4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/bg_ch04s.pdfaparaṁ bhavato...

15
1/15 © 2015 KAWANE,Yusuke All Rights Reserved. Ch.4. atha caturtho 'dhyāyaḥ (jñāna-karma-saṃnyāsa-yogaḥ) then 4th. chapter knowledge action abandonment yoga 4.01 śrībhagavān uvāca imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave ’bravīt śrī-bhagavān uvāca (略) imam vi-vasvate yogam proktavān aham a-vy-ayam idam -vat(m.) -a(m.) -vat(m.)* aham -a(m.) sg.acc. sg.dat. sg.acc. sg.nom. sg.acc. this Sun yoga say I imperishable -vas_shine a-vi-i vi-vasvān manave prāha manuḥ ikṣvākave abravīt -vat(m.) -u(m.) pra-ah -u(m.) -u(m.) brU sg.nom. sg.dat. 3sg.pf. sg.nom. sg.dat. 3sg.impf. Sun マヌ say マヌ イクシュヴァーク say vi-vas man Tp126 聖バガヴァット(クリシュナ)が言いました. 『私は、この不滅のヨーガを太陽神に話し、太陽神はマヌに話し、マヌはイクシュヴァークに話した. -- 4.02 evaṁ paraṁparāprāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paraṁtapa evam paraṁparā-prāptam imam rājarṣayaḥ viduḥ ind. -A(f.) -a(-Ap_pp.) idam -i(m.) vid (cl.2) sg.acc. 3pl.nom. 3pl.pf.* thus order reach this king sage know *vid の重字を伴わない pf.は現在の意味(Tp155) saḥ kālena-iha mahatā yogaḥ naṣṭaḥ paraṁtapa tad -a(m.) ind. -at(m.) -a(m.) -a(naz_pp.) -a(m.) sg.nom. sg.inst. sg.inst. sg.nom. sg.voc. it time here long yoga disappear アルジュナ -- このように、王仙たちは、この伝えられてきた教えを知っている. アルジュナよ! そのヨーガは長い時を経て、この世から失われた.-- * pra-vac_pp.+vat 過去能動分詞 (Past.act.pt. Tp195) 完了分詞をつくる vas ではないと考える.

Upload: others

Post on 11-Jan-2020

4 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

1/15 © 2015 KAWANE,Yusuke All Rights Reserved.

Ch.4. atha caturtho 'dhyāyaḥ (jñāna-karma-saṃnyāsa-yogaḥ)

then 4th. chapter knowledge action abandonment yoga

4.01 śrībhagavān uvāca imaṁ vivasvate yogaṁ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave ’bravīt śrī-bhagavān uvāca (略) imam vi-vasvate yogam proktavān aham a-vy-ayam

idam -vat(m.) -a(m.) -vat(m.)* aham -a(m.)

sg.acc. sg.dat. sg.acc. sg.nom. 〃 sg.acc.

this Sun yoga say I imperishable -√vas_shine a-vi-√i vi-vasvān manave prāha manuḥ ikṣvākave abravīt

-vat(m.) -u(m.) pra-√ah -u(m.) -u(m.) √brU sg.nom. sg.dat. 3sg.pf. sg.nom. sg.dat. 3sg.impf.

Sun マヌ say マヌ イクシュヴァーク say vi-√vas √man Tp126

聖バガヴァット(クリシュナ)が言いました.

『私は、この不滅のヨーガを太陽神に話し、太陽神はマヌに話し、マヌはイクシュヴァークに話した. --

4.02 evaṁ paraṁparāprāptam imaṁ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paraṁtapa evam paraṁparā-prāptam imam rājarṣayaḥ viduḥ

ind. -A(f.) -a(-√Ap_pp.) idam -i(m.) √vid (cl.2) sg.acc. 〃 3pl.nom. 3pl.pf.*

thus order reach this king sage know *√vid の重字を伴わない pf.は現在の意味(Tp155) saḥ kālena-iha mahatā yogaḥ naṣṭaḥ paraṁtapa

tad -a(m.) ind. -at(m.) -a(m.) -a(√naz_pp.) -a(m.)

sg.nom. sg.inst. sg.inst. sg.nom. 〃 sg.voc. it time here long yoga disappear アルジュナ

-- このように、王仙たちは、この伝えられてきた教えを知っている.

アルジュナよ! そのヨーガは長い時を経て、この世から失われた.--

* pra-√vac_pp.+vat で

過去能動分詞 (Past.act.pt. Tp195) 完了分詞をつくる vas ではないと考える.

