभिन ं जगःु िुतमाणमदुाहरः।सीतापतःे पिततपावनिनलीलालीलाियताः ितसधुाकरसारवाचः॥ ९ ॥यामयोवदचलीकृतदहेिचा ायि राममनघं नपृतोकपम ्।यायोहिरुिहणशिुभराभावैा ता बधुा अत इमां िनगदयोाम ्॥ १० ॥इाकुवंयरणचडमहीपमुयैा पािलतािवरतमामहायासःै।नायोते तत इयं सुरासदाूयरैिरिभरपरामै॥ ११ ॥ेशखेरकृपावरतीदप ः पौलवशंवरवणैववविः।यां रावणोऽिप न शशाक ितरोऽवधात ुं ीराघवःै कृतरयभीममागा म ्॥ १२ ॥ता उदीिचिदिश भाित सदा सधुाःु ीशाकामकरमयी मनोा।शाससिलला सरयःू सदाया ससंारचिविनबहणलदीा॥ १३ ॥याटेष ु यतयोऽरतयो जगा धीराः सदा परमहंसगणा गिराः।िनमा य पण तणृचाकुटीरयथू ं ेा वसि भगवमपुायः॥ १४ ॥

Page 88: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

यां जनो िनजकलेवरकं कथिा पनुभ वभयानकिसमुुम ्।भयूो निह पतित िपतामह सामीमिेत िवनतासतुपवाः॥ १५ ॥तां बभवू नपृ ऐमतये आिजराजावथाितरथः स सखा बलः।दानी दमी दशरथो दशमकोऽिप यकं नमियत ुं न शशाक यात ्॥ १६ ॥ायवुो मनरुिधितदाशरः पा च कोसलजया शतपयाः।कौसया कृतिववाहिविधिव िधो रमे े महशे इव मामयमरैवेा॥ १७ ॥भयूोऽिप कैकयनरेसतुां सभुामां सौय सारचिकतीकृतकामवामाम ्।वामोमजुशं विनतां वुाह ीा शशीव सदुत नन ु रोिहण सः॥ १८ ॥राजा सिुमतनयां विनतां सिुमां गािमवामलिधयं गणुतः पिवाम ्।तामहीगधवभैववजैय दवेीिमवािदितमसौ च मरीिचपुः॥ १९ ॥इं मदुा स ितसिृभगृ हमिेधनीिभुायािभरनघािभरमभािभः।राजा रराज िचतािभिरवासारो नो नयः समिुदतः िकल शििभः सः॥ २० ॥तािभब भौ स रघपुौ उदारवृो भाया िभरासशीिभरनुतािभः।गािदनशेतनयािरतािुभव युः शमिहमवे परः पयोिधः॥ २१ ॥कौसया स शशुभु े मघवािनवैा ामीव केकयजया पयसां तीा।राजा सिुमसतुयोरयवे शवैो भावं गतो दशरथिसिृभयाणाम ्॥ २२ ॥अािभरीचिरतनै यविवििव नैृ पानगुमनःै समुहानभुावःै।िवो िवनीतसिचवःै स समुमुरैािभराितमािभिरवामिूत ः॥ २३ ॥िजा िदशो दशरथो दश दतुापी तािपनीलिचमतुमवे िबत ्।िचऽेिचरणे भवुनािन चतदु शाा यवित पदव पुततोऽगात ्॥ २४ ॥आाय दवेमिहतां िनजराजधानीमृां सजनतां नगरीमयोाम ्।भपूो बभुोज भवुनािन भजुतापोशिुनकरो रिववशंकेतःु॥ २५ ॥वे परुोिहतमिृषं स विसमीं यो णोऽमसतुः थमऽेरऽेभतू ्।आथविणः थियता थमोऽिहोशिधःे सकलयिशरोमिण॥ २६ ॥मी समुसशः सगुुव िसः प कोसलसतुामखुाः सकुोषः।एकातपवसधुातलरामृं शः सखा महित सवमिप पवू म ्॥ २७ ॥राजा जगुोप सतुवकृतीः िपतवे वणा मानमुतधम रताः साः।काले ववष मघवा मघवहाय े तिन ् रघुवरराजिन राजमान े॥ २८ ॥इं जाः समनपुालयतो िजतारधे मा नो दशरथ महारथ।जमःु समा अहह षिसहसा राः सदा हृयतः सतुलालनाय॥ २९ ॥

७९

Page 89: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

सोऽकेदा समनवासतुः फलहन ं यथा ुमिमवावसथं िवदीपम ्।शूं सरोवरिमवाजुसदवे ाणं िवना तनमुसौ मथो शशुोच॥ ३० ॥दीघ जागरजडीकृतपपिरारनेनिलनो मिलनाजुाः।पां जगाम गुमवे गुमा ुं समो िह जनवाितपािरजातः॥ ३१ ॥तं चाचचमाननचहासपीयषूसीकरकरहैठतो हरम ्।ावतां ििवधतापमथो कलापं घोरनैसां गुमपुोटजमपयत ्॥ ३२ ॥िसमािवटपान ् सरयपूयोिभः पणून मृयघटेन च वलात ्।सानमीचिरतं गिृहणीसहायं पयमादरशा तमत च॥ ३३ ॥आजानलुिवरबामदीनसं िदोपवीतकिलतं शिुचिननािभम ्।ढूोरसं सवुदनं लिलतोपुोलाटपटलं मिबभषूम ्॥ ३४ ॥तं चवित नमसौ नपृचवत स णामनपुमं पिरवी रात ्।मोदं ययौ दशरथो िवगताखदेः सशन ं सफलयिभलाषमारात ्॥ ३५ ॥पृािन िसित गरुौ च तदियुमं ननू ं जािम शरणं तनयािभलाषी।दवेो मदीिततं कृपयािभिषेानचाफलिमभवसः॥ ३६ ॥याविलो नपृितं गुितापार इित सभाजियत ुं महीपम ्।ताव तं दशरथोऽिप तदिरणे ुं मूा दधार िह महान ् िवनयी कृा॥ ३७ ॥तं वमानचरणं समवुाच वाचं वाचयंमो मिहपमौिलमिणं मनी।ु ते नरपत े भव पणू कामः सािशषोऽथ फलािगरो िह सः॥ ३८ ॥आनीय नीपिनिचतां िनजपण शालां वदेीदीबिलवितदीपमालाम ्।िदा दवेगिवगोमयिलभिूमं िवो नणृािमनमनामयमपृत ्॥ ३९ ॥िदा िववध स इनाविनमडल राे गहृे वपिुष किदनामये।हमेतामरसकोषिमवाशोषं पयािम त े वदनम वद हतेमु ्॥ ४० ॥तं पृवात िमदमात तरं बभाष े भाुलाुहभार उवीयः।आचाय शीतलपदायगुं सतापं सापयन ् नयनिनझ रवािरपरूःै॥ ४१ ॥सव कोसलगरुो भवतः कृपाा कादिनी समनवुष ित कौशला ु।एकं ममवै भवनं रवहणे ं िनदाघ इव शूसरो न भाित॥ ४२ ॥आचाय दवे मिहतास ु तव षुास ु तुायास ु ितसषृ ु नवापुः।चिेख एष जन आसरुापगोऽिप िसयु था िवरिहतोऽहमनरःै॥ ४३ ॥िकं तने दवेतणा बधुवितने िधसिूतरिहतने िनरथ केन।िकं कृया िवरलया घनमालया भो या नो वष ित जलं नित घोरम ्॥ ४४ ॥

८०

Page 90: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

एकोऽिप चेमनवुशंवधूसतूः ां सतुः कुतां मिुदतो गयायाम ्।उृ घोरनरकाितरं स पुः ग मोदयत ु मोदत आकीित ः॥ ४५ ॥तादहं िवगतपुसखुो भशृात ः ीमदाशरणं समपुिैम दीनः।ाय मां कणया िविधवशंकेतो ं भारायपयोहरिमरािशः॥ ४६ ॥इं िनवे गरुवे गुतािभलाषं बाायमाणनयनो नयनािभरामम ्।िनितऽेरधरे रसपवऽेसौ ोा इवामतृजषुोऽथ जगाम जोषम ्॥ ४७ ॥जोषं गत े धरिणयोिषित तीिचे िचामिणः पदजषुां स िविच िचे।िचां हरन ् हिरसख वचो बभाष े िवान ् हरहेिरकुले मनजुावतारम ्॥ ४८ ॥राजन ् सीद मृमानस मा िवषीद धयै धर णु मिरमादरणे।िं जगुगुभ िवतािस भयूो िवोिरवािदितपितः पितताघहत ुः॥ ४९ ॥राजन ् ितसृिप भविृहणीष ु सााृा तनरूथ शभुा भगवांतः।पुमे तव भतूलभिूरभारं हता हिरहिरसुव वीतशः॥ ५० ॥एवं िवसृ िविधजो िविधनामपुमाय होमिविधिवममृम ्।आयोजयिजसतुोरतीर आष यं महेसखपुफलं स या॥ ५१ ॥कौसया दशरथः सह दीमाणेऽमधेमिधराजमथो मखानाम ्।यनेनैसः ममुचुऽे सखा परुवै ाणाशजिनतािुहनापीवा ॥ ५२ ॥बाम वष मिधभतूलम वाजी ीचवित जयसचूकपकठः।यं रावणोऽिप न शशाक बलािरोुं ससग िमव भिमतो नरादः॥ ५३ ॥भयूोऽगममिभभपूितषेमाणः ीचवित िवजय यथा माणम ्।पणूऽभवशरथ मखोऽमधेो िवेमिविधिवतुिदिवभागः॥ ५४ ॥ईजे स िविजतमवे च राजसयूं सो िवचयमिप तदानभयूम ्।यिैिभिन हतपापकलापतापो राजा रराज िवरजा मघवािनव ः॥ ५५ ॥भयूो विसमतमे स ऋः पुिेमारभत पुफलां फलेःु।भा जहुाव तहभजुां विरो मरैथव िशरसो हिवषवे धाता॥ ५६ ॥तिखे हिविष मििण यमान े वििव िशवपषुा कटो बभवू।मितं दशरथं पिरवीमाणः ससंचूयिव समीितकाय िसिम ्॥ ५७ ॥आरवणवसनो दशनभािभिन वेममलं तपनीयवण ः।उधेलितिहमाचलशलैकूटः कूटं हरिव िनसग िनरीणने॥ ५८ ॥दोा वहन ् कनकभाजनममयें िदापायसयतुं रजतद।यिन ् परुाणपुषः षडनूमाशंःै सााराज भगवाभसीव नादः॥ ५९ ॥

८१

Page 91: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

तं वी वीणमहाणमणानामं िहरयगुमजमजानाम ्।नाथो नणृामनमदजपुवानां ें स सासंदगणःै सह पुयकीित म ्॥ ६० ॥पणूा मखा िजगणःै पिरयामानाः पणूऽभवनजुराज मनोरथे।पणू िवलोकयिस भोः सतुतां गतानां पणुसितमखुािन सरुोमानाम ्॥ ६१ ॥यिस इहते मनसा भिवाय भावयदहो िवबधुरैिचम ्।तिलोकय नरे िनसग िसं सिसमहतो नयुाित िसिः॥ ६२ ॥एतं चं किलतपूषसमीं पीस ु भपू िवभज यथानपुू म ्।आवे लस इमांतरुपुुान ् ामुािनव पमुथ चतुयं म ्॥ ६३ ॥इवेमािद रघवुशंमिणं िनिदय सोऽदध े दहन एष ु पिवकमा ।पयु सु िवबधुेिभतः सनूवै ष ु लचरा नपृः कृताथ ः॥ ६४ ॥

ला वैानराीहिविरव नपृितः ोियाबोधंिजासःु ीतचतेा अिधमखभवनं पिूजतपुः।ऋििविष वृःै कृतसकलिविधं गभ ियास ुीा िधगु ुा शकिलतिवभवं भितिभजे े॥ ६५ ॥कौसाय ै तदध सहिर दशरथः ािदशतथुकैके ै चेरां कृतशकलयगुं तयू मां िवकााम ्।कौसाकैकयीां कृितबमतां भोजियन ् सिुमांिवाां णी े मितिमव मितमान ् राजराजो रराज॥ ६६ ॥इं राो मिहः सचुिरतचतो लगभा बभवूूरजेू राजीवनेा नरपितमिणना दसौभायभाराः।यं सा चेा रघिुकलितलको ाणानिृजांमाशीवा दवारैननुिदतनभा राजगहंे ते॥ ६७ ॥कौसा शा जगदयकरं गभ दशे े दधानाौमं वासो वसाना नरपितमिणना दमाना ददाना।दान ं मान ं िजेो मगधनपृसतुाकैकयीामपुतेारजे े राजीववा ििदवमिभगता दवेमातवे माा॥ ६८ ॥दवेााासवेाः मिुदतमनसः शािणभोगा-िय योिन ं पा धतृकिपवपषुो ववृा चरः।वीयेकासो रघपुितपदव माग यो वसःसः सौभायवः कृतिवपलुबलाः शलैवृहाराः॥ ६९ ॥

८२

Page 92: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

शःु ीरामसवेासलुभकिपतन ुं सादरं ीकिरन ्ा कैलासवासं परमपशपुितमा तादनायाम ्।जातो जानूदाभो भवुनिहतकरो जातपािदहेोगहेः सौशीधाोद नजुकुलिरपवु सारो हनमूान ्॥ ७० ॥ीरामं पणू कामं खलकुलहतये भारतीमाजंाा साकेतधाो गणुगणमिहतां बोामयोाम ्।पु ै राशःै सहासःै नविकसलयकैः फुराजीवराजीुात ुं समायालयजमता मोदकाो वसः॥ ७१ ॥ातःपाथोजपुिथतरसमदा मभुृा जगुु-ुिा े नताो मधरुतरिगरा कोिकलो ना चकूुज।मं मं समीरः िशिशिरतसरयनूीरधीरो गभीर-ीरे तीरे कुटीरे िनिखलमिुनगणान ् सवेमानः वाित॥ ७२ ॥कौसागभ िसौ िवलिसतवपषुः सस िजोःसानं संतीताः ससखुिमव िवधोा दशतै े िह मासाः।योगो लं च वारो हकिलतितिथः सवमवेानकूुलंीरामावतारे दनजुवनिभदो भिूमभारापहारःे॥ ७३ ॥मषे े ीमान ् िववाकरगतकुजो भानपुुलुायांककोऽतकसंो िवबधुकुलगुगितािप रजे े।शुो मीनऽेदीनो दनजुकुलगुः सोसंा हा व ैआगाकामे दशरथभवनं सव मासीशम ्॥ ७४ ॥चै े शोभाकजै े कुभिुव मधमुय े शुपे नवांमाे सिधान े िवयित िदनमणौ लोकिवामकाले।ेापतू मुतऽिभिजित स भगवान ् साािदवैांकौसायां मगृाः किटतिवभवो राम आिवब भवू॥ ७५ ॥ीरामः कामकामो नवजलदची रराजिरीटःकेयरूासबाद शवदनिवधो रातापः।ीशा सिषं खलकुलकदनं चडबाणं दधानःकौसापुयरािशः ितवदनशशी ममुिूत ब भास े॥ ७६ ॥

८३

Page 93: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

ीवां मगृां समुसणृसषुमं भानजुागभ िसोःपणू पणूा वतारं णतभयहरं कोिटकप काम ्।दश दश सहष िविनिमषनयना नागरी नमधूा कौसा भशा सतुमितिचरं नवै तिृं जगाम॥ ७७ ॥आहनै ं भिना जय जय भगवन ् पणूा वतािरन ्जानािम ां परुाणं सकलिवभमुहािवमुीावतारम ्।संतैपं जननयनसखुं बालपं भजिधा त े बाललीला सततमथ बधुगैयतां कोसलेो॥ ७८ ॥ुा मातवु चोऽसौ ितमखुकमलो भभावानगुामीभूा बालोऽबालः सिुधतकलिगरं ममं रोद।कौसाे िवराजन ् लघघुनवपषुा बाललीलां िवतन ्ाडानकेकता सदयदयया चिुताो जना॥ ७९ ॥कौसायां स रामो धतृमनजुतनबुा ल आिवब भवूपाीकैकयीतः शभुरतभरतो ज लेभे सशुीलः।एका दवेी सिुमाजनयदथ सतुौ लणं लभाजंशुं भपूवयऽभवदितमिुदतः पुकैैतिुभ ः॥ ८० ॥तयू शा भये ः पणवसपुटहा िभािप ने-भ ागायन ् नृन ् िवबधुकुलवधिूकरा यनागाः।िदःै पुरैसवै वषृरुिततरामुवोऽभूहान ् व ैादाान राजा धनमिणकनकं पुतीथ सः॥ ८१ ॥कुव न ् िदामयोां पदकमलरजोरािशिभभू िरभाया-मवु गवु िवतन ् नवनिलनशा पापतापं िवधुन ्।यामः कािभरामो रिमतदशरथो ातिृभिमानःकौसापायी स इह िवजयते राघवो परािशः॥ ८२ ॥अथ ान े रामो िविदतरघरुामावतरणोिगरौ ो ोमपुषबालानचुिरतः।भ ुं दश दश नयनजलवष बलयन ्जगौ ौ भा रघिुतलककीतः िशखिरणीः॥ ८३ ॥

८४

Page 94: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

िवमुंािपं िशरिस िशिखिपं िवलसयन ्कदं रोलं िचकुरिनकुरिैव गणयन ्।अहो ां वष मतृमथ िचं चपलयन ्मयरूणे यामः क इह परुतः खलेित िशशःु॥ ८४ ॥िदा पाथोजं शतशतमनोजं तनुचाशचुा िलन ् िलन ् वपरुतिसनीलं सरुजसा।रजो धुातमु निस परमानजलिधंिवधुन ् िरन ् क इह परुतः खलेित िशशःु॥ ८५ ॥चां रािशः िकं वा िकमतु िनचयोऽयं समुहसांतुीनां सारो वा िकमतु कलहारः समुनसाम ्।सखुं पुीभतूं िकमतु कृितनः कोसलपत-ेरहोहोरातो म े क इह परुतः खलेित िशशःु॥ ८६ ॥चमुवन ् िकित ् तिडिदव मुयिगमनिसुरंामो रामो रिमतिजतकामः कमलक ्।नमुववुपितगिृहिणभायं जलभवुंितरुव न ् काा क इह परुतः खलेित िशशःु॥ ८७ ॥णं नृं णमथ रजोिभ रजयन ्णं ठन ् धावन ् णमथ पतन ् सितमखुः।णं काकैहसःै णमथ मयरूैसिखिभःणं पिः क इह परुतः खलेित िशशःु॥ ८८ ॥भात े सुातः सरुिभपयसा कलकलाःकपोले िबाणः कमिप सकलं िवधिुमव।िवभषूाह भषूामिणगणसमालततन-ुिव कष न ् म े चतेः क इह परुतः खलेित िशशःु॥ ८९ ॥िपन ् ीयां छायां िकमिप कमनीयां मिणमयेगतो रोषं तोषं कमिप सखुकोषं पदजषु े।िकरन ् ीडन ् भावमै धरुरसमिूत ः रिरपो-म नो िवन ् नन ् क इह परुतः खलेित िशशःु॥ ९० ॥

८५

Page 95: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

कलं कौसाया मृममतृव सफुलयन ्िपतमुदामोदं मलयिमव वातः पिरवहन ्।अयोासौभायं िवधिुरव पयोिधं गणुयन ्कवीनां सव ं क इह परुतः खलेित िशशःु॥ ९१ ॥िवतन ् वरैायं िकमिप कलभायं िितमतांतषृष तष न ् दयमथ कष न ् कृितमताम ्।सतां माधयुा ोहिचपरागारगतोमरो मानो िवलसित परुो राघविशशःु॥ ९२ ॥अयं मघेयामो मिुनगिभरामो रमयतांवरो वारां रािशः सखुसयुशसोामलचाम ्।चं मुन ् पुन ् परमसषुमामोषिधपषुःपरुारातःे पूो िवलसित परुो राघविशशःु॥ ९३ ॥असौ सौया ेछिवशिुचसधुापाव णिवध-ुिषाारािः णतकुलपाथोहरिवः।सजृन ् शोभासग सरुभयिवसग पिरसजृन ्नवं कं िनन ् िवलसित परुो राघविशशःु॥ ९४ ॥नमो यं सो नयनचषकैः सौभगसधुांिपबो माो मधिुलह इवाया िदिश िदिश।मो ाो रिचतभवभा िवदधतेजगीयं सोऽयं िवलसित परुो राघविशशःु॥ ९५ ॥िचीडन ् नृन ् िचदथ मयरूैलचटैःिचावन ् काकैः िचदथ मरालमैृ पदः।मिहा मािना िवदधमान ं िकल भवुोमनुीनां मानाह िवलसित परुो राघविशशःु॥ ९६ ॥िपबन ् कौसायाः तुमथ पयोदं करहःैशृन ् सं सजै िनतजननीमोदमिहमा।मकुुः काभो भवभवभवानीभवभवोभवन ् भो नो िवलसित परुो राघविशशःु॥ ९७ ॥

८६

Page 96: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकादशः सग ः - ीराघवावतरणम ्

तमालाभो लाभो मिुनजनयतीामलशांपटं पीतं ीतो रिवकरिनभं िबदनघः।घनयामो रामो जनगिभरामो रघवुरोममायं सव ं िवलसित परुो राघविशशःु॥ ९८ ॥महुीभतूं परममथ पतूं सकृुितनांसखुं मतू ूत िवमलमनरुागं वपषुा।वहं मं कलमृवदन ् व ै िचदिचतो-िव िशातैं तिलसित परुो राघविशशःु॥ ९९ ॥कौसानपानलालसमना मितोऽवा-गकंे गडुालकावतृमखुाोजो घनयामलः।खलेन ् पिरथािजरे रघवुरो बालानजुःै सुरोदवेो धिूलिवधसूरो िवजयते रामो मकुुः िशशःु॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ः िशवाः किवरामभाचाय णीतऽे ु सतां िय ै शम ्॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीराघवावतरणं नामकैादशः सग ः।

८७

Page 97: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ादशः सग ः

रामोऽथ कौमारमती हारं सातकृः कितकाकपः।ीडयोशेगहृािजरषे ु मणे पौगडवयः पदे े॥ १ ॥षिः शरिः शरिदवो िनदशियिव षगािन।मे षडैय मयमवेावतारयन ् षमगा वष म ्॥ २ ॥तं चवत तबनाा संारयामास िवधानकेन।ससुृंतं सानजुमीर लोकोपदशेाय िह मलीलाः॥ ३ ॥शोभापरीतः कनकोपवीतो मौीधरो लपलाशदडः।गायमााय महानभुावो तं तः स गरुाववुास॥ ४ ॥अने कालेन समिवा आसािदताः सादिवविज तने।भावा इव ानजिना उोिधता बोधकसाहचया त ्॥ ५ ॥िवातानिवधािवनीतो रामः स वीथीपरािजतायाः।ान ् धनबुा णधरो धराया भारावतारं िवशसंतीव॥ ६ ॥स समं बालकसमोऽं िवय बालभै रतािदिभ।ीडन ् सराः पिुलनषे ु लोकं रामोऽिभरामो रमयाभवू॥ ७ ॥सीतािप भमूानमथानगुिुमयषे धत ु ललनावतारम ्।दवेी िवदहेषे ु वसुरातो वीच िवना वािर कथं िह ितते ्॥ ८ ॥साकेतलोक च यािधदवेी सौय संीिडतकामवामा।सा िशयी पितदवैतां तं भवुावततार साात ्॥ ९ ॥पां धरयामटतीह नाथो वा ततो मे वसधुानवा।मूा िनवोढुं भपुादरणे ुं सीतिेत भमूःे कटा बभवू॥ १० ॥न मे पितः ाुपितः कदािचालो भवुोऽु पितम मिेत।सापमा इव वारयी चकार सीता जनन मह ाम ्॥ ११ ॥सीरजो नाम महाहाा िवदहेवंयो िमिथलािधपोऽभतू ्।यं यावो िविधनानिुश ससंारभोगािरतकार॥ १२ ॥आसन ् भिवि नपृा सि िमािभधाना वसधुािधनाथाः।यथाथ नामा जनकथकैः माणियिचरणे सीता॥ १३ ॥भिूमं स भपूो िबभराभवू पीिमवाया बममानः।लतऽेतः थमां सिूतं सीतािभधानां ियमािदशिम ्॥ १४ ॥

Page 98: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

यो यावापदसादाहेे सगुहेऽेभविदहेः।नारीकुच े हभजुुिले िकििशषें न िववदे िवान ्॥ १५ ॥यं वेारमदबोधं सव णमेभु ुिव योिगवया ः।शकुोऽिप यिवधुसादसधुां पीयाप िवमिुमीाम ्॥ १६ ॥एवं जाः पालयतः सतोऽ तेायगुऽेा कृतो मिहा।वदेाशााथ गभीरपीधरो जगादा गहृे सकुीरः॥ १७ ॥याः सभा ाणवृजुा पयुा रुीयं मनदुारा।िमथने ां िमिथलापरु तां सोऽपालयुधमतीिताम ्॥ १८ ॥भोगी बिहारतो िवयोगी रागी बिहारतो िवरागी।यो योगभोगामलसटुमजगूपुाघवभिरम ्॥ १९ ॥स एकदा कितसोमयागः सीरजो हगहृीतसीरः।पीितीयो नपृित पुयारयं कृतारयमथाजगाम॥ २० ॥व ुं वशी सोमलतां धरयां सौः शिुचः सोमसमानशीलः।ें समामुना मनी जाह जानूदलालं सः॥ २१ ॥कृषीवलो िदकृषःे कृशाित ः कृषन ् स भमूीमनभुतूभमूा।िनमा यमाणः हलेन सीतां सीरी बभौ हू इव ितीयः॥ २२ ॥यावहीमषे इयषे ईषुं नपृो लालफालकेन।ताविदाया विनमवे सााीता िकशोरी कटा बभवू॥ २३ ॥पणूा मतृवेेकला पयोदाभवे भानोिुहनाहाात ्।ीराधुःे ीिरव िपणी सा सीता महीतः कटा चकास े॥ २४ ॥सौवण िसहंासनमायी िविुभा भषूणभिूषताी।सा षोडशी षोडशवष देया सखीिभरािभपामाना॥ २५ ॥तां चाशीलामखुा भजेःु सवेोपचारे कुशलाः कुमाय ः।गहृीतबालजनातपाः सापपाः रेमखुारिवाः॥ २६ ॥शासहादिधककाशा कौशयेवासा शकुतुडनासा।पणुहासा िवलसिलासा सीता बभौ मिडतभावनाशा॥ २७ ॥तां िवािमव वनीयां राकेलेखािमव चनीयाम ्।साालीिमव ननीयां नन ा िमिथलािधराजः॥ २८ ॥आयिवािरतनेपः काललामदेमभीमाणः।िवतकयामास बधुदीयपािसिववकेनौकः॥ २९ ॥

८९

Page 99: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

केयं लावयललामला कोटीिरासौभगभागधयेम ्।धे ितरृ पदं शोम हेादं वलमौरसीव॥ ३० ॥िनसग वरैायमयं मनो मे इमां समालोकयतोऽितमाम ्।पयोिनधःे परू इवानरुं राकामय सोममरीिचलेखाम ्॥ ३१ ॥गौरभा षोडशवष देया सनासग इवायोनःे।अयोिनजापीयमशषेयोिनम नो हरीव िनसग सौा॥ ३२ ॥िसहंासना धतृधम संा सयौवनापीयमनबाणःै।अृगाा रितकोिटशोभा िवधातरुषेा नन ु सिृबाा॥ ३३ ॥ततोऽभवोमिगरा िगरीशिगरो मिहोऽितशयने िना।गरीयसी चािवचारिवमवुशमिुय महाथ गवु॥ ३४ ॥अलं महीशाितिवचाय चािता सतुयें तव मिैथले।दाय तुं तनयां धरया मवे ताः पितिरसिूच॥ ३५ ॥इयं महालिमयी च माया मायापतमेा धवगहेलीः।भूा सतुा त े नन ु माधवयेी ामधेियदुिधं रमवे॥ ३६ ॥इमां सतुां लालय ललाभः सीवन वैवपुवानाम ्।आचाय वया थमामिनां ां िवािमव सवशिम ्॥ ३७ ॥इतीिरतायां गिव गागनेां शमान े जनकािधराज े।बभवू शमुलुिलोकीापी जनानां जय जानकीित॥ ३८ ॥नेिदवो भय भये ः शा मदृानकगोमखुा।पतेःु सनूािन च नानािन सृािन भा िवबधुानािभः॥ ३९ ॥जगःु कलं िकरिचसनेगवमुा सगुशेवया ः।सीतावतारं सिुविचगीतं समुसलरागरम ्॥ ४० ॥जय जय जनकिकशोिर भवुनयभािविन हे।सीत े जय रामचचकोिर पिततकुलपाविन हे।चकवणसमाभ े सजुनभयवािरिण हे।जाता भवुनिहताय िवदहेगहृे वशिवहािरिण हे।िमिथलाधरिणरितधा सकललोकचिनी हे।य खलेित धतृबालपा जनककुलनिनी हे।धा धा राी सनुयना माता जनकसकृुतमित हे।या सतुा भतूा िगिरधरािमनी सीता मदुा िवलसित हे॥ ४१ ॥

९०

Page 100: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

अारे नारद आजगाम वीणां वीणो रणयदुाराम ्।स ई यथा शरीरी फुराजीवसमानवः॥ ४२ ॥शरगृााशंिुनसग गौरः स रौरवो धतृरौरव।धतृोपवीतो महसा परीतो मतू बभौ ा इवेधमः॥ ४३ ॥णकुामो रघनुाथप कृतािलम िवदां विरः।आया समिुय परशेभाया मिुनज गौ मलुषोडशाया ः॥ ४४ ॥आय रघवुरभाय कृतसरुकाय िनतामिवकाय।सकलसतीकुलवय व मिैथिल मिधऽेनाय॥ ४५ ॥हीन ं भविनिधलीनं पीन ं पातकपयोिनधमेनम ्।नारदमने ं िखं पालय मातः िशश ुं दीनम ्॥ ४६ ॥िं मतः िखं ुणं माषे ु सव तः िखम ्।रत ु राघवमिहषी ीणं िवषयेिनिव णम ्॥ ४७ ॥ं शातमागा ुं ितापचडदावाौ।नं िं चनै ं ं बालं जानकी पात ु॥ ४८ ॥गीत े िुतछोिभः िृतिभम ुिनिभ मािनशं भैः।नीत े परमिवनीत े सीत े शीं िशश ुं पािह॥ ४९ ॥मातय िद मम दोषान ् कलियिस िवमलमानस े कदािचत ्।आकं भविसोः पारं नाहं गिमािम॥ ५० ॥मातनृ पवरदियत े मिय त े कणा कथं न जायते।कणाे कणापः िकं वा त े शुतां याताः॥ ५१ ॥षे िवनाथः ीरघनुाथियापरुो बालः।पालय राघवभािमिन भवयािमां िचरं सुम ्॥ ५२ ॥ुा तव मिहमान ं िुतकृतगान ं दीयपदपम ्।शरणागतं शरय े पालय माम कणा॥ ५३ ॥मातव तनशुोभां निह गिदत ुं पारयेहशेोऽिप।सकलकलािनिधरामो यरमाणौ िनमोऽभतू ्॥ ५४ ॥नयनहिरणमलकां सदुशनकािसकुौमदुीसनाथम ्।ा यखुचं राघवनयनं चकोरोऽभतू ्॥ ५५ ॥मृी मणृालगौरी जनकिकशोरी िकशोरमृी।भमुखुचचकोरी सीता मां पात ु भवभीतःे॥ ५६ ॥

९१

Page 101: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

जानिक जलहने े िमायकिमपरमे े।ई े को मम ःखं नाशियत ुं ां िवना मातः॥ ५७ ॥धरिणसतु े रमणीय े रमणीजनवनीयचरणाे।सीत े परमिवनीत े नाशय मे भीमभवभीितम ्॥ ५८ ॥सिुतवदनसरोज े अिसतिशरोजिैव लदिलवृःै।िवगलरोजपयोिभः ीणय तोकं िनजं मातः॥ ५९ ॥रघवुरभािमिन भे िदधतृिशशमुमतामहासमेु।वाभावसाे मिय कणां िकं न िवदधािस॥ ६० ॥पं दो िनितकामवामं सितां राममनोऽिभरामम ्।समागते ािमिन रामभे भयूमीिवतािस भे॥ ६१ ॥िवधिेह भोः सित बाललीलां पसेदिवभदेशीलाम ्।पुीसखुं दिेह नरािधपाय वदेािववे िविववे कम ्॥ ६२ ॥िनश वाचं जगदकेमाता सा नारदाथ िवशारद।भूा िशशभुा िवतबालभावं रोद का कलकठरावम ्॥ ६३ ॥उा कां दत महष राजजोरािशिनगढूदहेाम ्।ददौ िवदहेाय बभुुवऽेसौ वदेािवािमव तामिनाम ्॥ ६४ ॥काशमानां कमनीयकां समहीारदतो नरेः।उपािसताानमुतोऽथ शुयजःुिुतं ािमव यावः॥ ६५ ॥सा पासंिुभग ुिठतसवगाा िविुभा दीिपतिदिदगा।भजे े ियं भपूितहयुमे िताखडे यवुबालहंसी॥ ६६ ॥भयूोऽवदारद आनेपाथोहो गलो गभीरम ्।धोऽिस भपूालमणे िलोां न ाशः सितपुयपुः॥ ६७ ॥िदा महाराज िववध स े ं िवािमवासा परां िवपित ्।इमां मदुा लालय लालनीयां पु धिरा जगतो जिनीम ्॥ ६८ ॥इयं तवेातपसोः तु े पतू तथा मखानाम ्।मतू फलं रामकरारिवे सम योगीव भव पः॥ ६९ ॥साािददं यिदिचििशातैं परमयं च तम ्।तदवे त े भिवशं महाायासतुां समपुे भाित॥ ७० ॥वशैाखमास े शिुच शुपे ितथौ नवां शभुभौमवारे।माभानाविभिजुत सीतावतारणमारााः॥ ७१ ॥

९२

Page 102: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

कां गणुौघःै िसनयुातीयं सीयते काने भजुाराले।कुव सीतां िममामपयः सीतिेत नाा जगित तुा ात ्॥ ७२ ॥इुववे तदा सरुष मदुा गत े गागिनक गवीशः।नन ाविननिन तां स निनीमे यथा पयोिधः॥ ७३ ॥इं नपृः कितसोमयाग े कुव न ् स सीतां समवा सीताम ्।सा यं स तयाथ पुयारयारंु ापिदवापूा ॥ ७४ ॥स ेप ै च पितताय ै कां कलाकािकनपोलाम ्।ददौ पितः यवान ् ियाय ै ावे म ै भगवपिम ्॥ ७५ ॥सुोिणरषेा तनया िपतणॄां नरेतः ा सतुामिनाम ्।यशिनी चाितबभौ भवान नारायणीमे समुेजवे॥ ७६ ॥सा दतीां पिरलामाना सीता लसी िमिथलानगया म ्।िदन े िदनऽेवध त शुपे चाीव लेखा नतसवलेखा॥ ७७ ॥लीः यं सिेवतमुवे सीतां िनजािंशन ननदीशरीरा।कोलसःै कमलािभधाना तादपं कमलःै समाच त ्॥ ७८ ॥ततु सीतानगुतानजुािभवृ ता सखीिभः समुखुीिभरीा।िचीड का िमिथलानगया ः कुषे ु वीथीष ु च वािटकास ु॥ ७९ ॥यतो यतामरसायताी वालचा चरणौ धे।तततो भिूमरः सपासनं शनःै सनतु े मृी॥ ८० ॥िचहो राघवममुिूत ां मदुा पजूियत ुं शभुाी।यामानेािसतवािरिभां िननाय नीलामिप नीिलमानम ्॥ ८१ ॥आोिलकािभग ुिटकामया सा घोटकैनिनमीिलकािभः।िसकेलीिभरमसौा रमे े रमालािलतपादपा॥ ८२ ॥िचिवाहं पटपिुकाणां तथािवधैािप वरिैव धा।तीमाणािप खरािरणा सा कीयपािणहणं जहष ॥ ८३ ॥सा चकैदा सव सखीसमतेा सीता परीता महसातुने।ाच परुः शारदशवरीशलेखवे लेखानमुता जगाम॥ ८४ ॥ददश सा त सयुशालामािसतं भपूितमावनयेी।सीता धनिुव ममभा सजूयं पिततं परुारःे॥ ८५ ॥िवातवृािप च कौतकुाय प पुी िपतरं िनदानम ्।िकं दवैतं तेदहो धरयां िनरसं भवतातऽेा॥ ८६ ॥

९३

Page 103: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

दवेाः कदािच मह शृि तुं ममतैवतो मखुाात ्।रजखं तेदहो िवनाथं िकं पूत े पिूजतसवभपूःै॥ ८७ ॥जगाद राजा पिरला पु नदें सतु े दवैतमीशचापम ्।अविेह चतैृगनुनने संािपतं म े िमिथलाधरयाम ्॥ ८८ ॥िवं िविंसतधातजृें शोः कराोजसखुोिचतं च।समचतैमयोऽिप यै जडमवेोपजहार िवःु॥ ८९ ॥ासीकृतं कामिवनािशनदें ीदवेरात े हिरणवे कं के।ततः भृवे समभपूःै सिूजतं ति मयािप भे॥ ९० ॥इुववे महामहीशे सीता िवहदेमवुाच वाम ्।िकम संने जडने तात िनवा तां तििथलाधरयाः॥ ९१ ॥एवं िनगाथ मरालगा गा धनवुा मकरे गहृीा।चकष सीता तरसाभीता बालो यथा छकदडमुःै॥ ९२ ॥सखीजन े पयित भपूमौलौ िनरीमाणे धतृिवये च।भमूौ चकषा िततरां हसी कृा कं घोटकमवे चापम ्॥ ९३ ॥तां वारयामास वशी वरा गहृीतपादां सहसा समे।मा मा िवकृदेममोघसं सीत े िनधहेीित िवनवाचा॥ ९४ ॥िनधाय ताशमीशचापं दय लोकोरिवम।िपतःु मोदामलकैरव सा कौमदुी मातगृहंृ ते॥ ९५ ॥सरुासरुा दानवयनागा गविवाधरिकरा।न यमाालियत ुं यााा िपनाकं तुनामनाकम ्॥ ९६ ॥तदवे सीता करपजने कृमाणं रजसाितधूम ्।रराज राजीविमवाितमां िं बलाुरराजपुी॥ ९७ ॥तम लोकोरमदुारमभतूपवू िरपसुैवोव म ्।दवेाः शशसंवु वषृःु सनूजै गाद लोको जय जानकीित॥ ९८ ॥उदमाकय सखीजनों पुा बलं वासविवयाम ्।चचुु माता महनीयकीित सतुां समागू िनजालेन॥ ९९ ॥

इदमविनसतुाया िदवृं समाधौमहित मनिस रामो वाशलेै।उषिस जनकपु तां नमतुकामोरिविरव िमिथलां ां भाग वः सते॥ १०० ॥

९४

Page 104: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ादशः सग ः - ीमिैथवतरणम ्

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सगऽकसःकिवरामभाचाय णीतऽे ु िय ै जनानाम ्॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीमिैथवतरणं नाम ादशः सग ः।

९५

Page 105: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

योदशः सग ः

सीता िपतृां पिरपामाना हेामतृनेवे समिेधताी।िवल पौगडवयः िकशोरी बभवू िचं न जगनाम ्॥ १ ॥लीलयासािदतसविवा िवा िवनाचाय कुले िनवासम ्।सा िशयामास सखीः सॄा लोकोराणां सकलं पवू म ्॥ २ ॥अथ ल कामसखवे वां शाखािमवा फलसिूतः।तन ुं च शालीनतयवे ताः पदं दधौ यौवनमाज वाम ्॥ ३ ॥सा षोडशी वािध तषोडशाय कला कलाहोिभरमोघसा।ीरामचणे समािययासःु पणूा भवाव णपौण मासी॥ ४ ॥वाचा िपक ममुगृ शीां ोां ितवैा िरशयं शयााम ्।गा मराल रितमाकाा सा लयी ललना ललास॥ ५ ॥िनसग बालोिचतसवचेाः सचापला न इवापरूाः।ता िनिलनु वयौवनाौ रामेवे मेतरसे॥ ६ ॥समधेमान ं रघवुशंकेतौ भाव िवाििमवामयेम ्।साधुभवुवे भा धयैण का िह िपतय धीना॥ ७ ॥सदािका अिप चाराः सः सारोऽिप तदरािलम ्।रामासं निह चावजमिुन सग गढूा िह महिचेाः॥ ८ ॥सीमसवंिेतकुलािन वािण मूा मदुा वही।पजीवोपिधकािलमान ं सदवै सा ापिजहीष तीव॥ ९ ॥सचुलाां िुतकुडलाां मीनाकृितािमव मीनकेतमु ्।ीरामपादायगुपा सयंो तै िवभयं दधाना॥ १० ॥नवीनराजीवमगृीगाभ े शौ च वावषृौ वरााः।पीभिविभवे भिवानकेकृत े कृताथ॥ ११ ॥ताः वालोपिमताधरोे तायजािणमाितीः।पीयषूकृीिधितिवरभौमियं शुचा बभार॥ १२ ॥ताः सरोजाभकपोलमे ितलोमः यामचा चकास े।शे ियोऽभिूदतरािभलाषितलािललितलपः॥ १३ ॥कीरानािनकचानासावलिमुा वदनोरोम ्।चचुु चा सषुमां दधाना वालपीिमित मे िवतक ः॥ १४ ॥

Page 106: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े योदशः सग ः - ीभाग विमिथलागमनम ्

ऐय माधयु मयौ मनोभमूणृालमालोपममबुा।कमेतो यौ नवकमालाजयिया राममलिरू॥ १५ ॥कपोतका दरचाकठो बभौ भवानीभवभािवतायाः।मे तदानिनिमपािणपयोजदाे हृयाराः॥ १६ ॥वोहोधेिनररालं वो लसलवािरधारम ्।यौभुाघिवमदसमुमुालं लिसता ियणे॥ १७ ॥हारं हिरीलमिणवकेमुामयं तृदय े भाित।सौय माधयु गणुािभरामं रामं िधषैवे दा धे॥ १८ ॥सा नीलशाां िवलीनगाा नीलाशंकुा कुितनीलकेशी।रजे े िचरं नीलसरोहाी नीलादुानीकगतवे िवतु ्॥ १९ ॥लैोलावयललामलीला ली रघरुाजलीः।लीलसीव िवदहेगहेे लीसहं लघयाकार॥ २० ॥सा ममातसतुासमानगितग िता जगतामिभा।पादचारिैव िवधोपचारमै ुदा हाषििथलेशगहेे॥ २१ ॥षष देयािप हरिेन देया दिश सा षोडशवष का।ससितसवसिृमा यामहीपालसतुायमाना ॥ २२ ॥तामकेदा वी िवदहेराजः कां िकशोर िजतकोिटगौरीम ्।भ वषृपषुं िवभा िचयिमना िविवे॥ २३ ॥अहो सतुा म े सभुगा सयुोया िववाहयोया भवभभोया।कै दयेा िनतराममयेा वदेािववे सतां सवुेा॥ २४ ॥अयोिनजा सवगणुःै शा लोकोरयें तनया मदीया।सामाप ुसंऽेनमुता कथं ािं िसहंका शशकाय दयेा॥ २५ ॥या शचुापं कुतकुाहृीा कष ा तणृवराी।सामाका तनया कथं म े सा चािदशिः ितभाित भूः॥ २६ ॥ससंािरणे नवै ददािम कां िलोकधां विनतां वदााम ्।िकं वनैतये बिलं बलाहा काकाय दीयते खगाधमाय॥ २७ ॥ननू ं वरोऽा भगवाकुुः ीवला सकलावतारी।आिवभ वदे कथं भवऽेसौ िनराकृितः सव िवकारशूः॥ २८ ॥िकं ापकं ातन ुं दधीत िनध म कं धम मयं कथं ात ्।िकं िनग ुणं ागणुं कथििं सवदिेश िवशे गभ म ्॥ २९ ॥

९७

Page 107: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े योदशः सग ः - ीभाग विमिथलागमनम ्

या ममायं िकल पवू पः िसापु िवलणोऽतः।िुतपयं वतारवादं न यिुतः साधियत ुं मऽेहम ्॥ ३० ॥बिुधान कुतकभाज एष भावः सहजो िह ः।न यिुतः साधियत ुं मो यिनाां कुत े िवमढूः॥ ३१ ॥अतो मया य एव काय ः ा च हतेोन न ु नािकः ाम ्।न नािकुित जीवलोके तथा परवे वयो िवनीडम ्॥ ३२ ॥न वदेवाे िविचिकितं तथाकृत े नािकतासः।न नािकहे पर वािप शािय थाावतरजे न॥ ३३ ॥यो हतेवुादाुमितः कुतक वदें िविनितबिुवादी।स ककोटीन रकेऽितघोरे पापी तपन ् ित िताा॥ ३४ ॥वदेो लीकं न वदेदािचिासभतूः स हरये तो िह।चतषु ु वदेेवतारमा िवजिृताेदलं कुतक ः॥ ३५ ॥तः माणं भगवान ् िह वदेो नापेत े त परं माणम ्।ामािणके िकम ु चडरमःे खोतवृं िवबधुो वणृीत े॥ ३६ ॥तो वानमुानतो वा मात ुं न यै भवि धीराः।तमकंे िचदिचििशातैं पर िवदि वदेात ्॥ ३७ ॥यः धानो वचन े तुीनां स मोदत े मोिदतबवुग ः।न सशंयान न ु जीवलोके सखुी परहे यथा िशः॥ ३८ ॥यो िनग ुणो िनिनरहयेगणुहतेोिव रजो िवभमूा।समकाणगणुादा एव दवेः सगणुोऽिप िनः॥ ३९ ॥िनराकृितलनसमाकृितााकार इाकिलताकृितात ्।िनराकृितः साकृितरवे चकैः स चावतारः स िकलावतारी॥ ४० ॥स सवशिज गदकेनाथः कत ु कत ु भरुथािप।माययदें नन ु शजाली सजृवि न िलतऽे॥ ४१ ॥गणुा िवकुव ि न तं कदािचिभषूणावे त ईर।न कमामोदिवभृमपालं ति िवभयूतऽेपाम ्॥ ४२ ॥यथा न माधयु मपो जहाित न कौमदु ािप यथा कुमुान ्।तथा गणुा नो भगवमते े जहमूो भगवान ् कदािप॥ ४३ ॥गवां िजानां धरणीसरुाणां िहतं िविधःु स जगिया।अजोऽिप सन ् ीकृतिददहेः कृतावतारो रमयथो ान ्॥ ४४ ॥

९८

Page 108: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े योदशः सग ः - ीभाग विमिथलागमनम ्

ये िनसा न न शािना न रामभा न भवािराः।त े िकं जानीयिुरमािगढूान ् वदे भावान ् िदवसािनवााः॥ ४५ ॥अतोऽहमतुपादपपिमान ् िवितपिशूः।याच े वरं भिूमसतुानुपं हिरिह भेितपािरजातः॥ ४६ ॥इा राजा वसायिवः सीतािववाह िवचारणायाम ्।तदापवगदयशलैमां ाःमाृगकुभानमु ्॥ ४७ ॥िनश राजा नन ु सीरकेतदुवािरकाै पिुर भाग वेम ्।समागतं समुदु े सतां िह समागमः मेशतं िवधे॥ ४८ ॥अहो अकािमपुागतोऽयं ाकारी नन ु चडकोपः।िनरदड महानोऽ को हतेरुतेषे ु िनरापदषे ु॥ ४९ ॥तमाितथयेो मधपुकपािणः ुयौ िवपरुोगमोऽसौ।आगकेु विण िन िववग पराबिुिह सतां िनसग ः॥ ५० ॥ददश रािजदवेशपजपं िणशाकोपम ्।ध ष सं रवापमैरासदं दाणजामदम ्॥ ५१ ॥जटाः शरमरीिचशुाः शुिषं मिू समुहम ्।रुिभिूतं ितमारभिूतं िवडयं वटुवशेमीशम ्॥ ५२ ॥नवोदयेितमानवं ललाटपे लिसतिपुम ्।अपाशोणामललोचनाां ुतं यथा वीररसं वमम ्॥ ५३ ॥हाज ुनकोरधाराकृतानमहाकुठारम ् ।अवाणािततणूयुमं िवं धनुडशरं दधानम ्॥ ५४ ॥धतृोपवीतं महसा परीतं कमडं चािप शभुं वहम ्।मितं िवनाशचु ुं िवलोकयं कणाा॥ ५५ ॥िवशालवःकिलतामालं िषां ध रकालकालम ्।यभपूालकृत े कृपालं िषा करालं जमदिबालम ्॥ ५६ ॥अखडकौपीनधरं धरायाः सौभायभतूं सिुनसग पतूम ्।पतूािभः पिूजतपादकं मतूभवाग वपुयपुम ्॥ ५७ ॥गौरिषा ीिडतहमैं ीरामरं तसवसम ्।जपने चषेिलताधरों सिवहं भसूरुवण धम म ्॥ ५८ ॥ीखडदामपाकाां पां शृं शनकैभ यने।सीताभवुं भिूमिमवानमं भा िवनणे मनोमूा ॥ ५९ ॥

९९

Page 109: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े योदशः सग ः - ीभाग विमिथलागमनम ्

आिवृतं मतू िमवाितभं सागधयें िमिथलाधरयाः।पयन ् परा परमाबुा जगाम तिृं न नरािधनाथः॥ ६० ॥िवभपूालसमला लीराशंं स ननाम नः।नाथो नराणां नरलोकनं सं िह सा िणन िना॥ ६१ ॥तं पादपे णतं पराा ीतः समुा महाभजुााम ्।िसकृोऽविनदवेताो भिूमदानातभिूषतााम ्॥ ६२ ॥तै िनवेामनधाे स आितथयेोऽितथयऽेितिथः।गहंृ समानीय समिबरुपपूजुत ् षोडशिभः कारःै॥ ६३ ॥तं भुवं िवभया िवभां सवंाहयन ् पादपयोजयुमम ्।प राजा कुशलं कुशािधयं िधया ातधनधु रािः॥ ६४ ॥किभो ििहतािरनारीनेािुभः ािलतधिूलपा।भयूः कुेमही महीशबलोलाशंिुभरशोिष॥ ६५ ॥कििुनाशपुपुयसिष मादलाभतुः ।सोदते मोिदतिववग ोितग णािच तपादपः॥ ६६ ॥कििजिलवािररािशकुोवो भसहबाः।िनं कृपायाः कृपणः िये िनशातधारः कुशली कुठारः॥ ६७ ॥किहे दरीष ु धीमिरदडः पिरतमानः।न िखस े किहिचदरायःै सः सहे िह सखुने िवान ्॥ ६८ ॥मातािपतृां गरुव े िहताय ऋणािन तषेां सहजं समा।समाजसवेातलदीः के िलोां सशोऽि धः॥ ६९ ॥किनु े रणारिवमा मदुा पातमुनपुयाः।आयाि िदोः बटवः सशुीला िवं िह िवािथ धन ं िधनोित॥ ७० ॥इवेमुा िवरत े गवीशे वाचयंमो वाचमवुाच वामी।िजो िजािलिजराजकाा काशयन ् राजसभां ससाम ्॥ ७१ ॥वचवतैशं कुल िवदहेवशंाजुिचभानोः।याणे दिश तदवेभिरादशभतूोऽिस महीपतीनाम ्॥ ७२ ॥गहृे वसन ् भोगमथािप योगं सादयन ् सव िवकारशूः।दहेे िवदहेो वरबोधगहेो धोऽिस भपूालमणे महान ्॥ ७३ ॥तववै सौशीवशवंदालभतूा वसधुा दीया।पु ददौ तुमनािदशिमाीिक योगयजु े यीव॥ ७४ ॥

१००

Page 110: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े योदशः सग ः - ीभाग विमिथलागमनम ्

याः कृपाककटाकामापरोऽिप न लवााः।सा ीदीयािजरमिरषे ु भूा सतुा ीडित बालकेिलः॥ ७५ ॥ं ियो भयूकुलीन एव याणेिप तदवेभिः।ये ियाः सृंतभसूरुेो ुि ते व ै न कुलसतूाः॥ ७६ ॥न भानवुंया िनमयोऽवनीशा मोपभाजः सरलाः कदािचत ्।त े सव दा ाणपादपिनपतूा अत एव धाः॥ ७७ ॥सीतां णंिभनियंामागतोऽपवू िमवावनी।धनिुद े िनिहतं मया यवू ज े ासिमवेमौिलः॥ ७८ ॥ओिमभुौ भपूितभसूरुेौ सबवुग नन ु यशालाम ्।सहिजं ाणवृजुां ाचीिमवाभीयतरुकसोमौ॥ ७९ ॥िदल वििवदीवदे ोतसृतुवदेनादाम ्।शाानिुशां िविधतो िविशां गा पवगा मिप चापवगा म ्॥ ८० ॥तवै ताां सिृभः परीता सखीिभरािभरसौ िवनीता।ीता णीता सभुगा च नीता वदेषे ु गीता दशऽेथ सीता॥ ८१ ॥अायमान ं िशवचापमं ाभीषसुािदतवगेनाम ्।करणे वामने िवना यासं चकष सोःैवसं रमवे॥ ८२ ॥आ केलौ च तथाव सानमवुतनया ता म ्।सा ामयामास महशेचापं करीकवे मणृालदडम ्॥ ८३ ॥इं हसीस ु सखीष ु सीता िवुथा वासवकाम ुकेण।िचीड चापने परुाकत ुिव ापयी नपृितं मिुन॥ ८४ ॥यतो यतो धावित धारणयेी धनगुृ हीा मणृालती।ततो ततो भिूमिरवोढिवुाथोदशोभा िवयिभाित॥ ८५ ॥ा ियं शवैधनवु ह सौदािमन चापिमवािहशोः।िवशां पितं िवयवान ् सिुवो िविताथा समवुाच वाचम ्॥ ८६ ॥िवलोकयतेदभतूपवू वृं महाराज िनजाजायाः।धनगु ुरोम रतो गरीयो मदुा वहा मणृालताः॥ ८७ ॥यं दवेदैासरुनागया वीरा न शकुेब लतो िवगाढमु ्।तमवे कामेरकाम ुकािं गोकका गोदमातनोित॥ ८८ ॥नारायणीयं न नरे नारी माता जगा न कुजा कुमारी।बाला न चयें िनतरामबाला साकेतसीतयेमहो न सीता॥ ८९ ॥

१०१

Page 111: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े योदशः सग ः - ीभाग विमिथलागमनम ्

अहो िविचं नन ु मानवे ं िलोां यदभतूपवू म ्।मयािप यधु रमीशचापं सीता तदवेा बलादकष त ्॥ ९० ॥िकं राजहंसी धतृमरयें िकं सैवीयं िभजुा िनेा।िकं मिैथलानां नन ु पुयरािशः सीता िवनीता िवचकाि भमूौ॥ ९१ ॥राजतोऽा पितवंरायाः यवंरं कारय वीय शुम ्।तिन ् समाकािरतराजलोके सीतामपुापय वीरभोयाम ्॥ ९२ ॥यो वा िपनाकं तरसा िवभ धेा भवेिश तबाशिः।िव तोरिस जैमालां सीता वरं ं वणृयुामवे॥ ९३ ॥नदें िलोां तनभुृथिवैं धनुालियत ुं समथ ः।रामात े दाशरथमे हानोऽपाणिेरव िसजुायाः॥ ९४ ॥िचा न काया नरदवे भौािामिणिितपािरजातः।आयातीहवै नवानीलः ीराघवो लणपवू जा॥ ९५ ॥स एव भा शिशमौिलचापं तणृाय मा रघवुशंकेतःु।पयोिधपुीिमव चपािणः सीतां सीदन ् पिरणेतीह॥ ९६ ॥अहं समाग तदवै राजन ् िनदशियन ् कपटुधं भोः।सौिमिणा ावचो िववादः ोिषादो भिवताि भः॥ ९७ ॥तै समव मरुािरचापं ेा महािवमुयाय चाहम ्।रामाय िवािणतकाय जातो िनरदडो भिवताि पणू ः॥ ९८ ॥इदं सगुों गिदतं मया य ािप वां िद िचनीयम ्।षण कः ािद कोऽिप मो िभते िखते तदािधकारी॥ ९९ ॥

इािदय िदगीशवितपदः सीरजं धीधनःसािखलमशािनपणुो राा रहो रामिवत ्।आम णतो महीपमिणना यावाच िदशंसीतां ोकशतने भििवनतोऽौषीदुा भाग वः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।लोकेशसग ः किवरामभाचाय णीतऽे ु नणृां िय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीभाग विमिथलागमनं नाम योदशः सग ः।

१०२

Page 112: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

चतदु शः सग ः

वे बालमरालमथलसातिनीगािमनशोभाीिडतचचकशरौय सौदािमनीम ् ।भौम भािवतमिैथलाविनतलां रामियां भािमनकािोसलराजराजमिहष सीतां कां ािमनीम ्॥ १ ॥वे दवेवधिूवभारिशरःसीमगुोल-ािुमिलननवनोूतसनूोरःै ।ािच तपादपयगुलां सा सतां वलांिदां ीिमिथलािधराजतनयां सीतां जगातरम ्॥ २ ॥यामां यामसरोजसितशं यामारां यामलांरामां रामगणुावल िद सदा सिय मदुा।वामां राघववामभागमिहतां िवधवेा मतांकामािद उदारसवेकिशशनू ् पा भजे जानकीम ्॥ ३ ॥सौया मतृसारसागरमहालीजिन ं जावी-कीलालोपमपतूचाचिरतां सीमिन मिैथलीम ्।रामाोधरचातक गणुवत मधेावत जानकजायां ीरघनुन नपृतवे े िवदहेाजाम ्॥ ४ ॥याः पादपयोहोलनखोिशशेित-ोादीिधिततो भवि शतशो गौरीिराशारदाः।सौां शारदशवरीशवदनां िनं नतां नािकिभ-भतःे पादजषुो जनेतनयां तां ायमाणां भज े॥ ५ ॥मातजा निक जज रजराकीनाशसािसतंं घोरिवकारभीमभजुगिैन णा शमासािदतम ्।ं िनरय े पतमबलं बालं िवहीन ं शामां पापपयोिनधौ कणया ाय मां मिैथिल॥ ६ ॥मातमिथिल मामनाथमशिुचं िनतेन ं िनियंिनाणं िनपायमाकुमतौ िनं िनरानकम ्।िनं िनपाय िनिचतं िनं मलिैन ग ुणंिनलं मस े न िकं मतया ामं मायाः सतु े॥ ७ ॥

Page 113: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

मातम थरोषलोभिलतं कृं कृताािसनािनवृ ं िथतं िवषणमनसं चापदोषाितम ्।लं ज यवासनास ु सततं मं िवषादाण व ेा नो दयस े दयादये मातःु याता दया॥ ८ ॥माते दये कृपासरुधिुनन सिग की िनशोराजी रजसां िवमाि मनसां रािशं रातानाम ्।ा भोगतषृं कृशं िवतनतु े ससंारघोरमंभा य ममवै पापतये ताऽिप िकं नो जलम ्॥ ९ ॥मातमिथिल यापराधशतकं नंिदवाऽनिुतंिनं सहसने वा िवतनषु े ोधं कदािचिय।तापशुविृरिनशं नीचो भीकोऽभयोजाते तनयः शठः कुिटलधीः के माया गणुः॥ १० ॥मातद डय मां चडिविधिभय ा मुभषयतणू भय घष य पदयोः कृा तले पीडय।कामं ताडय पािणककरजमैा दिेह मे भोजनंािु पदारिवयगुलाुं न रं कु॥ ११ ॥यां शवैाः िशवमामनि िगिरजां शाा हिरं वैवाःसौराः सरूिमभाननं गणपतभे ा यं योिगनः।ईशं सािवदः धानपुषौ िेत वदेागा-ां ीयां जनन मकुुरमण सरैज िचये॥ १२ ॥याासधुाकराननिवभाराजकोरिरंीरामोऽिप बभवू भिूरिवभवलैोलीमयः।सौया मतृविष णी भगवती सौभायभषूावतीसीदं किलकालदाणभयाा जानकी पात ु माम ्॥ १३ ॥आय युशो महामखुतः ुा सदोषोऽयंाा ां िशशवुलां धिृतमत ादमलंू ितः।दािरानलदधकुरमनाः ससंारतापाकुल-िन ् ीरघरुाजराजमिहषीारे िजो िभते॥ १४ ॥

१०४

Page 114: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

दीनोऽदीनदवािधिष ततनुांमोयकु ् शठःससंारणे िनराकृतो िविधवशाान ् यथा कुुरः।आवे समायन ् िवकलतां बालो बभुुहुरःेप कोसलनायक भवत भमुवैृ ण े॥ १५ ॥माते िविनयोगतो नन ु मया ां जगोिनष ुारानमुतने ससंिृतमता वामुयता।सुा निह चेवीत ु परुतः िकं वापरां िह मेतुा चिेजनाथपादकमलं रातपूहारं िह मे॥ १६ ॥आय ं कणालया सदया ीरामचियासीत े पािवतिचकूटिविपना भावािता भािमनी।राोऽिप सनािथताः कणया वावा याहा हा दिेव मृतौ कथमहो जाता भशृं िनद या॥ १७ ॥भे णुगौरवं िनगिदत ुं वदेावतारो हिरःीरामोऽिप न शते पनुरमी जीवाः कथम ्।िकं म े कैतविववा मितरसौ ीित गान े माताालकचापलं कृतिमदं देा या ताम ्॥ १८ ॥सीत े सीदित सवेके मिय जन े येा का काणीमातमा समपुेथाः सतुिममं भा यभावं भवे।भे भज य भोगबीजिनकरं सौशीमािवुिवं ािह मकुुभिसधुया मां पािह भो मिैथिल॥ १९ ॥

भावःै परीता िुतगीतगीता रामिया दडकभिूमनीता।सती िवनीता सरला तीता िचे मदीय े िवचकाु सीता॥ २० ॥लैोल वपषुा जय कुिषं दचा हरीम ्।रामणे साकं सततं लस सीतां वुे मिैथलवजैयीम ्॥ २१ ॥िवोवानिनरोधलीलां सौय शीलां िवमलां सशुीलाम ्।नीलारां दवरां वरेयां यािम सीतां जनन शरयाम ्॥ २२ ॥सीत े दीयं चरणाजुं म े भवघं िनजदासिनम ्।मं भवाौ िवषयषे ु लं पषुाण मातः िशशमुवे भम ्॥ २३ ॥सीवनी कोसलराजधााः सिृया राघवधमपी।िवलो कायिवलोकनने िनह ु दैं मम जानकीशा॥ २४ ॥

१०५

Page 115: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

िवषयासिच िनघृ ण जन मे।तं िवततं कामकमलं मथ मिैथिल॥ २५ ॥ीराघवेदियत े तजेसा िजतपावके।सीत े सीदित वावािरिभव ष शावके॥ २६ ॥अयोां समुनोबोां चरणाजुलिभः।मडयी िवजयते राी राघववभा॥ २७ ॥रामाणिय े राम े रम े राजीवलोचन े।रािह राि रितं रां राम े राजिन राघवे॥ २८ ॥

कमनकानचकसौभगा भगवती भवती भगवरा।पिततपावनभाविनभािलका िवजयते िमिथलािधपबािलका॥ २९ ॥जनिन त े पिततं पदपजे जनिममं पिरपािह परेिर।हर मनोभवकैतवपावकं मडृय िडिममं धतृदावकम ्॥ ३० ॥भवदवानलदधमसतं पिततनाथमनाथमनीरम ्।िवषयवािरिधमीनमसनं जनिन लालय लालय लालय॥ ३१ ॥ििवधतापरतं धतृपातकं मिलनभोगपयोधरचातकम ्।िशशमुसृंतमाित गतं ख क इह पात ु िवना जनन ियम ्॥ ३२ ॥जनिन जजराभयपीिडतं भवपयोिनिधमनतरम ्।भगृसुतुं िवत ुं िनजिकरं कथमहो जगद िवलसे॥ ३३ ॥मिस मे जननी ममतामयी कणया मिहता सिहता तःै।वुममु समुरणे िवधौ सफलयवती भव मिैथिल॥ ३४ ॥तव परुो रिचता वहृती तती कुिटलकमसमुसदनेसाम ्।कथमहं धतृपकलकं िनजमखुं ससखुं तव दशय े॥ ३५ ॥जय मकुुमखुोडुपकौमदुीकलचकोिर िकशोिर महीपतःे।जय जगितिचसरोहोरिविवभऽेिनभ े जय जानिक॥ ३६ ॥धरिणमडनमडनमडन े सिुखतशवैशरासनखडन े।वदनकािकलाधरिनििन मडृय मां िमिथलािधपनििन॥ ३७ ॥मिस दिेव परा कृितः पमुांमिस िनग ुणिचयचतेना।मिस ममुितज नदिेहनी मिस कोसलनायकगिेहनी॥ ३८ ॥न जननी जनको न जनः िचनिन मे जगतीह सहायकः।अशरणोऽकरणरणव भवतादरणं शरणं मम॥ ३९ ॥

१०६

Page 116: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

मिप मािमह मातपेस े शरणमिेम कमाश ु िनवदेय।िरपपुिरहवलता तव िभवुनऽेनपुमा गता वद॥ ४० ॥सरलता तव मिैथलकके अितिजगाय रघूमकाणीम ्।अशरणा रजनीचरयोिषतव कृपावतो भवतोऽतरन ्॥ ४१ ॥तव दया भवुनयिवतुा पिततपावनशीलमिप तुम ्।मम समुरणे कथमालसा भवित रामपदेणलालसा॥ ४२ ॥सनुयनानयनामतृवि के दशरथायमिरदीिपके।णतकामदकलते मत े जय सदा िवनते नपृतःे सतु े॥ ४३ ॥निह जपो न तपो न मखो तं न िह कदािप शभुं िह मया कृतम ्।ितपदं पिततो िवपदां पदं पदमपुिैम तववै सखुदम ्॥ ४४ ॥िद िवभा िविशकुलायं किलतकषदोषसमयम ्।परमपातिकमौिलसमायं िजिममं कु जानिक िनभ यम ्॥ ४५ ॥अबलदहेमनाितसाधनमतृिुवकारघनं ममतावनम ्।िवकिलतं चिलतं िवधनं जनं मलभरं कु लधनधु रम ्॥ ४६ ॥जनिन ते तणां कणां िवना रमियत ुं नन ु रामपदे मनः।कथमहं भवयेमसाधनो हरित नेरुसो मधिुलषम ्॥ ४७ ॥पितरत े रघनुनभािमिन िपतजातकपातकयािमिन।पदपनखोडुपरोिचषा मम मनोगमनं पिरभाषय॥ ४८ ॥

सीतादेा मृलचरणं मलंु ककांसौया ं िवमलरजसा काननां पनुाम ्।ं ां नखमिणचा सौसं महांां शां िवदधतमहं भावय े भावनाम ्॥ ४९ ॥यामा वामा हिरणनयना िदवणे दधानारामा रा सरुमिुननरयै िसःै णा।दीी सा नपृितभवन े नीलवासो वसानाकौसायाः सखुदवचना मिैथली मां िममीताम ्॥ ५० ॥मं मं चिलतचरणा दिणे केशपाशंवाम े पाणौ जवचलतया ालं धारयी।ाता िरतगितका अ आयािम चेंसीता ीता भवत ु मधरंु भाषमाणा भवाय॥ ५१ ॥

१०७

Page 117: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

लाभषूा िवनतनयना रिसहंासनािदं वासः पिरधतृवती नसीमचडूाम ्।सानािभय ुवितिभरलं वीमाणा मखुांसीता सा नो रघकुुलवधःू सतं शं तनोत ु॥ ५२ ॥ीडी सा चिकतनयना ककैः केिलभमूौराजिरणिवलसपूरुा भिूमपुी।उुाोहमृमखुी हासयी हसीभयूाा रघवुरसखी मोदयी मदुे नः॥ ५३ ॥रोान े कुसमुकिलते धमाटे साुा सीता पितचिरतं कोिकलगैयमानम ्।एकाा कृितसरला सकैत राममिूतकृा ेा नयनसिललःै पजूयी पनुीयात ्॥ ५४ ॥तकैाे हिरतहिरत े शाले कुकाेिशा ा सिखगणवतृा सोपिवा मुत म ्।ानां रघकुुलमिणं गहूयी देमेोेकाजलनयना जानकी मे परुोऽ ु॥ ५५ ॥मी सा पयिस िवमले धमाः सखीिभ-गा यी ीरघपुितगणुान ् सानुेा सकेुशी।िचागारे ियपितिनिधं गोपिया दधानाकाभावं समनदुधती राजतां राजका॥ ५६ ॥बाे बाला िवरिचतपटीदतीनां िववाहंलोाहा लिलतलिलतं कुव ती कौतकुाम ्।लीलाशीला ियपिरकरीला लयी वचोिभःसीता दवेी जयित सततं मिैथली वजैयी॥ ५७ ॥

ासादा मधरुमधरंु पावनं रामनामभत ुिदं कनककिलते िपरे लालयी।िधान ् मुधान ् शकुिशशगुणान ् सािरकाः पाठयीसा व ै सीता िवलसिततमां योिषतां रभतूा॥ ५८ ॥जय मिैथिल मिैथलवशंमहासरसीजिनता सखुदा निलनी।रघवुशंिवभषूणपषूिवभािविहताननपिवकासवती ॥ ५९ ॥

१०८

Page 118: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

जय जानिक जीवभयापते धतृनािरतनो तनतुापहत े।िनजभमनोरथकलते जय रामरत े िमिथलेशसतु े॥ ६० ॥जय रामनवेचकोरवध ु रघचुचकोरशशामिुख।जय भिूमसतु े मिुनदवेनतु े हिरभािमिन भावनते विनत े॥ ६१ ॥तव पादसरोजपरागजषुो न िय इहामतृयषूपषुः।तव नाम जप उदारिधयः पयि सदवै भवाििभयः॥ ६२ ॥जय मिैथलनायकपुयमहासरुपादपचालते िवनत े।जगद दयामिय पापरत े कणां कु दीनसतु े णते॥ ६३ ॥रघनुननीरदचातिक हे कृत े विनतोमशीलते।ललनाजनलािलतममुत े िशश ुं पिरपािह िवदहेसतु े॥ ६४ ॥अवलय मां भवनीरिनधौ पिततं सतुं बपापिवधौ।जगद िवलयसे िकमहो दयनीयजन े कु दयाम ्॥ ६५ ॥िमिथलािधपसीरिवकष णतो मिहमडलतः समभूणुतः।िशशभुाविमता सरुिसनता जनकागता सिुहता िहता॥ ६६ ॥कलकुितकेशकलापवतृा मधरुाधरपवपमखुी।लिलतािकराुहा सषुमा वरिविहणीव सतुा समभतू ्॥ ६७ ॥िसतमाधवमासमहानवमी मिहता िहतयाितजतया।अवलोकय मां िनजकौतकुतः िशशुपिमते जनकेसतु े॥ ६८ ॥

िमिथलािधराजवशंवजैयि सीत े िवनयािन भवत िनिखललोकािमिन।जनकिकशोिर रामचसचुकोिर गौिर ण ु मम ाथ नामयोाभपूभािमिन।जगपकारहतेोिम िथलेशकुले जाता पुीभतूा भतूभवभिूतनाशकािरणी।कोसलिकशोरवधःू कोसलां सनाथयिस रामभभममुानसिवहािरणी।वदेशषेशरगणशेशारदािभरिप वंु निह शते दीयगणुमािलका।अनातनयशीलिवनयणयीता सीता मिय कणां करोत ु भिूमबािलका।जानिजूरकम जनन शरणिमतो दिेव मा िवधिेह रोषं िशशौ मलदिेहिन।भगृसुतुमबलमनाथमममने ं पािह पािह पािह सीत े कोसलेगिेहिन॥ ६९ ॥

वे वितचरणसरोजां मधकुरिनितकुिटलिशरोजाम ्।चकसरिसजसमतनशुोभां िवगिलतसवेकमथलोभाम ्।रघनुनमखुचचकोरी जयित सदा ीजनकिकशोरी॥ ७० ॥

१०९

Page 119: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

धरिणसतुा हिरगिृहणी यामा नािरललाम सतामिभरामा।रावणकुलपजिहमयािमिन पािह िशश ुं मां रघवुरभािमिन।भरतवले भाविवनीत े जनिन िशश ुं पिरपालय सीत े॥ ७१ ॥

महाघोरशोकािना दमान ं पतं िनरासारससंारिसौ।अनाथं जडं मोहजालेन बं िशश ुं पात ु मां मिैथली मभायम ्॥ ७२ ॥तं नो तपो नो जपो नवै पजूा न चें तुं नो तं नवै दम ्।अशोऽधमः पापकमा मदाः ये सीरकेतोःसतुापादमलूम ्॥ ७३ ॥मवेािस माता िपता ं िहतषैी सु बःु सखा ं िह िवम ्।अतां यऽेहं शरय े वरेय े न हात एषिशशदुनहीनः॥ ७४ ॥

अणकमलदललोचिन हे नतसरुमिुनवृे।सनशोकिवमोचिन हे कृतदािमिनिने।िहमकरवदनसदुशन े हे िवकिसतमखुके।रघवुरगिृहिण वदाे हे धतृगणुगणकु े।लणलािलतचरणे हे िुतिवतुगीत े।कणय दिेव शभुं नय हे सीदित मिय सीत े।माितमोदिवविध िन हे पदिवलसदरय े।शरणिमतं भगृभुवमव हे मम जनिन शरये॥ ७५ ॥

जय जय जय जगद जनाविन रघपुितभािमिन सीत े।जय जय जानिक भवभवभािमिन जय जय भाविवनीत े।िवहरिस धमतीमृपिुलन े कुष े मोदमोदम ्।साकं रिसकराजरघपुितना तनषु े िविवधिवनोदम ्।िमिथलोपवनसघनतणृपविवरिचतमलुकु े ।रमस े रामचमखुचे अिप तलोचनके।भगृसुतुमव हे बालवले मथ मिैथिल मम कामम ्।िवहर मदीय े मानससदन े सशय ीरामम ्॥ ७६ ॥

अशषेसौय िवलाससमा िवभभािखलभदेिवमा।समकाणिनधानिवहा चकाि सीता कृतदोषिनहा॥ ७७ ॥अनािदकालीनकुभोगवासनाशनं महापापभयं मलाशनम ्।सभुिरा भपुादपजे िसनोत ु सीता मम व ै मनःपशमु ्॥ ७८ ॥मन ् महाघोरभवाटव मनो बभुिुतं लोभतषृा भशृं कृशम ्।िवशीण सं िवषयशृं भशृं िधनोत ु सीता वरभिवािरणा॥ ७९ ॥

११०

Page 120: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

पतापोपशमातपितं वालतां नखचदीिधितम ्।कुमके मे कृतपापपिले िनधिेह सीत े िनजपािणपवम ्॥ ८० ॥ममृसखुं सुम ुखं िवकारजधं झषकेतिुकरम ्।जगरये शरणागतं िह मां िवधिेह दासं िनजनाथपादयोः॥ ८१ ॥सदापराािम िनरशः शठो हठी खलो दिश तसाधसुमः।तथािप मां मष य मिैथलाजे न पुदोषान ् गणयि मातरः॥ ८२ ॥सीद सीत े कृतिकिषे मिय िनषीद िचे सह राघवणे मे।िवषीद मा मदीयकषा म मातम म बालचापलम ्॥ ८३ ॥पुयारय े वरेय े लसदविनतलाीरफालापतूा-ाभू ता भासा िवगिलततमसा ोतयी िदगम ्।सौया ा सशुीला गणुगणिनलया िचकूटं पनुानािचं नीता िवनीता सरुगणमिहता येस े मऽे ु सीता॥ ८४ ॥याः सौय लीलिलतलघलुसोललीलाकटा-ापेाििचो रघकुुलितलकः ीयलावयदप म ्।नू ं मा तदीयिितमखुशिशनो िलयाभूकोरःसा सीता रामभाया िनवसत ु सततं मानस े मिरे म े॥ ८५ ॥नाहं जान े जपाां न मखिविधमहो नवै योगतं नोनो वदें नो परुाणं बहृपिनषदो गढूवदेाताः।पापी िमालापी पिततकुलमिणघरतापी तथािपसीतां ीरामभाया िभवुनजनन जानकीमवे जान े॥ ८६ ॥रे रे चतेो मदीयं भवगहनवनऽेनािदकालादजंामं ामं मणे िसतबलमथो नो िवरामं यािस।िछा सोहबं िवषिमव िवषयं भोगभोयं िवहायीसीतापादपे मधकुर इव भो सानरुागं रम॥ ८७ ॥

कोऽपुाां िनराकारमाकारवकोऽिप पते लीलामयम ्।मनोमिरे िक ु रामिया राजतां रामराी सदा जानकी॥ ८८ ॥हे हरवे भ े ािननां लभ े मेपीयषूभाजां िदे सदा।र मां रासेो भशृं पीिडतं रामभाय मे ं थां वण यःे॥ ८९ ॥

१११

Page 121: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

कदािचय े छिविजतशशाे रिचतेशयान ं ीरामं जनगिभरामं िवदधती।ुतं चोाकािणतमगाथा जनिन मेिशश ुं दीन ं हीन ं भगृभुवमिप ारय शभु े॥ ९० ॥अमिुन ् पाथोधाविमतसिलले ृतरणेिनमं दीन ं पिततपिततं मढूमनसम ्।िनराधारं बालं गिलतनयनं पापमिलनंभो ायनैं िजसतुमनाथं रघपुत े॥ ९१ ॥तवों ुा चेघपुितरनाथकैशरणःसमािलेोा पिततमिप मां दीनिहतकृत ्।तदाऽहं त े भत ुभ ुवनिविदतं मलयशोमदुा गायं गायं सखुिमव तरयें भविनधःे॥ ९२ ॥पदं ायं ायं जनिन तव पेहसमंगणुं गायं गायं जनकतनयाजीवनहरःे।रसं पायं पायं तव पितचिरेजिनतंमनो धायं धायं सखुमनभुवयें िय शभु े॥ ९३ ॥रमे राम े रे कुशलवसतु े राममिहिषमहातजेोराशे पवनजनताोजचरणे।अये सतूा े दशवदनदप चिरत ेिवनीत े ीसीत े जनिन भवतापं शमय मे॥ ९४ ॥

हे रामचमखुचचकोिर सीत े हे सीरकेतकुुलकैरवकौमदुीिट ्।हे पादपनतसवेकशोकहि मातम मािप िरतं हर हमेशोभ े॥ ९५ ॥ातं मया बधुजनाव भतृ राे दािरवा सभयो िनरयी न कोऽिप।िकु दीयपितजसवुलपादागोभवकोऽहमहो िवषणः॥ ९६ ॥जनकनपृसतु े ं भािमनी लोकभत ुः सिुविदतकणा त े राघव चाितशते े।मिय िवगिलतने े काणी िकजाता िनजकृतपिरपाकं दिेव भुऽेधनुािप॥ ९७ ॥भगवित भवदीयं पादपं िनषे सकलसबुलमौिलभ िवय हनमूान ्।िनजवशमिप चे रामभं ममािप हर जनिन रां वदेनां वदेवे े॥ ९८ ॥शमय मम भवािधं राघवं दश य ं रमय पितपदाे चलं िचभृम ्।मम दयिनकु े रामचणे साकं िवहर जनिन सीत े नीरदनेवे शा॥ ९९ ॥

११२

Page 122: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े चतदु शः सग ः - ीसीतावनम ्

इं िनवे वरवष यगुेवृःै सरैजीचरणपजलभिः।ों मदुा परशरुाम उदारवृां सीतां ण समगाुधरािरशलैम ्॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ः तुीशः किवरामभाचाय णीत े भवतािय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीसीतावनं नाम चतदु शः सग ः।

११३

Page 123: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

पदशः सग ः

भाग व े सरुपशलैमपुते े भिनिशरसिेडतसीत े।सीतया तदनुसमच पिूजत े िदशिकरनागःै॥ १ ॥पािथ वी पिरवतृा ससुखीिभव मानचरणा सरुवृःै।आययौ िपतगृहंृ मिुदताा िददवेयजनािदव लीः॥ २ ॥रामचमखुचचकोरी मिरे जनकराजिकशोरी।पदीपिशखयािखललोकदीिपकेव नपृतःे िददीप े॥ ३ ॥मिैथलोऽिप गहृमे गहृः ीयवंरसमाकुलिचः।मिमडलपरुोिहतमऽेमयिथतशिुवकारः ॥ ४ ॥ऊज ईशिशशोिभतराकारािजते रजतरोिचिष राजा।ीयवंरिदनं सतुाया िनिकाय कमनीयकलायाः॥ ५ ॥योऽिप कोऽिप िशवचापमिधं तोलयेकलयिेल मात ्।जानक स कलयेयमालाललिवभवो गहृलीम ्॥ ६ ॥शचुापमिभभ भजुाां दश येनकससंिद शिम ्।आिदशिरिप तं जयमालाीिवभिूषतगलं िवदधीत॥ ७ ॥इनने समघोिष धरायां ीपसकसमुभरायाम ्।ग पगभवुो सतुायायवंरमदुमपवू म ्॥ ८ ॥दवेदैनरिकरनागाः ीयवंरिनिपतभागाः।आययु िमिथलां िविहताशाः िसमु इव तऽेबपुयाः॥ ९ ॥त त सभुटा उपकाया आवसन ् जनकराजिनिदाः।सिहकेय इव त े हृयः ीकरहणसौसधुाय ै॥ १० ॥राघवोऽिप नवकशरीरः कोसलेसदन े ितधीरः।वध त े मिहतो जननीनां हेसासधुयवे सरुुः॥ ११ ॥काकपकिलतो वनमाली पुधृनककुडलशाली।कीरतुडसममलुनासः कामकाम ुकसमिुवलासः॥ १२ ॥पणू चसषुमाननशोभो महासमिुनमानसलोभः।पवाधरपटुािधिनवासकुकुलसमिजपिः ॥ १३ ॥पीतवमखसूमनोः कठसतलुसीवनमालः।चनिरतनीलशरीरः कोिटकामसषुमो रणधीरः॥ १४ ॥

Page 124: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पदशः सग ः - अहोरणम ्

पपािणधतृसायकचापणूधकृ ् तपनकोिटतापः।बालकेिलकृतकेिलकलापः शामिूत तसनतापः॥ १५ ॥पिविवफलीकृतमारं मथािरमृमानसहारम ्।हािरणं दशरथ कुमारं रामभमितसीसकुुमारम ्॥ १६ ॥राघव रघरुाजिकशोरं िविवजनलोचनचोरम ्।ममुसरुवृकठोरं ीमखुेकृतनेचकोरम ्॥ १७ ॥तं गुवमवे जनानां पौरपानयनामतृरािशम ्।बालवृविनता मिुदतााः सिंवलो न ययुिद तिृम ्॥ १८ ॥चवित वरलोचनतारं भानजुाजठरसोममदुारम ्।वी पौरविनता रघचुं मिेनरे कुसमुसायकमम ्॥ १९ ॥वी तं दशरथोऽिप गवाााममाधनषुं सिुकशोरम ्।नेलाभमनघं लभमानो भपूित सिुवचारपरोऽभतू ्॥ २० ॥एष नीलनिलनाभशरीरो राघवरणिकरधीरः।कोिटकामसषुमो रघवुीरः िकलामललनामपुयेात ्॥ २१ ॥एतदाननसधुाकरसोमं का िपबिेदहह भतूलनारी।ननूमिभवकौभुकां िसजुवै हिरमहित नाा॥ २२ ॥एवमािद बशो रघरुाजोऽिचयनिस रामिववाहम ्।तावदवे कुिशकायकेतयु मुैदनघा िह सिदा॥ २३ ॥ताटकािप सह सतुाामवष दनघां मखवदेीम ्।मासंशोिणतकपयूपदाथय िवकुशला िह खलाे॥ २४ ॥य य िनजयिवधान ं कत ुमैदथ गािधसतुोऽसौ।त त खलसैसहाया रासी तदुित तिनम ्॥ २५ ॥गािधसनूरुथ शीमयोां यनाशकिवनाशकृतेः।िचयगमदजुनाभं चवित जमधोजमकेम ्॥ २६ ॥भिभिूममिधभिूमिविशातैमकेमनवमखडम ् ।लिदनपृबालकपं भभभवभीषणकूपम ्॥ २७ ॥भभाववशगं भगवं मायया मनजुमशुरीरम ्।हयेगणुकं िगणुातो रमीशभुसणुिसमु ्॥ २८ ॥िवजभरणायहते ुं पभवसागरसतेमु ्।राघवं िदनकरायकेत ुं भभावमवतीण मपुतेमु ्॥ २९ ॥

११५

Page 125: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पदशः सग ः - अहोरणम ्

कामचातमाजनानां कामधनेमुदुजािजषुा।कामरमिप िचयतां तं कामकोिटसषुमं रघचुम ्॥ ३० ॥ाःितं िणिनश स िवािमिममिवत ुं रघचुम ्।अरकृतहष तरोऽदशिससुमतां च नपृोऽगात ्॥ ३१ ॥भितो दशरथो मधपुक तं मिुन ं समिभव सिवः।सिनाय नपृितिन जगहंे पूपजूनममोघफलं िह॥ ३२ ॥भुवथ मनुाववनीशो रामभमनजुःै सह भा।गािधसनूपुदपजयुमऽेपातयिततपावनकीित म ् ॥ ३३ ॥रामिममिणनीलशरीरं मथािरदयालयहीरम ्।सव लोकजनषुामिभरामं वी िवित इवा मनुीशः॥ ३४ ॥पिसरुथवा समुधा मिूत मान ् िकमतु एष रसशेः।चमाः िकमतु भानसुतुायेिगनिेत बधा समतिक ॥ ३५ ॥पृमागमनहतेमुथासौ कौिशको दशरथने सुः।तं जगाद वचनं च िनजाथ नो बधुोऽवसरमे जहाित॥ ३६ ॥धधमनघ रघणूां सुलं िवमलमामहम ्।य गायित भगीरथपुी िविवतुयशिजगाम ्॥ ३७ ॥य भो दशरथमथाभभूू िमपालमिहतािसरोजः।नाकपालकनकासननमेभागभाजममराः िणनमेःु॥ ३८ ॥ं महीश यशसा मनमुां कयप गणुतो ितशषे े।यतुोऽथ भगवान ् परमाा लोकलोचनशचुं पिरमाि॥ ३९ ॥रसामथ गणोऽिततरां मां ेशयविनपाल बलाः।पपिमव पौषतषुारािमतोऽि भयतो नपृ िभःु॥ ४० ॥यामतामरसदामशरीरं दहेकाििजतयामनुनीरम ्।लणने सिहतं रणधीरं दिेह मे नरपत े रघवुीरम ्॥ ४१ ॥ताटका ससतुां िविनह ुं राम एव रणमिू समथ ः।अरणे गडं मते को भीमभोगभजुगाविलममु ्॥ ४२ ॥पणू तां जत ु म े तचया रासाः भशुरणे ियाम ्।शो भवत ु सव िदगे दीयतां सपिद मे रघनुाथः॥ ४३ ॥इदुीिरतिगरं िगिरजशेतजेसं कुिशकननमे।मिूछतः िितपितः िितमागाािरजात इव मातनुः॥ ४४ ॥

