संस्क 4तसामान्यविभागः ·...

70
ीशराचाया ा संृ तविविालयः,कालटी राʼ लयमऴʞान-ायन-पररषदा ’ए’ ेा ाययततः सˋव तसायहसकायः संृतसामाविभागः ातकोरम पामः २०१९ योजनावधवितवशणायनमूानविवधः

Upload: others

Post on 09-Jul-2020

3 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

श्रीशङ्कराचायाा संसृ्कतविश्वविद्यालयः,कालटी राष्ट्र लयमऴल्याङ्कन-प्रत्यायन-पररषदा ’ए’ शे्रण्ाां प्रत्याययततः

सांस्कव तसायहत्यसांकायः

संसृ्कतसामान्यविभागः

स्नातकोत्तरप्रक्रमस्य पाठ्यक्रमः

२०१९

प्रयोजनावधवितवशक्षणाध्ययनमूल्याङ्कनविवधः

Page 2: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

विषयः

पृिसंख्या

प्रक्रमप्रयोजनम्

प्रक्रमयिशेषप्रयोजनम्

सत्रार्द्धपर्द्यतः

पाठ्ययिषयाः

सत्रार्द्ध यिषयक्रमः यिशेषसांख्या च

७ -१०

पाररभायषकशब्दसऴयचनल

११

अनुक्रमवणका

Page 3: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३

श्रीशङ्कराचायाा संसृ्कत विश्वविद्यालयस्य स्नातकोत्तरप्रक्रमस्य प्रक्रमप्रयोजनावन (प्र. प्र)

प्र. प्र १

समीक्षणसामर्थ्ाम्

स्वलयानाां यचन्तानाां व्यिहाराणाां च यिधायकान् अभ्यळपगमान् प्रत्ययभज्ञाय

समलक्षापऴिधकां यक्रयाणाां स्वलकरणम्॰तत्र च तेषाां अभ्यळपगमानाां साङ्गत्यां यिज्ञाय

स्वस्य धैषयणक-िैयऱिक-सायधकानाां धारणानाां यनणधयानाां च यियभनै्ः यिक्षणैः

सांशोधनम्॰

प्र. प्र २

व्यिहारसामर्थ्ाम्

साक्षाच्च यनै्त्रश्च आङ्गल-प्रान्तलय-स्वशास्त्रलय-भाषासळ स्पष्ट्तया फलित्तया च

श्रिणिाचनधारणभाषणलेखनेषळ क्षमता शैयक्षकाशयानाां पाररभायषकशब्दानाञ्च

गाढज्ञानस्य प्रकाशनञ्च॰

प्र. प्र ३

यािज्जीिं स्वाध्यायः

सामायजक-प्रायियधक-पररितधनानळगळणां स्वाच्छन्द्येन स्वयमध्ययने यनरयतः॰

प्र. प्र ४

धमावनिाः

स्वधमे नानाधमेषळ च सद्भािः, तद्वारा धमाधनळसवतप्रिवयत्तषळ यनष्ठा॰

Page 4: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४

स्नातकोत्तरप्रक्रमः संसृ्कतसामान्यः

प्रक्रमविशेषप्रयोजनावन (प्र.वि.प्र)

प्र.वि.प्र १

सांस्कव तसायहत्यान्तगधतानाां यियिधानाां शास्त्राणाां सांस्कव तलनाां च अिबोधः॰

भाषायाः अिगमने प्रयोगे च सामर्थ्धसम्पादनम्॰ (प्र.प्र १)

प्र.वि.प्र २

भाषाप्रकाराणाां सांरचनात्मकां ज्ञानम्॰

यियिधानाां भाषाशास्त्रयसर्द्ान्तानाां यििेकश्च॰ (प्र.प्र २)

प्र.वि.प्र ३

सांस्कव तशासे्त्रषळ अन्तधाधरारूपेण यियमानानाां शास्त्रप्रयतपादनप्रयिधलनाां

अयधगमः, तद्वारा तत्तत् शास्त्राणाां सांपऴणाधिगमनां च॰ (प्र.प्र ३)