Page 2: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

2/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.03 sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ bhakto ’si me sakhā ceti rahasyaṁ hy etad uttamam saḥ eva-ayam mayā te adya yogaḥ proktaḥ purā-tanaḥ

tad ind. idam aham tvam ind. -a(m.) -a(-√vac_pp.) -a(m.)

sg.nom. sg.nom. sg.inst. sg.dat. sg.nom. sg.gnom. sg.nom.

it just this I you today yoga told old bhaktaḥ asi me sakhā ca-iti rahasyam hi etad ut-tamam -a(-√bhaj_pp.) √as aham -i(m.)* ind. -a(n.) ind. etad -a(n.) sg.nom. 2sg.pres. sg.gen. sg.nom. sg.nom. 〃 〃

faithful be my friend thus secret just this highest √sac -- 私が今日お前に説くのは、まさにこの古のヨーガである. というのは、お前は私に信を寄せる友であるから. 実にこれは、最高の秘密なのである.』

4.04 arjuna uvāca aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti arjuna uvāca (略) aparam bhavataḥ janma param janma vi-vasvataḥ

-a(n.) -vat(√bhU_pt.) -man(n.) -a(n.) -man(n.) -vant(m.)

sg.nom. sg.gen. sg.nom. 〃 〃 sg.gen.

later your birth past birth Sun respectfully √jan katham etat vi-jānīyām tvam ādau proktavān iti

ind. etad -√jJA tvam -i(m.) -vas(m.) ind. sg.nom. 1sg.opt. sg.nom. sg.loc. sg.nom.

how? this understand you beginning said thus cf.4.01* アルジュナが言いました. 『あなたの生れは後で、太陽神の生れが先です.

《あなたが最初に語った》ということを、私はどう理解すべきでしょうか.』

4.05 śrībhagavān uvāca bahūni me vyatītāni janmāni tava cārjuna tāny ahaṁ veda sarvāṇi na tvaṁ vettha paraṁtapa śrībhagavān uvāca (略) bahūni me vy-atītāni janmāni tava ca-arjuna

-u(n.) aham -a(-ati-√i_pp.) -man(n.) tvam -a(m.)

pl.nom. sg.gen. pl.nom. 〃 sg.gen. sg.voc.

many my go birth your アルジュナ √jan tāni aham veda sarvāṇi na tvam vettha paraṁtapa

tad aham √vid -a(n.) tvam √vid -a(m.)

pl.acc. sg.nom. 1sg.pf. pl.acc. sg.nom. 2sg.pf. sg.voc. it I know all not you know アルジュナ

often substituted for pr.vetti クリシュナが言いました.

『アルジュナよ! 私の生れは数多い. お前の生れもまた多い. アルジュナよ! 私はそれらを全て知っているが、お前は知らない. --

* sakhi:特殊変化(Tp57)

Page 3: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

3/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.06 ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san prakṛtiṁ svām adhiṣṭhāya saṁbhavāmy ātmamāyayā a-jaḥ api san avyaya-ātmā bhūtānām īśvaraḥ api san -a(m.) ind. -at(m.) -a(m.) -man(m.) -a(√bhU_pp.) -a(m.) ind. -at(m.) sg.nom. sg.nom. sg.nom. pl.gen. sg.nom. 〃

not born also be imperishable self existing lord also be

√jan √as_pt. prakṛtim svām adhi-ṣṭhāya saṁ-bhavāmi ātma-māyayā -i(f.) -A(f.) -√sthA -√bhU -man(m.) -A(f.)

sg.acc. 〃 _abs. 1sg.pres. sg.inst. primary one’s own standing born self illusion -- 私は不生・不滅であり、また、万物の主である. 自らの原質(プラクリティ)の中に在って、自らの魔力で生まれ出る. --

4.07 yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham yadā yadā hi dharmasya glāniḥ bhavati bhārata ind. -a(m.) -i(f.) √bhU -a(m.)

sg.gen. sg.nom. 3sg.pres. sg.voc. whenever wherever just justice depression be アルジュナ

abhy-utthānam a-dharmasya tadā-ātmānam sṛjāmi aham -a(n.) -a(m.) ind. -man(m.) √sRj aham sg.nom. sg.gen. sg.acc. 1sg.pres. sg.nom.

rising not justice then self emit I ut-√sthA -- まさに正義が衰退し、不正義が隆盛になるときはいつでも・・

アルジュナよ! 私は自らを現わす. --

4.08 paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām dharmasaṁsthāpanārthāya saṁbhavāmi yuge yuge pari-trāṇāya sādhūnām vi-nāśāya ca duṣ-kṛtām -a(n.) -u(m.) -a(m.) -kRt(m.) sg.dat. pl.gen. sg.dat. pl.gen.#

protection virtuous man annihilation evil-doer √trai_protect √sAdh √naz dharma-saṁ-sthā-pana-arthāya saṁ-bhavāmi yuge yuge* -a(m.) -a(m.) -a(m.) -√bhU -a(n.) 〃 sg.dat. 1sg.pres. sg.loc. 〃

law fixing/setting up object being together long mundane -√sthA period of years -- 美徳ある人々を護り、悪徳な人々を滅ぼすために、

正義が定まることを目指して、私はユガごとに現れる. --

* yuga 1 kalpa 劫 = 1000 mahayuga 、 1 mahayuga = 4 yuga = 神々の 12000 年 (1yuga=神々の 4800、3600、2400、1200 年)、 神々の 1 年 = 360 太陽年とされている。 つまり、1 kalpa = 43 億 2000 万年

(仏教では具体的な数字は決められていない)