११६

Page 126: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पदशः सग ः - अहोरणम ्

यत समवािपतसो बािबकषीकृतनेः।ऊिचवान ् दशरथो मिुनराजं मेिवलमना भयभीतः॥ ४५ ॥िकं ददािम भगवन ् रघचुं ाणतः ियमनामहाम ्।रसा समरे िशशुपं हिनािमव करे मृपम ्॥ ४६ ॥सनेया सह शरासनपािणः यो एष रजनीचरमुःै।िक ु नीलजलदाभशरीरो नीयतां निह मनु े मम रामः॥ ४७ ॥गृतां िवणवािजगजािदः ीयतामिृषपत े िनजसे।हीयतामहह घोरहठोऽयं नीयतां न मम लोचनतारः॥ ४८ ॥िकं फणी मिणमपे ियते िकं झषोऽिप सिुखतो वनहीनः।आनाथरिहतः िकम ु दहेः िकं भवेशरथो हिरशूः॥ ४९ ॥एवमािदकणं िवल बागदगलः स गवीशः।रामचिवरहातरुचतेाः कौिशकाचरणे िनपपात॥ ५० ॥इमनुयनं िवलपं रामभिवरहं सिहमु ्।गाधवािरझषराजिमवात सायन ् वचनमाह विसः॥ ५१ ॥िकं िजहासिस सधुािमव शः साव भौम इव भिूममकटाम ्।जीवनीमपुगतािमव जीवः ां ितिुतमहो रघरुाज॥ ५२ ॥ाकृतं मवगिस रामं ाजं दशरथोलनीलम ्।अतुं िचदिचदाकमीशं ापकं भवुनकोिटिनधानम ्॥ ५३ ॥गोसरुिजगवां िहतहतेोमा यया धतृमनुशरीरम ्।पुवलतया न हिरं ं विे हीरकिमवामकबिुः॥ ५४ ॥याचते धनमवे मिुनां रामनामिनिहतं तव कोशे।कोसलेश िदश रामममु ै सग मवे तनतु े िह िवसग ः॥ ५५ ॥इपाकृतमहामताः ीविसमिुननाविनपालः।दवानसिुमवामलगोः कौिशकाय रघनुाथिमवाा॥ ५६ ॥काकपधरमदुनीलं धिनं नरललाम सशुीलम ्।आजहुाव सहलणमाराामिमिमव वामनवम ्॥ ५७ ॥पादयोः णतमतुसं पुकं समनलुा मनी।ाजहार वचनं वचनीयं हेगदगभीरिगराकम ्॥ ५८ ॥रामभ कुिशकाभवुे मस े मखजां कदनाथ म ्।येस े िजगतां ज वृ ै भतूय े च पनुरागमनाय॥ ५९ ॥

११७

Page 127: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पदशः सग ः - अहोरणम ्

कौिशकः सततमनगुो धिना िवयित भानिुरवाा।पालये वचनािन महषवदवािमव हतेमुपृा॥ ६० ॥इनकेिवधदसिुशं पजनरणदीम ्।बािवकषो िवससज रामभिमव लोचनतारम ्॥ ६१ ॥तं विसमखुभसूरुवया लणानचुरमाधनुम ्।िवाचनपरुःसरमीं हेबानयना सजृन ् ॥ ६२ ॥तं तमालिचमे ववे सानजुो भरत आकुलनेः।िममडलमथे हिरं तं ाहरणमलवाचम ्॥ ६३ ॥तं जमनवुी महिष दवेता ववषृःु कुसमुै।मममलयािनल आयः संशृथ सखवे िसषवे े॥ ६४ ॥शतयू पटहमखुािण वािदतािन गगन े सहसवै।रामचगमन े िह कृताथ मलं भवित मलमतू॥ ६५ ॥अतः कुिशकनन आगााघवमन ु िदिशखडः।लणमन ु काम ुकपािणः काित केयिमव कुरवः॥ ६६ ॥कौिशकेन सह राघवमने ं लणानगुमवे िह याम ्।पौरवग विनता नयना ु ाधन ् परममलभीताः॥ ६७ ॥पादपजचरं गुसवेालिनमथ वािरदनीलम ्।केिलकाम ुकशरं शरजकोिटतुमथ राममवे॥ ६८ ॥नेलाभमिुदताः पिथ वृा बालवृविनतासिहता।रोजसदनषे ु समोदा रामभृिमव गोिपतवः॥ ६९ ॥त त पिथ िवपरुोगःै पिूजतौ कुसमुचनमाःै।रजेतू िचरवषेिशखडाविनािवव च तौ रघपुुौ॥ ७० ॥ताटकाथ दशे िवकराला रामलणपथवधाना।आिता िवटपपव तवषा कालराििरव भीमशरीरा॥ ७१ ॥तां िवलो मिुनरायभीतो योिगरािडव िनतामिवाम ्।पािह पािह भगवितवादं राममवे शरणं मरणऽेगात ्॥ ७२ ॥मा भोऽितदयययेमघायनुयतां िनिशतसायकतीथ म ्।दहेवसना िपिशताशा ग मते ु मम भीितरपतै ु॥ ७३ ॥ताटकािप िगिरपादपवषा वणृोघवुरं कुिटलाशा।बालभानिुमव घोरतमोिभः िसिंहकासतुमयीव िवभीषा॥ ७४ ॥

११८

Page 128: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पदशः सग ः - अहोरणम ्

राघवोऽिप िवहसन ् शरजालनैा शयंम इवाककराःै।रासीमथ िशलीमखुराजरऽेिप स रोध षवे॥ ७५ ॥भयू एवमिभम महाा सधे धनिुष बाणमथोम ्।ताटकािधरिविपपास ुं भीमविमव कालरम ्॥ ७६ ॥रामचापणवािभयुो बोध इव शायक उः।ताटकािभधमनमिवााममनय िनमषेात ्॥ ७७ ॥ताटकां च िविनह खलािरः पिूजतो िवबधुिकरनागःै।ाहतो गजपितं स परुवे कौिशकं मरणतः पिरते॥ ७८ ॥ां बलामितबलािमित िवािसवऽेिप स ददावथ िवे।तत ुकाम इव मोहमहािं मानबीजजिनके पिरिच॥ ७९ ॥आयधुािन सकलािन महाा राघवाय िनिददशे महाि।ं सम परमािन सव भाित भिमिहतो पवग ः॥ ८० ॥आिननाय िनजपण कुटीरं ाितिथं परमसयंगुधीरम ्।लणने सिहतं रघवुीरं िसकुोिटशतघोरगभीरम ्॥ ८१ ॥तं तमालमहसं स समाच मलूफलपसमुौघःै।तिषणे िनजसवफलािन ािप पगवते स िह योगी॥ ८२ ॥ातरािवशिषम खदीां सिजं दहनदीिपतवदेीम ्।राघवौ िविहतसधनुौ रतः षडहािन मनुीाम ्॥ ८३ ॥समऽेहिन मखं िविजघासंू ईयतःु मगृबासबुा।राघवििशखतोऽिचरणे ामानशलभीयिनसग॥ ८४ ॥मानवायधुिनराकृतवीय मज शतयोजनिसोः।पारमिपदपारबलां नािकं नरकवासिमवाः॥ ८५ ॥यावदििविशखािमभीतः शालभ गितमवाप सबुाः।ीहरहेिरणकािनव तावणो हिररहन ् िपिशताशान ्॥ ८६ ॥रासबलौ रघवुीरौ पणू कौिशकमखौ मखभाजौ।वृदवेकुसमुौ मिुदताौ रजेतगु जिरपू इव धीरौ॥ ८७ ॥मिैथलेन िविनविेदतपवू ः कौिशको दशरथ कुमारौ।आिननाय िमिथलामथ चैमाधवािवव स मषेिदनशेः॥ ८८ ॥त विन िनवित तमायो मायया मिहतमानवदहेः।वान ् हिररवमहामदयम इवैवलेखाम ्॥ ८९ ॥

११९

Page 129: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े पदशः सग ः - अहोरणम ्

शभुिवभवामयतुाभोयभिूरभयगौतमशापात ् ।लदाणिशलामयदहेां पिनीिमव समावतृपाम ्॥ ९० ॥वी िवितमनाः समपृाघवमवदणाः।कौिशकः कसमलं कनकााः पापनाशिमव ाथ यमानः॥ ९१ ॥पावय पदपरजोिभः पािपन पिततपावनकीत।कः मोऽघहरणे तऽेा ाहा िह हिररवे न चाः॥ ९२ ॥इसौ कुिशकवशंधरणे ािथ तः पिततपावनरामः।पादपमिधमकमाः ादधाििखलभायिमवेम ्॥ ९३ ॥

सा रामचपदपजतीथ राज े पातकिशला लिलतायिः।आिवब भवू गणुसौभगधिसलुीिरवामलची रितकोिटशोभा॥ ९४ ॥ा धनधु रमनगणुकैरािशं राजीवलोचनमनसहशोभम ्।रामं रमािच तपदं नवककािं काालकं मदनमोहनमात बमु ्॥ ९५ ॥नेोवं समुनसां कणकैिसुं नेािुभ समुखुी पयाभवू।तुाव गदिगरा िगिरशकैगिमीवरिुतमलं मिुदता हा॥ ९६ ॥

नवजलधरनीलं वदेिवातलीलं धतृकरशरचापं भानकुोिटतापम ्।तणतलुिसमालं भावगं रसालं सकलगणुसमंु भावय े रामभम ्॥ ९७ ॥िदनकरकुलकेतो भीमिवािसतेो भवुनजननहतेो योिगनां ानसािन ्।भयद खलजनानां सनाादकािरिुनमनिस िवहािरन ् हे हरे ां पे॥ ९८ ॥यदमलमनसां व ै योिगनां ानमलंू िविधहिरहरनं ानगं सता।तदनघपदपं मिू मऽेधाः कृपालो िकमहह कथययें मामकं भागधयेम ्॥ ९९ ॥

इित ुा ना भपुदपयोजातरजसापिवा सृा रघिुतलकसौय सधुया।अहा ीरामं जनगिभरामं समुिुदतामनोगहेे धृा िथतपितलोकं गतवती॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।बाणकैसग ः किवरामभाचाय णीत े िवषां ियऽे ु॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाऽेहोरणं नाम पदशः सग ः।

१२०

Page 130: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

षोडशः सग ः

अथ मनुीकरो मिुनभीहरो रघवुरोऽवरजािभहतावरः।समिुदतो मिुदतो यशसाययौ स िमिथलां िमिथलािधपपािलताम ्॥ १ ॥ससुिललां कमलाकमलावलीमधभुरमरीमखुरीकृताम ्।सिुवमलां िवमलातरलरैलं किलतपिडतमडनमडलीम ्॥ २ ॥कलमरालमणृालसवुािपकां िपकरसालरसािलतवािटकाम ्।ससुिरतं सरसां सरसीहःै ुटपरागजषुां सरसां रसःै॥ ३ ॥सकलशसनािथतसदं िविवपदं िवपदं िवपदां पदम ्।सखुपदं िपदा चतुदां ितपदं पदामभयादम ्॥ ४ ॥परुटतोरणवकपािटकां कपटपाटवपगूिवपािटकाम ्।शभुसमितिवललािटकां िवबधुिववथिवघािटकाम ्॥ ५ ॥िचदनिुतपावकहोतकृां िचदिधितशापरराम ्।िचदलतपिडतमडलां िचपाकृतभावसमुलाम ्॥ ६ ॥सवुलिभं बिलिभब िलतेरां कनकमिरजुमहेराम ्।पिरसमीिरतवदेवटुरां रिचतहाटकमिरचराम ्॥ ७ ॥धनदतुसमृसमितां मिणललामसवुीिथिवधिताम ्।परुजनिथतां धतृगौरवां जनकराजपरु तरौरवाम ्॥ ८ ॥िवरजसं रजसा पिरविज तां िवतमसं तमसोऽिप िवरगाम ्।किलतधमत मितमियामिशिथलां िमिथलां िमथिनिम ताम ्॥ ९ ॥स नगर नगरीभतुामय सदबलां न बलेन िवविज ताम ्।धतृवनीमवनीमवलोकयन ् ममुदु े ममुदु े न नपृावली॥ १० ॥नवलनीलपयोधरसुरो दरदरो दरदीण दरोदरः।हरहरािरशरः शरजकृृदिभतो िहतोषणतोषणः॥ ११ ॥मकरकेतनकेतनकुडलोलकपोललसखुमाधरुी ।िमषदलोलिवलोलिवलोचनभकुृिटभमनोभवचातरुी ॥ १२ ॥सभुजुभोजनमशुरावलीहरजहसमानमहाभजुः ।करसरोजधतृषेशुरासनो िवगिणतािमतमानसशासनः॥ १३ ॥दशनदीिधितलीनिनशाकरो वसनसौभगदीनिदवाकरः।णतपालकचायशरो रघवुरः रकोिटमनोहरः॥ १४ ॥

Page 131: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षोडशः सग ः - ीराघवियादशनम ्

वहृरथ ल लघूहन ् िय उदितिचपरामः।नरमणी रमणीमिणवभो भिुव बभौ भगवान ् िमिथलापरुः॥ १५ ॥समिुदतं मिुदतं िमिथलारे िवमलराघवचमसं जनाः।कृतिवलोचनचाचकोरकाः पिरपपःु सवुपःुसषुमासधुाम ्॥ १६ ॥िणिनश मिुन ं परुमागतं ितकुमारयगुं िकल कौिशकम ्।स िमिलत ुं िमिलतःै सिचविैजिैजवरं िजदवे उपागमत ्॥ १७ ॥कृतनमममु पदाजुं समवलो रघूहसौभगम ्।िविशिथलो िमिथलािधपितम ुिन ं वच उवाच कृतािलरादरात ्॥ १८ ॥जयित तभवान ् िकल कौिशको िवबधुभसूरुशबलाहकः।बमता भवता िविहता वयं पदपयोहदशनतो मनु े॥ १९ ॥कुत इमौ हिरतुपरामौ जलदहाटकसुरविण नौ।सरुवरािरव चा समागतौ नरवरौ िकम ु दवे िदवः िकल॥ २० ॥हिरहरावतु वा मिुनबालकौ रिवसतुावतु भपूिकशोरकौ।िकमतु त े सकृुत फलं मनु े धतृशरीरयगुं ितभाित मे॥ २१ ॥मम िनसग िवरागमयं मनः समवलोकयतो िनतरािममौ।िरगतीव शरजनीिवधू िुधतनेचकोरकशावकम ्॥ २२ ॥अहह धतमौ िपतरौ िकल यदनयोम ुखपजमाधरुीम ्।िपबतोऽिनिमषःै सकृुताधुी गिभधैषकैलपिभः॥ २३ ॥सहजसुरममुरालकौ िविहतबालतनू िकल कािवमौ।सिुवमले कमले इव पयतो मम मनोमधपु ं हरतो हठात ्॥ २४ ॥कथय नाथ कथां िथतथां मनजुदारकयोरनयोम ुदा।िकमतु पावियत ुं िमिथलाविन ं नयनगोचरतामगमरः॥ २५ ॥इित िनश िगरं गिदतारां समुितनाविनपने महामिुनः।पिततपावनरामयशधुां िकमिप पायियत ुं पुचमे॥ २६ ॥दशरथ सतुः थमः पमुालदनीलतमालतनुिवः।मदनमोहनमिूत रनुमो जगित राजित राम इित तुः॥ २७ ॥कमनकोसलजासरुविकासफुलमषे मखुितमलुः।भवुनमलसणुसागरो गरहरो हरवपधु रः॥ २८ ॥दनजुसदून एष महाभजुो भजुमहानलदधसबुाकः।बलभावतापपरामा इह चकासित सोदरका इव॥ २९ ॥

१२२

Page 132: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षोडशः सग ः - ीराघवियादशनम ्

अयममु लघदु ियतोऽनजुो जनभतृां चिरतिैरव दिेशकः।कनककेशरचकसुरोऽिविलतोऽलिलतोऽवित लणः॥ ३० ॥अिसतपीतपयोहसुरौ रघवुरौ कलकेशिरकरौ।दशरथ सतुौ मिहतौ िहतौ जगित जाित राघवलणौ॥ ३१ ॥मखजो िविजघातियषपृ कुशलकोसलपालपरु गतः।दशरथं समयाच इमावहं जरठमीनिमवा ु िविनद यः॥ ३२ ॥दशरथोऽगणयन ् दशम दशां स दशमं िनगमो यतये यथा।सतुयगुं ददौ दियतं िह मे न रघवो िह िनराकृतयाचकाः॥ ३३ ॥बलिनधी गणुमिरसुरौ जलदहाटकममुहातुी।अनगुतािवव मां मधमुाधवौ िदशिमतं शिमतं रिवमुराम ्॥ ३४ ॥किलतकेिलशरासनसायकौ शभुिशखडधरौ रघनुायकौ।समरमधू िन नािशतनैतौ मम मखं ससखुं समरताम ्॥ ३५ ॥पिथ पयू पदापरागकैम ुिनवधूं कमनीयकलेवराम ्।रघवुरोऽथ धनमु खदशनोकु इहागत एष सलणः॥ ३६ ॥इित िनवे मनुौ िवरत े रत े भपुदाजुयोः स जयोिचतम ्।रघपुितं पिरपू परुाणिवमनययनकैफलं गहृम ्॥ ३७ ॥अथ िवदहेपरु पुषोमो लिलतलणलालसयिेरतः।अनमुतो गुणािभमतो गतः स जगतां जगतां भरुीितमु ्॥ ३८ ॥जलजसुरनीलकलेवरो वरधनधु रधयु समिच तः।मलयमलुचनचिच तः पिरवतृो महसवे महवैृ तः॥ ३९ ॥किरकराभकरे वरकाम ुकं ितशरं सशरं धिृतमान ् धरन ्।किटतटे च िनषिमवाना स मनसा णवं परमािवत ्॥ ४० ॥िवपलुविस मौिकमािलका पिरललास परा परमानः।गजमखुो धतृमौिकिवहो हिरमपुािसतमुवे िकमागतः॥ ४१ ॥िकमतु वैवयुमहानां चय इवाितमौिकदहेभाक ्।वहृरथ लणपवू जं कृतिनवास इमं रमयहो॥ ४२ ॥पिथ िवराजित राजसतुोमे भवुनमलधाि सलणे।मिुदताः िशशवः समपुाययःु शिशिन िक चकोररितभ वते ्॥ ४३ ॥िविवधवषेधराः सरलाः समे मिवविज तभाषणशािलनः।गतभयाः पिरषिजरे हिरं सरलता महतां िह िवभषूणम ्॥ ४४ ॥

१२३

Page 133: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षोडशः सग ः - ीराघवियादशनम ्

अहह दाशरथी िमिथलापरु ससखुमागतयोय ुवयोव यम ्।करवाम सवुिुनदशनां भवुनभषूणता भवतोय तः॥ ४५ ॥इत इतो रघनुन ईतामिशिथला िवमला िमिथलापरुी।किलततोरणवकपािटका सजुनपापकदिवपािटका॥ ४६ ॥िमथिमयं िवनाित भयावहं मथित पातकपुमसौ सताम ्।िमथमहीपितना िविहता परुा अत इयं िमिथला पिरगीयत े॥ ४७ ॥सरुसिरयसवै पिविता िवमलगडिकवीिचिवलािसता।िहमिगररेिधराजपकं धतृपदा िमिथला भिुव शोभते॥ ४८ ॥इह िवलोकय धमत नद िवदधत गणुत मधुा सधुाम ्।िहतरं पिरपालियत ुं भवुा किटतां किटतां पयसािहताम ्॥ ४९ ॥सनुयनापयसः थमं भो वसमुतीतनया सनयानया।िनजपयोिभरतोिष ततः सरुरैिभिहता भिुव धमती सती॥ ५० ॥इदमथो पिरलोकय लोकपिृहतवासिवलासमनोरमम ्।जनकराजगहंृ िवलसहंृ सनुयनािदवधिूभरलतम ्॥ ५१ ॥इदमखिडतदीपमिणभं सभुवनं भगवन ् भवतेताम ्।सनुयनानयनािुधकौमदुी कनित कािचदयोिनजकका॥ ५२ ॥भवुिममां हलतः पिरशोधयन ् समिधग महीपमिणम ुदा।सनुयनामनया सममानयनय एव मितं परिवया॥ ५३ ॥इयमनुमपादपमिडता लसित मिैथलवभवािटका।िवहरतीह हरािरसखः सदा कुसमुपवसौरभसदा॥ ५४ ॥अिधिनकुिमहाविनबािलका सशकुगािग तनःू शकुसािरका।कनकसुरमलुपरे समनपुाठयते सकुुमािरका॥ ५५ ॥ उषसीह महीसतुया तया िनजकरहपवू िदन े मदुा।कनकमिरमगता िशवा सिविध पजूियता िगिरजा सती॥ ५६ ॥इत इतः परुतः परुतो धनमु खगहंृ जनक धनयु तः।अहिमवतैदहो तनमुािनिभः समुिहतं सिहतं िमिथलािधपःै॥ ५७ ॥धनिुरदं िगिरश िनरीतां जिडतपवू मदो यिुध शािणा।िपतभपूबलं पिततं भिुव िथतभरैवमरगौरवम ्॥ ५८ ॥यदसरुा न सरुा न च िकरा न दनजुा मनजुा न कदाचन।चलियत ुं ितलमामिप माः कुिवषया न महामनो यथा॥ ५९ ॥

१२४

Page 134: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षोडशः सग ः - ीराघवियादशनम ्

तिददमीशधनधु रणीसतुा करजकिकतं कमलेणा।करसरोजपटेुन मनिनी कुतकुतो बशः समनत यत ्॥ ६० ॥इित िनदशपरंु पुषोमं पलुिकताः परमं पिररिेभरे।मधरुमिूत मयं रघनुनं सदसवः िशशवः िशशचुनम ्॥ ६१ ॥रघवुरोऽिप िवभा िवभाकरं िजगिमष ुं िनजिवमणं िगिरम ्।िशशगुणां िवस िवसग िवमगणृादनजुं िरपहुानजुम ्॥ ६२ ॥लिलतलण लय पिमामनपुमामपुमामपुमाममुाम ्।रिवकररैणां नववभां पितना रिमतािमव कुमःै॥ ६३ ॥रिसतरिमरथो रिथनां रथोपिर वरो िवचकाि िवभारः।कमिलनीरमणीकुचकुमािणमचाकरोऽथ नभरः॥ ६४ ॥िवयित भिूर िव पयोिजनीियकरो रसरितरिममान ्।अिभसरिव मलुमडलो िदशमदुित सित पिमाम ्॥ ६५ ॥कमिलन िवरहणे स योजयन ् भिगन रजनीिमव मानयन ्।मखुरयन ् वयसां च कुटुकं िदनकरोऽवित पिमपवतम ्॥ ६६ ॥अिभमखुो नन ु पिमसागरं रिवरभूघशुीतकरः िकल।अनरुसिव पिमसतां िपतशममहो मनजुाधमः॥ ६७ ॥अथ गंु समपुे तदाया िविहतसािविधिव िधकोिवदः।जनकजागणुिचनतरो िनशिममामनयणकिकाम ्॥ ६८ ॥ाताय रामो रमावभः कौिशकानुया योिगनां लभः।बनुवेत ुराजने पुायधुः पुहतेोग तो जानक वािटकाम ्॥ ६९ ॥कोिकलाकाकलीिभः कलं कूिजतां सिहावलीिभः पनुः पिूजताम ्।रराजीवराजीवशःै षदमै मुानदान ं ुतं गिुताम ्॥ ७० ॥पादपाः पवााः सपुुाः फलातकाः पािरजाता इवाजातकाः।रािजता नान सदं सदा ीडयो िह राजि ते सव दा॥ ७१ ॥वािटकामतोयजालीलसमुायरूेशुं सरः।मिैथलीानिदासा पिूरतं हंसपारावतःै सतं कूिजतम ्॥ ७२ ॥वी वाप तटाकं तथा वािटकां मनुृं मयरंू वन ं पावनम ्।लोकलोकािभरामो रमावभो रामचोऽिप रमे े समं बनुा॥ ७३ ॥मािलना संतुो ममुाली भवुो वािटकायाः करे ोिणकां धारयन ्।पुपगूं िविचन ् िवभिुयन ् जानकीदशनौुलोलनाः॥ ७४ ॥

१२५

Page 135: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षोडशः सग ः - ीराघवियादशनम ्

तणे सणििणीनपूरुारावराजिगा सदुभा।भषूणभैू िषता मातसृिेषता पाव तीपजूनायागता मिैथली॥ ७५ ॥कामवामािवभा ीिडतेभा भनीलारा ीवरा िवणी।ममातिनीहंिसनीगािमनी भािमनी भािवभाीव सौदािमनी॥ ७६ ॥चकाभा ितोया भािसता भिूषता िदभषूारवै िण नी।पपां चली लसी चा कोिटकोटीहसी रतीः िषा॥ ७७ ॥आननं चिुतःु सयािनव िधकेशान ् षा वारयी सती।कोिटलीिवभां िबती धीमती ीमती ीः ियो राघवयेसी॥ ७८ ॥ािभरािभरीभािभः सखुं सेमाना यशोगीयमाना मदुा।ममुीरिसदा िता सिुता सयंमे धारणयेी बभौ॥ ७९ ॥रामचोऽिप तां वान ् पािथ व रतो िव भाां सतां चतेसाम ्।वभां ीियं येस येस मरुाजीवां सतृं भःु॥ ८० ॥दीपयी िदगं िदवो दीिपका रामचतेःकुरं कुरेणा।कोसलाधीशचुकोरादं ाननें समारोपयािथ वी॥ ८१ ॥य योषाकटाषेिुभन मनो िवथे ािप िवं वृाकम ्।त राम तृितं मानसं िनमासीहीजाननाोहे॥ ८२ ॥वीमाणो शा राजकां रहो राजसनूू रसशेाधुेिकाम ्। सार साकेतलोकोिचतं नेयोिन िन मषेम णे॥ ८३ ॥कािप कादरी कािप कादिनी कािप सौदािमनी कािप भाभािमनी।एवमषेा शभुोिेकािभः िया िेता येसा ेणयेसी॥ ८४ ॥वी तां वीणीयाजुाियं ियं ीियं िवाियम ्।धीिधयं ीियं भभूवुं भभूवुं राघवः ाह सणं लणम ्॥ ८५ ॥वीतां वीणीया कुमारीवरा वािटकां भासयी तनुोितषा।रदीप साीिशखवेामला दवेतवेिैत चारामिमला॥ ८६ ॥सयेमोहाी िवदहेाजा यृते चापयः समायोिजतः।दिणा य सीतवै सिता वीय शुा धनभु िन े यन े॥ ८७ ॥अ पवू िदन े पािणपीडािवधःे पाव तीमिच त ुं सानगुा सागता।ोतयी िदशो वािटकां भािमनी िददीपभवेािच षा िचयी॥ ८८ ॥एतदाे शराचभे लोचन े म े चकोराियत े लण।नो िजहासेणं भृभतूं मनखुाोहासवं व ै नवम ्॥ ८९ ॥

१२६

Page 136: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े षोडशः सग ः - ीराघवियादशनम ्

िकं िनिमं मनोऽां हृावि मे जै जागित रागो ममाां कथम ्।चातकवे बो पयोदिज ौढभृ भावो निलां यथा॥ ९० ॥ननूमाि िकििधा े िहतं नाथा मनोऽां वृं भवते ्।कालेऽिप मानसाोिधजो नानारीनिलां हृामावहते ्॥ ९१ ॥इमाकय िवकैभत ुव चो लणो नवै िकिगादोरम ्।सितं वी सीतापदाोहं ातजृायां ववे मातिुध या॥ ९२ ॥भिूमजा भिूमभिूयभारं हिरं सिहीष मागतं मिैथली।राघवं मकु े लतामिरे रराजीवां समाच दुा॥ ९३ ॥कोिटकप दप िमीवरयामलं कोमलं िनम लं सलम ्।िववारािधमे रं सुरं भीहरं भधूरं येसां मिरम ्॥ ९४ ॥सवलोकैककां सदा सिुतं राममाािभरामं सखुाोिनिधम ्।वीमाणा समान ं भ ुं सानजुं नवै तिृं जगामावनयेी िचरम ्॥ ९५ ॥वी वीावतां वीणानां फलं भिमलं िनब लानां बलम ्।सा चकोरी िकशोरीव भौमी शराराकािवध ुं वीत े ादरात ्॥ ९६ ॥मेपाथोिनधौ धयै नौकां सती मिया िविदा कां भमु ्।ाणनाथं जगलं माबलं मानस े सजे जानकीजीवनम ्॥ ९७ ॥नेरःै समानीय िरं रामचं शरिका सौभगा।सा सखीमगागावानीगहंृ चोरिया जगिचोरं ुतम ्॥ ९८ ॥

गोपं गोपं दयसदन े रामरं मनोंयें यें िनजतनुचा कामवामा असाः।गापं गापं िनजिविधकरी रामबातापंगौर सीता िनजिपतगृहंृ पजूिया ते॥ ९९ ॥

ीरामोऽिप सलणोऽथ िवलसुोयियोिवािममपुे सव मवदीतानरुागं कम ्।साशीिभ रलतोऽथ गुणा ीत सरैजी-रेां शिशनछलेन रजन जागौ गौरवात ्॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सग ः कलाःकिवरामभाचाय णीत े जगतां ियऽे ु॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीराघवियादशन ं नाम षोडशः सग ः।

१२७

Page 137: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

सदशः सग ः

अथ भातऽेणचडूवििभिव बोिधतः कोसलराजननः।परुःितं ािलमे लणं जगाद गां गािमव गापयन ् गवा॥ १ ॥तमालनीलो िजनायकिषां करिैजानां ितिमरं हरन ् हिरः।िनदशययमचयोः समयाायिमवोिरन ् िगरा॥ २ ॥मखुािनलेनामरपगिना िवरोलकदकाननः।कृपाा सदयं िवलोकयन ् शरयखूाकुमुमाननः॥ ३ ॥उदीतां ागिुदतोऽणोऽणः वालवण नवकुमिवः।परुराशाललनाललाटके िलिसर इवातुिुतः॥ ४ ॥नवीनराजीविनभदाकृितमो िनराथमं खगोदयात ्।यथा माजौ सभुजुं मिय ित ुधािखलानपयः पाचरान ्॥ ५ ॥अहो सधुोऽण ऊविज तोऽनपारं नभ उदीिधितम ्।रथने चावै नयमोघक ् सतां िह सढमातम ्॥ ६ ॥जगाद सौिमिरथारं वचो रवरेयं ािहमा न सारथःे। वनैतयेः करपादिववः सयू सौं समसं महत ्॥ ७ ॥ सस े रथ एकचको नभो िनरालमनयोजनम ्।गतोकािप िनयिता च ितः समथ िह समथ उते॥ ८ ॥इित भावै नरेननौ िवधाय पौवा िकमीतजेसौ।गंु समाग मदुा णमेतिुव नीतवषेौ नन ु रामलणौ॥ ९ ॥शभुािशषा गािधकुलावतसंकः समच यौ रघवुशंवध नौ।जगाम ताां सिहतः स जानकीयवंरं भपूितनािभमितः॥ १० ॥रभिूमं मिुनना सहागतौ नरेसनूू नन ु रामलणौ।िनश पौराः मदुा समाययःु सधुाकरं चाचकोरका इव॥ ११ ॥सबालवृाणापिनः िययो विनता वनियाः।रघूमालोकनलोलचषुः सरषृाता इव रमाययःु॥ १२ ॥ितषे ु भपूषे ु यथोिचतासनं सदुानदपष ु गजाियतेथ।समाययौ राघवबालकेशरी यवंरारयिवभां िववध यन ्॥ १३ ॥सलणो लणपवू जो जनान ् जनाद नो िजजुनशेतजान ्।सादयन ् सािदतताटकाहो ह तारा इव तारकेरः॥ १४ ॥

Page 138: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

िवलोिभताने कुजकैलोिभना िवलोिभना कोिटमनोजशोिभना।िवलोलिचा िमिथलामगृीशो शो षधे ततो शोऽबलाः॥ १५ ॥तमालनीलं रकसुरं लबां मगृराजकरम ्।सनुािसकं किवलोललोचनं वुा रषेिुपदप मोचनम ्॥ १६ ॥िवशालभाले किलतोपुकं समावहं ितलकं ितलािच तम ्।किलजाोडगतां सरत िमाग गायुममयीिमवादरात ्॥ १७ ॥मनोजकेतपूमलोलकुडलोसपोलितपवाधरम ् ।िजावलीदािडमकुकुलिवं शरासधुाकराननम ्॥ १८ ॥स पाजोपमकठमािलकालसलामभेमनोमौिकम ्।िवशालवलुसीसमुािलकासमिेधतामोदवशियािलकम ् ॥ १९ ॥अशषेिवौघवनिजाभकूरतीकाशकरारिवयोः ।करालकालानलबाणभारचडकोदडधरं धराधरम ्॥ २० ॥कटौ िनषं शरसि िबतं कदिकसमानवाससम ्।तचामीकरदाममिडतं मखोपवीतं दधतं धतृतम ्॥ २१ ॥मनुीपीिरतयमं िमाग गासवपादपजम ्।समसौय िनधानिवहं िनराहं ीसदनुहाहम ्॥ २२ ॥महोमहोरमनपौषं महानभुावं महनीयिवमम ्।दशाबादिधमरोसहामहाबामखडमतुम ् ॥ २३ ॥समं समािखलभतूसौदं िनगढूज ुं रणचडिवमम ्।महाबलं वैववशंवलं लं तुीनािमव लसलम ्॥ २४ ॥िलोकलावयललामलािलतं महशेसानसहंसपािलतम ्।जनाः समा दशजु नियं जगिवासं जगदकेमलम ्॥ २५ ॥िवदहेराजोऽिप िवलो िवितो िदगीशयनं नरोमम ्।अनुतं गािधसतुं सहानजुं समुिूत मसखुं यथायम ्॥ २६ ॥िवचारयामास िवचारणाचणो िविवमााय िविविवपृः।अहो अपवू नरदवेननो िवधातवृिैचकलाितगिुतः॥ २७ ॥कथं िह सीता वणृीत राघवं रमवे िवुं नुपसौभगम ्।अयं मुा इयम धीमतो िवना रिवं को रमयते पिनीम ्॥ २८ ॥िनरी ननू ं सकृदवे जानकी वणृीत चनै ं रघवुशंवध नम ्।न किहिचािप जहाित कौमदुी शरुमुमखडमडलम ्॥ २९ ॥

१२९

Page 139: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

परं िता मम बािधका िवध े िपनाकभा िह भवेतुावरः।कथं न ु रामो नवककोमलो जवानुा िवकोिटिनुरम ्॥ ३० ॥स आशतुोषः सुढौ भजुौ ियामा राम मरालमलुौ।यथा यं वकठोरकाम ुकं मणृालभं भनु राघवः॥ ३१ ॥तथवै सव िमिथलािनवािसनः िशवं मदुा ािथ तव ईरम ्।धनु त ु यामसरोजसुरवशे रामो भवतानमुताम ्॥ ३२ ॥इय रामं हिरमिजा यथा वरं वराहा हित हंसगािमनी।तथवै रामोऽिप रमािमवातुो वधिूममामहित हंसवशंजः॥ ३३ ॥िवशां पितः कौिशकरामलणान ् सभाजिया बमानभाजनान ्।िनदशयामास सतुायवंरं सतो िह सा नरः शमित॥ ३४ ॥ततः समे महरे वरे सवुण म े गुणा गुभ ुवः।भवुो भवुो भारहरौ वषृाकपी समं िवधावे नपृो वीिवशत ्॥ ३५ ॥समराजासनमौिलपासन े स राघवो लणलितोऽलघःु।रराज राजकुमारसतो गहुो यथा ौिगरौ सपावकः॥ ३६ ॥बभौ मिुनम गतः कुमारयोम होमे रघवुय योरथ।समुेेऽिसतपीतपयोः स मवत रिवरंशमुािनव॥ ३७ ॥उभौ कराां ितकाकपकौ िवशुवािधया स लालयन ्।िजोऽणाां ुिहणो यथा बभौ पयोहाािमह बालमथौ॥ ३८ ॥समिदः समपुागता नपृाः सदवेदैासरुनागिकराः।महाबला दप यतुा जानकीयवंरे ोतपीनबाहवः॥ ३९ ॥तमवे तािपतन ुं तमोहरं हरािच तं चनचिच तं हिरम ्।िनसग सौय लसलेवरं लोकयिलपचषुा॥ ४० ॥भावविैचिविभयः समऽेपयंमशषेशखेरम ्।पथृथृो िविवध े तथासौ घटेनकेेिव भानरुकेलः॥ ४१ ॥नपृवीरामनपौषं लोकयन ् लोिहतकलोचनम ्।चडदोद डलसरासनं शरीिरणं वीररसं यथा रसम ्॥ ४२ ॥िवलो भीताः कुिटला महीितो भयरं कोिटकृताभीकरम ्।अनकठीरवभीमिवमं ििवमासलसदमम ्॥ ४३ ॥छलावनीशा शरासरुादयमपयन ् रघवुशंवध नम ्।करालकालानलसिभाननं तज यं िनितं भयावहम ्॥ ४४ ॥

१३०

Page 140: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

िनसग सौा िमिथलािनवािसनो लोकयन ् राममलोललोचनम ्।अषणं मानवमाभषूणं महातुं भानकुुलापषूणम ्॥ ४५ ॥ततमै तमालसौभगं परुः परुः पुतपिूजतम ्।िलोकलावयललाममामयं िनरामयं मतू िमव रं यम ्॥ ४६ ॥लोिक िविरनशीष वान ् िवराभःु कोिटसहिवहः।अनबादरनािसकाननः सहपाािदतदैकाननः॥ ४७ ॥महीपिताितजना जनाद न ं ियं सखायं िनजभावबिनम ्।लोकयन ् लोलिवलोचना हिरं सुरं ीितकरं तनभूतृाम ्॥ ४८ ॥अमु राोऽमनुा महीभजुा लोकयंं कणाचतेसः।िशश ुं यथा िशश ुं तुनाः पयोऽिभरामा रमणीयिवहम ्॥ ४९ ॥अयं कथं ान ु कसुरो धनधु रोऽनयावरो िवध े। शचुापं पिवकोिटिनुरः िशशःु चायं नवककोमलः॥ ५० ॥तमकां दशु योिगनः परं पमुासं ं तमसः परं भमु ्।िवभ ुं ुरोितरखडवभैवं यं काशं ितशािमीरम ्॥ ५१ ॥हरे भा भजनीयिवहं समकाणगणुकैसहम ्।शा समानीय हिरं मनोगहंृ मिदवें भजन ् सदाहम ्॥ ५२ ॥अथासनुाथं तमनाथसंयं गवातो गोतनया गवषेयत ्।रहोगतं तं पिरर िनवृ ता िनसग नं िनिमवशंकका॥ ५३ ॥अवादयलवाभीज गःु कलं िकुषाः समुलम ्।सरुाः सनूवै वषृु जानकीयवंरऽेनृदथारोगणः॥ ५४ ॥अथिेता जनक जानकी सखीजनालतचाभषूणा।कराराजयमािलका कलं जगाम सीता शनकैः यवंरम ्॥ ५५ ॥यतो यतो गित मिैथली शनःै पयोजपां जयमािलकामयी।तततो भपूगणा हताशका भवि दीपभयवे विताः॥ ५६ ॥पिरुरािसनुीलशािटकासमावतृा मिैथलराजकका।िवयताोदतिडयिवं सतारकां चािप िजगाय जानकी॥ ५७ ॥समऽेपयन ् जगदकेसुर ियं महीपा िनमषेविज ताः।महीसतुा तूलनीलराघवं चकोिरका चिमवापपौ शा॥ ५८ ॥गहृीतवीरासनमदुिवं गरुो सतेरभागमाितम ्।समीपमाय शानजुं िकमदुीरयं ितमलुाननम ्॥ ५९ ॥

१३१

Page 141: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

तमीमाणा नवमघेमेरं जगिवासं जगदकेसुरम ्।िवदहेका रघवुशंदीपकं बभौ मगृाीव मगृी मगृीिता॥ ६० ॥नपृषे ु ितु यथोिचतासनं जनषे ु पयथ राममिैथलीम ्।मािमवेां समजघूषुमापितः ितां िवदने वििभः॥ ६१ ॥णुमते े मिहता महीितः यवंरे पव िण व ै समागताः।िवदहेराज महीिमवाचलािममां ितां िहतःु कृत े कृताम ्॥ ६२ ॥िवदि सव िशवचापमतुं परुा िवदहेषे ु िशवने चािप तम ्।परुाकं मथधमूकेतनुा सपुिूजतं मिैथलवशंराजिभः॥ ६३ ॥सदवेदैासरुयरासा न मानवाोलियत ुं च यमाः।नरेबातवीय चमोनिृसहंदासससृनूसुितम ् ॥ ६४ ॥तदीशचापं पिवकोिटिनुरं करणे सने सहलेमृुतम ्।नरेका बशोऽनत यरीकवे मणृालदडकम ्॥ ६५ ॥िवलो लोकोरमाजाकृतं चकार भपूो महत ितिुतम ्।िपनाकभैव सतुावरो भवृेतािरोिनिधजाधवो यथा॥ ६६ ॥तद यः कोऽिप िवभ काम ुकं दशियथ िवतुं बलम ्।स राजकाजयमालया तया जयिया शीमलिरते॥ ६७ ॥उदते ु वा भानुपे पिमां जहात ु वलेां यिद वा पयोिनिधः।तथािप भो भपूवरा िनबोधत कां ितां जनको न हाित॥ ६८ ॥िनश तिवचो महीितः समिुता विेपतबाहवमे।गता न तालियत ुं मा बलानुिन वृा अबला इवाहताः॥ ६९ ॥अथैसिेनः समपुे िवितः दिणीकृ शनःै ण तत ्।अवािनवा ण इवामिरं शरासरुणूिमवागतः शरः॥ ७० ॥ततो भजुानां िनचयने िवशंतिेरयषे तालियत ुं स रावणः।भवीय धनषुवै तणं दशाननो वीतिवभाननोऽगमत ्॥ ७१ ॥ततो नपृाणामयतुं षोितं यवोलियत ुं शरासनम ्।न चाचलािमवोडुिभिरं िया हताे कुिटलाः पराखुाः॥ ७२ ॥इित रारधे नषुा यवंरे भवीयष ु नपृषे ु सथ।मलीमसाषे ु हतिेव िया दशामवाषे ु िनशीथपिणाम ्॥ ७३ ॥जगाम िचां जनको जनािधपः यवंर वी दशां भयरीम ्।ढरोषः ुिरताधरोरो िवगहयन ् राजसभां भाषत॥ ७४ ॥

१३२

Page 142: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

समिदो बलवीय दिप ताः सदवेदैासरुयरासाः।मनुवषेानयािभलािषणरोय था ा उपागता समे॥ ७५ ॥अहो अलं ययूमनापौषाः कुशासकाः ीबिवडनापराः।कुयोिगनः ािमवामलानो न व ै धनुालियत ुं यतः माः॥ ७६ ॥मनोरमाया िहतजु यियिलोककीतपलिभाजनम ्।न चापभारमथोऽिप सृवान ् िविधिव स िह मया यवंरः॥ ७७ ॥िनराशका गत भभूतृो गहृान ् न वा ितां जनको िवहाित।न वा िवधाा िमिथलेशमडप े लेिख वदैिेहिववाहमलम ्॥ ७८ ॥न चाधनुा कोऽिप मधुा िवकतां हठाट इवातरुो जनः।वीरशूामवधारय े मह यवंरं चािप िवसज याहम ्॥ ७९ ॥यिद वें भटविज तां मह नप ुसंकान ् या िह दधाित वसा।तदाकिरं कथं ितिुतं वथृागिमं पिरहासपाताम ्॥ ८० ॥िवध े जयें यिद चेितिुतं तदा जेे सकृुतं िचरािज तम ्।सतुा कुमायव गहृे िवराजतां िवदहेराज िवडनं दः॥ ८१ ॥िनश चतैनक भािषतं िवभा राम कृतां ितरृितम ्।ढकोपुिरताणाधरो जगाद सौिमिरथोरं परम ्॥ ८२ ॥मखुाजुं त सतो िववतः वालतां कुटीभयरम ्।करालकालानलसिभं लसििघयवे िजगृतमम ्॥ ८३ ॥ण राम पदाजुयं भजुौ समुा िनबो भभूतृः।माणियन ् रघवुीरभिूषतां वसुरां भपूितमभाषत॥ ८४ ॥भवेघणूां यिद कोऽिप ससंिद वुमीशीत तदा क ईशम ्।िवमानऽेिप रघूहे हरौ स यूपितना भािषतम ्॥ ८५ ॥अहं िपनाकं पिरभमुहे तणृायमान ं शतसिजजरम ्।कृता िता िवषमा महीभतृा ततोऽ पापं पिरशते मनः॥ ८६ ॥दीयतां म े भवतानशुासनं मणृालतोलं पिरतोलयन ् धनःु।धा वगेातयोजनं बलािपोथये किकतं भिुव णम ्॥ ८७ ॥इतीरयं समी लणं िनरी सीतां धतृहष चतेसम ्।िनवारयामास वशी शानजुं महतीं नशुासनं सताम ्॥ ८८ ॥

१३३

Page 143: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

िवािममिुनः समी धनषुा भावीया न ् नपृान ्िचासागरमचतेसमथो ा िवदहेािधपम ्।मेोुिवलोचनाजुयगुः िधरं सहंृभं शशुरासनं रघवुरं ीराममािदशत ्॥ ८९ ॥उि भरुाम भिूमतनयां िलूं शूयशाव कामठपृवकिठनं शीं धनभु य।िचाशोकदवािदधिवभवं सीरजं रयसीतां ा जयियं िभवुन े ाितं िचरं य॥ ९० ॥इुो गुणा जगुरसौ ीकौिशकं ाणान ्ना ननपुपिूजतपदः ीतो जनान ् नयन ्।उििधममामहसा पणू ः काशोलःशोभां बालरवरेथोदयिगरौ रामोऽजयषुः॥ ९१ ॥गमतमगुमनः सोपानतः पािथ वपयन ् पपलाशसितशा हष िवतन ् सताम ्।वष न ् वािरजनेतः सखुसधुां तष हरन ् ािणनांकष न ् ममुनािंस चलशां रामो िवरजे े िवभःु॥ ९२ ॥दवेाः पगयिकरनरा नाय नपृो मिैथलोगवा सरुरासा मिुनगणाः मेकषटाः।भं शशुरासनं भगवते मादधो गतेीरामाय नवीननीरदचे सवऽवुलम ्॥ ९३ ॥ा ालिमवाकं स गडः ृा धनःु पािणनापृा शरमािकरवरं ा हिरला घवात ्।आदायाकरणे रोिपतगणुं कृा च कणा िकंीरामणृभमीरधनमु ाभासा ॥ ९४ ॥शषेोऽभूिधरो िविध िवकलो ाः पथो वािजनोभानोः कपिदगजःै चिलता भिूमिदशः किताः।लैों भयसतृं विधिरतं शुमािधं जहौीरामणे िवभमानधनषुः ुाितघोरं िनम ्॥ ९५ ॥

१३४

Page 144: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

सीतािधं िमिथलापतिेव कलतां राीभयं दवेता-िचां भाग वगव मािभनियकं ससंािरणां सशंयम ्।दप मढूमहीभजुां स भगवान ् साकं िपनाकेन व ैदोद डोतवीय घोरजलधौ सवा न ् समामयत ्॥ ९६ ॥नेभयो िदिव मिुदता गवमुा जग-ुदवा ननपुकैः ववषृभुजमु ुनीाः पदम ्।सव मिैथलनागरः ममुदु े ीितं ययौ लण-लैोे च िवजिृतं हिरयशशा लिवीिडतम ्॥ ९७ ॥

अथ दशरथसनूदुिशकािदिदबलभजुबलाौ चापपोतं िनम।कुधरिहतभृत ुयूमानः सरुेःै कुिशकसतुपदाे भालभंृ जगुहू॥ ९८ ॥िणगदित मनुीे सरं वदेमान ् किलतकुसमुवष दवेवष हष।सरिसजजयमालां जानकी जैला रघवुरवरकठे ाप याकाला॥ ९९ ॥

तदा जयजयिनिनतमा लोकयंरघूमकृपासधुािपतपापतापं जगत ्।गहृीतजयमािलनी जनकजा महशािलनीनमोऽिित समधाघवुराय पृीपितः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।ियऽे ु सग ः किवरामभाचाय णीत े दशसमोऽयम ्॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे सीतासवयवंरं नाम सदशः सग ः।

१३५

Page 145: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

अादशः सग ः

भाग वोऽिप स महेपव त े दड इव चाितपः।िनयोजनतया न दीपयन ् विेदकािमव कृती ुधं िनिश॥ १ ॥ाितमघेिमव चातकती िदभवभोगलालसः।तविेरतमहो िवभावयन ् ावतािरचरणादशनम ्॥ २ ॥तं िनश सहसा स उितः कोिटकोिटपिवपातदाणम ्।शकुाम ुकिवभजिनं भयोग इव योिग आतरुः॥ ३ ॥वपेथूिथतदहेयिको भीितभितधिृतध रासरुः।देिववदनः समीरणािमतोऽथ तणृरािडवापपत ्॥ ४ ॥ूरकमपषः परधो िनरौरसिसमुनः।हतोऽपतदमु मािननो मानसािदव परािनण यः॥ ५ ॥लस इव स भावयमीरधनःु पराना।सीरकेतकुिलते यवंरे जानकीवरणलालसने व ै॥ ६ ॥सातं िवजयमालयािच तः सीतया चपलयवे वािरदः।भचाप इह तारकजा रभिूममिभभाित राघवः॥ ७ ॥मिैथलीभिुववाहमलं बािधत ुं लषित राजमडलम ्।रोिहणीशिशसमागनं तमो नो सहते िशरसाऽिप विज तम ्॥ ८ ॥तजयेमधनुा यवंरं वीरवषेकिलतः कुठारधकृ ्।कोपमािभनियकं दशयन ् रययेमिधपान ् राशयान ्॥ ९ ॥मिैथलीहरधनिुभ दोरयं विैदकः पिरणयः वत ताम ्।ीिववाहनवगीतमलं गीयतां सकुिविभिन ररम ्॥ १० ॥लोक अ इित मां िवगहतां ािप त गणये न िचये।सवेक िकम ु मानवभैवं ािमनो िह िवदं िवजृताम ्॥ ११ ॥िनिते मिय च रामसीतयोम लं िनिखललोकमलम ्।यवेिदह मे समुलं ािममलमशषेमलम ्॥ १२ ॥तजािम विृजनाद न ं हिरं िववािध तिरपादपजम ्।िव भामथ योिगनां िवभ ुं पािरजातिमव सिेवनां सताम ्॥ १३ ॥यदाजुपरागपािवता जावी िजगतो िवमा घम ्।तं तमालवपषुं वपुतां धयु मवे शरणं समाये॥ १४ ॥

Page 146: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

सुभातकमहोऽ मे शभुं धम मम ज भतूले।जीवनं िवमलम जानकीजीवनं वनहाननं भजे॥ १५ ॥नीलतामरसदामसुरं िववािरिनिधममरम ्।सव िदगणुममुिरं राममी इिवभं ितिेरम ्॥ १६ ॥तातामरसलोललोचनं पभवभीितमोचनम ्।पणू पाव णसधुाकराननं राममिेम हतककाननम ्॥ १७ ॥शवैकाम ुकिभदं महाभजुं भभभवभीमहाजम ्।पािणपजशराससायकं नायकं तनभुतृां समाये॥ १८ ॥बालभानकुरपीतवाससं तजेसा िविजतजातवदेसम ्। राममनघं च वधेसं भावयािम िवरजं समुधेसम ्॥ १९ ॥सानजुं जनकजावरं हिरं भवलमनपौषम ्।दवेदवेमिवनािशनं िवभ ुं दीनबमुिभयािम राघवम ्॥ २० ॥धममितव मढूधीः ाधममवरं समाितः।ं कलकषं मखुं कथं राघवाय समुखुाय दशय े॥ २१ ॥धमिवपरीतवषेकं वी मां स ख िकं कमेित।ातमिवशतः परेरो ननूमवे भगवान ् िवित॥ २२ ॥तं कृपादयं दयािनिधं शीमिेम शरणं कृपामयम ्।ं सम रघवुशंकेतवे शवंसयेममनुानमुोिदतः॥ २३ ॥रामचरणो रणियसवकदनपकः।दड इह भतूले चरन ् भावयये तमखडमयम ्॥ २४ ॥बरुिप बमुानः पापिसरुिप िसमुानाम ्।तं प इह दीनवलं भाग वोऽहमधनुवै राघवम ्॥ २५ ॥इनकेिवधभाववीिचिभः ुिचजलिधः स भाग वः।आजगाम िमिथलां मनोजवो जानकीवरिवभािवभिूषताम ्॥ २६ ॥ोधमािभनियकं दशयन ् नाटकीयिमव नाकोिवदः।तज यिव बलोतापृान ् केशरीव हिरणान ् षा हिरः॥ २७ ॥रोषरनयनाननुरिूवटिवटपोऽितभीषणः ।मिूत मािनव कृता आययौ ियलनमघे उणः॥ २८ ॥तातामरसभीमलोचनः ियापसददप मोचनः।िव भा िवकरालिवहो िवलिव स रोषसहः॥ २९ ॥

१३७

Page 147: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

गौरदहेभवभिूतभिूषतां भषूयिव भवुं भषूया।वशंकदनो िविनद यो दाणो दिमतदैदानवः॥ ३० ॥स िपुितलको जटाधरो रोषसुंिरतपवाधरः।राजताििरव पाकपशेलाः शािलका दधदथो शरयीः॥ ३१ ॥मासंलासंमिहतोपवीतको वच सवतृो महाबलः।खडयिव नपृालकैतवं यनेवगकुलं समाययौ॥ ३२ ॥शपगूमथ पृतो वहतः िुतततीिव भषूयन ्।ावैयगुधम िवहो भाग वोऽथ दशे िवरतः॥ ३३ ॥तं ररवहहं ियापसदशसिनाम ्।भ गा रिधयः ुवमुृ ुतिमव वी रतः॥ ३४ ॥यनेमे लघवः खगा इव कुरा इव मगृािधनायकम ्।तं िवलो भगृवुशंभषूणं भभूतृो भयभतृः पलाियताः॥ ३५ ॥त केचन िवमुककाः केऽिप मुिशिखनः िशखीरम ्।तं न शकुेरिप वीितं नपृाः ामृव इवागताकम ्॥ ३६ ॥चवात इव पवािटकां ःपात इव पापवािपकाम ्।ावयन ् रवनीशमडलीमागमृगवुरः यवंरम ्॥ ३७ ॥राजमडलिविशमकं लणािवतमभीकौिशकम ्।रामचमखुचचिकािंसतातमसं जनाकुलम ्॥ ३८ ॥तं णमेरुवनीभतृो मतृमानमनसोऽिप विेपताः।रोषरनयनो यथा यमो नामोदत नपृान ् दहिव॥ ३९ ॥भाग वोऽथ ितकालमालया ालयवे च शा करालया।वी िवबलानहन ् परुा ोतान ् जनकजातौ हठात ्॥ ४० ॥तं िवदहेनपृितः समाच यमान इव शामकुम ्।षोडशोपचिरतयै तः सतां पजून ं सकलमलं तुम ्॥ ४१ ॥जानकी ियसखीसमावतृा बालहंसगमना तमागमत ्।तदं निमतमधू िनग लःसनूकरसने चायत ्॥ ४२ ॥मातरु शतशो नमोऽु त े पिु पिूरतमनोरथा भव।इसौ णितिभथािशषा पूपजूकिभदामपाकरोत ्॥ ४३ ॥कौिशकाचरणौ महाती ाणमणितनकरः।सोऽिप तं मधरुवासनूकैराच यिरतसुतं बधुः॥ ४४ ॥

१३८

Page 148: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

राघवौ सपिद रामलणौ भाग वीयचरणाणभाम ्।शखेरितिशखडरोिचषा तौ हरी सहुिरतां चतःु॥ ४५ ॥कौिशकेन पिरचाियतावभुौ नीलपीतजलजाभिवहौ।बालकौ दशरथ धीधनौ मेपणू नयनो हारयत ्॥ ४६ ॥राममधुरकसुरं ककुठिमभविैरकरम ्।कोिटमथसमानसौभगं िनिन मषेनयनो िनरैत॥ ४७ ॥लोचन े च चिकते सलुोचनाोचनािभमतपलोचनात ्।रामचमखुचमभूाग वोऽिप च शा चकोरकः॥ ४८ ॥रामपवरवािरधौ तदा मभपूभयकोपकैतवः।भाग वोऽचिलतािपको िवरिव िचकीिष तं बभौ॥ ४९ ॥भयू आिन िवभा भाग वो रोषवकुुटीतटोटः।िनद हिव जगचषुा तज यनकमभाषत॥ ५० ॥घोरकम परशु चटाानपिूरतिदगरं षा।वामवामकरतो िववत यन ् कालशलूिमव शलूधृलये॥ ५१ ॥िूह रे जड िवदहे दहेभकृ ् कोऽद मम काम ुकं गरुोः।तं िनह यिुध हहैयानगुं तोषयये िपतवृडृं मधृ े॥ ५२ ॥दवेदैनरनागिकरालयिपिशताशनेिप ।योऽिप कोऽिप कृतिकिषो गरुोव एव मम हहैयो यथा॥ ५३ ॥एकिवशंितरणािजरषे ु यो घोररसिरतोऽवत यत ्।मां तमवे िकल कोपयन ् पनुः को िजजीिवषित मधू युमधकृ ्॥ ५४ ॥कटाियतरदािलवके ववामिभधाय भाग व े।मौनमाित इलापितदा भीतविमिप नाभाषत॥ ५५ ॥ूरकोपकषीकृताननं वी भाग वममवशैसम ्।तणं िभवुन ं भयािदतं शोकसागरिनममाबभौ॥ ५६ ॥वी भीितिववशं जनािधपं जानकी भयिवचतेसम ्।वष वािरदगभीरया िगरा राम आह िकल राममादरात ्॥ ५७ ॥ादयिव जगराचरं मोदयिव महीभतृः सतः।तोषयिव महीपितं ियां सितं वचनमाह राघवः॥ ५८ ॥नाथ शरशरासनाद नः कोऽिप त े चरणसवेको मतः।कोऽथा दहित कोिटभतूलं ां िपेलयपावकेऽलुीम ्॥ ५९ ॥

१३९

Page 149: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

दास एष भवता िनिदयतां िकरोिम तव दवे िकरः।ममुतेमधनुा िनय भो भाग वशे िवभयं य मे॥ ६० ॥

भाग वः–िकं करोिष िकल िकरो भवन ् शरोऽिप च सदवै शरः।ररोिष धनरुवे राघव रोिष न िरप ुं पथृममु ्॥ ६१ ॥सवेकोऽिस यिद राम नो बको हंसवशंभव हंसतां ज।तथृु धनिुभ दं सदः ीरनीरिभदयवै हंसता॥ ६२ ॥अथा सकलभभूतृोऽिचरं ितमिनृपकुठारधारया।वृबािशरसो िवधाय व ै तोषयािम हिरणाशखेरम ्॥ ६३ ॥राममवेमवमानयषृौ रामचसयुशोजोपमः।रोषग मकषायलोचनो लणोऽथ िनजगाद भाग वम ्॥ ६४ ॥

लणः–साध ु भाग व िवरतां णं पीयताममतृशीतलं जलम ्।िकं महिष कुलभषूण ते मनुा िपतभपूमौिलना॥ ६५ ॥धिनो िह रघवुिंशनो वयं ोिटतािन च धनूिंष शशैवे।तदािप कुिपतं न भसूरुःै िकििमिमह कुते मनु े॥ ६६ ॥ियो धनषुबिनकं यथा िुतगणे समातः।कत ुमवे गणुदोषिनयं राघवोऽिप तदततूलुनःु॥ ६७ ॥वशंखडिमव जीण जज रं तिनाकमबलं परुातनम ्।ृमामथ रामपािणना भमा न हरिेह षणम ्॥ ६८ ॥ानवान ् िह पिरगते भवान ् भाग वो जगित िवतुो बधुः।ािननु ममतािवविज ताः िकं ममिमह जीण काम ुके॥ ६९ ॥शवुभतया यिद ियं तृपालदयःै तीताम ्।आनयािम कमपीह वध िकं नतूनीकृतमपुाहरािम त े॥ ७० ॥

भाग वः–कोिटकालकरवालदाणं कात वीय भजुिसकुुजम ्।विैरनपृरपाियनं पय मे कटु कुठारमभ क॥ ७१ ॥बालकोऽिस न िनहसे ततो जिस मत एव िनभ यः।मां न िवि मिुनमवे केवलं कालविमिप िविविषाम ्॥ ७२ ॥

१४०

Page 150: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

लणः–कालविरिस भसूरुुहां ाणाच ककृतऽेिस चमाः।नो िबभिेम भवततः भो िकं िबभिेत शिशनकोरकः॥ ७३ ॥ां िवशुजमदिरणेकुासवं मिुनमविैम केवलम ्।कोिटवसमवचािंस त े िवाचनिधया ततः सहे॥ ७४ ॥ाणो बिवधमवान ् शते निह यतः स सरः।वभतयवै भाग वः शरोऽि न भवान ् िह सरः॥ ७५ ॥रामचमखुचलोकन े लोचन े मम चकोिरत े मनु े।अवीणकृत े कुतः णः श एव बनेता िय ै॥ ७६ ॥गभ काभ किवनाशकारणादािवलं यिदह बालहया।मातमृकिवघातपातकं िकं कुठारमवलोकयािन त े॥ ७७ ॥ाणमवलो भाग व े यसूमिप वी ते िशखाम ्।कालकूटमिप त े मखुोतं िधकणपटुकः िपबाहम ्॥ ७८ ॥दशयन ् परश ुं पनुः पनुभषयिव िशश ुं तीयस े।नाि कुफलकं ियते यज नीिविहततज नानु े॥ ७९ ॥बालका अिप न बालपौषाः िया िजकुलकैसवेकाः।सवमवे भवतां सहामहे न िजषे ु रघवो िह शिणः॥ ८० ॥

भाग वः–बालकोऽिप बधा िवकसे मां न विे समपुतेमकम ्।कौिशकायमधनुा िनवाय तां लणो रिवकुलेल वै॥ ८१ ॥

लणः–कालत इव भािस भाग व ं कृत े मम तमवे सचूयन ्।तभुिुतिनदानिवया सपूकार इव तियोिजतः॥ ८२ ॥कालतोऽिप रघवुिंशनो वयं न साम इतरे नपृा यथा।धम िनधरणीसरुावलीीणनतिनरमृवः ॥ ८३ ॥नवै मां खरकुठारधारया छेमुहिस कदाचन िज।ाणष भविसकौिशकीितवीतमरणामयं मुः॥ ८४ ॥शिेषतं कुिटलकालमािलना शिेषणा पिरकृतौ च शिेषतम ्।िशमवे गुिभः सदा तुौ शषेमषे िकम ु केश कृिस॥ ८५ ॥

१४१

Page 151: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

भाग वः–भपूबालक न विे मां कथं भपूवशंदमनं दवियम ्।िवशिवलसलाहकं घोरशोिणतनदीवाहकम ्॥ ८६ ॥कौिशकािभमतमवे मानयन ् ां न हि हननाहमहो।अथा दिभमधू पुया शर मडृय े िशरःजा॥ ८७ ॥मिूत मिमव कालमुणं कात वीय बलिसवुाडवम ्।शनुपृसव नाशनं कोऽिप मां न पिरको जीवित॥ ८८ ॥ग लण िनजाजं भज मा वथृवै पिरको कोपनम ्।अथा मम िशतःै िशलीमखुनै स े यमपरु सहानगुः॥ ८९ ॥चाचकसमानसुरं ककेशिरिकशोरकरम ्।ां िवलो मिय िनद य े दया वध त े मत एव मोसे॥ ९० ॥

लणः–िवमु भवतः तुो मया मातर मिहतां िविनतः।ािपा िकल बावान ् मनु े गहेशरूिवदं यािज तम ्॥ ९१ ॥णां पिरभवातायषुः ियान ् िह िविनह कसे।नो विसवरदानविध तान ् ं रघिूनह मनापीडयःे॥ ९२ ॥शरणे न कृता ितिया भचापमिप राघवं ित।ं मधुवै भगवििननःै पुयरमपहातमुुतः॥ ९३ ॥ं रं धनरुविेह शारं यिभिमह ताटकािरणा।तडं िचदनाचतेन ं त तऽेितममता लघीयसी॥ ९४ ॥अरोऽहिमह त े परुः ितो िनदासिवभवः खरिषः।राघवेपदपिकरो नो कदािप मम नाश ईितः॥ ९५ ॥राघवु परतोऽनयोयोिन िव क इह सवकारणम ्।हयेगणुको गणुालयो योग एष पुषोमः तृः॥ ९६ ॥राम एष भगवान ् परारो ापको जलदसुरो हिरः।जानकी भगवती तदािका िकरा वयमथो सह या॥ ९७ ॥ं त ु मोहिववशो रघूहं मसे मनजुदारकं िज।नो िदवािप यकको रिवं वीते िकम ु िदनशेषणम ्॥ ९८ ॥इित बिवधववाबाणःै समिभहतो भगृरुा लणने।तमगमदनघं कुठारपािणमृ ग इव हिुमभािरमाकोपः॥ ९९ ॥

१४२

Page 152: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े अादशः सग ः - ीभाग वलणसवंादः

सक् सौिमिहोा ितवचनसरिप षा यमान ंिमाहारमलंू बलमितसिमधं चय काशम ्।सोष ालयां िलतमिततरां भाग वोधविंशां कुव न ् कृपाव रवचनवन ै राघविक ् िसषचे॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सगऽकेशः किवरामभाचाय णीत े च सतां िय ै वः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे भाग वलणयोः सवंादो नामाादशः सग ः।

१४३

Page 153: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ऊनिवशंः सग ः

नाथ कृपा ियतां नतभाले लणमलुबालमराले।दीनदयातया िमतं रोषभरादथ िविमतम ्॥ १ ॥लोकिविनतमं यदशुं वी मनािगव धम िवम ्।यिणतं तव ककरं मे बवुरणे तदप य मम ्॥ २ ॥चापमभि मया गुवााािप िवदहेसतुां लषताा।नवै कदािप शशी सधुयाथ सा त ु तदीयतयवै िनसृा॥ ३ ॥भयता िमिथलािधपतापं रयता िनिखलानथ लोकान ्।धम िरपनू ् जयताविनपालााथ िपनाकमभि मयवै॥ ४ ॥ना मनाक ् शमल सिुमागभ भवुो मम षणमतेत ्।दडिवधानमतो मिय काय तु एष जनो नतमधूा ॥ ५ ॥कोपकृपावधबभयषे ु िममं िकमपीह यथेम ्।वा सकलं पिरषाहय साधो ं िह गु रघव िवधयेाः॥ ६ ॥ाणवशंिवमशुं वशेिममं भवदीयमवे।लण आह िकमनपें शधरं निह मृित शी॥ ७ ॥वी कुठारलसिपलुासंबाणशरासनमिडतपािणम ्।तणूधरं धतृरोषभरं ां वीरममत वीरवरोऽसौ॥ ८ ॥एकत एष भयरवषेो भयू इयं कुिलशोपमवाणी।सविमदं समसमतें ोधवशं दधादनजुं म े॥ ९ ॥अितपमनने यं तया समभूिुटरषेा।तमये मया पिरपणू ां िणप महीसरुरम ्॥ १० ॥यगविुनराज इवयेाः सािकवशे उपािसतकोपः।तव पादपयोहधिूलं भिूर धरिेरसानजुोऽयम ्॥ ११ ॥वी कुठारधनुशरचडं ां रणरलसजुदडम ्।वीरिधया िविहता विरवा िविधया च कृता न नमा॥ १२ ॥नाम शभुं तुवान ् स किनो दवे न वदे तथािप भवम ्।वशंिनसग तया समभाणीरम िवमष य िव॥ १३ ॥बालवचो गणयि न सै िवनो सखुं िह लभे।वानरबालकवृसमं े भगृूह सज कोपम ्॥ १४ ॥

Page 154: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

अि सम मकुुिनवासो बालतनौ ुट एव तथािप।िनम लबालतनोस ु पराा यत ईश इवाु िववान ्॥ १५ ॥इमसौ रघनुाथवचोिभया वपिैत शमं िद िकित ्।तावमासमरोिचरनः िकिदीय पनुिव जहास॥ १६ ॥े हसिमम कुमारं दहेिविनितचकमारम ्।भाग व उषा ुरदोो राम उवाच वचो रघरुामम ्॥ १७ ॥पय रघूह लणमतें पापकृतं िवहसमभीकम ्।मामवमा मनितमां मोदमपुतेमपतेिमव त ्॥ १८ ॥वी दया मिय वध त एषा न िणहि ततमसाधमु ्।कुिठतधारकुठारकरो मे नोलतीव चलोऽचलः॥ १९ ॥नवै िभनि गलं तव बोः सौदमवे तवा महान ्।तज य तिज तमहसं तं नीलतमालचऽेवरजं म ्॥ २० ॥लण आह हसंव धा दवेदया िशशरुनदीा।रणेकुया च सभािजतपवूा िकं दयया कृतागिस िव॥ २१ ॥िछि गलं मम ते यिद शिः िकं रघनुाथमपुालभसऽे।नवै भटाः लपि तापं पौषमवे रणे घटयि॥ २२ ॥भाग व उ उदित याविुममं रघरुाजकुमारम ्।तावदयं तणृपिमवाराृिमतः पवनने िवनुः॥ २३ ॥वी समान ् हसतोऽथ जनौघान ् मदो िजराज इवाः।ोधकषाियतलोचनयुमो राममवुाच वचो भगृरुामः॥ २४ ॥राम तवािभमतोऽनजु एषो मां तदुतीव शरोपमवाःै।ं कपटी िविहतािलकोऽथ ाथ यसऽेथ यस े च शमं माम ्॥ २५ ॥ं च िवभ शरासनमशैं यृतवान ् मम िवियम।रणं कु चा मया ं ां न त ु हि सहानजुमाजौ॥ २६ ॥राघव भमहशेमहाो ढमहामद एव िवभािस।िभकुिविधयवै वदां ं ियस े च िनराियस े माम ्॥ २७ ॥नाि तथािवधिववद ये ितगहेमसाधचुिराः।लोभजषुो मगृयि कणान ् व ै चाटुकृतो धननपृाणाम ्॥ २८ ॥राघव नाि कदािप च िभभुू िमिरयं िविजता पिरदा।ाणकीित िवशिुपताकां िनमहं चिरतने िबभिम ॥ २९ ॥

१४५

Page 155: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

ं यिद शधुनःु िवभ ं जगतीजियनं पिरविे।रणं घटय मया तामिविज कथं िवजयी म ्॥ ३० ॥इुवं भगृवुशंकेत ुं षा समाकितधमसतेमु ्।सा शीलेन िवनवै कोपं सीतािभरामः समवुाच रामः॥ ३१ ॥सीद मे भाग वकभानो ाय मां धािम कसटाम ्।िकं युं भवत े दां ािन पवू िह िवनािशतािन॥ ३२ ॥ायुं समशीलमवे समानता का मम भाग वणे। मकं चिुतपुगंु तदं पाशंिुवगिुठति॥ ३३ ॥मवैं वादीभृ गवुशंदीप का चावयोध म समानता भोः। ियोऽहं रघरुाजपुः को व ै भवान ् ाणवशंरम ्॥ ३४ ॥अहं च लोके यगुलारणे ातोऽि नाा िकल राममाः।भवां ु रामः परशूपवू ः िकं त े समं रघिुभ दासःै॥ ३५ ॥एको गणुो म े धनरुवे दवे सिग ुणो यने गणुालयोऽहम ्।भवां ु िदनै विभग ुणःै ै हिैरव ोि िवधिुव भाित॥ ३६ ॥सवकारलैघरुषे दासः परािजतो रणं िवनािप।िकं युने महिष पु सािदतं िशरसा मयवै॥ ३७ ॥यदा िवन ् िजदवेतानां िनरादरं राघव आतनोित।तिलीकं मजितं त े रामः सदा ाणपादिनः॥ ३८ ॥िनरािय े चिेजपुवान ् भोदा त ु सं ण ु भाग वे।को वा िलोां िदिव दवेतास ु साानामं यमहं नमयेम ्॥ ३९ ॥जगियाऽिप भवियः सदा समथऽिप भविधयेः।िलोकनाथोऽिप च िवदासो रामोऽहं दाशरिथिजे॥ ४० ॥िबभिेम नाहं पुतवा िवचुा महशेशलूात ्।न िवपाा यम दडािभेहं कुलापमानात ्॥ ४१ ॥सयू चो मतोऽनल वायिुदवेा िनित कालः।यीतभीता िनजकाय लाः सोऽहं सदा ाणतो िबभिेम॥ ४२ ॥याणान ् दवे िनराियये ादपं कथमानमयेम ्।तदा गहृीतषेशुरासनोऽहं ुो िनयुये सह या॥ ४३ ॥दवेषे ु दैषे ु िनशाचरषे ु गविवाधरिकरषे ु।को मां िलोां यिुध चडकोपं सहते कालानलतुवगेम ्॥ ४४ ॥

१४६

Page 156: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

ा िवधाता िकल वदेवो रथापािणभ गवां िवःु।िशलूहो वषृभजो वा ुाननं नालमपीित ुं माम ्॥ ४५ ॥एकोऽितीयोऽगणुोऽयोऽिप लैोलीसभुगालयोऽिप।सोऽहं दा ाणपादिचं ीवलानचुरं िबभिम ॥ ४६ ॥यािपं पिरचय धीरारि मृ ुं गतसवरोगाः।सोऽहं भवादपयोजपाशं ुं िबभिम मूा िजदवेिनः॥ ४७ ॥िजाः सदा नः कुलदवैतािन पािण महानभुावाः।तान ् पूपादान ् पिरपू िनं ं मानय े मलभागधयेम ्॥ ४८ ॥िवदा विैदकधमरी िुतमाणकैरतः सशुीलः।तं व ै ितरृ नरिलोां में कथं िवत ु मभायः॥ ४९ ॥यदवै िवो िनजवण धम ा िवधम कुतऽेनरुागम ्।तदवै लोकैरपमतऽेसौ सौिमिणवेा भवान ् सभायाम ्॥ ५० ॥इित वुाणो नन ु ताटकािररािविकीष न ् परमातम ्।ं दशयामास भगृूहाय वो लसाणपादल॥ ५१ ॥साकेतसीताकुचकुमीसिंलमासितकौभुाभम ् ।सरतीजुसतुावाहं वहथा मारकतािम ्॥ ५२ ॥सीतातनिु िरतं सहारं मालां दधान ं चलवजैयीम ्।शतभातारकभिूष मं नवादुं ोि यथा लसम ्॥ ५३ ॥दे लसिपदािचं नीलोलािरतं यथािलम ्।ससंचूयामिवभागभागं ीवलािज तभायलि॥ ५४ ॥िवलो वो िवततं िवभूः समुसाणपादल।िवाय नारायणदवेदवें सिवयोऽवपेत जामदः॥ ५५ ॥िनां गतं ािभनय िवो िवामयंािप िनजावतारम ्।राम े िवपििपदां िवराम े रामु रामं रमयन ् ररास॥ ५६ ॥हे हरेशराशलैतनयाससंे शोभािनध ेहे हे करोहलसोल रोिचम य।रं राम रमापतधे निुरदं िवं गहृाणादुोदवैं वा गणुं िवकृ सशरं िनःसशंयं मां कु॥ ५७ ॥

१४७

Page 157: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

इुा स तथाितीिरतवत े पणूा य प ुसं े मदुासाानपयोमचु े हिरधनिुव ं िवडौजा यथा।कौसातनयाय तगवते किैचदै धनःुशा ने िपनाककोिटकिठनं रामाय रामो ददौ॥ ५८ ॥ीरामं समकालमवे धनषुो दान दानतीफुेीवरसुरं सरुवरं सीतावरं ीधरम ्।पणू ीपुषोमं िकल महािवु नारायणोिवुुिमवािववशे जलदं ीराघवं भाग वः॥ ५९ ॥यात े तजेिस राघवं मिुनतनोदपािदव ोितिषिनया त े िकल िदशिनकरे न े कुठारे सित।िनवय हतदप साहसबलोऽदशको मिुन-म ं ममदुैताजुशं रामिरं राघवम ्॥ ६० ॥ीरामो भगवांदा भगृपुतःे शा गहृीा करा-ानं गणुं िवकृ बलवं चकार णात ्।मुन ् सेधननु वादुिचं पुन ् सतो वैवान ्िनन ् भाग वदप शलैिशखरं चाप े शरं सधे॥ ६१ ॥शा ीरघनुनने तरसा सीयमान े शरेसेभुू तगणािन धयै धरणी सािके धरा।वृं भाग वराघवीयमनघं ु ं िदवागतादवेा ननपुवष णपराः ीराघवं तुवुःु॥ ६२ ॥

कृतकोसलजानपान भो धतृभारतभायिवधान िवभो।अवलय नः कलककरे िवजयी भव राघव राम हरे॥ ६३ ॥धतृचापशराकरसायक हे रघनुायक मलदायक हे।कु दवे कृपां सरुवृकरे िवजयी भव राघव राम हरे॥ ६४ ॥रघनुन नितनन हे जनचन चितचन हे।मिहजामखुचचकोर भो िवजयी भव राघव राम िवभो॥ ६५ ॥नवनीलतमालसमानतनो गणुरितिसमनुीमनो।रघकुिदवाकर िदमते िवजयी भव राघव िवपते॥ ६६ ॥तषण षणषण हे हनमुिय भाविवभषूण हे।पिरपािह सरुान ् िथतान ् िवपदो िवजयी भव राघव राम सदा॥ ६७ ॥

१४८

Page 158: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

जनरन जानिकनाथ हरे पिरपालय नः पितताहृरे।बलवीय िनधान दयाजलधे िवजयी भव राघव शीलिनध े॥ ६८ ॥ितलण लितलाघव भो िरपवुीय महोदिधवाडव भो।भरतािदकसिेवत शारते िवजयी भव राघव भिूमपते॥ ६९ ॥भवभावन रावणसदून हे खलसदून हे मधसुदून हे।िणधिेह पदं मम नेपथ े िवजयी भव राघव दाशरथ े॥ ७० ॥

जडीकृतं िवलो लोकमाकुलं शचुाकुलं भयाकुलं िवपणां शरणे शापािणना।भयरोऽिप शरो िवनकरो हरो हिरं िशखडशखेरं जगाद चशखेरः॥ ७१ ॥जयनकमभीमदंशकूरचडनारिसहंिवभुाग वावतारधकृ ् ।पतेकाय कारणो धराभरापहारणः िपनाकपदारणः मरामवारणः॥ ७२ ॥नमः चडबाहवे नमोऽसरुेराहवे नमः सबुाशवे नमो िनगढूजवे।नमः िपनाकदािरण े नमः समावतािरण े नमो िवदहेनिनीमनोवनिेवहािरणे॥ ७३ ॥नवीनकसुरं हिरं भवािमरं सशुीलसौमिरं पदनेमरुरम ्।समसणुाकरं िजताननामतृाकरं िदनशेवशंभारं वु े िवदहेजावरम ्॥ ७४ ॥मगृेककरं िनयपिकरं सरोसनधु रं धमभृरुरम ्।सरुाधरं धराधरं धराधराधराधरं चकोरबबुरंु रािम रामिसरुम ्॥ ७५ ॥दय भवल म दीनसल सीद जानकीश हे िनषीद मे मनोगहृे।सपवीय वाडवं िसहलाघवं कृपािदसणुाण वं भजािम रामराघवम ्॥ ७६ ॥अथ िनजमिहमाकतीतापगिलतदप तमनतूषुारम ्।भगृपुितमवलो दीनसं मधरुिगरा िनजगाद रामभः॥ ७७ ॥जय जय जमदिसनूरु स निह मभयं ददािम तऽे।कथमिप निह भसूरंु िनहां िजसरुधनेसुतां िहतावतारः॥ ७८ ॥अयमिवफललकः शरो मे िविधिरव वदेिगरामपवू हतेःु। पतत ु कृपया िदशषेदुशें पिविरव वृिजघासंया मघोनः॥ ७९ ॥कुिशकसतुवरीयसीसजूं निह भवकमहं िनहि दवे।तव गितमिभहि िकं या तान ् सकृुतमयांपसािज तान ् सलुोकान ्॥ ८० ॥परुिरपकृुपयासविवो िनहतसहभजुािदिवशःु।मदगज इव व ै बभिूवथ ं िवगतिववकेिश दानः॥ ८१ ॥िपतवृधकृतकोपकाषीकः परशधुरमहिरागसोऽिप।नपृनपृतनयान ् सगभ बालान ् कुिलक इवामगृान ् कुलीनमानी॥ ८२ ॥

१४९

Page 159: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

पनुरिप िमिथलायवंरे ं यदिखलभागवतािभवितािम ्।अितकटुवचनािन व ै सिुमासकृुतमयं लघलुणं गादीः॥ ८३ ॥तदघपिविवनपुयरािश ज तपस े जगतां भवन ् भवाय।सरुमिुनमिहतं महेशलंै निह मम भिवमानना िवभू ै॥ ८४ ॥अिवहतगितरवेमू रतेा िजकुलशघनो मनोजजतेा।िवबधुवरलतािमवै कीित िजगित राम रम पिुतााम ्॥ ८५ ॥जगतां जननािदहतेरुाोऽहमकेो िवगणुो गणुकैिसःु।िुतिभम ुिनिभतोऽि गीतो रघरुामो भगवान ् न कोऽिप चाः॥ ८६ ॥जननं मरणं नणृामिवामगितं जीवगितं तथािप िवाम ्।िवषो भगवािनित सा मिय रामे घटित िुतिसा॥ ८७ ॥

ऐय सकल वदेिविहतं धम यशीथाान ं यिदिचििशपरकं वरैायमवेामलम ्।मतेािन भगािन षट ् च सततं ोिृतानीरेतनेाऽहं भगवातुो दशरथापं च रामः तृः॥ ८८ ॥

इित िनवे वचो रघनुनो नयननीरजनीरजधारया।भगृपुते पदाुहयं िणपपात िचरं स समायन ्॥ ८९ ॥तमिभवी पदे पिततं मनुःे पिततपावनमवे रघूहम ्।जय जयिेत जनाः सदसः समे समिुदता मिुदता हिरमडैयन ्॥ ९० ॥अथाह रामं भगृवुशंनाथः ीतः पिर बहृजुााम ्।धोऽिस काकु कृपाललामकोिलनीका कलालका॥ ९१ ॥ातोऽिस मे ं िचदिचििशातैं परं िनरहयेम ्।मायामनुमपुे भमून ् सीडस े कोसलराजगहेे॥ ९२ ॥रामोऽिस भतूषे ु समषे ु चाया मी शा रमस े दोषः।लोकां सवा न ् रमयन ् िनजेोऽमतृं परे मिृतं िह रािस॥ ९३ ॥मरीिचपुणे परुाहमुो गामाददानने नपृये मत ्।अिधकां शिगररेतीया राावदुािनव मा वलेाम ्॥ ९४ ॥तदा भृवे िवभो यथा ं कां ितां पिरपालयािम।ाा िदन े रैगितिलोकी सायं यथाक िगिरमिेम शाम ्॥ ९५ ॥गितन म े राम िवनाशनीया यथा िता पिरपािलता ात ्।लोकान ् जहीमान ् मम लोकनाथ हलेाघिवनपवूा न ्॥ ९६ ॥

१५०

Page 160: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े ऊनिवशंः सग ः - ीराम े भाग ववशेः

इित वुाण े भगृवुशंकेतौ तथिेत रामः जघान लोकान ्।बाणने िनवा णसखुावसानान ् ानने कमा िण यथादश॥ ९७ ॥ततः ा िवमला िलोकी दवेाः सेव वषृःु सनूःै।नेिदवो भयः कामं जीवयं मलमाप रामात ्॥ ९८ ॥

रघपुितरसौ वीभं िवभ शरासनंमनिसजिरपोः सीताचतेरोजिवकासकृत ्।भगृपुिततमोहता रामोऽिधरमशोभतितमिथतमहेः ातः पत इवाशंमुान ्॥ ९९ ॥भगृपुितरथो ा रामं परारमीरंरघपुिततन ुं िवं तजेः कं िकल वैवम ्।सरुपितिगिरं गन ् सायं िदनशे इवागःुसलुिलतलसृं रामोऽवीभरुाघवम ्॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।अनूिवशंः किवरामभाचाय णीत े िय एष सग ः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीराघवे भाग ववशेो नामोनिवशंः सग ः।