प्र.वि.प्र ४

सांस्कव तयिज्ञानिाररधौ यनमग्नानाां यिशेषाध्ययनयोग्यानाां यिषयाणाां

चयनसामर्थ्धसम्पादनम्॰ (प्र.प्र. ४)

Page 5: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५

सांस्कव तसामान्यस्य स्नातकोत्तरप्रक्रमस्य पाठ्यक्रमः- २०१९

उपादेययनष्ठ उपलऱि सत्रार्द्धपर्द्यतः

सत्रार्द्ध ः ४ प्रयतसत्रार्द्ोपलऱिः16

समस्तोपलऱिः - ६४

प्रयतयिषयोपलऱिः - ४

अयनिायधयिषयाः - १२

स्वशास्त्रलयैऱच्छकयिषयाः - २

शास्त्रान्तरलयैऱच्छकयिषयाः - २

सांस्कव तसामान्यस्य स्नातकोत्तरप्रक्रमस्य पाठ्यक्रमः चतळषळध सत्रारे्द्षळ

यिभिः॰आहत्य १६ यिषयाः सऱन्त॰ १२ अयनिायधयिषयाः॰

स्वशास्त्रलयैऱच्छकयिषयात् तथा शास्त्रान्तरलयैऱच्छकयिषयात् द्वायियत

चत्वारः यिषयाः अिश्यां स्वलकायाधः॰ प्रयतयिषयोपलऱिः भियत ४॰ एिां

प्रकारेण सम्पऴणे प्रक्रमे समस्तां उपलऱिः भियत ६४॰

शास्त्रान्तरलयैऱच्छकयिषयाः सांस्कव तेतरयिभागाय यनयदधष्ठाः भिऱन्त ॰

शास्त्रान्तरलयैऱच्छकयिषयस्य पठन-पाठन-पररक्षालेखनां सांस्कव ते

कैरल्याां आङ्गले िा भिेत् ॰"लघळप्रबन्धरचना पररसांिादः च" इयत यिषये

यिश्वयियालयस्य यदशायनदेशानळसारेण एि प्रबन्धस्य प्रस्तळयतः समपधणम्

च करणलयम्॰

Page 6: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६

पाठ्यविषयाः पृिसंख्या

०१. यप एस् यज एस् १०१०१ प्राचलनभारतलय शास्त्रानळशासनयळऱिः १२

०२. यप एस् यज एस् १०१०२ िेद-िेदान्त-िेदाङ्गायन १४

०३. यप एस् यज एस् १०१०३ सांस्कव तकाव्यशास्त्रम् १६

०४. यप एस् यज एस् १०१०४ सांस्कव तकाव्यम् १८

०५. यप एस् यज एस् १०१०५ सांस्कव तके्षत्रस्य मळख्यदाशधयनकाः २०

०६. यप एस् यज एस् १०१०६ सांस्कव तसाांङे्कयतकयिज्ञानम् २२

०७. यप एस् यज एस् १०१०७ अथधशास्रस्य आयथधकप्रशासनम् २५

०८. यप एस् यज एस् १०१०८ नारल सांस्कव यतः च सांस्कव तसायहते्य २७

०९. यप एस् यज एस् १०१०९ भारतलयभाषाशास्त्रम् – १ २९

१०. यप एस् यज एस् १०११० नाटकम् नाट्यशास्त्रम् च ३०

११. यप एस् यज एस् १०१११ न्याय: मलमाांसा च ३१

१२. यप एस् यज एस् १०११२ प्राथयमकसांस्कव तम् ३३

१३. यप एस् यज एस् १०११३ सांस्कव तभाषायाः सायहत्यस्य च तत्वसारः ३६

१४. यप एस् यज एस् १०११४ केरललयां सांस्कव तयिज्ञानम् ३९

१५. यप एस् यज एस् १०११५ िैयदकदशधनम् ४१

१६. यप एस् यज एस् १०११६ भारतलयभाषाशास्त्रम् – २ ४३

१७. यप एस् यज एस् १०११७ पाण्डळ यलयपयिज्ञानम् ४५