Page 4: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

4/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.09 janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punarjanma naiti mām eti so ’rjuna janma karma ca me divyam evam yaḥ vetti tattva-taḥ -man(n.) -man(n.) aham -a(n.) ind. yad √vid ind. sg.acc. 〃 sg.gen. sg.acc. sg.nom. 3sg.pres. birth action my supernatural thus know really √jan √div_shine Tp90- tyaktvā deham punar-janma na-eti mām eti saḥ arjuna √tyaj -a(m.) ind. -man(n.) √i aham √i tad -a(m.) _abs. sg.acc. sg.acc. 3sg.pres sg.acc. sg.nom. sg.voc.

abandon body again birth not go me go he アルジュナ -- また、私の超自然的な生まれと行為を、まさにそのように知る人は、

肉体を捨てて、再生することなく、私のところに来る. アルジュナよ! -- 4.10 vītarāgabhayakrodhā manmayā mām upāśritāḥ bahavo jñānatapasā pūtā madbhāvam āgatāḥ vi-ita-rāga-bhaya-krodhāḥ mat-mayā mām upa-aśritāḥ -a(-√i_pp.) -an(m.) -a(n.) -a(m.) aham aham aham -a(-√az_pp.) pl.nom. 1sg.abl. .inst. sg.acc. pl.nom.

gone passion fear anger full of me me resting upon √raJj √bhI √krdh bahavaḥ jñāna-tapasā pūtāḥ mad-bhāvam ā-gatāḥ -u(m.) -a(n.) -as(n.) -a(√pU_pp.) -a(m.) -a(-√gam_pp.)

pl.nom. sg.inst. pl.nom. sg.acc. pl.nom.

many knowledge heat purified my essense come 「本性」とする

-- 激情・怖れ・怒りから遠ざかり、私に身を預けて安らぐ・・ 多くの者は、知識の熱によって純化され、私の本性に到る. -- 4.11 ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ye yathā mām pra-padyante tān tathā eva bhajāmi aham yad ind aham -√pad tad ind. ind. √bhaj aham pl.nom. sg.acc. 3pl.pres. pl.acc. 1sg.pres. sg.nom. as me fall them so just love I mama vartma-anu-vartante manuṣyāḥ pārtha sarvaśaḥ aham -man(a.) -√vRt -a(m.) -a(m.) ind.

sg.gen. 3pl.pres. pl.nom. sg.voc.

my path follow human アルジュナ completely -- 人々がどのように私に従おうと、まさにそのように、私は彼らを愛する. 人々は、完全に私の道に従う. アルジュナよ! --

Page 5: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

5/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.12 kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣipraṁ hi mānuṣe loke siddhir bhavati karmajā kāṅkṣantaḥ karmaṇām siddhim yajante iha devatāḥ -ant(√kAGkS_pt.) -man(n.) -i(f.) √yaj ind. -A(f.) pl.nom. pl.gen. sg.acc. 3pl.pres. pl.acc. wishing action fulfilment adore here god √kR √sidh √div kṣipram hi mānuṣe loke siddhiḥ bhavati karma-jā ind. ind. -a(m.) -a(m.) -i(f.) √bhU -man(n.) -A(f.)

sg.loc. 〃 sg.nom. 3sg.pres. sg.nom. quickly just human world fulfilment be resulting √kSip √sidh -- 人々は諸々の行為(祭祀)の成就を願いつつ、この世で神々を拝む. 人の世では、まさに行為による成就が直ちに起こるからである. -- 4.13 cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ tasya kartāram api māṁ viddhy akartāram avyayam cātur-varṇyam mayā sṛṣṭam guṇa-karma-vi-bhāgaśaḥ num. -a(a.) aham -a(√sRj_pp.) -a(m.) -man(n.) ind.

sg.nom. sg.inst. sg.nom. 4 described me create quality action proportionaly √varN tasya kartāram api mām viddhi a-kartāram a-vyayam tad -tR(m.) ind. aham √vid -tR(m.) -a(m.)

sg.gen. sg.acc. sg.acc. 2sg.ipv. sg.acc 〃 it doer also me know not doer imperishable √kR a-vi-√i -- 私は、グナ(要素)と行為の配分によって、四層の種姓を創った.

それを創った私・・行為しない・不滅の・・この私を知りなさい. -- 4.14 na māṁ karmāṇi limpanti na me karmaphale spṛhā iti māṁ yo ’bhijānāti karmabhir na sa badhyate na mām karmāṇi limpanti na me karma-phale spṛhāḥ aham -man(n.) √lip aham -man(n.) -a(n.) -A(f.) sg.acc. pl.nom. 3pl.pres. sg.gen. sg.loc. sg.nom.

not me action anoint not my fruit of action desire iti mām yaḥ abhi-jānāti karmabhirḥ na saḥ badhyate ind. aham yad -√jJA -man(n.) tad √bandh_pass. sg.acc. sg.nom. 3pl.pres. pl.inst. sg.nom. 3sg.pres. me recognize action not he band -- 諸々の行為が私を汚すことはない. 私は行為の成果を願うことはない.