१५१

Page 161: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

िवशंः सग ः

राम िलोकनपृालललाम रमावरकोिटमनोभवसुर।सौभगधाम पयोधरयाम सतामिभराम भवािुधमर।जानिकलणसे सलुण तणूिशलीमखुचडधनधु र।पतूिनषाद िवधतूिवषाद दशाननसदून मे िवपदं हर॥ १ ॥कोसलभपू मनोहरप सरोहपािणशरासनसायक।सनरन शोकिवभन रावणवशंिवनाशिवधायक।राजकुमार बलािुनध े पदपजषुां सखुमलदायक।अमनाथमशुमितं िकल मां पिरपालय ीरघनुायक॥ २ ॥सीतािनवास चराचरवास सधुाकरहास कृपारसिनभ र।पजलोचन शोकिवमोचन वीय दवानलदधिनशाचर।यामशरीर महारणधीर पयोिधगभीर तापिदवाकर।कोसलपाल दशाननकाल नपृालमणे मम घोरभयं हर॥ ३ ॥हे हरमानसराजमराल िवशालभजुार भमनोहर।हे मिुनिचसरोहभृ िनषिवभावर धृभयर।हे भरताज तुमहागज विविनितकोिटकलाधर।हे जनरक घोरभवािुधमजनं रघनुाथ समुर॥ ४ ॥ िनरन पातकभन सनरन दैिनकन।िनग ुणप चराचरभपू नरोम दवेगणिेरतवन।ापक ा िनरीह िनरामय िनल सवेकमानसचन।साधनहीनमनाथिममं पिततं पिरपालय ीरघनुन॥ ५ ॥आनक मकुु मनुीिमिलिनपीतमखुाुहासव।नीितिवशारद तोिषतनारद शारदगीतयशः कणाण व।भिूमसतुामखुचचकोर नपृालिकशोर महागणुगौरव।ासिमतं किलपगतः शरणागतवल राघव मामव॥ ६ ॥कोसलजापिरलािलतपहानन सौिनध े खलभीषण।मातपु सशुीलविह िविचसिुमसकुठिवभीषण।सीताकल पिवचिर खराक ीरघवुशंिवभषूण।पािह भविमतं शरणं भगृरुामिममं नरभषूणभषूण॥ ७ ॥

Page 162: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

राम िवराम सतां िवपदामिभराम शां शतमथसुर।लोकललाम शशासमानन मलधाम भो गणुमिर।पुयणाम सपुावननाम िनकाममनोतनो किलतिेर।वासनाघोरभजुवधतूो जनं पिरर िवदहेसतुावर॥ ८ ॥ं िुतसतधमरतः णताभयदानतं पिरपालय।सीदित दीनिशशुिय पयित दीनदयानाम िनभालय।वासवसनूिुमवशेशरणे रघूम घोरकिलं पिरकालय।ां शरणागतमिममं पिरपािह जनं कणावणालय॥ ९ ॥राघव एिह उपिेह जनं पिततं भवकूप े करणे िवकष य।मां पनुीिह नीिह भयं मखुपजमवे मकुु दशय।हे कणादु िचमलमे भिसधुामिभवष य।जानिकजीवन जीवय मां मतृकं रसमिगरा पिरहष य॥ १० ॥ीरघनुाथ मदीयदो जडतां शठतां कुमितं च िवनाशय।वारय नीचकिलं रघपुुव पादसरोजरितं च काशय।तारय मां भवसागरतो िवमलां समुितं िवरितं च िवकासय।भाग वमानसकुिमदं जनकाजया सह ने चकासय॥ ११ ॥राजकुमार िवभािजतमारमनोजसरोजतषुार िवभो जय।चडिशलीमखुतणूशरासनमिडत खिडतभार भो जय।यामलदहे समुलगहे महीतनयावर शुमते जय।षणषण लोकिवभषूण भतूलभषूण भिूमपते जय॥ १२ ॥

अशरणशरण णतभयदरण धरिणभरहरण धरिणतनयावरण।जनसखुकरण तरिणकुलभरण कमलमृचरण िजानासमुरण।िभवुनभरण दनजुकुलमरण िनिशतशरशरण दिलतदशमखुरण।भगृभुवचातकनवीनजलधर राम िवहर मनिस सह सीतया जनाभरण॥ १३ ॥भपूितललाम सखुधाम लोचनािभराम सटिवराम तनशुोभािजतकोिटकाम।आकाम पणू काम लिसतसरोजदाम सव गणुधाम नवनीलनीरधरयाम।तणतमालयाम भनयनािभराम पिूरतणतकाम घोरभवदाम।सनमनोऽिभराम रमणीयिवधाम भगृभुविद सह सीतया िवहर राम॥ १४ ॥जय जय जानकीश कोसलेश रामभ तिनजसवेकिवमोह भविवमण।जय जय दशरथकैकयीवचनपाल मृपदकमलिविहतवनचमण।

१५३

Page 163: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

जय जय जनिचचातकसजलघन भममुानससततकृतिवमण।भगृसुतुमकेमिहिमव भीषयमने ं वनैतये इव जिह किलं जानकीरमण॥ १५ ॥दवे दीनवल दयािनधान रामभ पिततपावन सीतानाथ नाथ मिय व।कृिमो वावो वा कृपािनकेत मढूमितः सव था ितो दयालो हे हरे जनोऽि तव।भविसमुभशििजसतुकृत े कणािनधान पोतपदपयगु े भव।साधनिवहीनमितदीनम हीनमने ं कुिटलिशरोमिणं रमािनवास शीमव॥ १६ ॥दवे पय मे गितं कृतचचडूामणरेानवै नीचकिलयगुासतां यािम।णमिप िचयािम नो दीयपादयगुं थ िचनने णकालमितयापयािम।पिूजतो भवािम पजूयािम नो जनं कमिप पृो जनरैािन दीयकृपां ापयािम।भगृसुतुितां िनभालय भो भूा मिप च रामभदास इित ापयािम॥ १७ ॥दवे दवेदानवनरािच तपदाजुाय सनचकोरिहमकराय च ते नमोऽु।नमः पीतवासस े शभुािशष े महोजस े दशाजातवदेस े च ीमते च त े नमोऽु।नमः शाधिन े महिन े मनिन े तरिन े यशिन े रघूमाय त े नमोऽु।लोकपालकाय वधेस े च भाग वेराय जानकीवराय राघवाय भभूतृ े नमोऽु॥ १८ ॥रे रे मढूिच ज िवषयराशामाश ु रघनुाथनीरद चतरुचातको भव।भवसखुनदीिससुरोजलमना रामकीित ाितवािरसधुां िदवािनशं िपब।कणं सदवै रट िय िय कु इित रामदशन कृते तषृाकुलं भिुव जीव।भाग वोपदशेोऽयं ीकिरते चेदवै सटः याित सपिद वुमवे तव॥ १९ ॥नाथ भतूनाथ पूमृलकमलपद भीतो जनां शरयमवे शरणं यािम।जगित िनरातो िनराकृतः कुटुििभ दवे दीनजनोऽहं दीयचरणं यािम।रोिदिम िवचाय िनजपातकसमुेमहं ृा नाम पिततपावन इित िवरमािम।कृपां कु कृपाक पािह भाग वं मकुु िशरे पदे िनधाय रामभ णमािम॥ २० ॥दवे दीनवल उदार दयावािरधर माशे नराधमे मलालये मोदय।सवथवै वदेितकूलमाग माित े सतां गत े कुकम चणे हरे कृपां कु।ियऽेपराधशताहोरामवे मया मासतुापत े मामिर िवभो म।याच े महाराज सीतालणमाितयतुो भाग वमनिस घनकानन े सदा रम॥ २१ ॥रामनामजपयागरतं मां मनुीशिमव वी रोगताटकािदरासान ् बलामय।किलशिषतां कुमितमिुननािरिममां चरणसरोजरजसा पिवतां गमय।अहवधनू रघवुीर तरसा िवभ मनोिमिथलेशपिणजातसटं शमय।भावनाियं वणृी रामभ भाग व मानससकुोसलिनकेतन े कं रमय॥ २२ ॥

१५४

Page 164: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

दीनबरुीकीित रिखलभवुनपितभ वानवे यदीयग ुणान ् िरित।दोषजलरािशरयं तदा पापिशरोमिणः ककोिटमिप नो भवाधुेिरित।जगता ितरृतं िनराकृतं या च वी किलिन द यं भशृं कुघातं हिरित।पिततपावनं नाम भिवित िनरथ कं तव िजं चे दयालो समुिरित॥ २३ ॥पािह पािह पािह पापवािरिधकलशभव पिततपावन राम भिूमपाल पािह माम ्।पािह पजापत े परशे पने पािह परमकृपालो दशरथबाल पािह माम ्।पािह पणू पुष परशधुरमदहर खलगणकाल सजुनरसाल पािह माम ्।पािह पाव तीशपूपावनपदारिव भगृसुतुममुानसमराल पािह माम ्॥ २४ ॥नमो िननीलकठपिूजतपदाजुाय नमो िवबधुािरघनकाननकृशानवे।नमः यामतामरसदामिवहाय नमो जनानुहाय लबाभजानवे।नमो भवमोचनाय जलजिवलोचनाय भगृसुतुपापपजतषुारसानवे।नमः पणू कामाय िनकामयामसुराय रामाय नमोऽु भानवुशंकभानवे॥ २५ ॥नमो णे धमवम ण े नरािधपाय नमो बलवीय शौय धाममहाबाहवे।नमो नीलनीरधरशरीररघवुराय नमो मखरणाय सिूदतसबुाहवे।नमो िदिवमाय तभसमाय भशकुाम ुकाय वीरवबाहवे।नमः सीतााणवभाय भाग वेराय नमो राघवाय दशमौिलचराहवे॥ २६ ॥कणािनधान िनिशचरपिरघातकर वदेयशोगान धतृचापबाण रामभ।किलना िवलो तामानं पशिुमव नाथ िनरपे इव मां न पािस िकं दयासमु।ां िवहाय यािम कपरुो िवलपािम िनहीत ुं कः मया िवना च कोसले।पालय िनभालय दीनबयुशो नाथ मिस सदवै नतपालक रामच॥ २७ ॥वे सवमवे बिहरमारं तथािप ािमसमं िवधीयते मयािप धृता।िकं करोिम िकर खािदता कृपािनधान कुिटलकरालकिलना समािप िशता।साधनिवहीनो भववािध लीनमनोमीनो दोषग ुणयतुा मदीययेमिशता।भाग वमनाथं तणृवपें मामभी तां मकुु किलनािप ता िविशता॥ २८ ॥ननूमवे मे िवलो पातकं समुेसमं कणािनधान तणृवमपुेस े।णताित हर हरपिूजतपदाजुात ममालाथं शभुान ् गणुान ् न वीस े।माशो न पातकी न पापहारी ाशो मकुु िकं समयं िममं न समीस े।सु त े परीा य े समथा ानयतुा नाथ भाग वमनाथमसमथ िकं परीस े॥ २९ ॥महाराजो रघरुाजो बालकं िजघासंमुने ं िवकरालकिलकालमाश ु िविनयताम ्।कामोधलोभमोहमानसकुरोगपीिडतं दीनिशश ुं नय िनरामयताम ्।

१५५

Page 165: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

िवषयखपुरसतृया तिृषतमहो मनोमधकुरं पदपजे रमयताम ्।सटिवराम लोकलोचनािभराम राम भगृसुतुमिप कृपापातां गमयताम ्॥ ३० ॥िचकूटमिभग मािकनीमपुाच पिर कामदं जािम नो िवमलताम ्।कते मनो िवचाय पातकं महकुु िखते समनभुयू साधनिवफलताम ्।ये तव रामनाम एकमवलम आिसिम त े िवभा पिततवलताम ्।दशन ं सपिद दिेह भाग विशरिस नाथ धिेह करपजं िवकलय िवकलताम ्॥ ३१ ॥आसमहमघरािशिरततः पिरमन ् कृता भतूभावनने तव भिरेणा।तदािप कृपािनधान कोपिववशने मया जानकीयवंरे कृता तवावधीरणा।तां िनयतां िनिदयतां िदयतां भिसधुा भाग वाय ियतां समीरणा।भगवमवे जगित मायतां दयालो ातां िचराय दीनवलमीरणा॥ ३२ ॥

रघनुाथ कृपां न किरिस चेिततो न तिरित शाितकः।न गिमित मे िरतं तव दीनदयायशः िकल गाित कः।सखुमेित कु खलः कुिटलते च रितं पिरदाित कः।कमपुेित व ै शरणं ते भवतः पिततान ् पिरपाित कः॥ ३३ ॥गडं पिरहाय समाकुिलतः िकल धावित को गजराजकृत े।िनजदासशचुं पिरणाशियत ुं कमठािदतन ुं िकल को धरत े।कणाकर कते सततं पिरिचयते िनजभिहते।रघनुन कं कणातणीव समायते शरणं ते॥ ३४ ॥रघनुन लोपिचमघायषुमिदतमाित कृता िवपदा।अवलो मकुुकृपासधुया िशश ुं सखुियिस दवे कदा।अितधमहदहो िवशं िवकलं समपुेिस नाथ यदा।तदा मितराफला मिुदता भिवता तव दशनसदा॥ ३५ ॥रघनुाथ िनरायमात िवपजनं तणृविजहािस कथम ्।रघपुुव भरैवरौरवतो निह मुमम ुं िवदधािस कथम ्।रणककश ककशसशंयकुवनं तरसा न नािस कथम ्।भवभन घोरभवािुनधौ पिततं िशश ुं निह पािस कथम ्॥ ३६ ॥दीनदयादारिशरोमिणरीयशाः स चराचरवासी।कौसासनूरुदगणुाकरमिैथिलमानसकुिनवासी ।रामो रमापितरक कुलाजुभानरुमोघशरितभाषी।षणहा धतृषणमाश ु िशश ुं पिरपात ु कलेरिवनाशी॥ ३७ ॥

१५६

Page 166: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

रघनुाथ ननृाथ जगयनाथ अनाथजनऽेिप कृपा ियताम ्।िनजमायाकृतं कुिधया च धतृं कटुकैतवदोषमलं ियताम ्।सभोितिवसखुने मया तव पादसरोजयगुं ियताम ्।मम राम समुानसधाम या जनकाजया समलियताम ्॥ ३८ ॥न कदािप तवापदािमखुो मगृयये सखुं च भवे िह वथृा।मम ान े मिेध सदवै हरे सततं िृतमते ु तववै कथा।तव पादयगु े रितरु न वा थयेिह मां भवभीमथा।सफलाु यथा मम वाालता रया रघवुीर िवधिेह तथा॥ ३९ ॥मिय भात ु सदा तव पादसरोजरितिव चकािप ाणलये।सहजानिकमाधिुरमिूत रथो मम राजत ु ममुनोिनलये।तव नाम जपन ् णमन ् मदुा मथो िनतरां िय सिंवलये।रघनुाथ सदा िनजलोचनयोः ियतारकविल ां कलये॥ ४० ॥

जय जय जय ीराम कामशतकोिटमनोहर।जय जय भवुनललाम यामसुर गणुमिर।जय जय शीलिनधान ानगणुगहृ कणाकर।जय भवसागरमर जय िरपजुलिनिधमर।जय जय जय दशरथतनय जय जय सीतााणधन।जय मकुु जय सौमय जय भाग वसटशमन॥ ४१ ॥णतपाल नरपाल पाव तीपितपिूजतपद।ीिनकेत कणािनकेत सखुिवरितभिद।चडशरासनसायक सयंगुहतदशकर।पीतारधर भधूर धरिणसतुावर सुर।कौसासतु दीनिहत जनचातकनवनीलधर।सीतालणितचरण सततं भगृवुरिद िवहर॥ ४२ ॥जय ताटकासबुानीचमारीचिवदारण।जय कौिशकमखपाल मिुनवधशूापिनवारण।जय जय भमहशेचाप जय भाग वमदहर।लकीित जानकीिवजय जय जनहष कर।जय मिैथलजनिचहर जय जय जय सीतारमण।जय कौसानकर जय िनजजनिदिवमण॥ ४३ ॥

१५७

Page 167: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

जय मिुनमानसहंस हंसकुलकहंसवर।जय मिडतवनभिूमभाग जय िपतिृनदशेकर।जय कमलािच तचरणकमल जय जय काननचर।जय जय चडधनःुशरधर जय नािशतिनिशचर।जय खरषणदप हर जय सीतामाग णिनरत।जय मिुनगणभयशोकहर जय जय राघव सत॥ ४४ ॥िवलपं िवजहािस पिथक इव िपतरं वृम ्।ोडे कृा नयनजलःै पिरिषिस गृम ्।िभाः पुीकृता िनषादो िविहतो ाता।भवता कौसवे बमता शबरी माता।िमीयिस किपराजमिप रासमिप हे पतूकथ।िकमपुेस े कृपायतन िजसतुममनाथमथ॥ ४५ ॥कणाक मकुु कदा मिय कृपां किरिस।करकमलं मम िशरिस धनधु र कदा धिरिस।भाग वभवभयमात शोकहर कदा हिरिस।छिवसधुया मम नयनचषकमिप कदा भिरिस।घोरवािरिनिधममथ मां परशे पािस कदा।रामभ मिय दोषजिुष िनजकणां धािस कदा॥ ४६ ॥सरुमिुनवृिमिलपीतपदपमेरस ।िदनकरकुलकुलकुमदुतिुहनकर भभाववश।हे हरमानसहंस हंसकुलतपन गतास।सवेकचाचकोरपणू िहमकर रणककश।हे जनलोचनचोरवर सकृदिप राघव मृ िवहस।सीतानजुसिहतः सदा मम मृमले िनवस॥ ४७ ॥या कणा िकल तुा जटायमुिवधान े।या कणा िधगता हनमुतोषदान े।यया बािलनं यिुध िनह सुीवातः।रावणानजुो यया पािलतो लणातः।किठनकालकिलमलमिलनबलपापिवहधरे ।सा कणा न भवेथं शरणं यात े मिय हरे॥ ४८ ॥

१५८

Page 168: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

कः कुते ां िवना जलिधयान ं पाषाणम ्।िरपमुिप को मोयित ां िवना ितकुवा णम ्।गिणकाय ै ां िवना राित कः िकल िनवा णम ्।िजबोरिप ककार भविनिधताणम ्।कः पजनपालकिभवुनमे त े समः।मालमिप ां िवना को रघवुर ात ुं मः॥ ४९ ॥या शीता गजेरणे िविहता भवता।कृता भिूमपितसदिस या रा कृामवता।ं िभा कनककिशपमुिभह िवषादम ्।ा यया निृसहं मोिदतवान ् ादम ्।यया िवपलुपितताया मुा भविनिधतः भो।िवतृवान ् िकम ु तां रां भाग वहतेोह िवभो॥ ५० ॥

जय राम शोभाधाम भवुनललाम गणुमिर िवभो।जय पणू काम परुािरपिूजत कामशतसुर भो।जय भपूमकुुटाविलमिहतपदपीठ सीतावर हरे।किललीनसाधनहीनमलजिुष कु कृपां मिय भवभरे॥ ५१ ॥जय जानकीजीवन जिनतजननयनसखु जगतीपत े।जय जिरपसुतुदप हर हररोज सतां गत े।जय जनकदशरथसकृुतसरुतसफुल साधनफलरते।जय जलदसुर रामनपृ धारय कृपां भाग वकृत े॥ ५२ ॥जय जनपते सिूदतदशानन जनवनजकाननरवे।जय जलजभवपिूजतपदाजु राम िजतकामवे।जय जय जनाद न दनजुमदन शभुयशःपािवतकवे।जय जमृजुराित हर भगृसुतुकषभधूरपवे॥ ५३ ॥जय जनकनििननयनचातिकनीरधर गणुवािरध े।जय जय जनेर रामभ िनसग सौ कृपािनध े।अघरािशममनाथमशरणमात मितदोषाकरम ् ।कणाशा पिततं भवे रघवुर िवलोकय भगृभुरम ्॥ ५४ ॥ं ापकमकेमजममथ कृतःे परम ्।अनपुममखडमनमीमनािदिवषयागोचरम ् ।

१५९

Page 169: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

िनग ुणिनरनिनिव कृिततमिसलमलणम ् ।दशरथसकृुतसागरशशी तुवदेवु िवलणम ्॥ ५५ ॥रघनुाथ सीतानाथ िभवुननाथ राघव पािह माम ्।नरप कोसलभपू सरुनरभपू माधव ािह माम ्।रघवुीर सयंगुधीर यामशरीर िवकलमविेह माम ्।पिततं भवे किलनाहतं िजसतुमनाथमपुिेह माम ्॥ ५६ ॥अशरणशरण कारणकरण तारणतरण घनयाम हे।भभूरहरण जनभयहरण सरिसजचरण ीराम हे।शतकामसुर सौमिर ां वयं वामहे।वासरुतमघहरं तव पदयगु भजामहे॥ ५७ ॥िधिधजघं पापजलिधं मामहो उदरिरम ्।न भजे िनिमषमिप शुमनसा परमसुदमहं हिरम ्।ससंारसिष ु मनः सततं दध े िनारणम ्।मे न सिनमहो रघपुितं वारणतारणम ्॥ ५८ ॥णमिप न ते पदपजे िनदधािम दवे िनजं मनः।ां िवल सततं ाथ य े ताररणे पनुः पनुः।माशपिततचडूामणे रघनुाथ पय िवडनम ्।िक ु मवे भवाधुौ भाग वकृतऽेवलनम ्॥ ५९ ॥मन ् महाभवसागरे पिततो जनो वलताम ्।कणािनध े कणां िवतर निह िकमिप नाथ िवलताम ्।रघवुर मिय व भव नयनिवषयः िच िवरताम ्।सीतापत े भवता झिटागतामागताम ्॥ ६० ॥मणा मं िह चकार कं माता मता भवता च या।िकं कृताहा िकल तपो लं पदारजो यया।असहायमात मनीशममसलं मलिनभ रम ्।पिततं िवषमभवसागरे ाय राघव मािचरम ्॥ ६१ ॥कैकियवचो मसे शभुिमव िनिशतिमव सरमायसम ्।वभािवियकृतमहो घणृया ममुोिचथ वायसम ्।अमजुलःै िपतरिमव संकथ जटायषुम ्।राघव कथं समपुेस े भगृसुतुमनाथमघायषुम ्॥ ६२ ॥

१६०

Page 170: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

रघवुीर िय ितित कथं किलना जनोऽयं काते।अशरणशरण शरणागतो भवता कथं निह पाते।लैोिवतुपिततपावनिनजयशो न िनभाते।सीतशे राघव िजसतुः कृपया कथं निह लाते॥ ६३ ॥कणाकर रघनुाथ भवान ् निह कृपां किरित।भविनिधमो जनदायं सपिद मिरित।किलरिप िनब लमे भो सभं हिरित।मायाझा झिटित मिततरीमे हिरित।सिरित लोकेष ु निह दीनदयायशव।अनकूुलो भगृभुवकृत े भव भविनिधपव॥ ६४ ॥कथय भो कुलटया गिणकया तपः कृतं िकम ्।पुयमजािमलिवबनुा कथय िचतं िकम ्।कौलीं िकं नाथ शबिरका कथय ितवती।गौतमपी िकं सतीमथ दवे धतृवती।िकं शां पिठतं कथय किपिभः कोलहै हरे।पािह पािह िवं भो मं जलधौ मलभरे॥ ६५ ॥यिस सविशरोमिणरया मी।िनिव कारिनलपिनरामयदयामी ।तदिप मढूतावशाथां तुं कथयऽेहम ्।िनजकृतफलमिभधाय िनरीहं ां थयऽेहम ्।ोऽि तथाहं भवता यतुकव।सीदित पापवशािय पितत े िरतं नाथ व॥ ६६ ॥ा लामहो कृतं पवू बपापम ्।रामच अत एव लभे सित सापम ्।परुा लितो िविधव ध त े सित पीडा।ां ित हा कथयािम नाथ निह मम िद ीडा।जगाथ मयमढूमित किलरिप सहते िकमिप निह।रामभ कृपया झिटित ाणदाणथां जिह॥ ६७ ॥पािह पािह पाकािरसनूमुदहर िजतषण।पािह परुाणपरशे राम रघवुशंिवभषूण।

१६१

Page 171: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

पािह मकुु कृपािनधान कौसानन।पािह पािह नतपाल पाव तीपितकृतवन।हे हरजमधपु हे जनचातकवािरधर।पािह पािह ाणिममं कणासागर भपूवर॥ ६८ ॥र र रो नीलघनकमलकािधर।र र यशेबमुदखवगव हर।र र रासानीकनीरजदोषाकर।र र राकेशवदन जनमानससखुकर।र र दशरथतनय र मिैथलीाणधन।र र भगृसुतुिममं र राम िचतसौघन॥ ६९ ॥ािह ािह किलकालालं दनजुारे।ािह ािह लैोिवभूमप खरारे।ािह ािह जनिममं काििजततणतमारे।ािह ािह बालकं रामनपृ भसरुारे।ािह ािह भववािरिनिधमं सायकचापधर।ािह ािह िवजिममं णतपाल जनकहर॥ ७० ॥िचय िचयरामपमथ पिरहर िनाम ्।रामनाम जप सदा िवहाय तणतरताम ्।भावय भािवतदा सदा रघपुितशिुचलीलाम ्।भावकुजनसरुधनेमुसरुकुलमोहनशीलाम ् ।ा सनं कुिटल िचकूटमपुिवश मनः।अाशां पिर शठ भव भाग व रघवुरजनः॥ ७१ ॥नविकसलयकमनीयिशरीषकुसमुसमचरणम ् ।हररिससरोजमाित हरमशरणशरणम ् ।कुकेतयुवपमिहतभवतारणतरणम ् ।सखुदं गाजनकमहापातकहरणम ्।सवेकजनिचामिणं तृपिूरतसखुसदम ्।भाग व यिद कािस सखुं र सततं रघपुितपदम ्॥ ७२ ॥

जय जनाित हन ् जानकीपत े भयतमोतौ भानिुवमः।यमदुीतां साधिुववं वयिमहािप ता वशैसं कलेः॥ ७३ ॥

१६२

Page 172: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

जनकनिनीजीवनद तनभुतृां नणृां तापनाशन।मनइभमं मापत े मजृन ् िवनय मे जं वीरराघव॥ ७४ ॥जिनभतृामहं जातजालमो घनतमःतुो घम तािपतः।जनकजावरे जागतृीरे मन इसलं मां तदुलम ्॥ ७५ ॥गितरनागसां गतां नणृां िुतपथितःै यूत े भवान ्।कृितिवदं कृकाम ुकः पिततपावनः पात ु पािपनम ्॥ ७६ ॥यदहमि भो यमि मे तिददमिप तं दाजु े।इद उदीतां ईश इयो िद न चेमा चषुा॥ ७७ ॥िद िबभिेष भो तऽेवन े तिददमतुं तावक मे।यिद हिरः िशशौ यादुासतां मिदकरी कथं मद ये तम ्॥ ७८ ॥णतपालकः यानतः णमिपिवं ािप तः रन ्।तणृिमवःे सखुं तृ आमनन ् णियतामुं बृिंहतं किलम ्॥ ७९ ॥नन ु िवभो मया नबिुना तनिुरयं सखुैिप ता भवःै।जनरुधोजे जात ु नािप तं धनुद मां धिेह राघव॥ ८० ॥कनककािमनीकानहृा जनकजापतौ जागिृत िय।खनित नो मनः खनाक वनितनोऽवन े व ु पामनम ्॥ ८१ ॥दशमखुिदो दासमकं दशित धीदा णो िह माम ्।दशनिजया दशकू इद शरथसूयतां सकृत ्॥ ८२ ॥जयित जावीजदािको जयित जभृानाशनः।जयित जहातकािकृयित जानकीजीवनः भःु॥ ८३ ॥जलदसुरो जैकरः खलकुलानलः खभोलः।निलनपायोायको मुम लिमदं स मे माु राघवः॥ ८४ ॥दशमखुाकादित हा निह दशचतभु ुवां यते ऋते।दशनदीिधितोिततोडुप े दशरथाजे िरु मे॥ ८५ ॥जिह जनाद न ाशरःै किलं निह दयोिचता नाथ िनगे।स िह मतृो िह चेाधिुभव िह कमेते ािथतािभः॥ ८६ ॥न जननी िवभो नाि सोदरो न जनको न कं नाि मे सखा।न जनताहृा नो धनं गितन जनकाजानाथमरा॥ ८७ ॥न यिद वत स े िनकािण न यशसः समं नाकप ते।नय न भातो नान गितं नयनगोचरो नाथ मे भव॥ ८८ ॥

१६३

Page 173: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

दमय मे मदं दीनवल शमय मे समं शािकृलम ्।नमय मे िशरो नीचगं हरे रमय मे मनो राम मादे॥ ८९ ॥कुिटलकुलं कुलिजं जिटलशीष कं जानकीहृम ्।िनिटलनेजैमिरं घटय थे घम हखुम ्॥ ९० ॥कनकमरीकािवरीजनकनिनीजातसुहृः ।वनकसौकृध य तां धनकबहुन ् धष यानयम ्॥ ९१ ॥कः कौ के केककेकाकः काककाकाककः ककः।काकः काकः ककः काकः कुकाकः काककः कुकः॥ ९२ ॥

अयः – केककेकाकः काककाकाककः ककः काकः काकः ककः काकः कुकाकः काककः कुकः कः कौ के।इयः॥ोकाथ ः – के िण ाडे वा कं सखुं या केकः संााा अ एव केकः ाडसखुदाताकेकाकः केका मयरूवाणी तां कं सखुं य स केकाकः ाडसखुदातािप मयरूवायां सखुमनभुवतीित भावः।स एव भगवान ् रामो बाकाले काककाकाककः काक भशुिुडनः काका वाणी ता यं सखुं तदवे कम ्आनो य स काककाकाककः भशुिुडनो वाणीसखुमवेानं मत इित भावः। स एव ककः केष ु लोकेष ु कं सखुंयााशः “जो आन िसु सखुरासी” (ीरामचिरतमानस े १-१९७-५) इािदष ु म।् स च काकः कंसखुम ् अकं ःखं वनवासाकं य स काकः अथा नवासःखमिप सखुं मत।े एविंवधः काकः काकः शःकाकभशुिुडरसकाकः शकाकवािनित भावः। ककः कः ा तािप कं सखुं याचकाकः कायितभानायित स काकः काकपधरो वा भगवान ् रामः। कुः पृी तां कं सखुं जभिूमतया याः सा कुकासीता तां कम ् आनो यस कुकाकः सीतारामो भगवान।् काककः काकं भशुिुडनं कायित। कुकः कुः भोगं कंमोसखुं यात।् एविंवधः कः पर परमाा भगवान ् ीरामः कौ पिृथां के साकेतलोकेऽयोायां िवराजत।ेइित ोकाथ ः॥

काककाक ककाकाक कुकाकाक ककाक क।कुककाकाक काकाक कौकाकाक कुकाकक॥ ९३ ॥

अयः – काककाक ककआकआक कुकाकआककककआक कुककआकआककाकआककौकआक कुकाककआक। इयः॥ोकाथ ः – काकः जय के िशरिस अकं ःखं दडदानने या काककाकः जयदडदाता तुौहे काककाक जयिनहकािरन ् भो। कक आकआक इित पददेः। केष ु जीवषे ु कम ् आनो या ककःतुौ हे कक जीवनानदाियन।् आक आक आगआग। कुकाकाक कुकाकः सीतासखुदाता (पय ु२०-९२) तुौ हे कुकाक। आक आग। कक ाडसखुहतेो (पयु २०-९२)। क परमान।् आकआग। कौ पिृथां भोग े कम ् आनो यषेां त े कुकाः तान ् कायित अिभमखुीकरोित इित कुककः तुौ हेकुकक।आकआकआगआग। काकाक कः ा अः िवुयोः कम ् आनो याकाकः तुौकाक। आकआग। कौकाकाक कौ पिृथां कम ् आनः या कौकः तुौ हे कौक। आकआग।कुितं काकं जयं पिराणाय कायित अथवा कुकाकेन जयने कीयते सोते र रिेत सः कुकाककःतुौ हे कुकाकक। आक आग। इित ोकाथ ः॥िवशषेः – आङउ्पसग पवू गमनाथ क “अक”धातोलिट लकारे ममपुष एकवचन “आक” इित पम॥्

१६४

Page 174: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े िवशंः सग ः - ीभाग वकृतराघववनम ्

लोलालालीललालोल लीलालालाललालल।लेलेलेल ललालील लाल लोलील लालल॥ ९४ ॥

अयः – लोलालालीललालोल लीलालालाललालल लेलेलेल ललालील लाल लोलील लालल इयः॥ोकाथ ः – लोलालाः अलाः अलकाः तषेां आिलः समहूः तःै ललः िवलिसतः स च अलोलः अचलः इितलोलालालीललालोलः तुौ लोलालालीललालोल। अलां अराणां समहूः आलं तं लाित वि इित आललंमखुं लीलायां िशशकेुलौ लालया तृाजलेन ललं ीडावत ्आललं मखुं यसः लीलालालाललाललः तुौलीलालालाललालल। पनुः लेला िशशुीडा धनभु पा तया इलायाः पिृथाः ल सीतापां लाितीकरोितस लेलेलेलः सीतापितः तुौ लेलेलेल। स एव ललानां िवलािसनां अल नाित इित ललालीलः तुौहे ललालील। हे लाल राघव। लोल जीवचलतां नाित नाशयित लोलीलः तुौ हे लोलील। लाललअितशयने िवलस इित ोकाथ ः॥

अयोायाः दशें िपतभयलेशं िह कलयन ्खलानां सोहं किलतबमोहं िवकलयन ्।जनानामानं िवबधुकुलवृं तरलयन ्िवधुन ् सहंे स इह रघचुो िवजयते॥ ९५ ॥िचौसायाः नमिभिपबन ् पीिडतखलःलसालालोलं मृतमकपोलं िह कलयन ्।दधन ् वासः पीतं किलतरजसा िदिवभवोभवं धुन ् दवेः स इह रघचुो िवजयते॥ ९६ ॥वपदु श दश नवजलदनीलं रघपुत-ेग ुणान ् गायं गायं तसमुनसो भसखुदान ्।रसं पायं पायं भचुिरतकुतुमहंमनो धायं धायं सखुमनभुवयें हिरपदे॥ ९७ ॥

जय जगयकारणकारण जय जनाद न वारणवारण।जय महीपमहीपिततारण जय जयाविनजासखुधारण॥ ९८ ॥मिुनसतुणयािच तिवहो िविहतभतूलिवहिवहः।िनहतकटकिदपिरहो जयित तापसतापससहः॥ ९९ ॥शीलं चिरणे मदुा िबभित हंे च वाचा वपषुा िपपित ।महानभुावो रघनुनो यो जयसौ भारतभायहंसः॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ े।सगऽु िवशंः किवरामभाचाय णीत े सततं िय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे भाग वकृतराघववनं नाम िवशंः सग ः।

१६५

Page 175: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

एकिवशंः सग ः

रामः भःु परशरुाममथ धम ेा िनयु भगवां महेशलैम ्।ा पाव णशशीव चिरचाीमया दया धवलयिंजगिरजे े॥ १ ॥ीराघवो िवपलुबािवशालिसौ स शारधनःु सनपृालदप म ्।जगेीयमानचिरतिजगवीरै रा लणयतुो गुमगत ्॥ २ ॥तं गािधजो िवजियनं जनकाजाया जैिया जलजया जयमालयाम ्।ीतं ती पदयोः पिततं सः ाशं ुं तीतमनसा पिरषजऽेसौ॥ ३ ॥नेिदवो िवबधुभयदान पतेु पुिनकरािण सरुोमानाम ्।गविकरमनुीरदवेदेो ववैािहकं जगरुधोजजानकीयम ्॥ ४ ॥

अ सीताराममलं सगुयें हे शभु े।एतीत े मनो िनम लं िनधयें हे शभु े॥दािमनीपयोधरसवुण विण नी वरौ।कोिटकोिटरितरितरनमनोहरौ ।नेयुमम सफलं दयें हे शभु े॥अ सीताराममलं सगुयें हे शभु े॥अ िमिथलािधराजजनको महारथः।त चवित महाराजीदशरथः।समिधयोिरह कुशलं सधुयें हे शभु े॥अ सीताराममलं सगुयें हे शभु े॥िमिथलाकोसलयोः सनातनसमागमः।सीतारामयोम धरुपिरणयो मनोरमः।भावं भावं भवं िवमलं िवधयें हे शभु े॥अ सीताराममलं सगुयें हे शभु े॥परभतूौ सीताराघवौ सतां गती।रामभाचाय ाणियौ िददती।मनोगहंृ महोमडपं णयें हे शभु े॥अ सीताराममलं सगुयें हे शभु े॥ ५ ॥

िदषे ु वािनकरषे ु नदु सु वष ु मकुुसमुषे ु सरुोमषे ु।गायु गीतमथ िकुषषे ु िवािमं ननाम जनकः कनकादाः॥ ६ ॥

Page 176: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

सादमिधग रघुवीरो भा धनभु ुजसमिप तवीय शुः।रामिलोकिवजयी िविजतािरवग ः सीताकरहणयोयतयािभपः॥ ७ ॥तवे भिूमतनयां कनकायिं रामाय रवपषु े ददािम ः।काललाम कमनीयमयोिनजं म े ीराघवोऽहित रमािमव शापािणः॥ ८ ॥इं िनश वचनं जनक राो रामं शृन ् नवलनीरददहेकािम ्।संा हष किलतं िनजगाद िवािमो िगरं िगिरशचापिवभः॥ ९ ॥भे धनुभवदवे शभुो िववाहः सीतारघूमवधवूरवण नीयः।काय थािप िनिमभानकुुलानुपो ववैािहको िविधरयं वहारिवःै॥ १० ॥नो लोकतो जनक िभत एव शां शााितगो न ख ितित जीवलोकः।िवान ् योः शभुसमयमवे लोके येः पर च पमुाँभत े िवमोमम ्॥ ११ ॥गु त े चरवरा नगरीमयोामानीयतां दशरथो नपृचवत।तिधौ भवत ु लोकिहताय भो ववैािहको िविधरयं रघवुीरभौोः॥ १२ ॥राम िनगिृहण नपृ िवि सीतां सीतापित सततं रघनुाथ एव।जीवान ् धमिमह िशियत ुं जगामािवब भवूतुभािवव भानकुाी॥ १३ ॥यो रामचभगवान ् स िकलाि सीता या जानकी भगवती स च रामचः।नवैानयोन रपत े िकल कोऽिप भदेो वागथ योिरव तथा च तरवीोः॥ १४ ॥आकय कौिशकवचो जनकः सो तान ् सज यदथो नगरीमयोाम ्।त े त शीगतयो दशःु मायाः सीममौिलिमव कोसलराजधानीम ्॥ १५ ॥गाऽथ तणू गतयो नगर िनरी ीता िनम िविधपुसतुापयु।मेवृदयाः सरयपूयोिभिव िंसतजननीपयउरणा ः॥ १६ ॥गा नपृेभवनं ितहारपाामाविेदता नपृितससंदमापरुीाम ्।जुा भसूरुवरनै न ु मिवगिदां परुरसभािमव दवेलोके॥ १७ ॥सवमासनगतं दशवु िसं रााधःिितमता पिरसेमानम ्।ृा पदं मकुुटकोिटलसलामीसंु रघकुुल महाबोधम ्॥ १८ ॥ा िवधाततृनयं महसा लं सााहृितसहसमं च बुा।नमेुरा निमतमधू गलसनूिनममुकरिमलदाम ्॥ १९ ॥धो सौ सकलभपूितचवत िा धोऽध इममच ित गौरवात ्।शीलेन ननूममनुवै गहृऽे खलेणूा यं िशशतुन ु चकाि ननूम ्॥ २० ॥योिगिभम ुिनवरैपसा न लं यिेत निेत वचसा तुयो गणृि।त कोसलपतभे वन े िवराजामािभधं नयनगोचरतामपुतेम ्॥ २१ ॥

१६७

Page 177: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

ा ण नपृितं पुतिमं तै दरवराः भलुपीम ्।सौिमिराघविशवारभायभाजं हारिैव लिसतां बधुकौिशक॥ २२ ॥हे भानवुशंसरसीहिचभानो हे शिम वसधुािधप चवित न ्।धोऽिस राममपुल मरीिचपुो िवुं यथा िनिखललोकमनोऽिभरामम ्॥ २३ ॥िेषतौ मिुनवरणे समं कुमारौ ाा मखं समरमिदतकौणपेौ।माग च गौतमवधूं पदपधूा कृा िवधतूरजसं िमिथलामपुतेौ॥ २४ ॥यवेदानवनरासरुनागयःै श नो चलियत ुं ितलमदुारम ्।तचुापमधनुवै तवाय रामः ेा बभ गजराज इवाखडम ्॥ २५ ॥ुागतोऽथ भगृनुायक आरोषो वै त े तनयमसमदप ः।चापं दाय स गतः सरुराजशलंै रामे सम िचमक इव दीपः॥ २६ ॥तानकी जनकवभैववजैयी दहे नो नपृितना तव राघवाय।तिन ् समुलमहे सह बवुगशन ं समिभवाित मिैथलेः॥ २७ ॥सिनौ समिधयौ िमिथलानरशेः ीकोसलेश इित वां िमिथलािनवासाः।िनं िदव इवै मनोधाि ादपरजसा नगरं पनुीिह॥ २८ ॥इवेमािदिलिखतां जनक प ाािमवाितिथमय िविहतािभषकेाम ्।नेािुभनृ पितमौिलमिणः पठंां रामोपलििमव विस सगुोप॥ २९ ॥पृा गंु समनरुितिमवग ः ीताना दशरथो भरतानशुासी।शुसिूचतपदः पदव गहृ ीतो िदनशे इव भपूवरः पदे े॥ ३० ॥

कौसामथ कैकय नरपितः ीतिुमां तथासानं समततूषुिणगदघेो मयरूीिरव।साध बजुनने पुगुणा ा सनेां नपृःसाटोपं वरयाििभः पिरवतृो रामं िदयु यौ॥ ३१ ॥

तमाजं नरदवेदवें ुयौ बगुणःै समतेः।सजूयामास यथोपचारं सिनं ं णयािदहेः॥ ३२ ॥िनवे सुागतमाबौ सीरजो राजिन रामतात े।जगाद जैो जनवासमने ं सहानगुं सृितजागकः॥ ३३ ॥अथोपकाया स ु िनिदय वासं जान ् भुमेिनधानधान ्।सवुासशासनभोजनाःै सावयामास भवािच तािः॥ ३४ ॥आयोकाः ाितघनोपमान ं रामं िपनाकितलमानम ्।िदवातकतुशीलाः णं णं कसमं िनःु॥ ३५ ॥

१६८

Page 178: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

ततोऽवधाया गतमानीनमेामतृाोिधमिनशीलम ् ।सबिुमं िपतरं िपतृः िपनाकिभानजु आजगाम॥ ३६ ॥गंु परुृ गुिलोा गुभावो गुदशनाथ।गुपमानो गुभारहारी गुकिरन ् गुमगत ्॥ ३७ ॥तमाजं नयनािभरामं रामं िवभाीिडतकोिटकामम ्।मैातरुणेानगुतं तमालनीलं बधुोीतसशुीललीलम ्॥ ३८ ॥नवीनराजीवशोरपाशोणिया मिडतमलुाम ्।िवडयं शरिदल समुसतवालाम ्॥ ३९ ॥हरेशुडोपमजानलुिहरेतातािच तमबुाम ् ।हमेारं हमेमयोपवीतं हमेािकातनयािभरामम ्॥ ४० ॥शा धनवुा मकरे दधान ं द े वहं िनिशतं शर।ामुा िमव नीलमं महेचापािवभं जगम ्॥ ४१ ॥ीवलाणमनसं गीरनािभं िवलीमनोम ्।भशेचापं तपनतापं ताप ं हरं हिरमजुाम ्॥ ४२ ॥कृपासधुावष णवीणाां सीवयं नन ु जीवलोकम ्।मुमोकमशोकमोको िवाणियिमवािवः॥ ४३ ॥मितं मगजेमाितं गितं जगतामधीशम ्।स रतो वी रवीय जगाम तिृं न नरािधराजः॥ ४४ ॥सलणो लणपवू जा पपात पुः िपतपृादपे।उा दोा पिरषजऽेसौ राजवे रः समवा रम ्॥ ४५ ॥िजिवासीन ु नािसकाां िपबिवाभिूजलोचनााम ्।ििवाषै वहृजुाां दा स गहूिव वदेगुम ्॥ ४६ ॥पनुव िशमखुान ् मनुीान ् ना स भूा िजमलाः।रराज राजीवगुताः शो यथा गीितमलाशीः॥ ४७ ॥िमािण बुं भरतं िरपुं तौ ौ िमिला चिलताधराौ।पररालापिवलासनमिव जतवु हिसतौ हसिः॥ ४८ ॥राजा पनुािप सतुैतिुभ वृ तो िवरजे े िमिथलानगया म ्।प ईशं िवषयािरो यथा िवमेु चतःुकारःै॥ ४९ ॥अथागमििववाहलं समुलं मलवासराम ्।समाग शीषा मलपमीकं हमेहमेाियतशािलशािल॥ ५० ॥

१६९

Page 179: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

शभुावहं सोरफानुीकं गोधिूलवलेािज तपुयवलेम ्।भानूरं धम मयोरं योितिव दः पुयतमं वदि॥ ५१ ॥तदवे मौित कमयोिनः सषेयामास स नारदने।िवदहेराज यदवे पवू मजीगणन ् व ै गणकधानाः॥ ५२ ॥मािणतं पभवुवै सााामािणकं िकल मिैथलानम ्।ोितिव दािमवधाय वृं मोदं ययःु पौरजनाः कामम ्॥ ५३ ॥ततशतानमिुनः ितीशं िवापयामास िववाहलम ्।स सीरकेतू रघवुशंकेतमुामियन ् सिचवान ् जगाद॥ ५४ ॥िं शतानवचोऽनसुारं सातां मािलकं समम ्।सामािमः पुतिम आमतां यने िववाहकाय॥ ५५ ॥तथिेत सािदतपवू मतेृतं कृताः कथयाभवूःु।बभौ िवदहेोऽिप िविशदहेो ववैािहके कम िण ककानाम ्॥ ५६ ॥सीता सौभायजषुः परुः ारयामासरुिनपाम ्।िकं भषूणभैू षणभषूणाा भायोवो षे िवभषूणानाम ्॥ ५७ ॥संा सीतां िविधवििधा आकाशगापयसा शभुने।िल एनां सभुगारागवैवािहकं मलमगायन ्॥ ५८ ॥नीा च शाा लिसतामलाी बभौ िचरं मिैथलराजका।िवुयी काऽिप नवीनयोषा ोीव नीलादुविध ताभा॥ ५९ ॥सीमिनी काचन चाशीला सीममाः समलकार।यामालकं ननचापुैमवे निदनशेचःै॥ ६० ॥ता ललाटे िवललास िविरािववेः िकल कोसलेः।िवभषूणीभयू िनजपःै िकं भषूयामास िवभषूणीयाम ्॥ ६१ ॥सकुुडले चमखुीकपोलौ कामं शृौ पिररजेतःु ।मनोजकेतू रजीवनाथ सधुािमवें पिरयाचमानौ॥ ६२ ॥तालूवीाधरपवोऽा िवरोचयामास मखुं समुुाः।शेऽमतृाशंुनयं पिृथाः ां समारो ललास ला॥ ६३ ॥तािसका िनितकीरचमु ुालतासिहतोरोा।शु भौमने कृतासिेरवैिबां सषुमां पपुोष॥ ६४ ॥ता शौ कामगवीशगान ै रयित ती।ननू ं शो राघवनीिलमवै लानः खनमहाषत ्॥ ६५ ॥

१७०

Page 180: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

केयरूमू िकल भौिमबा समुसकरौ च ताः।सरोजदडािवव नाथलाभािकासमाािवित मे िवतक ः॥ ६६ ॥वोहोधेिवकृपं वः ियािलनलाभयोयम ्।पाटीरचचा िच तिचपं हारःै सहुारःै कलयाभवू॥ ६७ ॥पदाजु े नपूरुिसनाे आलकै रयित कािचत ्।मनुीसानसहंसकेिलभमूी िविदा चचुु भौाः॥ ६८ ॥इं जगा जननी ियाथ िववाहवषेा वरविण नीा।वधबू ुभषूथ ताटकारःे तीमाणा िववाहवलेाम ्॥ ६९ ॥रामोऽिप सिववाहवषेो मनोरमः केिकगलावदातः।मनुमौिलधृ तममुौिला रं िवदहे ययौ सबःु॥ ७० ॥उःैवऽशं गितहंसं हयं समा हयाकम ्।हिरहयीविनजावतारं रहािवरुथ ते॥ ७१ ॥स यामकण ः शिशशुवण लसलामािमतिचवण ः।मरुािरजायाभवोमण मार ु या िकलाधमण ः॥ ७२ ॥सवुण रिमभयाितमां रराज सीतावरवािजवम ्।रामियािम ु रिमशाली सलंालया करैदाम ्॥ ७३ ॥स व ै चतुारुगतुािभिूतनाथं िववहन ् िवरजे े।नभो यथा पिनषणलोलोलमोजिमवाितशुः॥ ७४ ॥पृने िब हिरं हरीशो हरन ् हरीणां सषुमां हरीः।हरीवाही हिररोमा हिरहरयेा नजवं िजगाय॥ ७५ ॥तं विन े वरं वरेयं नीलादुयामलककािम ्।िचा िमिथलापरुो जगःु कलं गीतमगीतपवू म ्॥ ७६ ॥

पय सिख पय सिख िमिथलामडपमिभ जनकजामाता रामो याित हे।अमिधढो ढो दशरथमनोरथं गढूोऽषे महािवभुा ित हे।पय सिख पय सिख िमिथलामडपमिभ जनकजामाता रामो याित हे॥मिणमयममुौिलं सरुकुलमौिलरषे वहृमके िवभाित हे।जानकीहीतकुामो मौिलिमषतोऽकामो भििमव िबितभाित हे।इममवलो लोकिविृतभ वित सिख आनो मनिस न साित हे।चतेो म े चकोर इव रामचमखुचिवसधुां िपब जहाित हे।

१७१

Page 181: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

वरयाििभः समतेो जानकीवरणहतेोः शनःै शनःै पदं िवदधाित हे।रामभाचाय गुवदेमं ावं ावं भिमयदिणां ददाित हे।पय सिख पय सिख िमिथलामडपमिभ जनकजामाता रामो याित हे॥ ७७ ॥अथागतं मलममुिूत साततृातं जनपािरजातम ्।सू पूं िविधविदहेो रामं मदुा मडपमािननाय॥ ७८ ॥ितु सवष ु शभुासनषे ु सिचो नपृचवत।गवामसािन ददौ िजेो िनसग िसा िह सतां िवसगा ः॥ ७९ ॥वेां समािधितपावकायां कुव ु िवषे ु च शािपाठम ्।सीतां समािनरुथािभ रामं सो िवभां भानिुमवशेवलेा॥ ८० ॥उपितां रामसमीमीां िववाहमिवभषूणााम ्।नमेजु नाामपुपािरजातं सकुवीिमव भिूमपुीम ्॥ ८१ ॥ततो विसः िथतमै ुनीःै िविधं िववाह िवधातमुैत ्।ीजानकीराघवयोरतीत े के यथा पवू मकयः॥ ८२ ॥पजूा गणशेािकयो ताां िवधािपता शातदतीाम ्।ननू ं तुीनां िवधयो िवधीशे किताः साथ कतां भजे॥ ८३ ॥सयू ः कुलाचारमथ वंु ाशलंै परु आिवरासीत ्।तयोिन शायामिप रामसीताववैािहके सव िमदं िह युम ्॥ ८४ ॥वदेा धतृाणवय वषेाः सादयि िववाहकृम ्।मतू ताशोऽिप च रामसीताकराजुोिहिविव ः॥ ८५ ॥दवेा सव वरपमते े समािता व ै वरयािपाः।देो िवदहेािधपनािरिमा द योापतये सगुालीः॥ ८६ ॥ततो िवदहेः सह धम पा पादौ पिवौ नन ु ताटकारःे।पापिदौ गौतमधम पा ईशानशभुिरफेौ॥ ८७ ॥ा सीतां भगवपां ददौ स रामाय परुाणप ुसं े।अयोिनजां ां तनयां महीशः िसःु ियं पवू िमवातुाय॥ ८८ ॥ततो िदवो भयः णेः सरुाः सनूवै वषृःु साः।जगःु कलं िकुषा देो ीता अनृन ् सरुवारमुः॥ ८९ ॥लाजाितं तौ ददतःु सलौ धमूने सरंिवशालनेौ।संारयौ जनिैन शायां भातराजीविवभािमवाौ॥ ९० ॥

१७२

Page 182: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

तत सितसूरीयौ िविधितामिरकािवधानौ।शासाधारणतामपुतेौ लोभयतेां भजतां शौ॥ ९१ ॥

ततः सीतादेाः शभुिशरिस िसरमनघंददानः ीरामोऽलभत सषुमां कामिप िवभःु।भजुो भूं रमियतमुलं परजसासधुािलोः शोभामभजत भजु भगवान ्॥ ९२ ॥विसाावकंे कलकनकिसहंासनमथा-ितौ सीतारामौ िवमलचपलानीरदिनभौ।िनरीतैं पलुिकततनःु ीदशरथोमनोहंू पियतिुमवासीृतमितः॥ ९३ ॥

ा ीभरतः कुशजसतुां भजे े मदुं माडवकाामा चलणोऽरुिमलां जातोऽनुपां सखुी।शुः िुतकीित मे ममुदु े ताी तािभनृ पोिवािभतरुितातसिृभः ीतः पमुथा िनव॥ ९४ ॥इं लोकललामवीरसिमतौ भा धनःु शारंिं िवला भाग वमहः शािमवाोधरे।ीसीतां पिरणीय वदेिविधना दाराितःै सोदरःैीरामो िमिथलापरुामिुदतः ातमुैभःु॥ ९५ ॥ुा ं गमन कोसलपरुे बाािण सीता शो-म ुी जनकेन पृिनगमा तातं जगादातरुा।एकाठराभौ जिनतौ पुथा ककापुिित तात सिन कथं रं सतुा ेत े॥ ९६ ॥

अथ जनकनपृालं सामिभः सािया िहतिृवरतमछूतेन ं िचपः।दशरथरथढः सीतया पणू कामः शिुचसिरतमयोां जानकीजािनरागात ्॥ ९७ ॥

कौसा िकल कैकयेतनया दवेी सिुमा तथाा ांनयान ् कलसिहतान ् भजेमु ुदं सिुताः।इं ादशवािष कं स भगवान ् नीा परुऽेनहेसंभमूभेा रिजहीष या वनिमतो रामिया बनुा॥ ९८ ॥

१७३

Page 183: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े एकिवशंः सग ः - ीराघवपिरणयः

िनह यिुध रावणं जनकजाितोिभतःकपीबलवान ् िवभहुनमुता िचरं भािवतः।पनुः परुमपुागतिभवुनेरः ीहिर-िव राजित स सीतया णतभाग वो राघवः॥ ९९ ॥

एवं भाग वराघवीयसमुहाकां मया िनिम तंसीतारामपरायणने पयसा षामािसकानिुतौ।सगभू िषतमकेिवशंितिमतःै ोकै तातःैेा गायत रामभलिसताचायण तु ै हरःे॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ े।ािसग ः किवरामभाचाय णीतऽे ु सतां िय ै नः॥ १०१ ॥

इित धम चवित महामहोपाायीिचकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभाचाय णीत े ीभाग वराघवीय े महाकाे ीराघवपिरणयो नामकैिवशंः सग ः।

१७४

Page 184: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

छोऽनुमणी

थमः सग ःअनुपु ् १–९८। शा लिवीिडत ९९। मािलनी १००। उपजाित १०१।

ितीयः सग ःउपजाित १–२, १२, १४, १६–२२, २५–२६, २८, ३०–३२, ३४–४४, ४६, ४९, ५१, ५३–५४, ५६–५८,

६०–७३, ७५–८१, ८४–८६, ८८–९६। इवा ३–६, ८–११, १३, १५, २३–२४, २७, ४५, ४८, ५२, ५५, ७४,८२–८३, १०१। उपेवा ७, २९, ३३, ४७, ५०, ५९, ८७। सुरी (वतैािलक) ९७। वसितलका ९८।शा लिवीिडत ९९। भजुयात १००।

ततृीयः सग ःवशं १–९४, वसितलका ९५–९६। शािलनी ९७। हिष णी ९८। भजुयात ९९। शा ल-

िवीिडत १००। इवा १०१।

चतथु ः सग ःउपेवा १–६, ५५, ६३, ७५। उपजाित ७–९, ११–१२, १४–२३, २७, २९, ३१–३७, ४०–४८, ५१–५२,

५४–५५, ६१–६२, ६४–६५, ६७, ६९–७४, ७६–८०, ८२–९१, ९३–९६, ९८। इवा १०, १३, २४–२६, २८,३०, ३८–३९, ४९–५०, ५३, ५६–६०, ६६, ६८, ८१, ९२, ९७, १०१। वसितलका ९९, १००।

पमः सग ःसुरी (वतैािलक) १–९३, भजुयात ९४–९५। शािलनी ९६। वसितलका ९७–९८। पिृथवी ९९।

िशखिरणी १००। इवा १०१।

षः सग ःउपजाित १–१८, २१–२९, ३१–३४, ३६–४२, ४४–६९, ७१–७५। इवा ३०, ३५, ७०, ७६, १०१।

उपेवा १९–२०, ४३। नगिपणी/पचामर ७७–८१। वसितलका ८२–९५। पिृथवी ९६–९७।मााा ९८। शा लिवीिडत ९९। हिरणी १००।

समः सग ःइवशंा १–९, ७१–९८। इवा १०, १०१। अचलधिृत/गीाया ११–१७। भजुयात १८–

२५। वसितलका २६–२९, ४२–४६, ५१–५४। मािलनी ३०–३३, ९९–१००। िशखिरणी ३४–३८। ुत-िवलित ३९। तोटक ४०–४१। शा लिवीिडत ४७–५०। सरुिभ (औपिसक) ५५। मााा ५६–७०।

Page 185: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े छोऽनुमणी

अमः सग ःअनुपु ् १–९१। वशं ९२, ९६–९७। वसितलका ९३–९४। शा लिवीिडत ९५। हिष णी ९८।

िशखिरणी ९९–१००। इवा १०१।

नवमः सग ःतोटक १–५०। वसितलका ५१–१००। उपजाित १०१।

दशमः सग ःउपजाित १–४, ७–१०, १२–१३, १५–१९, २१–२३, २५–२६, २८–३२, ३४–४७, ४९–५५। इवा ५–६,

१४, २०, २४, २७, ४८, १०१। उपेवा ११, ३३। नाकु िटक/कोिकलक ५६–८६। ुतिवलित ८७–९८।पिुताा (औपिसक) ९९। शा लिवीिडत १००।

एकादशः सग ःवसितलका १–६४। धरा ६५–८२। िशखिरणी ८३–९९। शा लिवीिडत १००। इवा १०१।

ादशः सग ःउपजाित १–४, ७–९, ११–१४, १६, १८–२०, २२, २४–२६, २८–२९, ३१–३४, ३६–४०, ४२–४४, ६१–

६४, ६६, ६८–७१, ७३, ७५–७९, ८१–८२, ८५–९९। इवा ५–६, १०, १५, १७, २१, २३, २७, ३०, ६७,७२, ७४, ८४, १०१। उपेवा ३५, ६५, ८०, ८३। आया ४५–६०। गीतक ४१। मािलनी १००।

योदशः सग ःउपजाित १–४, ६–११, १३–१७, १९, २१–२८, ३०–३६, ३८–४१, ४५–५२, ५५–५८, ६०, ६२–६५, ६७–

६९, ७१–७५, ७७–७९, ८१–८३, ८५, ८७–९०, ९२, ९४, ९६–९९। इवा ५, १२, १८, २०, २९, ३७, ५४,५९, ६१, ६६, ७०, ७६, ८०, ८४, ८६, ९१, ९३, ९५, १०१। उपेवा ४२–४४, ५३। शा लिवीिडत १००।

चतदु शः सग ःशा लिवीिडत १–१९। उपजाित २०, २२–२४। इवा २१, १०१। अनुपु ् २५–२८। ुत-

िवलित २९–४८। मााा ४९–५८। तोटक ५९–६८। गीतक ६९–७१, ७५–७६। भजुयात ७२–७४।वशं ७७–८३। धरा ८४–८७। िवणी ८८–८९। िशखिरणी ९०–९४। वसितलका ९५–९६, १००।मािलनी ९७–९९।

पदशः सग ःागता १–९३। वसितलका ९४–९६। मािलनी ९७–९९। िशखिरणी १००। इवा १०१।

१७६

Page 186: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े छोऽनुमणी

षोडशः सग ःुतिवलित १–६८। िवणी ६९–९८। मााा ९९। शा लिवीिडत १००। इवा १०१।

सदशः सग ःवशं १–८८। शा लिवीिडत ८९–९७। मािलनी ९८–९९। पिृथवी १००। उपजाित १०१।

अादशः सग ःरथोता १–९८। पिुताा (औपिसक) ९९। धरा १००। इवा १०१।

ऊनिवशंः सग ःदोधक १–३०। उपजाित ३१–३३, ३५–४०, ४३–४५, ४७–५३, ५५, ९१, ९३–९८। इवा ३४, ४२, ४६,

५४, ५६, ९२, १०१। उपेवा ४१। शा लिवीिडत ५७–६२, ८८। तोटक ६३–७०। नगिपणी/प-चामर ७१–७६। पिुताा (औपिसक) ७७–८५। उपोता/मालभािरणी/वसमािलका (औप-िसक) ८६–८७। ुतिवलित ८९–९०। हिरणी ९९, १००।

िवशंः सग ःिकरीट/मेरद (सपािदका) १–१२। घनारी १३–२२, २७। किव २३–२६, २८–३२। र-

िमला/ििमला (सपािदका) ३३–३६, ३८–४०। मगजे (सपािदका) ३७। षद ४१–५०, ६४–७२। हिर-गीतक ५१–६३। इिरा/कनकमरी ७३–९१। अनुपु ् ९२–९४। िशखिरणी ९५–९७। ुतिवलित ९८–९९। उपजाित १००। इवा १०१।

एकिवशंः सग ःवसितलका १–४, ६–३०। गीतक ५, ७७। शा लिवीिडत ३१, ९४–९६, ९८, १००। उपजाित ३२–३६,

३८–३९, ४१, ४३–५४, ५६, ५९, ६१–६४, ६६, ६८–७६, ७८–७९, ८१–९१। इवा ४०, ४२, ५५, ५७–५८,६०, ६५, ६७, ८०, १०१। उपेवा ३७। िशखिरणी ९२–९३। मािलनी ९७। पिृथवी ९९।

१७७

Page 187: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

छोाासचूी

मः छः भदेः वण नम ्

१ अचलधिृत समवृ (न न न न न ल) × ४ ॥२ अनुपु ् िविवध चरणे ८ वणा ः॥ अ भदेु ोकः य पमं लघ,ु षं गु,

समं िवषमयोग ु समयो लघ॥ु३ आया मािक िवषमयोः १५ मााः। ितीय े १८ मााः। चतथु १५ मााः॥४ इिरा समवृ (न र र ल ग) × ४॥६ इवशंा समवृ (त त ज र) × ४॥५ इवा समवृ (त त ज ग ग) × ४॥७ उपजाित िवषमवृ इवोपेवयोिम णम॥्८ उपेवा समवृ (ज त ज ग ग) × ४॥९ उपोता अध समवृ िवषमयोः स ल ल र य। समयोः स भ र य॥- औपिसक िवषमवृ िवषमयोः ६ मााः + र य। समयोः ८ मााः + र य। पयु

“उपोता”, “पिुताा”, “सरुिभ”॥- कनकमरी समवृ पयु “इिरा”॥१० किव वािण क (३१ वणा ः) × ४॥११ िकरीट समवृ (भ भ भ भ भ भ भ भ) × ४॥१२ कोिकलक समवृ (न ज भ ज ज ल ग) × ४। भदेे (न ज ज भ ज ल ग) × ४॥१३ गीतक मािक गयें गीतम॥्- गीाया समवृ पयु “अचलधिृत”॥१४ घनारी वािण क (३२ वणा ः) × ४॥१५ तोटक समवृ (स स स स) × ४॥१६ रिमला समवृ (स स स स स स स स) × ४॥१७ दोधक समवृ (भ भ भ ग ग) × ४॥१८ ुतिवलित समवृ (न भ भ र) × ४॥- ििमला समवृ पयु “रिमला”॥१९ नगिपणी समवृ (ज र ज र ज ग) × ४॥- नाकु िटक समवृ पयु “कोिकलक”॥- पचामर समवृ पयु “नगिपणी”॥२० पिुताा अध समवृ िवषमयोः न न र य। समयोः न ज ल र य॥

Page 188: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

ीभाग वराघवीय े छोाासचूी

२१ पिृथवी समवृ (ज स ज स य ल ग) × ४॥२२ हिष णी समवृ (म न ज र ग) × ४॥२३ भजुयात समवृ (य य य य) × ४॥२४ मगजे समवृ (भ भ भ भ भ भ भ ग ग) × ४॥२५ मााा समवृ (म भ न त त ग ग) × ४॥- मालभािरणी अध समवृ पयु “उपोता”॥२६ मािलनी समवृ (न न म य य) × ४॥- मेरद समवृ पयु “िकरीट”॥२७ रथोता समवृ (र न र ल ग) × ४॥२८ वशं समवृ (ज त ज र) × ४॥२९ वसितलका समवृ (त भ ज ज ग ग) × ४॥- वसमािलका अध समवृ पयु “उपोता”॥- वतैािलक िवषमवृ िवषमयोः ६ मााः + र ल ग। समयोः ८ मााः + र ल ग।

पयु “सुरी”॥- वतैालीय िवषमवृ पयु “वतैािलक”॥३० शा लिवीिडत समवृ (म स ज स त त ग) × ४॥३१ शािलनी समवृ (म त त ग ग) × ४॥३२ िशखिरणी समवृ (य म न स भ ल ग) × ४॥३३ षद मािक थमे ितीय े ततृीय े चतथु च २४ मााः। पमे षे च २६ मा-

ाः॥- सपािदका समवृ पयु “िकरीट”, “रिमला”, “मगजे”॥३४ सुरी अध समवृ िवषमयोः स ल ल र ल ग। समयोः स भ र ल ग॥३५ सरुिभ अध समवृ िवषमयोः स ल ल र य। समयोः न ज ल र य॥३६ धरा समवृ (म र भ न य य य) × ४॥३७ िवणी समवृ (र र र र) × ४॥३८ ागता समवृ (र न भ ग ग) × ४॥३९ हिरगीतक मािक थमे ितीय े ततृीय े चतथु च २८ मााः॥४० हिरणी समवृ (न स म र स ल ग) × ४॥

१७९

Page 189: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ीभागवराघवीयम् ॥

© Copyright 2013Shri Tulsi Peeth SevaNyas

सिंसमीा

– दवेिष कलानाथशािणः

ाकरणवदेाायािदिविवधशापारनां किवसाव भौमानां िवुलचवित नां महामहोपाायानांजगुीरामभाचाया णां िचकूटरामानीयतलुसीपीठाधीशानां नतून ं महाकां ीभाग वराघवीयंसपवे काशमायातं यकैिवशंितसगष ु परशरुामणे सानां रामकथाघटनानां सुिचरं वण न ं िनबं तःै।महाकाालोकाप णमूबरमास िंयां तािरकायां भारतधानमिणा ीअटलिबहारीवाजपिेयनानवदहेां कृतमभतू।् ौढायां ालायां दयाविज कायां च शैां िविवधषेुःस ु िनबिमदं िवशालंमहाकां तणतेिुव पिदगय महाकवबे नपैुयं वण नकौशलं च त ु नवे, पय गतषे ु सगष ुघनारीसवयैाभतृीनां लोकभाषासां “जयित तऽेिधकं जना जः” (भागवते १०-३१-१) इािदीमागवतीयानािमिराभिृतसां च योगछःशाीयमिनव चनीयं नपैुयमिप माणयित।"काककाक ककाकाक" (२०-९३) इाकेारपानां योजनमिप िचकाटां ौित। महाकाेितपं यं महाकिवना िलिखता कृपाा िहीटीकाऽ सवजनसलुभतां िवतनतु।ेजगुरामभाचाया न केवलं सृंतऽेिप त ु चतदु शभाषास ु िवलणमिधकारं िबित। अाायी-

ानयीभतृीनां पाठषेां कठगतः। तलुसीकृतं रामचिरतमानसं दयं तषेािमित िवदः ःुसिुधयः। सविमदं वैं शशैवे नेोितषो िवलोप े समीिभरिभगतिमित िवाय िविता एव जायेजनाः। तिददमषेामलौिककशिसतामवतािरतां च नवे। एतःै ख “लघरुघवुरम”् खडकांसम(लघ)ुवण घिटतं णीतं कािशतं चाभिूदािभभा रां सिूचतचरम।् एतवू मतेै तानःीचशखेरआजाद जीवनमवल “आजादचशखेरचिरतम”् खडकां िविलिखतमभतू।्तथा च “ीराघवादुय”नामकमकेािनाटकमिप णीतमभू ीराघव बाकैशोय योः कथािवािमयरािदघटनामयी जानकीपािणहणावू वित नी िनबाऽि। सवा िण काािन नाटकािन चिहीभाषानवुादसिहतािन कािशतचरािण। एतदितिरमनकेािन ोािण ानयीभाादीनकेािनभाािण च सृंत आचाय चरणिैव िलिखतािन। िहीभाषायामनकेािन महाकाािन खडकाािनरामकथािववचेका ा ीमििव िलिखताः। अनकेे कािशता बहव काशनं ती।ेजगुणामषेां राभिः सुिथता। सवा ितशािय ीमतां कृितमि दशेे सव थम जगु-

रामभाचाय िवकलािविवालय िचकूटे ापना य िवकलाानां कृत े सव िवधा िशा समपु-लाऽि। ीमतां कथावचनमं सरसं दयावज कं च भवतीित सव भारतीया िवजानवे। गत एवमास े जयपरुनगरऽेिप ीमतां रामकथावचनं परःसहोतषृ ु पीयषूवषा च इित जयपरुीया जानि।ीमो भारतीपिकायाः सरंकाु सवे भार ै समये समये सारतः सादोऽिेभदा त इितिवाय सीदयेःु पाठकाः।

– “भारती” (जयपरुम ् – भारतीयसृंतचारसंानम)्, ५३ (३), जनवरी २००३, प.ृ स. २१–२२।

Page 190: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ŚrībhārgavarāghavīyamThe epic of Paraśurāma and Rāma

(A Sanskrit mahākāvya in 21 cantos and 2121 verses)

Jagadguru RāmānandācāryaSvāmī RāmabhadrācāryaTypeset and edited by Nityānanda Miśra

Page 191: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ŚrībhārgavarāghavīyamThe epic of Paraśurāma and Rāma

(A Sanskrit mahākāvya in 21 cantos and 2121 verses)

Jagadguru RāmānandācāryaSvāmī RāmabhadrācāryaTypeset and edited by Nityānanda Miśra

Page 192: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ŚrībhārgavarāghavīyamThe epic of Paraśurāma and Rāma

(A Sanskrit mahākāvya in 21 cantos and 2121 verses)

Jagadguru RāmānandācāryaSvāmī RāmabhadrācāryaTypeset and edited by Nityānanda Miśra

Page 193: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

॥ ौीसीतारामाां नमः ॥

ौीभाग वराघवीयम ्(सृंतमलूमाऽम)्

धम चबवित महामहोपाायवाचितौीिचऽकूटतलुसीपीठाधीर–जगुरामानाचाय महाकिवािमरामभिाचाय महाराजाः

ितीयसगणकीयसंरणम ्माघकृपमी, िवबम २०६९

(February 1, 2013)

Typeset using XƎLATEX by Nityānanda Miśra for Śrī Tulasī Pīṭha Sevā Nyāsa.Send corrections to [email protected].

Page 194: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

अनबुमिणकानाीवाक ् i

परुोवाक ् iv

ूथमः सग ः - ौीभाग वावतारोपबमः १

ितीयः सग ः - दीा ८

ततृीयः सग ः - गुपसिः १५

चतथु ः सग ः - समावत नम ् २२

पमः सग ः - िपऽाापालनम ् २९

षः सग ः - सहॐाज ुनवधः ३६

समः सग ः - तीथा टनम ् ४४

अमः सग ः - दडम ् ५३

नवमः सग ः - एकदनाशनम ् ६१

दशमः सग ः - ौीराघवािवभा वः ६८

एकादशः सग ः - ौीराघवावतरणम ् ७८

ादशः सग ः - ौीमिैथवतरणम ् ८८

ऽयोदशः सग ः - ौीभाग विमिथलागमनम ् ९६

चतदु शः सग ः - ौीसीतावनम ् १०३

पदशः सग ः - अहोरणम ् ११४

षोडशः सग ः - ौीराघविूयादशनम ् १२१

Page 195: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

सदशः सग ः - सीतायवंरम ् १२८

अादशः सग ः - ौीभाग वलणसवंादः १३६

ऊनिवशंः सग ः - ौीराम े भाग वूवशेः १४४

िवशंः सग ः - ौीभाग वकृतराघववनम ् १५२

एकिवशंः सग ः - ौीराघवपिरणयः १६६

छोऽनबुमणी १७५

छोाासचूी १७८

सिंसमीा १८०

Page 196: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

नाीवाक ्

– अिभराजराजेिमौाः (िऽवणेीकवयः)

इदानीमवे सल ूकािशतेोपे िवशंशताीसृंतमसचूीपऽे (Catalogue of the TwentiethCentury Sanskrit Creative Works) मया सृंतमहाकाानां १९०१ तः २००० तमाविधूणीतानांकाऽिप बहृती िवयकािरणी च सचूी सतुा सदयानां पिरतोषाय। तऽ िवशंशताारममहाका-कृितव त त े महाकिवौीरामभिाचाय ू णीता ौीभाग वराघवीयािभधाना। अाः ूशाया महाकासृःेिरतूकाशनाय मयवै ूयिततमासीत।्अत एव रचनाया िसहॐतमिभा एव ूकाशनोपबमे ममासीढीयान ि्वासः। पर ुिचितं

ितित िनवायम।् सवै महीयसी महाकाकृितिरदान ुरिसहॐतमे भैऽेे ूकाँयत।ेौीभाग वराघवीयािभधिमदं सकलसािहतीसणुिनकषभतूं महाकां ूितभापिटैानवकिवकम-

नदीःै ौीिचऽकूटरामानाचाय पीठािधपितिभलुसीपीठःै परमसमच नीयःै ौीमिामभिाचाय पादःैूणीतं सृंतरामगाथापररायाः ूमतमं सारतपुिमित सूणयं ससंचूयहं िनूचमाराादपरां काामपुिैम। अनने महाकानेािचरोपजातने चिरताथ तां भजते भगवं ूाचतेसं वाीिकं ूितूकिटता वरैिवाणी –

यावाि िगरयिरत महीतले।ताविामायणकथा लोकेष ु ूचिरित॥

इित। सहॐधारा भगवती भागीरथीव सँयते रामकथापररा। त एव ादमनभुतूवोऽाःकथाया यऽेां िनमाः। यथाऽपिरमयेसिललाकरागरँशतशतावतः ूनृीरचबवालःै कशािभघात-ूतीकाशैरोयिैडडीरबुदुशिुशािदिभ िवलणमवे िकमिप हिरचननयनासचेनकं जनयन ्महतीमिभामपुयाित तथवै भगवतो रामभि सचुिरतूवाहोऽिप किवूितभाूसतूनतूनूानःैूकरणवबतािभ कापवूा मवे सारत िवििं जनयित। िकयिरवे ूाचतेसोरवित िभः किव-पुवभैा सकािलदासभवभिूतकुमारदासािभनभिमरुािरमायरुाजराजशखेरभोजदवेजयदवेमहादवेशिभि-िवपारामभिदीितमिनाथूभिृतिभः ँयौराघवकथाकारःै सािभनवकनंकाािन ूणीतािन।ह। न तथािप िनरवकाशा जाता दशरथननयशिका। रामकथा अािप किविभः ूणीये ूणेेच भिवालेऽिप। यतो िह साव कािलको रामः। साव दिेशको रामः। सवधम ायेो रामः।सवसदायसमाधयेो रामः। सवभाषासािहसीत नीयो रामः। एताशं लोकवनीयं लोकमया दा-ूितमानभतूं िनलं चिरतं ाऽ सँयत।े पदे पदे सि समराणसऽूधारा इितहासविण ताः।वदाानां लोकोपकारूवणानां दानदाियकलावतसंानां महीपानां लोकधयुा णाािप नयैूं न सलंत।ेतथाऽूितमो रामः। अतलुनीयो रामः। सवथाऽिनव चनीयो रामः ूितभाित। इदमवेाि रामचिरतसनातनम।् इदमवेाि रामचिरताुणम।् सवऽिप नायकनेोपकमानाः सचुिरतिवमहाःकालातीताः ूतीय।े पर ु िनकीत नीयिित केवलं वदैहेीजािनभ गवान ् दशरथनन एव। यनेरामकथानशुसंया न पिवऽीकृताऽऽकाूितभा वथृवै जातं तिवम।् तत एवाािप कवीनुयितरामकथा।

Page 197: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नाीवाक ्

भवत ु ूकृतमनसुरामावत।् अीागरुवो वचरणाः ौीरामभिाचाया िऽकूट-तलुसीपीठािधपतयः ूणयि सकेिवशंितसगा कं ौीभाग वराघवीयं महाकाम।् नावै पिरुटंजायत े यदऽ भाग वराघवयोिहमावदातचिरतं िमथः ूयूत।े महाकाऽेिन ्ू सादगीरपदे सौशाथ -गौरवमिडते ूितसग मवे िकिदिभनवं पिरलत।े ौतुने यने चोपािसता भगवती वामनमुहंकरोवेिेत दािडूामायने जानीमो वयम।् पर ु िचदािच वशंवदाऽसौ भवतीित िचऽम।्वँयवाणीकिवचबवा सीहाकिवबा णभ इित सदयानातम।् ताँयवे वँयवाणीकिवचबवित ताौीमिामभिाचाय पादेिप सँयत।े अवै जनमपुलििरयमाहोिवू जनां किदूितहत-ूाितभकिवसंारमवाावसरः सित िनरग लं समुृततेरािमित िनते ुं न शम।्शशैवादवेापगतिः किवः। ौावणूमिहवै सवऽिप वशैारदीसारो िवािवतान तनेािधगतौ।

सणूा नसृंतिविवालये िऽपरुहरनगरी ऋिषकानामाचाया णामवेािसमपुगतने किवनाशाायधीतािन। अऽवै सािदतं तने िवावािरिधशोधकाय म।् िवािधगमाऽेऽवै िवावाचितरिपसातोऽसावााय नतूनया शा ूसमी समी च। चतःुसहॐणे ोपोकसमवायने ािभूायंगमयं सरसमसौ िवदधाित । सोऽिप शोधूबो िवपिठहारायमाणित ममवै कुलपितेूकाँयते िविवालयूकाशनकेणेिेत ूकाशयमानमनभुवािम।चतरुॐं पिरलते ौीमिामभिाचाय पादानां सारतं ऽेम।् वदेवदेाानां रहमयं पम।्

पनुिव िवधशााणां नािरकेलकिठनकलेवराडूािसााः। चाबोधिवकलमाा भि-रसरसायनमाधरुी ौीरामकृचिरतिनिनी। ह। सवऽाकुठा गितभा ग वराघवीयकाराणाम।्रामकथाूसान ् ूुटीकुव न ् किवय था ौोतनॄ ् साधारणीकरणापतकथतेरससंिृतभावान ् रोदयित तथवैतदिधकं यमिप रोदतीित िचऽम।् सवा यिप शाािण ौीरामभिाचाय वशवंदानीऽ न काऽिप सशंीितः।अिकिरिकरकाः शापयः रणसमकालमवे तुौ समवभास।े एवं िह सव िवामयंूितभाित ौीमलुसीपीठाधीरिम।्किवं ौीमिामभिाचाया णां लिलतोिचतसिवशेचा ूितभापिरणतावलोत।े शाथ ू िभान-

कुशलः किवः। िक –सोऽथ िसामयोगी श कन।यतः ूिभयेौ तौ शाथ महाकवःे॥

इित ूितपादयन ्ालोकूथमोोत े यणं महाकवःे ािपतवान ्ौीमदानवध नाचाय दिपसवथा घटतऽेीागुप।े महाकिवरसािवऽ न कोऽिप सिेध। महाकाऽेिन ्तहाकिव-ूमाणमनुतूं पिरलते सदयािधयाऽनभुयूमानम।्िहीकाूचिलताः सपािदकाः (सवयैा इित) घनािरका (घनारीित) यथायथं ूयु ूौित

यथा छोिविचितूागं किवथवै रामकथाया नतूनािभूायानिप समपुित। म एिभरवेािभूायःैूकरणवबतासौं ससंजृती भाग वराघवीया रामकथा सदयानां मनांावज ियित।नाऽावकाशो महाकाा बहृमीण। त ु ूकाशनानरं पथृया कदािचिरते

मयाऽैािप िवपिचिः। पर ु ममायं ढो िवासो यशयें कृितः सृंतमहाकापररायांमहतीमिभां समाोपयाित। महाकााािप भयूने ूणीय।े पर ु न िचेकागणुाः। ाकरणदोषाः पनुः पदे पदे मनःेशान ् जनयि। ूचिलतवृ सृंतभाषयापिरणमनमाऽमवे न भवित महाकाम।् महाकां भवित िनवबोिविैशमिडतं नतूनािभूायूचरुपद-

ii

Page 198: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नाीवाक ्

गुसवंिलतं रसोऽलाररीितवृािदूयोगिचरं िकमिप िवलणमवे सारतं किवकम। पर ुिवरलसृंतूचारऽेिन ् यगु े रेडा अिप िुमाय।े शाथ सयंोजनकलाातारोऽिप महाकवीयिपरुृता जायेयमपरुृतःै परुारसिमितसदःै। िवपय मवे पिरलते सारतऽेम।्मे ौीभाग वराघवीयमहाकािमदं त िवपया सापवादो भिवित। यतो िह महाकािमदं

ूान कासिृसरिणं सव तोभावने पुाित। अलाराणां समपुसज नीकृतवााथा नां ूयोग े रसािभ-न े चमाराितशयसवंिलतिवकटारबायोजन े मिुाशापिरपाकािदकाशाीयतोीलन ेनवाथ ू काशन े ानवजीविसटन े च महीयत एवदें महाकाम।् तदहं िविसिम यगवावागिधााः शवेिधः समपुचीयत एव महाकानेाऽनने।कवयोऽेयिखि तवित तारतावसायमलूकम।् तदवे ताषे ुपिरलतेिचदम-

मिप। पर ुमहाकािमदमाष पररां पुाित। नाऽावसाय ऐहलौिककः किभवित मलूीभयू। ूतुकवेिषमवेाऽ ूभवित। न िकमिप वायं किवना भौितकलोचनाां पिरशीिलतम।् तथािप न िकमिपवायमं ितित त। तदवेा कवेिषम।् िकिष ू णीतं कां सव थवै सामाकिवसिृमितशते।ेताऽिप परमपूचरणेीवराणां ौीमिामभिाचाया णां कृितिरयमिभननाहा । धतामपुयाितरचनयाऽनयाऽवा चीनसृंतसािहम।्कुलपितिनवासः िवशवंदोिवजयदशमी २००२ ई० िमौोऽिभराजराजेः

iii

Page 199: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

परुोवाक ्

जलधरकाो गणुालकाो गणुगणसौरभमोिदतािदगः।जनकसतुादयकैकाो जयित दशािरपःु स रामचः॥ १ ॥इदं महाकामदुारवृं ॄािसगः पिरभूमाणम।्ोकै तावतकैब ुधानां मदु े मयाकािर हरःे कृपातः॥ २ ॥गीतौ मया िधमभुौ च रामौ पवूऽवतारो परोऽवतारी।पवूऽपनतेा पर नतेा पवू िजो राजसतुथाः॥ ३ ॥वीरो रसोऽी ूितपािदतोऽिािन चाे नन ुिसाः।ननू ं महाकापरराया मया दया सव िमहानवम॥् ४ ॥वृािन चषेिगणुािन भािन ्ू यासं िनरपे का।ेलसि सीतशेगणुानवुादमिून िसािवव रकािन॥ ५ ॥

पवूा ध नविभः सगभा ग वो नवलणः।ूपािद नवोषेभावने सदुे मया॥ ६ ॥उराध च सयूा ःै सगरकोसला-।धीशसनूःु परॄ राघवो नायकः तृः॥ ७ ॥नाियकाऽ महालीः सीता जनकनिनी।धीरोदा राम गीता नीतःु सगुिेहनी॥ ८ ॥यहं भवान ् ननू ं वयैाकरणसतः।महाकाकृितषैा ीवुं रामकृपाफला॥ ९ ॥एकिवशंशताां िह एकिवशंितसग कम।्महाकािमदं राजानपिरिितः॥ १० ॥विैदकी भारतीया या सृंित सनातनी।ूयने महाकाे मया गीता पदे पदे॥ ११ ॥गंारािदरसाना कामया दया मया।िसतवे ध े ादाथ मपुयोगः कृतो मया॥ १२ ॥उतो नाऽ ारो िविशो िश एव िह।मया सव जनीने महाकां ूयोिजतम॥् १३ ॥मूानां मानवीयानामुावधराजषुाम।्जीवन सममाणां िबानां ूायदशनम॥् १४ ॥

Page 200: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े परुोवाक ्

रावादथा सवेा पीिडतानामहतैकुी।अाभावना धम ः सता चाऽ गिुता॥ १५ ॥रामयोः कीत नाजााणी सािदता मया।वोऽिप भवपाथोजेरणाय ढः कृतः॥ १६ ॥ौीराम परं िह महाकाऽेऽ सािधतम।्कथाबमःै ूभावाःै शाीयािभ यिुिभः॥ १७ ॥बहृयीलघऽुोँछायाऽ िनसग तः।ौीरामकृपया याता नाि मे बिुकौशलम॥् १८ ॥अनवं यदऽाि तीरामकृपाफलम।्अव यदऽ ाौब फलं िह तत॥् १९ ॥यावाग वतजेो िह राघवं ूिवशदः।तावतवै महाकाकथा भमभवथा॥ २० ॥

