web view|| shri hayagriva stotram || om || hayagriva dayasimdho bamdho sajjanasamtateh | trayigriva...

1
|| shrI hayagrIva stOtram || OM || hayagrIva dayAsiMdhO baMdhO sajjanasaMtatEH | trayigrIva namashchaaMdrasaaMdrakaaMtisamaaMshuman || 1 || svaaminsaghRuNa kaapyaMbaa kiM baalakamamuMchata | paalaya shrIpatE tasmaadasyaansEvakasEvakaan || 2 || Isha tE&nIsha jIva tvaM tattvaM vakti na yuktimaan | ashvO bhootvaa&pi yO martyO&martyO vA&shvO jagatrayE || 3 || hayaasya pashya bhRutyaM tE haMtEmE bhootaraakShasaaH | jighaaMsaMtyaatta chakrastvaM satvaM vistaarya rakSha maam || 4 || yamO&pi tE bhaTastvaM cha paMcharUpO bhavaanprabhuH | aaj~jaapayatu raajaa&sou daasaagryaM mayi mOchayEt || 5 || anaMtaguNasaMpUrNa dhUrna kaa&pyatra mE priyaa | tava paadaabjasEvaiva jaivabaMdhavimOchinI || 6 || suramya sukhachidrUpa dhUpadIpaarchanaadikam | tava priyaM sadaa kuryaaM puryaaM vaa parvatE&pi vaa || 7 || vidyaaM dEhi vivEkaM cha shaM cha sarvatra dEhi mE | shraddhaaM dEhi tathaa paahi maa hinasti yathaa paraH || 8 || sasuraasuragaMdharvapUrvasarvajagatpatE | sharaNaM bhava vaaNIshavIshabhOgIshasEvita || 9 || hayaanana hara klEshaM lEshaM darshaya naH prabhO | bhavanmukhaaMbujE nRutyacCrutyaMtaakhyavadhUhRudaam || 10 || vaadiraajaakhyayatinaa saadaraM rachitaaM stutim | shrIdharaaMghriyugE bhaktiM saadhayan sarvadaa paThEt || 11 || || iti shrImadvaadiraaja pUjyacharaNa virachitaM hayagrIva stOtraM samAptam ||

Upload: dangbao

Post on 13-Mar-2018

231 views

Category:

Documents


6 download

TRANSCRIPT

Page 1: Web view|| shrI hayagrIva stOtram || OM || hayagrIva dayAsiMdhO baMdhO sajjanasaMtatEH | trayigrIva namashchaaMdrasaaMdrakaaMtisamaaMshuman || 1 || svaaminsaghRuNa kaapyaMbaa

|| shrI hayagrIva stOtram ||

OM || hayagrIva dayAsiMdhO baMdhO sajjanasaMtatEH |trayigrIva namashchaaMdrasaaMdrakaaMtisamaaMshuman || 1 ||

svaaminsaghRuNa kaapyaMbaa kiM baalakamamuMchata |paalaya shrIpatE tasmaadasyaansEvakasEvakaan || 2 ||

Isha tE&nIsha jIva tvaM tattvaM vakti na yuktimaan |ashvO bhootvaa&pi yO martyO&martyO vA&shvO jagatrayE || 3 ||

hayaasya pashya bhRutyaM tE haMtEmE bhootaraakShasaaH |jighaaMsaMtyaatta chakrastvaM satvaM vistaarya rakSha maam || 4

||

yamO&pi tE bhaTastvaM cha paMcharUpO bhavaanprabhuH |aaj~jaapayatu raajaa&sou daasaagryaM mayi mOchayEt || 5 ||

anaMtaguNasaMpUrNa dhUrna kaa&pyatra mE priyaa |tava paadaabjasEvaiva jaivabaMdhavimOchinI || 6 ||

suramya sukhachidrUpa dhUpadIpaarchanaadikam |tava priyaM sadaa kuryaaM puryaaM vaa parvatE&pi vaa || 7 ||

vidyaaM dEhi vivEkaM cha shaM cha sarvatra dEhi mE |shraddhaaM dEhi tathaa paahi maa hinasti yathaa paraH || 8 ||

sasuraasuragaMdharvapUrvasarvajagatpatE |sharaNaM bhava vaaNIshavIshabhOgIshasEvita || 9 ||

hayaanana hara klEshaM lEshaM darshaya naH prabhO |bhavanmukhaaMbujE nRutyacCrutyaMtaakhyavadhUhRudaam || 10 ||

vaadiraajaakhyayatinaa saadaraM rachitaaM stutim |shrIdharaaMghriyugE bhaktiM saadhayan sarvadaa paThEt || 11 ||

|| iti shrImadvaadiraaja pUjyacharaNa virachitaM hayagrIva stOtraM samAptam ||