vedic mantra 2017 - iskcon temple bangalore¤gre वसते लक्ष्मि कर मध्ये सरस्वती करमूले तु...

2
-1- कराग्रे वसते लक्ष्मि कर मध्ये सरस्वती करमूले तु गोविन्द प्रभाते कर दर्शनं समुद्र वसने देवि पर्वत स्तन मन्दले विष्नु पत्नि नम्स्तुभ्यं पद स्पर्शम् क्षमस्व मे शुक्लाम्बर धरं विष्नुं शशि वर्णम् चतुर्भुजं प्रसन्न वदनं ध्यायेत् सर्व विघ्नोपशान्तये शान्ताकारं भुजग शयनं पद्मनाबं सुरेशं, विश्वाधारं गगनसदृषं मेघवर्णं शुभान्गं लक्श्मीकान्तं कमल नयनं योगिभिर् ध्यान गम्यम्, वन्दे विष्णुं भव भयहरं सर्वलोकैक नाथं वसुदेव सुतम् देवम् कम्स चाणूर मर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं ओं पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते -2- -3- -4- -5- -6- -7- -8- -9- -10- -11- -12- -13- रामाय रामभद्राय रामछन्द्राय वेदसे रघुनाथाय नाथय सीताय पतये नमः श्री-राम राम रामेति रमे रामे मनो-रमे सहस्र नाम तत् तुल्यं राम-नाम वरानने मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् वातात्मजम् वानरयूध मुख्यं श्रिरामदुतम् शरनं प्रपद्ये ज्ञानान्दमयं देवम् निर्मल स्फतिकाक्र्तिम् आधारं सर्वविद्यानाम् हयग्रीवम् उपास्महे उग्रं विरं महा-विष्णुं ज्वलन्तम् सर्वतोमुखं नृसिंहं भीषणं भद्रं mrityüå म्रित्युं नमाम्य् अहं ओम् अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् यत्-कृपा तम् अहं वन्दे श्री-गुरुं दीन-तारणम् VEDIC MANTRA CHANTING

Upload: duongminh

Post on 27-May-2018

245 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Vedic Mantra 2017 - ISKCON Temple Bangalore¤gre वसते लक्ष्मि कर मध्ये सरस्वती करमूले तु गोविन्द प्रभाते कर दर्शनं समुद्र वसने देवि पर्वत स्तन मन्दले विष्नु

-1-कराग्रे वसते लक्ष्मि कर मध्ये

सरस्वतीकरमूले तु गोविन्द प्रभाते

कर दर्शनं

samudra vasane devi parvata stana mandale

विष्नु पत्नि नम्स्तुभ्यं पद स्पर्शम् क्षमस्व मे

शुक्लाम्बर धरं विष्नुं शशि वर्णम् चतुर्भुजं

प्रसन्न वदनं ध्यायेत् सर्व विघ्नोपशान्तये

शान्ताकारं भुजग शयनं पद्मनाबं सुरेशं,

विश्वाधारं गगनसदृषं मेघवर्णं शुभान्गं

लक्श्मीकान्तं कमल नयनं योगिभिर् ध्यान गम्यम्,

वन्दे विष्णुं भव भयहरं सर्वलोकैक नाथं

वसुदेव सुतम् देवम् कम्स चाणूर मर्दनं

देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं

ओं पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यतेपूर्णस्य पूर्णम् आदाय

पूर्णम् एवावशिष्यते

-2-

-3-

-4-

-5-

-6-

-7-

-8-

-9-

-10-

-11-

-12-

-13-

रामाय रामभद्राय रामछन्द्राय वेदसेरघुनाथाय नाथय सीताय पतये नमः

श्री-राम राम रामेति रमे रामे मनो-रमे

सहस्र नाम तत् तुल्यं राम-नाम वरानने

मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्टम्वातात्मजम् वानरयूध मुख्यं

श्रिरामदुतम् शरनं प्रपद्ये

ज्ञानान्दमयं देवम् निर्मल स्फतिकाक्र्तिम्

आधारं सर्वविद्यानाम् हयग्रीवम् उपास्महे

उग्रं विरं महा-विष्णुंज्वलन्तम् सर्वतोमुखं

नृसिंहं भीषणं भद्रंम्रित्यूऋ म्रित्युं नमाम्य् अहं

ओम् अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया

चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्यत्-कृपा तम् अहं वन्दे श्री-गुरुं दीन-तारणम्

VEDIC MANTRA CHANTING

Page 2: Vedic Mantra 2017 - ISKCON Temple Bangalore¤gre वसते लक्ष्मि कर मध्ये सरस्वती करमूले तु गोविन्द प्रभाते कर दर्शनं समुद्र वसने देवि पर्वत स्तन मन्दले विष्नु

-14-

-15-

-16-

-17-

-18-

-19-

-20-

नम ओं विष्णु-पादाय कृष्ण-प्रेष्ठाय भू-तलेश्रीमते भक्तिवेदान्त-

स्वामिन् इति नामिनेनमस् ते सारस्वते देवे गौर-वाणी-प्रचारिणेनिर्विशेष-शून्यवादि-पाश्चात्य-देश-तारिणे

नमो महा-वदान्याय कृष्ण-प्रेम-प्रदाय तेकृष्णाय कृष्ण-चैतन्य-

नाम्ने गौर-त्विषे नमः

जय श्री कृष्ण-चैतन्य प्रभु नित्यानन्द

श्री-अद्वैत गदाधर श्रीवासादि-गौर-भक्त-वृन्द

नमो ब्रह्मण्य-देवायगो-ब्राह्मण-हिताय चजगद्-धिताय कृष्णायगोविन्दाय नमो नमः

हे कृष्ण करुणा-सिन्धोदीन-बन्धो जगत्-पते

गोपेश गोपिका-कान्तराधा-कान्त नमो ऽस्तु ते

तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरिवृषभानु-सुते देवी

प्रणमामि हरि-प्रिये

ईश्वरः परमः कृष्णःसच्-चिद्-आनन्द विग्रहः

अनादिर् आदिर् गोविन्दःसर्व-कारण-कारणम्

-21-

-22-

-23-

-24-

-25-

-26-

-27-

कृष्णाय वासुदेवाय

देवकी-नन्दनाय च

नन्द-गोप-कुमाराय

गोविन्दाय नमो नमः

नमः पङ्कज-नाभाय

नमः पङ्कज-मालिने

नमः पङ्कज-नेत्राय

नमस् ते पङ्कजाङ्घ्रये

वृन्दायै तुलसी-देव्यै

प्रियायै केशवस्य च

कृष्ण-भक्ति-प्रदे देवि

सत्यवत्यै नमो नमः

यानि कानि च पापानि

ब्रह्म-हत्यादिकानि च

तानि तानि प्रणश्यन्ति

प्रदक्षिणः पदे पदे

वाञ्छा-कल्पतरुभ्यश् च

कृपा-सिन्धुभ्य एव च

पतितानां पावनेभ्यो

वैष्णवेभ्यो नमो नमः

कायेन वाच मनसेन्द्रियैर् वा

बुध्यात्मनवात् प्रकृते स्वभावात्

करोमि यत् तत् सकलं परस्मै

श्रीमङ् नारायण येति समर्पयामि.

रामस्कन्दं हनूमन्थं

वैनतेयं वृकोदरं

शयनेन स्मरेङ् निथ्यं

दुःस्वप्नं तस्य नष्यति