एवं शभुं भाग वराघवीयं भं महाकामदुारवृम।्पठ ु सः किवरामभिाचाय ू णीतं िकल रामभ॥ै २१ ॥

ममावेािसवय ौीिदवाकरशमणः।ौमोऽिभनते वािः शभुाशी ूदीयत॥े २२ ॥सशुीलो लसीलः सरुेो मशवंदः।शमा सलंशमा च मयाशीिभ ः ूवत॥े २३ ॥िऽमिूत िपटुी चािप तलुसीमडलं तथा।मया हेािुभिन ं मािलनवे ूपात॥े २४ ॥सवः सशंोधन े चा राणां कृतौमः।ौीमहाकार कृपाभाजतो िह म॥े २५ ॥ूभातो िवभया भातो मिुणे कृतसौुमम।्िदनशेबवे तै साच नाय शमीय त॥े २६ ॥

इित मलमाशाेराघवीयो जगुरामानाचाय ः ािमरामभिाचाय ः

जीवनपय कुलािधपितःजगुरामभिाचाय िवकलािविवालय

िचऽकूट

v

Page 201: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ूथमः सग ः

सीतारामयशोममुुामोदमदुं मदु े।वे वादवेताना मराल मानसाौयाम॥् १ ॥ूहूहूशवैोहाहारहारॐगतु- ।जं वाष जं वे हरें बिुवभम॥् २ ॥वे वावृानां पािरजातपदाजुौ।ूभाभानू इवािभौ भवानीभतूभावनौ॥ ३ ॥नीलपाथोजसाशकाये िौतशाय।ेरामाय पणू कामाय जानकीजानय े नमः॥ ४ ॥गौरँयामौ जनारामौ रामौ भाग वराघवौ।भगवौ भजे भाववतारावतािरणौ॥ ५ ॥नाहं काकलाचुनु म े बिुब ौतुा।पये गव रामगाथागामतृािस॥ ६ ॥ाहं ममितः ेमावीशौ भाग वराघवौ।तदावः ूेा तिरािम महाण वम॥् ७ ॥महाकाकृतां पौ ितासातुाौयः।धमूोऽिप सौरभं ध े गरु ूसतः॥ ८ ॥रामचशरकीित साकौमदुीम ् ।भजो रौरवं ु कसः साधकैुरवाः॥ ९ ॥रामौ गायन ् रन ् रामौ रामभिायो मदुा।पिये किलं राममहाकाापदशेतः॥ १० ॥इदं सः समहि महाकां िनषिेवतमु।्रसाल रसं ननू ं िपको विे न वायसः॥ ११ ॥ॄसनूभुृ गनुा म समो ॄसमः।िजानामभवाो िजानािमव िववुाट॥् १२ ॥यदीया सितॄा ी ाां ाितमजीजनत।्ऽािमव ऽयी पूा गायऽी छसािमव॥ १३ ॥यासधुालोभााधुारततम ् ।िशिौये ौीय मीािपजं पजाौया॥ १४ ॥

Page 202: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ूथमः सग ः - ौीभाग वावतारोपबमः

धे ॄयशीलादाोजलानम।्ौीवा इवणैां वोऽऽिेरव वके॥ १५ ॥ऋचामचृीकनयः पारा भगृोरभतू।्िपतरं रोचयामास रोिचषवेोदिधं िवभमु॥् १६ ॥स गािधतनयां वो े प सवत सतीम।्पशीलगणुोपतेां ूभािमव मरीिचमान॥् १७ ॥ोितताशा सतुाशा सा बभौ भासा भवे भवे।भवानीव भवाराा भािमनी भतृ भािवता॥ १८ ॥िजधमपी सा हवािरचय या।भऽऽदाौभगं साी कौमदुीव कुमुत॥े १९ ॥िवौणेाशीलेन विण नी ववुाचया।अचचूरुनः पःु पाव तीव परिेशतःु॥ २० ॥अिशौुषूया दवेी छासलंालनने च।अनवुृा िगरा भा भाग वं समततूषुत॥् २१ ॥ूीणयी पितं पी नावी याचत।सृं चवै मातृं ाः ूाणपितं ूित॥ २२ ॥ावभावौ िह मां दवे ॅातःु पु चातः।ायिसहंािववाे सारीिमव किताम॥् २३ ॥ऽाय ऽाणशौडे ं िूयां ां विृजनाण वात।्काायाः बमकामानां काः कामतः िकल॥ २४ ॥िचितं चे चीयते परुिामणिेरम।्ह हा ूानानां म े िवपाको बलवरः॥ २५ ॥अलारायः ूोाः सीमिा मनीिषिभः।भता ॅाता तथा पुििभः सा भाित भतूले॥ २६ ॥भिगनीजननीपीादिऽतयी ियम।्िचरं सावयषेा िऽवणेीव वसुराम॥् २७ ॥िकहं नाि जननी ना यावसा ूभो।िवषीदािम िवपाा कराां रिहतवे भो॥ २८ ॥िधे दौभा यरजन रा रामावमाननाम।्अूतीकृतसरंां िधनेािप भाननुा॥ २९ ॥

Page 203: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ूथमः सग ः - ौीभाग वावतारोपबमः

इुा मोघयामास कुचयोनऽवािरिभः।िूयािप तं ूयने ापारं चऽैपकम॥् ३० ॥सायामास दियतां दियतो वचनःै कलःै।िनदाघदधां धरण पज इव वािरिभः॥ ३१ ॥तपी कयामास चं चािरवलः।प ै ॄाीिवभोपतें ताऽे ियोिचतम॥् ३२ ॥सवा िवाय गािधपी कुगिध नी।ूयकाुीचं चािरिषणी॥ ३३ ॥पा विेदतवृाो मिुनः ौूं गहत।लोभो नाित चािरं धीराणां िकमचतेसाम॥् ३४ ॥िवथे गदतो ाा िविधासजं फलम।्मणौ न े िवषणाा भवाोिगवधिूरव॥ ३५ ॥अननुीय पितं पी पपौ पुं च पातकात।्पौे ाकजं दा लोकोऽयं ाथ साधकः॥ ३६ ॥तां जे जगो जमदिज नािच तः।जनाद नोऽिप यं ूीतः ीचबे िपतरं गणुःै॥ ३७ ॥गौरदहेो दिमहेो गणुगहेो हिरिूयः।बभावचृीकभवन े ॄां मतू हो यथा॥ ३८ ॥षडवदेिवषाममणीः शारोिचषा।भाग वं रोचयामास वशंं ोम रिवय था॥ ३९ ॥ूजाथ ूितजमाह रणेकुां सिरमहम।्रणेोरपमापे सीसणुसहम॥् ४० ॥सा समासा दियतं जमदिममोदत।निलनीवै भां रणेकुा ररणेकुा॥ ४१ ॥मामा शभुा ँयामा वामा वामिवलोचना।वरं सवंध यामास िऽिभवदिैरवाजःै॥ ४२ ॥पुीयित पतूाा जमदिज नाद नम।्तरुीयिमव चतैं ौोिऽयो ॄिवया॥ ४३ ॥तपी स तपपे े तपनीयाया तया।भाय या भगविभािवतो भिभावनः॥ ४४ ॥

Page 204: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ूथमः सग ः - ौीभाग वावतारोपबमः

गरे गिराय िनराहारोऽहरिुिचम।्साधनाधनबोध मतू सपिरमहः॥ ४५ ॥दौ यें जगयेमूमयें मयािच तम।्मीनकेतहुरानीरािजतपदाजुम ् ॥ ४६ ॥ोीडयं शराचमाननशोभया।ूीणयं वचोमाा ूपान ् परमेरम॥् ४७ ॥कोिटकप दप सौभगां गढूसौभगाम।्िसजुासमुनःिसशुरिाकेशरोिचषम ् ॥ ४८ ॥आिमकमालिवनमालािवभषूणाम ् ।अषणां महाािलजषूणां षणाम॥् ४९ ॥दैशोिणतपाकालकौमोिदकीुर- ।डचबसरोजककुॆचतभु ुजाम ् ॥ ५० ॥िसिकरगवलेखाधीशमिुनोत- ।िवितपादाां िताननसरोहाम॥् ५१ ॥कोिटकोिटमनोजजममुधोुत- ।ोातमितमाधयु धयु मचेककुलाम ् ॥ ५२ ॥कोिटतोकाशंमुािकमनीयिकरीिटनीम ् ।सपोललसोलमकराकृितकुडलाम ् ॥ ५३ ॥इिरानिनचाकैरवकौमदुीम ् ।सतां परमहंसानां मनोनयननिनीम॥् ५४ ॥आारामजनारामां कँयामामलौिककीम।्िनरहयेगणुकां साणगणुोदिधम॥् ५५ ॥कुयोिगजनापां पापां महानाम।्सव साधनसुपािरजातफलोपमाम ् ॥ ५६ ॥भतूातीतां परीतां च सिः ौीनारदािदिभः।तीथिरव वपुीथग ां गािमव चारःै॥ ५७ ॥साकारा िनराकारां सगणुां िनग ुणां सताम।्मनोरथपथापिूत दधान ं मिूत मतुाम॥् ५८ ॥मायामयमनौपं किकसौभगम।्वसान ं पीतवसनं यसऽूसमिप तम॥् ५९ ॥

Page 205: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ूथमः सग ः - ौीभाग वावतारोपबमः

पसामिनं िनिकरं िनभिकम।्गाम इवाोदं वनैतयें समािौतम॥् ६० ॥ौीवां सुूतं िवूपादामुलम।्वहं वसा कुकानािमवादुम॥् ६१ ॥वामभागऽेनरुागाौनुीरनीरजया िौया।भिूषतं हमेलतया तमालिमव वितम॥् ६२ ॥सवभतूमनोवासं काणगणुमिरम।्दतदु ती िवुं िववािरिधमरम॥् ६३ ॥एतिरे वशं े हहैयानामभूलः।कात वीयऽज ुनो राजा वशंऽेनल इवािहतः॥ ६४ ॥दाऽयेमथारा स लेभ े िदतं रण।ेदोषां दोषाय िभ ुजवे गोपयः॥ ६५ ॥राजधान िवधाय भावानगुणुां नपृः।मािहत समिहषी महीशो बभुजु े सखुम॥् ६६ ॥रोध नम दाधाराः स कदािचबािभः।सहॐबाॐशेगवीिरव सरोजत॥् ६७ ॥जमाह कौतकुी ािप रावणं लोकरावणम।्दशयामास भाया ः शशशाविमवभेहा॥ ६८ ॥पलुवचनािाजा ममुोच िनगडधैृ तम।्न मष यित वीया ो वीरिवडनम॥् ६९ ॥स च सासो दाऽयेकृपाबलः।अज ुनो नो जं लेभ े कुतामिप सयंित॥ ७० ॥सहॐकर उििो दीगैिभिरवाशगुःै।स रसां नीरसां चबे मैो महिरूभाम॥् ७१ ॥वीरा िवबधुाह गोऽिभदा मधृ।ेवीया ौ मयामास सहॐभजुवीिचके॥ ७२ ॥कात वीय महावीय मह मािहतीिमव।बभुोज भजुसाहॐगाथागािपतिदगजः॥ ७३ ॥सहॐबाना तने िदवो दवेा िनराकृताः।बभुजु े स हिवभा गान ् बभुषून ् भगवान ् भिुव॥ ७४ ॥

Page 206: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ूथमः सग ः - ौीभाग वावतारोपबमः

चािसयू मुा सव तजेिनोऽमराः।अितन ् िकरीटैे नतैदनशुासनम॥् ७५ ॥ॄयमानने मािनना तने मािनताः।केिचृवादयो िवूाजेसा तपसािधकाः॥ ७६ ॥अपीिपडतापाो लोकं सव महिन शम।्िुान ् जिूनवामष मनागेहा हिरः॥ ७७ ॥ाहाकारमये िव े हाहाकारो महानभतू।्न शम लेिभरे लोका िनदाघ इव हिनः॥ ७८ ॥अथायोिनमाजमःु िखा दवेा महष यः।पज ं जजीवेा घम ऽाः ूजा इव॥ ७९ ॥दवेेः सव माकय कात वीय िवचिेतम।्अािभिुिहणो िबा िबनवासजृत॥् ८० ॥अथाजगाम साकेतं ौीिनकेतिनकेतनम।्रामािभरामममलं सरुःै शतधिृतम ुदा॥ ८१ ॥तऽ िसहंासनासीन ं दवेदवें जगितम।्सीतया जुवामां ौीवां कृपाकरम॥् ८२ ॥नीलोलदलँयामं रामं राजीवलोचनम।्िभजुं कोिटकप दप मिमतूभम॥् ८३ ॥मनोजमधपुोातिनकालकमिडतम ् ।ॅिूवलासजगग शरिाकािधपाननम॥् ८४ ॥िकरीटकुडलोपतें शरिदसमितम।्िवभिूतनायकं िदं राघवं रघनुायकम॥् ८५ ॥वामककरे चापं दधान ं शामाशगुम।्द े दं सदा लं योिगनां ॄवािदनाम॥् ८६ ॥ददश तं तमालाभं ॄा ॄ सनातनम।्अािभिराः ूकृितः परारम॥् ८७ ॥वीमाणो हनमुता सेमानािपवम।्न ततपा रागणे जुं मारकतं यथा॥ ८८ ॥ववे वरदं ॄा सव कारणकारणम।्लालयन ् पादपाथोजं चतमु ुकुटकोिटिभः॥ ८९ ॥

Page 207: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ूथमः सग ः - ौीभाग वावतारोपबमः

वदेगभ ः ूतुाव वदेातां कां िगरम।्ककोशिविनलनां ूषू े ॅमरीिमव॥ ९० ॥वे वावृानां पािरजातपदाजुम।्सीतामानससाराितववुलाहकम ् ॥ ९१ ॥वुे तिुहनपं ां रोवािरहां िवभमु।्ये भव दवेेो महिष ो महामत॥े ९२ ॥नमो भतूिनवासाय दासपाशिदे नमः।नमे ॄणे भू े रामायािकमण॥े ९३ ॥ौीसीताननराकेशचकोराय नमो नमः।नमो लोचनचौराय िकशोराय नमो नमः॥ ९४ ॥नमो वदेावेाय िविशातैवन।ेनमोऽिभिनिमोपादानकारणिपणे ॥ ९५ ॥जानािस सविविाम कात वीय िवचिेतम।्तधाय कृपािसो कनाशंो िनयुताम॥् ९६ ॥मा भैिेत समाा मघेगीरया िगरा।जगाद भगवांषेां शचुः ूशमयिव॥ ९७ ॥ूषेयािचरााशंं िजोसं ं नामकम।्जमदरेपे कात वीया िनीरदम॥् ९८ ॥दा बासहॐकाननमथो चुठारािनाहा तं िजभमािननमसौ ं नपृ ं चाज ुनम।्िनःां बशो िवधाय धरण दा पनुः कँयप ेरामः शािमपुैित ममले रामऽेप िया मिय॥ ९९ ॥

इित िनगिदतवं राममान दवेाः ूितययरुिततुा ॄणा ॄधाः।हिररिप जमदे रणेकुागभ मागानस इव िवराजमाापवूा म॥् १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसतां िौय ै ािवरामभिाचाय ू णीत े ूथमो िह सग ः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाका उपबमाः ूथमः सग ः।

Page 208: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ितीयः सग ः

अथातुं समहयेगणुं गणुानामदुिधं शभुानाम।्दधार गभ जमदिपी ूाचीव पणू िवमलं िवध ुं सा॥ १ ॥सा रणेकुा केशमतािरणे ुं ूपकामाप णकामधनेमु।्बभौ वही जठरऽेजनं तं शमीव िवूिडरयविम॥् २ ॥सािवता भावभवने भऽा गवुकृता गभ जगौरवणे।रजे े वन े ॄाणधमपी ूषूसवे खगाणााम॥् ३ ॥तजेिनी वैवतजेसाा वच िनी ॄाणगहेलीः।कौटीरदीपान ् िवभया िननाय दोषािप सं िदनदीपकानाम॥् ४ ॥सा सिदानमनकीित ग भ वही िजराजपी।नो बािधता दोहदबाधयाा साी समासािदतसाधसुा॥ ५ ॥प ुसंः परुाण महोमयी सा माखुाोहमा मनोा।लावयल वपषुः पपुोष ूातनी ूािदिगवार॥ ६ ॥ूवालताॆाधरपवा सा सससिूतः कचमभुृा।िददवे दवेीव धतृाॆगभा नता वसे सहकारशाखा॥ ७ ॥सा तजेसा गभ गताभ क ती तिना च तनोरिना।भजेऽेहणादीपिवलासवीचले िनदाघीयसरुापगायाः॥ ८ ॥भदूवेसबलाहकेन गभण तामतिडयने।िवोितता ौिरव तु े सा वष त ुला मिहता िहताशा॥ ९ ॥सा स ुू सा िवरजा िवशषेसासा पोिषतगभ काभा ।वो े शरालमरालमाया मायाधव िौयमिजायाः॥ १० ॥ॄिडुतराजवशंकानलूमहोिहमाा ।गभ िौया सा शशुभुऽेतुौीहमसवे वधरूवा॥ ११ ॥नीलकेशरैतिसूसनू ं तनूचा सष पपुशोभाम।्अभ िषा विेपतशऽगुाऽा िजगाय गयेा िशिशरत ुलीम॥् १२ ॥सा रणेकुा केशवकेशवपादारणेगुृ हमधेधनेःु।ॄिष वय बभार भासं ूातिदवो दीिदवाकरायाः॥ १३ ॥थाहरा महीसरुाणां गवां सगुभ महाभ क।मातु थाय ै न बभवू भारो हारो यथा पौ उदारकीतः॥ १४ ॥

Page 209: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ितीयः सग ः - दीा

सा सूवासा िवशदािखलाशा पाशापहा वासवविध तानाम।्मिता पादिवलासला िवूाौमं सडृयाभवू॥ १५ ॥नॆीकृता गभ जगौरवणे मधोम नोवे रसालशाखा।सायया मिडतमायया सा मोदं िवतने े िवबधुाितथीनाम॥् १६ ॥िचिहान ् दधती पयोिभः िचिसालं रिसतालवालम।्सा कुव ती गभ वतीोतानां पुयािशषा पुयचयं िचकाय॥ १७ ॥पाथयेमुानिप वासतयेी गहेागतान ् सादरमाितथयेी।सा ापतयेी पितचिेता पपुोष पुािनव ममुाता॥ १८ ॥तणृाय मा िकल गभ पीडां बीडानमलुकरा सा।ूेा िसषवे े िशशोः िशवाय ोतािन वदे े िविहतािन साी॥ १९ ॥पदे पदे पदलामलाी ूपिूजता दवेवधवूथःै।गभ वही हिरमादरणे ौावती ऽ िननाय मासान॥् २० ॥तां भावियऽ भवभिूतभूः प ुसंः िबयां प ुसंवनािभधानाम।्िवधाय िवूोऽिदिततुशीलां सयंोजयामास भवने भाया म॥् २१ ॥अथोपसेः शकुनािन सौां भौमािन िदािन च दिैहकािन।अथा पयीव िनजाथ वां साितो गभ गत िवोः॥ २२ ॥माकमारसमुमो लोलतो दोिलतदवेदाः।भागीरथीिनझ रिबवाही सेां िसषवे े िशिशरः समीरः॥ २३ ॥ऊधोभराबागितग वीशा गिृगृ हीतामरवासदहेा।व ती सखुमवे ता वं पयोऽपाययतािलही॥ २४ ॥वामोवामागमोघभाया पुोर ससंिूचतमलािलः।ूदिणां दिणतचार ूदिणामे चमोमाला॥ २५ ॥काकोऽनवुाको नन ु दिणने ताॆाधरां तां दशऽेिधशम।्पुोर वामोऽिप भजुो भिवोद दश ँयं नकुलं कुलीना॥ २६ ॥में जगौ मेकरी च ताः मेावहं भ कमावहाः।ँयामा िपकी ँयामसरोहाा वामािपा च कलं चकूुज॥ २७ ॥तां ितमरिँमन तताप ितमं सभ भारािभनतायिम।्नवोिषननािलनयेा मोदने तोदलतां तानीत॥् २८ ॥सधुामयखूो िनिश नीरजा सधुामयखूःै सखुयाकार।िनशीिथनीपपलाशशोभां िनशीिथनीशो िदशशऽेाः॥ २९ ॥

Page 210: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ितीयः सग ः - दीा

तां मलो मािलकीमकाषवुं जगलमल।ूवालरागणे पदं जगाम भौमोऽिप तौमसरुाभ क॥ ३० ॥सौोऽिप ताणसोमतजेः तजेसा समयाभवू।समशााथ बधुमभ सम धं बबुधु े बधुः म॥् ३१ ॥जगरुोग भ गत िजोग ुग िरा गरयाभवू।गीवा णसापकृपाकृपाण वाण िशशोगितरािववशे॥ ३२ ॥तदभ कं भाग ववशंदीपं स भाग वः ििगरा सम।अखडशबुममऽु बाले िनधाय शबुः शशुभु े शभुयंःु॥ ३३ ॥शनैरः ं शनकैिःरमायुधादभ कभषूण।नीलतां नीलसरोजकािः केशाननषैीत ् िकल केशव॥ ३४ ॥रािजििजराजरां सहॐबातषुारबाम।्सवंध यामास समानशीलं समुसिवनाशलीलम॥् ३५ ॥केतु तं ॄाणवशंकेतमुभ समािधितधमसतेमु।्जगिनानिनरोधहतेमुपपूजुिनजभावः ॥ ३६ ॥अथोपते जमदिभाया सुमाला सफुला रसाला।महानभुावोव एव ननू ं ूाभ ववे शभुािन भू॥ै ३७ ॥तां काले िजपण शाले सोमोऽथ राजा रजताििगौरः।समहयादरसामगानःै पीयषूकुःै िसतपुपगूःै॥ ३८ ॥तामयो योिगरापसिूतं ऽयोऽऽयः ानजुतामपुतेम।्शबानजुं चािधधरं ूतीताः सत ुकामाः पिरतः ूसेः॥ ३९ ॥सष यः शभगृूवानां भवाय ला ूजिनमाणम।्िवाय िवुं कुशवािरिभां गागै दः ौिुतमिसन॥् ४० ॥े गान ् नन ु रणेकुां तां वहन ् पृे हिरयोगिने।पवातिैजतमघेमालाालोिलतालं गगनं जगाम॥ ४१ ॥वोलसौभुलला ला शये भाग वगहेलीः।मिणूदीपाविलभभासा नीरािजता नीरजया िनशीथ॥े ४२ ॥इं शभुःै सिूचतगभ ससंेमाना शकुनरैघःै।िननाय मासान ् नन ु स साी वदेािववे च स भमूीः॥ ४३ ॥अथामऽेौ ूकृतीरतीता कलामीवामलशीतरँमःे।गभ परॄ िशशुं वही परवे रजे े ूकृितः सबोधा॥ ४४ ॥

१०

Page 211: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ितीयः सग ः - दीा

सीममुतेमुथोपिनःु सीमिन साननुयां ौिुतान।्वािदऽगीतःै ौिुतिभः समतेाः सः सख पाव णचमुः॥ ४५ ॥उीतसीमिशखा िशखवे ूानदीप मखुाभासा।जहार जाया जमदििचं विुतापािवसिग तने॥ ४६ ॥ती सानमना महषः िूयानवा नवधवे भिः।नवािप मासान ्सषुवुऽेथ दारं िशश ुं दशायां दशमे दशाम॥् ४७ ॥सा माधवं माधवशुपे मायाधवं सनयाभवू।या ािपताितिथतृीया लोके जयी हिरभाग व॥ ४८ ॥माािके चािभिजते मुत माभाािनव तजेसाः।जऽै े िजाोहिचऽभाननु मृशानःु करजुजानःु॥ ४९ ॥यं चतथु िवगलतथु तुयाभतृः कलानाम।्स भिूतभतूो भवभिूतपतूोऽतुः सतुो रणेकुया ूसतूः॥ ५० ॥दवेाः ूसेन नतृु देो जगु गवगणा िवनेः।सुभीः पाणवशभरेीः सरुेमुा ववषृःु ूसनूःै॥ ५१ ॥पठुेः ौतुीरघनापाठाः िवूाः समुानषृयः ूजपेःु।भा भजेःु पदपम साानामं मनुयः ूणमेःु॥ ५२ ॥वदेाः समाः धतृविवषेा जगिुव भूो िवदं िवनीताः।ऽसेुमे िवूिवरोिधभपूाः पदीया िवकला िवलेपःु॥ ५३ ॥बभवू भयूो जमदिगहेे महामहो जातकजाितकम ।संारलीला न पराशु ै शाूविृज निशणाथा ॥ ५४ ॥िचदे धाऽी िशशनुािभनालां यां यभू गवान ् बभवू।संा मरैिधसिूतगहंे सोऽनयंां भगवसिूतम॥् ५५ ॥अथो षडैय िनिधं िनधान ं ससुणुानां िषतां कृताम।्षीिवधानने सम नाय जगःु कलं मलगीतकािन॥ ५६ ॥तं ादशािदसमं सनू ुं ूाऽेहिन ादश आष मःै।ूा तातो हतसतूकािधन न िनवा णकरः करीव॥ ५७ ॥ददौ तदान ौिुतसारदानी िजो िजेो मधिुलरेः।हीव दान ं नन ु भिूरदान ं धनशेसीित तकीित गानम॥् ५८ ॥ततो महमैा िहतभिूरभागं किरमाणायधुयुयागम।्वपिुव भाोीिडतिवरुागं सतुं समासा स सानरुागम॥् ५९ ॥

११

Page 212: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ितीयः सग ः - दीा

आय िवूान ्ौिुतपाठचुनू ्तिवाचं िकल वाचिया।गंु भगृ ुं वशंकरं िनवे स पमी पािमकं ध॥ ६० ॥भगृ ुं सकुीा िपतरौ गणुौघिैव ू ान ् वीय रमियतऽेसौ।पुो िवचायित िपता तदीयं वण यं ूाह स रामनाम॥ ६१ ॥रा मामधेियता सतुोऽसौ रायं मामिप भसूरुेः।अतोऽिप रामं जगमते े वािरोऽथ िह भवषृीणाम॥् ६२ ॥सामानोऽनपुलं िपतृां गहुः िशवाािमव तीतजेाः।िदन े िदनऽेवध त शुपे स भाग वाोिधशशी शशीव॥ ६३ ॥ततो बिहिन मणिबयाथ िननाय तं शिुनकेतमा।सखीजनोीतपिवऽकीित ः बािऽनऽेाकमासमभ म॥् ६४ ॥ूाणीनमने िशवं च माता भिजता तदकयुमम।्तं बालको बालकचचडूं वािरधारािभरलं िसषचे॥ ६५ ॥उा शव दशिभभ ुजैं बालं सिूतरसारसालम।्जटाटवीखलेदभगातरसूणयीचकार ॥ ६६ ॥कपू रगौरणे मनोहरणे कासेन सभुनशेः।िवभू तं भिूषतभिूमदवें दवेोऽथ िदो िदिवजिैददवे॥ ६७ ॥जगाद जीमतूिगरा िगिरऽो िदन ् िशश ुं ॄाणधमप।ैस रणेकुापादपयोजरणे ुं भा िचकीषणेभषूाम॥् ६८ ॥जयसौ ॄाणवृशबलाहको विैदकवाहक।िवपिरामो िजवशंरामो रामोऽिभरामो भगृरुाम ईः॥ ६९ ॥धावमू भाग ववशंदीपौ जायापती ममुती अतीतौ।कुवासनां शीलगणुाशनां यौ भमूानमानीय भवुं िवभातः॥ ७० ॥धा ली भतूलभागभतूा सभुारती भारतभिूमरषेा।यऽवै साागवान ् मकुुः पनुः पनुावतरदुारः॥ ७१ ॥ं िवधाऽािप तलुां न याित जगममं िकल भारत।तारतानूममु नाम नमेारणेािप जगधािय॥ ७२ ॥िदा ते सनूरुभूयरूनवीय भगवान ् मरुािरः।यायया जीवजग दायोषवे ना पिरन तऽेदः॥ ७३ ॥एषयं नािशतभसूरुीमुाजवशंो भगृवुशंहंसः।वीरोती ािपतिदकीित िदालकानां भिवता ूशः॥ ७४ ॥

१२

Page 213: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ितीयः सग ः - दीा

सहॐबातबादडूचडदावानलममुघेः ।िजेसारसमहूिचाकष ूवष समुदुोऽभ को वाम॥् ७५ ॥िनश तामािशषिममौलेदवःै कृताहणमपुे।पुं पतुाणकरं सखुाेौ दती तीरिमतािववाम॥् ७६ ॥तत रामो रमयाभवू िधिेत ैँ शशैवचिेतै।वपःुूकषण महोमिहा मगृान ् भगृनू ् ां जनन जिनऽम॥् ७७ ॥ततोऽसाशनमािविधुं छयामास िपता महाःै।आनकोऽिप स कमलेू मनोऽप यािनतवविृः॥ ७८ ॥लोलालको बालकबालकोऽसौ बीडन ् वन े केसिरशावयथूःै।िनिषमानोऽिप िचरं जना ायािदिभः समथो ध॥ ७९ ॥परधबीडनकेन रमे े बालो िवहायापिरदान ् ान।्अतो िजेः परशूपवू रामिेत नाा सतुमाजहुाव॥ ८० ॥स जानपुिः ूचलन ्पिृथां माखुाोहकुलािलः।सधुािसचारसावाचा रामोऽिभरामोऽथ बभवू िपऽोः॥ ८१ ॥बीडन ् िचीिडतबालिसहंो िविवभाोीिडतबालभानःु।पीिडमाणािखलभिूमभारः पीडाकरो भिूमजां बभवू॥ ८२ ॥तजेःुिलोऽयभावसिप ः संािपतः ूाणविेदकायाम।्राजिजोधसूरधूॆ दहेो धमूजोऽभू िपतुतथु ः॥ ८३ ॥िरन ् गिव ूाशंपुलाशपां धावन ् धरायां धिृतधामधयू ः।परधबीडनकोचतेाः पां पाट पयाभवू॥ ८४ ॥स वृचलूलकाकपो वीया ििवुिवपकः।धमसरंणललोऽलो िषां िलसिधः॥ ८५ ॥तणवधे ं िवदध े िवधाता समिुरलभिसूम।्लोकोराणां चिरतािन ननू ं लोकोरायवे भवि भमूौ॥ ८६ ॥तमरं राममथाराः समागताः िशियत ुं सिशाः।अनहेसाने समग नागरो िनज रनागर ताम॥् ८७ ॥इं ककुुरसिंयािभः स सृंतो विैदकसृंतीः।दशाध वष वयसा िननाय बालो दशाधषसुपिनः॥ ८८ ॥अथोपिने नयनािभरामं रामं रमाकाकलाललामम।्िपऽािप ताशषेिवपिरामं ॄिुहः सयंित दधकुामम॥् ८९ ॥

१३

Page 214: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ितीयः सग ः - दीा

तारभ ोतबकम ॄाण इापिरपतूदहेाः।वदेा यथा मिूत धरा धतृहेाः ूदीवैानररगहेाः॥ ९० ॥आचिकराच न ु वबतुडं शुडासमुािटतविैरमुडम।्तमकेदं यशसा लसं हरेमागतं हसम॥् ९१ ॥अपपूजुिूरतमिरा ूदीपकोािसमखुं सकुुम।्अनरं मलविेदकायां संापयामास मिुनताशम॥् ९२ ॥चतमु ुखऽ चतिुभ रा ैॄ ुविुतं ािप तमिूत ना तम।्योपवीतने च यमलंू िजला समलकार॥ ९३ ॥ततः समािवृतसौमिूत ः पिूत ः सतां ममुनोरथानाम।्गायिऽदीां ूिददशे तै िशवः िशवाया भगृूहाय॥ ९४ ॥स मातमृान ् व ै िपतमृान ् महानाचाय वान ् वितपादपः।िबॅिभां ॄमय िवरजे े सरौरवीको जनरौरवः॥ ९५ ॥स ॄचय ोतलदीो गुपदशेािज तिशिशः।िभां िजघृजु नन जगाम यथापणूा भगवानपुेः॥ ९६ ॥पिरधाय स रौरव चं धतृमौीमयमखेलो बटुः।जननीनयनाौभुैवान ् समुनाः शमुपुिेयवान ् गुम॥् ९७ ॥

राजलाशतदाणदादडो वीया ितरकेपिवकितबादडः।ौीचचडूचरणािप तदहेदडो रामो यतीव िवबभौ िवलसिदडः॥ ९८ ॥

दवेनै नपुविष िभरलं सिूजतः पुयवान ्सानं मिुननागिकरनरैोूमानो मही।आपृ िजदती िपतरौ कैलाशधामाययौगायं ोतमाितः स भगवान ्वीरोती भाग वः॥ ९९ ॥

जगलो धम रकैदीः स वीरोती छािशाूतीः।बभौ भाग वो दहेधारीव धम महोविम णो विण नो वच साः॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ितीयः किवरामभिाचाय ू णीत े भवतािय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे दीाो ितीयः सग ः।

१४

Page 215: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ततृीयः सग ः

ततिकीष ुन न ु लोकसहं िनरािचकीष ुः कुभजुामसहम।्समिुधीष ुिजधम िवमहं जगाम रामो िगिरमैरं गहृम॥् १ ॥समानसं मानसरोगहािरणं सदा लसलैसतुािवहािरणम।्सिेवनां जजरापहािरणं कूटकूटातपतापवािरणम॥् २ ॥मनुीयोगीसरुेसिेवतं तपिवच िमनिभािवतम।्ूफुपाथोजपरागपािवतं सकुोिकलामलुरावरािवतम॥् ३ ॥िपनािकचडूेमयखूमािलकासधुासमाकृचकोरकूिजतम ् ।अनकेिसेरनागिकरामरेगवपरुिपिूजतम ् ॥ ४ ॥तपःूभावामलमिूत भसूरुािहोऽधमूाविलधूॆ पवम ् ।मनुीबालोिरतौिुतरूमुपीरवं रसावहम॥् ५ ॥िचवालोकिवशोकमानसारःसमारनरऽनत नम ् ।िचहादवेपदाजुासवूमरोलकदकीत नम ् ॥ ६ ॥िचवानीभवभािवतोतूवरैोचनिचऽताडवम ् ।िचहॐाज ुनबासलरःपयःपिूजतपाव तीिशवम ् ॥ ७ ॥िचडृानीमगृराजचिुतितभेवाननमुमोदकम ् ।िचुमारासनबहचिकाचकोरसिूषतभावभोिगकम ् ॥ ८ ॥मरालपारावतबिहववुामथाकारडवकीरसािरकाः ।िशवलेया यऽ खगाः सदािशवं समीडत े शातन ुं सनातनम॥् ९ ॥तमालतालीदलिनशालकैरशोककादरसालिबकैः ।िुमलैसुफलामपवःै कृतातपऽं िवबधुोमिैरव॥ १० ॥समसौभायकरं रासदं कुयोिगनां शजुषुां ूसाददम।्िनरी कैलासिगिरं िगराितगं मनोऽिप राम गतं िररंिसतम॥् ११ ॥अथ ूतीतः ूयतः पिविऽतःै पिवऽपािणभृ गवुशंवध नः।गणिेरता िजराजशखेरं ददश कैलासिगरौ िगरीरम॥् १२ ॥िहमालये लोीिमवापुकं यथािधधारं शिशनं सपुाथसः।मणृालशवैालमरालमिडतं यथािसतं पजमामरे सरे॥ १३ ॥िऽलोचनं साधकशोकमोचनं जटाधरं जुसतुाधरं हरम।्उमावरं दवरं वरावरं वटेरं भिूतकरं महेरम॥् १४ ॥

Page 216: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ततृीयः सग ः - गुपसिः

सखुं समासीनमकुठवच सं शरीिरणं शारसं रसारसम।्भयरं चाभयरं सतां शभुरं शरमािदशरम॥् १५ ॥तषुारकपू रसगुौरिवमहं मह तारािदितपुिनमहम।्समुसलैसतुापिरमहं समकाणगणुकैसहम॥् १६ ॥दधानमासनमाशासनं ूपकीनाशिवलासनाशनम।्गजेकृाविसतं िवषाशनं वषृासनं भभवािवासनम॥् १७ ॥िवभिूतभासा पिरभासरंु सरंु सरुेवं िशशचुमेरम।्मनोजमारं घनसारसुरं फणीहारं भविसमुरम॥् १८ ॥िऽिभनऽेःै शिशसयू पावकैः शचुं तमोममघाटव नणृाम।्हरं हरं हिरहारहिष णम ् कृपासधुाविष णमािधधिष णम॥् १९ ॥जटाकलाप े िसतमािलकािमव रापगां सलयमादरात।्सधुामयखूं िनिटले िनशाकरं कृपाूतीकं दधतं दयापरम॥् २० ॥िऽलोकशोकयहतेसुिुतुरभारितसिुजाविलम ् ।कलपोलाणपवाधरािहकुडलालतपवकम ् ॥ २१ ॥करे िऽशलंू भवशलूमोचनं भजुराजं वलयाय वासिुकम।्िवधाय िवाधरनागसुरीूगीतदारं दरकुसुरम॥् २२ ॥लसिरमनमदन ं मणृालमृा िगिरराजकया।सवुण वा विलतं सरुिुमं ितरिरममोघदशनम॥् २३ ॥गले गरं गव हरं हिरिषां िपनाकपािणं ूणताित नाशनम।्भावयिाजतशलैमीरं सनीलकठं भगृनुनदा॥ २४ ॥कुमारसवंािहतपादपजं सदहरेकृतूदिणम।्स दिणामिूत ममिूत मयं लोकयुशा तषृापहम॥् २५ ॥ललाममाधयु सधुािभरामकं ललाममाधयु सधुािभरामकम।्ललाममाधयु सधुािभरामकं ललाममाधयु सधुािभरामकम॥् २६ ॥कपालमालािवकरालिवमहं भजुहारं भजुगोपवीितनम।्िविचऽवशें िविधिववुितं गहृीतढं भवभोिगभरैवम॥् २७ ॥अघोरमासरुघोरदशन ं सदा सकामं िप कामकशनम।्अतीतभतूं नन ु भतूभधूरं नाथमतेमनाथभीहरम॥् २८ ॥अचतेनं चािप िनसृचतेनमकेतनं चािप वषृशेकेतनम।्असौंयं चािप सममसौंयमसशंयं चािप समसशंयम॥् २९ ॥

१६

Page 217: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ततृीयः सग ः - गुपसिः

पवग ं पवग दं िशवं सभोिगनं चािप िवभोगविज तम।्कलिऽणं चािप कलिऽमदन ं परुितं चािप परुाद न ं हरम॥् ३० ॥िनरी यनं गणुायनं सरुायणं योगयजुां परायणम।्िशवं िशवािलितवामिवमहं िनरामहं मोदमवाप भाग वः॥ ३१ ॥जहौ बटुवा टपिरौमं ॅमं िशवं समासा गंु िगरीरम।्वनाितः कलभषृाकुलः सखुीव सा सधुासरोवरम॥् ३२ ॥ूण तं योिगरापदशन ं सदुश न ं ूीिणतसदुशनम।्अथोपसः स सिमरो हरं गुग रीयान ् िह हररेिप तृः॥ ३३ ॥स नीलकठमपवू दश न ं िजाजं ॄाणशऽकुशनम।्सभाजयामास वटंु वटेरो िवनॆता िह ूकृितम हानाम॥् ३४ ॥िवनीतवशें िवमलं िवध ुू भं ूलबां ढपीनवसम।्मगृेसं वषृभेकरं शरीरवं ूथमं यथाौमम॥् ३५ ॥लसलाटे भिसतं भवािच तं ूिबॅतं तं नन ु सिंशतोतम।्महानभुावं वरवण विण न ं ूदीवैानरदहेमतुम॥् ३६ ॥नवीनराजीवसमानलोचन े कदािवे यवुतीकटातः।कपोलोणसमाणीूभामखडवीरोतसिंशनीिमव ॥ ३७ ॥णूभाकोिटशतटाजटाः समुहं ौिुतचाकुडलम।्रतं ौतुौ शाकृतौ ससुतृं वरीयसा ॄमयने वच सा॥ ३८ ॥मखुने िबाधरपविषा िवमोदयं िह िवध ुं नवोदयम।्िजावलीतेचा कुमुतः करान ् किरिमवािकानहो॥ ३९ ॥वसानमानचं कटौ दधानमाषाढपलाशदडकम।्धतृोपवीतं करे कमडं वहमममितं सवुिण नम॥् ४० ॥तममीकृतवान ् कृताकृृतूणामं सकृुताथ मािननम।्िशमीशो भगृवुशंवध न ं गंु िह िवािथ गणुोऽनकुष ित॥ ४१ ॥िनवे नीरिविवरं हरो हरौिलनवोडुपाशंिुभः।शचुं शचुःे सौचःे समॄवीिरा िगिरऽो वटवे शभुािशषः॥ ४२ ॥वटो िववध िविशवच सा समिेधतायमु खहवािडव।समुयन ् भाग वमयं यं शशीव िसुं ूिथतः पयोमयम॥् ४३ ॥लभ दीघा यरुपवू पौषं भज भं भवभिूमभषूणम।्घट घोरो िजविैरवृहा रम रामे नन ु रामराम हे॥ ४४ ॥

१७

Page 218: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ततृीयः सग ः - गुपसिः

भवाय भयूाः ौिुतपारनां िजनां सयंमशाशमणाम।्सकुम णामतधमवम णां वनतीनां िजरािडवामलः॥ ४५ ॥िनध िनां िनगमे िनरयां िवध वे े िवशदं िविवितम।्मनः समाध समे िनजािंशिन ूध पािडपररामहो॥ ४६ ॥अविैम भभूारसमािजहीष यावतीण मशंं िऽिशरोिषो हरःे।भगृोः कुले ॄसमाजसले भवमणेामदुतीव भोः॥ ४७ ॥यं िह सव िशखामिणभ वांथािप मां िशिधयोपसप ित।ननदूिधवा िरिनिषभोिगराडहो मदुा पजूयतीह पलम॥् ४८ ॥परं ूसीदािम िनरी तऽेनघ िऽलोकगयें िह गुपसप णम।्समशााथ िनधिेव धिेव धिेव नॆतां शातसाधभुषूणम॥् ४९ ॥ममहे भमून ् यपिैष िशतां तदि ते मानविशणं हरे।ूिदकुामो गुगौरवं िह मे िबभिष िवािथ िवडनं िवभो॥ ५० ॥अधी मो मदमुमानसः षडवदेान ् सरहकं धनःु।समिवास ु कृतौमोऽिचरामिेधतास े िजशनीरदः॥ ५१ ॥भवाय भू ै महस े महािष े कृतूय पमुथ िमतः।ौमं कठोरं नन ु सलं िवः सतां ससुवशा िह िसयः॥ ५२ ॥तमिूचवानवेमदुारदशन ं जगुभू सरुशऽकुष णम।्िनयोजयामास िनजानशुासन े िऽलोचनो भृभवाित मोचनः॥ ५३ ॥सरौरवं रािवतघौररौरवं सगौरवं गाऽिगरीगौरवम।्उपे रामं िनजशासनानगुं गवा गवीशो ममुदुऽेनलुालयन॥् ५४ ॥वटोः समानपुयोिगनो गणुान ् शरीिरणवलोकये यथा।मदुा ददामीव पयोिनिधः िौयं समिवा भवते मधिुष॥े ५५ ॥ततु रामं रमयन ् रमशेको िगरां गिरा गुगौरवणे च।िशवमापियत ुं ूचबमे बमणे कािनिमवाजुो हरःे॥ ५६ ॥स पिभः पितपिभम ुखमै ुखूसतूाभवुो भवुं रम।्िवबोधयन ् नो बबुधु े भवः वं बधुो बभुुा िह वटोः ौमापहा॥ ५७ ॥यदा यदा ाििमयाय भाग वो गवशेगाीय गवीग वषेयन।्तदा तदापीडनवेिनग लधुािुभँशीतलयन ् बभौ भवः॥ ५८ ॥यथा शरमरीिचमाधरुीसधुां िपबंृित नो चकोरकः।तथा न रामः िशशचुशखेरौतुं जषुाणोऽिप ततप किहिचत॥् ५९ ॥

१८

Page 219: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ततृीयः सग ः - गुपसिः

सकृमाकय िशविेरताः ौतुीः समगितभाधनी वटुः।अधीतपवू नन ु तने वायं गरुौ िनवासिह मिशणम॥् ६० ॥ूभात उाय सदा सदातनं कृतािकः कारणमाणवो मुः।िशवं िसषवे े िशिशराशंशुखेरं वटुिह सवेकैधनोऽिधगयत॥े ६१ ॥िचमािधममुामनोहरं हरं हिरहा िरगणुने हष यन।्स पय चारीमरासवभै ुजभषूं नन ु दशंवारणःै॥ ६२ ॥िचरमरीिचरोिचषो जटा जगजरापहािरणीः।स मडयनमिकािदिभब भवू भतूेरभिूतभषूणः॥ ६३ ॥िचवं भावमयने वािरणा गुवने पयाभवू सः।िचदजुयुमभसूिुलया िल इव रोचत॥ ६४ ॥िचवानीपितपादपजं स पीडयन ् पीिडतकुथोऽभवत।्मनोभवाररेिप िनलं मनो जहार शौुषूणशबजालतः॥ ६५ ॥तरुीययामे यिमनां वरो वटुः सदा िनशायाः स िनशशेशखेरात।्ौतुं ौतुं िचयते िचयं ूभातबोधो िह वटोिव भतूय॥े ६६ ॥उषथाु स मानसािस रन ् परॄ जपन ् यगुायनम।्सवुण िकसहॐपजॐजा जगिेशकमपपूजुत॥् ६७ ॥पनुः शभुःै ौीफलपकोिटिभम नोवणिदलमै नोहरःै।समातदैववनायतः स मवोषयित शरम॥् ६८ ॥हरो हिरिककामनीयकैरमु काय े नन ु िबकेरः।शशीव सौूितपकोिटिभः समावतृः शारदशवरीभवः॥ ६९ ॥पनु मारसमुःै सगुििभः भमारममडयन ् मदुा।िनरकाम सपय या िह िकं समहणं छािवभषूणं गरुोः॥ ७० ॥िनवे नवैेममोघिवबमे बमणे कािदसमातं यम।्चकार नीराजनममुावरं परुवै नीरािजतमभ केना॥ ७१ ॥दधौ तदोजपदावनजेनीरपः पिवऽीकृतिवमडलाः।भवो यथा पवू भवे िऽिवबमे दधार मूा तदपः सिरयीः॥ ७२ ॥ूपू तं षोडशिभः ूकारकैः स नयामास िगरीशननम।्पपात सााममु पादयोः ूणाम एवशैकृपािसाधनम॥् ७३ ॥कृतािलं पिूजतपादपजं िशवः िूयं छामकुठमधेसम।्मदुा समाय करःै परामशृन ् जहार दवेो दशम दशां वटोः॥ ७४ ॥

१९

Page 220: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ततृीयः सग ः - गुपसिः

पनुमािपतवाहेरः षडवदें सरहमवत।्समं धनवुदममोघिवबमो ये िह िवा िवशदा िवराजत॥े ७५ ॥इित िऽलोकैकगुिजष य े ूदाय िवा िगणुा नवामलाः।शृन ् कराोजमदोमखुाजु े बभाष ईारिमशखेरः॥ ७६ ॥असवेथा भाग व मां िदवािनशं कुबिुराानिमवातोतः।सममशााण वपारमसा ूजिमवािरतोषपोतवान॥् ७७ ॥िवधाय शाषे ु महापिरौमं िविनिम िवमोहविज तः।ूसा िवां वशीचकथ भोः मातरं सनूिुरवातरः॥ ७८ ॥िववकेिवौिवनॆसवेया िवरिभनून मामनयः।परं ूसीदािम महािन िय ूगपािडपररापरे॥ ७९ ॥गरुौ ूस े परमः ूसीदित गरुौ िवषणे वषृणो िवषीदित।गरुौ च तु े नन ु लोकसदो गरुौ िह े िवपदः पदे पदे॥ ८० ॥तद सुमना िवसज य े भवमीं भगृवुशंवध नम।्सखुाय भयूासिुरमा िवभतूयः िशवोऽु पाव ससर॥ ८१ ॥अयातयामाः ौतुयो भव ु त े धीतमु फलाय िनशः।यथोव रायां भिुव सुशालयः सपुाऽदं ििवणं यथायम॥् ८२ ॥भज वीरोतमवे निैकं लभ दीघा यरुमोघिवबमः।मनागिप य नो बिहम नः िशशयु ुवािमव सौरतः॥ ८३ ॥मूरतेा भव ससर सदवै मातािपतरौ ूमोदय।िजोडुमालािच तपादपजिराय शोभ शशीव शारदः॥ ८४ ॥ददािम त े शाऽवसैशातनं िजािरभपूालमहािवाडवम।्कुठारममुमदुमिवबमं यथाशिन ं शलैिजते जनाद नः॥ ८५ ॥इदं धनवुवममुमं सुव हं िविुवतजेसाम।्गहृाण वदेािमवादशकं ूतीतामागमनं िनजािंशनः॥ ८६ ॥सहॐबातसिहकेयकािमोचयाश ु िजरािजावलीः।यशधुाूीिणतिमऽकैरवः सगौरवं रावय घोररौरवम॥् ८७ ॥अहतािमवाबोिधना जडीकृतं ूािल चबपािणना।िपनाकमाे ूिहतं परुवै म े समच मान ं िमिथलास ु मिैथलःै॥ ८८ ॥तददन ं भिूमसतुायवंरे शुभतूं जनकेन धात।ेतदवे रामः सहजं िवभित मुांमोमिमवािवबमः॥ ८९ ॥

२०

Page 221: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ततृीयः सग ः - गुपसिः

ततो भवांऽ समागिमित िऽलोकभऽा रघनुनने व।ैिनसग नीलोलदामकािना यदा ततँशािमपुैित णात॥् ९० ॥सम चापं रघवुशंकेतवे पराजये न भवेलनम।्िवशालकीलाललसयोिनधःे सममृ ै सरसः समप णम॥् ९१ ॥िवदिप ं िवदिवाचरःे समोऽिप राम े िवषममेृ षाषा।समं शरासने समािवमहो नभो नभािनव राघवं िवशःे॥ ९२ ॥िवर रामानजुिजमतुो िनजावतारं िवरम राघवे।िगरौ महेऽेथ महेवितः ूभो ूवत महिष विन॥ ९३ ॥िनरदडोऽथ िनसौरतो रतो ोत े ॄाणधमकम िण।खगाजे जामित चामे मनौ भवेषीणां िपतवे समः॥ ९४ ॥

इं िनग गिदतािखलशासारो रोमारोिचततनिुन रोध िः।वीचीिवलासमदुिधिजराजमीुं ूमेूकष मिभिशिमवे वलेाम॥् ९५ ॥ला परधमराितिवघातचु ुं चाप ं चलािचिशखान ् िविशखािषम।्िवा वटुव सनुभःूिमता िमताणा वाण ववाण वनजानननॆमिुः॥ ९६ ॥ला दीां निैक मथारयेा वीवं ॄचय चिरन।्मारासारं मारिये कुमारो दाराधारं लेनवै दैान॥् ९७ ॥पणूऽहं पशपुितना यानिुशो धो वा वनजभवुानजुो मघोनः।आपृे िनिखलगंु गंु ूणुं िबॅां िमव तव मिू गाम॥् ९८ ॥उमोमाधवौ धारयन ् धम मलूौ मनोमिरे मरौ शोकिसोः।वरं ॄचया ौमं ममानो गहंृ नो यथा चकं चरीकः॥ ९९ ॥

पँयंातपदामिुतसखुं गाहधम िवदन ्िनिव णो िरदो नवोऽनलिमव ऽो िजहासन ्िुतम।्वा रं िशशमुारमाय िवषदं मारं िधया धष यन ्रामः ूीितमयो िवनॆिशरसा वं ववे िशवम॥् १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग तृीयः किवरामभिाचाय ू णीत े सिुधयां िौय ै ात॥् १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे गुपसिना म ततृीयः सग ः।

२१

Page 222: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

चतथु ः सग ः

अथानजुऽेजकुलावतसंो जगिवासं जगतीिहताय।वनाय वं वनतामिनं किनमािदिमवाजा॥ १ ॥उवाच वाचं वदनिजशेिजावलीममुयखूकाा।िजाजामयं िनरन ् िजापूो िजचबवत॥ २ ॥कुटीरमिेह िपतिुज िवरां िगिरजां गणां।गरुाविुषा शिुचसृंताः पिरृतोऽािवव हमेदडः॥ ३ ॥तववै िनःासमयान ् िह वदेान ् जगाद मां वदेिनिधिव धाता।तथािप मामपुिेयवांं समं समथ घटत े गणुाय॥ ४ ॥अजानता िहमानमीश ूमादतो वा गुकम तो वा।िवमािनतेहनीयधामन ् म चषैा गुदिणा म॥े ५ ॥स बानऽेो िगिरशं ूण ूदिणीकृ िनपी पादौ।िशवां तथापृ गहुभेवौ जगाम गां भाग ववशंकेतःु॥ ६ ॥तमाितथयेीव तमालनीला हिरं हिरनमशीला।पयोदसज नवावै षा सहषा वटुमनत॥् ७ ॥सा ॄचय ोतलदीं शवा मासािदतशािशम।्घनारामखुी समाच िलिता कािप कुलानवे॥ ८ ॥तमपााचमनािभषकैेः पयःूधानःै िशिशरःै पयोिभः।वृाथ वषा वरविण न ं व ै ौां महां मडृयाभवू॥ ९ ॥उा भमूौ भवुनकैधाे मु ं कुशां कम स ु कौशलाय।मौीमय मलमखेलां व ै तसऽूं सपिवऽमात॥् १० ॥सा मिृकायां िकल भारत पयोमचुामागमनलेन।संा गं नन ु ननीयं नवािच षोऽदावम सपया म॥् ११ ॥समीरकारजषुां लघनूां सशुीतलानां पषृतां छलेन।पुःै िकरीव मनुीसनू ुं ूावृगामत ुमचिच काम॥् १२ ॥साःै पयोदनै न ु धमूवणॄ िडालातकधमूकेतमु।्िवूिष दवेिष महिष मां सा धपूयामास च जामदम॥् १३ ॥ूावृयोदापगमे कदािचमुदािदकरमै नोःै।सादीपयं भगृवुशंदीपं य दीा मुतो िददीप॥े १४ ॥

Page 223: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

िचायिनषणमने ं समातं काननदवेतािभः।आनकं फलमलूकं सा भोजयामास मदुवे रामम॥् १५ ॥सय गःै िशिशरःै समुिैिभः समीरधैृ तगानीरःै।गरुोः कुले ौामनसं सावीजयामरककै॥ १६ ॥णूभाकितवित कािभः कादिनीभाजनसतृािभः।तं दीिपकािभिजवशंदीपं िनराजयामास रजोिवमुा॥ १७ ॥िनदाघसािपतलोकतापं जहार वषा पयसां ूवाहःै।ससंारतापऽयतािपत सा ॄिववे सतो ममुुोः॥ १८ ॥वगेने वारां सिरतरािंस समिुमवे जवावि।ा ूबोध े िनजनामप े बधुा यथा रामिमहािवशि॥ १९ ॥जगज ुरैिभभिूममघेा वारानताः ँयामलकाय।ेसामाा इव रामभाादपाथोहनॆचेाः॥ २० ॥िवनॆशाखाजलिबभाराीरं समीरणे िवकमानाः।पःैशृि वटंु तमाला िवािवनीतं नन ु मानयः॥ २१ ॥सारवया ः कृषका मयरूाः ूमोिदताः ूाविृष भिूरभागाः।बा मुा नन ु िनसा जीवा इवतै े रघनुाथभौ॥ २२ ॥रोध वषा िनिखलोमािन विणिरोानपृिभकुाणाम।्चतःुसणृामाौमवित नीनां यथा ूजानां भगवपिः॥ २३ ॥वषा वषा उदारशोभां सािैव रावःै कलमनन।्ौौत ूपिं ूकटां खरारेीथगानिैरव सामिवाः॥ २४ ॥कादिन वी कलं कदाः केकां गणृानाः कृतपपाताः।मा नृन ् ूवणा इवै ौीवैवा राघवभमालाम॥् २५ ॥पय बमीिहवरं मयरूी नृमानिनधौ िनलीनम।्साीव काा गिृहणी गहृं रामं ौयं िवरता भवाधःे॥ २६ ॥िचटाटोपमयाितसाा िमासः ँयामघना जगज ुः।मोघिबयाडरदिश तहेा वाचाटलोका इव हीनसाराः॥ २७ ॥सामाना िवपलुजै लौघभै ाः िचािप पयोिनमाः।ा न मागा ः किलकालमे पाखडवादिैरव विैदकाथा ः॥ २८ ॥खोतमालाथ िविदतु े ख े िचनािवतानताम।्कुतिकणां बािलशससंदीव ूाविेदता वदेिववाता ॥ २९ ॥

२३

Page 224: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

ूावृवा दशंमखुाः कुकीटा माान ् ूकामं ततुुम लेाः।वदैिेहभत ुिव मखुं िवषणं ससंाररोगा इव भीमभोगाः॥ ३० ॥माहेमुधै नरुवण मनेभो ननूमदकासत।्रामाणषेवुषृािभरामरामिवं सचूयित रामम॥् ३१ ॥झािविनधू तपयोदवृे कदािचदक िवयित लोिक।पबोधो मनसीव शाे वदेािवा िवहता िववकेे॥ ३२ ॥मघेा जगज ुन भिस ूघोरं सौदािमनीमिडतचावाः।नवीिचकीष इवाशा रिूयाणां िवरहोणािन॥ ३३ ॥णे णे ोमिन दािमनीयं ूाब भवूाथ ितरोबभवू।सीतशेपादापरागरागिवरिच चलेव सत॥् ३४ ॥नॆीभवोऽिभमहीमवष घेा मनोा पयसो भरणे।िवािवनीता इव जीवलोकं शभुैिरऽःै सखुय आया ः॥ ३५ ॥कृषीवलाः िूतरःै रुूःै कृष तणृौघःै िवयोजयि।सो मनोविृिमवाभाव ै रागािददोषःै कुिवकारजातःै॥ ३६ ॥बभवू भिूमग तधिूललेशा जलातुा ािप च पमा।अनागसो भागवत बिुः काययेुव रजोिवमुा॥ ३७ ॥ावकाशाः सिरतः सरािंस तीरािण िभा जलवै हि।मसेभं ववुचोिवलासःै फिून व इवािवाः॥ ३८ ॥िझीरवऽेनारतमधेमान े प ुंोिकलो मौनमगाखदेम।्वतैिडके जित कते िवो िवपिधुससंदीव॥ ३९ ॥दवै े ूवष बलं शावं कृतापदमवी।शकुी नीडे ूबभौ ूपिः पाी भयािमवाजनःु॥ ४० ॥मही मिहा हिरतःै सशुःै ँयामाकवळासशुािलमुःै।वदेैतिुभ तरुीयतिैव पितां गौिरव गोपतीा॥ ४१ ॥िुमषे ु पणा िन तणृािन भमूौ सग िनसग धतृसौसग।साीिकीव िऽतयं बधुषे ु वषा सहषपजहार भू॥ै ४२ ॥पी पी िपबयें इित ॄवुाणः सार एषोऽद ित कृमघेम।्ातीजलं शुगलषृात ः कृपािमवाोजशं भशृात ः॥ ४३ ॥अनारतं वािरदविृयोगाेदारतोयमवुाह बा।ेूमेवे सा हरःे ूविृं विृं ितरोभा शः ूवृः॥ ४४ ॥

२४

Page 225: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

सदुशनाः शभुदशनो िवन ँयते भीषणविृहतेोः।कलौ ूवृ े तशीलवृ े मषे ु गढूा इव वदेधमा ः॥ ४५ ॥िचिचाणवळपाताः ौतुी िवदारं पति भमूौ।िम णां ूानजपापकुपाकिवूज थवुघोराः॥ ४६ ॥ूावृयोगापन े पयोद ैँ छ े िदन ं िदनमभािव।वदेाबोधऽेिप हरःे कथािभनृ जीवनं हीनिमवाितदीनम॥् ४७ ॥गावरि सखुं तणृािन कामं ूढािन मृिन माम।्कुयोिगनां भावगतान ् िवकारान ् रपारािनव गः॥ ४८ ॥मिेदनं ूाविृष शालेष ु सरंो गा िवौमयाभवूःु।गोचारणाारणमे रामं ापारतः खािन बधुा इवााः॥ ४९ ॥इम ् ऋतनूां ूसमी रा वषा समासािदतरोमहषा म।्कष जहृतनोहोऽसौ रमे े भगृणूामषृभो भवाः॥ ५० ॥तां मानयानवतां मिहो धानुधयुा िध तधििनः।िविरो विशनां विशः स जामदषे ु ययौ यिवः॥ ५१ ॥स मालोकैः पिथ पूमानििभमीररैनवुीमानः।सरुःै ूसनूरैिभवृमाणो नवो िववािनव ँयमानः॥ ५२ ॥घोषषे ु तं वित तवदेघोषं ाायमधेामिहताशतुोषम।्िवाोतानिवनीतरोषमृदोषं नमि जोषम॥् ५३ ॥अपपूजुंं जनपूपादं शुू सादािदतदहेसादम।्हयैवीनने फलैदहः िूयाितिथं मतू िमव धमम॥् ५४ ॥गरुोःकुलासमिवं गणुानवं भववम।्िवलोकयो हिरणा हिरं तं फलं ययलुचनिवर॥ ५५ ॥केिचिदानमयं तमीशं पाािदिभव फलःै ूसनूःै।सू पूं सिुखनो बभवूमुा मलंू नन ु पूपजूा॥ ५६ ॥केिचदीयािसरोजयुमे साापातं ूणताः ूणमेःु।एकोऽिप भूो िविहतः ूणामः ससंारपाथोिनिधकुजा॥ ५७ ॥केिचगुं जगतोऽनवं सैू पौरािणकिसवाःै।एनांशषेािण हरमोघा जगेीयमानातुकीित गाथा॥ ५८ ॥केिचिरौामवे पां गाजलरैजुतालवृःै।वाोपचारःै ौिुतमातकृाणां िवौामदं िवौमयाभवूःु॥ ५९ ॥

२५

Page 226: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

इं जनेोऽकलाभिमं ऽयैककिशिशः।ूीा ूयन ् िपतरुाजगाम िधाौमं भभवौमं सः॥ ६० ॥ँयामाकसुकुरवृं वृारकावितिवूवृम।्सदािहोऽोितधमूकेतधुमूावलीिंसतपापवृम ् ॥ ६१ ॥अिशितॅलूितकािवलासूफुपाथोहलोचनािभः ।अरयला इव पािलतािभगा मागतािभव नदवेतािभः॥ ६२ ॥िवशुकौमारिवनॆमारकृशायीिभरदभािभः ।मधोुतापीतपरागमाीमनोचाकिलकािनभािभः ॥ ६३ ॥असाधनाटूजटीभवििव रािजतािभकुरमै नोःै ।शवैालजालसरोजमीनां शोभां जयीिभरदॅभािभः॥ ६४ ॥पदे पदे भारतसृंितं ां सुंव तीिभिरतोतािभः।सवलािभिव कसलािभिव लणािभः शभुलणािभः॥ ६५ ॥ँयामाकनीवारसशुािलधााािन वािन तषुिैव मोुम।्अःिपीिभरथो िवशो बााः ूवृीिरव योिगनीिभः॥ ६६ ॥समथं यौवनमदुमं नालं िवकत ु समुनािंस यासाम।्अापगातीरिभदवुाहाृािवलेासमतां गतानाम॥् ६७ ॥ताभी रतािभिव बधुोतषे ु िधणैशावःै सह विध तािभः।मऽैिेयगािग ू मखुािभधािभः ससंेमान ं वनककािभः॥ ६८ ॥िदनाये तीोजवने नीडाागतां ोि वयोवराणाम।्पूभारितिदटानामापयू माणं िवमलिैव रावःै॥ ६९ ॥िचुापसतजेोऽािखलौौतरहमःै ।साराबै टुिभः ूगीतवदेिनं िमौिवहकूजम॥् ७० ॥िचदुा गोमयिलवदेीूदीवैानरिवुिलःै।सोंीिडतााचलगकुामिदनशेिबं च सदावलम॥् ७१ ॥िचिगाढैिललं मनुीिैव धीयमानामलसासम।्उािभॄ गणृिैपितािदमबसम ् ॥ ७२ ॥िचिरािरतहोमवदेीदवेीिभराराममािसतािभः ।िजःै समानिुतपयतृािविलवैदवेम॥् ७३ ॥िचमािधिमताियुमःै सायमानातुममुिूत म।्िनिाणरोललसिशीथनीरोवोसरायमाणम ् ॥ ७४ ॥

२६

Page 227: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

िनरकामािदिवकारजातं सकुोिकलाकितस ुू भातम।्तपोधनानां तपसा िवभातं ौमापहं पािथ वपािरजातम॥् ७५ ॥सदा मदुा यऽ वसन ् वसः कौसमुामोिदतिदिदगः।िवनािप सासखुं जषुाणो ःसभो िह सतां ूसः॥ ७६ ॥िनसग वरिधयोऽिप जीवा यिमानोदरका इवासन।्न िनब लं ािप बली बबाध े िहनि िहंसां िह महायोगः॥ ७७ ॥िमथरि हरीभशावा महीयतऽेिहं नकुलः कुलीनः।माजा रकाः सहजािनवाखनू ्सलंालयि िशरोधनुानाः॥ ७८ ॥कदािप दाहो न ददाह दावं ँयनेः कदािच लाव लावम।्िशखी स सप सषुाव शावं िौताः समऽेाष तपोऽनभुावम॥् ७९ ॥िनरािमषोऽभूिररदाो हिरज हौ ूाकृतचापल।कालेयपौीयमगा पवू ः ूाभिन ं चापरोऽयासीत॥् ८० ॥ऋाः पृेबलानषृीानारो तीरं नयि वाराम।्मका तकरावलान ् संापयि िवधानिवाः॥ ८१ ॥एविंवधारयमसौ शरयं मनिनां वदेिवदां वरेयः।ूाोऽथ रामो मनजुािभरामो ॄां मनो वदे इवाबोधः॥ ८२ ॥तमाोजं विृजनापहारं हारं हराबधुोपहारम।्ददश पुं जमदिराराैानरं तयू िमवादहेम॥् ८३ ॥ॄां महो मिूत मदषे िकं वा आहो अयं वीररसः शरीरी।पुीभवा सकृुतं भगृणूािमतीित लोकैः पिरतमाणम॥् ८४ ॥वहमािपजटािवलासं मूा िऽपुसं िनिटलूकाशम।्उषोिदनशेोॐरमाधवासमुसिमवाििराजम ् ॥ ८५ ॥नवीनराजीवशोरभीं वरैोतं तजे इवोजृम।्ूफुपाथोजमखुितौीिजािलमुिजराराभम ् ॥ ८६ ॥आसयं हिरसितासं े धम िुहां शोिणतपानगृमु।्महेवळािमतकोिटतीधारं िजिहनं कुठारम॥् ८७ ॥ूिबॅतं तणूयगुं सचापं शरं शरारयभवूतापम।्साािमकं मामसखुािमंु मतू यथा वीररसं ूिवम॥् ८८ ॥आजानसुलंितपीनबां ॄिुगोिनिधजराम।्िवािवनीतं किलतोपवीतं गणुःै परीतं ौिुतगीतगीतम॥् ८९ ॥

२७

Page 228: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतथु ः सग ः - समावत नम ्

आषाढदडं ूिथतं ूचडं कमडं मौिजन े दधानम।्पिवऽयं चरणारिविवासतोऽरयमदॅशोभम॥् ९० ॥तमागतं भाग ववशंदीपं सवुिण न ं वी वटंु समीपम।्गहृी गहृीताजुनऽेनीरपादा उानिमयषे तातः॥ ९१ ॥तावमाल पदारिवमाहाहृानमुहशीलवृम।्रामः िपतःु ूमेपयोिधमः पाथोजपादूपदं ूपदे े॥ ९२ ॥िपता िह िवूो िचरापतें गरुोःकुलेताशरीरयिम।्ूगृ तं ूापरपमीशमाानिमवाप मोदम॥् ९३ ॥तं वमानो िवगतािभमानः पनुः पनुः पादपयोजयुमम।्िजयन ् जघुुिजहाद गहेे मोदं गतो र इवारः॥ ९४ ॥स रणेकुायाः पदपरणे ुं दधार मूा िनजकामधनेमु।्समकाणकरं वदि मातबु ुधाः पादपयोजपाशंमु॥् ९५ ॥तं पादमलेू ूणममभ मुा दोा पिरषजे सा।ूवृजकोनीरःै कादिनीवािभववष शलैम॥् ९६ ॥तं वीमाणाौकुलाकुलाी पुं िचरावै ततप ती।सॐुाव तीनपयोदयुमं ं िवव लतावतारम॥् ९७ ॥बूं िमऽािण तपिन बमाििला भगृवुशंकेतःु।ूोरःै ूिवनीतवाःै शशीव तापं स जहार सौरम॥् ९८ ॥

एवं िनवृ शिशमौिलपदारिवािव वदेिविधना च गुपसिम।्स ॄचय मथ निैकमाजषुाणो रामपोधनजनान ् रमयाभवू॥ ९९ ॥शौुषूणने जननीजनकौ िवां ाायतो ोतबलेन मनःकुवगेान।्सने स िऽभवुन ं जनतां चिरऽिैम ऽािण ववुचसवै िजगाय जऽैः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ः िौय ै ािवरामभिाचाय ू णीत े सिुधयां तरुीयः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे समावत न ं नाम चतथु ः सग ः।

२८

Page 229: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

पमः सग ः

समधीतसमवायो भवतो िवभवाय भाग वः।िपतरुाौम एव सवंसन ् शशुभु े सिणनीव सिणः॥ १ ॥वनमलूफलेन वत यसवुिृं स िनवृसौरतः।चकमे न कदािप कािमन िवषवीिमव सोमपानकृत॥् २ ॥मदनोऽमदनोऽथ िनियः समभूऽ िजतािखलेिय।ेन तषुऽेिप तषुारसारता ूबले ाबले महानले॥ ३ ॥अनवुासरमवे मातरं िपतरं ैिरतरैततूषुत।्इयमवे सतु पुता यिद मातािपततृोषणं ततः॥ ४ ॥अपराननपे दती सतुवाममनुवै जमतःु।शतयमखुषे ु सिप घहािदितकँयपािवव॥ ५ ॥अथ वी िवहीनिवबमं समवाािखलशासदम।्गुणा ूिहतं सन े िवगतालानिमवभेशावकम॥् ६ ॥घनसारतषुारचमोिगिरशािििुतिनकिवम ् ।धतृजटूजटंिडतँशरदॅ हरमीिमव॥ ७ ॥उदयेसमामुसं नवराजीवशं िषृशम।्सकुपोलिवलोलकुडलं तणाॆाधरपवाितम॥् ८ ॥वषृभासंमखिडतोतं दरकठं िशितकठरातया।वरिसवुण मालया िवलससममालया॥ ९ ॥परश ुं पषं लसिुषं वरतणूीसशरौसकुाम ुकम।्नन ु वीररस दीिपनो दधतं मिूत मतो िवभावकान॥् १० ॥तमनातपमातपापहं तपसा दीििमवाकमुगमु।्जमदिरभाषताजं वचनं वािमवरं स वलः॥ ११ ॥नन ु राम ममवै भतूयऽेजनयां मम रणेकुा िूया।ौतुमतुकम कं यतुं यशसा पणू िमवोडुपं गणुःै॥ १२ ॥कृतकृमभृूगोः कुलं भवता भायवता धनुता।हिरणा बिलबकािरणा शिुच मारीचिमवामयम॥् १३ ॥अधनुा तव ढयौवनं वपरुा गिृहणीमहमम।्वनजातसमुं मधोुतसलुभं िदिमवासौरभम॥् १४ ॥

Page 230: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पमः सग ः - िपऽाापालनम ्

ोततीसलुभोऽिप चकैलो िवटपी चिेिपनऽेि माधवे।िकम ु त िवशालशाखया िवधरुवे िवधोिव शाखया॥ १५ ॥िकम ु तने पनुः पयोिधना यदमुािप तटे िपपासवः।िकम ु चमसा कुमधेसा यिदमं न शृित कैरवी॥ १६ ॥नववािष कमदुं मुय पतेा चपला न चुित।निह त सममता तदा िवरसं तििसतं तषृ े ऽस॥े १७ ॥तदहं िह भवमाजं ूयिते िूययवै योिजतमु।्िुिहणो मितमािनवाजुो िनरमीवं िशवया सदािशवम॥् १८ ॥इित तातवचोऽिप शीतलं न सतुा सखुाय विण नः।िहमखडमहो िवधुतुं िकम ु कते भवाय वाभ ुवः॥ १९ ॥िवषसाद तदिैयो गणः ूचचालािप कुशासनादसौ।ूसमी दवािमुणं भयिवो नन ु गोोजो यथा॥ २० ॥िवललाप स बागदं सिशराडमपारवदेनः।िथतः ूसमी वागरुां परुतवे कुरशावकः॥ २१ ॥िनजगाद गदाभतृऽशको िवमनाः ं िपतरं ूतोषयन।्पिरपी पदाजुं िपतःु पयऽेकवोवािरिभः॥ २२ ॥कतम ममागसः िपतिव िहतं दडिवधानमीशम।्यदहं धतृतलूधम को दहनं दारमयं ूविेशतः॥ २३ ॥यिद चेमभीिता ूजा नन ु दारमहणं तदा वरम।्िनरपेसतु योिगनो िवपदे ािल पािणपीडनम॥् २४ ॥िौतसिहणीजः कृत े यदिधुया समं िवः।पनुरवे च सिपाितन े त तबं गरतोऽिप गिहतम॥् २५ ॥िुधत यदवे भोजनं चये ादकृत े सदे।तिददं िवगतधु वै रचयाश ु िवनाशभिूमकाम॥् २६ ॥तदहं सिुनरमथो िवहताशषेिवकारशाऽवः।ूयतये िनसौरतो िवरतो लोकिममं ूशािसतमु॥् २७ ॥वसधुवै कुटुकं कं यिददं भारतसृंतीरणम।्ूयते नसुत ुमवे तदलं मे पिरवारसहःै॥ २८ ॥पिरवारयतीशभितः पिरतो जीवमसौ वणृोित यत।्पिरवार इतीय त े ततः पिरवारामतो िनवारय॥े २९ ॥

३०

Page 231: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पमः सग ः - िपऽाापालनम ्

तदहं पिरवारपतो िनतरां र इवापकम।्ूयते जगदवे सिेवत ुं भिवता भारतभिूमभषूणम॥् ३० ॥िनजपुकलऽपोषणे सततं सिधयः कुटुिनः।जगतीजनतापमोचन े िकम ु दःु णमकेममी॥ ३१ ॥न परोपकृतःे समं िचिुतिभः पुयमगािद किहिचत।्न परापकृते तुता सह केनािप यदनेसा ौतुा॥ ३२ ॥किठनं पिरवारबनं रपोहं नन ु योिगनामिप।अहमबलो न च मो भगवन ् भमतः पलाियतः॥ ३३ ॥निह िवूशरीरमुमं घटत े ुकभोगभुय।ेतपस े ोतकृकमण े परतः ूे सखुाय शाय॥े ३४ ॥ूिवधाय तपो महिधी रचयामास मदुा महीसरुान।्िपतदृवेिवतृय े ौतुःे पिरराथ मधोजाय॥े ३५ ॥तिददं िजदहेमिमं न वयं ॄमयं दधीमिह।िवषयान ् पिरभोुमािवलान ् समभीालिव जामिप॥ ३६ ॥मखुततरुतमु ुखो रचिया िजिमपैत।यदसौ मखुविजािज तःै सकलाािन जनािनवावत॥ु ३७ ॥िजवय समाजसटो घटते रािवपिनुय।ेतमहं पिरपालयन ् िपतः सशं ाकुल वत य॥े ३८ ॥सततं परःखःिखतं परसौे सिुख यृगोः कुलम।्अत एव भगृोः पदं गदी िनजवदधामादरात॥् ३९ ॥न मया जनपावनी तनःू सखुभोगाय भवे िनयोत।ेिकम ु कामगवी िवनते िवषवापाय हले कदाचन॥ ४० ॥इित पुवचोऽमतृोपमं जमदिज नकोऽथ शौुवुान।्ूचचुु तदीयमाननं तनयं ूमेभरणे सज॥े ४१ ॥जय राम जय िऽिवबम जय जतेः सुरासदं रम।्इित दवेगणाः ूतुवुःु कुसमुैािभिवकीय नानःै॥ ४२ ॥अिप दवेवधवूथका ननतृु भयः ूणिेदरे।जगतजु गदीकीत न ं ूमदुा नारदतुु तदा॥ ४३ ॥अथ किहिचदरऽेरे िविहत े चािुदतऽेणऽेण।ेिमिहरणे िवनािशतऽेधरे ितिमरे सखुरखेगाकरे॥ ४४ ॥

३१

Page 232: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पमः सग ः - िपऽाापालनम ्

मलयाचलममाता चिलतास ु ोततीतितिप।ॅमरीमखुरीकृतेणं िशिशरे सिकरे िुमािजरे॥ ४५ ॥शिुचवदेिवशारदऽेरदे ूितभाभािवतभशारदे।वटुवय गणे गतॅमं िनगदतुसिंहताबमम॥् ४६ ॥िचदािौतबिहषां सतां रववतां िजनाम।्हिवरवे मुः ूजुतां िवमले तृित जातवदेिस॥ ४७ ॥हिररिँमिवनीतिनिया कमिला ितया सभािजत।ेअिलबाललसलालदै ियत े ूो रवािववागत॥े ४८ ॥िनजकरःै शनःै शनःै कलकडूितिवधािवशारदे।पिरबोधयित नागर नगराजोपगमे कुरम॥े ४९ ॥पिरवी िवभातभािममां कृतशौचा जमदिगिेहनी।सिललाहरणाय हिष ता वनतीरं नन ु रणेकुा गता॥ ५० ॥सहसा सिललािके गणनै न ु गववरो वराहया।िूयया स शशीव िचऽया िवहरंिऽरथो ँयत॥ ५१ ॥सकुुमारिकशोरसुरो दरकठः कलकठबरुः।कमलायतलोचनो यवुा यवुतीनां हृणीयिवमहः॥ ५२ ॥मृहासिवलासलीलया वरया वभया वरािच तः।कृतबािवतानकठकः सकरीवािौतसरणेकुः॥ ५३ ॥जमदिवधरूवे तं चिकता िचऽरथहृावती।सरजाः समभदूिसगुा बलाषाढगता नदीव सा॥ ५४ ॥अबधुा बबुधु े न हावन शिुचवलेामिप रणेकुा तदा।अितढमनोभवो मितं पिरमृाित करीव कामलीम॥् ५५ ॥अिभ सा िनवत त े वन ं दधती िचऽरथ े मनोरथम।्सघटाुपिता पितं गजगाधाजलेव पली॥ ५६ ॥जमदिरवे भािमन चिलतां िपलविकािमव।दियतािधिनदानमसा मगृयामास मगृरैजय कृत॥् ५७ ॥ूिणधाय िववदे वृिवियतां िचऽरथहृावतीम।्मगधिेव जुकका न पिरिुमयं मयोिचता॥ ५८ ॥यिद चेिररतािमयं महत े ाि दया तदनेस।ेिनजबालतािप ककटी कुजा भबलेव भिूषता॥ ५९ ॥

३२

Page 233: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पमः सग ः - िपऽाापालनम ्

अथवा ूिणहतािमयं तदलं ीवधपातकं महत।्इित िनण यमढूधीम ुिनलप सधमतां ययौ॥ ६० ॥मनसा पिरभा भािमनीभयमाश भवाय भावकुः।न ययौ पिरिनयं तदा िवजगह िविधमवे िवितः॥ ६१ ॥िकम ु दवै िवचिेतं या िवषमं दीनदयने दाणम।्यिददं मम मिरं शभुं िनिमषाधन च मरीकृतम॥् ६२ ॥िशिरषं िशरसा न धािरतं कुिलशनेाथ तदवे टितम।्शिुचशारदचचिकां यिततं मासियत ुं िवधुदुम॥् ६३ ॥कुलटा िकमभुूलाना कुलकािः कुिलकाियता कथम।्िकम ु तुतरगया िविधयोगािदह कमनािशतम॥् ६४ ॥मधरुा मम मिरिेरा मधरुा ममुणृालमेरा।िवधरुा िबयते कथं िवध े मधरुाका िवधरुा िवधोिरव॥ ६५ ॥जिनता जिनका जगतजे ननी जजुरामयिदः।नन ु िचऽरथहृा कथं िौतरणेमु म रणेकुाभवत॥् ६६ ॥यिद चेिररये गहृे गिृहण ां कृतिकिषामिप।जनवादिवषाननदा ूदशेे कुलनाकुलं णात॥् ६७ ॥निह हातिुममां समुहे िनजजाया िवधःु सधुािमव।पिरहाय तन ुं सखुं वसिेम ु दहेी िनपाौयोऽबलः॥ ६८ ॥ूिणधाय िचरं िचरनं िचदिचा िविशमयम।्जमदिरन ु मते वरमा वधमवे जीवनात॥् ६९ ॥यिद चेिरराहिेतना पिरकृिेल रणेकुािशरः।विृजनाण वमुरिेदयं िौतनौकेव िनराौयाबला॥ ७० ॥हिररवे समदिेहनां तृमाऽोऽघिवनाशन े ूभःु।पणे रिवरवे व ै ममसो नेशतािन िन वः॥ ७१ ॥हिरहिेतिवधतूकषा िवरजा मां समपुतै ु रणेकुा।गिलताघिशलेव गौतमं रघनुाथािरजोिभरेित॥ ७२ ॥तिदमां हिरणवै घातय े िपतभृावने िनिदँय सातम।्तदनरम शासनं िशरसा िबॅदहं िनरामहः॥ ७३ ॥मिुनवय इित व वै िनजपुिऽतयं समािदशत।्जननीमिसत ुं न त े िपतःु सनकाा इव मिेनरे वचः॥ ७४ ॥

३३

Page 234: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पमः सग ः - िपऽाापालनम ्

अथ वी तरुीयमौरसं स तरुीयाशंकलं कलािपनम।्जमदिरभाषतादराितजीमतूगभीरया िगरा॥ ७५ ॥जिह पु िनजा मातरं सह बिुऽतयने गिहताम।्कुठारकठोरनिेमना गजशावो निलनीिमवािलनीम॥् ७६ ॥जननी जननी न तऽेजन जननीयं समभूहनैसाम।्जननीरजलेशविज ता जननीरागकरीव भीसिरत॥् ७७ ॥ वयं भगृवो वशीराः न ु चषैा िववशा मनोभवुः।िवषविकया सरुिुमो िवषमं सिमतोऽयोिनना॥ ७८ ॥ न ु म े जननीह कौिशकी पनुभगपरा िह रणेकुा।िवमलामथ जाव कथं ूसभं भषूयतां च कासिरत॥् ७९ ॥तदलं दयया दयािनध े मम वाादथ हतािमयम।्इदमवे िह तवं भवेिह धम तव ितबमः॥ ८० ॥िपतवृाचमसौ िवशौुवुा बभवूासुमातुाकः।ूमम शगुधुौ बधुो िवललापारगदं सतुः॥ ८१ ॥भगवन ् िकिमदं िवधाते कलाशंने मया दाणम।्मनजुो मनजुादवयं जनन ां ूिणहमुुतः॥ ८२ ॥तिददं मम कम कुितं जगदतेपकीत येिद।तदलं भगृरुामसिना वतारणे िनरथ केन म॥े ८३ ॥अवतारफलं जगबु ुधा जगतीमानवमाऽिशणम।्तदहं हतमातकृः खलः िकम ु लोकं पिरिशये िवध॥े ८४ ॥जठरऽेजनमतेमभ कं जननी या नवमासमगात।्दधती सहते वदेनां िकम ु हां कुकृतपाशवः॥ ८५ ॥तिदमां निह हमुुहे ौिुतिसां ूथमां दवेताम।्िनजमातरमािवलामिप िपतरं चाननुयािम यतः॥ ८६ ॥अथवा मम नाि षणं िपतरुाा परमा मता मम।न िह त वचोऽितलित ुं िनजवलेािमव वािरिधः म॥े ८७ ॥अथ पिगणुािधका तृा जननी चिेततृो महिष िभः।तिदमां ूसभं िह मां कथं जनको ासियत ुं िनयुवान॥् ८८ ॥तिदमां कृतशािनयो न हिनािम िनजां िह मातरम।्नन ु वदेिवकमकृििशराः कः सखुमावसेगत॥् ८९ ॥

३४

Page 235: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पमः सग ः - िपऽाापालनम ्

अथवा मम तिकतं वथृा िपतरुाा पिरपातां मया।स त ु विे रहमयं न िह मे ादथ धम िववः॥ ९० ॥इित िनितधीरथावान ् भगृरुामः कुठारनिेमना।चतरुतरुोऽिप मधू तो िवकलान ् िवकलोऽकलोऽकरोत॥् ९१ ॥तदपवू ममु कम व ै ूशशसंमु ुनय दवेता।ववषृःु कुसमुािन चाता भगृरुामो िवमना इवाभवत॥् ९२ ॥अथ वी िपतािप िवितः पलुकाः ूशशसं पुकम।्पिरषज एनमादरायनाि िसषचे भाविवत॥् ९३ ॥

वरैँ छयामास तं भाग वें िपता ूीितमान ् कम णा तने सनूोः।स वो े हतानां पनुजवदान ं वधािृतं हीरः कौतकुाः॥ ९४ ॥तथािवोचिता ूीतिचः ूसुोिताे यथा लसाः।पनुः पवू वूवृौ ूवृा िविचऽं चिरऽं िह लोकोराणाम॥् ९५ ॥एतिऽं िचऽकीतिरऽं मायामतूः सौमासीः।गायं गायं िनज राणां वधूः सौमं सौमनं च चेः॥ ९६ ॥