私をこのように理解する人は、諸々の行為に縛られることがない. --

Page 6: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

6/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.15 evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrvataraṁ kṛtam evam jñātvā kṛtam karma pūrvaiḥ api mumukṣubhiḥ ind. √jJA -a(√kR_pp.) -man(n.) -a(a.) ind. -u(m.)

_abs. sg.acc. 〃 pl.inst. pl.inst. thus know done action preceding also a sage who strives after emancipation kuru karma-eva tasmāt tvam pūrvaiḥ pūrva-taram kṛtam √kR -man(n.) ind. ind. tvam -a(a.) -a(a.) -a(√kR_pp.) 2sg.ipv. sg.acc. sg.nom. pl.inst. sg.acc.副詞化 sg.acc.

do action just therefore you preceding prior done -- 解き放たれることを願った先人たちは、このように知って行為したのだ. だからこそ、お前も、先人たちが行ったように行為しなさい. -- 4.16 kiṁ karma kim akarmeti kavayo ’py atra mohitāḥ tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt kim karma kim a-karma iti kavayaḥ api atra mohitāḥ kim -man(n.) kim -man(n.) ind. -i(m.) ind. ind. -a(√muh_caus.pp.)

sg.nom. 〃 〃 〃 pl.nom. pl.nom. what action what not action thus intelligent there perplexed moh=√muh_caus. tat te karma pra-vakṣyāmi yat jñātvā mokṣyase a-śubhāt tad tvam -man(n.) -√vac yad √jJA √muc -a(a.) s.a. s.d. sg.acc. 1sg.fut. sg.acc. _abs. 2sg.fut. sg.abl.

it you action tell know libelate inauspicious -- 行為とは何か、為さないこととは何か・・と、智者たちもこの点について迷っている.

私はお前に行為について説こう. それを知って、お前は不吉(輪廻)から 解放されるだろう. --

4.17 karmaṇo hy api boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ akarmaṇaś ca boddhavyaṁ gahanā karmaṇo gatiḥ karmaṇaḥ hi api boddhavyam boddhavyam ca vi-karmaṇaḥ -man(n.) ind. -a(√budh_grd.) -a(√budh_grd.) -man(n.)

sg.gen. sg.nom. sg.nom. sg.gen. action just also recognized recognized wrong action a-karmaṇaḥ ca boddhavyam gahanā karmaṇaḥ gatiḥ -man(n.) -a(√budh_grd.) -A(f.) -man(n.) -i(f.)

sg.gen. sg.nom. sg.nom. sg.gen. sg.nom.

not action recognized deep action path -- 実に、為すべきことと、為すべきでないことについて理解すべきである.

更に、為さないことについても理解すべきである. 行為の道は深い. --

Page 7: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

7/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.18 karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ

sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt karmaṇi a-karma yaḥ paśyet a-karmaṇi ca karma yaḥ

-man(n.) -man(n.) yad √paz -man(n.) -man(n.) yad

sg.loc. sg.acc. sg.nom. 3sg.opt. sg.loc. sg.acc. sg.nom. action not action see not action action

saḥ buddhimān manuṣyeṣu saḥ yuktaḥ kṛtsna-karmakṛt

tad -mat(a.) -a(a.) tad -a(√yuj_pp.) -a(a.) -Rt(a.) sg.nom. sg.nom. pl.loc. sg.nom. 〃 sg.nom. he intelligent human he engaged in all one who has done any work

-- 行為の中に為さないことを見、また為さないことの中に行為を見ようとする人・・

彼は人の中の智者であり、全ての行為に専心する人である. -- 4.19 yasya sarve samārambhāḥ kāmasaṁkalpavarjitāḥ

jñānāgnidagdhakarmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ

yasya sarve sam-ārambhāḥ kāma-saṁ-kalpa-varjitāḥ yad -a(a.) -a(m.) -a(m.) -a(m.) -a(√vRj_pp.) sg.gen. pl.nom. pl.nom. pl.nom.

all undertaking desire will abandoned √rabh √kam saM-√kLp

jñāna-agni-dagdha-karmāṇam tam āhuḥ paṇḍitam budhāḥ -a(n.) -a(m.) -a(√dah_pp.) -man(n.) tad √ah -a(m.) -a(m.)

sg.acc. sg.acc. 3pl.pf. sg.acc. pl.nom. knowledge fire burned action that say learned wise -- 全ての行為が、愛欲や願望を離れていて、その行為が知識の火で焼かれた人・・

そのような人を賢明な人であると、智者たちは言う. --

4.20 tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ

karmaṇy abhipravṛtto ’pi naiva kiṁ cit karoti saḥ

tyaktvā karma-phala-āsaṅgam nitya-tṛptaḥ nir-āśrayaḥ √tyaj -man(n.) -a(n.) -a(m.) -a(a.) -a(√tRp_pp.) -a(a.) _abs. sg.acc. sg.nom. sg.nom.