सा रणेकुा परशरुामपरधादधािखलाशभुिनरशरीररणेःु।रजे े रजोरिहतराजतशोभा ातवे गासिलले ससतुा करणेःु॥ ९७ ॥तां ताॆतामरसपादतलां तरी ूीा ननाम नमनीयशभुाकािम।्ॅातॄदुा ूणितववुचोऽिभराम ै रामो िवनीतचिरत ै रमयाभवू॥ ९८ ॥

िपतु पिरतोषणं जनिनजीवदान ं तथा िवमभुयं िमथो िमिहररािऽसं यथा।िवधाय परमेरो िवबधुवृवीगणािभगीतिवदाविलिव जयते भगृणूां वरः॥ ९९ ॥िपता तुः पुा पनुरिप च माता शिुचतया लसाणऽाणा िवरजवपषुो ॅातर इम।ेिवं यव यगुपदिवं तदभवभोरषेोऽनो भगृकुुलपतभेा ित मिहमा॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेबाणोऽु सग ः किवरामभिाचाय ू णीत े जगतां िौय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे िपऽाापालनं नाम पमः सग ः।

३५

Page 236: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

षः सग ः

इं िपतःु ूीितकरिरऽमैा तःु पिरऽाणकर पापात।्स दहेलीदीप इवोिदीप े बाारौीभृ गवुशंदीपः॥ १ ॥गरुोः िपतमुा तरुसौ भा वाानरुा चरणूसा।आयय ऽीिनव तोषिया िजगाय जऽैिरतिैलोकीम॥् २ ॥स ॄचारी िनजधमचारी कमचारी च न चािभचारी।चारी सतां चतेिस नाितचारी स चापचारी स न चापचारी॥ ३ ॥िनररायोऽसदरायो धनःुसहायो मिहतोगायः।सदा िनरािवधवायो िनवायो लिसतोऽनपायः॥ ४ ॥िऽकालसो िविहतािहोऽः िशखोपवीती िनतरामधीती।ौतुौ ौतुौ विैदककणपरूो मायािवरो चे चाः॥ ५ ॥वन े वसन ् ॄाणवासवोऽयं षडवदेािुधपारा।कमणां बौिभदासां सानिचः समुनाकार॥ ६ ॥या सदा ौौतमहामखानां महाबतनूायजता जिवः।यं वषारमखाकोऽिप वत त े लौिककसहाथ म॥् ७ ॥ाायतः ािप न स ूमः ूातःसमारािधतजातवदेाः।घनापाठ घनरणे स सिंहतां समयाभवू॥ ८ ॥अािपपीतपदारिवपरागमारिमिलभतूान ् ।मनुीबालाितरां कृपाः साां वदेांतरुतथु ः॥ ९ ॥िददशे सिदिचििशातैं गततैमखडबोधम।्ताणः सवेकसेभावं वं भवािेव गतवानाम॥् १० ॥जहार सव उदारभावो दोषानदोषो धतृशािपोषः।इं ौतुाराधनतरोऽसौ ॄा िवभां सनयाभवू॥ ११ ॥अनकेराजसतुानिनािरागसो ॄाणपादिनान।्स पाठयामास धनरूहं िवा िह िवूकैवशा ूशा॥ १२ ॥ॄिषो नवै नपृान ् स सहेे सपौषयेानिप भाग वेः।एकोऽसादमनागान ् िहनि िसहंः कुतकुाणने॥ १३ ॥अथकैदाय मनुीन ् यतीान ् वटून ् गहृानिप वानूान।्स ॄाणान ् ॄाणवशंवाधिव धिुव तन ् पिरतः ूमोदम॥् १४ ॥

Page 237: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

सू पूान ् स यथोपचारःै ूसा चासा िनजानकूुलान।्िजावलीतममोऽसौ सधुािमवेिग रमुगार॥ १५ ॥णुमते े मनुयो यतीा वखैानसाया बटवो गहृाः।वचो मम ौोऽमनोऽिभरामं िवपिरामं पिरणामरामम॥् १६ ॥वयं िवराजो मखुतः सृा जगिभू ै िविधना िवसृाः।भयू वदेिैव िहता िविशाः पनुः समाजने नताः सिुशाः॥ १७ ॥तद दाियमथोराणां महवृं णतु िजेाः।वोढुं कथं शथ भिूरभारं हंसा इवासंषे ु च मर॥ १८ ॥न जमाऽािजधम पां भवमे तुाः िबयतां ूयः।न िसहंपुोऽिप गालसो गजेगडं ूसभं िभनि॥ १९ ॥न जमाऽणे िह काय िसिरपेत े कम समुयोऽिप।सबुीजमालािप मदृमुुा ूभःु ूरोहाय िकमर॥ २० ॥पजूाहतां यिप िवूपां िजासतूो लभतऽेनवाम।्तपःौतुाां रिहतथािप ः कराािमव ना न भाित॥ २१ ॥तपः ौतुं योिनिरित ऽयं व ै िजहते ुं ूवदि सः।नाामतृ े भाित जनिुज ूाणामु तनिूरवाम॥् २२ ॥एतावतालं निह वभैवने िजिस ै िबयतां ूयासः।न विजातोऽिप िह धमूरािशहिवभ ुजो व ै समतामपुिैत॥ २३ ॥न वािरजातोऽिप जडो जलौका धे िवभां कामिप वािरज।न िसजुातािप च शिुरीयादं हरवे िस िसजुवे॥ २४ ॥परोपकारः ससुमाजसवेा िनःाथ वृा िवकलापोषः।ततपशरीरयििव ू ो िवपिगवमिेत॥ २५ ॥िवूं ूशसंि तपःूधान ं तपोिवहीन िवगहयि।राकेशमीे िकल जीवलोकः कुगतं नाच ित चिबम॥् २६ ॥अनाशकेन ोतचय या वा यैपोिभम निस िज।जागित व ै ॄिविवभुावििभः समीरिैरव ना िवभात॥े २७ ॥ौतुं धन ं ॄाणपुवानां ौतुािहीनाः पशवुिभाि।ौतुं न हातमहो िजेाः ूाणःै परं ूािमदं सदवै॥ २८ ॥िकं कामपणे मनोहरणे ूमािथना वा चलयौवनने।िवािवहीनो न िवभाित िवूः सहॐरिँमः इव कािहीनः॥ २९ ॥

३७

Page 238: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

वण वा िवगतानवा वदेाना सा न ु मयवै सृा।एतां िजहासन ् निह शािमिेत दते म े िकल कोपवौ॥ ३० ॥न कमणा सा िकल जनवै तथा िह यायािपलुानवाम।्जािप तवू शरीरकम फलानगुं राजित जीवलोके॥ ३१ ॥लाभाय जाितन त ु जाितवादो वणा िभमानोऽिप लसिषादः।सिुनिव वादो िवलससादः सनातनो विैदकधम एकः॥ ३२ ॥को नाम जीवदेनपे धम जीविंलोां धतृधम वमा ।धम ः ूजा धारयित ूसः मवे पापमणे मोऽयम॥् ३३ ॥लोके न चेािद धम एष भाया भिगोरथ का िभदा ात।्ऽायते कः कलतािमवाां पापाशोमा नवताममोघः॥ ३४ ॥तायं धम िवदां विरा िवूा िदशमेाभयमवे िनम।्भतूे आत उदारसा एतिजानां िह महिजम॥् ३५ ॥एवं समाा समानुीानाम रामः िपतराविनौ।जगरयोऽिप सतां शरयमरयमागािविववासम॥् ३६ ॥िविवमााय महानभुावो रामो रमानाथसमूभावः।भाविसं िौतसविसं िविचयामास िनजं पम॥् ३७ ॥कैलासनीकाशिनसग गौरं गौरीपितूािथ तपादपम।्पािच तं साभरणं ूसं ूसमाकाशिमव जुम॥् ३८ ॥वकुैठवासं धतृचहासं लीिनवासं िौतकोिटदासम।्अनचडाशंसुमूकाशं िवभभािमतयापाशम॥् ३९ ॥कौमोदकीकरुथाकलसतबुा धकबािधबाम ् ।िकरीटकेयरूिवभषूणां ौीवलं दनजुेराम॥् ४० ॥िवचारयामास पनुम नी कालो मया थ िमयानयािप।साकेतनाथने यदथ मुा सिेषतः काय मकािर तो॥ ४१ ॥वीया ितरकेातदुिंलोक बभ ित सिप कात वीय ः।फणीव सािदतधपानो दानीव दने करी ूमः॥ ४२ ॥कथं िनहां तमसहीपं न पवू मवेाबमणं वरं म।ेमतृऽेिप सप ऽिुटता न यिय दा तदा ािबधुःै ूशा॥ ४३ ॥या मया नाऽ िवचारणीयं िवधाते सव मसौ खरािरः।अहं तदशंः स ममाि चाशंी हं लघीयान ् स ममावतारी॥ ४४ ॥

३८

Page 239: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

इित वािमतवीय शाली माली पटुॄा णवािटकानाम।्राम े समिप तिचवृी रामाौयोऽयं िवचचार रामः॥ ४५ ॥गते िविवं भगृवुशंकेतौ हरीया ूिेरतकालचबः।रामाशरयं जमदरयं राजा सहॐाज ुन आजगाम॥ ४६ ॥मािहतीनायकमासैं ाागतं तं सबलं सभाय म।्मदुा महिष दधारुा सुागतं िसिबला िह सः॥ ४७ ॥तां वी राजािखलकामधने ुं सरुासरुूािथ तपादरणेमु।्त ै स भपूः हृयाभवू नाित लोभो िह सतोऽिप धयै म॥् ४८ ॥उवाच राजा जमदिमीं सूौयं वामनवीय ः।ूदीयतां म े िकल कामधनेःु तृो महीपो िह सरुभोगी॥ ४९ ॥तपिनो धयै धना भवो वसु कामं िविपन े ूशााः।वयं नपृा वः पिरपालयमे भोगःै िकमिेभभ वतां सतां भोः॥ ५० ॥इित ॄवुं नपृमाह िवूो नें या हहैयराज वाम।्गां नवै दाािम महीपत े त े वदेािवािमव नािकाय॥ ५१ ॥न चोहे हातिुममामिनां हिवहं कामहं कीयाम।्कदािप गां गािमव गोपत े ं कीित यशीव सधुां शशीव॥ ५२ ॥मािहत ग समं मिहा िवषीद मा भपू मिय ूसीद।मा कामधे ै हृय मोघं ॄाये मा इवापुयः॥ ५३ ॥उवाच तं हहैयवशंविम ुन े नमािम भव ूसः।ूदिेह मे सित कामधने ुं षाशंभोगी भवतीह राजा॥ ५४ ॥धनािरयान ु रकोटेमा िणमुागजमौिकेः।भमूिेलोा अिप चािधपानु े ूसः ूितय धनेमु॥् ५५ ॥इं ॄवुाणं जमदिराह गोिवबयं नो नपृत े ूकुम ः।तथाकृत े ौरसककानां पाप ं शृेामिप िवबय॥ ५६ ॥इुववे स कात वीय ः सााहाकालमय च धनेमु।्बलाहारामरराजलोकगव गवाशो दतीिमवाः॥ ५७ ॥अथागतऽ कुठारपािणवाौमं शोकसमिुमम।्शूं सरुा सधुया िवहीन ं गतिौयं चिमवाितदीनम॥् ५८ ॥िनश तालमखुारुमदुममुं िवषसाद रामः।स नऽेनीरं िपतरं िनरी बोधातीकारवशो बभवू॥ ५९ ॥

३९

Page 240: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

अहो इयं ॄाणवशंपीडा ोीडां ममोादयित ूकामम।्यीमदाा गतलोकलाः सारतान ् िवूवरांदुि॥ ६० ॥तं दडियािम ूचडदडो मनुरेवोितचडचडः।िनवा पया चलुठारधारानुा हहैयधमूकेतमु॥् ६१ ॥याव पाि मदीयबाणाः करं यिुध हहैय।तावलं नो न च भोगिनिा राम चषैा परमा ूिता॥ ६२ ॥िनहकुामो यिुध कात वीय कृतूणामो जननीिपतृाम।्गहृीतशो धतृववो मािहतीमवे जगाम रामः॥ ६३ ॥इित वथ भाग वेे साऽयो वीररसः ूबुः।जामवोाहमहामहाितरभाितदहेयिः ॥ ६४ ॥सतेर महाभजु भजुः ूपुोर भजुवय ः।भजुभोगोपमससारो भजुपय बलूचारः॥ ६५ ॥रोध रोिचिुशलीमखुानां स परे िनज रलोभनीयाम।्मािहत तां मिहषीिमवाां पलायमानां जरसा जरीम॥् ६६ ॥िवदारियिव हहैयानां णमिसमशिम।्स शबशािमतकोिटघोरं टारयामास धनःु कठोरम॥् ६७ ॥शरणे सशेिमहािददीन ् रा े ूिचपे िविववणा म।्पी स पीिमव कालत सहॐबाहोः करयोः करे॥ ६८ ॥रे राजमािनन ् िितभुल यामधने ुं िवजनादरयात।्िवमाय वृं िपतरं मदीयं ाः परुोडाशिमवाजहथ ॥ ६९ ॥िकं त े कृतं तशं कुल ॄमवेापहरि भपूाः।ॄयदवेः िकल कात वीय िमाूवादं िममं िबभिष ॥ ७० ॥िधिधव ॄाणभिमतेां धम िजन ् ॄकुलावमािनन।्िवकसे ं िनजवीय मवे राजवशंापसदः स िमा॥ ७१ ॥ां दडियन ् समपुागतोऽहं करालकीनाश इवोमदडः।ाहवं दिेह मिहतीश नाो िजोऽहं िकल दिणाथ॥ ७२ ॥िनश चतैृगरुामपं राजा लसािजगजो ययुुःु।दोषां सहॐणे िववृदोषो दोषाकरो रािमवागत॥् ७३ ॥ददश रामं रणरमे कालं करालं िमवायम।्िवना पदऽाणिशरमारादलातचबं तिमवोतम॥् ७४ ॥

४०

Page 241: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

कुठारपािणं मगृराजसं बोधोलििवशालनऽेम।्रथादवातीय सहॐबामज ुनँछिधया ववे॥ ७५ ॥धोऽिस भो युरसकैगृो सवंिध तं िवूकुलं यवै।सुागतं त े भगृवुशंकेतो दं मया रणं घट॥ ७६ ॥

ततः ूवृमारोषकोषयोः सतोषयोिव युमतुं ूचडचडमुतम।्तडडडडतिकाशतूभाुरुिलमालया िवचडदीिधित॥ ७७ ॥रथामसािदमरुमनािदमररूमािदमिवीरवािदमत ् ।ूवृवीय वाडवं ूगशलाघवं ूिससैपाटवं करालकालताडवम॥् ७८ ॥इतो िनरसमो िवधतूिविवॅमो गतॅमः पिरॅमन ् भगृूमः राजत।ेततोऽदैसैसायंगुीनशिसज नः स दसृपाज नः सहॐबारज ुनः॥ ७९ ॥ूवीरवािजमशमनबसलमुसहॐबासैघोरसागरम ् ।अजाशंकतीोशवासिुकम हाबलो रसोलो भयानलो मम राममरः॥ ८० ॥िचिरोिवखडनं िचबकृनं िचदािदठनं िचवीरतज नम।्ूभनो यथा घनं िवधयू शाऽवं बलं ूचडचडिवमहो जगज रामकेशरी॥ ८१ ॥

एवं हतऽेिखलबले बिलबिबिुधावतारवपषुा रणककशने।बुमपपतलभो यथािं िाचापशतकोऽथ सहॐबाः॥ ८२ ॥तं पकाम ुकशतिेरतभीमविालालिखिनशातशरािलजालःै।जऽैं जजाल जलदो जलजाय ूें मुत िमव सयंित कात वीय ः॥ ८३ ॥स मीकोिटशतभानसुमूभावापातुािशरमवे ू शीयम।्भीचकार िरपबुाणचयं णने ौीरामनाम जपतािमव पातकािन॥ ८४ ॥पाज शमथ हहैयराजमंु यावणं दमियत ुं दहन ं ूयते।ेतावृगूमसमीरसमीरशं मोघीचकार िकमनबल िचऽम॥् ८५ ॥बुोऽज ुनो धनिुष पाव तशममुं यावध े िविहतपव तभिूरवष म।्वळातः सपिद वळधरानजुाशंो धलूीचकार धतृशाऽवनऽेधिूलः॥ ८६ ॥ोऽज ुनः परशरुामिजघासंया व ै यावध े धनिुष पाशपुताममुम।्तावृगूमूयोिजतभीमशे नारायणे समलयदतीव िचऽम॥् ८७ ॥ताध ुसाध ु मनुयो िवबधुा चबुः शसं ईचिरतं भगृवुशंकेतोः।नेिदवो िवबधुभयदान कीित जगमु ुिदतिकुषाः सगुा॥ ८८ ॥शििशलूमथ चबपरधाा राम े िवमनसा ूसभं ूयुाः।सव तदवै िवफला हतशिकाे िूं बभवूिुरव मनोरथा॥ ८९ ॥

४१

Page 242: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

भयूो भावयदयं मनसा मनी सीिडतो ब मया िकल हहैयशेः।शीयं िनहि खरधारपरधने ॄावमानहतपवू ममपापम॥् ९० ॥एवं व भगवान ध्तृचडचापः शीयं चकत धनषुां शतकािन प।बोधाडीकृतिववकेिवलोचनं तं वीरो महारथमसौ िवरथकार॥ ९१ ॥भो रथो िविनहतारुगा सव सतूोऽिप कृिशरसा सहसा पपात।तणूािन निविशखािन तदा स भयूो मत मवे मनसा पिरिनिकाय॥ ९२ ॥यं िविविवजयी दशकरोऽिप ूाभू चािभभिवत ुं धतृमु आजौ।रवेाूवाहपिरवत नसौबां रामो रणे गणयते न तं तणृाय॥ ९३ ॥तं हकुाममनसा भगृवुशंवय िवं धनःु सपिद समसावकाषत।्ॄिषां ूबलकालकराललोलालामयंिधितमवे करऽेमहीः॥ ९४ ॥तं खपािणमिभयामराितमारां माग णगणःै स परधने।रामः सहॐभजुबासहॐममुो वो काडिनकरािनव पादप॥ ९५ ॥

स हहैयपतिेँशरो मकुुटकुडलां नपृा-िभषकेजलिबिभिव लिसतं थुलम।्कठोरतमनिेमना परशनुा पितो िदशांचकत कृितनां वरो बिलिमवािदशन ् भाग वः॥ ९६ ॥धनःुॐगुिभमेरे भगृपुकोपवैानरेरणाणसचुरे सभुटराववदेरे।शराितमनोहरे नपृितकासागरेसहॐभजुमरे पशिुमवाजहुोाग वः॥ ९७ ॥

दवेा ा ववषृरुनघं पािरजातूसनू ैरजे े राजा िचततमसामोषधीनािमवासौ।मािहाः सह िनववतृ े कामधेा महाािपारयं पथृलुचिरतः िकरगैतकीित ः॥ ९८ ॥हा सयंित भसूरुिुहमसौ भपू ं सहॐाज ुन ंकृा दाणदवेिवयकरं साममुणम।्िदं ॄाणवशंिवौतुयशो लोकऽयं गापयन ्िपऽोोषकरिरं िवजयते वीरोती भाग वः॥ ९९ ॥

४२

Page 243: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षः सग ः - सहॐाज ुनवधः

इित भगृपुितहा रामः सहॐभजुं रण ेसरुिभसरुिभवरो धीरो धरासरुभषूणम।्सरुमिुनगणोीतः ूीतः िपतःु पदपजंरणरसलसूा ूेाशृधपुोतः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेषु सग ः किवरामभिाचाय ू णीत े भवतािय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे सहॐाज ुनवधो नाम षः सग ः।

४३

Page 244: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

समः सग ः

आकय पु जयं जयिैषणो ा सहॐाज ुनशातनं सतुम।्पादे पतं ूिणपातमिुया नवैान िपता िनिन तम॥् १ ॥आहनैमाराणतं कृतािलं पुं पिर िपताौलुोचनः।िकं त े कृतं व रमतुो िवूः मासारकृितिह शत॥े २ ॥मधूा िभिष महीपतवे धः पापावहो ॄवधादिप तृः।तं ं िवधाया मधुा िवकसे बोधो िह पाप िनदानमुत॥े ३ ॥ारऽयं यिप नरैयं बधुाः सबोधलोभं मदनं समुगःु।बोधु ताां बलवरः तृः समवेािुलरषे ममः॥ ४ ॥बोधो िह धम रयो िरपःु बोधो गवाशो मनजुगोपतःे।बोधो महादाणरसां पितः बोधः िपशाचः िपिशताशनो नणृाम॥् ५ ॥त तीथा टनतो रयं पापं िुतं ालियत ुं महिस।तीथा िुभधू तसमकषो राित इवावभािस॥ ६ ॥इुवं जमदिमादराां मातरं च ूिणप भाग वः।तीथिचकीष न ् पदपरणेिुभीथा िन ग ुं भगवानो दध॥े ७ ॥तीथष ु मन ् ूणमन ् मदुा िचानािन पँयन ् मडृयं कुऽिचत।्ॅान ् िचािप च रणेकुासतुििऽकूटं ससखुं समाययौ॥ ८ ॥मािकनीवािरिवधतूकषं वृावलीशीतलचडदीिधतम।्ौीिचऽकूटं स िनरी राघवीः सार लीलाः िौतपवू किकाः॥ ९ ॥मािकनीवािरपिवऽकूटः ससंारपाथोिधविहऽकूटः।सीतशेपादािविचऽकूटो मापकूटं त ु िचऽकूटः॥ १० ॥िऽजगदवन हतहिरजनिनधवुन िनजवनिचिजतशतशतिवधवुन।तवरिवभविवनतसरुवरवन जयित िवरितघन इव रघवुरवन॥ ११ ॥मदनमथनसखुसदन िवधवुदन गिदतिवमलवरिवद किलकदन।शमदमिनयममिहत मिुनजनधन लसिस िवबधुमिणिरव हिरपिरजन॥ १२ ॥जनकिहतरमिहपमिप सखुयिस सखुमखुमिप शिुचसमुखु समुखुयिस।िवबधुिविपनमिप हिरसख सखयिस यितजनमखमिप समुख समुखयिस॥ १३ ॥मनिसजजवमिप सजुव िवफलयिस खलकुलरवमिप सरुव िवकलयिस।किलमलबलमिप सबलमबलयिस गिुणगणकुलमिप कुशल कुशलयिस॥ १४ ॥

Page 245: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

िवटपिनिवडिनगिडतमनिसजजव िशखिरशकलशकिलतभवपिरभव।मिुनजनभजन मिहतखगकलरव रघवुरवन मिय सकण इह भव॥ १५ ॥रघपुितगिृहिणनयनसखुनवदल हिरपदजलजरिसतिसतजलकल।सरुनरमिुनगणगिुणत सजुनबल िवफलय मम भवजमिप फलफल॥ १६ ॥सकृुतसभुगसरुवरतफल जय फिणपितरघपुितचरणिवमल जय।किलमलखलकुलकदनकुशल जय िगिरधर सखुवन नयनसफुल जय॥ १७ ॥परं िनग ुणं ॄलीलातडागं कृपादोलताहंसकं हंसभागम।्मदुा यऽ रमे े िचरं रामसं सदा सादरं तं वुे िचऽकूटम॥् १८ ॥कृता पण शाला सरुै राघवाथ िकराताियतयै िदे ूदशे।ेिगरीणां ूणं ूभिऽकूटं सदा सुरं तं ॄवु े िचऽकूटम॥् १९ ॥सदा मिैथलीपादपूपं शिुचं साधकानां समहूािभपम।्हिरििुमःै सलं स ुू सं िविचऽं िचदा सौंय े िचऽकूटम॥् २० ॥िचणनेामदुा लामानं िचिामचणे सय माणम।्िचवेवृःै समचमान ं िवमान ं मुः सधे िचऽकूटम॥् २१ ॥ूयागािदतीथलसाकूटं खरि त े दवेतादाकूटम।्िऽलोकेशवामारकूटं महोदारकूटं भजे िचऽकूटम॥् २२ ॥िुतं परूयं मनःकामकूटं किलाारोामकूटम।्रमारामकूटं घनँयामकूटं परं धामकूटं वणृ े िचऽकूटम॥् २३ ॥धरायाितं भागधयेकैकूटं परॄणो पधयेकैकूटम।्शचुीनां शभुं नामधयेकैकूटं िचरं चतेसा िचये िचऽकूटम॥् २४ ॥िचोिगवृलैसिकूटं िचिामचं नमन ् नकूटम।्िचिैथल मडयन ् भकूटं िचता िचये चतेसा िचऽकूटम॥् २५ ॥ौीरामपपदपुयपरागभागं योगीिसमिुनसिेवतिदिवभागम।्कायमिूत मनघं तजीवरागं चतेिरं तिमह चतेय िचऽकूटम॥् २६ ॥पतूानां मितमतां िविहतोतानां साधनकैमनसां भिुव पािरजातम।्दािखलेितफलं ौिुतशलैकेत ुं चतेिरं तिमह िचय िचऽकूटम॥् २७ ॥िचामिणं िविहतशलैतन ुं तिना ूाृतौिुतससुितसारभतूम।्पतूं नतु ं िगिरवरगै ुिणतं गिरा चतेिरं तिमह िचय िचऽकूटम॥् २८ ॥सरैजीलिलतपािणसरोजसें मािकनीिवमलवािरिवविध ताभम।्ौीकामदेरसमिप तसितं चतेिरं तिमह िचय िचऽकूटम॥् २९ ॥

४५

Page 246: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

नवजलधरनीलं वदेिवातलीलं िशखरमिहतसीतं पादपालीपरीतम।्िगिरवरकमनीयं वनीयं सरुाणां किलतिविवधकूटं िचये िचऽकूटम॥् ३० ॥पयिस िनिहतभागं ानवरैाययागं पिरलसदनरुागं रामपादारागम।्मिणिमव रमणीयं भातं भावत ूिथतिवमलकूटं नौिम तं िचऽकूटम॥् ३१ ॥सरुतवरवृभैा गधयें यदीयं ूणितिवनिमतासंगैयत े बिनःै।जनकनपृसतुाया लोचनकैािभरामं िशखरिनिहतरामं िचऽकूटं नतोऽि॥ ३२ ॥भवजलिनिधमीन ं पापपे िनलीन ं िवषयकिललमं वासनारािशलम।्िनरविधिनपायं ािजतााकायं पिततमिभकमने ं ऽायतां िचऽकूटः॥ ३३ ॥

िवधातवु सृो परमरमणीयो मिणिरवूचतेोजात ूिथतरचनाॐोत इव यः।िनषेः शलैानां मिुनितलकवािवनजःसदारामारामो जयित िचरो राघविगिरः॥ ३४ ॥िनधान ं िसीनां िवमलमवदान ं च तपसांिनदान ं रोगाणां िपतभवभोगकैजनषुाम।्िनपान ं जीवानां िमिहरकरतािमततषृांिनशान ं लाणां िऽभिुव िगिररकेो िवजयत॥े ३५ ॥ूतानां तापैमिस शरणं व ै तनभुतृांतथा िजासनूां मिस िवमलं ानभवनम।्िपपासनूां ॐोतः सरसमितिदं जलमयंजगां व ै शलैमिस गणुधो हिरिगरे॥ ३६ ॥अकामानां नणॄां िमव फलदः खडपरश-ुय था िवुाता मिस भवभीतःे पदजषुाम।्िवधातवे ॐा िमह हिरभकेमनसांिऽदवेाा दवेो जयिस िनतरां राघविगरे॥ ३७ ॥िनवासो धीराणां गणुगणिवकासोऽिस सिुधयांूकाशो बुीनां मिस सिुवलासो मितमताम।्जनानां िवौामो भवभयिवरामः पदजषुांसदा रामारामो िनिखलिगिरमौले िवजयस॥े ३८ ॥

रघपुतःेपदपिवभिूषतो िनिखलयोिगसमाजसभािजतः।सकलसाधककतमहान ् िवजयस े भिुव राघवपव त॥ ३९ ॥

४६

Page 247: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

रघनुनपादपयोजरजःकिलतं भिरतं ूभया िवभया।शिुचसाधकवाितिसिकरं ूणमािम रघूमशलैवरम॥् ४० ॥धरणीतनयाकरपहूिथतामरलभभायिवभम ् ।फिणनायकसिेवतचयं ूणमािम िगिरं च सवुण मयम॥् ४१ ॥

ौीरामचचरणाितिदकूटं सौिमिऽसाधनधनािच तनकूटम।्सीतािवलोचनसमितभकूटं रे िच िचय िचरनिचऽकूटम॥् ४२ ॥िचामिणूकरमलुरकूटं सीतापितूसरपावनूकूटम।्योगीसाधकससुाधनयकूटं रे िच िचय िचरनिचऽकूटम॥् ४३ ॥सीतािनवासवरवासिवलासभिूमं वृारकागणशरयमरययुम।्िवाटवीमकुुटमौिलमदॅकािं रे िच िचय िचदालयिचऽकूटम॥् ४४ ॥तीथः िकमऽ बिभः किलतूयासःै ककैसाजनमानसरोगयिुः।आकय वािमदम िवचारयंु पााः सदा ोजत िचयिचऽकूटम॥् ४५ ॥अ पापकिललेऽिप िवषीदतो व ै ूसादिनवह मलकैराशःे।िचाकुल िवधन जडायषुो म े दीन चा शरणं भव िचऽकूट॥ ४६ ॥

ौीमिैथिलपादपरजसां राशीकृतं शातंपापानां िकल धमूकेतिुवभवं माधयु धयु ितम।्ौीमािकिनवािरवािरतभयं कोललोलिभंपँययें समुनोशा िगिरवरं ौीिचऽकूटं मुः॥ ४७ ॥सीता यऽ िवराजते भगवती सणशालाितािसी तलुसीतनहरहो मािकनीवािरिभः।कीरालुसािरका िविधविंशयी मु-ध ोऽसौ नयनािभरामिशखरः ौीिचऽकूटो िगिरः॥ ४८ ॥यऽाे समुनोपतूसिलला ौीगुगोदावरीयं िनं समलरोित िवरजा मालेव मािकनी।योष मतीव वध यित व ै िऽिूया शातीसोऽयं राजित शलैराजिशखरी ौीिचऽकूटो भिुव॥ ४९ ॥यो िनं पिरपाित पावनचा ौीकामदोपकांयिन ्कोिटमनुीयोिगिनवहाः ूेा तपहो।यऽ बीडित चाचकिनभा सरैजी शावकैःकीराणां तिममं िगरीमनघं ौीिचऽकूटं ौय॥े ५० ॥

४७

Page 248: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

मािकनीपयिस भावभरं िनम भा समािज हत मगजेनाथम।्आदौ भव यदथाजुिवरोऽसावाितिपिमलिलमभीिताथ ः॥ ५१ ॥मपेयििनपरुृतधधारां ालो लोलनयनिकतो बभवू।वामिडतपयोधरहारशोभां ौीरणेकुािमव नद िवनतो ननाम॥ ५२ ॥चबे ूदिणमथो िगिरराजराजं ौीकामदं पलुिकतः स सहॐकृः।रामु दडवदनागिस ददडपापािन माु िमव भभयो भव॥ ५३ ॥यं धम पीठिमह पव तराजराजं ौीिचऽकूटमथ कामदनामधयेम।्पवू ऽ क उिषतानजुजानकीौीरामं रन ् समभव कृताथ पः॥ ५४ ॥पितदवैितकां स चानसयूां परशधुरोऽिच तवां पूभावात।्कुिपतािमव तां स शमानः िूयसतुिशिवनाशतोऽननुेन॥् ५५ ॥

आमाििं रघपुितपदाोजपाशं ुू सादंरामोऽिाीवुनमिहतां राजधान रघणूाम।्यां ा चिमव तन ुं भोगवान क्ोऽिप जीवःूाानो लसित िदिवजिैदसाकेतधाि॥ ५६ ॥यां सीता िवबधुविनताविता वभाया िनं धातुनयतनयातीरकुषे ु भऽा ।दीी सा ूणयमिुदता कोिटकोा सखीनांरामा रामं रमयित रमा ममुाधयु धयुा ॥ ५७ ॥राजा रामो जयित भगवान ् जानकी यऽ राीयां लोकाः ूिणहतमलाः सिदानपाः।याः ूाे लसित सरयःू सव दा सोमतोयासषैायोा िवलसित भवुो मकीभयू भयूः॥ ५८ ॥नामं नामं निमतिशरसा दडविडतािर-ॅा मं ॅामं िवगतरजसा वकुषे ु धीरः।ायं ायं िशशरुघवुरं कनीलं सशुीलंगायं गायं ूभगुणुगणं भाग वऽ रमे॥े ५९ ॥दश दश िरतदमनं दािमिनोित धामश श परमरमणं रणेरुािशं रमेम।्भावं भावं भवभयहरं भावभां भिवुंकामं कामं कमलकमनं राघवं शम लेभ॥े ६० ॥

४८

Page 249: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

भयूो पँयन ् मधवुनमसौ सयू काितधंिधारामं ोजजनवतृं मकूुजरालम।्यां व ै ूाम धिुरपपुरु शािणो जभिूमंसयें पाप ं मथित मथरुा मथारीमाा॥ ६१ ॥ाा जा मनिस यमनुाजीवनं िचियावृारयं िऽजगदरणं भाग वो भितोऽगात।्कृः कूजन ् मधरुमरुली यऽ रास े सखीनांिनं राधाकुचकलशयोभा ित पाटीरिशी॥ ६२ ॥गा भयूो मिुनगणयतुं ौीहिरारमांगाारं िऽपरुजियना भदावलेपम।्मायापयुा मथ कनखले जावीिदतोय ेमन ् मं मनिस स मलं मयामास माः॥ ६३ ॥काँयां काशीगिदतगिरमोाममैुकभमूौरामो रमे े िशशशुिशभतृँशलूलादायाम।्मा भातुचरणजावािर वाराणसीशंरामेवें जपपरिधयं सापणू ददश॥ ६४ ॥यामीशो मरणसमये ूािणनां कण मलेूण रामेघहरमहाममां ददानः।आचाडालं जयित भगवाोयन ् जीवलोकंकाशीवासी कथम ु िविभयाादडादािप॥ ६५ ॥का काीिमव वसमुतीयोिषतिमभान ुंगा रामः िकल वरदरािमुीाभवू।शषे े शषे े बकुलधवले शािणं तं शयान ंनशैं नीलोलिमव लसदं पाव णेौ॥ ६६ ॥ता आरािितपितिरपोः पादपाभाजंघटानादूितहतभयां शवैकाीमपँयत।्ौीकावरेीसिरित िवमलो रनाथं िवलोूाानो मनिस च बभौ भौमवकुैठमा॥ ६७ ॥

४९

Page 250: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

गापवूा पवनगमनो िवशलेै लसो रामः ौतुिमव भयाावीमवीम।्िूं िूापयिस िवरजाः ूाभावोपचारःसां दवें हरमथ महाकालमानच धीरः॥ ६८ ॥भयूो याा सपिद दशे ारकां पिमायांिसोीरे कनकभवनां राजधान यनाम।्ारे ारे िवलसित परं ॄ कं यऽ िनंा रमे े भगृकुुलमिणमदां तां मनोाम॥् ६९ ॥तऽ ाा लवणसिलले गोमतीिसिुमौेन ् दभा न ् परमकुशलान ् कुशपुतेान।्ूापं ूाप ं पयिस िचरं गोमतीचबकं त-िामः ूीतः परमकिठनं कालचबं पोहत॥् ७० ॥

गा ूभासं तममिवबमः ौीसोमनाथं िौतसोमशखेरम।्सजूयामास वशी वशानगुं गौरीसमतें धतृसव गौरवम॥् ७१ ॥यादपाथोजपरागसवेया सोमो रादथ दशापतः।मुः याीणकलोऽिप पुलो ोित सोमेरिलमािदमम॥् ७२ ॥ौीशलैमासा स मिकाज ुन ं रामोऽच यनमिकािदिभः।ुानरुा विरवयाज वूोामवाचा समततूषुरम॥् ७३ ॥योितषो िलमथो ितीयकं पौरािणका आदरतः समामनन।्पुं िदिुग िरजावरः सदा यऽािौतः बौिभदं महेरः॥ ७४ ॥भयूो महाकालमपुा धीधनः ूाोयां जनतापमोचनम।्िूापयःािलतपादपजं दोषाकरां स िनरषणम॥् ७५ ॥यऽोिषतानां भगवानमुावरो धे महाकालकरालभीिततः।रन ् ूतीािप तसव साधनो िनिनानािमव पािरजातकः॥ ७६ ॥ओारमासा मदुावनीतलं रवेाजलाािवतसविववम।्ूाच भा परमेरं ूभ ुं राजोपचारिैजराजसमः॥ ७७ ॥िवाचलं ाितवान स् भितः सीिणतोऽा गुगौरवादिप।ताििराज हरः ूसिेदवान ् ोितःुिलं दधातथु कम॥् ७८ ॥गा परः परल परपः ौीवैनाथं िकल िलमतुम।्ा ूसः समपपूजुदुा िबॅनो भतूपभििनभ रम॥् ७९ ॥

५०

Page 251: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

कैलासमुोलयतो रामहाोा वीया हतः कृतागसः।यो रावण िलतः हतः अऽ ितः पुयिमवामधेसः॥ ८० ॥गाथ भयूः िकल डािकन जवी ं डािकनीो भगवान ि्ररिषःु।तं पजूयामास च भीमशरं ष िलं धतृभिरादरात॥् ८१ ॥वाराणसीमे पनुः स भाग वो वीरोतो विध तशऽसुटः।िवशेिलं समपजूयुः कोा सहॐणे च िबपकैः॥ ८२ ॥यां िवनाथः ूलयऽेिप कािशकां िबॅिशलेू दियतािमवादरात।्ूीा रराथ सरुेवितः सानमानवन े कृतालयः॥ ८३ ॥गोदावरीतीरमपुे भाग वः स कं हेजलातुाकः।सू भा ूततुोष मानस े नथो र इवा कानम॥् ८४ ॥सािवतो गौतमभिभािवतो गोदावर ीयशटाकलापतः।ूाकारामलनीरमिडतां िलं िशवामरवृवितम॥् ८५ ॥केदारनाथं िहमशलैमधू िन ूाच सो भगृवुशंवध नः।नऽेािुभािप तषुारशीतलःै सालयामास वदाशखेरम॥् ८६ ॥यािददवेः िौतवलो भवः कायकोलिवलोलमानसः।िबॅपमुा िहषमािदपूषो भीमने भीमो दशे िहमालय॥े ८७ ॥पामासा स दाकावनं नागेरं पजूयित भितः।रीिचकीष ुः षडसौ रयाागािनवासािदतभिूरवैवः॥ ८८ ॥यं सिेवत ुं सादरलोकपालका दवेेमुाः हृयि िनशः।आकाशगािशिशराशुीकरःै सालिय इवािपजम॥् ८९ ॥भयूः समासा स दिणोदिधं रामेरं पजूयित पिूजतः।सािरकेलािुवशुधारया िािभषकंे िवदध े िवधानिवत॥् ९० ॥यं पवू के रघवुशंवध नो रामेरं ापयित सादरम।्िलं िवधायाथ च रणेकुामयं भमूौ च िवासिमवानामिन॥ ९१ ॥अे स गा मिुदतिँशवालयं य ुँ मेरं विैदकमवभःु।ूीािसमदिननो नॆः ूसनूःै िकल ननोवःै॥ ९२ ॥यो ॄाणीिनम लभियतो य ुँ मापरुो दिश तिलिवमहः।िदं यशः ं ूकटीचकार ह घ ुँ मेराितमगानातनीम॥् ९३ ॥एवं िवभुा दशिलिवमहं सोितषो ोितषबिनया।सू भा भगृवुशंभषूणः स ादशािद इवाबभौ िदन॥े ९४ ॥

५१

Page 252: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े समः सग ः - तीथा टनम ्

एवं िवधावे सतुीथ कालं ॅान ् ॅमॅािमतपापतापहा।भयूचाराितमनुचिेतः सिंशियन ् िपततृोषणं ोतम॥् ९५ ॥पातीथ गंु स पुरं प ुसंः परुाण कलाशंिवमहः।लोकं पनुानः पदपरणेभुी रमेऽशमुालीव स रणेकुासतुः॥ ९६ ॥भयूः ूयागं स त ु तीथ नायकं गा िऽवेयां पिरम भाग वः।ं पापरािशं पयाभवू ह ूोिततो भानिुरवाॅसय॥े ९७ ॥स ॄचय ोतमवे निैकं िबॅमुातसपकटकः।सीथ याऽापदशेतो िवभुीथचकारािखलमवे भारतम॥् ९८ ॥

इित िपतपृिरतोषं सिंविधमु हाा पदजलजरजोिभजवलोकं पनुानः।िनजचिरतिसिता तेियिंलोक िवबधुिवदवी वितो रणैकेुयः॥ ९९ ॥िजकुलकुमदुशेः शिवािविधो लिपतसकलपापो भतापरी।घटजसशतजेा भसूरुीुयोधजे गित जयित रामः सव दा जामदः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ः िौय ै ािवरामभिाचाय ू णीत े िकल समो नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे तीथा टन ं नाम समः सग ः।

५२

Page 253: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

अमः सग ः

तीथ याऽां गत े राम े िवराम े ॄिविषाम।्िऽलोाािभरामे च पिा इव भाित॥ १ ॥कात वीय महावीय नीत े वीरगितं रण।ेचुठारयानने रामणेािकमणा॥ २ ॥कात वीया जाः सव भगृणूां कोशोिणतःै।िनवा पािलदानने िनिुोषणं िपतःु॥ ३ ॥सयूाज ुनयः सव ूभजुाः ूितजिरे।जामदं चतथु व ै िनह ुं कूटसयंगु॥े ४ ॥महा चतरुिया सनेया बािलशनेया।मािहा िविनज मरुारादागतमृवः॥ ५ ॥पदाितनाानां कुराणा धिूलिभः।छोितिदवाक ः सायन इवाभवत॥् ६ ॥अथापशकुनाषेामुते ुॄ घाितनाम ् ।हहैयसनं ूां सचूयीव दाणम॥् ७ ॥गीृा अगृंासंमपुय ुपिर तानथ।कालता उका करटाकुुवःु कटुम॥् ८ ॥उापातो िदवाासीे वामलोचनम।्शािण पतेहुेोऽनुाहो योॄणामथ॥ ९ ॥नाजीगणंे राजाः कालपाशवशवंदाः।अिववकेाचुा ममुषु व इवौषधम॥् १० ॥अथापतन ् पातयो वृान ् मुाौमं तदा।जामदने रिहतं हिरणवे मगृाकरम॥् ११ ॥नीिह काननं वृान ् वृ शीयं मनुीन ् जिह।हर का वटंूिँछि वदेमाययःु॥ १२ ॥पलाये तान ्वी तापसाः कूटयोिधनः।ँयनेािरी चायातान ् भीता इव िवहमाः॥ १३ ॥तानापत आल शपाणीराधमान।्मगृीव ऽनयना रणेकुा रणेुिषता॥ १४ ॥

Page 254: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

जमदिः समािधो ानििमतलोचनः।मीलीन इवाोिधौ शलै इवाचलः॥ १५ ॥तं हकुामानााय वारयामास तापसी।तौ किरणमावृ करणेिुरव रणेकुा॥ १६ ॥िवललापाितकणं कुररीव समुमा।हा रामिेत समाबोँय पौ सवंी सटम॥् १७ ॥णुं ियाः सव िनब तामयम।्दयं मम दीनायाः कां मा हत मा हत॥ १८ ॥िनदषोऽयं सशुील ॄाणो ॄिवमः।तं हिुमव चायाता गवाशा गामनागसम॥् १९ ॥ूतीां णाः केिचयुुानलमवे वः।शमियित चाग राममघेः शरािुभः॥ २० ॥इवें िवलप तां िविनभ िविनद याः।ियापसदाः खजै मदःे िशरोऽहरन॥् २१ ॥हाहाकारो महानासीाहाकारिवविज तः।राजघरःै बूरिैन िहत े ॄवािदिन॥ २२ ॥महषः िशर आदाय िनम ाौमसदः।िवडाला इव त े जमहुा राऽौ वयोऽभ कान॥् २३ ॥कबं भसं गहृीा रणेकुा सती।पपात धरणौ झोूतवे कविका॥ २४ ॥एतिरे तऽ भाग वोऽिप समागमत।्उपाताशभुं घोरं िपतःु कदनकारणम॥् २५ ॥वामदवेिवधये वामं लोचनमुरत।्वामं ूदिणं चबे मगृमाला सभीतवत॥् २६ ॥नाधीयत े बटवो बाोपहतचतेनाः।ाायमिप शोकाता न पठि विेपताः॥ २७ ॥नाापयि मनुयो न रटि सािरकाः।कीरा नवै कूजि न गायि ककाः॥ २८ ॥नािहोऽवषारौ ाहाकारिवविज तम।्दावािनवे सधं वन ं िवषमतां गतम॥् २९ ॥

५४

Page 255: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

कबं गतिनब ं पँयतः पिततं िपतःु।रामािप महाधयै िशखरी चलणम॥् ३० ॥पू मातरं वीरो रोषसरंलोचनः।बोधकायसः सदशनदः॥ ३१ ॥केन नीचने मातम तातः ग िमतोऽधनुा।कः बीडित कृताने ममुषु ुः ूलयािना॥ ३२ ॥मुठारः कठोरोऽयं क पाित शोिणतम।्गीृेो प ियि मासं ं क ममाशगुाः॥ ३३ ॥एवमुा महाभागा रणेकुा पितदवेता।पुमावदेयामास वृां वळदाणम॥् ३४ ॥कात वीया वमहेै े िपता व ै िपतवृल।अागारसमासीनः पशमुारममाय त॥ ३५ ॥अभवं िवधवा वीर माधवे िय ितित।लीव कदमोपतेा पािरजातालवािलका॥ ३६ ॥इुा कणं माता पिता भिूममडले।एकिवशंितकृः सा ोरःलमताडयत॥् ३७ ॥आजानलुिबाां उा जनन सतुः।नऽे े ूमृ तां ूाह िगरा घनगभीरया॥ ३८ ॥मा रोदीर सं त े ूितजान े ूतीयताम।्िनँछां मिेदन सवा किरे सायकैरहम॥् ३९ ॥िऽसकृो दयं यया तािडतं शभु।ेतयवै िनँछां किरािम महीिममाम॥् ४० ॥ं सदा सधवा साी सौभायसखुसयंतुा।िवधवा ु भिवि अ ििपयुोिषतः॥ ४१ ॥मा रोदीर भिे णं िकितीताम।्ाथानहं साि हिनािम िशताशगुःै॥ ४२ ॥अहं हहैयपुाणां पौाणां िधरािमषःै।िूं ौां िवधाताि कात वीय वािष कम॥् ४३ ॥यावदागमं माऽा रणीयः िपता या।तजेसा ने िदने सािवा सवािनव॥ ४४ ॥

५५

Page 256: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

तलैिोयां िविनि िपतमुृ तकलेवरम।्हे कुठारमादाय कृता इव कोिपतः॥ ४५ ॥उपवीती धनुािणम हावाः ूतापवान।्ह ुं जगाम राजान ् िपतहृनॄ ् गतायषुः॥ ४६ ॥चतरुबलोाकोपसिप मधेसः ।बनू ् समादध ुं ूालाग वानलः॥ ४७ ॥तीबाणिवषाणामो दानदानी िनरशः।राजिपपीिलकाृन ् रामही जृत॥ ४८ ॥पाननकृपािूापाननो बली।राजकुीरान ् ह ुं ूोहे रामकेशरी॥ ४९ ॥राजबलाोिधं िदधंरसोऽिज तः।बोधुिलमालाो ववधृ े रामवाडवः॥ ५० ॥महाभजुोिम ारझारो भाग वािभधः।वीरवािरः ूववधृ े पव णीव पयोिनिधः॥ ५१ ॥िनँछो िनकवचो िनदऽाण आवान।्एकाकी सोपवीतोऽयं जगामािरिजघासंया॥ ५२ ॥रोध नगर नागःै सििरव सायकैः।ियापसदान ् ह ुं कृता इव ध रः॥ ५३ ॥धनुारयामास वळिनषेिनुरम।्आजहुाव रणे वीरान ् ॄान ् िपतायषुः॥ ५४ ॥अथापतन ् सरोषाे दिंशताडधिनः।महेा इव महेाः ूषू े बालभारम॥् ५५ ॥न िवथे मनामामो वी वीरानपुागतान।्कुराानांान ् समी मगृरािडव॥ ५६ ॥अथारत युं तमुलंु लोमहष णम।्दवैासरुिमवामुं रामणेाज ुिनिभः समम॥् ५७ ॥िचिपःु बोधताॆाा िदशायनकेशः।शिशलूकृपाणषेभुशुुडीपिरघाथ ॥ ५८ ॥तािन िचदे रामोऽिप कौतकेुन िशतःै शरःै।सतक इव पुयाो ज नानां मनोरथान॥् ५९ ॥

५६

Page 257: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

िचिथं समाभन ् िचतूं िनपातयन।्िचदान ् िविनिन न ् िचिसंं ु दिनः॥ ६० ॥रिथना पदातीनां िुतं हिमतामथ।िछिरािंस यगुपकैो बिरवाभवत॥् ६१ ॥यावी धनुं िचकीष ित च तावता।रामणे तीभेन िछमवे िवलोत॥े ६२ ॥िवकष ं िवमृँ यं सधानं िशलीमखुम।्नापँयोऽिप चाानं मवे लोकयत॥् ६३ ॥वीराणां भिशरसां रामशहतनैसाम।्ूगतां च कोटीनां ग िमवाभवत॥् ६४ ॥गसोपानपणे सकैैकेन महषेणुा।कोिटकोटीिन नीषवु सदिमव चाभतू॥् ६५ ॥िचभ पािण जघान रिथनः िचत।्िचिरािंस िचदे िचापं चकत सः॥ ६६ ॥धावं क िवाध करं किचदािनत।्किचऽेयगुलं ोणयामास सायकैः॥ ६७ ॥कृता इव चावाय ः कालानल इवोतः।सावंत क इवामोघः पयामास शाऽवान॥् ६८ ॥एवं मुत माऽणे रामणेािकािरणा।शाऽवं तलं भं भारणे यथा तमः॥ ६९ ॥भयूः परशमुादाय कात वीय सतुानसौ।जघानाथ िदगीशेो वीरो बिलिमवाहरन॥् ७० ॥कामधने ुं िपतुािप िशरः परमभारम।्आनीय रणेकुापादपजं शभुमशृत॥् ७१ ॥कबने च साय जमदििशरः ूभःु।इषदैय माहााीवयामास लीलया॥ ७२ ॥लसः स उाय मिुनः सु इवोितः।रामानभुावमाकय साय मदुैत॥ ७३ ॥रणेकुािप महाभागा पितं ूा शिुचिता।पुं ममारो नऽेवािरिभरािसचत॥् ७४ ॥

५७

Page 258: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

पयोदाा सॐुाव पयः ूमेपिरतुम।्पाययामास तिामं धं मातधृन ं तृम॥् ७५ ॥रामोऽिप धिनां ौेः िपतरौ ूणनाम तौ।सवमावदेयाबे मािहां यदभतू॥् ७६ ॥उव महानासीऽानां वनौकसाम।्आनाितरकेेण तनिमवाभवत॥् ७७ ॥यदा यदािप सार भाग वो सनं िपतःु।तदा तदवै तिे बोधवि दीत॥ ७८ ॥तदवैोाय मधेावी गित ािवचारयन।्राजां समाब पशमुारममीमरत॥् ७९ ॥राघवान ् यादवांवै ॄयान ् ियष भान।्नावधीगवांऽ ावतारं िवभावयन॥् ८० ॥अान ् ियदायादान ् ॄिोहपरायणान।्सवा न ् जघान भगवान ् भभूारमवतारयन॥् ८१ ॥भानसुाहॐभपूानां चबे पसरोवरम।्कुऽे े स िधरःै िपऽ े दािवािलम॥् ८२ ॥एकिवशंितकृो िह रामः ूहरतां वरः।िनँछामकरोूिमं बोधो व ै दाणः सताम॥् ८३ ॥वारं वारं िजेोऽदाहनीयो महीिममाम।्ईज े बिवधयै यै ो िवःु यं ौतुः॥ ८४ ॥एकिवशं े महायुे ियाणां य े कृत।ेकँयपो भगवांऽ ूजासग मिचयत॥् ८५ ॥जमाह दान ं मारीचो लोकानां िहतकाया।परोपकारसारा िह सािरवलाः॥ ८६ ॥आहनै ं भाग वं धीरो रोषकाषायलोचनम।्अलं रामािधकं बुा बोधः पाप कारणम॥् ८७ ॥न हाया तात अधनुा ियष भाः।कात वीय हत े वशं े े बीजिमवोसरे॥ ८८ ॥न वं या नं सषेा मही मम।महंे ग काण महेसमवीय वान॥् ८९ ॥

५८

Page 259: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

िपता त े जीिवतो भि कृतः सिष मडले।ितीयोऽितीयाे गाथा ननॄ ् गापियित॥ ९० ॥इुा कँयपो िवूं गतो यािको मिुनः।आपृ िपतरौ रामो महंे शलैमागमत॥् ९१ ॥

सरुेयोगीमनुीवितो िजाण वेभृ गवुशंवध नः।चकार लोकाितशयं गणुाितगिरऽमीं िपतभृमौिलपः॥ ९२ ॥

एवं िवधाय कदनं च कदाकानां िनःियां कुमकरो िऽसकृः।यं िवधाय ूिणदाय च कँयपाय भिूमं महेिशखरे वसशाः॥ ९३ ॥पोदधीिनव िवधाय च प कुडातेािन भपूिधरणे च परूिया।दीघा यषु ं िपतरं पिरजी वीरो योगीगीतचिरतो िवचरिभः॥ ९४ ॥

बीभच रौिवीररसयोः कायहाानोरामणेाऽ भयानकातुजषुोः साण वाः किताः।एकैकऽ रसाधुौ परशधुकृ ् िऽिभ टायन ्िनँछामकरोह भगृपुितः सिऽ ै षा॥ ९५ ॥

िनह राजगणान ् समिेधतान ् िजिुहो भाग ववशंवध नः।महेशलेै सरुिससिेवत े समिुवलेामनशुािरात॥ ९६ ॥ततः ूभृवे िनरिवमहो गणुमहः शातधम सहः।कदािप नासावितलित ुं मनुिेन दशेमैििश नवे सातः॥ ९७ ॥

िनम ासरुनपृतीन ् रणाणऽेसौिनँछां भवुमकरोिसकृः।दा तां रिवगरुवे ूशारोषोरामोऽभृूतिनलयो महेशलेै॥ ९८ ॥

िपतवुा ं रन ् हतजननीजीिवतकरःस कुव िँछां चिरतमथ सिऽरविनम।्सयुा पुयौघमैृ तमिप समाजी िपतरंिवतन ्विैचं जयित कुशलः कोऽिप कृितमान॥् ९९ ॥उदौदां िरतमथ दां िितभजुांिनररैाँयं सजुनमखुलां िवलसयन।्समां ूणतजनतां िवकसयन ्िनजारामो रामो िवलसित महेे िशखिरिण॥ १०० ॥

५९

Page 260: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अमः सग ः - दडम ्

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसगऽमः ािवरामभिाचाय ू णीत े सततं िौय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाेदडं नामामः सग ः।

६०

Page 261: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

नवमः सग ः

अथ िवूसपनरेतनॐूतुशोिणतबाणतडागकरः।िवबभौ भगृरुामरिवणततुमितमतषुारहरः॥ १ ॥खरधारपरधसागरभरूणसागरमनपृवकः ।न कदामशृणातण ोतभिभयवे ततािरकुले॥ २ ॥अिभिष िपतृनपृापसदोणतो िुतरपयोिभरलम।्मथो बतिुभग तभीब िभभ गवान ् समय िवसृमदः॥ ३ ॥स सम मरीिचसतुाय मह मिहतोऽमिहतो ममहामिहमा।िवरराज िवरािडव राजवधूशमोजा िनजलीनजगत॥् ४ ॥हतभानसुहॐनपृेवपःुॐतुशोिणतिनिम तबाणसराः ।तदपः िकल नाकसदां यजन े सममत पवू जतोषकरीः॥ ५ ॥तवीय िवभावसिुवूिरपिुव बधुािच तपजपादयगुः ।स सरु कृतानसुवािभषवः सममत पणू ततापिचितम॥् ६ ॥पिरत तदिरसौ िपतनॄ ् िपतरं पिरजी परािभहतम।्ूिवधाय मिुननमुातलुकं किमतः किमतः शिमतािरजाम॥् ७ ॥इित पुयपयोजपरागरस ै रिसतािखलिवदिलूकरः।िवबभार चं िचराननभािजतकोिटिवधिुव धशुखेरकः॥ ८ ॥स कदािचदमतपाणपसा िजतितमतपपनः।तपआतपतकरीव सरो हरशलैमपुा िनरपरः॥ ९ ॥ढभिसमािधिनमनोनयनो नयनोिदतिवसजृम।्स ददश िववकेशं िऽशं िशशं िगिरशं सवषृम॥् १० ॥घनसारसधुारतषुारतन ुं रिवचताशशं समुनमु।्बधुवीिथिवरािजतिपजटं ूकटं िवकटं िौतसप कटम॥् ११ ॥वदनिुतिनितचमसं महोहतपादनममसम।्िौतरामसनुामवहृपसं पलुकाविललाभलसपषुम॥् १२ ॥भवशलूिवमोचनशलूकरं शरचापडमवयदडधरम।्भजुगेिवभषूणमाित हरं िजतषणषणविैरवरम॥् १३ ॥कणावणालयमािवषं नतुभसूरुराजतरुीयिवशम।्भवभिूतिवभािवतसविदशं रघवुीरपदालसििमषम॥् १४ ॥

Page 262: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

िनिटलािवदािहतिवजं भववािरिधमरपिभजुम।्वरदं िवशदं िवमलं िवरजं िगरजामखुचचकोरमजम॥् १५ ॥तमथ ूथमूिमतने शा विशत ुं िजवशंकृशानकृुषा।िशवमीिहतमीिहतवीय वषृा वषृकेतपुदापरागतषृा॥ १६ ॥भवभारहरणे हरणे षा भवलकठोरकुठारजषुा।िपतं िह मया कुपवीय मषुा कुनपृालकुलं िजवशंपषुा॥ १७ ॥िऽजगिुतशुिलकानिलनीकिरशावरवे भवभीितभवे।िृतवृकुभृहृगभ िशशौ समुनो रमते पष े परशौ॥ १८ ॥मिुनिभग ुिणतिऽरसिितपतजाण वमनलिचम ् ।तलुययेमलं धनषुा न ु कथं शकलरशोः परश ुं िवतथम॥् १९ ॥कृतमननीजनकापिचितं कृितन ं नपृनाशकठोरगितम।्तमहं मडृपादपयोहयोमृ डययेमदुागणुा िह बधुाः॥ २० ॥चलचचे िशशचुिचं ोज भो परशो शकलरशमु।्दियतोऽिस च मे स ममािप गुमसरुहा स हतिऽपरुः॥ २१ ॥िगिरराजसतुाकुचकुमभािणताणसतूभवोपिमतम ् ।िगिरशाियगुं नतुसनूयुगु ं शृमुकठोरगणुोऽनयुगुम॥् २२ ॥न तदुःे खरधार कुठार कुभृतजदनोत शवपदम।्िगिरजाकरचासरोजसखं ूणमिजनािकसखं सनुखम॥् २३ ॥अवलो भवमदुारगणं कृतकाय मनाय वधसनम।्भगवायनदै शपिमतःै सखुियित गणुा िह बधुाः॥ २४ ॥मथो भवपादपयोहयोॅ मरीभवभािवतभबलः।परशो पषमपा मुलघतुा िह गरुौ गुताजननी॥ २५ ॥इित साननुयं िूयशमयं िनगदिगदन ् गिदनऽशवरः।पषं पिरतो िनजिमयीिव सजृन ् ॐज उ उमशेपदे॥ २६ ॥नरिकरचारणिसगणःै पिरगीतनपृाधमजऽैयशाः।पिथ पुचयिैन तरां िनिचतः ूिौतः स ययौ िगिरजशेिगिरम॥् २७ ॥मिुनिभमृ मानसककरःै िबयमाणमहशेमहासमुहम।्अलकाललनालकमिकया िविहताििसतुाचरणापिचितम॥् २८ ॥सह शारदनारदतुुणा रमडलमलुमछूनया।रिणतं िणतं िचदाििधया कलनपूरुनाकनटीिभरलम॥् २९ ॥

६२

Page 263: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

िचदराजमरालवरवै रटासिहत ै रिटतं निटतम।्िचदिजवाहसखःै िशिखिभः ौतुिभनादघनानिुमतःै॥ ३० ॥मिुनमानसबालमरालवरो मिुनमानसमनपानकरः।मिुनमानसपजभृमयं मिुनमानसमिररिमयात॥् ३१ ॥स ददश तदष भमिरणामदुरिरणां रवापपदम।्िवपदां िवपदं िौतशवपदं तिवपदं धतृशम पदम॥् ३२ ॥अणाचलचाशरीरचं तपादपयोहदासशचुम।्िनजसवेकशसवुािरमचुं शरणागतसटलोकचम॥् ३३ ॥िचदलौिककिसरुरादनं भविववथकलाकदनम।्मृमलमोदमहासदनं शिशदीिधितिनकमदनम॥् ३४ ॥तविमविमतुडधरं भवखदेिवभनवदेकरम।्गजकणसकुिण तभौिमवरं सततं िद भािवतगौिरहरम॥् ३५ ॥कटदानसगुिवसरुोपवनॅमरं ॅमभीितहरम।्करतोऽकरतो िरपवुािरभवुां तिवभरं हरहारकरम॥् ३६ ॥समुखुं धतृमोदकममुखुं ससुखुं रघनुाथकथकैसखुम।्समुखं तिवकबाणमखं ससुखं मितमलुिसिसखम॥् ३७ ॥िनिटलाकवितिवूपितं खरतुडिवदािरतिवतितम।्चरणाजुसवेकसेगितं सततं िौतराघवनामरितम॥् ३८ ॥भगवमनमखडमजं धतृपाशमनोहरवदेभजुम।्िनजकीित िवनािशतिवजं गणनायकमायकमानमजृम॥् ३९ ॥परुिभतुमािौतमाखरुथं वरतुमलतवदेपथम।्ौिुतकीित तसतसाधकुथं कृतरामसनुामजपावभथृम॥् ४० ॥जगवपालननाशगणुं बिविवघातिवधौ िनपणुम।्मितिसिकलऽकलाूगणुं परमामयं मगणुं सगणुम॥् ४१ ॥वरदं वरदिवभावरदिडुदितशलैसतुावरदम।्िवपदण वपोतपदं िवपदं शभुदं सखुदं िवनताभयदम॥् ४२ ॥अणारमरचािरनतुं दनजुािरपरुािरमरुािरतम।्वरदािनसतुं वरदािनयतुं वरदािनवतृं वरदािनभतृम॥् ४३ ॥सिहतं गणनाथमनाथिहतं सरुनायकनागनरमै िहतम।्भयिविवनाशकलासिहतं रमरमानमद ै रिहतम॥् ४४ ॥

६३

Page 264: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

िगिरजािगिरजावरसकृुतं िगिरराजसतुाजठरे िवतम।्िगिरशानगुतं िगिरशानरुतं जगदीरमीरभावरतम॥् ४५ ॥िनजभालिवभिूषतबालिवध ुं शिुचमानसबालमरालिवधमु।्रिभकृुतािरसालिवध ुं िौतबिुसिुसिसधुालवधमु॥् ४६ ॥तमतीव मनोहरवषेधरं धरणीधरभषूणतोषकरम।्ूितहारमवितमाित हरं भगृरुाम उदैत बिुवरम॥् ४७ ॥अवलो गणशेमशषेनतुं समुहामुबमसयतुम।्धतृमोदकहमपाभयं भगृरुाट ् स सिवय ईशमयम॥् ४८ ॥िकमयं धतृदहेमदुारतपः िकमसौ तनमुान ् भगवान ् सजुपः।िकम ु मिूत मयं परुिभकृुतं िशवया जनषु े जठरे िह धतृम॥् ४९ ॥भवमषे भवे भवभावनया सफलं भिवनामथ भािवतवान।्जननीततपादपिरबमया सरुपूिवधौ ूथमः ूथमः॥ ५० ॥

तं ूाह ूािलिमभामपुावाचं वाचयंमं ूथमपूमथामराणाम।्ाःं सतुं भगृभुजुो भगृवुशंकेतःु रेाननेपिरविध ततितेःु॥ ५१ ॥वध भो भवभवाभवनारेो हरे सािशववलवािरजाक ।िवाटवीदहनदमहादवा े लोदरोदररोदरँयग ॥ ५२ ॥धोऽिस व ै गणपते िमह िऽलोां यािपपदपजूनपुयपगूःै।लोकान ् समायिस यणुलेशा गायि जागरिगरः ौिुतभृराः॥ ५३ ॥ं कतृ भतृ भवहतृ मयोऽतुाा ॄायं ूथममानिमतं महाा।ऽीन व् ै गणुानथ तनःू समयं च शीिॐो ती भजसऽेगणुतां गणुाः॥ ५४ ॥सिूजतः पिरणये ूथमं िशवाामाोऽिप तिमलवलभाववँयः।आथायोनयतां तनवुिज तोऽिप भावो भवे नन ु भव भविेदानम॥् ५५ ॥तशयाशभुहरं हरमाशतुोषं भभूृतुावरमिनगणुकैकोषम।्बालेमौिलमनघं िवकटेवशें कालाद न ं धतृकपालमरुःशषेम॥् ५६ ॥ूािपतं चरणचारणभभूतृा ं पयुा ः परुा परुहरं िवमुनाः।नं रिमव ढुढिस ढिुढराजः सवसहो िह भगवान ् जनचाटुचुःु॥ ५७ ॥तऽेभ केमकुुटाननशारदेोुकोरय चकोरचराजुा।तादपमकरमधोुतोऽहं ा तम सिुचरापयािम शािम॥् ५८ ॥इिूचवासंमिप भाग वमदुारं रोषािदधकुनपृाविलभिूरभारम।्मितं गणपितः पिततकैबःु ूेा बभाष इममातमथ पवू म॥् ५९ ॥

६४

Page 265: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

ु ते िजसरोहिचऽभानो सुागतं कुनपृवशंमहाकृशानो।िवौतामनगुहृाण गहृाण पजूां याववागममहं िनगदािम िपऽ॥े ६० ॥िकििर रमणीयपदारिवं िहो हरमिरम तिमृँ य।माािक गुपा उदारसां ौैं नि िह सतां ौिुतवािना॥ ६१ ॥तूतभतृ पदपजदशनेाालोलमानस बलूवण ूतीा।माािकी गहुगरुौ नन ु कृवलेा हलेा भवाय न सतां िह भवाशानाम॥् ६२ ॥ौुा तमाह भगृवुशंगजो गजां दिदशन ् दशनवास उढकोपः।आरनऽेनिलनो निलनाभ पौं गव महानिरदामहागणुानाम॥् ६३ ॥हरे साभविड न मामविैष ॄिुगजुतषुारकुठारपािणम।्यीय वािरिधसमुलमवीचीालीयताज ुनमयी हतशिनौका॥ ६४ ॥तं ूाह पाव ितसतुणाणाकोितिव ननपटूमकािकाम।्भासा िवमुितिमरो िरदोलििबाधरणे मडृयन ् भगृवुशंवय म॥् ६५ ॥जान े जनसगृनुमिबिलिमावलेपपरश ुं पषारं ाम।्राजगभ दलन े भटमुटाम े ािघनं िनजपथािभसा िवरम॥् ६६ ॥मातःु िपता िकम ु गणुःै ौिुततो गरीयान ्यातः जनन पशवुघान।िनदषणाभ किवघाितपरधने ाघाधुा वहिस चतेिस जामद॥ ६७ ॥मा मावम भगृरुाम िशवशेशीलं न ाशो िह िवजहाित कदािप धम म।्वलेां पयोिधरितलितमुुतें िनयतु िवना नन ु कुयोिनम॥् ६८ ॥लावकाशमिभपँय िपतःु पदां िनब तो िवरम राम िनय ममु।्तु े गरुौ सकलिसय आवगेाः िशं ोजि िवमलं सिरतो यथािम॥् ६९ ॥इं िनवे िवरराम स यावदशैो भतूशेभावपलुकाितगाऽविः।ताविुषा स िवगण गणशेवाचं वीया वलेपिववशोऽपतेमुैत॥् ७० ॥तं धावमानमवमानहरं ूचडमुडमागुगौरवगढूगव म।्तुडने तिुलवररसा िनगृ ापोथयन ् निलननालिमवभेराजः॥ ७१ ॥भयूमिुतमवे हसन ् हराशंो िवॅामयंमयं स यथा पतम।्रऽेिपत ् िपतभपूवधोगव दडोऽनमुह उदारचिरऽभाजाम॥् ७२ ॥तप वािध मिधशोषियत ुं पनुं िनिवान ् स रभसा ौिुतचकेष।ुलोकेष ु लोचनिनमीलनदमशैो भयूः समाहरदम ुं हरशलैमलूम॥् ७३ ॥तं पौषषं िधराविसं भावलेपमथ मुधनुुठारम।्सिवीय बलदप सभुीमराववाधः िौयं दधतमै दयामगाः॥ ७४ ॥

६५

Page 266: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

दवेः िशरथ मनुिेन जपािणपं ािं ननुोद वषृकेतसुतुो दधानः।तौ च सयंित कुठारकरः स भयूः बोधाता न कुत े कमहो कदय म॥् ७५ ॥स ूाहरुपितपमहातषुारं कालालयं कुिलशकोिटकठोरधारम।्वा रणं नपृकृपाकृपणं कुठारं हारौ हरौ िरतम दवारणानाम॥् ७६ ॥तं भीषणाशिनशतायतुकोिटसारं ालाललयपावकिन वारम।्लोदरः पिरकरूिहतं कुठारं सः स सदशनने शशाक सोढमु॥् ७७ ॥मािहतीपितमहािुमचडकाडदोद डखडनपटुः परशःु पर।वो मिूलकिमवैरदमलंू वामं बलं निह भवाय वरोदानाम॥् ७८ ॥वृं िवषाणमथ भाग वहिेतना तः पपात धरणौ कृतचडशम।्कं कयन ् सह पयोिनिधभिूमवृवै ळणे वृिमव शलैपदं मघोनः॥ ७९ ॥तृदखिनतरसािततीोा सॐुाव शोिणतसिरृतघोरधारा।हा हिेत घोरिननदमुलुदान भतूिेरतः समभवतशुलीकः॥ ८० ॥एवं भगृूहपरधवृो गोिवचिेतमसाविभममानः।भजेऽेिहविैरवरवळिवभमातामहशरुिमऽिवभां गणशेः॥ ८१ ॥रं वमन ् वदनतो वदनं न िकित ् स ाहरन ् हरसतुमसतोदम।्तू िनगृ धिृततिुहनाििसौ मवै िह सतां िनतरां िनधानम॥् ८२ ॥चबरै तमनहमहो रदाधनेा थ ं समे ूमथभतूिपशाचयाः।हा हा षं भगृपुतिेध गमु शं धं िवषाय फिणनो िह सदुीघ मोः॥ ८३ ॥याशे िकल िनरागिस लोकनाथ े ाचाय पु इह व ै िवदधऽेिरदडम।्ततामयमसहृणीयशीलो लीलामयिैन िशतधारतरःै शःै॥ ८४ ॥इं िववँय कृतिकिषमशानाधावतो मिुनसतुं गणान ् िजघासंनू।्ूािदशकरधनूनतो गणशेः को वा िविधितमितबमते िवभूः॥ ८५ ॥कोलाहलं तदिधग िवभा सनूो ःसटं िगिरसतुा समगाशोकम।्बां मगृािधपितना वुती नाां ूेा पयः सपिद गौिरव तऽ गौरी॥ ८६ ॥ा िजायधुिवभिवषाणमाािं वममिधकं सतुं ूशाम।्काली करालवदना वदनोविा लामयने भगृनुाथिमवािदधःु॥ ८७ ॥नऽेिैिभििशखमुणमुमी कोपने िवुिरतसौरभपवौा।िनभ िगिृहणी वटुमाभत ुः सिूछता सतुशचुा िनजगाद ा॥ ८८ ॥का त े कृता िनजगरुोरणासवेा तनूदुखिनशोिणतकोवािभ ः।लोका हता मवता भवता न िकं व ै साधीयसी ूिणिहता गुदिणा भोः॥ ८९ ॥

६६

Page 267: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े नवमः सग ः - एकदनाशनम ्

ाहॐमधनुवै िनहमुीशो हरे एव मम वलवािरधीः।ॄयवभतया िपतःु सतुने ाोऽिस जीविस ततः कृतपापकमन॥् ९० ॥वशंो िधा िनगिदतः ौिुतसतृीिभः सिया िजवर सजुना व।ैं िवयवै स भव यगुने वंँ याद गणुतो िगणुोऽिधकारः॥ ९१ ॥ं मातरं गुतरां िपतरुहन ् भो आपाततः पिरचरन ् िनगमोधमम।्आचाय वमतऽेिप सतु े तदीय े बोधाधीिव िहतवान ् परश ुू हारम॥् ९२ ॥एषोऽवग तततो जननीगुं नवैानदबलोऽिप भवाितचारम।्तलननवचिरकरोऽसौ भजे े गजािमव भषूणमाशािः॥ ९३ ॥तडये ूबलचडूचडदडैडमुिथतहहैयबादडम।्शापािभधरैहमदुमपराबमं ां िमहु भवतावतो िवभू॥ै ९४ ॥याढगुगव परधने ं व ै बभ दशनं गणनायक।तापे रघनुनमागधयेौ लीयान े तिडिदव ूखरः कुठारः॥ ९५ ॥ीय वािरिनिधमरिदसं रामं रमािच तपदाजुमपुतेः।शषेावमािनतचरो िनजढदप ा समिप तकलः शमपुैिस म॥् ९६ ॥धीरणे तीोतपसा भवता िजता य े लोकािलोचनिवधयेवरणे भाः।त े रामभिभवभावनबाणवौ याि वै शलभतां सह पुयपुःै॥ ९७ ॥ं सव दा पिरभवानलिवुिलदै मानमनसा भिवताशाः।लोदरः ूथमपूतमः सरुाणां शािरित समोदक एकदः॥ ९८ ॥शा तिममथ कृभयने भीतं चडी ूचडवचनरैिप तज िया।रामं पनुग णपितं नयनाौनुीरःै ूेािसचतभयं सतुमकेदम॥् ९९ ॥रामः ूसा गुमातरमििकां ूेा गणशेमननुीय िशवं ूण।कैलासतो िनरगमिजकमिख एव िविहताघभरिैह सः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेिौय ै सदा नः किवरामभिाचाय ू णीत े नवमोऽु सग ः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाका एकदनाशनं नाम नवमः सग ः।

६७

Page 268: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

दशमः सग ः

िनह तं सयंित कात वीय सपुपौािमतसैवीरम।्रामो रमशेाशंकलाकलापो िनिव चापो िगिरमवुास॥ १ ॥िगरौ वसन ् वलववासी राशीभवन ् ॄाणसणुानाम।्काशीशपादाजुिचविृराशीिरवासीिजदवेतानाम ् ॥ २ ॥अाहता शवुरूसादाितग ित महामिहः।ॄाडकोिटिप नो िवजे भतूिेवोभवुो िजेोः॥ ३ ॥अनकेशः शुसिुवूबालान ् स िशया समशाम।्अापनं वदेमखुं िजानां िनहतकंु धम मदुाहरि॥ ४ ॥िनःाथ िवूः सबुटंु कुलीन ं ूापयेेिुतमलूशाम।्वकुैठलोके स महीयमानो ॄायुााधनो िह िवान॥् ५ ॥ये छातः िकििदहाहरि िवूा न त े ॄाणलानािन।पुीयित ाममोघिवे िवू े ौिुतव ष ित वलाः॥ ६ ॥अभदेबिुः सतुिशयोय ः षम सािजतषिकारः।िऽकालसो िविहतािहोऽः स ॄाणो दवे इहाि साात॥् ७ ॥एवं भगृणूां ूवरोऽनवो मखुूभाोीिडतपाव णेः।समाचरन ् ॄाणवण धमा न ् िजगाय लोकापसा समान॥् ८ ॥स ॄचय ोितनां विरो िजतिेयो ॄाणधमिनः।गतहृसमभोगो रोगानशषेान ् िविननाय चैान॥् ९ ॥िदन े ॅमंापसवृगहेान ् लोकान ् पनुानः पदपजााम।्राऽौ िगरावा स कँयपाां समानो जननीिमवाः॥ १० ॥कदािचदााय िविवदशें मितं समाधाय महानभुावः।िवचारयन ् िवमना मनी पवू कृं न स साध ु मने॥े ११ ॥अहो मयाकाय मकािर ननू ं बोधौव सशंुशमाण वने।यणः शातसारभतूां मां जहािम मिणं फणीव॥ १२ ॥मा धनं ॄाणपुवानां तामजं बोधवशवंदोऽहम।्सोऽयं िनरािखलसारसो भवे जीवािम मतृो जगाम॥् १३ ॥तातं हतं जीवियत ुं मोऽिप यियाणां कदनं काष म।्तानुपं िवमलाय िधां नशृसं ं कृतजीविहंसम॥् १४ ॥

Page 269: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

सपऽिप बालेष ु दयां करोित बूरं ूकृा परमं यमाः।गभा भ काणां ूिवधाय हामहं ततः बूरतरोऽि जातः॥ १५ ॥िऽसकृो जगतीमिनां िवधाय वीया िधवािमवाहम।्तदौधुाराकषीकृताा वाो न िकं ां भवुनषे ु मः॥ १६ ॥िपताऽिप सिष गणं ूिवो दीघा यरुाो िवशदूितः।परं यशगतं कलं िनदषहामहं िबभिम ॥ १७ ॥या न चतै े पतयो धरया भारायमाणाः कृतिकिषा।तानवे हा िनिशतःै रुूःै लघकृूतो भिूमभरो मयाऽयम॥् १८ ॥तथािप तदेिवनोदनाथ िविनितो मे परमः ूयः।भूा परॄ मनुिलं रामामतेनयापितः ात॥् १९ ॥भमूे जामातवृराय भू े शलेनािप तकाय भारः।तं ामयन ् पवू कृतापराधान ् वापाऽं भिवता मायाः॥ २० ॥ययं सयंित कात वीय नीतो मया वीरगितं तथािप।भारो िह भमूरेधनुािप जाम रावणो रावयित िऽलोकीम॥् २१ ॥न रावणो ििवशषे एष ूतीकभतूः खलसृंते।ताशन े नाहमलं लघुाां न चोडुः मते िनहमु॥् २२ ॥रामः पं िह मनुताया रा व ै मलनामधयेम।्स एव हा दशकठमाजौ लोकान स्मान स्िुखनो िवदात॥् २३ ॥हे राम हे राघव रावणारे हे जानकीनऽेचकोरच।हे दीनबो कणकैिसो ऽाय लोकं नन ु रासेात॥् २४ ॥इित वािन भाग वेः ूण रामं ूभिवमुीशम।्तपे े तपािपतषिकारपःूधान ं िकल िवूमाः॥ २५ ॥तिन ् हत े सयंित कात वीय कुठारहने च भाग वणे।लेरोऽपासमशो िनरशो मकरीव जातः॥ २६ ॥बीडामगृो यने कृतोऽनानां वीकृतो भबलावलेपः।तितृे रासराजराजो िनटकं लोकिममं स मने॥े २७ ॥हते ूितििन हहैयशे े स रावणो घोरतरो बभवू।रापरागापगमे पपीवा पापी ूभावोतभिूरबाः॥ २८ ॥पलुवशंामलचमोऽः पौलपुािुधनीचपः।िवरिसृीकलाकलो लोकान ् समान ् जशः॥ २९ ॥

६९

Page 270: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

मोदरीकॆकलऽकाः वीय सोिभतिदिदगः।उातिदुरिददो दशाननोऽभूलवान ् रः॥ ३० ॥िवरितो लवरोऽितधृः मौिलमालािच तचचडूः।ूवृपियबादडिसुमा न ् जलयाभवू॥ ३१ ॥सकुकणा नजुवीय िविवासकृबसपपुः ।रजे े िवषाणयददप दशाननो दानकरीव मः॥ ३२ ॥जहार यामरनागका ठ रािन िदवौकसां सः।िवरावयन ् रावण आतलोकान ् तणृाय मा िवबधुान ् बबाध॥े ३३ ॥राजवानीभवभतूभं कैलासमुो कुतहूलेन।ककीकृ कलं करामःै खलेन ् सखलंे ॅमयाभवू॥ ३४ ॥एवं िविजामरराजलोकं स बाधमानोऽिखलजीवलोकम।्दशाननावमह उमवीय ः सशंोषयामास मशुम॥् ३५ ॥िनम दवेान ् स िविज राो िनह वीरान ् दशतीोधा।लेरो रोषणिवबमोऽयं सधुम शीलान ् थयाभवू॥ ३६ ॥ननै ं ूकामं सिवता तताप तदनामडनतािभीः।राऽौ िनशशेोऽिप िनशाचरशें सधुामयखूःै िशिशरःै िसषवे े॥ ३७ ॥अशोकपाविलपातभीा मं ववौ वायरुतीव त।िनजातपऽूिहतः ूचतेां वारयामास सदातपेः॥ ३८ ॥न ययागा न च धमचया न वा परुाणािन न वदेपाठः।अधममलूां जगत िवधाय धम चबे िनरपेवादम॥् ३९ ॥तिन ् ूधाविभदवेलोकं वीयते रावण उमवगे।ेभिूमज ले मगजेढा ूकिता नौिरव वातमढूा॥ ४० ॥जाता यदा धम मय हािनः सुःसहा कारणपूष।तदवै गोपधरा धिरऽी ं समुरेो दती जगाम॥ ४१ ॥ॄा तया साकमथेमौिलं िनवे तनेािप सहाजगाम।साकेतलोकं िवरजं िवशोकं करीव त सधुातडागम॥् ४२ ॥स रिसहंासनमािददवें दवेािधदवें िौतसवसवेम।्ददश नीलाघनावदातं सीतापितं सवेकपािरजातम॥् ४३ ॥वा दलाोजतमालककिलजातीिसमयरूकठैः ।दोपमां कोिटमनोजशोभां ूिबॅतं ँयामलमिूत मीाम॥् ४४ ॥

७०

Page 271: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

मनुीसानसराजहंसनीडाियतं रामपदारिवम।्मािकनी यकरभतूा पतूा समं भवुन ं पनुाित॥ ४५ ॥वसबालाककरािभरामं कदिकलसलामम।्सिुकिणीमिडतचाका पीतं वसान ं पटमूमयेम॥् ४६ ॥किलजावत समाननािभं ोदरं तं िऽवलीमनोम।्िनगढूजऽ ुं हतसव शऽ ुं िनसग यनं सरुाणाम॥् ४७ ॥सीतासमािलनलरोमौीवलाितिवूपादम ् ।वो लसौभुसकठं केयरूमालािदिवभषूणाम॥् ४८ ॥आजानबुां िरपचुरां शभु े िनषेऽसरुदप भे।दधानिमािरसमूभावं यथा वीररसं धतृाम॥् ४९ ॥सवुण पुाशगुमिडताभमिधचापं करे दधानम।्सरुेचापािौतसौभगौीूावृयोवाहिमवादहेम ् ॥ ५० ॥कठोरराकेसमािभरामं समुसुडलसपोलम।्नवीनराजीवगाननं यितं त जनहृाहम॥् ५१ ॥लसलाटे िचरोपुसं ौीमगं सादरमादधानम।्नीलाििमुःै किलतिऽवणे सावयं नन ु तीथ राजम॥् ५२ ॥िकरीटमादथ त केशाकािसरे वबतयािभरामाः।मे सधुालोभत एव भृा अभीमते े चटुला बभवूःु॥ ५३ ॥िवराजमानामथ वामभाग े सीतां लसकचाशोभाम।्नीलादुं भषूियत ुं च शां ितािमवािौ सतुारकालीम॥् ५४ ॥िनरी तं योिगरापमिूत सीतािभरामं नरदवेिलम।्ॄा चतिुभ व दनै भा ूचबमे ोतमुनवृःै॥ ५५ ॥

जय जय जानकीनयननीरजमषेरवेचिरतसधुािममिुनिससरुेकवे ।जिह जिह रावणं सिमित पादनमिदशंहर हर भतूल भरमीश िनररसम॥् ५६ ॥जय जय जानकीवदनचचकोर िवभोजय जय जावीजनकपादपयोज ूभो।तव चरणारिवशरणारणािभमखुा-नव भवभाववँय िवबधुान ् तसवसखुान॥् ५७ ॥

७१

Page 272: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

जय जय जानकीदयहष पयोिधिवधोिऽिदवमनाथमाशरणं िद िवि िवधो।सदय िवध ध कणां नपृमौिलमणेदमय दशाननं दिमतषण घोररण॥े ५८ ॥जय जय जानकीश कणावणालय हेिऽजगिददं िवनिवभवं पिरपालय हे।िवततमनाथनाथ िवदं िविनभालय हेधरिणमपुिेह दीनजनतामनलुालय हे॥ ५९ ॥जय जय जानकीरमण माधव मािधपत ेिनजजनशोकिसघुटज ोतममुत।ेसरुकुलशािलमिुभरलं सजुनकैगतेभवुमिभवष तष मिभतो हर हाररत॥े ६० ॥जय जय जानकीसरिसजाननभृमनःकु कणां सरुषे ु भवताव तषे ु मनः।अलमधमषे ु राम दयया दमय खलंिनिशतशरिैन ह िनिशचािरणमाबलम॥् ६१ ॥जय जय जानकीहिरवधवूरवीर हरेिय वयमािौता सरुवरे रणधीरवरे।जिह जिह िजमनेिमव जममपितःपनुिदयारुषे ु तव पादसरोजरितः॥ ६२ ॥जय जय जानकीमधरुमानसमिर हेभव भवभीमवािरिनिधमलमर हे।ूणतपदादवेिनकरे कणा िबयतांिशतशरतीथ मे दशमौिलरयं िॆयताम॥् ६३ ॥अगणुमलेपमकेरसमयमकेमजंतिदह िवः सपगणुधाममपुागणुम।्िभदमभुयोव दि यिदहाौिुतसारिवदोनरकममी पति परमेरभदेशः॥ ६४ ॥

७२

Page 273: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

जलिहमतुमकेमभुयं सगणुं गणुंयदगणुमकेमनािद तगणुममलम।्ूकटगणुं सगणुं वदि भवकममीअगणुमतिरोिहतगणुं कथयि बधुाः॥ ६५ ॥यिद सगणुो भवान ्सकलसणुवान ्न भव-ेयिमव तहाभवसमिुिनमनराः।कथम ु तरयेरुीयरुथ पारमपारिनधःेिकम ु ख कोऽिप कूपमिप रमुपुे तरते॥् ६६ ॥यदगणुमसवगणुकं ूलपबधुा-िदह न जानत े िवमलवदेिनगढूिगरः।यदगणुकं तदवे सगणुं यमकेमहोिुतघनयोज ल वपषुोः िकम ु तिभदा॥ ६७ ॥ूकटयस े यदा जनभाविररिषयागणुिनकरांदवै सगणुं समयुि जनाः।भविस यदा िनलीनगणुकमहतेतुयािवबधुगणादारगणुं भवकिमम॥े ६८ ॥मिस समाकृितमांमवे च िनराकृितक-मगणुकमवे सगणुः ौिुतसारिममम।्इित मनुयो िवभा भगवंव पादयगु-वमिध तेरथ घोरिनिधं मिुदताः॥ ६९ ॥निह ख माियका भवित दवे समगणुाभवुनभवाय भाि भवतीव नभडुवः।गणुगिुणनो पमनबुमयःु ौतुयःूजहित नो भविमव वािर रसः सगुणुाः॥ ७० ॥िय सगणुमवे भगवंिय चागणुतायमिप मलाय भवतः पदकजषुाम।्सगणुतनौ तथािप रमते मम राम मनःिकम ु मधपुो िवहाय वनजं मधकेुऽिभरमत॥् ७१ ॥

७३

Page 274: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

अकलमयु हमगणुं सलुभं सगणुंतिदह वयं भजाम सगणुं भवभीितमयाः।भविस यदा िनरपिरहयेगणुोऽगणुःपनुरथ भािस िदसगुणुभै गवन ् सगणुः॥ ७२ ॥तव िविहतावतारमिप पमखडमजंिवकृितमपुिैत नवै भगवन ् िचदनघम।्निह िवरज नीरमिप नीरजसिलतंकमलमलं जलं ूकुतऽेमलमािलकुलम॥् ७३ ॥अवतरण ये यदरणं भवभीितमतांयिद न भवेवाय भगवघवानघवान।्कथिमव पालयेगदसौ खलभबलोवयमिप िकं भवमे सिुखनो तगहेधनाः॥ ७४ ॥अनवतरन ् भवानहह वे ु िकमात जनान ्कथमथ तारयेिततलोकमशोकमनाः।चिरतमहामतृामरनदीमवगा कथंवयमथ रामभि भवतोऽिभभवमे जम॥् ७५ ॥निह तव ज कम पिरपाकवशं भगव-ंमथ न िलसे िवयिदवािखलकमफलःै।इित सिुधयो िधया धतृभवणकैबला-णृिमव कमबमिप भिमभाः ूभवः॥ ७६ ॥निह तव नामपगणुजचिरऽकथाःकथियतमुी एष जन ईिनसग तया।यिद शतकोिटशषेिशवनारदवदेिगरोगिदतमुलं रजािंस धरणने न ु को गणयते॥् ७७ ॥भवदवतारचाचिरतं ौिुतसोममयंसकृदिप य े िपबि महिदमखुािलतम।्तणृिमव त े जहहह मोमतु िऽिदवंिचदिप िकं चकोर इह िनरस े िचमान॥् ७८ ॥

७४

Page 275: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

तदलमहो िवल कणाघनसोमघटाघटयत ु विृसिृमिभभारतशकुलम।्दमय दशानामरवमहकं भगवन ्शमय शचुातपं तपनवशंकृतूभवः॥ ७९ ॥तव कणा न चेवित दवेगणे भगवन ्कथमथ मुतां सरुचयो दशकठवशात।्शरणमपुे िकं िवबधुवृमनाफलोिॆयत इलाभयािवभवःै पिरभतूमनाः॥ ८० ॥भवदवतारहतेरुिधममनाय वधइित य इहामनि िकल तऽेिशरोमणयः।भकुृिटिवलासमाऽिविहताडकटाहलयःिकम ु मशकं िजघासंरुवनावथ सोऽवतरते॥् ८१ ॥िनजजनकभावमकरिपपासरुलंमधपुवरोऽवतीय तनषु े िवदं िवशदम।्तव चिरतािनमषेसिरित ूिनम जनाःसखुमपुयि भभवभानशुचुः शचुयः॥ ८२ ॥अविस जनान ् जनाद न जगिषयानलतःपिततकुल तारयिस घोरभवािुनधःे।इममवतारसारमवधाय वयं िवबधुा-व पदपमे िनभतृा िवगतािभभवाः॥ ८३ ॥रघवुर रामभि भवभावन भाविनध ेमिस िपता मवे जननी मथािस सखा।सदय दय द िवभयं पदपजषुांमिस कृपािनधान शरणं भवभीितमताम॥् ८४ ॥जलधरनीलशीलसषुमासमतासदनंशरदमलेवािरजिवभािवलसदनम ् ।अशरणिसयोिगमिुननाकसदां शरणंचरणसरोजमे िवनताः समजाहरणम॥् ८५ ॥

७५

Page 276: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

अवतर भारतऽेपहर भतूलभिूरभरंिवघटय कुरािरिरव विैरगजेघटाम।्दशमखुमौिलमतुरमकमािलकयािगिरशमपीह पजूयत ु त े रणताडवकम॥् ८६ ॥

इित िनग िगरो िगर ईरो िचररोिचषमदुसुरम।्ूिणननाम ननाम मणो गिणतरावणबाणतनोुणः॥ ८७ ॥तमगदिदतारगदं गतसखुं सखुमुचतमु ुखम।्िविधमलोिकतरावणभीिविधं बधुिमवाथ िवधिुव हसन ् िवधःु॥ ८८ ॥दशनदीिधितिभिव िदशो िदशो िवितिमरा िवदधणालयः।ितिमषणे समािंदशानसौ िवमडृयन ् सधुयवे जगितः॥ ८९ ॥अलमहो िवबधुाः पिरदवेनभै वत लसखुा मिय ितित।िपतिर जीवित सिप सनूवो भययतुा यिद िधितरं तदा॥ ९० ॥भवत िवरका रकातरारत भीषणशोकमहािुधम।्सपिद पँयत पाशंिुवगिुठतं दशमखुं मखुिभिशलीमखुम॥् ९१ ॥अहमजोऽिप िनरमलोऽिप सन ्ूकृितमाित एव गणुाौयः।अगणुकोऽिप मदुा सगणुो भववतरयेमहो िधकोसलम॥् ९२ ॥भरतलणशऽिुनषदूनिैिभरथो शभुाशंकिविुभः।समवतीय च भारतमिेदन धवलययेमलं गणुरिँमिभः॥ ९३ ॥दशरथ गहृे गतिवमहे नरपते लसणुसहे।समवतीय तदीयसतुो भविहतरावणको भिवताि भोः॥ ९४ ॥सपिद मामनशुिमयी मम िूयतमवे िवध ुं िकल रोिहणी।अवतिरित भजूननी भिुव जनकृतऽेिशिथला िमिथलापरुे॥ ९५ ॥ोजत मऽेनचुरा ससखुाः सरुा भवत वानरदहेभतृो वन।ेमम सदागमनं ूितपातां मकरभानिुरवोमवासरःै॥ ९६ ॥पिरिवभषूियत ुं च मनुतां सपिद षियत ुं खलसृंितम।्अवतरािम चरािम च भतूलं ूिवचरािम चरािम सखुं सताम॥् ९७ ॥अवधधाि सधुाि धरािशरोवरललाि सनुाि िशशभु वन।्सखुियताि ततं जनन तथा िवमलभारतवष वसुराम॥् ९८ ॥इित रघपुितवाधुासनाथाः कमिभनतामतृजीिवताः सरुा।ेचरणनिलनसौरभािभतृा िदवस इवालय आगता धाः॥ ९९ ॥

७६

Page 277: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े दशमः सग ः - ौीराघवािवभा वः

ौीरामः सह सीतया स भगवान स् साा रहःसहंत ु रवमहं गुभरं रोमयं रावणम।्कत ु चािप िविनिकाय जननीभमूीमयोां जनःेकौसां सह नीरद तिडता िबॅिरजे े िौयम॥् १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ः ूणीत े किवरामभिाचायण भयूाशमः िौय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीराघवािवभा वो नाम दशमः सग ः।

७७

Page 278: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

एकादशः सग ः

धमरािधधरमुरिदिवभाग े पुरागपिरपजपराग।ेपायोजपौिपयउितपापराग े भातीनॆनगरी नगरी अयोा॥ १ ॥साकेतधाि समनाि लसिता गवनागनरिकरलिना।वकुैठतोऽिप िवशदा िवरजा विरा या मोदायकपरुां परुतः ूिथा॥ २ ॥िवातरामरमणीयनरावतारा ऽतेायगु े भरतभिूमिमन पवू म।्ऊज िसतऽेिभनवमीमगमरा ूिुयाषिुरव सवेकधम एषः॥ ३ ॥ववैतने मननुािप तवाससीमा सीमिनीव लिसतािमतसलामा।सोतने मिहता शिुचसनामा मातवािजरथरोिचतिदधामा॥ ४ ॥या चायता तपनसकयोजनािन शवा ियोजनसिुवरमिडताशा।सुचरमहापथराजरा वीथीव मकमयी लिलता धरयाः॥ ५ ॥आिदवशंजनषुां िितपेराणां ववैदादथ मनोः ूभिृत ूतीता।ूीतानां गणुजीिवतजीवधानी याभदूपारजसां शभुराजधानी॥ ६ ॥या सयू केतनिवनितसयू िबा ोीशाकलशालयसदा।कादिनीव जगत यशःपयोिभिन ं िनिषित िनरिनसग दोषा॥ ७ ॥या गहृान ् रिचतवानजिवकमा ापनपैणुकलाकुलकौशलािन।हा िण रखिचतािन िहरमयािन या िण चािप जहसिुदनकृिभािन॥ ८ ॥कीरा परगताः सह सािरकािभिन ं जगःु ौिुतूमाणमदुाहरः।सीतापतःे पिततपावनिनलीलालीलाियताः िौतसधुाकरसारवाचः॥ ९ ॥यामयोवदचलीकृतदहेिचा ायि राममनघं नपृतोकपम।्यायोहिरिुिहणशिुभराभावैा ता बधुा अत इमां िनगदयोाम॥् १० ॥इाकुवंँ यरणचडमहीपमुयैा पािलतािवरतमामहाूयासःै।नायोते तत इयं सुरासदाऽूयरैिरिभरपराबमै॥ ११ ॥ॄेशखेरकृपावरतीदप ः पौलवशंवरवणैववविः।यां रावणोऽिप न शशाक ितरोऽवधात ुं ौीराघवःै कृतरयभीममागा म॥् १२ ॥ता उदीिचिदिश भाित सदा सधुाःु ौीशाकामकरमयी मनोा।शाससिलला सरयःू सदाया ससंारचबिविनबहणलदीा॥ १३ ॥याटेष ु यतयोऽरतयो जगा धीराः सदा परमहंसगणा गिराः।िनमा य पण तणृचाकुटीरयथू ं ूेा वसि भगवमपुाौयः॥ १४ ॥

Page 279: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

यां जनो िनजकलेवरकं कथिा पनुभ वभयानकिसमुमुम।्भयूो निह ूपतित ूिपतामह सामीमिेत िवनतासतुपवाः॥ १५ ॥तां बभवू नपृ ऐमतये आिजराजावथाितरथः स सखा बलः।दानी दमी दशरथो दशमकोऽिप यकं नमियत ुं न शशाक यात॥् १६ ॥ायवुो मनरुिधिौतदाशरः पा च कोसलजया शतपयाः।कौसया कृतिववाहिविधिव िधो रमे े महशे इव मामयमरैवेा॥ १७ ॥भयूोऽिप कैकयनरेसतुां सभुामां सौय सारचिकतीकृतकामवामाम।्वामोमजुशं विनतां वुाह ूीा शशीव सदुत नन ु रोिहण सः॥ १८ ॥राजा सिुमऽतनयां विनतां सिुमऽां गािमवामलिधयं गणुतः पिवऽाम।्ताममहीगधवभैववजैय दवेीिमवािदितमसौ च मरीिचपुः॥ १९ ॥इं मदुा स ितसिृभगृ हमिेधनीिभुायािभरनघािभरमभािभः।राजा रराज िचतािभिरवासारो नो नयः समिुदतः िकल शििभः सः॥ २० ॥तािभब भौ स रघपुौ उदारवृो भाया िभरासशीिभरनोुतािभः।गािदनशेतनयािरतािुभव युः ूशमिहमवे परः पयोिधः॥ २१ ॥कौसया स शशुभु े मघवािनवैा ामीव केकयजया पयसां ूतीा।राजा सिुमऽसतुयोरयवे शवैो भावं गतो दशरथिसिृभयाणाम॥् २२ ॥अािभरीचिरतनै यविवििव नैृ पानगुमनःै समुहानभुावःै।िवो िवनीतसिचवःै स समुमुरैािभराूितमािभिरवामिूत ः॥ २३ ॥िजा िदशो दशरथो दश दतुापी तािपनीलिचमतुमवे िबॅत।्िचऽेिचरणे भवुनािन चतदु शाा यबवित पदव पुततोऽगात॥् २४ ॥आाय दवेमिहतां िनजराजधानीमृां ूसजनतां नगरीमयोाम।्भपूो बभुोज भवुनािन भजुूतापूोशऽिुनकरो रिववशंकेतःु॥ २५ ॥वोे परुोिहतमिृषं स विसमीं यो ॄणोऽमसतुः ूथमऽेरऽेभतू।्आथविणः ूथियता ूथमोऽिहोऽशिधःे सकलयिशरोमिण॥ २६ ॥मी समुसशः सगुुव िसः प कोसलसतुाूमखुाः सकुोषः।एकातपऽवसधुातलरामृं शबः सखा महित सवमिप पवू म॥् २७ ॥राजा जगुोप सतुवकृतीः िपतवे वणा ौमानमुतधम रताः ूसाः।काले ववष मघवा मघवहाय े तिन ् रघ ुू वरराजिन राजमान॥े २८ ॥इं ूजाः समनपुालयतो िजतारधे मा नो दशरथ महारथ।जमःु समा अहह षिसहॐसा राः सदा हृयतः सतुलालनाय॥ २९ ॥

७९

Page 280: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

सोऽकेदा समनवासतुः फलहन ं यथा िुमिमवावसथं िवदीपम।्शूं सरोवरिमवाजुसदवे ूाणं िवना तनमुसौ मथो शशुोच॥ ३० ॥दीघ ू जागरजडीकृतपपिरारनऽेनिलनो मिलनाजुाः।पां जगाम गुमवे गुमा ुं समो िह जनवाितपािरजातः॥ ३१ ॥तं चाचचमाननचहासपीयषूसीकरकरहैठतो हरम।्ौावतां िऽिवधतापमथो कलापं घोरनैसां गुमपुोटजमपँयत॥् ३२ ॥िसमाॆिवटपान ् सरयपूयोिभः पणून मृयघटेन च वलात।्सानमीचिरतं गिृहणीसहायं पँयमादरशा तमत च॥ ३३ ॥आजानलुिवरबामदीनसं िदोपवीतकिलतं शिुचिननािभम।्ढूोरसं सवुदनं लिलतोपुसूोलाटपटलं ौमिबभषूम॥् ३४ ॥तं चबवित नमसौ नपृचबवत स ॄणामनपुमं पिरवी रात।्मोदं ययौ दशरथो िवगताखदेः सशन ं सफलयिभलाषमारात॥् ३५ ॥पृािन िसित गरुौ च तदियुमं ननू ं ोजािम शरणं तनयािभलाषी।दवेो मदीिततं कृपयािभिषेानचाफलिमभवसः॥ ३६ ॥याविलो नपृितं गुितापार इित सभाजियत ुं महीपम।्ताव तं दशरथोऽिप तदिरणे ुं मूा दधार िह महान ् िवनयी ूकृा॥ ३७ ॥तं वमानचरणं समवुाच वाचं वाचयंमो मिहपमौिलमिणं मनी।ु ते नरपत े भव पणू कामः सािशषोऽथ फलािगरो िह सः॥ ३८ ॥आनीय नीपिनिचतां िनजपण शालां वदेीूदीबिलवितदीपमालाम।्िदा दवेगिवगोमयिलभिूमं िवूो नणृािमनमनामयमपृत॥् ३९ ॥िदा िववध स इनाविनमडल राे गहृे वपिुष किदनामय।ेहमेतामरसकोषिमवाशोषं पँयािम त े वदनमऽ वद हतेमु॥् ४० ॥तं पृवात िमदमात तरं बभाष े भाुलाुहभार उवीयः।आचाय शीतलपदायगुं सतापं सापयन ् नयनिनझ रवािरपरूःै॥ ४१ ॥सवऽ कोसलगरुो भवतः कृपाा कादिनी समनवुष ित कौशला।ुएकं ममवै भवनं रवमहणे मं िनदाघ इव शूसरो न भाित॥ ४२ ॥आचाय दवे मिहतास ु तव षुास ु तुायास ु ितसषृ ु नवापुः।चिेख एष जन आसरुापगोऽिप िसयु था िवरिहतोऽहमनरःै॥ ४३ ॥िकं तने दवेतणा बधुवितने िधूसिूतरिहतने िनरथ केन।िकं कृया िवरलया घनमालया भो या नो ूवष ित जलं नित ूघोरम॥् ४४ ॥

८०

Page 281: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

एकोऽिप चेमनवुशंवधूू सतूः ौां सतुः ूकुतां मिुदतो गयायाम।्उृ घोरनरकाितरं स पुः ग ूमोदयत ु मोदत आकीित ः॥ ४५ ॥तादहं िवगतपुसखुो भशृात ः ौीमदाशरणं समपुिैम दीनः।ऽाय मां कणया िविधवशंकेतो ं भारायपयोहरिँमरािशः॥ ४६ ॥इं िनवे गरुवे गुतािभलाषं बाायमाणनयनो नयनािभरामम।्िनितऽेरधरे रसपवऽेसौ ोा इवामतृजषुोऽथ जगाम जोषम॥् ४७ ॥जोषं गत े धरिणयोिषित तीोिचे िचामिणः पदजषुां स िविच िच।ेिचां हरन ् हिरसख वचो बभाष े िवान ् हरहेिरकुले मनजुावतारम॥् ४८ ॥राजन ् ूसीद मृमानस मा िवषीद धयै धर णु मिरमादरणे।िूं जगुगुभ िवतािस भयूो िवोिरवािदितपितः पितताघहत ुः॥ ४९ ॥राजन ् ितसृिप भविृहणीष ु सााृा तनरूथ शभुा भगवांतॐः।पुमे तव भतूलभिूरभारं हता हिरहिरसुव वीतशः॥ ५० ॥एवं िवसृ िविधजो िविधनामपुमाय होमिविधिवममृम।्आयोजयिजसतुोरतीर आष यं महेसखपुफलं स या॥ ५१ ॥कौसया दशरथः सह दीमाणबेऽमधेमिधराजमथो मखानाम।्यनेनैसः ूममुचुऽे सखा परुवै ाूणाशजिनतािुहनापीवा ॥ ५२ ॥बॅाम वष मिधभतूलम वाजी ौीचबवित जयसचूकपकठः।यं रावणोऽिप न शशाक बलािरोुं ससग िमव भिमतो नरादः॥ ५३ ॥भयूोऽगममिभभपूित॑षेमाणः ौीचबवित िवजय यथा ूमाणम।्पणूऽभवशरथ मखोऽमधेो िवूेमिविधिवौतुिदिवभागः॥ ५४ ॥ईजे स िविजतमवे च राजसयूं सो िवूचयमिप तदानभयूम।्यिैिभिन हतपापकलापतापो राजा रराज िवरजा मघवािनव ः॥ ५५ ॥भयूो विसमतमे स ऋः पुिेमारभत पुफलां फलेःु।भा जहुाव तहभजुां विरो मरैथव िशरसो हिवषवे धाता॥ ५६ ॥तिखे हिविष मििण यमान े वििव िशवपषुा ूकटो बभवू।मितं दशरथं पिरवीमाणः ससंचूयिव समीितकाय िसिम॥् ५७ ॥आरवणवसनो दशनूभािभिन वेममलं तपनीयवण ः।उधेलितिहमाचलशलैकूटः कूटं हरिव िनसग िनरीणने॥ ५८ ॥दोा वहन ् कनकभाजनमूमयें िदापायसयतुं रजतद।यिन ् परुाणपुषः षडनूमाशंःै साािराज भगवाभसीव नादः॥ ५९ ॥

८१

Page 282: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

तं वी वीणमहाणमणानामं िहरयगुममजममजानाम।्नाथो नणृामनमदमजपुवानां ें स सासंदगणःै सह पुयकीित म॥् ६० ॥पणूा मखा िजगणःै पिरयामानाः पणूऽभवनजुराज मनोरथ।ेपणू िवलोकयिस भोः सतुतां गतानां पणुसितमखुािन सरुोमानाम॥् ६१ ॥यिस इहते मनसा भिवाय भावयदहो िवबधुरैिचम।्तिलोकय नरे िनसग िसं सिसमहतो नयुाित िसिः॥ ६२ ॥एतं चं किलतपूषसमीं पीस ु भपू िवभज यथानपुू म।्आवे लस इमांतरुपुुान ् ऽामुािनव पमुथ चतुयं म॥् ६३ ॥इवेमािद रघवुशंमिणं िनिदँय सोऽदध े दहन एष ु पिवऽकमा ।पँयु सु िवबधुेिभतः ूसनूवै ष ु लचरा नपृः कृताथ ः॥ ६४ ॥

ला वैानराीहिविरव नपृितः ौोिऽयाबोधंिजासःु ूीतचतेा अिधमखभवनं पिूजतॄपुः।ऋििवूिष वृःै कृतसकलिविधं ॄगभ िूयास ुूीा िधगु ुा शकिलतिवभवं भितिभजे॥े ६५ ॥कौसाय ै तदध सहिर दशरथः ूािदशतथुकैके ै चेरां कृतशकलयगुं तयू मां िवकााम।्कौसाकैकयीां ूकृितबमतां भोजियन ् सिुमऽांिवाां ॄणी े मितिमव मितमान ्राजराजो रराज॥ ६६ ॥इं राो मिहः सचुिरतचतो लगभा बभवूूरजेू राजीवनऽेा नरपितमिणना दसौभायभाराः।यं सा चेा रघिुकलितलको ॄाणानिृजांमाशीवा दवारैननुिदतनभा राजगहंे ूत॥े ६७ ॥कौसा शा जगदयकरं गभ दशे े दधानाौमं वासो वसाना नरपितमिणना दमाना ददाना।दान ं मान ं िजेो मगधनपृसतुाकैकयीामपुतेारजे े राजीववा िऽिदवमिभगता दवेमातवे माा॥ ६८ ॥दवेााासवेाः ूमिुदतमनसः शािणभोगा-िय योिन ं ूपा धतृकिपवपषुो ववृा चरः।वीयिेकासो रघपुितपदव माग यो वसःसः सौभायवः कृतिवपलुबलाः शलैवृूहाराः॥ ६९ ॥

८२

Page 283: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

शःु ौीरामसवेासलुभकिपतन ुं सादरं ीकिरन ्ा कैलासवासं परमपशपुितमा तादनायाम।्जातो जानूदाभो भवुनिहतकरो जातपाििदहेोगहेः सौशीधाोद नजुकुलिरपवु ळसारो हनमूान॥् ७० ॥ौीरामं पणू कामं खलकुलहतये भारतीमाोजंाा साकेतधाो गणुगणमिहतां ॄबोामयोाम।्पु ै राशःै सहासःै नविकसलयकैः फुराजीवराजीूुात ुं समायालयजमता मोदकाो वसः॥ ७१ ॥ूातःपाथोजपुूिथतरसमदा मभुृा जगुु-ुिाॆ े नताॆो मधरुतरिगरा कोिकलो ना चकूुज।मं मं समीरः िशिशिरतसरयनूीरधीरो गभीर-ीरे तीरे कुटीरे िनिखलमिुनगणान ्सवेमानः वाित॥ ७२ ॥कौसागभ िसौ िवलिसतवपषुः सस िजोःसानं संतीताः ससखुिमव िवधोा दशतै े िह मासाः।योगो लं च वारो महकिलतितिथः सव मवेानकूुलंौीरामावतारे दनजुवनिभदो भिूमभारापहारःे॥ ७३ ॥मषे े ौीमान ् िववाकरगतकुजो भानपुुलुायांककोऽतकसंो िवबधुकुलगुगितािप रजे।ेशबुो मीनऽेदीनो दनजुकुलगुः सोसंा महा व ैआगाकामे दशरथभवनं सव मासीशम॥् ७४ ॥चऽै े शोभाकजऽै े कुभिुव मधमुय े शुपे नवांमाे सिधान े िवयित िदनमणौ लोकिवौामकाले।ेापतू मुतऽिभिजित स भगवान ्ॄ साािदवैांकौसायां मगृाः ूकिटतिवभवो राम आिवब भवू॥ ७५ ॥ौीरामः कामकामो नवजलदची रराजिरीटःकेयरूासबाद शवदनिवधो रातापः।ौीशा सिषं खलकुलकदनं चडबाणं दधानःकौसापुयरािशः ितवदनशशी ममुिूत ब भास॥े ७६ ॥

८३

Page 284: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

ौीवां मगृां समुसणृसषुमं भानजुागभ िसोःपणू पणूा वतारं ूणतभयहरं कोिटकप काम।्दश दश सहष िविनिमषनयना नागरी नॆमधूा कौसा भशा सतुमितिचरं नवै तिृं जगाम॥ ७७ ॥आहनै ं भिनॆा जय जय भगवन ् ॄ पणूा वतािरन ्जानािम ां परुाणं सकलिवभमुहािवमुीावतारम।्संतैपं जननयनसखुं बालपं भजिधा त े बाललीला सततमथ बधुगैयतां कोसलेो॥ ७८ ॥ौुा मातवु चोऽसौ ितमखुकमलो भभावानगुामीभूा बालोऽबालः सिुधतकलिगरं ममं रोद।कौसाे िवराजन ्लघघुनवपषुा बाललीलां िवतन ्ॄाडानकेकता सदयदयया चिुताो जना॥ ७९ ॥कौसायां स रामो धतृमनजुतनबुा ल आिवब भवूपाीकैकयीतः शभुरतभरतो ज लेभे सशुीलः।एका दवेी सिुमऽाजनयदथ सतुौ लणं लभाजंशऽुं भपूवयऽभवदितमिुदतः पुकैैतिुभ ः॥ ८० ॥तयू शा भये ः पणवसपुटहा िभािप ने-भ ागायन ् नृन ् िवबधुकुलवधिूकरा यनागाः।िदःै पुरैसवै वषृरुिततरामुवोऽभूहान ् व ैूादाान राजा धनमिणकनकं पुतीथ ूसः॥ ८१ ॥कुव न ् िदामयोां पदकमलरजोरािशिभभू िरभाया-मवु गवु िवतन ् नवनिलनशा पापतापं िवधुन।्ँयामः कािभरामो रिमतदशरथो ॅातिृभिमानःकौसापायी स इह िवजयते राघवो परािशः॥ ८२ ॥अथ ान े रामो िविदतरघरुामावतरणोिगरौ ो ोमपुषबालानचुिरतः।ूभ ुं दश दश नयनजलवष ूबलयन ्जगौ ौ भा रघिुतलककीतः िशखिरणीः॥ ८३ ॥

८४

Page 285: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

िवमुंािपं िशरिस िशिखिपं िवलसयन ्कदं रोलं िचकुरिनकुरिैव गणयन।्अहो ां वष मतृमथ िचं चपलयन ्मयरूणे ँयामः क इह परुतः खलेित िशशःु॥ ८४ ॥ॆिदा पाथोजं शतशतमनोजं तनुचाशचुा िलन ् िलन ् वपरुतिसनीलं सरुजसा।रजो धुातमु निस परमानजलिधंिवधुन ् िरन ् क इह परुतः खलेित िशशःु॥ ८५ ॥चां रािशः िकं वा िकमतु िनचयोऽयं समुहसांौतुीनां सारो वा िकमतु कलहारः समुनसाम।्सखुं पुीभतूं िकमतु कृितनः कोसलपत-ेरहोहोरातो म े क इह परुतः खलेित िशशःु॥ ८६ ॥चमुवन ् िकित ् तिडिदव मुयिगमनिसुरंँामो रामो रिमतिजतकामः कमलक।्नमुववुपितगिृहिणभायं जलभवुंितरुव न ् काा क इह परुतः खलेित िशशःु॥ ८७ ॥णं नृं णमथ रजोिभ रजयन ्णं ठन ् धावन ् णमथ पतन ् सितमखुः।णं काकैहसःै णमथ मयरूैसिखिभःणं पिः क इह परुतः खलेित िशशःु॥ ८८ ॥ूभात े सुातः सरुिभपयसा कलकलाःकपोले िबॅाणः कमिप सकलं िवधिुमव।िवभषूाह भषूामिणगणसमालततन-ुिव कष न ् म े चतेः क इह परुतः खलेित िशशःु॥ ८९ ॥िपन ् ीयां छायां िकमिप कमनीयां मिणमयेगतो रोषं तोषं कमिप सखुकोषं पदजषु।ेिकरन ् बीडन ् भावमै धरुरसमिूत ः रिरपो-म नो िवन ् नन ्क इह परुतः खलेित िशशःु॥ ९० ॥

८५

Page 286: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

कलं कौसाया मृममतृव सफुलयन ्िपतमुदामोदं मलयिमव वातः पिरवहन।्अयोासौभायं िवधिुरव पयोिधं ूगणुयन ्कवीनां सव ं क इह परुतः खलेित िशशःु॥ ९१ ॥िवतन ् वरैायं िकमिप कलभायं िितमतांतषृष तष न ् दयमथ कष न ् कृितमताम।्सतां माधयुा ोहिचपरागारगतोमरो मानो िवलसित परुो राघविशशःु॥ ९२ ॥अयं मघेँयामो मिुनगिभरामो रमयतांवरो वारां रािशः सखुसयुशसोामलचाम।्चं मुन ् पुन ् परमसषुमामोषिधपषुःपरुारातःे पूो िवलसित परुो राघविशशःु॥ ९३ ॥असौ सौया ेँ छिवशिुचसधुापाव णिवध-ुिषाारािः ूणतकुलपाथोहरिवः।सजृन ् शोभासग सरुभयिवसग पिरसजृन ्नवं कं िनन ् िवलसित परुो राघविशशःु॥ ९४ ॥नमो यं सो नयनचषकैः सौभगसधुांिपबो माो मधिुलह इवाया िदिश िदिश।ॅमो ॅाो रिचतभवभा िवदधतेजगीयं सोऽयं िवलसित परुो राघविशशःु॥ ९५ ॥िचीडन ् नृन ् िचदथ मयरूैलचटैःिचावन ् काकैः िचदथ मरालमैृ पदः।मिहा मािना िवदधमान ं िकल भवुोमनुीनां मानाह िवलसित परुो राघविशशःु॥ ९६ ॥िपबन ् कौसायाः तुमथ पयोदं करहःैशृन ् सं सजै िनतजननीमोदमिहमा।मकुुः काभो भवभवभवानीभवभवोभवन ् भो नो िवलसित परुो राघविशशःु॥ ९७ ॥

८६

Page 287: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकादशः सग ः - ौीराघवावतरणम ्

तमालाभो लाभो मिुनजनयतीामलशांपटं पीतं ूीतो रिवकरिनभं िबॅदनघः।घनँयामो रामो जनगिभरामो रघवुरोममायं सव ं िवलसित परुो राघविशशःु॥ ९८ ॥महुीभतूं परममथ पतूं सकृुितनांसखुं मतू ूत िवमलमनरुागं वपषुा।वहं मं कलमृवदन ् व ै िचदिचतो-िव िशातैं तिलसित परुो राघविशशःु॥ ९९ ॥कौसानपानलालसमना मितोऽवा-गकंे ॄ गडुालकावतृमखुाोजो घनँयामलः।खलेन ् पिरथािजरे रघवुरो बालानजुःै सुरोदवेो धिूलिवधसूरो िवजयते रामो मकुुः िशशःु॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ः िशवाः किवरामभिाचाय ू णीतऽे ु सतां िौय ै शम॥् १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीराघवावतरणं नामकैादशः सग ः।

८७

Page 288: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ादशः सग ः

रामोऽथ कौमारमती हारं सॅातकृः कितकाकपः।बीडयोशेगहृािजरषे ु बमणे पौगडवयः ूपदे े॥ १ ॥षिः शरिः शरिदवो िनदशियिव षगािन।मे षडैय मयमवेावतारयन ् षमगा वष म॥् २ ॥तं चबवत ोतबनाा संारयामास िवधानकेन।ससुृंतं सानजुमीर लोकोपदशेाय िह म लीलाः॥ ३ ॥शोभापरीतः कनकोपवीतो मौीधरो लपलाशदडः।गायमााय महानभुावो ोतं ोतः स गरुाववुास॥ ४ ॥अने कालेन समिवा आसािदताः सादिवविज तने।भावा इव ूानजिना उोिधता बोधकसाहचया त॥् ५ ॥िवाोतानिवधािवनीतो रामः स वीथीपरािजतायाः।ॅान ् धनबुा णधरो धराया भारावतारं िवशसंतीव॥ ६ ॥स समं बालकसमोऽं ूिवँय बालभै रतािदिभ।बीडन ् सराः पिुलनषे ु लोकं रामोऽिभरामो रमयाभवू॥ ७ ॥सीतािप भमूानमथानगुिुमयषे धत ु ललनावतारम।्दवेी िवदहेषे ु वसुरातो वीच िवना वािर कथं िह ितते॥् ८ ॥साकेतलोक च यािधदवेी सौय सोंीिडतकामवामा।सा िशयी पितदवैतां ोतं भवुावततार साात॥् ९ ॥पां धरयामटतीह नाथो वा ततो मे वसधुानवा।मूा िनवोढुं ूभपुादरणे ुं सीतिेत भमूःे ूकटा बभवू॥ १० ॥न मे पितः ाुपितः कदािचालो भवुोऽु पितम मिेत।सापमा इव वारयी चकार सीता जनन मह ाम॥् ११ ॥सीरजो नाम महाहाा िवदहेवंँ यो िमिथलािधपोऽभतू।्यं यावो िविधनानिुश ससंारभोगािरतकार॥ १२ ॥आसन भ्िवि नपृा सि िमािभधाना वसधुािधनाथाः।यथाथ नामा जनकथकैः ूमाणियिचरणे सीता॥ १३ ॥भिूमं स भपूो िबभराभवू पीिमवाया बममानः।ूलतऽेतः ूथमां ूसिूतं सीतािभधानां िौयमािदशिम॥् १४ ॥

Page 289: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

यो यावापदूसादाहेे सगुहेऽेभविदहेः।नारीकुच े हभजुुिले िकििशषें न िववदे िवान॥् १५ ॥यं ॄवेारमदॅबोधं सव ूणमेभु ुिव योिगवया ः।शकुोऽिप यिवध ुू सादसधुां ूपीयाप िवमिुमीाम॥् १६ ॥एवं ूजाः पालयतः सतोऽ ऽतेायगुऽेा कृतो मिहा।वदेाशााथ गभीरपीधरो जगादा गहृे सकुीरः॥ १७ ॥याः सभा ॄाणवृजुा पयुा रुीयं मनदुारा।िमथने ां िमिथलापरु तां सोऽपालयुधमतीूिताम॥् १८ ॥भोगी बिहारतो िवयोगी रागी बिहारतो िवरागी।यो योगभोगामलसटुमजगूपुिाघवभिरम॥् १९ ॥स एकदा कितसोमयागः सीरजो हगहृीतसीरः।पीितीयो नपृित पुयारयं कृतारयमथाजगाम॥ २० ॥व ुं वशी सोमलतां धरयां सौः शिुचः सोमसमानशीलः।ऽें समाबमुना मनी जमाह जानूदलालं सः॥ २१ ॥कृषीवलो िदकृषःे कृशाित ः कृषन ् स भमूीमनभुतूभमूा।िनमा यमाणः हलेन सीतां सीरी बभौ हू इव ितीयः॥ २२ ॥यावहीमषे इयषे ईषुं नपृो लालफालकेन।ताविदाया विनमवे सााीता िकशोरी ूकटा बभवू॥ २३ ॥पणूा मतृवेेकला पयोदाभवे भानोिुहनाहाात।्ीराधुःे ौीिरव िपणी सा सीता महीतः ूकटा चकास॥े २४ ॥सौवण िसहंासनमाौयी िविुभा भषूणभिूषताी।सा षोडशी षोडशवष द ेँ या सखीिभरािभपामाना॥ २५ ॥तां चाशीलाूमखुा भजेःु सवेोपचारे कुशलाः कुमाय ः।गहृीतबालजनातपऽाः सापऽपाः रेमखुारिवाः॥ २६ ॥शासहॐादिधकूकाशा कौशयेवासा शकुतुडनासा।पणुहासा िवलसिलासा सीता बभौ मिडतभावनाशा॥ २७ ॥तां ॄिवािमव वनीयां राकेलेखािमव चनीयाम।्साॆालीिमव ननीयां नन ा िमिथलािधराजः॥ २८ ॥आयिवािरतनऽेपः काललामदेमभीमाणः।िवतकयामास बधुदीयपािसिववकेनौकः॥ २९ ॥

८९

Page 290: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

केयं लावयललामला कोटीिरासौभगभागधयेम।्धे ितरृ पदं शोम हेादं वलमौरसीव॥ ३० ॥िनसग वरैायमयं मनो मे इमां समालोकयतोऽितमाऽम।्पयोिनधःे परू इवानरुं राकामय सोममरीिचलेखाम॥् ३१ ॥गौरूभा षोडशवष द ेँ या सनासग इवायोनःे।अयोिनजापीयमशषेयोिनम नो हरीव िनसग सौा॥ ३२ ॥िसहंासना धतृधम संा सयौवनापीयमनबाणःै।अृगाऽा रितकोिटशोभा िवधातरुषेा नन ु सिृबाा॥ ३३ ॥ततोऽभवोमिगरा िगरीशिगरो मिहोऽितशयने िना।गरीयसी चािवचारिवमवुशमिुँय महाथ गवु॥ ३४ ॥अलं महीशाितिवचाय चािता सतुयें तव मिैथले।ूदाय तुं तनयां धरया मवे ताः पितिरसिूच॥ ३५ ॥इयं महालिमयी च माया मायापतमेा धवगहेलीः।भूा सतुा त े नन ु माधवयेी ामधेियदुिधं रमवे॥ ३६ ॥इमां सतुां लालय ललाभः सीवन वैवपुवानाम।्आचाय वया ूथमामिनां ां ॄिवािमव सवशिम॥् ३७ ॥इतीिरतायां गिव गागनेां ूशमान े जनकािधराज।ेबभवू शमुलुिलोकीापी जनानां जय जानकीित॥ ३८ ॥नेिदवो भय भये ः शा मदृानकगोमखुा।पतेःु ूसनूािन च नानािन सृािन भा िवबधुानािभः॥ ३९ ॥जगःु कलं िकरिचऽसनेगवमुा सगुशेवया ः।सीतावतारं सिुविचऽगीतं समुसलरागरम॥् ४० ॥जय जय जनकिकशोिर भवुनऽयभािविन हे।सीत े जय रामचचकोिर पिततकुलपाविन हे।चकवणसमाभ े सजुनभयवािरिण हे।जाता भवुनिहताय िवदहेगहृे वशिवहािरिण हे।िमिथलाधरिणरितधा सकललोकचिनी हे।यऽ खलेित धतृबालपा जनककुलनिनी हे।धा धा राी सनुयना माता जनकसकृुतमित हे।या सतुा भतूा िगिरधरािमनी सीता मदुा िवलसित हे॥ ४१ ॥

९०

Page 291: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

अऽारे नारद आजगाम वीणां ूवीणो रणयदुाराम।्स ई यथा शरीरी ूफुराजीवसमानवः॥ ४२ ॥शरगृााशंिुनसग गौरः स रौरवो धतृरौरव।धतृोपवीतो महसा परीतो मतू बभौ ॄा इवेधमः॥ ४३ ॥ूणकुामो रघनुाथप कृतािलम िवदां विरः।आया समिुँय परशेभाया मिुनज गौ मलुषोडशाया ः॥ ४४ ॥आय रघवुरभाय कृतसरुकाय िनतामिवकाय।सकलसतीकुलवय िव मिैथिल मिधऽेनाय॥ ४५ ॥हीन ं भविनिधलीनं पीन ं पातकपयोिनधमेनम।्नारदमने ं िखं पालय मातः िशश ुं दीनम॥् ४६ ॥िं ौमतः िखं ुणं माऽषे ु सव तः िखम।्रत ु राघवमिहषी ीणं िवषयेिनिव णम॥् ४७ ॥ॅं शातमागा ुं िऽतापूचडदावाौ।नं िं चनै ं ं बालं जानकी पात॥ु ४८ ॥गीत े ौिुतछोिभः िृतिभम ुिनिभ मािनशं भैः।नीत े परमिवनीत े सीत े शीयं िशश ुं पािह॥ ४९ ॥मातय िद मम दोषान ् कलियिस िवमलमानस े कदािचत।्आकं भविसोः पारं नाहं गिमािम॥ ५० ॥मातनृ पवरदियत े मिय त े कणा कथं न जायते।कणाे कणापः िकं वा त े शुतां याताः॥ ५१ ॥बषे िवनाथः ौीरघनुाथिूयापरुो बालः।पालय राघवभािमिन भवयािमां िचरं सुम॥् ५२ ॥ौुा तव मिहमान ं ौिुतकृतगान ं दीयपदपम।्शरणागतं शरय े पालय माम कणाि॥ ५३ ॥मातव तनशुोभां निह गिदत ुं पारयेहशेोऽिप।सकलकलािनिधरामो यरमाणौ िनमोऽभतू॥् ५४ ॥नयनहिरणमलकां सदुशनकािसकुौमदुीसनाथम।्ा यखुचं राघवनयनं चकोरोऽभतू॥् ५५ ॥मृी मणृालगौरी जनकिकशोरी िकशोरमृी।ूभमुखुचचकोरी सीता मां पात ु भवभीतःे॥ ५६ ॥

९१

Page 292: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

जानिक जलहनऽे े िमऽायकिमऽपरमे।ेई े को मम ःखं नाशियत ुं ां िवना मातः॥ ५७ ॥धरिणसतु े रमणीय े रमणीजनवनीयचरणा।ेसीत े परमिवनीत े नाशय मे भीमभवभीितम॥् ५८ ॥सिुतवदनसरोज े अिसतिशरोजिैव लदिलवृःै।िवगलरोजपयोिभः ूीणय तोकं िनजं मातः॥ ५९ ॥रघवुरभािमिन भिे िदधतृिशशमुमतामहासमिेु।वाभावसाे मिय कणां िकं न िवदधािस॥ ६० ॥पं दो िनितकामवामं सितां राममनोऽिभरामम।्समागते ािमिन रामभिे भयूमीिवतािस भिे॥ ६१ ॥िवधिेह भोः सित बाललीलां ूपसेदिवभदेशीलाम।्पुीसखुं दिेह नरािधपाय वदेािववे िविववे कम॥् ६२ ॥िनश वाचं जगदकेमाता सा नारदाथ िवशारद।भूा िशशभुा िवतबालभावं रोद का कलकठरावम॥् ६३ ॥उा कां दत महष राजिजोरािशिनगढूदहेाम।्ददौ िवदहेाय बभुुवऽेसौ वदेािवािमव तामिनाम॥् ६४ ॥ूकाशमानां कमनीयकां सममहीारदतो नरेः।उपािसताानमुतोऽथ शुयजःुौिुतं ािमव यावः॥ ६५ ॥सा पासंिुभग ुिठतसवगाऽा िविुभा दीिपतिदिदगा।भजे े िौयं भपूितहयुमे िताखडे यवुबालहंसी॥ ६६ ॥भयूोऽवदारद आिनऽेपाथोहो गलो गभीरम।्धोऽिस भपूालमणे िऽलोां न ाशः सितपुयपुः॥ ६७ ॥िदा महाराज िववध स े ं िवािमवासा परां िवपित।्इमां मदुा लालय लालनीयां पु धिरा जगतो जिनऽीम॥् ६८ ॥इयं तवेातपसोः ौतु े पतू तथा मखानाम।्मतू फलं रामकरारिवे सम योगीव भव ूपः॥ ६९ ॥साािददं यिदिचििशातैं परॄमयं च तम।्तदवे त े भिवशं महाायासतुां समपुे भाित॥ ७० ॥वशैाखमास े शिुच शुपे ितथौ नवां शभुभौमवारे।माभानाविभिजुत सीतावतारणमारााः॥ ७१ ॥

९२

Page 293: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

कां गणुौघःै िसनयुातीयं सीयते काने भजुाराले।कुव सीतां िममामपँयः सीतिेत नाा जगित ौतुा ात॥् ७२ ॥इुववे तदा सरुष मदुा गत े गागिनक गवीशः।नन ाविननिन तां स निनीमे यथा पयोिधः॥ ७३ ॥इं नपृः कितसोमयाग े कुव न ्स सीतां समवा सीताम।्सा यं स तयाथ पुयारयारंु ूापिदवापूा ॥ ७४ ॥स ेप ै च पितोताय ै कां कलाकािकनपोलाम।्ददौ पितः ूयवान ् िूयाय ै ावे म ै भगवपिम॥् ७५ ॥सौुोिणरषेा तनया िपतणॄां नरेतः ूा सतुामिनाम।्यशिनी चाितबभौ भवान नारायणीमे समुेजवे॥ ७६ ॥सा दतीां पिरलामाना सीता लसी िमिथलानगया म।्िदन े िदनऽेवध त शुपे चाीव लेखा नतसवलेखा॥ ७७ ॥लीः यं सिेवतमुवे सीतां िनजािंशन नॆनदीशरीरा।कोलसःै कमलािभधाना तादपं कमलःै समाच त॥् ७८ ॥ततु सीतानगुतानजुािभवृ ता सखीिभः समुखुीिभरीा।िचबीड का िमिथलानगया ः कुषे ु वीथीष ु च वािटकास॥ु ७९ ॥यतो यतामरसायताी ूवालचा चरणौ ध।ेतततो भिूमरः सपासनं शनःै सनतु े मृी॥ ८० ॥िचिहो राघवममुिूत ां मदुा पजूियत ुं शभुाी।ँयामानऽेािसतवािरिभां िननाय नीलामिप नीिलमानम॥् ८१ ॥आोिलकािभग ुिटकाॅमया सा घोटकैनऽिनमीिलकािभः।ूिसकेलीिभरमसौा रमे े रमालािलतपादपा॥ ८२ ॥िचिवाहं पटपिुकाणां तथािवधैािप वरिैव धा।ूतीमाणािप खरािरणा सा कीयपािणमहणं जहष ॥ ८३ ॥सा चकैदा सव सखीसमतेा सीता परीता महसातुने।ूाच परुः शारदशवरीशलेखवे लेखानमुता जगाम॥ ८४ ॥ददश सा तऽ सयुशालामािसतं भपूितमावनयेी।सीता धनिुव ममभा सजूयं पिततं परुारःे॥ ८५ ॥िवातवृािप च कौतकुाय पू पुी िपतरं िनदानम।्िकं दवैतं तेदहो धरयां िनरसं भवतातऽेा॥ ८६ ॥

९३

Page 294: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

दवेाः कदािच मह शृि ौतुं ममतैवतो मखुाात।्रजखं तेदहो िवनाथं िकं पूत े पिूजतसवभपूःै॥ ८७ ॥जगाद राजा पिरला पु नदें सतु े दवैतमीशचापम।्अविेह चतैृगनुनने संािपतं म े िमिथलाधरयाम॥् ८८ ॥िवं ूिविंसतधातजृें शोः कराोजसखुोिचतं च।समचतैमयोऽिप यै जडमवेोपजहार िवःु॥ ८९ ॥ासीकृतं कामिवनािशनदें ौीदवेरात े हिरणवे कं के।ततः ूभृवे समभपूःै सिूजतं ति मयािप भिे॥ ९० ॥इुववे महामहीशे सीता िवहदेमवुाच वाम।्िकमऽ संने जडने तात िनवा तां तििथलाधरयाः॥ ९१ ॥एवं िनगाथ मरालगा गा धनवुा मकरे गहृीा।चकष सीता तरसाभीता बालो यथा छकदडमुःै॥ ९२ ॥सखीजन े पँयित भपूमौलौ िनरीमाणे धतृिवये च।भमूौ चकषा िततरां हसी कृा कं घोटकमवे चापम॥् ९३ ॥तां वारयामास वशी वरा गहृीतपादां सहसा समे।मा मा िवकृदेममोघसं सीत े िनधहेीित िवनॆवाचा॥ ९४ ॥िनधाय ताशमीशचापं ूदँय लोकोरिवबम।िपतःु ूमोदामलकैरव सा कौमदुी मातगृहंृ ूत॥े ९५ ॥सरुासरुा दानवयनागा गविवाधरिकरा।न यमाालियत ुं ूयााा िपनाकं ौतुनामनाकम॥् ९६ ॥तदवे सीता करपजने ूकृमाणं रजसाितधूॆ म।्रराज राजीविमवाितमाऽं िं बलाुरराजपुी॥ ९७ ॥तम लोकोरमदुारमभतूपवू िरपसुैवोव म।्दवेाः शशसंवु वषृःु ूसनूजै गाद लोको जय जानकीित॥ ९८ ॥उदमाकय सखीजनों पुा बलं वासविवयाम।्चचुु माता महनीयकीित सतुां समागू िनजालेन॥ ९९ ॥

इदमविनसतुाया िदवृं समाधौमहित मनिस रामो वाबशलेै।उषिस जनकपु तां नमतुकामोरिविरव िमिथलां ां भाग वः सत॥े १०० ॥

९४

Page 295: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ादशः सग ः - ौीमिैथवतरणम ्

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसगऽकसः किवरामभिाचाय ू णीतऽे ु िौय ै जनानाम॥् १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीमिैथवतरणं नाम ादशः सग ः।

९५

Page 296: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ऽयोदशः सग ः

सीता िपतृां पिरपामाना हेामतृनेवे समिेधताी।िवल पौगडवयः िकशोरी बभवू िचऽं न जगनाम॥् १ ॥लीलयासािदतसविवा िवा िवनाचाय कुले िनवासम।्सा िशयामास सखीः सॄा लोकोराणां सकलं पवू म॥् २ ॥अथ ल कामसखवे वां शाखािमवाॆ फलूसिूतः।तन ुं च शालीनतयवे ताः पदं दधौ यौवनमाज वाम॥् ३ ॥सा षोडशी वािध तषोडशाय कला कलाहोिभरमोघसा।ौीरामचणे समािययासःु पणूा भवाव णपौण मासी॥ ४ ॥वाचा िपक ममुगृ शीां ोां ितवैा िरशयं शयााम।्गा मराल रितमाकाा सा लयी ललना ललास॥ ५ ॥िनसग बालोिचतसवचेाः सचापला न इवापरूाः।ता िनिलनु वयौवनाौ रामेवे ूमेतरसे॥ ६ ॥समधेमान ं रघवुशंकेतौ भाव िवािििमवाूमयेम।्साधुभवुवे भा धयैण का िह िपतय धीना॥ ७ ॥सदािका अिप चाराः सः सारोऽिप तदरािलम।्रामासं निह चावजमिुन सग गढूा िह महिचेाः॥ ८ ॥सीमसवंिेतकुलािन वबािण मूा ूमदुा वही।ूपजीवोपिधकािलमान ं सदवै सा ापिजहीष तीव॥ ९ ॥सचुलाां ौिुतकुडलाां मीनाकृितािमव मीनकेतमु।्ौीरामपादायगुूपा सयंो तै िवभयं दधाना॥ १० ॥नवीनराजीवमगृीगाभ े शौ च वावषृौ वरााः।पीभिविभवे भिवानकेकृत े कृताथ॥ ११ ॥ताः ूवालोपिमताधरोे तायजािणमाितौीः।पीयषूकृीिधितिवरभौमिौयं शबुचा बभार॥ १२ ॥ताः सरोजाभकपोलमे ितलोमः ँयामचा चकास।ेशे िूयोऽभिूदतरािभलाषितलािललितलपः॥ १३ ॥कीरानािनकचानासावलिमुा वदनोरोम।्चचुु चा सषुमां दधाना ूवालपीिमित मे िवतक ः॥ १४ ॥

Page 297: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऽयोदशः सग ः - ौीभाग विमिथलागमनम ्

ऐय माधयु मयौ मनोभमूणृालमालोपममबुा।कमेतो यौ नवकमालाजयिौया राममलिरू॥ १५ ॥कपोतका दरचाकठो बभौ भवानीभवभािवतायाः।मे तदानिनिमपािणपयोजदाे हृयाराः॥ १६ ॥वोहोधेिनररालं वो लसलवािरधारम।्यौभुाघिवमदसमुमुालं लिसता िूयणे॥ १७ ॥हारं हिरीलमिणूवकेमुामयं तृदय े भाित।सौय माधयु गणुािभरामं रामं िधषैवे दा ध॥े १८ ॥सा नीलशाां ूिवलीनगाऽा नीलाशंकुा कुितनीलकेशी।रजे े िचरं नीलसरोहाी नीलादुानीकगतवे िवतु॥् १९ ॥ऽलैोलावयललामलीला ली रघरुाजलीः।लीलसीव िवदहेगहेे लीसहॐं लघयाकार॥ २० ॥सा ममातसतुासमानगितग िता जगतामिभा।पादचारिैव िवधोपचारमै ुदा हाषििथलेशगहेे॥ २१ ॥षष द ेँ यािप हरिेन द ेँ या दिश सा षोडशवष का।ससितसवसिृमा यामहीपालसतुायमाना ॥ २२ ॥तामकेदा वी िवदहेराजः कां िकशोर िजतकोिटगौरीम।्भऽ वषृपषुं िवभा िचयिमना िविवे॥ २३ ॥अहो सतुा म े सभुगा सयुोया िववाहयोया भवभभोया।कै ूदयेा िनतराममयेा वदेािववे सतां सवुेा॥ २४ ॥अयोिनजा सव गणुःै ूशा लोकोरयें तनया मदीया।सामाप ुसंऽेनमुता कथं ािं िसहंका शशकाय दयेा॥ २५ ॥या शचुापं कुतकुाहृीा कष ा तणृवराी।सामाका तनया कथं म े सा चािदशिः ूितभाित भूः॥ २६ ॥ससंािरणे नवै ददािम कां िऽलोकधां विनतां वदााम।्िकं वनैतये बिलं बलाहा काकाय दीयते खगाधमाय॥ २७ ॥ननू ं वरोऽा भगवाकुुः ौीवला सकलावतारी।आिवभ वदेऽ कथं भवऽेसौ िनराकृितः सव िवकारशूः॥ २८ ॥िकं ापकं ातन ुं दधीत िनध म कं धम मयं कथं ात।्िकं िनग ुणं ागणुं कथििं सवदिेश ूिवशे गभ म॥् २९ ॥

९७

Page 298: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऽयोदशः सग ः - ौीभाग विमिथलागमनम ्

या ममायं िकल पवू पः िसापु िवलणोऽतः।ौिुतपँयं वतारवादं न यिुतः साधियत ुं मऽेहम॥् ३० ॥बिुूधान कुतकभाज एष भावः सहजो िह ः।न यिुतः साधियत ुं मो यिनाां कुत े िवमढूः॥ ३१ ॥अतो मया ूय एव काय ः ूा च हतेोन न ु नािकः ाम।्न नािकुित जीवलोके तथा परऽवे वयो िवनीडम॥् ३२ ॥न वदेवाे िविचिकितं तथाकृत े नािकताूसः।न नािकहे परऽ वािप शािय थाावतरजे न॥ ३३ ॥यो हतेवुादाुमितः कुतक वदें िविनितबिुवादी।स ककोटीन रकेऽितघोरे पापी तपन ् बित बिताा॥ ३४ ॥वदेो लीकं न वदेदािचिासभतूः स हरये तो िह।चतषु ु वदेेवतारमा िवजिृताेदलं कुतक ः॥ ३५ ॥तः ूमाणं भगवान ् िह वदेो नापेत े तऽ परं ूमाणम।्ूामािणके िकम ु चडरँमःे खोतवृं िवबधुो वणृीत॥े ३६ ॥ूतो वानमुानतो वा मात ुं न यै ूभवि धीराः।तमकंे िचदिचििशातैं परॄ िवदि वदेात॥् ३७ ॥यः ौधानो वचन े ौतुीनां स मोदत े मोिदतबवुग ः।न सशंयान न ु जीवलोके सखुी परऽहे यथा िऽशः॥ ३८ ॥यो िनग ुणो िनिनरहयेगणुहतेोिव रजो िवभमूा।समकाणगणुादा एव दवेः सगणुोऽिप िनः॥ ३९ ॥िनराकृितलनसमाकृितााकार इाकिलताकृितात।्िनराकृितः साकृितरवे चकैः स चावतारः स िकलावतारी॥ ४० ॥स सवशिज गदकेनाथः कत ु कत ु ूभरुथािप।माययदें नन ु शबजाली सजृवि न िलतऽेऽ॥ ४१ ॥गणुा िवकुव ि न तं कदािचिभषूणावे त ईर।न कमामोदिवभृमपालं ति िवभयूतऽेपाम॥् ४२ ॥यथा न माधयु मपो जहाित न कौमदु ािप यथा कुमुान।्तथा गणुा नो भगवमते े जहमूो भगवान ् कदािप॥ ४३ ॥गवां िजानां धरणीसरुाणां िहतं िविधःु स जगिया।अजोऽिप सन ् ीकृतिददहेः कृतावतारो रमयथो ान॥् ४४ ॥

९८

Page 299: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऽयोदशः सग ः - ौीभाग विमिथलागमनम ्

ये िनसा न न शािना न रामभा न भवािराः।त े िकं ूजानीयिुरमािगढूान ् वदे भावान ् िदवसािनवााः॥ ४५ ॥अतोऽहमतुपादपूपिमान ् िवूितपिशूः।याच े वरं भिूमसतुानुपं हिरिह भेितपािरजातः॥ ४६ ॥इा राजा वसायिवः सीतािववाह िवचारणायाम।्तदापवगदयशलैमां ाःमाृगकुभानमु॥् ४७ ॥िनश राजा नन ु सीरकेतदुवािरकाै पिुर भाग वेम।्समागतं समुदु े सतां िह समागमः मेशतं िवध॥े ४८ ॥अहो अकािमपुागतोऽयं ाकारी नन ु चडकोपः।िनरदड महानोऽऽ को हतेरुतेषे ु िनरापदषे॥ु ४९ ॥तमाितथयेो मधपुकपािणः ूुयौ िवूपरुोगमोऽसौ।आगकेु विण िन िवूवग पराबिुिह सतां िनसग ः॥ ५० ॥ददश रािजदवेशपजपं ूिणशाकोपम।्ध ष सं रवापमैरासदं दाणजामदम॥् ५१ ॥जटाः शरमरीिचश ुॅ ाः श ुॅ िषं मिू समुहम।्रुिभिूतं िौतमारभिूतं िवडयं वटुवशेमीशम॥् ५२ ॥नवोदयेूितमानवं ललाटपे लिसतिऽपुसम।्अपाशोणामललोचनाां िुतं यथा वीररसं वमम॥् ५३ ॥हॐाज ुनकोरधाराकृतानमहाकुठारम ् ।अवाणािततणूयुमं िवं धनुडशरं दधानम॥् ५४ ॥धतृोपवीतं महसा परीतं कमडं चािप शभुं वहम।्मितं िवनाशचु ुं िवलोकयं कणािा॥ ५५ ॥िवशालवःकिलतामालं ॄिषां ध रकालकालम।्ॄयभपूालकृत े कृपालं िषा करालं जमदिबालम॥् ५६ ॥अखडकौपीनधरं धरायाः सौभायभतूं सिुनसग पतूम।्पतूािभः पिूजतपादकं मतूभवाग वपुयपुम॥् ५७ ॥गौरिषा ोीिडतहमैं ौीरामरं तसवसम।्जपने चषेिलताधरों सिवमहं भसूरुवण धम म॥् ५८ ॥ौीखडदामपाकाां पां शृं शनकैभ यने।सीताभवुं भिूमिमवानमं भा िवनॆणे मनोमूा ॥ ५९ ॥

९९

Page 300: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऽयोदशः सग ः - ौीभाग विमिथलागमनम ्

आिवृतं मतू िमवाितभं सागधयें िमिथलाधरयाः।पँयन ् परा परमाबुा जगाम तिृं न नरािधनाथः॥ ६० ॥िवभपूालसमला लीराशंं स ननाम नॆः।नाथो नराणां नरलोकनं सं िह सा ूिणन िना॥ ६१ ॥तं पादपे ूणतं पराा ूीतः समुा महाभजुााम।्िऽसकृोऽविनदवेताो भिूमूदानातभिूषतााम॥् ६२ ॥तै िनवेामनधाे स आितथयेोऽितथयऽेितिथः।गहंृ समानीय समिबरुपपूजुत ् षोडशिभः ूकारःै॥ ६३ ॥तं भुवं िवभया िवभां सवंाहयन ् पादपयोजयुमम।्पू राजा कुशलं कुशामिधयं िधया ातधनधु रािः॥ ६४ ॥किभो ििहतािरनारीनऽेािुभः ािलतधिूलपा।भयूः कुऽेमही महीशबलोलाशंिुभरशोिष॥ ६५ ॥कििुनाशपुपुयसिष मादलाभतुः ।सोदते मोिदतिवूवग ोितग णािच तपादपः॥ ६६ ॥कििजिलवािररािशकुोवो भसहॐबाः।िनं कृपायाः कृपणः िूये िनशातधारः कुशली कुठारः॥ ६७ ॥किहे दरीष ु धीमिरदडः पिरतमानः।न िखस े किहिचदरायःै सः सहे िह सखुने िवान॥् ६८ ॥मातािपतृां गरुव े िहताय ऋणािन तषेां सहजं समा।समाजसवेाोतलदीः के िऽलोां सशोऽि धः॥ ६९ ॥किनु े रणारिवमा मदुा पातमुनपुयाः।आयाि िदोः बटवः सशुीला िवूं िह िवािथ धन ं िधनोित॥ ७० ॥इवेमुा िवरत े गवीशे वाचयंमो वाचमवुाच वामी।िजो िजािलिजराजकाा ूकाशयन ् राजसभां ससाम॥् ७१ ॥वचवतैशं कुल िवदहेवशंाजुिचऽभानोः।याणे दिश तदवेभिरादशभतूोऽिस महीपतीनाम॥् ७२ ॥गहृे वसन ् भोगमथािप योगं सादयन ् सव िवकारशूः।दहेे िवदहेो वरबोधगहेो धोऽिस भपूालमणे महान॥् ७३ ॥तववै सौशीवशवंदालऽभतूा वसधुा दीया।पु ददौ तुमनािदशिमाीिक योगयजु े ऽयीव॥ ७४ ॥

१००

Page 301: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऽयोदशः सग ः - ौीभाग विमिथलागमनम ्

याः कृपाकॆकटाकामापरोऽिप न लवााः।सा ौीदीयािजरमिरषे ु भूा सतुा बीडित बालकेिलः॥ ७५ ॥ं ियो भयूकुलीन एव याणेिप तदवेभिः।ये ियाः सृंतभसूरुेो िुि ते व ै न कुलूसतूाः॥ ७६ ॥न भानवुंँ या िनमयोऽवनीशा मोपभाजः सरलाः कदािचत।्त े सव दा ॄाणपादपिनपतूा अत एव धाः॥ ७७ ॥सीतां ूणंिभनियंामागतोऽपवू िमवावनी।धनिुद े िनिहतं मया यवू ज े ासिमवेमौिलः॥ ७८ ॥ओिमभुौ भपूितभसूरुेौ सबवुग नन ु यशालाम।्सहिजं ॄाणवृजुां ूाचीिमवाभीयतरुकसोमौ॥ ७९ ॥िदल वििवदीवदे ूोतसृतुवदेनादाम।्शाानिुशां िविधतो िविशां गा पवगा मिप चापवगा म॥् ८० ॥तऽवै ताां सिृभः परीता सखीिभरािभरसौ िवनीता।ूीता ूणीता सभुगा च नीता वदेषे ु गीता दशऽेथ सीता॥ ८१ ॥अायमान ं िशवचापमं ाभीषसुािदतवगेनाम।्करणे वामने िवना ूयासं चकष सोःैौवसं रमवे॥ ८२ ॥आ केलौ च तथाव सानमवुतनया ता म।्सा ॅामयामास महशेचापं करीकवे मणृालदडम॥् ८३ ॥इं हसीस ु सखीष ु सीता िवुथा वासवकाम ुकेण।िचबीड चापने परुाकत ुिव ापयी नपृितं मिुन॥ ८४ ॥यतो यतो धावित धारणयेी धनगुृ हीा मणृालती।ततो ततो भिूमिरवोढिवुाथोदशोभा िवयिभाित॥ ८५ ॥ा िौयं शवैधनवु ह सौदािमन चापिमवािहशऽोः।िवशां पितं िवयवान ् सिुवूो िविताथा समवुाच वाचम॥् ८६ ॥िवलोकयतेदभतूपवू वृं महाराज िनजाजायाः।धनगु ुरोम रतो गरीयो मदुा वहा मणृालताः॥ ८७ ॥यं दवेदैासरुनागया वीरा न शकुेब लतो िवगाढमु।्तमवे कामेरकाम ुकािं गोकका गोदमातनोित॥ ८८ ॥नारायणीयं न नरे नारी माता जगा न कुजा कुमारी।बाला न चयें िनतरामबाला साकेतसीतयेमहो न सीता॥ ८९ ॥

१०१

Page 302: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऽयोदशः सग ः - ौीभाग विमिथलागमनम ्

अहो िविचऽं नन ु मानवे ं िऽलोां यदभतूपवू म।्मयािप यधु रमीशचापं सीता तदवेा बलादकष त॥् ९० ॥िकं राजहंसी धतृमरयें िकं सैवीयं िभजुा िनऽेा।िकं मिैथलानां नन ु पुयरािशः सीता िवनीता िवचकाि भमूौ॥ ९१ ॥राजतोऽा पितवंरायाः यवंरं कारय वीय शुम।्तिन ् समाकािरतराजलोके सीतामपुापय वीरभोयाम॥् ९२ ॥यो वा िपनाकं तरसा िवभ धेा भवेिश तबाशिः।िव तोरिस जऽैमालां सीता वरं ं वणृयुामवे॥ ९३ ॥नदें िऽलोां तनभुृथिवैं धनुालियत ुं समथ ः।रामात े दाशरथमे हानोऽपाणिेरव िसजुायाः॥ ९४ ॥िचा न काया नरदवे भौािामिणिितपािरजातः।आयातीहवै नवानीलः ौीराघवो लणपवू जा॥ ९५ ॥स एव भा शिशमौिलचापं तणृाय मा रघवुशंकेतःु।पयोिधपुीिमव चबपािणः सीतां ूसीदन ् पिरणेतीह॥ ९६ ॥अहं समाग तदवै राजन ् िनदशियन ् कपटबुधं भोः।सौिमिऽणा ूावचो िववादः ूोिषादो भिवताि भः॥ ९७ ॥तै समव मरुािरचापं ूेा महािवमुयाय चाहम।्रामाय िवॐािणतकाय जातो िनरदडो भिवताि पणू ः॥ ९८ ॥इदं सगुों गिदतं मया य ािप वां िद िचनीयम।्षण कः ािद कोऽिप मो िभते िखते तदािधकारी॥ ९९ ॥

इािदँय िदगीशवितपदः सीरजं धीधनःसािखलमशािनपणुो राा रहो रामिवत।्आम ूणतो महीपमिणना यावाच िदशंसीतां ोकशतने भििवनतोऽौषीदुा भाग वः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेलोकेशसग ः किवरामभिाचाय ू णीतऽे ु नणृां िौय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीभाग विमिथलागमनं नाम ऽयोदशः सग ः।

१०२

Page 303: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

चतदु शः सग ः

वे बालमरालमथलसातिनीगािमनशोभाोीिडतचचकशरौय सौदािमनीम ् ।भौम भािवतमिैथलाविनतलां रामिूयां भािमनकािोसलराजराजमिहष सीतां कां ािमनीम॥् १ ॥वे दवेवधिूवभारिशरःसीमगुोल-ािुमिलननवनोूतूसनूोरःै ।ौािच तपादपयगुलां सा सतां वलांिदां ौीिमिथलािधराजतनयां सीतां जगातरम॥् २ ॥ँयामां ँयामसरोजसितशं ँयामारां ँयामलांरामां रामगणुावल िद सदा सिय मदुा।वामां राघववामभागमिहतां िवधवेा मतांकामािद उदारसवेकिशशनू ् पा भजे जानकीम॥् ३ ॥सौया मतृसारसागरमहालीजिन ं जावी-कीलालोपमपतूचाचिरतां सीमिन मिैथलीम।्रामाोधरचातक गणुवत मधेावत जानकजायां ौीरघनुन नपृतवे े िवदहेाजाम॥् ४ ॥याः पादपयोहोलनखूोिशशेित-ोादीिधिततो भवि शतशो गौरीिराशारदाः।सौां शारदशवरीशवदनां िनं नतां नािकिभ-भतःे पादजषुो जनेतनयां तां ऽायमाणां भज॥े ५ ॥मातजा निक जज रजराकीनाशसािसतंमं घोरिवकारभीमभजुगिैन णा शमासािदतम।्बं िनरय े पतमबलं बालं िवहीन ं शामां पापपयोिनधौ कणया ऽाय मां मिैथिल॥ ६ ॥मातमिथिल मामनाथमशिुचं िनतेन ं िनियंिनाणं िनपायमाकुमतौ िनं िनरानकम।्िनिं िनपाौय िनिचतं िनं मलिैन ग ुणंिनलं मस े न िकं मतया ामं मायाः सतु॥े ७ ॥

Page 304: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

मातम थरोषलोभिलतं कृं कृताािसनािनवृ ं िथतं िवषणमनसं चापदोषाितम।्लं ज यवासनास ु सततं मं िवषादाण व ेा नो दयस े दयादये मातःु याता दया॥ ८ ॥माते दय े कृपासरुधिुनन सिग की िनशोराजी रजसां िवमाि मनसां रािशं रातानाम।्ा भोगतषृं कृशं िवतनतु े ससंारघोरौमंभा य ममवै पापतये तऽाऽिप िकं नो जलम॥् ९ ॥मातमिथिल यापराधशतकं नंिदवाऽनिुतंिनं सहसने वा िवतनषु े बोधं कदािचिय।तापशुू विृरिनशं नीचो भीकोऽभयोजाते तनयः शठः कुिटलधीः के माया गणुः॥ १० ॥मातद डय मां ूचडिविधिभय ा मुभषयतणू भय घष य पदयोः कृा तले पीडय।कामं ताडय पािणककरजमैा दिेह मे भोजनंािु पदारिवयगुलाुं न रं कु॥ ११ ॥यां शवैाः िशवमामनि िगिरजां शाा हिरं वैवाःसौराः सरूिमभाननं गणपतभे ा यं योिगनः।ईशं सािवदः ूधानपुषौ ॄिेत वदेागा-ां ीयां जनन मकुुरमण सरैज िचय॥े १२ ॥याासधुाकराननिवभाराजकोरिरंौीरामोऽिप बभवू भिूरिवभवलैोलीमयः।सौया मतृविष णी भगवती सौभायभषूावतीसीदं किलकालदाणभयाा जानकी पात ु माम॥् १३ ॥आय युशो महामखुतः ौुा सदोषोऽयंाा ां िशशवुलां धिृतमत ादमलंू िौतः।दािरानलदधकुरमनाः ससंारतापाकुल-िन ् ौीरघरुाजराजमिहषीारे िजो िभत॥े १४ ॥

१०४

Page 305: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

दीनोऽदीनदवािधिष ततनुांमोयकु ् शठःससंारणे िनराकृतो िविधवशाान ् यथा कुुरः।आवे समाौयन ् िवकलतां बालो बभुुहुरःेप कोसलनायक भवत भमुवैृ ण॥े १५ ॥माते िविनयोगतो नन ु मया ॅां जगोिनष ुूारानमुतने ससंिृतमता वामुँयता।सुा निह चेवीत ु परुतः िकं वापरां िह मेतुा चिेजनाथपादकमलं रातपूहारं िह म॥े १६ ॥आय ं कणालया सदया ौीरामचिूयासीत े पािवतिचऽकूटिविपना भावािता भािमनी।राोऽिप सनािथताः कणया वावा याहा हा दिेव मृतौ कथमहो जाता भशृं िनद या॥ १७ ॥भिे णुगौरवं िनगिदत ुं वदेावतारो हिरःौीरामोऽिप न शते पनुरमी जीवाः कथम।्िकं म े कैतविववा मितरसौ ीित गान े माताालकचापलं कृतिमदं देा या ताम॥् १८ ॥सीत े सीदित सवेके मिय जन े येा का काणीमातमा समपुेथाः सतुिममं भा यभावं भवे।भिे भज य भोगबीजिनकरं सौशीमािवुिवूं ूािह मकुुभिसधुया मां पािह भो मिैथिल॥ १९ ॥

भावःै परीता ौिुतगीतगीता रामिूया दडकभिूमनीता।सती िवनीता सरला ूतीता िचे मदीय े िवचकाु सीता॥ २० ॥ऽलैोल वपषुा जय कुिषं दचा हरीम।्रामणे साकं सततं लस सीतां वुे मिैथलवजैयीम॥् २१ ॥िवोवानिनरोधलीलां सौय शीलां िवमलां सशुीलाम।्नीलारां दवरां वरेयां ौयािम सीतां जनन शरयाम॥् २२ ॥सीत े दीयं चरणाजुं म े भवघं िनजदासिनम।्मं भवाौ िवषयषे ु लं पषुाण मातः िशशमुवे भम॥् २३ ॥सीवनी कोसलराजधााः सिृूया राघवधमपी।िवलो कायिवलोकनने िनह ु दैं मम जानकीशा॥ २४ ॥

१०५

Page 306: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

िवषयासिच िनघृ ण जन म।ेतं िवततं कामकँमलं मथ मिैथिल॥ २५ ॥ौीराघवेदियत े तजेसा िजतपावके।सीत े सीदित वावािरिभव ष शावके॥ २६ ॥अयोां समुनोबोां चरणाजुलिभः।मडयी िवजयते राी राघववभा॥ २७ ॥रामूाणिूय े राम े रम े राजीवलोचन।ेरािह राि रितं रां राम े राजिन राघवे॥ २८ ॥

कमनकानचकसौभगा भगवती भवती भगवरा।पिततपावनभाविनभािलका िवजयते िमिथलािधपबािलका॥ २९ ॥जनिन त े पिततं पदपजे जनिममं पिरपािह परेिर।हर मनोभवकैतवपावकं मडृय िडिममं धतृदावकम॥् ३० ॥भवदवानलदधमसतं पिततनाथमनाथमनीरम।्िवषयवािरिधमीनमसनं जनिन लालय लालय लालय॥ ३१ ॥िऽिवधतापरतं धतृपातकं मिलनभोगपयोधरचातकम।्िशशमुसृंतमाित गतं ख क इह पात ु िवना जनन िौयम॥् ३२ ॥जनिन जजराभयपीिडतं भवपयोिनिधमनतरम।्भगृसुतुं िवत ुं िनजिकरं कथमहो जगद िवलस॥े ३३ ॥मिस मे जननी ममतामयी कणया मिहता सिहता ोतःै।ीवुममु समुरणे िवधौ सफलयवती भव मिैथिल॥ ३४ ॥तव परुो रिचता वहृती तती कुिटलकमसमुसदनेसाम।्कथमहं धतृपकलकं िनजमखुं ससखुं तव दशय॥े ३५ ॥जय मकुुमखुोडुपकौमदुीकलचकोिर िकशोिर महीपतःे।जय जगितिचसरोहोरिविवभऽेिनभ े जय जानिक॥ ३६ ॥धरिणमडनमडनमडन े सिुखतशवैशरासनखडन।ेवदनकािकलाधरिनििन मडृय मां िमिथलािधपनििन॥ ३७ ॥मिस दिेव परा ूकृितः पमुांमिस िनग ुणिचयचतेना।मिस ममुितज नदिेहनी मिस कोसलनायकगिेहनी॥ ३८ ॥न जननी जनको न जनः िचनिन मे जगतीह सहायकः।अशरणोऽकरणरणव ूभवतादरणं शरणं मम॥ ३९ ॥

१०६

Page 307: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

मिप मािमह मातपेस े शरणमिेम कमाश ु िनवदेय।िरपपुिरमहवलता तव िऽभवुनऽेनपुमा गता वद॥ ४० ॥सरलता तव मिैथलकके अितिजगाय रघूमकाणीम।्अशरणा रजनीचरयोिषतव कृपावतो भवतोऽतरन॥् ४१ ॥तव दया भवुनऽयिवौतुा पिततपावनशीलमिप ौतुम।्मम समुरणे कथमालसा भवित रामपदेणलालसा॥ ४२ ॥सनुयनानयनामतृवि के दशरथायमिरदीिपके।ूणतकामदकलते मत े जय सदा िवनत े नपृतःे सतु॥े ४३ ॥निह जपो न तपो न मखो ोतं न िह कदािप शभुं िह मया कृतम।्ूितपदं पिततो िवपदां पदं पदमपुिैम तववै सखुूदम॥् ४४ ॥िद िवभा िविशकुलायं किलतकषदोषसमयम।्परमपातिकमौिलसमायं िजिममं कु जानिक िनभ यम॥् ४५ ॥अबलदहेमनािौतसाधनमतृिुवकारघनं ममतावनम।्िवकिलतं चिलतं िवधनं जनं मलभरं कु लधनधु रम॥् ४६ ॥जनिन ते तणां कणां िवना रमियत ुं नन ु रामपदे मनः।कथमहं ूभवयेमसाधनो हरित नेरुसो मधिुलषम॥् ४७ ॥पितरत े रघनुनभािमिन िपतजातकपातकयािमिन।पदपनखोडुपरोिचषा मम मनोगमनं पिरभाषय॥ ४८ ॥

सीतादेा मृलचरणं मलंु ककांसौया ं िवमलरजसा काननां पनुाम।्ं ां नखमिणचा सौसं महांां शां िवदधतमहं भावय े भावनाम॥् ४९ ॥ँयामा वामा हिरणनयना िदवणे दधानारामा रा सरुमिुननरयै िसःै ूणा।दीी सा नपृितभवन े नीलवासो वसानाकौसायाः सखुदवचना मिैथली मां िममीताम॥् ५० ॥मं मं चिलतचरणा दिणे केशपाशंवाम े पाणौ जवचलतया ालं धारयी।ाता िरतगितका अ आयािम चेंसीता ूीता भवत ु मधरंु भाषमाणा भवाय॥ ५१ ॥

१०७

Page 308: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

लाभषूा िवनतनयना रिसहंासनािदं वासः पिरधतृवती नसीमचडूाम।्सानािभय ुवितिभरलं वीमाणा मखुांसीता सा नो रघकुुलवधःू सतं शं तनोत॥ु ५२ ॥बीडी सा चिकतनयना ककैः केिलभमूौराजिरणिवलसपूरुा भिूमपुी।उुाोहमृमखुी हासयी हसीभयूाा रघवुरसखी मोदयी मदुे नः॥ ५३ ॥रोान े कुसमुकिलते धमाटे साौुा सीता पितचिरतं कोिकलगैयमानम।्एकाा ूकृितसरला सकैत राममिूतकृा ूेा नयनसिललःै पजूयी पनुीयात॥् ५४ ॥तऽकैाे हिरतहिरत े शाले कुकाेिशा ा सिखगणवतृा सोपिवा मुत म।्ानूां रघकुुलमिणं गहूयी देूमेोिेकाजलनयना जानकी मे परुोऽ॥ु ५५ ॥मी सा पयिस िवमले धमाः सखीिभ-गा यी ौीरघपुितगणुान ् साौनुऽेा सकेुशी।िचागारे िूयपितिनिधं गोपिया दधानाकाभावं समनदुधती राजतां राजका॥ ५६ ॥बाे बाला िवरिचतपटीदतीनां िववाहंलोाहा लिलतलिलतं कुव ती कौतकुाम।्लीलाशीला िूयपिरकरीला लयी वचोिभःसीता दवेी जयित सततं मिैथली वजैयी॥ ५७ ॥

ूासादा मधरुमधरंु पावनं रामनामभत ुिदं कनककिलते िपरे लालयी।िधान ् मुधान ् शकुिशशगुणान ् सािरकाः पाठयीसा व ै सीता िवलसिततमां योिषतां रभतूा॥ ५८ ॥जय मिैथिल मिैथलवशंमहासरसीजिनता सखुदा निलनी।रघवुशंिवभषूणपषूिवभािविहताननपिवकासवती ॥ ५९ ॥

१०८

Page 309: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

जय जानिक जीवभयापते धतृनािरतनो तनतुापहत।ेिनजभमनोरथकलते जय रामरत े िमिथलेशसतु॥े ६० ॥जय रामनवेचकोरवध ु रघचुचकोरशशामिुख।जय भिूमसतु े मिुनदवेनतु े हिरभािमिन भावनते विनत॥े ६१ ॥तव पादसरोजपरागजषुो न िॆय इहामतृयषूपषुः।तव नाम जप उदारिधयः पयि सदवै भवाििभयः॥ ६२ ॥जय मिैथलनायकपुयमहासरुपादपचालते िवनत।ेजगद दयामिय पापरत े कणां कु दीनसतु े ूणत॥े ६३ ॥रघनुननीरदचातिक हे ूकृत े विनतोमशीलोत।ेललनाजनलािलतममुत े िशश ुं पिरपािह िवदहेसतु॥े ६४ ॥अवलय मां भवनीरिनधौ पिततं सतुं बपापिवधौ।जगद िवलयसे िकमहो दयनीयजन े ूकु दयाम॥् ६५ ॥िमिथलािधपसीरिवकष णतो मिहमडलतः समभूणुतः।िशशभुाविमता सरुिसनता जनकागता सिुहता िहता॥ ६६ ॥कलकुितकेशकलापवतृा मधरुाधरपवपमखुी।लिलतािकराुहा सषुमा वरिवमिहणीव सतुा समभतू॥् ६७ ॥िसतमाधवमासमहानवमी मिहता िहतयािौतजतया।अवलोकय मां िनजकौतकुतः िशशुपिमते जनकेसतु॥े ६८ ॥

िमिथलािधराजवशंवजैयि सीत े िवनयािन भवत िनिखललोकािमिन।जनकिकशोिर रामचसचुकोिर गौिर ण ु मम ूाथ नामयोाभपूभािमिन।जगपकारहतेोिम िथलेशकुले जाता पुीभतूा भतूभवभिूतनाशकािरणी।कोसलिकशोरवधःू कोसलां सनाथयिस रामभिभममुानसिवहािरणी।वदेशषेशरगणशेशारदािभरिप वंु निह शते दीयगणुमािलका।अनातनयशीलिवनयूणयूीता सीता मिय कणां करोत ु भिूमबािलका।जानिजबूरकम जनन शरणिमतो दिेव मा िवधिेह रोषं िशशौ मलदिेहिन।भगृसुतुमबलमनाथमममने ं पािह पािह पािह सीत े कोसलेगिेहिन॥ ६९ ॥

वे वितचरणसरोजां मधकुरिनितकुिटलिशरोजाम।्चकसरिसजसमतनशुोभां िवगिलतसवेकमथलोभाम।्रघनुनमखुचचकोरी जयित सदा ौीजनकिकशोरी॥ ७० ॥

१०९

Page 310: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

धरिणसतुा हिरगिृहणी ँयामा नािरललाम सतामिभरामा।रावणकुलपजिहमयािमिन पािह िशश ुं मां रघवुरभािमिन।भरतवले भाविवनीत े जनिन िशश ुं पिरपालय सीत॥े ७१ ॥

महाघोरशोकािना दमान ं पतं िनरासारससंारिसौ।अनाथं जडं मोहजालेन बं िशश ुं पात ु मां मिैथली मभायम॥् ७२ ॥ोतं नो तपो नो जपो नवै पजूा न चें ौतुं नो तं नवै दम।्अशोऽधमः पापकमा मदाः ौये सीरकेतोःसतुापादमलूम॥् ७३ ॥मवेािस माता िपता ं िहतषैी सु बःु सखा ं िह िवम।्अतां ौयऽेहं शरय े वरेय े न हात एषिँशशदुनहीनः॥ ७४ ॥

अणकमलदललोचिन हे नतसरुमिुनवृे।सनशोकिवमोचिन हे कृतदािमिनिने।िहमकरवदनसदुशन े हे िवकिसतमखुक।ेरघवुरगिृहिण वदाे हे धतृगणुगणकु।ेलणलािलतचरणे हे ौिुतिवौतुगीत।ेकणय दिेव शभुं नय हे सीदित मिय सीत।ेमाितमोदिवविध िन हे पदिवलसदरय।ेशरणिमतं भगृभुवमव हे मम जनिन शरय॥े ७५ ॥

जय जय जय जगद जनाविन रघपुितभािमिन सीत।ेजय जय जानिक भवभवभािमिन जय जय भाविवनीत।ेिवहरिस धमतीमृपिुलन े कुष े मोदूमोदम।्साकं रिसकराजरघपुितना तनषु े िविवधिवनोदम।्िमिथलोपवनसघनतणृपविवरिचतमलुकु े ।रमस े रामचमखुचे अिप तलोचनक।ेभगृसुतुमव हे बालवले मथ मिैथिल मम कामम।्िवहर मदीय े मानससदन े सशय ौीरामम॥् ७६ ॥