leave action fruit attachment usual satisfied alone A-√zri_depend on

karmaṇi abhi-pra-vṛttaḥ api na eva kiṁ cit karoti saḥ

-man(n.) -a(-√vRt_pp.) ind. ind. kim √kR tad sg.loc. sg.nom. sg.nom. 3sg.pres. sg.nom.

action engaged in also not just any do he -- 行為の結果に対するこだわりを離れ、常に満足し、頼ることのない人・・

彼は、行為に専心していても、実に何もしていない. --

Page 8: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

8/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.21 nirāśīr yatacittātmā tyaktasarvaparigrahaḥ

śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam

nir-āśīḥ yata - citta-ātmā tyakta-sarva-pari-grahaḥ -is(a.) -a(√yam_pp.) -a(n.) -man(m.) -a(√tyaj_pp.) -a(a.) -a(a.) sg.nom. sg.nom. sg.nom. hopeless restrained heart self abondoned all acquisition 変化は特殊 -√grah

śārīram kevalam karma kurvan na-āpnoti kilbiṣam

-a(a.) -a(m.) -man(n.) -vat(√kR_pt.) √Ap -a(n.) sg.acc. sg.acc.副詞化 sg.acc. sg.nom. 3sg.pres. sg.acc.

bodily only action acting not obtain sin √zRi_lean -- 欲なく、心身を制御し、一切の所有物を捨て、

身体的な行為のみを行う人は、罪を得ることはない. --

4.22 yadṛcchālābhasaṁtuṣṭo dvaṁdvātīto vimatsaraḥ

samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate

yad-ṛcchā-lābha-saṁ-tuṣṭaḥ dvaṁdva-atītaḥ vi-matsaraḥ -A(f.) -a(m.) -a(-√tuz_pp.) -a(n.) -a(-√i_pp.) -a(n.) sg.nom. sg.nom. sg.nom.

unexpectedly gain delighted pair past free from envy samaḥ siddhau asiddhau ca kṛtvā-api na ni-badhyate

-a(a.) -i(f.) √kR ind. -√badh_pass. sg.nom. sg.loc. 〃 _abs. 3sg.pres. same attainment not attainmentt do also not fastened √sidh -- たまたま得たものに満足し、あれやこれやにこだわらず、羨むことなく、

成就するもしないも同じであるとする人は、行為をしても縛られない. --

4.23 gatasaṅgasya muktasya jñānāvasthitacetasaḥ

yajñāyācarataḥ karma samagraṁ pravilīyate

gata-saṅgasya muktasya jñāna-ava-sthita-cetasaḥ -a(√gam_pp.) -a(m.) -a(√muc_pp.) -a(n.) -a(-√sthA_pp.) -as(n.) sg.gen. 〃 sg.gen.

free from attachment liberated wisedom stay mind yajñāya-ā-carataḥ karma sam-agram pra-vi-līyate

-a(m.) -a(-√car_pt.) -man(n.) -a(a.) √lI sg.dat. sg.nom. sg.acc. sg.nom. 3sg.pres. sacrifice apply to action all dissolve -- こだわりを離れ、解き放たれ、《こころ》が知識の上に定まり、祭祀のために行為している・・

そのような人にとって、一切の行為は消え去る. --

Page 9: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

9/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.24 brahmārpaṇaṁ brahmahavir brahmāgnau brahmaṇā hutam

brahmaiva tena gantavyaṁ brahmakarmasamādhinā

brahma-arpaṇam brahma-haviḥ brahma-agnau brahmaṇā hutam -man(n.) -a(n.) -man(n.) -is(a.) -man(n.) -i(m.) -man(n.) -a(√hu_pp.) sg.nom. sg.nom. sg.loc. sg.inst. sg.nom. Brahman offering Brahman oblation Brahman fire Brahman offered in fire

brahma-eva tena gantavyam brahma-karma-sam-ādhinā -man(n.) ind. tad -a(√gam_ger.) -man(n.) -man(n.) -in(m.)

sg.inst. sg.nom. sg.inst.

Brahman just it go Brahman action contemplation -- ブラフマンは捧げ物であり、ブラフマンは貢ぎ物であり、 ブラフマンである火の中に、ブラフマンによって投げ込まれる.

ブラフマンの行為に集中することによって、まさにブラフマンに到達する. --

4.25 daivam evāpare yajñaṁ yoginaḥ paryupāsate

brahmāgnāv apare yajñaṁ yajñenaivopajuhvati

daivam eva-apare yajñam yoginaḥ pari-upa-āsate -a(m.) ind. -a(a) -a(m.) -in(m.) -√As sg.acc. pl.nom. sg.acc. pl.nom. 3pl.pres.

gods just other sacrifice yogin approach respectfully

brahma-agnau apare yajñam yajñena-eva-upa-juhvati -man(m.) -i(m.) -a(a.) -a(m.) -a(m.) ind. -√hu sg.loc. pl.nom. sg.acc. sg.inst. 3pl.pres. Brahman fire other sacrifice wroship just sacrifice -- ある修行者たちは、実に神々の祭祀に参加する.

他の修行者たちは、実にブラフマンである火の中に、祭祀によって祭祀を捧げる. --

4.26 śrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati śrotrādīni-indriyāṇi anye saṁ-yama-agniṣu juhvati -i(n.) -a(n.) anya -a(m.) -i(m.) √hu pl.acc. 〃 pl.nom. pl.loc. 3pl.pres.

five senses sense other control fire sacrifice √zru śabdādīn viṣayān anye indriya-agniṣu juhvati -i(m.) -a(m.) anya -a(n.) -i(m.) √hu pl.acc. 〃 pl.nom. pl.loc. 3pl.pres.

sound object other sense fire sacrifice √zabd -- 他の者たちは、耳などの感官を、制御という火の中に捧げる.

他の者たちは、音などの感官の対象を、感官という火の中に捧げる. --

Page 10: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

10/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.27 sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ātmasaṁyamayogāgnau juhvati jñānadīpite sarvāṇi-indriya-karmāṇi prāṇa-karmāṇi ca apare -a(a.) -a(n.) -man(n.) -a(m.) -man(n.) -a(a.)

pl.acc. pl.acc. pl.acc. pl.nom. all sense action breath action other ātma-saṁ-yama-yoga-agnau juhvati jñāna-dīpite -man(m.) -a(m.) -a(n.) -i(m.) √hu -a(n.) -a(a.) sg.loc. 3pl.pres. sg.loc.

self control yoga fire sacrifice wisedom set on fire √yam -- 他の者たちは、感官の働きと、気息の働きを

知識が燃え立たせた・・自己制御のヨーガという・・火に捧げる. --

4.28 dravyayajñās tapoyajñā yogayajñās tathāpare svādhyāyajñānayajñāś ca yatayaḥ saṁśitavratāḥ

dravya-yajñāḥ tapo-yajñāḥ yoga-yajñāḥ tathā-apare -a(n.) -a(m.) -as(n.) -a(m.) -a(n.) -a(m.) ind. -a(a.) pl.nom. pl.nom. pl.nom. pl.nom.

wealth sacrifice pain sacrifice yoga sacrifice thus other √yaj

svādhyāya-jñāna-yajñāḥ ca yatayaḥ saṁ-śita-vratāḥ -a(m.) -a(n.) -a(m.) -i(m.) -a(a.) -a(n.) pl.nom. pl.nom. pl.nom.

recitation knowledge sacrifice devotee rigid rule √yat_strive √vR

-- また、他の修行者たちは、厳しい誓いを立て、財による祭祀、苦行による祭祀、

ヨーガによる祭祀、ヴェーダの暗誦と知識による祭祀を行う. --

4.29 apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare

prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ

apāne juhvati prāṇam prāṇe apānam tathā-apare -a(m.) √hu -a(m.) -a(m.) -a(m.) ind. -a(a.) sg.loc. 3pl.pres. sg.acc. sg.loc. sg.acc. pl.nom.

out airs sacrifice breath breath out airs thus other

prāṇa-apāna-gatī ruddhvā prāṇa-ā-yāma-parāyaṇāḥ -a(m.) -a(m.) -i(f.) √rudh -a(m.) -a(m.) -a(n.)

du.acc. _abs. pl.nom. breath out airs moving obstruct breath restrained engaged in -√yam -- また他の者たちは、入息に出息を捧げ、出息に入息を捧げる.

入息と出息の動きを塞いで、息の抑制に集中する. --

juhvati :

捧げ (辻)

献ず (鎧)

焼(く)べ(上村)

Page 11: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

11/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.30 apare niyatāhārāḥ prāṇān prāṇeṣu juhvati sarve ’py ete yajñavido yajñakṣapitakalmaṣāḥ apare ni-yata-ā-hārāḥ prāṇān prāṇeṣu juhvati -a(a.) -a(-√yam_pp.) -a(m.) -a(m.) -a(m.) √hu pl.nom. pl.nom. pl.acc. pl.loc. 3pl.pres. other restrained food breath breath sacrifice A-√hR sarve api ete yajña-vidaḥ yajña-kṣapita-kalmaṣāḥ -a(a.) ind. -a(m.) -a(m.) -a(m.) -a(-√kSI_pp.) -a(n.) pl.nom. sg.nom. pl.nom.

all also just sacrifice knowledge sacrifice destroyed moral stain √yaj √vid -- 他の者たちは、食事を制限し、出息を出息に捧げる.

これらは実に皆、祭祀を知り、祭祀によって罪を滅ぼす者たちである. -- 4.31 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kurusattama yajña - śiṣṭa - amṛta-bhujaḥ yānti brahma sanātanam -a(m.) -a(-√ziS_pp.) -a(n.) bhuj(f.) √yA=i -man(m.) -a(a.)

*pl.nom. 3pl.pres. sg.acc. sg.acc.

sacrifice leave spirituous enjoyment go Brahman eternal √yaj liquor √bhuj (*Tp35) na-ayam lokaḥ asti a-yajñasya kutaḥ anyaḥ kuru-sattama idam -a(m.) √as -a(m.) ind. -a(a.) -a(m.)

sg.nom. 〃 3sg.pres. sg.gen. sg.nom. sg.voc. not this world be no sacrifice how another アルジュナ -- 祭祀のお下がりの甘露を享受する者たちは、永遠のブラフマンに行く.