अशषेसौय िवलाससमा िवभभािखलभदेिवॅमा।समकाणिनधानिवमहा चकाि सीता कृतदोषिनमहा॥ ७७ ॥अनािदकालीनकुभोगवासनाशनं महापापभयं मलाशनम।्सभुिरा ूभपुादपजे िसनोत ु सीता मम व ै मनःपशमु॥् ७८ ॥ॅमन ् महाघोरभवाटव मनो बभुिुतं लोभतषृा भशृं कृशम।्िवशीण सं िवषयशृं भशृं िधनोत ु सीता वरभिवािरणा॥ ७९ ॥

११०

Page 311: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

ूपतापोपशमातपिऽतं ूवालताॆं नखचदीिधितम।्कुमके मे कृतपापपिले िनधिेह सीत े िनजपािणपवम॥् ८० ॥ॅममृसखुं सुम ुखं िवकारजधं झषकेतिुकरम।्जगरये शरणागतं िह मां िवधिेह दासं िनजनाथपादयोः॥ ८१ ॥सदापराािम िनरशः शठो हठी खलो दिश तसाधसुमः।तथािप मां मष य मिैथलाजे न पुदोषान ्गणयि मातरः॥ ८२ ॥ूसीद सीत े कृतिकिषे मिय िनषीद िचे सह राघवणे म।ेिवषीद मा मदीयकषा म मातम म बालचापलम॥् ८३ ॥पुयारय े वरेय े लसदविनतलाीरफालामपतूा-ाभू ता भासा िवगिलततमसा ोतयी िदगम।्सौया ा सशुीला गणुगणिनलया िचऽकूटं पनुानािचं नीता िवनीता सरुगणमिहता ौयेस े मऽे ु सीता॥ ८४ ॥याः सौय लीलिलतलघलुसोललीलाकटा-ापेाििचो रघकुुलितलकः ीयलावयदप म।्नू ं मा तदीयिितमखुशिशनो िलयाभूकोरःसा सीता रामभाया िनवसत ु सततं मानस े मिरे म॥े ८५ ॥नाहं जान े जपाां न मखिविधमहो नवै योगोतं नोनो वदें नो परुाणं बहृपिनषदो गढूवदेाताः।पापी िमाूलापी पिततकुलमिणघरतापी तथािपसीतां ौीरामभाया िऽभवुनजनन जानकीमवे जान॥े ८६ ॥रे रे चतेो मदीयं भवगहनवनऽेनािदकालादजॐंॅामं ॅामं ॅमणे ॑िसतबलमथो नो िवरामं ूयािस।िछा सोहबं िवषिमव िवषयं भोगभोयं िवहायौीसीतापादपे मधकुर इव भो सानरुागं रम॥ ८७ ॥

कोऽपुाां िनराकारमाकारव कोऽिप ूपते लीलामयम।्मनोमिरे िक ु रामिूया राजतां रामराी सदा जानकी॥ ८८ ॥हे हरवे भ े ािननां लभ े ूमेपीयषूभाजां िदे सदा।र मां रासेो भशृं पीिडतं रामभिाय मे ं थां वण यःे॥ ८९ ॥

१११

Page 312: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

कदािचय े छिविजतशशाे रिचतेशयान ं ौीरामं जनगिभरामं िवदधती।िुतं चोा कािणतमगाथा जनिन मेिशश ुं दीन ं हीन ं भगृभुवमिप ारय शभु॥े ९० ॥अमिुन ् पाथोधाविमतसिलले ृतरणेिनमं दीन ं पिततपिततं मढूमनसम।्िनराधारं बालं गिलतनयनं पापमिलनंूभो ऽायनैं िजसतुमनाथं रघपुत॥े ९१ ॥तवों ौुा चिेघपुितरनाथकैशरणःसमािलेोा पिततमिप मां दीनिहतकृत।्तदाऽहं त े भत ुभ ुवनिविदतं मलयशोमदुा गायं गायं सखुिमव तरयें भविनधःे॥ ९२ ॥पदं ायं ायं जनिन तव पेहसमंगणुं गायं गायं जनकतनयाजीवनहरःे।रसं पायं पायं तव पितचिरऽेजिनतंमनो धायं धायं सखुमनभुवयें िय शभु॥े ९३ ॥रमे राम े रे कुशलवसतु े राममिहिषमहातजेोराशे पवनजनताोजचरण।ेअये सतूा े दशवदनदप चिरत ेिवनीत े ौीसीत े जनिन भवतापं शमय म॥े ९४ ॥

हे रामचमखुचचकोिर सीत े हे सीरकेतकुुलकैरवकौमदुीिट।्हे पादपनतसवेकशोकहि मातम मािप िरतं हर हमेशोभ॥े ९५ ॥ातं मया बधुजनाव भतृ राे दािरवा सभयो िनरयी न कोऽिप।िकु दीयपितजसवुलपादागोऽभवकोऽहमहो िवषणः॥ ९६ ॥जनकनपृसतु े ं भािमनी लोकभत ुः सिुविदतकणा त े राघव चाितशते।ेमिय िवगिलतनऽे ेकाणी िक जाता िनजकृतपिरपाकं दिेव भुऽेधनुािप॥ ९७ ॥भगवित भवदीयं पादपं िनषे सकलसबुलमौिलभ िवय हनमूान।्िनजवशमिप चबे रामभिं ममािप हर जनिन रां वदेनां वदेवे॥े ९८ ॥शमय मम भवािधं राघवं दश य ं रमय पितपदाे चलं िचभृम।्मम दयिनकु े रामचणे साकं िवहर जनिन सीत े नीरदनेवे शा॥ ९९ ॥

११२

Page 313: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े चतदु शः सग ः - ौीसीतावनम ्

इं िनवे वरवष यगुेवृःै सरैजीचरणपजलभिः।ोऽं मदुा परशरुाम उदारवृां सीतां ूण समगाुधरािरशलैम॥् १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ः ौतुीशः किवरामभिाचाय ू णीत े भवतािय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीसीतावनं नाम चतदु शः सग ः।

११३

Page 314: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

पदशः सग ः

भाग व े सरुपशलैमपुते े भिनॆिशरसिेडतसीत।ेसीतया तदनुसमच पिूजत े िऽदशिकरनागःै॥ १ ॥पािथ वी पिरवतृा ससुखीिभव मानचरणा सरुवृःै।आययौ िपतगृहंृ मिुदताा िददवेयजनािदव लीः॥ २ ॥रामचमखुचचकोरी मिरे जनकराजिकशोरी।पदीपिशखयािखललोकदीिपकेव नपृतःे ूिददीप॥े ३ ॥मिैथलोऽिप गहृमे गहृः ौीयवंरसमाकुलिचः।मिमडलपरुोिहतमऽेमयिथतशऽिुवकारः ॥ ४ ॥ऊज ईशिशशोिभतराकारािजते रजतरोिचिष राजा।ौीयवंरिदनं सतुाया िनिकाय कमनीयकलायाः॥ ५ ॥योऽिप कोऽिप िशवचापमिधं तोलयेकलयिेल मात।्जानक स कलयेयमालाललिवभवो गहृलीम॥् ६ ॥शचुापमिभभ भजुाां दश येनकससंिद शिम।्आिदशिरिप तं जयमालाौीिवभिूषतगलं िवदधीत॥ ७ ॥इनने समघोिष धरायां ीपसकसमिुभरायाम।्ग पगभवुो सतुायायवंरमदुमपवू म॥् ८ ॥दवेदैनरिकरनागाः ौीयवंरिनिपतभागाः।आययु िमिथलां िविहताशाः िसमु इव तऽेबपुयाः॥ ९ ॥तऽ तऽ सभुटा उपकाया आवसन ् जनकराजिनिदाः।सिहकेय इव ते हृयः ौीकरमहणसौसधुाय॥ै १० ॥राघवोऽिप नवकशरीरः कोसलेसदन े िौतधीरः।वध त े मिहतो जननीनां हेसासधुयवे सरुिुः॥ ११ ॥काकपकिलतो वनमाली पुसधृनककुडलशाली।कीरतुडसममलुनासः कामकाम ुकसमॅिुवलासः॥ १२ ॥पणू चसषुमाननशोभो महासमिुनमानसलोभः।पवाधरपटुािधिनवासकुकुलसमिजपिः ॥ १३ ॥पीतवमखसऽूमनोः कठसतलुसीवनमालः।चनिरतनीलशरीरः कोिटकामसषुमो रणधीरः॥ १४ ॥

Page 315: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पदशः सग ः - अहोरणम ्

पपािणधतृसायकचापणूधकृ ् तपनकोिटूतापः।बालकेिलकृतकेिलकलापः शामिूत तसनतापः॥ १५ ॥पिविवफलीकृतमारं मथािरमृमानसहारम।्हािरणं दशरथ कुमारं रामभिमितसीसकुुमारम॥् १६ ॥राघव रघरुाजिकशोरं िविवजनलोचनचोरम।्ममुसरुवृकठोरं ौीमखुेकृतनऽेचकोरम॥् १७ ॥तं गुवमवे जनानां पौरपानयनामतृरािशम।्बालवृविनता मिुदतााः सिंवलो न ययुिद तिृम॥् १८ ॥चबवित वरलोचनतारं भानजुाजठरसोममदुारम।्वी पौरविनता रघचुं मिेनरे कुसमुसायकमम॥् १९ ॥वी तं दशरथोऽिप गवाािाममाधनषुं सिुकशोरम।्नऽेलाभमनघं लभमानो भपूित सिुवचारपरोऽभतू॥् २० ॥एष नीलनिलनाभशरीरो राघवरणिकरधीरः।कोिटकामसषुमो रघवुीरः िकलामललनामपुयेात॥् २१ ॥एतदाननसधुाकरसोमं का िपबिेदहह भतूलनारी।ननूमिभवकौभुकां िसजुवै हिरमहित नाा॥ २२ ॥एवमािद बशो रघरुाजोऽिचयनिस रामिववाहम।्तावदवे कुिशकायकेतयु मुैदनघा िह सिदा॥ २३ ॥ताटकािप सह सतुाामवष दनघां मखवदेीम।्मासंशोिणतकपयूपदाथय िवकुशला िह खला॥े २४ ॥यऽ यऽ िनजयिवधान ं कत ुमैदथ गािधसतुोऽसौ।तऽ तऽ खलसैसहाया रासी तदुित ोतिनम॥् २५ ॥गािधसनूरुथ शीयमयोां यनाशकिवनाशकृतेः।िचयगमदजुनाभं चबवित जमधोजमकेम॥् २६ ॥भिभिूममिधभिूमिविशातैमकेमनवमखडम ् ।लिदनपृबालकपं भभभवभीषणकूपम॥् २७ ॥भभाववशगं भगवं मायया मनजुमशुरीरम।्हयेगणुकं िऽगणुातो रमीशभुसणुिसमु॥् २८ ॥िवजभरणायहते ुं ूपभवसागरसतेमु।्राघवं िदनकरायकेत ुं भभावमवतीण मपुतेमु॥् २९ ॥

११५

Page 316: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पदशः सग ः - अहोरणम ्

कामचातमाजनानां कामधनेमुदुजािजषुा।कामरमिप िचयतां तं कामकोिटसषुमं रघचुम॥् ३० ॥ाःितं ूिणिनश स िवािमऽिमऽमिवत ुं रघचुम।्अरकृतहष तरोऽदशिससुमतां च नपृोऽगात॥् ३१ ॥भितो दशरथो मधपुक तं मिुन ं समिभव सिवूः।सिनाय नपृितिन जगहंे पूपजूनममोघफलं िह॥ ३२ ॥भुवथ मनुाववनीशो रामभिमनजुःै सह भा।गािधसनूपुदपजयुमऽेपातयिततपावनकीित म ् ॥ ३३ ॥रामिममिणनीलशरीरं मथािरदयालयहीरम।्सव लोकजनषुामिभरामं वी िवित इवा मनुीशः॥ ३४ ॥पिसरुथवा समुधा मिूत मान ् िकमतु एष रसशेः।चमाः िकमतु भानसुतुायेिगनिेत बधा समतिक ॥ ३५ ॥पृमागमनहतेमुथासौ कौिशको दशरथने सुः।तं जगाद वचनं च िनजाथ नो बधुोऽवसरमे जहाित॥ ३६ ॥धधमनघ रघणूां सुलं िवमलमामहम।्य गायित भगीरथपुी िविवौतुयशिजगाम॥् ३७ ॥यऽ भो दशरथमथाभभूू िमपालमिहतािसरोजः।नाकपालकनकासननमेभागभाजममराः ूिणनमेःु॥ ३८ ॥ं महीश यशसा मनमुां कँयप गणुतो ितशषे।ेयतुोऽथ भगवान ् परमाा लोकलोचनशचुं पिरमाि॥ ३९ ॥रसामथ गणोऽिततरां मां ेशयविनपाल बलाः।पपिमव पौषतषुारािमतोऽि भयतो नपृ िभःु॥ ४० ॥ँयामतामरसदामशरीरं दहेकाििजतयामनुनीरम।्लणने सिहतं रणधीरं दिेह मे नरपत े रघवुीरम॥् ४१ ॥ताटका ससतुां िविनह ुं राम एव रणमिू समथ ः।अरणे गडं मते को भीमभोगभजुगाविलममु॥् ४२ ॥पणू तां ोजत ु म े ोतचया रासाः ूभशुरणे िॆयाम।्शो भवत ु सव िदगे दीयतां सपिद मे रघनुाथः॥ ४३ ॥इदुीिरतिगरं िगिरजशेतजेसं कुिशकननमे।मिूछतः िितपितः िितमागाािरजात इव मातनुः॥ ४४ ॥

११६

Page 317: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पदशः सग ः - अहोरणम ्

यत समवािपतसो बािबकषीकृतनऽेः।ऊिचवान ् दशरथो मिुनराजं ूमेिवलमना भयभीतः॥ ४५ ॥िकं ददािम भगवन ् रघचुं ूाणतः िूयमनामहाम।्रसा समरे िशशुपं हिनािमव करे मृपम॥् ४६ ॥सनेया सह शरासनपािणः यो एष रजनीचरमुःै।िक ु नीलजलदाभशरीरो नीयतां निह मनु े मम रामः॥ ४७ ॥गृतां ििवणवािजगजािदः ीयतामिृषपते िनजस।ेहीयतामहह घोरहठोऽयं नीयतां न मम लोचनतारः॥ ४८ ॥िकं फणी मिणमपे िीयते िकं झषोऽिप सिुखतो वनहीनः।आनाथरिहतः िकम ु दहेः िकं भवेशरथो हिरशूः॥ ४९ ॥एवमािदकणं ूिवल बागदगलः स गवीशः।रामचिवरहातरुचतेाः कौिशकाचरणे िनपपात॥ ५० ॥इमौनुयनं िवलपं रामभििवरहं सिहमु।्गाधवािरझषराजिमवात सायन ् वचनमाह विसः॥ ५१ ॥िकं िजहासिस सधुािमव शबः साव भौम इव भिूममकटाम।्जीवनीमपुगतािमव जीवः ां ूितौिुतमहो रघरुाज॥ ५२ ॥ूाकृतं मवगिस रामं ाजं दशरथोलनीलम।्अतुं िचदिचदाकमीशं ापकं भवुनकोिटिनधानम॥् ५३ ॥गोसरुिजगवां िहतहतेोमा यया धतृमनुशरीरम।्पुवलतया न हिरं ं विे हीरकिमवाँमकबिुः॥ ५४ ॥याचते धनमवे मिुनां रामनामिनिहतं तव कोश।ेकोसलेश िदश रामममु ै सग मवे तनतु े िह िवसग ः॥ ५५ ॥इपाकृतमहाॅमताः ौीविसमिुननाविनपालः।दवानसिुमवामलगोः कौिशकाय रघनुाथिमवाा॥ ५६ ॥काकपधरमदुनीलं धिनं नरललाम सशुीलम।्आजहुाव सहलणमारािामिमिमव वामनवम॥् ५७ ॥पादयोः ूणतमतुसं पुकं समनलुा मनी।ाजहार वचनं वचनीयं हेगदगभीरिगराकम॥् ५८ ॥रामभि कुिशकाभवुे मस े मखजां कदनाथ म।्ौयेस े िऽजगतां ोज वृ ै भतूय े च पनुरागमनाय॥ ५९ ॥

११७

Page 318: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पदशः सग ः - अहोरणम ्

कौिशकः सततमनगुो धिना िवयित भानिुरवाा।पालये वचनािन महषवदवािमव हतेमुपृा॥ ६० ॥इनकेिवधदसिुशं ूपजनरणदीम।्बािवकषो िवससज रामभििमव लोचनतारम॥् ६१ ॥तं विसमखुभसूरुवया लणानचुरमाधनुम।्िवाचनपरुःसरमीं हेबानयना सजृन ् ॥ ६२ ॥तं तमालिचमे ववे सानजुो भरत आकुलनऽेः।िमऽमडलमथे हिरं तं ाहरणमलवाचम॥् ६३ ॥तं ोजमनवुी महिष दवेता ववषृःु कुसमुै।मममलयािनल आयः संशृथ सखवे िसषवे े॥ ६४ ॥शतयू पटहूमखुािण वािदतािन गगन े सहसवै।रामचगमन े िह कृताथ मलं भवित मलमतू॥ ६५ ॥अमतः कुिशकनन आगािाघवमन ु िदिशखडः।लणमन ु काम ुकपािणः काित केयिमव कुरवः॥ ६६ ॥कौिशकेन सह राघवमने ं लणानगुमवे िह याम।्पौरवग विनता नयनाौ ु ाधन ् परममलभीताः॥ ६७ ॥पादपजचरं गुसवेालिनमथ वािरदनीलम।्केिलकाम ुकशरं शरजकोिटतुमथ राममवे॥ ६८ ॥नऽेलाभमिुदताः पिथ वृा बालवृविनतासिहता।रोजसदनषे ु समोदा रामभृिमव गोिपतवः॥ ६९ ॥तऽ तऽ पिथ िवूपरुोगःै पिूजतौ कुसमुचनमाःै।रजेतू िचरवषेिशखडाविनािवव च तौ रघपुुौ॥ ७० ॥ताटकाथ दशे िवकराला रामलणपथवधाना।आिता िवटपपव तवषा कालरािऽिरव भीमशरीरा॥ ७१ ॥तां िवलो मिुनरायभीतो योिगरािडव िनतामिवाम।्पािह पािह भगवितवादं राममवे शरणं मरणऽेगात॥् ७२ ॥मा ूभोऽितदयययेमघायनुयतां िनिशतसायकतीथ म।्दहेवसना िपिशताशा ग मते ु मम भीितरपतै॥ु ७३ ॥ताटकािप िगिरपादपवषा वणृोिघवुरं कुिटलाशा।बालभानिुमव घोरतमोिभः िसिंहकासतुमयीव िवभीषा॥ ७४ ॥

११८

Page 319: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पदशः सग ः - अहोरणम ्

राघवोऽिप िवहसन ् शरजालनैा शयंम इवाककरामःै।रासीमथ िशलीमखुराजरऽेिप स रोध षवे॥ ७५ ॥भयू एवमिभम महाा सधे धनिुष बाणमथोमम।्ताटकािधरिविपपास ुं भीमवळिमव कालरम॥् ७६ ॥रामचापूणवािभूयुो ॄबोध इव शायक उमः।ताटकािभधमनमिवााममनय िनमषेात॥् ७७ ॥ताटकां च िविनह खलािरः पिूजतो िवबधुिकरनागःै।माहतो गजपितं स परुवे कौिशकं मरणतः पिरतऽ॥े ७८ ॥ां बलामितबलािमित िवािसवऽेिप स ददावथ िव।ेतत ुकाम इव मोहमहािं मानबीजजिनके पिरिच॥ ७९ ॥आयधुािन सकलािन महाा राघवाय िनिददशे महाि।ं सम परमािन सव भाित भिमिहतो पवग ः॥ ८० ॥आिननाय िनजपण कुटीरं ाितिथं परमसयंगुधीरम।्लणने सिहतं रघवुीरं िसकुोिटशतघोरगभीरम॥् ८१ ॥तं तमालमहसं स समाच मलूफलपसमुौघःै।तिषणे िनजसवफलािन ूािप पगवते स िह योगी॥ ८२ ॥ूातरािवशिषम खदीां सिजं दहनदीिपतवदेीम।्राघवौ िविहतसधनुौ रतः षडहािन मनुीाम॥् ८३ ॥समऽेहिन मखं िविजघासंू ईयतःु मगृबासबुा।राघविऽिशखतोऽिचरणे ूामानशलभीयिनसग॥ ८४ ॥मानवायधुिनराकृतवीय ममज शतयोजनिसोः।पारमिपदपारबलां नािकं नरकवासिमवाः॥ ८५ ॥यावदििविशखािमभीतः शालभ गितमवाप सबुाः।ौीहरहेिरणकािनव तावणो हिररहन ् िपिशताशान॥् ८६ ॥रासबलौ रघवुीरौ पणू कौिशकमखौ मखभाजौ।वृदवेकुसमुौ मिुदताौ रजेतगु जिरपू इव धीरौ॥ ८७ ॥मिैथलेन िविनविेदतपवू ः कौिशको दशरथ कुमारौ।आिननाय िमिथलामथ चऽैमाधवािवव स मषेिदनशेः॥ ८८ ॥तऽ विन िनवित तमायो मायया मिहतमानवदहेः।वान ् हिररवमहामदयम इवैवलेखाम॥् ८९ ॥

११९

Page 320: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े पदशः सग ः - अहोरणम ्

शबभुिवभवामयतुाभोयभिूरभयगौतमशापात ् ।लदाणिशलामयदहेां पिनीिमव समावतृपाम॥् ९० ॥वी िवितमनाः समपृिाघवमवदणािः।कौिशकः कसमलं कनकााः पापनाशिमव ूाथ यमानः॥ ९१ ॥पावय पदपरजोिभः पािपन पिततपावनकीत।कः मोऽघहरणे तऽेा ाहा िह हिररवे न चाः॥ ९२ ॥इसौ कुिशकवशंधरणे ूािथ तः पिततपावनरामः।पादपमिधमकमाः ूादधाििखलभायिमवेम॥् ९३ ॥

सा रामचपदपजतीथ राज े ूपातकिशला लिलतायिः।आिवब भवू गणुसौभगधिसलुीिरवामलची रितकोिटशोभा॥ ९४ ॥ा धनधु रमनगणुकैरािशं राजीवलोचनमनसहॐशोभम।्रामं रमािच तपदं नवककािं काालकं मदनमोहनमात बमु॥् ९५ ॥नऽेोवं समुनसां कणकैिसुं नऽेाौिुभ समुखुी पयाभवू।तुाव गदिगरा िगिरशकैगिमीवरिुतमलं मिुदता हा॥ ९६ ॥

नवजलधरनीलं वदेिवातलीलं धतृकरशरचापं भानकुोिटूतापम।्तणतलुिसमालं भावगं रसालं सकलगणुसमिंु भावय े रामभिम॥् ९७ ॥िदनकरकुलकेतो भीमिवािसतेो भवुनजननहतेो योिगनां ानसािन।्भयद खलजनानां सनाादकािरिुनमनिस िवहािरन ्हे हरे ां ूप॥े ९८ ॥यदमलमनसां व ै योिगनां ानमलंू िविधहिरहरनं ानगं सता।तदनघपदपं मिू मऽेधाः कृपालो िकमहह कथययें मामकं भागधयेम॥् ९९ ॥

इित ुा ना ूभपुदपयोजातरजसापिवऽा सृा रघिुतलकसौय सधुया।अहा ौीरामं जनगिभरामं समुिुदतामनोगहेे धृा ूिथतपितलोकं गतवती॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेबाणकैसग ः किवरामभिाचाय ू णीत े िवषां िौयऽे॥ु १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाऽेहोरणं नाम पदशः सग ः।

१२०

Page 321: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

षोडशः सग ः

अथ मनुीकरो मिुनभीहरो रघवुरोऽवरजािभहतावरः।समिुदतो मिुदतो यशसाययौ स िमिथलां िमिथलािधपपािलताम॥् १ ॥ससुिललां कमलाकमलावलीमधभुरॅमरीमखुरीकृताम।्सिुवमलां िवमलातरलरैलं किलतपिडतमडनमडलीम॥् २ ॥कलमरालमणृालसवुािपकां िपकरसालरसािलतवािटकाम।्ससुिरतं सरसां सरसीहःै ुटपरागजषुां सरसां रसःै॥ ३ ॥सकलशसनािथतसदं िविवपदं िवपदं िवपदां पदम।्सखुपदं िपदा चतुदां ूितपदं ूपदामभयादम॥् ४ ॥परुटतोरणवळकपािटकां कपटपाटवपगूिवपािटकाम।्शभुसमितिवललािटकां िवबधुिववथिवघािटकाम॥् ५ ॥िचदनिुतपावकहोतकृां िचदिधिौतशापरराम।्िचदलतपिडतमडलां िचपाकृतभावसमुलाम॥् ६ ॥सवुलिभं बिलिभब िलतेरां कनकमिरजुमहेराम।्पिरसमीिरतवदेवटुरां रिचतहाटकमिरचराम॥् ७ ॥धनदतुसमृसमितां मिणललामसवुीिथिवधिताम।्परुजनूिथतां धतृगौरवां जनकराजपरु तरौरवाम॥् ८ ॥िवरजसं रजसा पिरविज तां िवतमसं तमसोऽिप िवरगाम।्किलतधमत मितमियामिशिथलां िमिथलां िमथिनिम ताम॥् ९ ॥स नगर नगरीूभतुामय सदबलां न बलेन िवविज ताम।्धतृवनीमवनीमवलोकयन ् ूममुदु े ममुदु े न नपृावली॥ १० ॥नवलनीलपयोधरसुरो दरदरो दरदीण दरोदरः।हरहरािरशरः शरजकृृदिभतो िहतोषणतोषणः॥ ११ ॥मकरकेतनकेतनकुडलोलकपोललसखुमाधरुी ।िमषदलोलिवलोलिवलोचनभकुृिटभमनोभवचातरुी ॥ १२ ॥सभुजुभोजनमशुरावलीहरजहसमानमहाभजुः ।करसरोजधतृषेशुरासनो िवगिणतािमतमानसशासनः॥ १३ ॥दशनदीिधितलीनिनशाकरो वसनसौभगदीनिदवाकरः।ूणतपालकचायशरो रघवुरः रकोिटमनोहरः॥ १४ ॥

Page 322: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षोडशः सग ः - ौीराघविूयादशनम ्

वहृरथ ल लघूहन ् िौय उदितिचऽपराबमः।नरमणी रमणीमिणवभो भिुव बभौ भगवान ् िमिथलापरुः॥ १५ ॥समिुदतं मिुदतं िमिथलारे िवमलराघवचमसं जनाः।कृतिवलोचनचाचकोरकाः पिरपपःु सवुपःुसषुमासधुाम॥् १६ ॥ूिणिनश मिुन ं परुमागतं िौतकुमारयगुं िकल कौिशकम।्स िमिलत ुं िमिलतःै सिचविैजिैजवरं िजदवे उपागमत॥् १७ ॥कृतनमममु पदाजुं समवलो रघूहसौभगम।्िविशिथलो िमिथलािधपितम ुिन ं वच उवाच कृतािलरादरात॥् १८ ॥जयित तऽभवान ् िकल कौिशको िवबधुभसूरुशबलाहकः।बमता भवता िविहता वयं पदपयोहदशनतो मनु॥े १९ ॥कुत इमौ हिरतुपराबमौ जलदहाटकसुरविण नौ।सरुवरािरव चाऽ समागतौ नरवरौ िकम ु दवे िदवः िकल॥ २० ॥हिरहरावतु वा मिुनबालकौ रिवसतुावतु भपूिकशोरकौ।िकमतु त े सकृुत फलं मनु े धतृशरीरयगुं ूितभाित म॥े २१ ॥मम िनसग िवरागमयं मनः समवलोकयतो िनतरािममौ।िरगतीव शरिजनीिवधू िुधतनऽेचकोरकशावकम॥् २२ ॥अहह धतमौ िपतरौ िकल यदनयोम ुखपजमाधरुीम।्ूिपबतोऽिनिमषःै सकृुताधुी गिभधैषकैलपिभः॥ २३ ॥सहजसुरममुरालकौ िविहतबालतनू िकल कािवमौ।सिुवमले कमले इव पँयतो मम मनोमधपु ं हरतो हठात॥् २४ ॥कथय नाथ कथां िथतथां मनजुदारकयोरनयोम ुदा।िकमतु पावियत ुं िमिथलाविन ं नयनगोचरतामगमरः॥ २५ ॥इित िनश िगरं गिदतारां समुितनाविनपने महामिुनः।पिततपावनरामयशधुां िकमिप पायियत ुं पुचबम॥े २६ ॥दशरथ सतुः ूथमः पमुालदनीलतमालतनुिवः।मदनमोहनमिूत रनुमो जगित राजित राम इित ौतुः॥ २७ ॥कमनकोसलजासरुविकासफुलमषे मखुितमलुः।भवुनमलसणुसागरो गरहरो हरवपधु रः॥ २८ ॥दनजुसदून एष महाभजुो भजुमहानलदधसबुाकः।बलूभावूतापपराबमा इह चकासित सोदरका इव॥ २९ ॥

१२२

Page 323: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षोडशः सग ः - ौीराघविूयादशनम ्

अयममु लघदु ियतोऽनजुो जनभतृां चिरतिैरव दिेशकः।कनककेशरचकसुरोऽिविलतोऽलिलतोऽवित लणः॥ ३० ॥अिसतपीतपयोहसुरौ रघवुरौ कलकेशिरकरौ।दशरथ सतुौ मिहतौ िहतौ जगित जामित राघवलणौ॥ ३१ ॥मखजो िविजघातियषपृ कुशलकोसलपालपरु गतः।दशरथं समयाच इमावहं जरठमीनिमवा ु िविनद यः॥ ३२ ॥दशरथोऽगणयन ् दशम दशां स दशमं िनगमो यतये यथा।सतुयगुं ूददौ दियतं िह मे न रघवो िह िनराकृतयाचकाः॥ ३३ ॥बलिनधी गणुमिरसुरौ जलदहाटकममुहातुी।अनगुतािवव मां मधमुाधवौ िदशिमतं शिमतं रिवमुराम॥् ३४ ॥किलतकेिलशरासनसायकौ शभुिशखडधरौ रघनुायकौ।समरमधू िन नािशतनैतौ मम मखं ससखुं समरताम॥् ३५ ॥पिथ ूपयू पदापरागकैम ुिनवधूं कमनीयकलेवराम।्रघवुरोऽथ धनमु खदशनोकु इहागत एष सलणः॥ ३६ ॥इित िनवे मनुौ िवरत े रत े ूभपुदाजुयोः स जयोिचतम।्रघपुितं पिरपू परुाणिवमनययनकैफलं गहृम॥् ३७ ॥अथ िवदहेपरु पुषोमो लिलतलणलालसयिेरतः।अनमुतो गुणािभमतो गतः स जगतां जगतां ूभरुीितमु॥् ३८ ॥जलजसुरनीलकलेवरो वरधनधु रधयु समिच तः।मलयमलुचनचिच तः पिरवतृो महसवे महवैृ तः॥ ३९ ॥किरकराभकरे वरकाम ुकं िौतशरं सशरं धिृतमान ् धरन।्किटतटे च िनषिमवाना स मनसा ूणवं परमािवत॥् ४० ॥िवपलुविस मौिकमािलका पिरललास परा परमानः।गजमखुो धतृमौिकिवमहो हिरमपुािसतमुवे िकमागतः॥ ४१ ॥िकमतु वैवयुमहानां चय इवािौतमौिकदहेभाक।्वहृरथ लणपवू जं कृतिनवास इमं रमयहो॥ ४२ ॥पिथ िवराजित राजसतुोमे भवुनमलधाि सलण।ेूमिुदताः िशशवः समपुाययःु शिशिन िक चकोररितभ वते॥् ४३ ॥िविवधवषेधराः सरलाः समे बमिवविज तभाषणशािलनः।गतभयाः पिरषिजरे हिरं सरलता महतां िह िवभषूणम॥् ४४ ॥

१२३

Page 324: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षोडशः सग ः - ौीराघविूयादशनम ्

अहह दाशरथी िमिथलापरु ससखुमागतयोय ुवयोव यम।्ूकरवाम सवुिुनदशनां भवुनभषूणता भवतोय तः॥ ४५ ॥इत इतो रघनुन ईतामिशिथला िवमला िमिथलापरुी।किलततोरणवळकपािटका सजुनपापकदिवपािटका॥ ४६ ॥िमथिमयं िवनाित भयावहं मथित पातकपुमसौ सताम।्िमथमहीपितना िविहता परुा अत इयं िमिथला पिरगीयत॥े ४७ ॥सरुसिरयसवै पिविऽता िवमलगडिकवीिचिवलािसता।िहमिगररेिधराजपकं धतृपदा िमिथला भिुव शोभत॥े ४८ ॥इह िवलोकय धमत नद िवदधत गणुत मधुा सधुाम।्िहतरं पिरपालियत ुं भवुा ूकिटतां किटतां पयसािहताम॥् ४९ ॥सनुयनापयसः ूथमं ूभो वसमुतीतनया सनयानया।िनजपयोिभरतोिष ततः सरुरैिभिहता भिुव धमती सती॥ ५० ॥इदमथो पिरलोकय लोकपिृहतवासिवलासमनोरमम।्जनकराजगहंृ िवलसहंृ सनुयनािदवधिूभरलतम॥् ५१ ॥इदमखिडतदीपमिणूभं सभुवनं भगवन ् भवतेताम।्सनुयनानयनािुधकौमदुी कनित कािचदयोिनजकका॥ ५२ ॥भवुिममां हलतः पिरशोधयन ् समिधग महीपमिणम ुदा।सनुयनामनया सममानयनय एव मितं परिवया॥ ५३ ॥इयमनुमपादपमिडता लसित मिैथलवभवािटका।िवहरतीह हरािरसखः सदा कुसमुपवसौरभसदा॥ ५४ ॥अिधिनकुिमहाविनबािलका सशकुगािग तनःू शकुसािरका।कनकसुरमलुपरे समनपुाठयते सकुुमािरका॥ ५५ ॥ उषसीह महीसतुया तया िनजकरमहपवू िदन े मदुा।कनकमिरमगता िशवा सिविध पजूियता िगिरजा सती॥ ५६ ॥इत इतः परुतः परुतो धनमु खगहंृ जनक धनयु तः।अहिमवतैदहो तनमुािनिभः समुिहतं सिहतं िमिथलािधपःै॥ ५७ ॥धनिुरदं िगिरश िनरीतां जिडतपवू मदो यिुध शािणा।िपतभपूबलं पिततं भिुव ूिथतभरैवमरगौरवम॥् ५८ ॥यदसरुा न सरुा न च िकरा न दनजुा मनजुा न कदाचन।चलियत ुं ितलमाऽमिप माः कुिवषया न महामनो यथा॥ ५९ ॥

१२४

Page 325: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षोडशः सग ः - ौीराघविूयादशनम ्

तिददमीशधनधु रणीसतुा करजकिकतं कमलेणा।करसरोजपटेुन मनिनी कुतकुतो बशः समनत यत॥् ६० ॥इित िनदशपरंु पुषोमं पलुिकताः परमं पिररिेभरे।मधरुमिूत मयं रघनुनं सदसवः िशशवः िशशचुनम॥् ६१ ॥रघवुरोऽिप िवभा िवभाकरं िजगिमष ुं िनजिवौमणं िगिरम।्िशशगुणां िवस िवसग िवमगणृादनजुं िरपहुानजुम॥् ६२ ॥लिलतलण लय पिमामनपुमामपुमामपुमाममुाम।्रिवकररैणां नववभां पितना रिमतािमव कुमःै॥ ६३ ॥रिसतरिँमरथो रिथनां रथोपिर वरो िवचकाि िवभारः।कमिलनीरमणीकुचकुमािणमचाकरोऽथ नभरः॥ ६४ ॥िवयित भिूर िव पयोिजनीिूयकरो रसरितरिँममान।्अिभसरिव मलुमडलो िदशमदुित सित पिमाम॥् ६५ ॥कमिलन िवरहणे स योजयन ् भिगन रजनीिमव मानयन।्मखुरयन ् वयसां च कुटुकं िदनकरोऽवित पिमपवतम॥् ६६ ॥अिभमखुो नन ु पिमसागरं रिवरभूघशुीतकरः िकल।अनरुसिव पिमसतां िपतशममहो मनजुाधमः॥ ६७ ॥अथ गंु समपुे तदाया िविहतसािविधिव िधकोिवदः।जनकजागणुिचनतरो िनशिममामनयणकिकाम॥् ६८ ॥ूाताय रामो रमावभः कौिशकानुया योिगनां लभः।बनुवेत ुराजने पुायधुः पुहतेोग तो जानक वािटकाम॥् ६९ ॥कोिकलाकाकलीिभः कलं कूिजतां सिहावलीिभः पनुः पिूजताम।्रराजीवराजीवशःै षदमै मुानदान ं िुतं गिुताम॥् ७० ॥पादपाः पवााः सपुुाः फलोातकाः पािरजाता इवाजातकाः।रािजता नान सदं सदा ोीडयो िह राजि ते सव दा॥ ७१ ॥वािटकामतोयजालीलसमुायरूेश ुॅ ं सरः।मिैथलीानिदासा पिूरतं हंसपारावतःै सतं कूिजतम॥् ७२ ॥वी वाप तटाकं तथा वािटकां मनुृं मयरंू वन ं पावनम।्लोकलोकािभरामो रमावभो रामचोऽिप रमे े समं बनुा॥ ७३ ॥मािलना संतुो ममुाली भवुो वािटकायाः करे िोिणकां धारयन।्पुपगूं िविचन ् िवभिुयन ् जानकीदशनौुलोलनाः॥ ७४ ॥

१२५

Page 326: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षोडशः सग ः - ौीराघविूयादशनम ्

तणे सणििणीनपूरुारावराजिगा सदुूभा।भषूणभैू िषता मातसृिेषता पाव तीपजूनायागता मिैथली॥ ७५ ॥कामवामािवभा ोीिडतेूभा भनीलारा ीवरा ॐिवणी।ममातिनीहंिसनीगािमनी भािमनी भािवभाीव सौदािमनी॥ ७६ ॥चकाभा ितोया भािसता भिूषता िदभषूारवै िण नी।पपां चली लसी चा कोिटकोटीहसी रतीः िषा॥ ७७ ॥आननं चिुतःु सूयािनव िधकेशान ् षा वारयी सती।कोिटलीिवभां िबॅती धीमती ौीमती ौीः िौयो राघवूयेसी॥ ७८ ॥ािभरािभरीूभािभः सखुं सेमाना यशोगीयमाना मदुा।ममुीरिसदा ूिता सिुता सयंमे धारणयेी बभौ॥ ७९ ॥रामचोऽिप तां वान ् पािथ व रतो िव भाां सतां चतेसाम।्वभां ौीिौयं ौयेस ूयेस मरुाजीवां सतृं ूभःु॥ ८० ॥दीपयी िदगं िदवो दीिपका रामचतेःकुरं कुरेणा।कोसलाधीशचुकोरादं ाननें समारोपयािथ वी॥ ८१ ॥य योषाकटाषेिुभन मनो िवथे ािप िवं ूवृाकम।्त राम तृितं मानसं िनमासीहीजाननाोहे॥ ८२ ॥वीमाणो शा राजकां रहो राजसनूू रसशेाधुेिकाम।् सार साकेतलोकोिचतं नऽेयोिन िन मषेमऽ ण॥े ८३ ॥कािप कादरी कािप कादिनी कािप सौदािमनी कािप भाभािमनी।एवमषेा शभुोिेकािभः िूया ूिेता ूयेसा ूेणूयेसी॥ ८४ ॥वी तां वीणीयाजुािौयं िौयं ौीिौयं ॄिवािौयम।्धीिधयं ॑ीि॑यं भभूवुं भभूवुं राघवः ूाह सणं लणम॥् ८५ ॥वीतां वीणीया कुमारीवरा वािटकां भासयी तनुोितषा।रदीप साीिशखवेामला दवेतवेिैत चारामिमला॥ ८६ ॥सयेमोहाी िवदहेाजा यृते चापयः समायोिजतः।दिणा य सीतवै सिता वीय शुा धनभु िन े यन॥े ८७ ॥अ पवू िदन े पािणपीडािवधःे पाव तीमिच त ुं सानगुा सागता।ोतयी िदशो वािटकां भािमनी िददीपूभवेािच षा िचयी॥ ८८ ॥एतदाे शराचूभे लोचन े म े चकोराियत े लण।नो िजहासेणं भृभतूं मनखुाोहासवं व ै नवम॥् ८९ ॥

१२६

Page 327: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े षोडशः सग ः - ौीराघविूयादशनम ्

िकं िनिमं मनोऽां हृावि मे जऽै जागित रागो ममाां कथम।्चातकवे बो पयोदॐिज ूौढभृ भावो निलां यथा॥ ९० ॥ननूमऽाि िकििधाऽ े िहतं नाथा मनोऽां ूवृं भवते।्कालेऽिप मानसाोिधजो नानारीनिलां हृामावहते॥् ९१ ॥इमाकय िवकैभत ुव चो लणो नवै िकिगादोरम।्सितं वी सीतापदाोहं ॅातजृायां ववे मातिुध या॥ ९२ ॥भिूमजा भिूमभिूयभारं हिरं सिहीष मऽागतं मिैथली।राघवं मकु े लतामिरे रराजीवां समाच दुा॥ ९३ ॥कोिटकप दप िमीवरँयामलं कोमलं िनम लं सलम।्िववारािधमे रं सुरं भीहरं भधूरं ौयेसां मिरम॥् ९४ ॥सवलोकैककां सदा सिुतं राममाािभरामं सखुाोिनिधम।्वीमाणा समान ं ूभ ुं सानजुं नवै तिृं जगामावनयेी िचरम॥् ९५ ॥वी वीावतां वीणानां फलं भिमलं िनब लानां बलम।्सा चकोरी िकशोरीव भौमी शराराकािवध ुं वीत े ादरात॥् ९६ ॥ूमेपाथोिनधौ धयै नौकां सती मिया िविदा कां ूभमु।्ूाणनाथं जगलं माबलं मानस े सजे जानकीजीवनम॥् ९७ ॥नऽेरःै समानीय िरं रामचं शरिका सौभगा।सा सखीमगागावानीगहंृ चोरिया जगिचोरं िुतम॥् ९८ ॥

गोपं गोपं दयसदन े रामरं मनों॑यें ॑यें िनजतनुचा कामवामा असाः।गापं गापं िनजिविधकरी रामबाूतापंगौर सीता िनजिपतगृहंृ पजूिया ूत॥े ९९ ॥

ौीरामोऽिप सलणोऽथ िवलसुोयियोिवािमऽमपुे सव मवदीतानरुागं कम।्साशीिभ रलतोऽथ गुणा ूीत सरैजी-रेां शिशनँछलेन रजन जामगौ गौरवात॥् १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसग ः कलाः किवरामभिाचाय ू णीत े जगतां िौयऽे॥ु १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीराघविूयादशन ं नाम षोडशः सग ः।

१२७

Page 328: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

सदशः सग ः

अथ ूभातऽेणचडूवििभिव बोिधतः कोसलराजननः।परुःितं ूािलमे लणं जगाद गां गािमव गापयन ् गवा॥ १ ॥तमालनीलो िजनायकिषां करिैजानां ितिमरं हरन ् हिरः।िनदशययमचयोः समयाायिमवोिरन ् िगरा॥ २ ॥मखुािनलेनामरपगिना िवरोलकदकाननः।कृपािा सदयं िवलोकयन ् शरयखूाकुमुमाननः॥ ३ ॥उदीतां ूागिुदतोऽणोऽणः ूवालवण नवकुमिवः।परुराशाललनाललाटके ूिलिसर इवातुिुतः॥ ४ ॥नवीनराजीविनभदाकृितमो िनराथमं खगोदयात।्यथा माजौ सभुजुं मिय ित बुधािखलानपयः पाचरान॥् ५ ॥अहो सधुोऽण ऊविज तोऽनपारं नभ उदीिधितम।्रथने चावै नयमोघक ् सतां िह सढमातम॥् ६ ॥जगाद सौिमिऽरथारं वचो रवरेयं ािहमा न सारथःे। वनैतयेः करपादिववः सयू सौं समसं महत॥् ७ ॥ सस े रथ एकचबको नभो िनरालमनयोजनम।्गतोकािप िनयिता च िौतः समथ िह समथ उत॥े ८ ॥इित ूभावै नरेननौ िवधाय पौवा िकमीतजेसौ।गंु समाग मदुा ूणमेतिुव नीतवषेौ नन ु रामलणौ॥ ९ ॥शभुािशषा गािधकुलावतसंकः समच यौ रघवुशंवध नौ।जगाम ताां सिहतः स जानकीयवंरं भपूितनािभमितः॥ १० ॥रभिूमं मिुनना सहागतौ नरेसनूू नन ु रामलणौ।िनश पौराः ूमदुा समाययःु सधुाकरं चाचकोरका इव॥ ११ ॥सबालवृाणापिनः िययो विनता वनिूयाः।रघूमालोकनलोलचषुः सरषृाता इव रमाययःु॥ १२ ॥ितषे ु भपूषे ु यथोिचतासनं सदुानदपष ु गजाियतेथ।समाययौ राघवबालकेशरी यवंरारयिवभां िववध यन॥् १३ ॥सलणो लणपवू जो जनान ् जनाद नो िजजुनशेतजान।्ूसादयन ् सािदतताटकामहो मह तारा इव तारकेरः॥ १४ ॥

Page 329: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

िवलोिभताने कुजकैलोिभना िवलोिभना कोिटमनोजशोिभना।िवलोलिचा िमिथलामगृीशो शो षधे ततो शोऽबलाः॥ १५ ॥तमालनीलं रकसुरं ूलबां मगृराजकरम।्सनुािसकं किवलोललोचनं ॅवुा रषेिुपदप मोचनम॥् १६ ॥िवशालभाले किलतोपुसकं समावहं ितलकं ितलािच तम।्किलजाबोडगतां सरत िऽमाग गायुममयीिमवादरात॥् १७ ॥मनोजकेतपूमलोलकुडलोसपोलितपवाधरम ् ।िजावलीदािडमकुकुलिवं शरासधुाकराननम॥् १८ ॥स पाजोपमकठमािलकालसलामभेमनोमौिकम।्िवशालवलुसीसमुािलकासमिेधतामोदवशिूयािलकम ् ॥ १९ ॥अशषेिवौघवनिजामभकूरूतीकाशकरारिवयोः ।करालकालानलबाणभारूचडकोदडधरं धराधरम॥् २० ॥कटौ िनषं शरसि िबॅतं कदिकसमानवाससम।्ूतचामीकरदाममिडतं मखोपवीतं दधतं धतृोतम॥् २१ ॥मनुीपीिरतयमं िऽमाग गासवपादपजम।्समसौय िनधानिवमहं िनरामहं ौीसदनमुहामहम॥् २२ ॥महोमहोरमनपौषं महानभुावं महनीयिवबमम।्दशाबादिधमरोसहामहाबामखडमतुम ् ॥ २३ ॥समं समऽािखलभतूसौदं िनगढूजऽ ुं रणचडिवबमम।्महाबलं वैववशंवलं लं ौतुीनािमव लसलम॥् २४ ॥िऽलोकलावयललामलािलतं महशेसानसहंसपािलतम।्जनाः समा दशजु निूयं जगिवासं जगदकेमलम॥् २५ ॥िवदहेराजोऽिप िवलो िवितो िदगीशयनं नरोमम।्अनोुतं गािधसतुं सहानजुं समुिूत मसखुं यथायम॥् २६ ॥िवचारयामास िवचारणाचणो िविवमााय िविविवपृः।अहो अपवू नरदवेननो िवधातवृिैचकलाितगिुतः॥ २७ ॥कथं िह सीता ूवणृीत राघवं रमवे िवुं नुपसौभगम।्अयं मुा इयम धीमतो िवना रिवं को रमयते पिनीम॥् २८ ॥िनरी ननू ं सकृदवे जानकी वणृीत चनै ं रघवुशंवध नम।्न किहिचािप जहाित कौमदुी शरुमुमखडमडलम॥् २९ ॥

१२९

Page 330: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

परं ूिता मम बािधका िवध े िपनाकभा िह भवेतुावरः।कथं न ु रामो नवककोमलो जवानुा िवकोिटिनुरम॥् ३० ॥स आशतुोषः सुढौ भजुौ िबयामा राम मरालमलुौ।यथा यं वळकठोरकाम ुकं मणृालभं ूभनु राघवः॥ ३१ ॥तथवै सव िमिथलािनवािसनः िशवं मदुा ूािथ तव ईरम।्धनु त ु ँयामसरोजसुरवशे रामो भवतानमुताम॥् ३२ ॥इय रामं हिरमिजा यथा वरं वराहा हित हंसगािमनी।तथवै रामोऽिप रमािमवातुो वधिूममामहित हंसवशंजः॥ ३३ ॥िवशां पितः कौिशकरामलणान ् सभाजिया बमानभाजनान।्िनदशयामास सतुायवंरं सतो िह सा नरः शमित॥ ३४ ॥ततः समे महरे वरे सवुण म े गुणा गुभ ुवः।भवुो भवुो भारहरौ वषृाकपी समं िवधाऽवे नपृो वीिवशत॥् ३५ ॥समराजासनमौिलपासन े स राघवो लणलितोऽलघःु।रराज राजकुमारसतो गहुो यथा बौिगरौ सपावकः॥ ३६ ॥बभौ मिुनम गतः कुमारयोम होमे रघवुय योरथ।समुेेऽिसतपीतपयोः स मवत रिवरंशमुािनव॥ ३७ ॥उभौ कराां िौतकाकपकौ िवशुवािधया स लालयन।्िजोऽणाां िुिहणो यथा बभौ पयोहाािमह बालमथौ॥ ३८ ॥समिदः समपुागता नपृाः सदवेदैासरुनागिकराः।महाबला दप यतुा जानकीयवंरे ूोतपीनबाहवः॥ ३९ ॥तमवे तािपतन ुं तमोहरं हरािच तं चनचिच तं हिरम।्िनसग सौय लसलेवरं लोकयिलपचषुा॥ ४० ॥भावविैचिविभयः समऽेपँयंमशषेशखेरम।्पथृथृो िविवध े तथासौ घटेनकेेिव भानरुकेलः॥ ४१ ॥नपृूवीरामनपौषं लोकयन ् लोिहतकलोचनम।्ूचडदोद डलसरासनं शरीिरणं वीररसं यथा रसम॥् ४२ ॥िवलो भीताः कुिटला महीितो भयरं कोिटकृताभीकरम।्अनकठीरवभीमिवबमं िऽिवबमासलसदबमम॥् ४३ ॥छलावनीशा शरासरुादयमपँयन ् रघवुशंवध नम।्करालकालानलसिभाननं ूतज यं िनितं भयावहम॥् ४४ ॥

१३०

Page 331: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

िनसग सौा िमिथलािनवािसनो लोकयन ् राममलोललोचनम।्अषणं मानवमाऽभषूणं महातुं भानकुुलापषूणम॥् ४५ ॥ततमै तमालसौभगं परुः परुः पुतपिूजतम।्िऽलोकलावयललाममामयं िनरामयं मतू िमव रं यम॥् ४६ ॥लोिक िविरनशीष वान ् िवराभःु कोिटसहॐिवमहः।अनबादरनािसकाननः सहॐपाािदतदैकाननः॥ ४७ ॥महीपिताितजना जनाद न ं िूयं सखायं िनजभावबिनम।्लोकयन ् लोलिवलोचना हिरं सुरं ूीितकरं तनभूतृाम॥् ४८ ॥अमु राोऽमनुा महीभजुा लोकयंं कणािचतेसः।िशश ुं यथा ॄिशश ुं तुनाः पयोऽिभरामा रमणीयिवमहम॥् ४९ ॥अयं कथं ान ु कसुरो धनधु रोऽनयावरो िवध।े शचुापं पिवकोिटिनुरः िशशःु चायं नवककोमलः॥ ५० ॥तमकां दशु योिगनः परं पमुासं ं तमसः परं ूभमु।्िवभ ुं ुरोितरखडवभैवं यं ूकाशं िौतशािमीरम॥् ५१ ॥हरे भा भजनीयिवमहं समकाणगणुकैसहम।्शा समानीय हिरं मनोगहंृ मिदवें भजन ् सदामहम॥् ५२ ॥अथासनुाथं तमनाथसौंयं गवातो गोतनया गवषेयत।्रहोगतं तं पिरर िनवृ ता िनसग नं िनिमवशंकका॥ ५३ ॥अवादयलवाभीज गःु कलं िकुषाः समुलम।्सरुाः ूसनूवै वषृु जानकीयवंरऽेनृदथारोगणः॥ ५४ ॥अथिेता जनक जानकी सखीजनालतचाभषूणा।कराराजयमािलका कलं जगाम सीता शनकैः यवंरम॥् ५५ ॥यतो यतो गित मिैथली शनःै पयोजपां जयमािलकामयी।तततो भपूगणा हताशका भवि दीपूभयवे विताः॥ ५६ ॥पिरुरािसनुीलशािटकासमावतृा मिैथलराजकका।िवयताोदतिडयिवं सतारकां चािप िजगाय जानकी॥ ५७ ॥समऽेपँयन ् जगदकेसुर िौयं महीपा िनमषेविज ताः।महीसतुा तूलनीलराघवं चकोिरका चिमवापपौ शा॥ ५८ ॥गहृीतवीरासनमदुिवं गरुो सतेरभागमाितम।्समीपमाय शानजुं िकमदुीरयं ितमलुाननम॥् ५९ ॥

१३१

Page 332: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

तमीमाणा नवमघेमेरं जगिवासं जगदकेसुरम।्िवदहेका रघवुशंदीपकं बभौ मगृाीव मगृी मगृीिता॥ ६० ॥नपृषे ु ितु यथोिचतासनं जनषे ु पँयथ राममिैथलीम।्मािमवेां समजघूषुमापितः ूितां िवदने वििभः॥ ६१ ॥णुमते े मिहता महीितः यवंरे पव िण व ै समागताः।िवदहेराज महीिमवाचलािममां ूितां िहतःु कृत े कृताम॥् ६२ ॥िवदि सव िशवचापमतुं परुा िवदहेषे ु िशवने चािप तम।्परुाकं मथधमूकेतनुा सपुिूजतं मिैथलवशंराजिभः॥ ६३ ॥सदवेदैासरुयरासा न मानवाोलियत ुं च यमाः।नरेबातवीय चमोनिृसहंदासससृनूसुितम ् ॥ ६४ ॥तदीशचापं पिवकोिटिनुरं करणे सने सहलेमृुतम।्नरेका बशोऽनत यरीकवे मणृालदडकम॥् ६५ ॥िवलो लोकोरमाजाकृतं चकार भपूो महत ूितौिुतम।्िपनाकभैव सतुावरो भवृेताििरोिनिधजाधवो यथा॥ ६६ ॥तद यः कोऽिप िवभ काम ुकं ूदशियथ िवौतुं बलम।्स राजकाजयमालया तया जयिौया शीयमलिरत॥े ६७ ॥उदते ु वा भानुपे पिमां जहात ु वलेां यिद वा पयोिनिधः।तथािप भो भपूवरा िनबोधत कां ूितां जनको न हाित॥ ६८ ॥िनश तिवचो महीितः समिुता विेपतबाहवम।ेगता न तालियत ुं मा बलानुिन वृा अबला इवाहताः॥ ६९ ॥अथैसिेनः समपुे िवितः ूदिणीकृ शनःै ूण तत।्अवािनवा ण इवामिरं शरासरुणूिमवागतः शरः॥ ७० ॥ततो भजुानां िनचयने िवशंतिेरयषे तालियत ुं स रावणः।ूभवीय धनषुवै तणं दशाननो वीतिवभाननोऽगमत॥् ७१ ॥ततो नपृाणामयतुं षोितं ूयवोलियत ुं शरासनम।्न चाचलािमवोडुिभिरं िौया हताे कुिटलाः पराखुाः॥ ७२ ॥इित रारधे नषुा यवंरे ूभवीयष ु नपृषे ु सथ।मलीमसाषे ु हतिेव िौया दशामवाषे ु िनशीथपिणाम॥् ७३ ॥जगाम िचां जनको जनािधपः यवंर वी दशां भयरीम।्ूढरोषः ुिरताधरोरो िवगहयन ् राजसभां भाषत॥ ७४ ॥

१३२

Page 333: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

समिदो बलवीय दिप ताः सदवेदैासरुयरासाः।मनुवषेानयािभलािषणरोय था ा उपागता सम॥े ७५ ॥अहो अलं ययूमनापौषाः कुशासकाः ीबिवडनापराः।कुयोिगनः ािमवामलानो न व ै धनुालियत ुं यतः माः॥ ७६ ॥मनोरमाया िहतजु यिौयिलोककीतपलिभाजनम।्न चापभारमथोऽिप सृवान ् िविधिव स िह मया यवंरः॥ ७७ ॥िनराशका गत भभूतृो गहृान ् न वा ूितां जनको िवहाित।न वा िवधाऽा िमिथलेशमडप े लेिख वदैिेहिववाहमलम॥् ७८ ॥न चाधनुा कोऽिप मधुा िवकतां हठाट इवातरुो जनः।ूवीरशूामवधारय े मह यवंरं चािप िवसज याहम॥् ७९ ॥यिद वें भटविज तां मह नप ुसंकान ् या िह दधाित वसा।तदाकिरं कथं ूितौिुतं वथृागिमं पिरहासपाऽताम॥् ८० ॥िवध े जयें यिद चेितौिुतं तदा ोजेे सकृुतं िचरािज तम।्सतुा कुमायव गहृे िवराजतां िवदहेराज िवडनं दः॥ ८१ ॥िनश चतैनक भािषतं िवभा राम कृतां ितरृितम।्ूढकोपुिरताणाधरो जगाद सौिमिऽरथोरं परम॥् ८२ ॥मखुाजुं त सतो िववतः ूवालताॆं ॅकुटीभयरम।्करालकालानलसिभं लसििघयवे िऽजगृतौमम॥् ८३ ॥ूण राम पदाजुयं भजुौ समुा िनबो भभूतृः।ूमाणियन ् रघवुीरभिूषतां वसुरां भपूितमभाषत॥ ८४ ॥भविेघणूां यिद कोऽिप ससंिद ूवुमीशीत तदा क ईशम।्ूिवमानऽेिप रघूहे हरौ ूस यूपितना ूभािषतम॥् ८५ ॥अहं िपनाकं पिरभमुहे तणृायमान ं शतसिजजरम।्कृता ूिता िवषमा महीभतृा ततोऽऽ पापं पिरशते मनः॥ ८६ ॥ूदीयतां म े भवतानशुासनं मणृालतोलं पिरतोलयन ् धनःु।ूधा वगेातयोजनं बलािपोथये किकतं भिुव णम॥् ८७ ॥इतीरयं ूसमी लणं िनरी सीतां धतृहष चतेसम।्िनवारयामास वशी शानजुं महतीं नशुासनं सताम॥् ८८ ॥

१३३

Page 334: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

िवािमऽमिुनः समी धनषुा भावीया न ् नपृान ्िचासागरमचतेसमथो ा िवदहेािधपम।्ूमेोुिवलोचनाजुयगुः िधरं सहंृभं शशुरासनं रघवुरं ौीराममािदशत॥् ८९ ॥उि ूभरुाम भिूमतनयां िलूं शऽूयशाव कामठपृवळकिठनं शीयं धनभु य।िचाशोकदवािदधिवभवं सीरजं रयसीतां ूा जयिौयं िऽभवुन े ाितं िचरं य॥ ९० ॥इुो गुणा जगुरसौ ौीकौिशकं ॄाणान ्ना ननपुपिूजतपदः ूीतो जनान ् नयन।्उििधममामहसा पणू ः ूकाशोलःशोभां बालरवरेथोदयिगरौ रामोऽजयषुः॥ ९१ ॥गमतमगुमनः सोपानतः पािथ वपँयन ् पपलाशसितशा हष िवतन ् सताम।्वष न ् वािरजनऽेतः सखुसधुां तष हरन ् ूािणनांकष न ् ममुनािंस चलशां रामो िवरजे े िवभःु॥ ९२ ॥दवेाः पगयिकरनरा नाय नपृो मिैथलोगवा सरुरासा मिुनगणाः ूमेूकषटाः।भं शशुरासनं भगवते मादधो गतेौीरामाय नवीननीरदचे सवऽॄवुलम॥् ९३ ॥ा ालिमवाकं स गडः ृा धनःु पािणनापृा शरमािकरवरं ा हिरला घवात।्आदायाकरणे रोिपतगणुं कृा च कणा िकंौीरामणृभमीरधनमु ाभासा ॥ ९४ ॥शषेोऽभूिधरो िविध िवकलो ॅाः पथो वािजनोभानोः कपिदगजःै ूचिलता भिूमिदशः किताः।ऽलैों भयसतृं विधिरतं शुमािधं जहौौीरामणे िवभमानधनषुः ौुाितघोरं िनम॥् ९५ ॥

१३४

Page 335: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े सदशः सग ः - सीतायवंरम ्

सीतािधं िमिथलापतिेव कलतां राीभयं दवेता-िचां भाग वगव मािभनियकं ससंािरणां सशंयम।्दप मढूमहीभजुां स भगवान ् साकं िपनाकेन व ैदोद डोतवीय घोरजलधौ सवा न ् समामयत॥् ९६ ॥नेभयो िदिव ूमिुदता गवमुा जग-ुदवा ननपुकैः ूववषृभुजमु ुनीाः पदम।्सव मिैथलनागरः ूममुदु े ूीितं ययौ लण-लैोे च िवजिृतं हिरयशँशा लिवबीिडतम॥् ९७ ॥

अथ दशरथसनूदुिशकािदिदूबलभजुबलाौ चापपोतं िनम।कुधरिहतभृत ुःयूमानः सरुेःै कुिशकसतुपदाे भालभंृ जगुहू॥ ९८ ॥ूिणगदित मनुीे सरं वदेमान ् किलतकुसमुवष दवेवष ूहष।सरिसजजयमालां जानकी जऽैला रघवुरवरकठे ूाप याकाला॥ ९९ ॥

तदा जयजयिनिनतमा लोकऽयंरघूमकृपासधुािपतपापतापं जगत।्गहृीतजयमािलनी जनकजा महँशािलनीनमोऽिित समधािघवुराय पृीपितः॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेिौयऽे ु सग ः किवरामभिाचाय ू णीत े दशसमोऽयम॥् १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे सीतासवयवंरं नाम सदशः सग ः।

१३५

Page 336: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

अादशः सग ः

भाग वोऽिप स महेपव त े दड इव चाितपः।िनयोजनतया न दीपयन ् विेदकािमव कृती बुधं िनिश॥ १ ॥ाितमघेिमव चातकोती िदभवभोगलालसः।तविेरतमहो िवभावयन ् ावतािरचरणादशनम॥् २ ॥तं िनश सहसा स उितः कोिटकोिटपिवपातदाणम।्शकुाम ुकिवभजिनं भयोग इव योिग आतरुः॥ ३ ॥वपेथूिथतदहेयिको भीितभितधिृतध रासरुः।देिववदनः समीरणॅािमतोऽथ तणृरािडवापपत॥् ४ ॥बूरकमपषः परधो िनरौिरसिसमुनः।हतोऽपतदमु मािननो मानसािदव परािनण यः॥ ५ ॥लस इव स भावयमीरधनःु पराना।सीरकेतकुिलते यवंरे जानकीवरणलालसने व॥ै ६ ॥सातं िवजयमालयािच तः सीतया चपलयवे वािरदः।भचाप इह तारकॐजा रभिूममिभभाित राघवः॥ ७ ॥मिैथलीूभिुववाहमलं बािधत ुं लषित राजमडलम।्रोिहणीशिशसमागनं तमो नो सहते िशरसाऽिप विज तम॥् ८ ॥तजयेमधनुा यवंरं वीरवषेकिलतः कुठारधकृ।्कोपमािभनियकं ूदशयन ् रययेमिधपान ् राशयान॥् ९ ॥मिैथलीहरधनिुभ दोरयं विैदकः पिरणयः ूवत ताम।्ौीिववाहनवगीतमलं गीयतां सकुिविभिन ररम॥् १० ॥लोक अ इित मां िवगहतां ािप त गणये न िचय।ेसवेक िकम ु मानवभैवं ािमनो िह िवदं िवजृताम॥् ११ ॥िनिते मिय च रामसीतयोम लं िनिखललोकमलम।्यवेिदह मे समुलं ािममलमशषेमलम॥् १२ ॥तजािम विृजनाद न ं हिरं िववािध तिरपादपजम।्िव भामथ योिगनां िवभ ुं पािरजातिमव सिेवनां सताम॥् १३ ॥यदाजुपरागपािवता जावी िऽजगतो िवमा घम।्तं तमालवपषुं वपुतां धयु मवे शरणं समाौय॥े १४ ॥

Page 337: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

स ुू भातकमहोऽ मे शभुं धम मम ज भतूले।जीवनं िवमलम जानकीजीवनं वनहाननं भज॥े १५ ॥नीलतामरसदामसुरं िववािरिनिधममरम।्सविदगणुममुिरं राममी इिवभं िौतिेरम॥् १६ ॥ताॆतामरसलोललोचनं ूपभवभीितमोचनम।्पणू पाव णसधुाकराननं राममिेम हतककाननम॥् १७ ॥शवैकाम ुकिभदं महाभजुं भभभवभीमहाजम।्पािणपजशराससायकं नायकं तनभुतृां समाौय॥े १८ ॥बालभानकुरपीतवाससं तजेसा िविजतजातवदेसम।्ॄ राममनघं च वधेसं भावयािम िवरजं समुधेसम॥् १९ ॥सानजुं जनकजावरं हिरं भवलमनपौषम।्दवेदवेमिवनािशनं िवभ ुं दीनबमुिभयािम राघवम॥् २० ॥ॄधममितव मढूधीः ाधममवरं समािौतः।ं कलकषं मखुं कथं राघवाय समुखुाय दशय॥े २१ ॥ॄधमिवपरीतवषेकं वी मां स ख िकं कमेित।ातमिवशतः परेरो ननूमवे भगवान ् ििवित॥ २२ ॥तं कृपादयं दयािनिधं शीयमिेम शरणं कृपामयम।्ं सम रघवुशंकेतवे शवंसयेममनुानमुोिदतः॥ २३ ॥रामचरणो रणिूयसवकदनूपकः।दड इह भतूले चरन ् भावयये तमखडमयम॥् २४ ॥ॄबरुिप बमुानः पापिसरुिप िसमुानाम।्तं ूप इह दीनवलं भाग वोऽहमधनुवै राघवम॥् २५ ॥इनकेिवधभाववीिचिभः ुिचजलिधः स भाग वः।आजगाम िमिथलां मनोजवो जानकीवरिवभािवभिूषताम॥् २६ ॥बोधमािभनियकं ूदशयन ् नाटकीयिमव नाकोिवदः।तज यिव बलोतापृान ् केशरीव हिरणान ् षा हिरः॥ २७ ॥रोषरनयनाननुरिूवटिवटपोऽितभीषणः ।मिूत मािनव कृता आययौ ियलनमघे उणः॥ २८ ॥ताॆतामरसभीमलोचनः ियापसददप मोचनः।िव भा िवकरालिवमहो िवलिव स रोषसहः॥ २९ ॥

१३७

Page 338: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

गौरदहेभवभिूतभिूषतां भषूयिव भवुं भषूया।वशंकदनो िविनद यो दाणो दिमतदैदानवः॥ ३० ॥स िऽपुसितलको जटाधरो रोषसुंिरतपवाधरः।राजतािििरव पाकपशेलाः शािलका दधदथो शरयीः॥ ३१ ॥मासंलासंमिहतोपवीतको ॄवच सवतृो महाबलः।खडयिव नपृालकैतवं ँयनेवगकुलं समाययौ॥ ३२ ॥शपगूमथ पृतो वहमतः ौिुतततीिव भषूयन।्ाव ैू यगुधम िवमहो भाग वोऽथ दशे िवरतः॥ ३३ ॥तं ररवमहमहं ियापसदशसिनाम।्भ गा रिधयः ूिुवमुृ ुतिमव वी रतः॥ ३४ ॥ँयनेमे लघवः खगा इव कुरा इव मगृािधनायकम।्तं िवलो भगृवुशंभषूणं भभूतृो भयभतृः पलाियताः॥ ३५ ॥तऽ केचन िवमुककाः केऽिप मुिशिखनः िशखीरम।्तं न शकुेरिप वीितं नपृाः ूामृव इवागताकम॥् ३६ ॥चबवात इव पवािटकां ःूपात इव पापवािपकाम।्िावयन ् रवनीशमडलीमागमृगवुरः यवंरम॥् ३७ ॥राजमडलिविशमकं लणािवतमभीकौिशकम।्रामचमखुचचिकािंसतातमसं जनाकुलम॥् ३८ ॥तं ूणमेरुवनीभतृो मतृमानमनसोऽिप विेपताः।रोषरनयनो यथा यमो नामोदत नपृान ् दहिव॥ ३९ ॥भाग वोऽथ िौतकालमालया ालयवे च शा करालया।वी िवबलानहन ् परुा ूोतान ् जनकजातौ हठात॥् ४० ॥तं िवदहेनपृितः समाच यमान इव शामकुम।्षोडशोपचिरतयै तः सतां पजून ं सकलमलं ौतुम॥् ४१ ॥जानकी िूयसखीसमावतृा बालहंसगमना तमागमत।्तदं निमतमधू िनग लःूसनूकरसने चाियत॥् ४२ ॥मातरु शतशो नमोऽु त े पिु पिूरतमनोरथा भव।इसौ ूणितिभथािशषा पूपजूकिभदामपाकरोत॥् ४३ ॥कौिशकाचरणौ महाोती ूाणमणितनॆकरः।सोऽिप तं मधरुवासनूकैराच यिरतसोुतं बधुः॥ ४४ ॥

१३८

Page 339: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

राघवौ सपिद रामलणौ भाग वीयचरणाणूभाम।्शखेरितिशखडरोिचषा तौ हरी सहुिरतां ूचबतःु॥ ४५ ॥कौिशकेन पिरचाियतावभुौ नीलपीतजलजाभिवमहौ।बालकौ दशरथ धीधनौ ूमेपणू नयनो हारयत॥् ४६ ॥राममधुरकसुरं ककुठिमभविैरकरम।्कोिटमथसमानसौभगं िनिन मषेनयनो िनरैत॥ ४७ ॥लोचन े च चिकते सलुोचनाोचनािभमतपलोचनात।्रामचमखुचमभूाग वोऽिप च शा चकोरकः॥ ४८ ॥रामपवरवािरधौ तदा मभपूभयकोपकैतवः।भाग वोऽचिलतािपको िवरिव िचकीिष तं बभौ॥ ४९ ॥भयू आिन िवभा भाग वो रोषवबॅकुुटीतटोटः।िनद हिव जगचषुा तज यनकमभाषत॥ ५० ॥घोरकम परशु चटाानपिूरतिदगरं षा।वामवामकरतो िववत यन ् कालशलूिमव शलूधृलय॥े ५१ ॥ॄिूह रे जड िवदहे दहेभकृ ् कोऽद मम काम ुकं गरुोः।तं िनह यिुध हहैयानगुं तोषयये िपतवृडृं मधृ॥े ५२ ॥दवेदैनरनागिकरालयिपिशताशनेिप ।योऽिप कोऽिप कृतिकिषो गरुोव एव मम हहैयो यथा॥ ५३ ॥एकिवशंितरणािजरषे ु यो घोररसिरतोऽवत यत।्मां तमवे िकल कोपयन ् पनुः को िजजीिवषित मधू युमधकृ॥् ५४ ॥कटाियतरदािलवळके वळवामिभधाय भाग व े।मौनमाित इलापितदा भीतविमिप नाभाषत॥ ५५ ॥बूरकोपकषीकृताननं वी भाग वममवशैसम।्तणं िऽभवुन ं भयािदतं शोकसागरिनममाबभौ॥ ५६ ॥वी भीितिववशं जनािधपं जानकी भयिवचतेसम।्वष वािरदगभीरया िगरा राम आह िकल राममादरात॥् ५७ ॥ादयिव जगराचरं मोदयिव महीभतृः सतः।तोषयिव महीपितं िूयां सितं वचनमाह राघवः॥ ५८ ॥नाथ शरशरासनाद नः कोऽिप त े चरणसवेको मतः।कोऽथा दहित कोिटभतूलं ां िपेलयपावकेऽलुीम॥् ५९ ॥

१३९

Page 340: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

दास एष भवता िनिदँयतां िकरोिम तव दवे िकरः।ममुतेमधनुा िनय भो भाग वशे िवभयं ूय म॥े ६० ॥

भाग वः–िकं करोिष िकल िकरो भवन ् शरोऽिप च सदवै शरः।ररोिष धनरुवे राघव रोिष न िरप ुं पथृममु॥् ६१ ॥सवेकोऽिस यिद राम नो बको हंसवशंभव हंसतां ोज।तथृु धनिुभ दं सदः ीरनीरिभदयवै हंसता॥ ६२ ॥अथा सकलभभूतृोऽिचरं ितमिनृपकुठारधारया।वृबािशरसो िवधाय व ै तोषयािम हिरणाशखेरम॥् ६३ ॥राममवेमवमानयषृौ रामचसयुशोजोपमः।रोषग मकषायलोचनो लणोऽथ िनजगाद भाग वम॥् ६४ ॥

लणः–साध ु भाग व िवरतां णं पीयताममतृशीतलं जलम।्िकं महिष कुलभषूण ते मनुा िपतभपूमौिलना॥ ६५ ॥धिनो िह रघवुिंशनो वयं ऽोिटतािन च धनूिंष शशैवे।तदािप कुिपतं न भसूरुःै िकििमिमह कुते मनु॥े ६६ ॥ियो धनषुबिनकं यथा ौिुतगणे समातः।कत ुमवे गणुदोषिनयं राघवोऽिप तदततूलुनःु॥ ६७ ॥वशंखडिमव जीण जज रं तिनाकमबलं परुातनम।्ृमाऽमथ रामपािणना भमा न हरिेह षणम॥् ६८ ॥ानवान ् िह पिरगते भवान ् भाग वो जगित िवौतुो बधुः।ािननु ममतािवविज ताः िकं ममिमह जीण काम ुके॥ ६९ ॥शवुभतया यिद िूयं तृपालदयःै ूतीताम।्आनयािम कमपीह वध िकं नतूनीकृतमपुाहरािम त॥े ७० ॥

भाग वः–कोिटकालकरवालदाणं कात वीय भजुिसकुुजम।्ॄविैरनपृरपाियनं पँय मे कटु कुठारमभ क॥ ७१ ॥बालकोऽिस न िनहसे ततो जिस मत एव िनभ यः।मां न िवि मिुनमवे केवलं कालविमिप िवूिविषाम॥् ७२ ॥

१४०

Page 341: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

लणः–कालविरिस भसूरुिुहां ॄाणाच ककृतऽेिस चमाः।नो िबभिेम भवततः ूभो िकं िबभिेत शिशनकोरकः॥ ७३ ॥ां िवशुजमदिरणेकुासवं मिुनमविैम केवलम।्कोिटवळसमवचािंस त े िवाचनिधया ततः सहे॥ ७४ ॥ॄाणो बिवधमवान ् शते निह यतः स सरः।ॄवभतयवै भाग वः शरोऽि न भवान ् िह सरः॥ ७५ ॥रामचमखुचलोकन े लोचन े मम चकोिरत े मनु।ेअवीणकृत े कुतः णः शब एव बनऽेता िौय॥ै ७६ ॥गभ काभ किवनाशकारणादािवलं यिदह बालहया।मातमृकिवघातपातकं िकं कुठारमवलोकयािन त॥े ७७ ॥ॄाणमवलो भाग व े यसऽूमिप वी ते िशखाम।्कालकूटमिप त े मखुोतं िधकणपटुकः िपबाहम॥् ७८ ॥दशयन ् परश ुं पनुः पनुभषयिव िशश ुं ूतीयस।ेनाि किुफलकं िॆयते यज नीिविहततज नानु॥े ७९ ॥बालका अिप न बालपौषाः िया िजकुलकैसवेकाः।सवमवे भवतां सहामहे न िजषे ु रघवो िह शिणः॥ ८० ॥

भाग वः–बालकोऽिप बधा िवकसे मां न विे समपुतेमकम।्कौिशकायमधनुा िनवाय तां लणो रिवकुलेल व॥ै ८१ ॥

लणः–कालत इव भािस भाग व ं कृत े मम तमवे सचूयन।्तभुिुतिनदानिवया सपूकार इव तियोिजतः॥ ८२ ॥कालतोऽिप रघवुिंशनो वयं न ऽसाम इतरे नपृा यथा।धम िनधरणीसरुावलीूीणनोतिनरमृवः ॥ ८३ ॥नवै मां खरकुठारधारया छेमुहिस कदाचन िज।ॄाणष भविसकौिशकूीितवीतमरणामयं मुः॥ ८४ ॥शिेषतं कुिटलकालमािलना शिेषणा पिरकृतौ च शिेषतम।्िशमवे गुिभः सदा ौतुौ शषेमषे िकम ु केश कृिस॥ ८५ ॥

१४१

Page 342: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

भाग वः–भपूबालक न विे मां कथं भपूवशंदमनं दविूयम।्िवूशिवलसलाहकं घोरशोिणतनदीूवाहकम॥् ८६ ॥कौिशकािभमतमवे मानयन ् ां न हि हननाहमहो।अथा दिभमधू पुया शर मडृय े िशरःॐजा॥ ८७ ॥मिूत मिमव कालमुणं कात वीय बलिसवुाडवम।्ॄशऽनुपृसव नाशनं कोऽिप मां न पिरको जीवित॥ ८८ ॥ग लण िनजामजं भज मा वथृवै पिरको कोपनम।्अथा मम िशतःै िशलीमखुनै स े यमपरु सहानगुः॥ ८९ ॥चाचकसमानसुरं कॆकेशिरिकशोरकरम।्ां िवलो मिय िनद य े दया वध त े मत एव मोस॥े ९० ॥

लणः–िवबमु भवतः ौतुो मया मातर मिहतां िविनतः।ािपा िकल बावान ् मनु े गहेशरूिवदं यािज तम॥् ९१ ॥ॄणां पिरभवातायषुः ियान ् िह िविनह कस।ेनो विसवरदानविध तान ् ं रघिूनह मनापीडयःे॥ ९२ ॥शरणे न कृता ूितिबया भचापमिप राघवं ूित।ं मधुवै भगवििननःै पुयरमपहातमुुतः॥ ९३ ॥ं रं धनरुविेह शारं यिभिमह ताटकािरणा।तडं िचदनाचतेन ं तऽ तऽेितममता लघीयसी॥ ९४ ॥अरोऽहिमह त े परुः ितो िनदासिवभवः खरिषः।राघवेपदपिकरो नो कदािप मम नाश ईितः॥ ९५ ॥राघवु परतोऽनयोयोिन िव क इह सवकारणम।्हयेगणुको गणुालयो योग एष पुषोमः तृः॥ ९६ ॥राम एष भगवान ् परारो ापको जलदसुरो हिरः।जानकी भगवती तदािका िकरा वयमथो सह या॥ ९७ ॥ं त ु मोहिववशो रघूहं मसे मनजुदारकं िज।नो िदवािप यकको रिवं वीते िकम ु िदनशेषणम॥् ९८ ॥इित बिवधवबवाबाणःै समिभहतो भगृरुा लणने।तमगमदनघं कुठारपािणमृ ग इव हिुमभािरमाकोपः॥ ९९ ॥

१४२

Page 343: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े अादशः सग ः - ौीभाग वलणसवंादः

सक् सौिमिऽहोऽा ूितवचनसरिप षा यमान ंिमाहारमलंू बलमितसिमधं ॄचय ू काशम।्सोष ालयां िलतमिततरां भाग वबोधविंशां कुव न ् कृपाव रवचनवन ै राघविक ् िसषचे॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसगऽकेशः किवरामभिाचाय ू णीत े च सतां िौय ै वः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे भाग वलणयोः सवंादो नामाादशः सग ः।

१४३

Page 344: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ऊनिवशंः सग ः

नाथ कृपा िबयतां नतभाले लणमलुबालमराले।दीनदयातया िमतं रोषभरादथ िवौिमतम॥् १ ॥लोकिविनतमं यदशुं वी मनािगव धम िवम।्यिणतं तव ककरं मे बवुरणे तदप य मम॥् २ ॥चापमभि मया गुवााािप िवदहेसतुां लषताा।नवै कदािप शशी सधुयाथ सा त ु तदीयतयवै िनसृा॥ ३ ॥भयता िमिथलािधपतापं रयता िनिखलानथ लोकान।्धम िरपनू ् जयताविनपालााथ िपनाकमभि मयवै॥ ४ ॥नाऽ मनाक ् शमल सिुमऽागभ भवुो मम षणमतेत।्दडिवधानमतो मिय काय ूतु एष जनो नतमधूा ॥ ५ ॥कोपकृपावधबभयषे ु ूिममं िकमपीह यथेम।्वा सकलं पिरषाहय साधो ं िह गु रघव िवधयेाः॥ ६ ॥ॄाणवशंिवमशुं वशेिममं भवदीयमवे।लण आह िकमनपें शधरं निह मृित शी॥ ७ ॥वी कुठारलसिपलुासंबाणशरासनमिडतपािणम।्तणूधरं धतृरोषभरं ां वीरममत वीरवरोऽसौ॥ ८ ॥एकत एष भयरवषेो भयू इयं कुिलशोपमवाणी।सविमदं समसमतें बोधवशं दधादनजुं म॥े ९ ॥अूितपमनने यं तया समभूिुटरषेा।तमये मया पिरपणू ां ूिणप महीसरुरम॥् १० ॥यगविुनराज इवयेाः सािकवशे उपािसतकोपः।तव पादपयोहधिूलं भिूर धरिेरसानजुोऽयम॥् ११ ॥वी कुठारधन ुँ शरचडं ां रणरलसजुदडम।्वीरिधया िविहता विरवा िवूिधया च कृता न नमा॥ १२ ॥नाम शभुं ौतुवान ् स किनो दवे न वदे तथािप भवम।्वशंिनसग तया समभाणीरमऽ िवमष य िवू॥ १३ ॥बालवचो गणयि न सै िवनो सखुं िह लभ।ेवानरबालकवृसमं ूे भगृूह सज कोपम॥् १४ ॥

Page 345: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

अि समऽ मकुुिनवासो बालतनौ ुट एव तथािप।िनम लबालतनोस ु पराा ँयत ईश इवाु िववान॥् १५ ॥इमसौ रघनुाथवचोिभया वपिैत शमं िद िकित।्तावमासमरोिचरनः िकिदीय पनुिव जहास॥ १६ ॥ूे हसिमम कुमारं दहेिविनितचकमारम।्भाग व उमषा ुरदोो राम उवाच वचो रघरुामम॥् १७ ॥पँय रघूह लणमतें पापकृतं िवहसमभीकम।्मामवमा मनितमाऽं मोदमपुतेमपतेिमव त॥् १८ ॥वी दया मिय वध त एषा न ूिणहि ततमसाधमु।्कुिठतधारकुठारकरो मे नोलतीव चलोऽचलः॥ १९ ॥नवै िभनि गलं तव बोः सौदमवे तवाऽ महान।्तज य तिज तमहसं तं नीलतमालचऽेवरजं म॥् २० ॥लण आह हसंव धा दवेदया िशशरुनदीा।रणेकुया च सभािजतपवूा िकं दययाऽ कृतागिस िवू॥ २१ ॥िछि गलं मम ते यिद शिः िकं रघनुाथमपुालभसऽेऽ।नवै भटाः ूलपि ूतापं पौषमवे रणे घटयि॥ २२ ॥भाग व उम उदित याविुममं रघरुाजकुमारम।्तावदयं तणृपिमवाराृिमतः पवनने िवनुः॥ २३ ॥वी समान ्हसतोऽथ जनौघान ्मदो िजराज इवाः।बोधकषाियतलोचनयुमो राममवुाच वचो भगृरुामः॥ २४ ॥राम तवािभमतोऽनजु एषो मां तदुतीव शरोपमवाःै।ं कपटी िविहतािलकोऽथ ूाथ यसऽेथ यस े च शमं माम॥् २५ ॥ं च िवभ शरासनमशैं यृतवान ् मम िविूयम।रणं कु चा मया ं ां न त ु हि सहानजुमाजौ॥ २६ ॥राघव भमहशेमहाो ढमहामद एव िवभािस।िभकुिवूिधयवै वदां ं िीयस े च िनरािियस े माम॥् २७ ॥नाि तथािवधिवूवद ये ूितगहेमसाधचुिरऽाः।लोभजषुो मगृयि कणान ् व ै चाटुकृतो धननपृाणाम॥् २८ ॥राघव नाि कदािप च िभभुू िमिरयं िविजता पिरदा।ॄाणकीित िवशिुपताकां िनमहं चिरतने िबभिम ॥ २९ ॥