祭祀を行わない者にとってこの世はなく、ましてや、次の世があるだろうか. アルジュナよ!. --

4.32 evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe

karmajān viddhi tān sarvān evaṁ jñātvā vimokṣyase

evam bahu-vi-dhāḥ yajñāḥ vi-tatāḥ brahmaṇaḥ mukhe ind. -u(a.) -A(f.) -a(m.) -a(-√tan_pp.) -man(m.) -a(n.) pl.nom. 〃 〃 sg.gen. sg.loc.

thus many kind sacrifice extended Brahman mouth vi-√dhA_form √yaj

karma-jān viddhi tān sarvān evam jñātvā vi-mokṣyase

-man(n.) -a(a.) √vid tad -a(a.) ind. √jJA -√muc_fut. pl.acc. 2sg.ipv. pl.acc. 〃 _abs. 2sg.pres.A. action born know it all thus know set free

√kR √jan -- このように多様な祭祀が、ブラフマンの口の中に展開されている.

これらすべてのものを、行為から生れるものと知りなさい.

このように知って、お前は自由になるだろう. --

Page 12: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

12/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.33 śreyān dravyamayād yajñāj jñānayajñaḥ paraṁtapa

sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate

śreyān dravya-mayāt yajñāt jñāna-yajñaḥ paraṁtapa -yas(m.) -a(a.) -a(m.) -a(n.) -a(m.) -a(m.)

sg.nom. sg.abl. 〃 sg.nom. sg.voc. superior substantial sacrifice wisedom sacrifice アルジュナ

Tp43 √yaj sarvam karma-a-khilam pārtha jñāne pari-sam-āpyate

-a(a.) -man(n.) -a(a.) -a(m.) -a(n.) -√Ap_pass. sg.nom. sg.nom. sg.voc. sg.loc. 3sg.pres.

all action not reminder アルジュナ wisedom completed -- アルジュナよ! 知識による祭祀は、財物による祭祀に勝る.

全ての行為は、余すところなく・・アルジュナよ! 知識において完成する. --

4.34 tad viddhi praṇipātena paripraśnena sevayā

upadekṣyanti te jñānaṁ jñāninas tattvadarśinaḥ

tat viddhi pra-ṇi-pātena pari-praśnena sevayā tad √vid -a(m.) -a(m.) -A(f.) sg.acc. 2sg.ipv. sg.inst. 〃 〃

it know bow respectfully to question service -√pat_fall down √prach_ask √sev upa-dekṣyanti te jñānam jñāninaḥ tattva-darśinaḥ

-√diz tvam -a(n.) -in(a.) -a(n.) -in(a.) 3pl.fut. sg.dat. sg.acc. pl.nom. pl.nom.

indicate you knowledge knowledge truth see -- 崇敬し、質問し、奉仕することによって、それを知りなさい. 真理を見た智者は、お前に知識を示すであろう. --

4.35 yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi yat jñātvā na punar moham evam yāsyasi pāṇḍava tad √jJA ind. -a(m.) ind. √yA=i -a(m.)

sg.acc. _abs. sg.acc. 2sg.fut. sg.voc. know not again perplexity thus go アルジュナ yena bhūtāni a-śeṣeṇa drakṣyasi ātmani atho mayi yad -a(-√bhU_pp.) -a(a.) √dRz -man(m.) ind. aham

sg.inst. pl.acc. sg.inst. 2sg.fut. sg.loc. sg.loc.

existing not remains see self likewise me √ziS -- それを知れば、お前は再びそのような迷いに陥ることはないだろう. アルジュナよ! それによって、お前は、万物を余すところなく、自己の中に見、また同様に私の中に

見るであろう. --

Page 13: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

13/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.36 api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ sarvaṁ jñānaplavenaiva vṛjinaṁ saṁtariṣyasi api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛt-tamaḥ ind. ind. √as -a(n.) -a(a.) -a(n.) kRt(a.) -a(m.)

2sg.pres. pl.abl. 〃 sg.nom. also if be bad all bad doing 最上級(Tp65) sarvam jñāna-plavena-eva vṛjinam saṁ-tariṣyasi -a(a.) -a(n.) -a(a.) ind. -a(a.) -√tRI sg.acc. pl.inst. sg.acc. 2sg.fut.

all knowledge raft just disastrous cross √plu_sail √vRj_bend √tṝ -- もしお前が、全ての悪人たちの中で、最高のワルだったとしても、

お前は、知識の筏によって、まさにすべての障碍を乗り越えるであろう. -- 4.37 yathaidhāṁsi samiddho ’gnir bhasmasāt kurute ’rjuna

jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā

yathā-edhāṁsi sam-iddhaḥ agniḥ bhasmasāt kurute arjuna ind. edhas(n.) -a(a.) -a(m.) ind. √kR -a(m.)

pl.acc. sg.nom. 〃 3sg.pres. sg.voc.

like fuel set on fire fire in to ashes do アルジュナ

jñāna-agniḥ sarva-karmāṇi bhasmasāt kurute tathā -a(n.) -a(m.) -a(a.) -man(n.) ind. √kR ind. sg.nom. pl.acc. 3sg.pres.

knowledge fire all action in to ashes do as like -- あたかも、火が燃えて薪を灰にするように・・アルジュナよ!

知識の火は、全ての行為を灰にする. -- 4.38 na hi jñānena sadṛśaṁ pavitram iha vidyate-

tat svayaṁ yogasaṁsiddhaḥ kālenātmani vindati

na hi jñānena sadṛśam pavitram iha vidyate ind. -a(n.) -a(a.) -a(n.) ind. √vid_pass. sg.inst. sg.nom. 〃 3sg.pres.

not just knowledge like purifying here exist √jJA √pU

tat svayam yoga-saṁ-siddhaḥ kālena-ātmani vindati

tad ind. -a(m.) -a(a.) -a(m.) -man(m.) √vid (cl.6) sg.acc. sg.nom. sg.inst. sg.loc. 3sg.pres.

that self yoga attained time self find √sidh

-- まさにこの世には、知識ほど《浄化の働き》をするものはない. ヨーガによって完成した人は、やがて自らの中にそれを見出す. --

Page 14: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

14/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.39 śraddhāvām̐l labhate jñānaṁ tatparaḥ saṁyatendriyaḥ

jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati

śraddhā-vān labhate jñānam tat-paraḥ saṁ-yata-indriyaḥ -vat(m.) √labh -a(n.) -a(a.) -a(-√yam_pp.) -a(m.)

sg.nom. 3sg.pres. sg.acc. sg.nom. sg.nom. have faith in take knowledge addicted to control sense

jñānam labdhvā parām śāntim a-cireṇa-adhi-gacchati -a(n.) √labh -a(a.) -i(f.) -a(a.) -a(-√gam_pp.)

sg.acc. _abs. sg.acc. sg.acc. sg.inst.副詞化 3sg.pres.

knowledge take next peace soon approach (Tp205) (Tp274)

-- 信仰心あり、知識に集中し、感官を制する人は、知識を得る. 知識を得て、彼は直ちに平安に到る. -- 4.40 ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati

nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ

ajñaḥ ca-a-śraddadhānaḥ ca saṁśaya-ātmā vi-naśyati -a(m.) -a(m.) -a(m.) -man(m.) -√naz sg.nom. sg.nom. sg.nom. 3sg.pres. unwise not trusting in doubt self perish

na-ayam lokaḥ asti na paraḥ na sukham saṁśaya-ātmanaḥ

idam -a(m.) √as -a(a.) -a(n.) -a(m.) -man(m.)

sg.nom. 〃 3sg.pres. sg.nom. 〃 sg.gen.

not this world be not next not happiness doubt self -- 無知で、信仰心なく、疑いを持つものは滅びる. 疑いを持つものにとって、この世がなければ、次の世も、幸せもない. -- 4.41 yogasaṁnyastakarmāṇaṁ jñānasaṁchinnasaṁśayam ātmavantaṁ na karmāṇi nibadhnanti dhanaṁjaya yoga-saṁ-ny-asta-karmāṇam jñāna-saṁ-chinna-saṁśayam -a(m.) -a(-√as_pp.) -man(n.) -a(n.) -a(a.) -a(a.)

sg.acc. sg.acc. yoga abandoned action knowledge cut off doubt -√chid -√zI ātma-vantam na karmāṇi ni-badhnanti dhana-ṁ-jaya -man(m.) -vat(a.) -man(n.) -√bandh -a(m.)

sg.acc. pl.acc. 3pl.pres. sg.voc. self-possessed not action bind on アルジュナ -- ヨーガにより行為を捨て、知識により疑いを断ち切り、

自己をしっかりと持っている者を束縛する行為は何もない. アルジュナよ! --

Page 15: 4.01 śrībhagavān uvācasanskrit.kawaney.com/.../uploads/2015/03/BG_Ch04S.pdfaparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

15/15 © 2015 KAWANE,Yusuke All Rights Reserved.

4.42 tasmād ajñānasaṁbhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata tasmāt a-jñāna-saṁ-bhūtam hṛt-stham jñāna-asinā-ātmanaḥ ind. -a(m.) -a(-√bhU_pp.) hRt(a.) -a(a.) -a(n.) -i(m.) -man(m.)

sg.acc. sg.acc. sg.inst. sg.gen. therefore not knowledge become carrying staying knowledge sword self chittvā-enam saṁ-śayam yogam ātiṣṭha-uttiṣṭha bhārata √chid enad -a(a.) -a(m.) A-√sthA ud-√sthA -a(m.)

_abs. sg.acc. sg.acc. sg.acc. 2sg.ipv. 〃 sg.voc.

cut it doubt yoga perform stand アルジュナ -√zI -- だからこそ、無知から生じ、己の心に居座るこの疑いを、知識の剣で断ち切って、

ヨーガに専心せよ! 立ち上がれ! アルジュナよ! --