१४५

Page 346: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

ं यिद शधुनःु ूिवभ ं जगतीजियनं पिरविे।रणं घटय मया तामिविज कथं िवजयी म॥् ३० ॥इुवं भगृवुशंकेत ुं षा समाकितधमसतेमु।्ूसा शीलेन िवनवै कोपं सीतािभरामः समवुाच रामः॥ ३१ ॥ूसीद मे भाग वकभानो ऽाय मां धािम कसटाम।्िकं युं भवत े ूदां ािन पवू िह िवनािशतािन॥ ३२ ॥ायुं समशीलमवे समानता का मम भाग वणे। मकं चिुतपुगंु तदं पाशंिुवगिुठतिौ॥ ३३ ॥मवैं ूवादीभृ गवुशंदीप का चावयोध म समानता भोः। ियोऽहं रघरुाजपुः को व ै भवान ् ॄाणवशंरम॥् ३४ ॥अहं च लोके यगुलारणे ातोऽि नाा िकल राममाऽः।भवां ु रामः परशूपवू ः िकं त े समं रघिुभ दासःै॥ ३५ ॥एको गणुो म े धनरुवे दवे सिग ुणो यने गणुालयोऽहम।्भवां ु िदनै विभग ुणःै मै हिैरव ोि िवधिुव भाित॥ ३६ ॥सवू कारलैघरुषे दासः परािजतो रणं िवनािप।िकं युने महिष पु ूसािदतं िशरसा मयवै॥ ३७ ॥यदा िवन ् िजदवेतानां िनरादरं राघव आतनोित।तिलीकं ॅमजितं त े रामः सदा ॄाणपादिनः॥ ३८ ॥िनराििय े चिेजपुवान ् भोदा त ु सं ण ु भाग वे।को वा िऽलोां िदिव दवेतास ु साानामं यमहं नमयेम॥् ३९ ॥जगियाऽिप भवियः सदा समथऽिप भविधयेः।िऽलोकनाथोऽिप च िवूदासो रामोऽहं दाशरिथिजे॥ ४० ॥िबभिेम नाहं पुतवळा िवचुबा महशेशलूात।्न िवपाा यम दडािभेहं ॄकुलापमानात॥् ४१ ॥सयू चो मतोऽनल वायिुदवेा िनित कालः।यीतभीता िनजकाय लाः सोऽहं सदा ॄाणतो िबभिेम॥ ४२ ॥याणान ् दवे िनरािियये ादपं कथमानमयेम।्तदा गहृीतषेशुरासनोऽहं बुो िनयुये सह या॥ ४३ ॥दवेषे ु दैषे ु िनशाचरषे ु गविवाधरिकरषे।ुको मां िऽलोां यिुध चडकोपं सहते कालानलतुवगेम॥् ४४ ॥

१४६

Page 347: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

ॐा िवधाता िकल वदेवो रथापािणभ गवां िवःु।िऽशलूहो वषृभजो वा बुाननं नालमपीित ुं माम॥् ४५ ॥एकोऽितीयोऽगणुोऽयोऽिप ऽलैोलीसभुगालयोऽिप।सोऽहं दा ॄाणपादिचं ौीवलानचुरं िबभिम ॥ ४६ ॥यािपं पिरचय धीरारि मृ ुं गतसवरोगाः।सोऽहं भवादपयोजपाशं ुं िबभिम मूा िजदवेिनः॥ ४७ ॥िजाः सदा नः कुलदवैतािन ूपािण महानभुावाः।तान ् पूपादान ् पिरपू िनं ं मानय े मलभागधयेम॥् ४८ ॥िवूदा विैदकधमरी ौिुतूमाणकैरतः सशुीलः।तं व ै ितरृ नरिलोां में कथं िवत ु मभायः॥ ४९ ॥यदवै िवूो िनजवण धम ा िवधम कुतऽेनरुागम।्तदवै लोकैरपमतऽेसौ सौिमिऽणवेा भवान ् सभायाम॥् ५० ॥इित ॄवुाणो नन ु ताटकािररािविकीष न ् परमातम।्ं दशयामास भगृूहाय वो लसाणपादल॥ ५१ ॥साकेतसीताकुचकुमौीसिंलमासितकौभुाभम ् ।सरतीजुसतुाूवाहं वहथा मारकताििम॥् ५२ ॥सीतातनिु िरतं सहारं मालां दधान ं चलवजैयीम।्शतूभातारकभिूष मं नवादुं ोि यथा लसम॥् ५३ ॥दे लसिूपदािचं नीलोलािरतं यथािलम।्ससंचूयामिवभागभागं ौीवलािज तभायलि॥ ५४ ॥िवलो वो िवततं िवभूः समुसाणपादल।िवाय नारायणदवेदवें सिवयोऽवपेत जामदः॥ ५५ ॥िनां गतं ािभनय िवूो िवौामयंािप िनजावतारम।्राम े िवपििपदां िवराम े रामु रामं रमयन ् ररास॥ ५६ ॥हे हरेशराशलैतनयाससंे शोभािनध ेहे हे करोहलसिोल रोिचम य।रं राम रमापतधे निुरदं िवं गहृाणादुोदवैं वा ूगणुं िवकृ सशरं िनःसशंयं मां कु॥ ५७ ॥

१४७

Page 348: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

इुा स तथाितीिरतवते पणूा य प ुसं े मदुासाानपयोमचु े हिरधनिुव ं िवडौजा यथा।कौसातनयाय तगवते किैचदै धनःुशा ने िपनाककोिटकिठनं रामाय रामो ददौ॥ ५८ ॥ौीरामं समकालमवे धनषुो दान दानोतीफुेीवरसुरं सरुवरं सीतावरं ौीधरम।्पणू ौीपुषोमं िकल महािवु नारायणोिवुुिमवािववशे जलदं ौीराघवं भाग वः॥ ५९ ॥यात े तजेिस राघवं मिुनतनोदपािदव ोितिषिनया त े िकल िदशिनकरे न े कुठारे सित।िनवय हतदप साहसबलोऽदशको मिुन-म ं ममदुैताजुशं रामिरं राघवम॥् ६० ॥ौीरामो भगवांदा भगृपुतःे शा गहृीा करा-ानं ूगणुं िवकृ बलवं चकार णात।्मुन ् सेधननु वादुिचं पुन ् सतो वैवान ्िनन ् भाग वदप शलैिशखरं चाप े शरं सध॥े ६१ ॥शा ौीरघनुनने तरसा सीयमान े शरेऽसेभुू तगणािन धयै धरणी साििके धरा।वृं भाग वराघवीयमनघं िु ं िदवागतादवेा ननपुवष णपराः ौीराघवं तुवुःु॥ ६२ ॥

कृतकोसलजानपान ूभो धतृभारतभायिवधान िवभो।अवलय नः कलककरे िवजयी भव राघव राम हरे॥ ६३ ॥धतृचापशराकरसायक हे रघनुायक मलदायक हे।कु दवे कृपां सरुवृकरे िवजयी भव राघव राम हरे॥ ६४ ॥रघनुन नितनन हे जनचन चितचन हे।मिहजामखुचचकोर ूभो िवजयी भव राघव राम िवभो॥ ६५ ॥नवनीलतमालसमानतनो गणुरितिसमनुीमनो।रघकुिदवाकर िदमते िवजयी भव राघव िवपत॥े ६६ ॥तषण षणषण हे हनमुिय भाविवभषूण हे।पिरपािह सरुान ्िथतान ्िवपदो िवजयी भव राघव राम सदा॥ ६७ ॥

१४८

Page 349: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

जनरन जानिकनाथ हरे पिरपालय नः पितताहृरे।बलवीय िनधान दयाजलधे िवजयी भव राघव शीलिनध॥े ६८ ॥िौतलण लितलाघव भो िरपवुीय महोदिधवाडव भो।भरतािदकसिेवत शारते िवजयी भव राघव भिूमपत॥े ६९ ॥भवभावन रावणसदून हे खलसदून हे मधसुदून हे।ूिणधिेह पदं मम नऽेपथ े िवजयी भव राघव दाशरथ॥े ७० ॥

जडीकृतं िवलो लोकमाकुलं शचुाकुलं भयाकुलं िवपणां शरणे शापािणना।भयरोऽिप शरो िवनॆकरो हरो हिरं िशखडशखेरं जगाद चशखेरः॥ ७१ ॥जयनकमभीमदंशकूरूचडनारिसहंिवभुाग वावतारधकृ ् ।पतेकाय कारणो धराभरापहारणः िपनाकपदारणः ूमरामवारणः॥ ७२ ॥नमः ूचडबाहवे नमोऽसरुेराहवे नमः सबुाशऽवे नमो िनगढूजऽवे।नमः िपनाकदािरण े नमः समावतािरण े नमो िवदहेनिनीमनोवनिेवहािरण॥े ७३ ॥नवीनकसुरं हिरं भवािमरं सशुीलसौमिरं पदनेमरुरम।्समसणुाकरं िजताननामतृाकरं िदनशेवशंभारं ॄवु े िवदहेजावरम॥् ७४ ॥मगृेकॆकरं िनयपिकरं सरोसनधु रं धमभृरुरम।्सरुाधरं धराधरं धराधराधराधरं चकोरबबुरंु रािम रामिसरुम॥् ७५ ॥दय भवल म दीनसल ूसीद जानकीश हे िनषीद मे मनोगहृे।सपवीय वाडवं ूिसहलाघवं कृपािदसणुाण वं भजािम रामराघवम॥् ७६ ॥अथ िनजमिहमाकतीोतापूगिलतदप तमनतूषुारम।्भगृपुितमवलो दीनसं मधरुिगरा िनजगाद रामभिः॥ ७७ ॥जय जय जमदिसनूरु ऽस निह मभयं ददािम तऽे।कथमिप निह भसूरंु िनहां िजसरुधनेसुतां िहतावतारः॥ ७८ ॥अयमिवफललकः शरो मे िविधिरव वदेिगरामपवू हतेःु। पतत ु कृपया िदशषेदुशें पिविरव वऽृिजघासंया मघोनः॥ ७९ ॥कुिशकसतुवरीयसीूसजूं निह भवकमहं िनहि दवे।तव गितमिभहि िकं या तान ्सकृुतमयांपसािज तान ्सलुोकान॥् ८० ॥परुिरपकृुपयासविवो िनहतसहॐभजुािदिवूशऽःु।मदगज इव व ै बभिूवथ ं िवगतिववकेिश दानः॥ ८१ ॥िपतवृधकृतकोपकाषीकः परशधुरमहिरागसोऽिप।नपृनपृतनयान ् सगभ बालान ् कुिलक इवामगृान ् कुलीनमानी॥ ८२ ॥

१४९

Page 350: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

पनुरिप िमिथलायवंरे ं यदिखलभागवतािभवितािम।्अितकटुवचनािन व ै सिुमऽासकृुतमयं लघलुणं गादीः॥ ८३ ॥तदघपिविवनपुयरािशो ज तपस े जगतां भवन ् भवाय।सरुमिुनमिहतं महेशलंै निह मम भिवमानना िवभू॥ै ८४ ॥अिवहतगितरवेमू रतेा िजकुलशघनो मनोजजतेा।िवबधुवरलतािमवै कीित िऽजगित राम रम पिुतामाम॥् ८५ ॥जगतां जननािदहतेरुाोऽहमकेो िवगणुो गणुकैिसःु।ौिुतिभम ुिनिभतोऽि गीतो रघरुामो भगवान ् न कोऽिप चाः॥ ८६ ॥जननं मरणं नणृामिवामगितं जीवगितं तथािप िवाम।्िवषो भगवािनित सा मिय रामे घटित ौिुतूिसा॥ ८७ ॥

ऐय सकल वदेिविहतं धम यशँौीथाान ं यिदिचििशपरकं वरैायमवेामलम।्मतेािन भगािन षट ् च सततं ूोिृतानीरेतनेाऽहं भगवातुो दशरथापं च रामः तृः॥ ८८ ॥

इित िनवे वचो रघनुनो नयननीरजनीरजधारया।भगृपुते पदाुहयं ूिणपपात िचरं स समाियन॥् ८९ ॥तमिभवी पदे पिततं मनुःे पिततपावनमवे रघूहम।्जय जयिेत जनाः सदसः समे समिुदता मिुदता हिरमडैयन॥् ९० ॥अथाह रामं भगृवुशंनाथः ूीतः पिर बहृजुााम।्धोऽिस काकु कृपाललामकोिलनीका कलालका॥ ९१ ॥ातोऽिस मे ं िचदिचििशातैं परं ॄ िनरहयेम।्मायामनुमपुे भमून ् सीडस े कोसलराजगहेे॥ ९२ ॥रामोऽिस भतूषे ु समषे ु चाया मी शा रमस े दोषः।लोकां सवा न ्रमयन ् िनजेोऽमतृं परे मिृतं िह रािस॥ ९३ ॥मरीिचपुणे परुाहमुो गामाददानने नपृये मत।्अिधकां शबिगररेतीया राऽावदुािनव मा वलेाम॥् ९४ ॥तदा ूभृवे िवभो यथा ं कां ूितां पिरपालयािम।ॅाा िदन े रैगितिलोकी सायं यथाक िगिरमिेम शाबम॥् ९५ ॥गितन म े राम िवनाशनीया यथा ूिता पिरपािलता ात।्लोकान ् जहीमान ् मम लोकनाथ हलेाघिवनपवूा न॥् ९६ ॥

१५०

Page 351: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े ऊनिवशंः सग ः - ौीराम े भाग वूवशेः

इित ॄवुाण े भगृवुशंकेतौ तथिेत रामः ूजघान लोकान।्बाणने िनवा णसखुावसानान ् ानने कमा िण यथादश॥ ९७ ॥ततः ूा िवमला िऽलोकी दवेाः ूसेव वषृःु ूसनूःै।नेिदवो भयः ूकामं जीवऽयं मलमाप रामात॥् ९८ ॥

रघपुितरसौ वीभं िवभ शरासनंमनिसजिरपोः सीताचतेरोजिवकासकृत।्भगृपुिततमोहता रामोऽिधरमशोभतूितमिथतमहेः ूातः पत इवाशंमुान॥् ९९ ॥भगृपुितरथो ा रामं परारमीरंरघपुिततन ुं िवं तजेः कं िकल वैवम।्सरुपितिगिरं गन ्सायं िदनशे इवागःुसलुिलतलसृं रामोऽवीभरुाघवम॥् १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेअनूिवशंः किवरामभिाचाय ू णीत े िौय एष सग ः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीराघवे भाग वूवशेो नामोनिवशंः सग ः।

१५१

Page 352: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

िवशंः सग ः

राम िऽलोकनपृालललाम रमावरकोिटमनोभवसुर।सौभगधाम पयोधरँयाम सतामिभराम भवािुधमर।जानिकलणसे सलुण तणूिशलीमखुचडधनधु र।पतूिनषाद िवधतूिवषाद दशाननसदून मे िवपदं हर॥ १ ॥कोसलभपू मनोहरप सरोहपािणशरासनसायक।सनरन शोकिवभन रावणवशंिवनाशिवधायक।राजकुमार बलािुनध े पदपजषुां सखुमलदायक।अमनाथमशुमितं िकल मां पिरपालय ौीरघनुायक॥ २ ॥सीतािनवास चराचरवास सधुाकरहास कृपारसिनभ र।पजलोचन शोकिवमोचन वीय दवानलदधिनशाचर।ँयामशरीर महारणधीर पयोिधगभीर ूतापिदवाकर।कोसलपाल दशाननकाल नपृालमणे मम घोरभयं हर॥ ३ ॥हे हरमानसराजमराल िवशालभजुार भमनोहर।हे मिुनिचसरोहभृ िनषिवभावर धृभयर।हे भरतामज तुमहागज विविनितकोिटकलाधर।हे जनरक घोरभवािुधमजनं रघनुाथ समुर॥ ४ ॥ॄ िनरन पातकभन सनरन दैिनकन।िनग ुणप चराचरभपू नरोम दवेगणिेरतवन।ापक ा िनरीह िनरामय िनल सवेकमानसचन।साधनहीनमनाथिममं पिततं पिरपालय ौीरघनुन॥ ५ ॥आनक मकुु मनुीिमिलिनपीतमखुाुहासव।नीितिवशारद तोिषतनारद शारदगीतयशः कणाण व।भिूमसतुामखुचचकोर नपृालिकशोर महागणुगौरव।ऽासिमतं किलपगतः शरणागतवल राघव मामव॥ ६ ॥कोसलजापिरलािलतपहानन सौिनध े खलभीषण।मातपु सशुीलविहऽ िविचऽसिुमऽसकुठिवभीषण।सीताकलऽ पिवऽचिरऽ खराक ौीरघवुशंिवभषूण।पािह भविमतं शरणं भगृरुामिममं नरभषूणभषूण॥ ७ ॥

Page 353: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

राम िवराम सतां िवपदामिभराम शां शतमथसुर।लोकललाम शशासमानन मलधाम ूभो गणुमिर।पुयूणाम सपुावननाम िनकाममनोतनो किलतिेर।वासनाघोरभजुवधतूो जनं पिरर िवदहेसतुावर॥ ८ ॥ं ौिुतसतधमरतः ूणताभयदानोतं पिरपालय।सीदित दीनिशशुिय पँयित दीनदयानाम िनभालय।वासवसनूिुमवशेशरणे रघूम घोरकिलं पिरकालय।ां शरणागतमिममं पिरपािह जनं कणावणालय॥ ९ ॥राघव एिह उपिेह जनं पिततं भवकूप े करणे िवकष य।मां ूपनुीिह नीिह भयं मखुपजमवे मकुु ूदशय।हे कणादु िचमलमे भिसधुामिभवष य।जानिकजीवन जीवय मां मतृकं रसमिगरा पिरहष य॥ १० ॥ौीरघनुाथ मदीयदो जडतां शठतां कुमितं च िवनाशय।वारय नीचकिलं रघपुुव पादसरोजरितं च ूकाशय।तारय मां भवसागरतो िवमलां समुितं िवरितं च िवकासय।भाग वमानसकुिमदं जनकाजया सह ने चकासय॥ ११ ॥राजकुमार िवभािजतमारमनोजसरोजतषुार िवभो जय।चडिशलीमखुतणूशरासनमिडत खिडतभार ूभो जय।ँयामलदहे समुलगहे महीतनयावर शुमते जय।षणषण लोकिवभषूण भतूलभषूण भिूमपते जय॥ १२ ॥

अशरणशरण ूणतभयदरण धरिणभरहरण धरिणतनयावरण।जनसखुकरण तरिणकुलभरण कमलमृचरण िजानासमुरण।िऽभवुनभरण दनजुकुलमरण िनिशतशरशरण दिलतदशमखुरण।भगृभुवचातकनवीनजलधर राम िवहर मनिस सह सीतया जनाभरण॥ १३ ॥भपूितललाम सखुधाम लोचनािभराम सटिवराम तनशुोभािजतकोिटकाम।आकाम पणू काम लिसतसरोजदाम सव गणुधाम नवनीलनीरधरँयाम।तणतमालँयाम भनयनािभराम पिूरतूणतकाम घोरभवदाम।सनमनोऽिभराम रमणीयिवधाम भगृभुविद सह सीतया िवहर राम॥ १४ ॥जय जय जानकीश कोसलेश रामभि तिनजसवेकिवमोह भविवबमण।जय जय दशरथकैकयीवचनपाल मृपदकमलिविहतवनचमण।

१५३

Page 354: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

जय जय जनिचचातकसजलघन भममुानससततकृतिवॅमण।भगृसुतुमकेमिहिमव भीषयमने ं वनैतये इव जिह किलं जानकीरमण॥ १५ ॥दवे दीनवल दयािनधान रामभि पिततपावन सीतानाथ नाथ मिय िव।कृिऽमो वावो वा कृपािनकेत मढूमितः सव था िौतो दयालो हे हरे जनोऽि तव।भविसमुभशििजसतुकृत े कणािनधान पोतपदपयगु े भव।साधनिवहीनमितदीनम हीनमने ं कुिटलिशरोमिणं रमािनवास शीयमव॥ १६ ॥दवे पँय मे गितं कृतचबचडूामणरेानवै नीचकिलयगुमासतां ूयािम।णमिप िचयािम नो दीयपादयगुं थ िचनने णकालमितयापयािम।पिूजतो भवािम पजूयािम नो जनं कमिप पृो जनरैािन दीयकृपां ापयािम।भगृसुतुूितां िनभालय भिो भूा मिप च रामभिदास इित ापयािम॥ १७ ॥दवे दवेदानवनरािच तपदाजुाय सनचकोरिहमकराय च ते नमोऽ।ुनमः पीतवासस े शभुािशष े महोजस े दशाजातवदेस े च ौीमत े च त े नमोऽ।ुनमः शाधिन े महिन े मनिन े तरिन े यशिन े रघूमाय त े नमोऽ।ुलोकपालकाय वधेस े च भाग वेराय जानकीवराय राघवाय भभूतृ े नमोऽ॥ु १८ ॥रे रे मढूिच ज िवषयराशामाश ु रघनुाथनीरद चतरुचातको भव।भवसखुनदीिससुरोजलमना रामकीित ाितवािरसधुां िदवािनशं िपब।कणं सदवै रट िूय िूय कुऽ इित रामदशन कृते तषृाकुलं भिुव जीव।भाग वोपदशेोऽयं ीकिरते चेदवै सटः ूयाित सपिद ीवुमवे तव॥ १९ ॥नाथ भतूनाथ पूमृलकमलपद भीतो जनां शरयमवे शरणं ूयािम।जगित िनरातो िनराकृतः कुटुििभ दवे दीनजनोऽहं दीयचरणं ौयािम।रोिदिम िवचाय िनजपातकसमुेमहं ृा नाम पिततपावन इित िवरमािम।कृपां कु कृपाक पािह भाग वं मकुु िशरे पदे िनधाय रामभि ूणमािम॥ २० ॥दवे दीनवल उदार दयावािरधर माशे नराधमे मलालये ूमोदय।सवथवै वदेूितकूलमाग मािौत े सतां गत े कुकम चणे हरे कृपां कु।िबयऽेपराधशताहोराऽमवे मया मासतुापत े मामिर िवभो म।याच े महाराज सीतालणमाितयतुो भाग वमनिस घनकानन े सदा रम॥ २१ ॥रामनामजपयागरतं मां मनुीशिमव वी रोगताटकािदरासान ् बलामय।किलशबिषतां कुमितमिुननािरिममां चरणसरोजरजसा पिवऽतां गमय।अहवधनू रघवुीर तरसा िवभ मनोिमिथलेशपिणजातसटं शमय।भावनािौयं वणृी रामभि भाग व मानससकुोसलिनकेतन े कं रमय॥ २२ ॥

१५४

Page 355: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

दीनबरुीकीित रिखलभवुनपितभ वानवे यदीयग ुणान ् िरित।दोषजलरािशरयं तदा पापिशरोमिणः ककोिटमिप नो भवाधुेिरित।जगता ितरृतं िनराकृतं या च वी किलिन द यं भशृं कुघातं ूहिरित।पिततपावनं नाम भिवित िनरथ कं तव िजं चे दयालो समुिरित॥ २३ ॥पािह पािह पािह पापवािरिधकलशभव पिततपावन राम भिूमपाल पािह माम।्पािह पजापत े परशे पनऽे पािह परमकृपालो दशरथबाल पािह माम।्पािह पणू पुष परशधुरमदहर खलगणकाल सजुनरसाल पािह माम।्पािह पाव तीशपूपावनपदारिव भगृसुतुममुानसमराल पािह माम॥् २४ ॥नमो िननीलकठपिूजतपदाजुाय नमो िवबधुािरघनकाननकृशानवे।नमः ँयामतामरसदामिवमहाय नमो जनानमुहाय लबाभजानवे।नमो भवमोचनाय जलजिवलोचनाय भगृसुतुपापपजतषुारसानवे।नमः पणू कामाय िनकामँयामसुराय रामाय नमोऽु भानवुशंकभानवे॥ २५ ॥नमो ॄणे धमवम ण े नरािधपाय नमो बलवीय शौय धाममहाबाहवे।नमो नीलनीरधरशरीररघवुराय नमो मखरणाय सिूदतसबुाहवे।नमो िदिवबमाय तभसमाय भशकुाम ुकाय वीरवबाहवे।नमः सीताूाणवभाय भाग वेराय नमो राघवाय दशमौिलचराहवे॥ २६ ॥कणािनधान िनिशचरपिरघातकर वदेयशोगान धतृचापबाण रामभि।किलना िवलो तामानं पशिुमव नाथ िनरपे इव मां न पािस िकं दयासमिु।ां िवहाय ूयािम कपरुो िवलपािम िनमहीत ुं कः मया िवना च कोसले।पालय िनभालय दीनबयुशो नाथ मिस सदवै नतपालक रामच॥ २७ ॥वे सवमवे बिहरमारं तथािप ािमसमं िवधीयते मयािप धृता।िकं करोिम िकर खािदता कृपािनधान कुिटलकरालकिलना समािप िशता।साधनिवहीनो भववािध लीनमनोमीनो दोषग ुणयतुा मदीययेमिशता।भाग वमनाथं तणृवपें मामभी तां मकुु किलनािप ता िविशता॥ २८ ॥ननूमवे मे िवलो पातकं समुेसमं कणािनधान तणृवमपुेस।ेूणताित हर हरपिूजतपदाजुात ममालाथं शभुान ् गणुान ् न वीस।ेमाशो न पातकी न पापहारी ाशो मकुु िकं समयं िममं न समीस।ेसु त े परीा य े समथा ानयतुा नाथ भाग वमनाथमसमथ िकं परीस॥े २९ ॥महाराजो रघरुाजो बालकं िजघासंमुने ं िवकरालकिलकालमाश ु िविनयताम।्कामबोधलोभमोहमानसकुरोगपीिडतं दीनिशश ुं नय िनरामयताम।्

१५५

Page 356: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

िवषयखपुरसतृया तिृषतमहो मनोमधकुरं पदपजे रमयताम।्सटिवराम लोकलोचनािभराम राम भगृसुतुमिप कृपापाऽतां गमयताम॥् ३० ॥िचऽकूटमिभग मािकनीमपुाच पिरब कामदं ोजािम नो िवमलताम।्कते मनो िवचाय पातकं महकुु िखते समनभुयू साधनिवफलताम।्ौये तव रामनाम एकमवलम आिसिम त े िवभा पिततवलताम।्दशन ं सपिद दिेह भाग विशरिस नाथ धिेह करपजं िवकलय िवकलताम॥् ३१ ॥आसमहमघरािशिरततः पिरॅमन ् कृता भतूभावनने तव भिूरेणा।तदािप कृपािनधान कोपिववशने मया जानकीयवंरे कृता तवावधीरणा।तां िनयतां िनिदँयतां ूिदँयतां भिसधुा भाग वाय िबयतां समीरणा।भगवमवे जगित ूमायतां दयालो ातां िचराय दीनवलमीरणा॥ ३२ ॥

रघनुाथ कृपां न किरिस चेिततो न तिरित शाितकः।न गिमित मे िरतं तव दीनदयायशः िकल गाित कः।सखुमेित कुऽ खलः कुिटलते च रितं पिरदाित कः।कमपुेित व ै शरणं ते भवतः पिततान ् पिरपाित कः॥ ३३ ॥गडं पिरहाय समाकुिलतः िकल धावित को गजराजकृत।ेिनजदासशचुं पिरणाशियत ुं कमठािदतन ुं िकल को धरत।ेकणाकर कते सततं पिरिचयते िनजभिहत।ेरघनुन कं कणातणीव समाौयते शरणं त॥े ३४ ॥रघनुन लोपिचमघायषुमिदतमाित कृता िवपदा।अवलो मकुुकृपासधुया िशश ुं सखुियिस दवे कदा।अितधमहदहो िवशं िवकलं समपुेिस नाथ यदा।तदा मितराफला मिुदता भिवता तव दशनसदा॥ ३५ ॥रघनुाथ िनराौयमात िवपजनं तणृविजहािस कथम।्रघपुुव भरैवरौरवतो निह मुमम ुं िवदधािस कथम।्रणककश ककशसशंयकुवनं तरसा न नािस कथम।्भवभन घोरभवािुनधौ पिततं िशश ुं निह पािस कथम॥् ३६ ॥दीनदयादारिशरोमिणरीयशाः स चराचरवासी।कौसासनूरुदॅगणुाकरमिैथिलमानसकुिनवासी ।रामो रमापितरक कुलाजुभानरुमोघशरितभाषी।षणहा धतृषणमाश ु िशश ुं पिरपात ु कलेरिवनाशी॥ ३७ ॥

१५६

Page 357: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

रघनुाथ ननृाथ जगयनाथ अनाथजनऽेिप कृपा िबयताम।्िनजमायाकृतं कुिधया च धतृं कटुकैतवदोषमलं ि॑यताम।्ूसभोितिवसखुने मया तव पादसरोजयगुं िोयताम।्मम राम समुानसधाम या जनकाजया समलियताम॥् ३८ ॥न कदािप तवापदािमखुो मगृयये सखुं च भवे िह वथृा।मम ान े मिेध सदवै हरे सततं िृतमते ु तववै कथा।तव पादयगु े रितरु न वा थयेिह मां भवभीमथा।सफलाु यथा मम वाालता रया रघवुीर िवधिेह तथा॥ ३९ ॥मिय भात ु सदा तव पादसरोजरितिव चकािप ूाणलय।ेसहजानिकमाधिुरमिूत रथो मम राजत ु ममुनोिनलय।ेतव नाम जपन ्ूणमन ्ूमदुा मथो िनतरां िय सिंवलय।ेरघनुाथ सदा िनजलोचनयोः िूयतारकविल ां कलय॥े ४० ॥

जय जय जय ौीराम कामशतकोिटमनोहर।जय जय भवुनललाम ँयामसुर गणुमिर।जय जय शीलिनधान ानगणुगहृ कणाकर।जय भवसागरमर जय िरपजुलिनिधमर।जय जय जय दशरथतनय जय जय सीताूाणधन।जय मकुु जय सौमय जय भाग वसटशमन॥ ४१ ॥ूणतपाल नरपाल पाव तीपितपिूजतपद।ौीिनकेत कणािनकेत सखुिवरितभिूद।चडशरासनसायक सयंगुहतदशकर।पीतारधर भधूर धरिणसतुावर सुर।कौसासतु दीनिहत जनचातकनवनीलधर।सीतालणिौतचरण सततं भगृवुरिद िवहर॥ ४२ ॥जय ताटकासबुानीचमारीचिवदारण।जय कौिशकमखपाल मिुनवधशूापिनवारण।जय जय भमहशेचाप जय भाग वमदहर।लकीित जानकीिवजय जय जनूहष कर।जय मिैथलजनिचहर जय जय जय सीतारमण।जय कौसानकर जय िनजजनिदिवौमण॥ ४३ ॥

१५७

Page 358: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

जय मिुनमानसहंस हंसकुलकहंसवर।जय मिडतवनभिूमभाग जय िपतिृनदशेकर।जय कमलािच तचरणकमल जय जय काननचर।जय जय चडधनःुशरधर जय नािशतिनिशचर।जय खरषणदप हर जय सीतामाग णिनरत।जय मिुनगणभयशोकहर जय जय राघव सोत॥ ४४ ॥िवलपं िवजहािस पिथक इव िपतरं वृम।्बोडे कृा नयनजलःै पिरिषिस गृम।्िभाः पुीकृता िनषादो िविहतो ॅाता।भवता कौसवे बमता शबरी माता।िमऽीयिस किपराजमिप रासमिप हे पतूकथ।िकमपुेस े कृपायतन िजसतुममनाथमथ॥ ४५ ॥कणाक मकुु कदा मिय कृपां किरिस।करकमलं मम िशरिस धनधु र कदा धिरिस।भाग वभवभयमात शोकहर कदा हिरिस।छिवसधुया मम नयनचषकमिप कदा भिरिस।घोरवािरिनिधममथ मां परशे पािस कदा।रामभि मिय दोषजिुष िनजकणां धािस कदा॥ ४६ ॥सरुमिुनवृिमिलपीतपदपूमेरस ।िदनकरकुलकुलकुमदुतिुहनकर भभाववश।हे हरमानसहंस हंसकुलतपन गतास।सवेकचाचकोरपणू िहमकर रणककश।हे जनलोचनचोरवर सकृदिप राघव मृ िवहस।सीतानजुसिहतः सदा मम मृमले िनवस॥ ४७ ॥या कणा िकल ौतुा जटायमुिवधान।ेया कणा िधगता हनमुतोषूदान।ेयया बािलनं यिुध िनह समुीवातः।रावणानजुो यया पािलतो लणॅातः।किठनकालकिलमलमिलनूबलपापिवमहधरे ।सा कणा न भवेथं शरणं यात े मिय हरे॥ ४८ ॥

१५८

Page 359: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

कः कुते ां िवना जलिधयान ं पाषाणम।्िरपमुिप को मोयित ां िवना ूितकुवा णम।्गिणकाय ै ां िवना राित कः िकल िनवा णम।्िजबोरिप ककार भविनिधताणम।्कः ूपजनपालकिभवुनमे त े समः।मालमिप ां िवना को रघवुर ऽात ुं मः॥ ४९ ॥या शीयता गजेरणे िविहता भवता।कृता भिूमपितसदिस या रा कृामवता।ं िभा कनककिशपमुिभह िवषादम।्ा यया निृसहं ूमोिदतवान ् ूादम।्यया िवपलुपितताया मुा भविनिधतः ूभो।िवतृवान ् िकम ु तां रां भाग वहतेोह िवभो॥ ५० ॥

जय राम शोभाधाम भवुनललाम गणुमिर िवभो।जय पणू काम परुािरपिूजत कामशतसुर ूभो।जय भपूमकुुटाविलमिहतपदपीठ सीतावर हरे।किललीनसाधनहीनमलजिुष कु कृपां मिय भवभरे॥ ५१ ॥जय जानकीजीवन जिनतजननयनसखु जगतीपत।ेजय जिरपसुतुदप हर हररोज सतां गत।ेजय जनकदशरथसकृुतसरुतसफुल साधनफलरत।ेजय जलदसुर रामनपृ धारय कृपां भाग वकृत॥े ५२ ॥जय जनपते सिूदतदशानन जनवनजकाननरवे।जय जलजभवपिूजतपदाजु राम िजतकामवे।जय जय जनाद न दनजुमदन शभुयशःपािवतकवे।जय जमृजुराित हर भगृसुतुकषभधूरपवे॥ ५३ ॥जय जनकनििननयनचातिकनीरधर गणुवािरध।ेजय जय जनेर रामभि िनसग सौ कृपािनध।ेअघरािशममनाथमशरणमात मितदोषाकरम ् ।कणाशा पिततं भवे रघवुर िवलोकय भगृभुरम॥् ५४ ॥ं ॄ ापकमकेमजममथ ूकृतःे परम।्अनपुममखडमनमीमनािदिवषयागोचरम ् ।

१५९

Page 360: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

िनग ुणिनरनिनिव कृिततमिसलमलणम ् ।दशरथसकृुतसागरशशी ौतुवदेवु िवलणम॥् ५५ ॥रघनुाथ सीतानाथ िऽभवुननाथ राघव पािह माम।्नरप कोसलभपू सरुनरभपू माधव ऽािह माम।्रघवुीर सयंगुधीर ँयामशरीर िवकलमविेह माम।्पिततं भवे किलनाहतं िजसतुमनाथमपुिेह माम॥् ५६ ॥अशरणशरण कारणकरण तारणतरण घनँयाम हे।भभूरहरण जनभयहरण सरिसजचरण ौीराम हे।शतकामसुर सौमिर ां वयं वामहे।वासरुतमघहरं तव पदयगु भजामहे॥ ५७ ॥िधिधजघं पापजलिधं मामहो उदरिरम।्न भजे िनिमषमिप शुमनसा परमसुदमहं हिरम।्ससंारसिष ु मनः सततं दध े िनारणम।्मे न सिनमहो रघपुितं वारणतारणम॥् ५८ ॥णमिप न ते पदपजे िनदधािम दवे िनजं मनः।ां िवल सततं ूाथ य े ताररणे पनुः पनुः।माशपिततचडूामणे रघनुाथ पँय िवडनम।्िक ु मवे भवाधुौ भाग वकृतऽेवलनम॥् ५९ ॥मन ् महाभवसागरे पिततो जनो वलताम।्कणािनध े कणां िवतर निह िकमिप नाथ िवलताम।्रघवुर मिय िव भव नयनिवषयः िच िवरताम।्सीतापत े भवता झिटागतामागताम॥् ६० ॥ौमणा ौमं िह चकार कं माता मता भवता च या।िकं कृताहा िकल तपो लं पदारजो यया।असहायमात मनीशममसलं मलिनभ रम।्पिततं िवषमभवसागरे ऽाय राघव मािचरम॥् ६१ ॥कैकियवचो मसे शभुिमव िनिशतिमव सरमायसम।्वभािविूयकृतमहो घणृया ममुोिचथ वायसम।्अमौजुलःै िपतरिमव संकथ जटायषुम।्राघव कथं समपुेस े भगृसुतुमनाथमघायषुम॥् ६२ ॥

१६०

Page 361: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

रघवुीर िय ितित कथं किलना जनोऽयं कात।ेअशरणशरण शरणागतो भवता कथं निह पात।ेऽलैोिवौतुपिततपावनिनजयशो न िनभात।ेसीतशे राघव िजसतुः कृपया कथं निह लात॥े ६३ ॥कणाकर रघनुाथ भवान ् निह कृपां किरित।भविनिधमो जनदायं सपिद मिरित।किलरिप िनब लमे ूभो ूसभं ूहिरित।मायाझा झिटित मिततरीमे हिरित।ूसिरित लोकेष ु निह दीनदयायशव।अनकूुलो भगृभुवकृत े भव भविनिधपव॥ ६४ ॥कथय ूभो कुलटया गिणकया तपः कृतं िकम।्पुयमजािमलिवूबनुा कथय िचतं िकम।्कौलीं िकं नाथ शबिरका कथय िौतवती।गौतमपी िकं सतीमथ दवे धतृवती।िकं शां पिठतं कथय किपिभः कोलहै हरे।पािह पािह िवूं ूभो मं जलधौ मलभरे॥ ६५ ॥यिस सविशरोमिणरया मी।िनिव कारिनलपिनरामयदयामी ।तदिप मढूतावशाथां तुं कथयऽेहम।्िनजकृतफलमिभधाय िनरीहं ां थयऽेहम।्ोऽि तथाहं भवता यतुकव।सीदित पापवशािय पितत े िरतं नाथ िव॥ ६६ ॥ा लामहो कृतं पवू बपापम।्रामच अत एव लभे सित सापम।्परुा लितो िविधव ध त े सित पीडा।ां ूित हा कथयािम नाथ निह मम िद ोीडा।जगाथ मयमढूमित किलरिप सहते िकमिप निह।रामभि कृपया झिटित ॄाणदाणथां जिह॥ ६७ ॥पािह पािह पाकािरसनूमुदहर िजतषण।पािह परुाणपरशे राम रघवुशंिवभषूण।

१६१

Page 362: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

पािह मकुु कृपािनधान कौसानन।पािह पािह नतपाल पाव तीपितकृतवन।हे हरजमधपु हे जनचातकवािरधर।पािह पािह ॄाणिममं कणासागर भपूवर॥ ६८ ॥र र रो नीलघनकमलकािधर।र र यशेबमुदखवगव हर।र र रासानीकनीरजदोषाकर।र र राकेशवदन जनमानससखुकर।र र दशरथतनय र मिैथलीूाणधन।र र भगृसुतुिममं र राम िचतसौघन॥ ६९ ॥ऽािह ऽािह किलकालालमं दनजुारे।ऽािह ऽािह ऽलैोिवभूमप खरारे।ऽािह ऽािह जनिममं काििजततणतमारे।ऽािह ऽािह बालकं रामनपृ भसरुारे।ऽािह ऽािह भववािरिनिधमं सायकचापधर।ऽािह ऽािह िवूजिममं ूणतपाल जनकहर॥ ७० ॥िचय िचयरामपमथ पिरहर िनिाम।्रामनाम जप सदा िवहाय तणतरताम।्भावय भािवतदा सदा रघपुितशिुचलीलाम।्भावकुजनसरुधनेमुसरुकुलमोहनशीलाम ् ।ा सनं कुिटल िचऽकूटमपुिवश मनः।अाशां पिर शठ भव भाग व रघवुरजनः॥ ७१ ॥नविकसलयकमनीयिशरीषकुसमुसमचरणम ् ।हररिससरोजमाित हरमशरणशरणम ् ।कुकेतयुवपमिहतभवतारणतरणम ् ।सखुदं गाजनकमहापातकहरणम।्सवेकजनिचामिणं तृपिूरतसखुसदम।्भाग व यिद कािस सखुं र सततं रघपुितपदम॥् ७२ ॥

जय जनाित हन ् जानकीपत े भयतमोतौ भानिुवबमः।यमदुीतां साधिुववं वयिमहािप ता वशैसं कलेः॥ ७३ ॥

१६२

Page 363: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

जनकनिनीजीवनूद तनभुतृां नणृां तापनाशन।मनइभमं मापत े मजृन ् िवनय मे जं वीरराघव॥ ७४ ॥जिनभतृामहं जातजालमो घनतमःतुो घम तािपतः।जनकजावरे जागतृीरे मन इसलं मां तदुलम॥् ७५ ॥गितरनागसां गतां नणृां ौिुतपथिौतःै ौयूत े भवान।्कृितिवदं कृकाम ुकः पिततपावनः पात ु पािपनम॥् ७६ ॥यदहमि भो यमि मे तिददमिप तं दाजु।ेइद उदीतां ईश इयो िद न चेमा चषुा॥ ७७ ॥िद िबभिेष भो तऽेवन े तिददमतुं तावक म।ेयिद हिरः िशशौ यादुासतां मिदकरी कथं मद ये तम॥् ७८ ॥ूणतपालकः ूौयानतः णमिपिवं ािप तः रन।्तणृिमवःे सखुं तृ आमनन ्ोणियतामुं बृिंहतं किलम॥् ७९ ॥नन ु िवभो मया नबिुना तनिुरयं सखुैिप ता भवःै।जनरुधोजे जात ु नािप तं धनुद मां धिेह राघव॥ ८० ॥कनककािमनीकानहृा जनकजापतौ जागिृत िय।खनित नो मनः खनाक वनितनोऽवन े व ु पामनम॥् ८१ ॥दशमखुिदो दासमकं दशित धीदा णो िह माम।्दशनिजया दशकू इद शरथूसूँ यतां सकृत॥् ८२ ॥जयित जावीजदािको जयित जभृानाशनः।जयित जहातकािकृयित जानकीजीवनः ूभःु॥ ८३ ॥जलदसुरो जऽैकरः खलकुलानलः खूभोलः।निलनपायोायको मुम लिमदं स मे माु राघवः॥ ८४ ॥दशमखुाकादित हा निह दशचतभु ुवां ँयते ऋत।ेदशनदीिधितोिततोडुप े दशरथाजे िरु म॥े ८५ ॥जिह जनाद न ाशरःै किलं निह दयोिचता नाथ िनग।ेस िह मतृो िह चेाधिुभव िह कमेते ािथतािभः॥ ८६ ॥न जननी िवभो नाि सोदरो न जनको न कं नाि मे सखा।न जनताहृा नो धनं गितन जनकाजानाथमरा॥ ८७ ॥न यिद वत स े िनकािण न यशसः समं नाकप त।ेनय न भातो नान गितं नयनगोचरो नाथ मे भव॥ ८८ ॥

१६३

Page 364: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

दमय मे मदं दीनवल शमय मे समं शािकृलम।्नमय मे िशरो नीचगं हरे रमय मे मनो राम मादे॥ ८९ ॥कुिटलकुलं कुलिजं जिटलशीष कं जानकीहृम।्िनिटलनऽेजैमिरं घटय थे घम हखुम॥् ९० ॥कनकमरीकािवरीजनकनिनीजातसुहृः ।वनकसौकृध य तां धनकबहुन ् धष यानयम॥् ९१ ॥कः कौ के केककेकाकः काककाकाककः ककः।काकः काकः ककः काकः कुकाकः काककः कुकः॥ ९२ ॥

अयः – केककेकाकः काककाकाककः ककः काकः काकः ककः काकः कुकाकः काककः कुकः कः कौ के।इयः॥ोकाथ ः – के ॄिण ॄाडे वा कं सखुं या केकः संााा अ एव केकः ॄाडसखुदाताकेकाकः केका मयरूवाणी तां कं सखुं य स केकाकः ॄाडसखुदातािप मयरूवायां सखुमनभुवतीित भावः। सएव भगवान र्ामो बाकाले काककाकाककः काक भशुिुडनः काका वाणी ता यं सखुं तदवे कम आ्नोय स काककाकाककः भशुिुडनो वाणीसखुमवेानं मत इित भावः। स एव ककः केष ु लोकेष ु कं सखुं या-ाशः “जो आन िसु सखुरासी” (ौीरामचिरतमानस े १-१९७-५) इािदष ु म।् स च काकः कं सखुम ्अकं ःखं वनवासाकं य स काकः अथा नवासःखमिप सखुं मत।े एविंवधः काकः काकः ूशः काक-भशुिुडर स काकः ूशकाकवािनित भावः। ककः कः ॄा तािप कं सखुं या च काकः कायितभानायित स काकः काकपधरो वा भगवान ्रामः। कुः पृी तां कं सखुं जभिूमतया याः सा कुकासीता तां कम आ्नो य स कुकाकः सीतारामो भगवान।् काककः काकं भशुिुडनं कायित। कुकः कुः भोगं कंमोसखुं यात।् एविंवधः कः परॄ परमाा भगवान ौ्ीरामः कौ पिृथां के साकेतलोकेऽयोायां िवराजत।ेइित ोकाथ ः॥

काककाक ककाकाक कुकाकाक ककाक क।कुककाकाक काकाक कौकाकाक कुकाकक॥ ९३ ॥

अयः – काककाक ककआकआक कुकाकआककककआक कुककआकआककाकआककौकआक कुकाककआक। इयः॥ोकाथ ः – काकः जय के िशरिस अकं ःखं दडदानने या काककाकः जयदडदाता तुौहे काककाक जयिनमहकािरन ्ू भो। कक आक आक इित पददेः। केष ु जीवषे ु कम ्आनो या ककःतुौ हे कक जीवनानदाियन।् आक आक आग आग। कुकाकाक कुकाकः सीतासखुदाता (पँय ु२०-९२) तुौ हे कुकाक। आक आग। कक ॄाडसखुहतेो (पँयु २०-९२)। क परमान।् आकआग। कौ पिृथां भोग े कम ्आनो यषेां त े कुकाः तान ्कायित अिभमखुीकरोित इित कुककः तुौ हेकुकक। आकआकआगआग। काकाक कः ॄा अः िवुयोः कम आ्नो या काकः तुौकाक। आक आग। कौकाकाक कौ पिृथां कम आ्नः या कौकः तुौ हे कौक। आक आग।कुितं काकं जयं पिरऽाणाय कायित अथवा कुकाकेन जयने कीयते सोते र रिेत सः कुकाककःतुौ हे कुकाकक। आक आग। इित ोकाथ ः॥िवशषेः – आङउ्पसग पवू गमनाथ क “अक”धातोलिट लकारे ममपुष एकवचन “आक” इित पम॥्

१६४

Page 365: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े िवशंः सग ः - ौीभाग वकृतराघववनम ्

लोलालालीललालोल लीलालालाललालल।लेलेलेल ललालील लाल लोलील लालल॥ ९४ ॥

अयः – लोलालालीललालोल लीलालालाललालल लेलेलेल ललालील लाल लोलील लालल इयः॥ोकाथ ः – लोलालाः अलाः अलकाः तषेां आिलः समहूः तःै ललः िवलिसतः स च अलोलः अचलः इितलोलालालीललालोलः तुौ लोलालालीललालोल। अलां अराणां समहूः आलं तं लाित वि इित आललंमखुं लीलायां िशशकेुलौ लालया तृाजलेन ललं बीडावत आ्ललं मखुं य सः लीलालालाललाललः तुौलीलालालाललालल। पनुः लेला िशशबुीडा धनभु पा तया इलायाः पिृथाः ल सीतापां लाितीकरोितस लेलेलेलः सीतापितः तुौ लेलेलेल। स एव ललानां िवलािसनां अल नाित इित ललालीलः तुौ हेललालील। हे लाल राघव।लोल जीवचलतां नाित नाशयितलोलीलः तुौ हे लोलील।लाललअितशयनेिवलस इित ोकाथ ः॥

अयोायाः दशें िपतभयलेशं िह कलयन ्खलानां सोहं किलतबमोहं िवकलयन।्जनानामानं िवबधुकुलवृं तरलयन ्िवधुन ् सहंे स इह रघचुो िवजयत॥े ९५ ॥िचौसायाः नमिभिपबन ्पीिडतखलःलसालालोलं मृतमकपोलं िह कलयन।्दधन ् वासः पीतं किलतरजसा िदिवभवोभवं धुन ् दवेः स इह रघचुो िवजयत॥े ९६ ॥वपदु श दश नवजलदनीलं रघपुत-ेग ुणान ् गायं गायं तसमुनसो भसखुदान।्रसं पायं पायं ूभचुिरतकुॐतुमहंमनो धायं धायं सखुमनभुवयें हिरपदे॥ ९७ ॥

जय जगयकारणकारण जय जनाद न वारणवारण।जय महीपमहीपिततारण जय जयाविनजासखुधारण॥ ९८ ॥मिुनसतुूणयािच तिवमहो िविहतभतूलिवमहिवमहः।िनहतकटकिदपिरमहो जयित तापसतापससहः॥ ९९ ॥शीलं चिरऽणे मदुा िबभित हंे च वाचा वपषुा िपपित ।महानभुावो रघनुनो यो जयसौ भारतभायहंसः॥ १०० ॥इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेसगऽु िवशंः किवरामभिाचाय ू णीत े सततं िौय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे भाग वकृतराघववनं नाम िवशंः सग ः।

१६५

Page 366: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

एकिवशंः सग ः

रामः ूभःु परशरुाममथ धम ूेा िनयु भगवां महेशलैम।्ूा पाव णशशीव चिरऽचाीमया दया धवलयिंजगिरजे॥े १ ॥ौीराघवो िवपलुबािवशालिसौ स शारधनःु सनपृालदप म।्जगेीयमानचिरतिजगवीरै रा लणयतुो गुमगत॥् २ ॥तं गािधजो िवजियनं जनकाजाया जऽैिौया जलजया जयमालयाम।्ूीतं ूती पदयोः पिततं ूसः ूाशं ुं ूतीतमनसा पिरषजऽेसौ॥ ३ ॥नेिदवो िवबधुभयदान पतेु पुिनकरािण सरुोमानाम।्गविकरमनुीरदवेदेो ववैािहकं जगरुधोजजानकीयम॥् ४ ॥

अ सीताराममलं सगुयें हे शभु।ेएतीत े मनो िनम लं िनधयें हे शभु॥ेदािमनीपयोधरसवुण विण नी वरौ।कोिटकोिटरितरितरनमनोहरौ ।नऽेयुममऽ सफलं ूदयें हे शभु॥ेअ सीताराममलं सगुयें हे शभु॥ेअऽ िमिथलािधराजजनको महारथः।तऽ चबवित महाराजौीदशरथः।समिधयोिरह कुशलं सधुयें हे शभु॥ेअ सीताराममलं सगुयें हे शभु॥ेिमिथलाकोसलयोः सनातनसमागमः।सीतारामयोम धरुपिरणयो मनोरमः।भावं भावं भवं िवमलं िवधयें हे शभु॥ेअ सीताराममलं सगुयें हे शभु॥ेपरॄभतूौ सीताराघवौ सतां गती।रामभिाचाय ू ाणिूयौ िददती।मनोगहंृ महोमडपं ूणयें हे शभु॥ेअ सीताराममलं सगुयें हे शभु॥े ५ ॥

िदषे ु वािनकरषे ु नदु सु वष ु मकुुसमुषे ु सरुोमषे।ुगायु गीतमथ िकुषषे ु िवािमऽं ननाम जनकः कनकादाः॥ ६ ॥

Page 367: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

सादमिधग रघ ुू वीरो भा धनभु ुजसमिप तवीय शुः।रामिलोकिवजयी िविजतािरवग ः सीताकरमहणयोयतयािभपः॥ ७ ॥तवे भिूमतनयां कनकायिं रामाय रवपषु े ूददािम ः।काललाम कमनीयमयोिनजं म े ौीराघवोऽहित रमािमव शापािणः॥ ८ ॥इं िनश वचनं जनक राो रामं शृन ् नवलनीरददहेकािम।्सौंा हष किलतं िनजगाद िवािमऽो िगरं िगिरशचापिवभः॥ ९ ॥भे धनुभवदवे शभुो िववाहः सीतारघूमवधवूरवण नीयः।काय थािप िनिमभानकुुलानुपो ववैािहको िविधरयं वहारिवःै॥ १० ॥नो लोकतो जनक िभत एव शां शााितगो न ख ितित जीवलोकः।िवान ् योः शभुसमयमवे लोके ूयेः परऽ च पमुाँभत े िवमोमम॥् ११ ॥गु त े चरवरा नगरीमयोामानीयतां दशरथो नपृचबवत।तिधौ भवत ु लोकिहताय भो ववैािहको िविधरयं रघवुीरभौोः॥ १२ ॥राम िनगिृहण नपृ िवि सीतां सीतापित सततं रघनुाथ एव।जीवान ् धमिमह िशियत ुं जगामािवब भवूतुभािवव भानकुाी॥ १३ ॥यो रामचभगवान स् िकलाि सीता या जानकी भगवती स च रामचः।नवैानयोन रपत े िकल कोऽिप भदेो वागथ योिरव तथा च तरवीोः॥ १४ ॥आकय कौिशकवचो जनकः ूसो तान ्सज यदथो नगरीमयोाम।्त े तऽ शीयगतयो दशःु मायाः सीममौिलिमव कोसलराजधानीम॥् १५ ॥गाऽथ तणू गतयो नगर िनरी ूीता िनम िविधपुसतुापय।ुूमेूवृदयाः सरयपूयोिभिव िंसतजननीपयउरणा ः॥ १६ ॥गा नपृेभवनं ूितहारपाामाविेदता नपृितससंदमापरुीाम।्जुा भसूरुवरनै न ु मिवगिदां परुरसभािमव दवेलोके॥ १७ ॥सवमासनगतं दशवु िसं रााधःिितमता पिरसेमानम।्ृा पदं मकुुटकोिटलसलामौीसंु रघकुुल महाबोधम॥् १८ ॥ा िवधाततृनयं महसा लं सााहृितसहॐसमं च बुा।नमेुरा निमतमधू गलसनूिनममुकरिमलदाम॥् १९ ॥धो सौ सकलभपूितचबवत िा धोऽध इममच ित गौरवात।्शीलेन ननूममनुवै गहृऽे खलेणूा यं िशशतुन ु ूचकाि ननूम॥् २० ॥योिगिभम ुिनवरैपसा न लं यिेत निेत वचसा ौतुयो गणृि।त कोसलपतभे वन े िवराजिामािभधं नयनगोचरतामपुतेम॥् २१ ॥

१६७

Page 368: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

ा ूण नपृितं पुतिमऽं तै दरवराः ूभलुपीम।्सौिमिऽराघविशवारभायभाजं हारिैव लिसतां बधुकौिशक॥ २२ ॥हे भानवुशंसरसीहिचऽभानो हे शबिमऽ वसधुािधप चबवित न।्धोऽिस राममपुल मरीिचपुो िवुं यथा िनिखललोकमनोऽिभरामम॥् २३ ॥िेषतौ मिुनवरणे समं कुमारौ ऽाा मखं समरमिदतकौणपेौ।माग च गौतमवधूं पदपधूा कृा िवधतूरजसं िमिथलामपुतेौ॥ २४ ॥यवेदानवनरासरुनागयःै श नो चलियत ुं ितलमदुारम।्तचुापमधनुवै तवाय रामः ूेा बभ गजराज इवाखडम॥् २५ ॥ौुागतोऽथ भगृनुायक आरोषो वै त े तनयमसमदप ः।चापं ूदाय स गतः सरुराजशलंै रामे सम िचमक इव ूदीपः॥ २६ ॥तानकी जनकवभैववजैयी दहे नो नपृितना तव राघवाय।तिन ् समुलमहे सह बवुगशन ं समिभवाित मिैथलेः॥ २७ ॥सिनौ समिधयौ िमिथलानरशेः ौीकोसलेश इित वां िमिथलािनवासाः।िनं िदव इवै मनोधाि ादपरजसा नगरं पनुीिह॥ २८ ॥इवेमािदिलिखतां जनक प ूाािमवाितिथमय िविहतािभषकेाम।्नऽेािुभनृ पितमौिलमिणः पठंां रामोपलििमव विस सगुोप॥ २९ ॥पृा गंु समनरुितिमऽवग ः ूीताना दशरथो भरतानशुासी।शऽुसिूचतपदः पदव गहृ ूीतो िदनशे इव भपूवरः ूपदे े॥ ३० ॥

कौसामथ कैकय नरपितः ूीतिुमऽां तथासानं समततूषुिणगदघेो मयरूीिरव।साध बजुनने पुगुणा ूा सनेां नपृःसाटोपं वरयािऽिभः पिरवतृो रामं िदयु यौ॥ ३१ ॥

तमाोजं नरदवेदवें ूुयौ बगुणःै समतेः।सजूयामास यथोपचारं सिनं ं ूणयािदहेः॥ ३२ ॥िनवे सुागतमाबौ सीरजो राजिन रामतात।ेजगाद जऽैो जनवासमने ं सहानगुं सृितजागकः॥ ३३ ॥अथोपकाया स ु िनिदँय वासं जान ् ूभ ुू मेिनधानधान।्सवुासशासनभोजनाःै सावयामास भवािच तािः॥ ३४ ॥आयोकाः ाितघनोपमान ं रामं िपनाकितलमानम।्िदवातकतुशीलाः णं णं कसमं िनःु॥ ३५ ॥

१६८

Page 369: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

ततोऽवधाया गतमानीनूमेामतृाोिधमिनशीलम ् ।सबिुमऽं िपतरं िपतृः िपनाकिभानजु आजगाम॥ ३६ ॥गंु परुृ गुिलोा गुूभावो गुदशनाथ।गुपमानो गुभारहारी गुकिरन ् गुमगत॥् ३७ ॥तमाोजं नयनािभरामं रामं िवभाोीिडतकोिटकामम।्ऽमैातरुणेानगुतं तमालनीलं बधुोीतसशुीललीलम॥् ३८ ॥नवीनराजीवशोरपाशोणिौया मिडतमलुाम।्िवडयं शरिदल समुसतूवालाम॥् ३९ ॥हरेशुडोपमजानलुिहरेतातािच तमबुाम ् ।हमेारं हमेमयोपवीतं हमेाििकातनयािभरामम॥् ४० ॥शा धनवुा मकरे दधान ं द े वहं िनिशतं शर।ॅामुा िमव नीलमॅं महेचापािवभं जगम॥् ४१ ॥ौीवलाणमनसं गीरनािभं िऽवलीमनोम।्भशेचापं तपनूतापं ताप ं हरं हिरमजुाम॥् ४२ ॥कृपासधुावष णवीणाां सीवयं नन ु जीवलोकम।्मुमोकमशोकमोको िवौाणियिमवािवः॥ ४३ ॥मितं मगजेमाितं गितं जगतामधीशम।्स रतो वी रवीय जगाम तिृं न नरािधराजः॥ ४४ ॥सलणो लणपवू जा पपात पुः िपतपृादप।ेउा दोा पिरषजऽेसौ राजवे रः समवा रम॥् ४५ ॥िजयिवासीन ु नािसकाां िपबिवाभिूजलोचनााम।्ििवाषै वहृजुाां दा स गहूिव वदेगुम॥् ४६ ॥पनुव िशूमखुान ् मनुीान ् ना स भूा िजमलाः।रराज राजीवगुताः शबो यथा गीितमलाशीः॥ ४७ ॥िमऽािण बुं भरतं िरपुं तौ ौ िमिला चिलताधराौ।पररालापिवलासनमिव ज॑तवु हिसतौ हसिः॥ ४८ ॥राजा पनुािप सतुैतिुभ वृ तो िवरजे े िमिथलानगया म।्ूप ईशं िवषयािरो यथा िवमेु चतःुूकारःै॥ ४९ ॥अथागमििववाहलं समुलं मलवासराम।्समाग शीषा मलपमीकं हमेहमेाियतशािलशािल॥ ५० ॥

१६९

Page 370: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

शभुावहं सोरफानुीकं गोधिूलवलेािज तपुयवलेम।्भानूरं धम मयोरं योितिव दः पुयतमं वदि॥ ५१ ॥तदवे मौित कमयोिनः सषेयामास स नारदने।िवदहेराज यदवे पवू मजीगणन ् व ै गणकूधानाः॥ ५२ ॥ूमािणतं पभवुवै सााामािणकं िकल मिैथलानम।्ोितिव दािमवधाय वृं मोदं ययःु पौरजनाः ूकामम॥् ५३ ॥ततँशतानमिुनः ितीशं िवापयामास िववाहलम।्स सीरकेतू रघवुशंकेतमुामियन ् सिचवान ् जगाद॥ ५४ ॥िूं शतानवचोऽनसुारं सातां मािलकं समम।्सामािमऽः पुतिमऽ आमतां यने िववाहकाय॥ ५५ ॥तथिेत सािदतपवू मतेृतं कृताः कथयाभवूःु।बभौ िवदहेोऽिप िविशदहेो ववैािहके कम िण ककानाम॥् ५६ ॥सीता सौभायजषुः परुः ारयामासरुिनपाम।्िकं भषूणभैू षणभषूणाा भायोवो षे िवभषूणानाम॥् ५७ ॥संा सीतां िविधवििधा आकाशगापयसा शभुने।िल एनां सभुगारागवैवािहकं मलमगायन॥् ५८ ॥नीा च शाा लिसतामलाी बभौ िचरं मिैथलराजका।िवुयी काऽिप नवीनयोषा ोीव नीलादुविध ताभा॥ ५९ ॥सीमिनी काचन चाशीला सीममाः समलकार।ँयामालकं ननचापुैमवे नऽिदनशेचःै॥ ६० ॥ता ललाटे िवललास िविरािववेः िकल कोसलेः।िवभषूणीभयू िनजपःै िकं भषूयामास िवभषूणीयाम॥् ६१ ॥सकुुडले चमखुीकपोलौ कामं शृौ पिररजेतःु ।मनोजकेतू रजीवनाथ सधुािमवें पिरयाचमानौ॥ ६२ ॥तालूवीाधरपवोऽा िवरोचयामास मखुं समुुाः।शेऽमतृाशंुनयं पिृथाः ां समारो ललास ला॥ ६३ ॥तािसका िनितकीरचमु ुालतासिहतोरोा।शबु भौमने कृतासिेरवैिबां सषुमां पपुोष॥ ६४ ॥ता शौ कामगवीशगान ै रयित ती।ननू ं शो राघवनीिलमवै लानः खनमहाषत॥् ६५ ॥

१७०

Page 371: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

केयरूमू िकल भौिमबा समुसकरौ च ताः।सरोजदडािवव नाथलाभािकासमाािवित मे िवतक ः॥ ६६ ॥वोहोधेिवकृपं वः िूयािलनलाभयोयम।्पाटीरचचा िच तिचऽपं हारःै सहुारःै कलयाभवू॥ ६७ ॥पदाजु े नपूरुिसनाे आलकै रयित कािचत।्मनुीसानसहंसकेिलभमूी िविदा ूचचुु भौाः॥ ६८ ॥इं जगा जननी िूयाथ िववाहवषेा वरविण नीा।वधबू ुभषूथ ताटकारःे ूतीमाणा िववाहवलेाम॥् ६९ ॥रामोऽिप सिववाहवषेो मनोरमः केिकगलावदातः।मनुमौिलधृ तममुौिला रं िवदहे ययौ सबःु॥ ७० ॥उःैौवऽशं गितहंसं हयं समा हयाकम।्हिरहयमीविनजावतारं रहािवरुथ ूत॥े ७१ ॥स ँयामकण ः शिशश ुॅ वण लसलामािमतिचऽवण ः।मरुािरजायामभवोमण मार ु या िकलाधमण ः॥ ७२ ॥सवुण रिँमूभयाितमाऽं रराज सीतावरवािजवम।्रामिूयािम ु रिँमशाली सलंालया करैदाम॥् ७३ ॥स व ै चतुारुगतुािभिूतनाथं िववहन ् िवरजे।ेनभो यथा पिनषणलोलिोलमोजिमवाितश ुॅ ः॥ ७४ ॥पृने िबॅ हिरं हरीशो हरन ् हरीणां सषुमां हरीः।हरीवाही हिररोमा हिरहरयेा नजवं िजगाय॥ ७५ ॥तं विन ूे वरं वरेयं नीलादुँयामलकॆकािम।्ूिचा िमिथलापरुो जगःु कलं गीतमगीतपवू म॥् ७६ ॥

पँय सिख पँय सिख िमिथलामडपमिभ जनकजामाता रामो याित हे।अमिधढो ढो दशरथमनोरथं गढूोऽषे महािवभुा ित हे।पँय सिख पँय सिख िमिथलामडपमिभ जनकजामाता रामो याित हे॥मिणमयममुौिलं सरुकुलमौिलरषे वहृमके िवभाित हे।जानकीमहीतकुामो मौिलिमषतोऽकामो भििमव िबॅितभाित हे।इममवलो लोकिविृतभ वित सिख आनो मनिस न साित हे।चतेो म े चकोर इव रामचमखुचिवसधुां िपब जहाित हे।

१७१

Page 372: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

वरयािऽिभः समतेो जानकीवरणहतेोः शनःै शनःै पदं िवदधाित हे।रामभिाचाय गुवदेमं ौावं ौावं भिमयदिणां ददाित हे।पँय सिख पँय सिख िमिथलामडपमिभ जनकजामाता रामो याित हे॥ ७७ ॥अथागतं मलममुिूत सॅाततृातं जनपािरजातम।्सू पूं िविधविदहेो रामं मदुा मडपमािननाय॥ ७८ ॥ितु सवष ु शभुासनषे ु ूसिचो नपृचबवत।गवामसािन ददौ िजेो िनसग िसा िह सतां िवसगा ः॥ ७९ ॥वेां समािधितपावकायां कुव ु िवूषे ु च शािपाठम।्सीतां समािनरुथािभ रामं सो िवभां भानिुमवशेवलेा॥ ८० ॥उपितां रामसमीमीां िववाहमिवभषूणााम।्नमेजु नाामपुपािरजातं सकुवीिमव भिूमपुीम॥् ८१ ॥ततो विसः ूिथतमै ुनीःै िविधं िववाह िवधातमुैत।्ौीजानकीराघवयोरतीत े के यथा पवू मकयः॥ ८२ ॥पजूा गणशेािकयो ताां िवधािपता शातदतीाम।्ननू ं ौतुीनां िवधयो िवधीशे ूकिताः साथ कतां भज॥े ८३ ॥सयू ः कुलाचारमथ ूवंु ाशलंै परु आिवरासीत।्तयोिन शायामिप रामसीताववैािहके सव िमदं िह युम॥् ८४ ॥वदेा धतृॄाणवय वषेाः सादयि िववाहकृम।्मतू ताशोऽिप च रामसीताकराजुोिहिविव ः॥ ८५ ॥दवेा सव वरपमते े समािौता व ै वरयािऽपाः।देो िवदहेािधपनािरिमौा द योापतये सगुालीः॥ ८६ ॥ततो िवदहेः सह धम पा पादौ पिवऽौ नन ु ताटकारःे।पापिदौ गौतमधम पा ईशानशभुिरफेौ॥ ८७ ॥ूा सीतां भगवपां ददौ स रामाय परुाणप ुसं।ेअयोिनजां ां तनयां महीशः िसःु िौयं पवू िमवातुाय॥ ८८ ॥ततो िदवो भयः ूणेः सरुाः ूसनूवै वषृःु ूसाः।जगःु कलं िकुषा देो ूीता अनृन ् सरुवारमुः॥ ८९ ॥लाजाितं तौ ददतःु सलौ धमूने सरंिवशालनऽेौ।संारयौ जनिैन शायां ूभातराजीविवभािमवाौ॥ ९० ॥

१७२

Page 373: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

तत सितसूरीयौ िविधितॅामिरकािवधानौ।शासाधारणतामपुतेौ लोभयतेां भजतां शौ॥ ९१ ॥

ततः सीतादेाः शभुिशरिस िसरमनघंददानः ौीरामोऽलभत सषुमां कामिप िवभःु।भजुो भूं रमियतमुलं परजसासधुािलोः शोभामभजत भजु भगवान॥् ९२ ॥विसाावकंे कलकनकिसहंासनमथा-ितौ सीतारामौ िवमलचपलानीरदिनभौ।िनरीतैं पलुिकततनःु ौीदशरथोमनोहंू पियतिुमवासीृतमितः॥ ९३ ॥

ूा ौीभरतः कुशजसतुां भजे े मदुं माडवकाामा च लणोऽरुिमलां जातोऽनुपां सखुी।शऽुः ौिुतकीित मे ममुदु े ताी तािभनृ पोिवािभतरुितातसिृभः ूीतः पमुथा िनव॥ ९४ ॥इं लोकललामवीरसिमतौ भा धनःु शारंिं ूिवला भाग वमहः शािमवाोधरे।ौीसीतां पिरणीय वदेिविधना दाराितःै सोदरःैौीरामो िमिथलापरुामिुदतः ूातमुैभःु॥ ९५ ॥ौुा ं गमन कोसलपरुे बाािण सीता शो-म ुी जनकेन पृिनगमा तातं जगादातरुा।एकाठराभौ ूजिनतौ पुथा ककापुिित तात सिन कथं रं सतुा ूेत॥े ९६ ॥

अथ जनकनपृालं सामिभः सािया िहतिृवरतमछूतेन ं िचपः।दशरथरथढः सीतया पणू कामः शिुचसिरतमयोां जानकीजािनरागात॥् ९७ ॥

कौसा िकल कैकयेतनया दवेी सिुमऽा तथाा ांनयान ् कलऽसिहतान ् भजेमु ुदं सिुताः।इं ादशवािष कं स भगवान ् नीा परुऽेनहेसंभमूभेा रिजहीष या वनिमतो रामिौया बनुा॥ ९८ ॥

१७३

Page 374: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े एकिवशंः सग ः - ौीराघवपिरणयः

िनह यिुध रावणं जनकजाितोिभतःकपीबलवान ् िवभहुनमुता िचरं भािवतः।पनुः परुमपुागतिभवुनेरः ौीहिर-िव राजित स सीतया ूणतभाग वो राघवः॥ ९९ ॥

एवं भाग वराघवीयसमुहाकां मया िनिम तंसीतारामपरायणने पयसा षामािसकानिुतौ।सगभू िषतमकेिवशंितिमतःै ोकै तातःैूेा गायत रामभिलिसताचायण तु ै हरःे॥ १०० ॥

इं शभु े भाग वराघवीय े भे महाका उदारवृ।ेॄािसग ः किवरामभिाचाय ू णीतऽे ु सतां िौय ै नः॥ १०१ ॥

इित धम चबवित महामहोपाायौीिचऽकूटतलुसीपीठाधीरजगुरामानाचाय महाकिव-ािमरामभिाचाय ू णीत े ौीभाग वराघवीय े महाकाे ौीराघवपिरणयो नामकैिवशंः सग ः।

१७४

Page 375: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

छोऽनबुमणी

ूथमः सग ःअनुपु १्–९८। शा लिवबीिडत ९९। मािलनी १००। उपजाित १०१।

ितीयः सग ःउपजाित १–२, १२, १४, १६–२२, २५–२६, २८, ३०–३२, ३४–४४, ४६, ४९, ५१, ५३–५४, ५६–५८,

६०–७३, ७५–८१, ८४–८६, ८८–९६। इवळा ३–६, ८–११, १३, १५, २३–२४, २७, ४५, ४८, ५२, ५५, ७४,८२–८३, १०१। उपेवळा ७, २९, ३३, ४७, ५०, ५९, ८७। सुरी (वतैािलक) ९७। वसितलका ९८।शा लिवबीिडत ९९। भजुूयात १००।

ततृीयः सग ःवशं १–९४, वसितलका ९५–९६। शािलनी ९७। ूहिष णी ९८। भजुूयात ९९। शा ल-

िवबीिडत १००। इवळा १०१।

चतथु ः सग ःउपेवळा १–६, ५५, ६३, ७५। उपजाित ७–९, ११–१२, १४–२३, २७, २९, ३१–३७, ४०–४८, ५१–५२,

५४–५५, ६१–६२, ६४–६५, ६७, ६९–७४, ७६–८०, ८२–९१, ९३–९६, ९८। इवळा १०, १३, २४–२६, २८,३०, ३८–३९, ४९–५०, ५३, ५६–६०, ६६, ६८, ८१, ९२, ९७, १०१। वसितलका ९९, १००।

पमः सग ःसुरी (वतैािलक) १–९३, भजुूयात ९४–९५। शािलनी ९६। वसितलका ९७–९८। पिृथवी ९९।

िशखिरणी १००। इवळा १०१।

षः सग ःउपजाित १–१८, २१–२९, ३१–३४, ३६–४२, ४४–६९, ७१–७५। इवळा ३०, ३५, ७०, ७६, १०१।

उपेवळा १९–२०, ४३। नगिपणी/पचामर ७७–८१। वसितलका ८२–९५। पिृथवी ९६–९७।माबाा ९८। शा लिवबीिडत ९९। हिरणी १००।

समः सग ःइवशंा १–९, ७१–९८। इवळा १०, १०१। अचलधिृत/गीाया ११–१७। भजुूयात १८–

२५। वसितलका २६–२९, ४२–४६, ५१–५४। मािलनी ३०–३३, ९९–१००। िशखिरणी ३४–३८। िुत-िवलित ३९। तोटक ४०–४१। शा लिवबीिडत ४७–५०। सरुिभ (औपिसक) ५५। माबाा ५६–७०।

Page 376: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े छोऽनबुमणी

अमः सग ःअनुपु १्–९१। वशं ९२, ९६–९७। वसितलका ९३–९४। शा लिवबीिडत ९५। ूहिष णी ९८। िश-

खिरणी ९९–१००। इवळा १०१।

नवमः सग ःतोटक १–५०। वसितलका ५१–१००। उपजाित १०१।

दशमः सग ःउपजाित १–४, ७–१०, १२–१३, १५–१९, २१–२३, २५–२६, २८–३२, ३४–४७, ४९–५५। इवळा ५–६,

१४, २०, २४, २७, ४८, १०१। उपेवळा ११, ३३। नाकु िटक/कोिकलक ५६–८६। िुतिवलित ८७–९८।पिुतामा (औपिसक) ९९। शा लिवबीिडत १००।

एकादशः सग ःवसितलका १–६४। ॐधरा ६५–८२। िशखिरणी ८३–९९। शा लिवबीिडत १००। इवळा १०१।

ादशः सग ःउपजाित १–४, ७–९, ११–१४, १६, १८–२०, २२, २४–२६, २८–२९, ३१–३४, ३६–४०, ४२–४४, ६१–

६४, ६६, ६८–७१, ७३, ७५–७९, ८१–८२, ८५–९९। इवळा ५–६, १०, १५, १७, २१, २३, २७, ३०, ६७,७२, ७४, ८४, १०१। उपेवळा ३५, ६५, ८०, ८३। आया ४५–६०। गीतक ४१। मािलनी १००।

ऽयोदशः सग ःउपजाित १–४, ६–११, १३–१७, १९, २१–२८, ३०–३६, ३८–४१, ४५–५२, ५५–५८, ६०, ६२–६५, ६७–

६९, ७१–७५, ७७–७९, ८१–८३, ८५, ८७–९०, ९२, ९४, ९६–९९। इवळा ५, १२, १८, २०, २९, ३७, ५४,५९, ६१, ६६, ७०, ७६, ८०, ८४, ८६, ९१, ९३, ९५, १०१। उपेवळा ४२–४४, ५३। शा लिवबीिडत १००।

चतदु शः सग ःशा लिवबीिडत १–१९। उपजाित २०, २२–२४। इवळा २१, १०१। अनुपु ् २५–२८। िुत-

िवलित २९–४८। माबाा ४९–५८। तोटक ५९–६८। गीतक ६९–७१, ७५–७६। भजुूयात ७२–७४।वशं ७७–८३। ॐधरा ८४–८७। ॐिवणी ८८–८९। िशखिरणी ९०–९४। वसितलका ९५–९६, १००।मािलनी ९७–९९।

पदशः सग ःागता १–९३। वसितलका ९४–९६। मािलनी ९७–९९। िशखिरणी १००। इवळा १०१।

१७६

Page 377: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े छोऽनबुमणी

षोडशः सग ःिुतिवलित १–६८। ॐिवणी ६९–९८। माबाा ९९। शा लिवबीिडत १००। इवळा १०१।

सदशः सग ःवशं १–८८। शा लिवबीिडत ८९–९७। मािलनी ९८–९९। पिृथवी १००। उपजाित १०१।

अादशः सग ःरथोता १–९८। पिुतामा (औपिसक) ९९। ॐधरा १००। इवळा १०१।

ऊनिवशंः सग ःदोधक १–३०। उपजाित ३१–३३, ३५–४०, ४३–४५, ४७–५३, ५५, ९१, ९३–९८। इवळा ३४, ४२, ४६,

५४, ५६, ९२, १०१। उपेवळा ४१। शा लिवबीिडत ५७–६२, ८८। तोटक ६३–७०। नगिपणी/प-चामर ७१–७६। पिुतामा (औपिसक) ७७–८५। उपोता/मालभािरणी/वसमािलका (औप-िसक) ८६–८७। िुतिवलित ८९–९०। हिरणी ९९, १००।

िवशंः सग ःिकरीट/मेरद (सपािदका) १–१२। घनारी १३–२२, २७। किव २३–२६, २८–३२। र-

िमला/ििमला (सपािदका) ३३–३६, ३८–४०। मगजे (सपािदका) ३७। षद ४१–५०, ६४–७२। हिर-गीतक ५१–६३। इिरा/कनकमरी ७३–९१। अनुपु ९्२–९४। िशखिरणी ९५–९७। िुतिवलित ९८–९९। उपजाित १००। इवळा १०१।

एकिवशंः सग ःवसितलका १–४, ६–३०। गीतक ५, ७७। शा लिवबीिडत ३१, ९४–९६, ९८, १००। उपजाित ३२–३६,

३८–३९, ४१, ४३–५४, ५६, ५९, ६१–६४, ६६, ६८–७६, ७८–७९, ८१–९१। इवळा ४०, ४२, ५५, ५७–५८,६०, ६५, ६७, ८०, १०१। उपेवळा ३७। िशखिरणी ९२–९३। मािलनी ९७। पिृथवी ९९।

१७७

Page 378: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

छोाासचूी

बमः छः भदेः वण नम ्

१ अचलधिृत समवृ (न न न न न ल) × ४ ॥२ अनुपु ् िविवध चरणे ८ वणा ः॥ अ भदेु ोकः यऽ पमं लघ,ु षं गु,

समं िवषमयोग ु समयो लघ॥ु३ आया मािऽक िवषमयोः १५ माऽाः। ितीय े १८ माऽाः। चतथु १५ माऽाः॥४ इिरा समवृ (न र र ल ग) × ४॥६ इवशंा समवृ (त त ज र) × ४॥५ इवळा समवृ (त त ज ग ग) × ४॥७ उपजाित िवषमवृ इवळोपेवळयोिम ौणम॥्८ उपेवळा समवृ (ज त ज ग ग) × ४॥९ उपोता अध समवृ िवषमयोः स ल ल र य। समयोः स भ र य॥- औपिसक िवषमवृ िवषमयोः ६ माऽाः + र य। समयोः ८ माऽाः + र य। पँयु

“उपोता”, “पिुतामा”, “सरुिभ”॥- कनकमरी समवृ पँयु “इिरा”॥१० किव वािण क (३१ वणा ः) × ४॥११ िकरीट समवृ (भ भ भ भ भ भ भ भ) × ४॥१२ कोिकलक समवृ (न ज भ ज ज ल ग) × ४। ूभदेे (न ज ज भ ज ल ग) × ४॥१३ गीतक मािऽक गयें गीतम॥्- गीाया समवृ पँयु “अचलधिृत”॥१४ घनारी वािण क (३२ वणा ः) × ४॥१५ तोटक समवृ (स स स स) × ४॥१६ रिमला समवृ (स स स स स स स स) × ४॥१७ दोधक समवृ (भ भ भ ग ग) × ४॥१८ िुतिवलित समवृ (न भ भ र) × ४॥- ििमला समवृ पँयु “रिमला”॥१९ नगिपणी समवृ (ज र ज र ज ग) × ४॥- नाकु िटक समवृ पँयु “कोिकलक”॥- पचामर समवृ पँयु “नगिपणी”॥२० पिुतामा अध समवृ िवषमयोः न न र य। समयोः न ज ल र य॥

Page 379: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ौीभाग वराघवीय े छोाासचूी

२१ पिृथवी समवृ (ज स ज स य ल ग) × ४॥२२ ूहिष णी समवृ (म न ज र ग) × ४॥२३ भजुूयात समवृ (य य य य) × ४॥२४ मगजे समवृ (भ भ भ भ भ भ भ ग ग) × ४॥२५ माबाा समवृ (म भ न त त ग ग) × ४॥- मालभािरणी अध समवृ पँयु “उपोता”॥२६ मािलनी समवृ (न न म य य) × ४॥- मेरद समवृ पँयु “िकरीट”॥२७ रथोता समवृ (र न र ल ग) × ४॥२८ वशं समवृ (ज त ज र) × ४॥२९ वसितलका समवृ (त भ ज ज ग ग) × ४॥- वसमािलका अध समवृ पँयु “उपोता”॥- वतैािलक िवषमवृ िवषमयोः ६ माऽाः + र ल ग। समयोः ८ माऽाः + र ल ग।

पँयु “सुरी”॥- वतैालीय िवषमवृ पँयु “वतैािलक”॥३० शा लिवबीिडत समवृ (म स ज स त त ग) × ४॥३१ शािलनी समवृ (म त त ग ग) × ४॥३२ िशखिरणी समवृ (य म न स भ ल ग) × ४॥३३ षद मािऽक ूथमे ितीय ेततृीय ेचतथु च २४ माऽाः। पमेषेच २६ माऽाः॥- सपािदका समवृ पँयु “िकरीट”, “रिमला”, “मगजे”॥३४ सुरी अध समवृ िवषमयोः स ल ल र ल ग। समयोः स भ र ल ग॥३५ सरुिभ अध समवृ िवषमयोः स ल ल र य। समयोः न ज ल र य॥३६ ॐधरा समवृ (म र भ न य य य) × ४॥३७ ॐिवणी समवृ (र र र र) × ४॥३८ ागता समवृ (र न भ ग ग) × ४॥३९ हिरगीतक मािऽक ूथमे ितीय े ततृीय े चतथु च २८ माऽाः॥४० हिरणी समवृ (न स म र स ल ग) × ४॥

१७९

Page 380: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

सिंसमीा

– दवेिष कलानाथशािणः

ाकरणवदेाायािदिविवधशापारनां किवसाव भौमानां िवुलचबवित नां महामहोपाायानांजगुौीरामभिाचाया णां िचऽकूटरामानीयतलुसीपीठाधीशानां नतून ं महाकां ौीभाग वराघवीयंसपवे ूकाशमायातं यऽकैिवशंितसगष ु परशरुामणे सानां रामकथाघटनानां सुिचरं वण न ं िनबं तःै।महाकाालोकाप णमूबरमास िऽंँ यां तािरकायां भारतूधानमिणा ौीअटलिबहारीवाजपिेयनानवदहेां कृतमभतू।् ूौढायां ूालायां दयाविज कायां च शैां िविवधषेुःस ु िनबिमदं िवशालंमहाकां तणतेिुव पिदमगय महाकवबे नपैुयं वण नकौशलं च त ु नवे, पय गतषे ु सगष ुघनारीसवयैाूभतृीनां लोकभाषासां “जयित तऽेिधकं जना ोजः” (भागवते १०-३१-१) इािदौीमागवतीयानािमिराूभिृतसां च ूयोगँछःशाीयमिनव चनीयं नपैुयमिप ूमाणयित।"काककाक ककाकाक" (२०-९३) इाकेारपानां योजनमिप िचऽकाटां ूौित। महाकाेूितपं यं महाकिवना िलिखता कृपाा िहीटीकाऽ सवजनसलुभतां िवतनतु।ेजगुरामभिाचाया न केवलं सृंतऽेिप त ु चतदु शभाषास ु िवलणमिधकारं िबॅित। अाायी-

ूानऽयीूभतृीनां पाठषेां कठगतः। तलुसीकृतं रामचिरतमानसं दयं तषेािमित िवदः ःुसिुधयः। सविमदं वैं शशैवे नऽेोितषो िवलोप े समीिभरिभगतिमित िवाय िविता एव जायेजनाः। तिददमषेामलौिककशिसतामवतािरतां च नवे। एतःै ख “लघरुघवुरम”् खडकांसम॑(लघ)ुवण घिटतं ूणीतं ूकािशतं चाभिूदािभभा रां सिूचतचरम।् एतवू मतेै तानःौीचशखेरआजाद जीवनमवल “आजादचशखेरचिरतम”् खडकां िविलिखतमभतू।्तथा च “ौीराघवादुय”नामकमकेािनाटकमिप ूणीतमभूऽ ौीराघव बाकैशोय योः कथािवािमऽयरािदघटनामयी जानकीपािणमहणावू वित नी िनबाऽि। सवा िण काािन नाटकािन चिहीभाषानवुादसिहतािन ूकािशतचरािण। एतदितिरमनकेािन ोऽािण ूानऽयीभाादीनकेािनभाािण च सृंत आचाय चरणिैव िलिखतािन। िहीभाषायामनकेािन महाकाािन खडकाािनरामकथािववचेका मा ौीमििव िलिखताः। अनकेे ूकािशता बहव ूकाशनं ूती।ेजगुणामषेां राभिः स ुू िथता। सवा ितशािय ौीमतां कृितमि दशेे सव ू थम जगु-

रामभिाचाय िवकलािविवालय िचऽकूटे ापना यऽ िवकलाानां कृत े सव िवधा िशा समपु-लाऽि। ौीमतां कथाूवचनमं सरसं दयावज कं च भवतीित सव भारतीया िवजानवे। गतएव मास े जयपरुनगरऽेिप ौीमतां रामकथाूवचनं परःसहॐौोतषृ ु पीयषूवषा चब इित जयपरुीया जानि।ौीमो भारतीपिऽकायाः सरंकाु सवे भार ै समये समये सारतः ूसादोऽिेभदा त इितिवाय ूसीदयेःु पाठकाः।

– “भारती” (जयपरुम –् भारतीयसृंतूचारसंानम)्, ५३ (३), जनवरी २००३, प.ृ स. २१–२२।

Page 381: The epic of Paraśurāma and Rāma - Rambhadracharya · तृतीयःसगः-ग पसि ःु १५ चतथुःसग ः-समावत नम ् २२ प मःसगः-िप

ŚrībhārgavarāghavīyamThe epic of Paraśurāma and Rāma

(A Sanskrit mahākāvya in 21 cantos and 2121 verses)

Jagadguru RāmānandācāryaSvāmī RāmabhadrācāryaTypeset and edited by Nityānanda Miśra