१८. यप एस् यज एस् १०११८ नाट्यशासे्त्र रङ्गयिधानम् ४७

१९. यप एस् यज एस् १०११९ नाट्यशासे्त्र सांगलतोपकरणायन ४९

२०. यप एस् यज एस् १०१२० सांस्कव तसायहते्य प्रकव यत देिता सङ्कल्पः ५१

२१. यप एस् यज एस् १०१२१ सांस्कव तभाषायिज्ञानम् ५३

२२. यप एस् यज एस् १०१२२ आधळयनकसांस्कव तसायहत्यम् ५५

२३. यप एस् यज एस् १०१२३ शैयक्षकशोधप्रबन्धरचना पररसांिादः च ५७

२४. यप एस् यज एस् १०१२४ काव्यप्रकाराः काव्यशास्त्रकाराश्च ५८

२५. यप एस् यज एस् १०१२५ प्राचलनभारतलय िादपर्द्यतः ६०

२६. यप एस् यज एस् १०१२६ सांस्कव ते इयतहासकाव्यायन ६३

२७. यप एस् यज एस् १०१२७ भारतलयपाश्चात्य काव्यतत्वायन ६१

२८. यप एस् यज एस् १०१२८ भारतलययिया- अतलतम् सांभािना च ६५

२९. यप एस् यज एस् १०१२९ सांस्कव ते राजनैयतकनाटकायन ६७

३०. यप एस् यज एस् १०१३० सांस्कव तके्षते्र सऴचनायिज्ञानम् अयभकलनात्मकभाषायिज्ञानम् च ६९

िषधसत्रार्द्ध ः - १०१०१ – १०१०८ / १०११५-१०१२० ग्रलष्मसत्रार्द्ध ः - १०१०९-१०११४ / १०१२१-१०१३०

Page 7: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ७

प्रथमसत्रार्द्ाः

विषयसंख्या

विषयशीषाकः

अवनिायाविषयाः

यप एस् यज एस् १०१०१ प्राचलनभारतलयशास्त्रानळशासनयळऱिः

यप एस् यज एस् १०१०२ िेद-िेदान्त-िेदाङ्गायन

यप एस् यज एस् १०१०३ सांस्कव तकाव्यशास्त्रम्

स्वशास्त्रीयैच्छिकविषयाः

(एकां यचनोयत)

यप एस् यज एस् १०१०४ सांस्कव तकाव्यम्

यप एस् यज एस् १०१०५ सांस्कव तके्षत्रस्य मळख्यदाशधयनकाः

यप एस् यज एस् १०१०६ सांस्कव तसाांङे्कयतकयिज्ञानम्

यप एस् यज एस् १०१०७ अथधशास्रस्य आयथधकप्रशासनम्

यप एस् यज एस् १०१०८ नारल सांस्कव यतः च सांस्कव तसायहते्य

Page 8: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ८

वितीयसत्रार्द्ाः

विषयसंख्या

विषयशीषाकः

अवनिायाविषयाः

यप एस् यज एस् १०१०९ भारतलयभाषाशास्त्रम् - १

यप एस् यज एस् १०११० नाटकम् नाट्यशास्त्रम् च

यप एस् यज एस् १०१११ न्याय: मलमाांसा च

शास्त्रान्तरीयैच्छिकविषयाः

(एकां यचनोयत)

यप एस् यज एस् १०११२ प्राथयमकसांस्कव तम्

यप एस् यज एस् १०११३ सांस्कव तभाषायाः सायहत्यस्य च तत्वसारः

यप एस् यज एस् १०११४ केरललयां सांस्कव तयिज्ञानम्

Page 9: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ९

तृतीयसत्रार्द्ाः

विषयसंख्या

विषयशीषाकः

अवनिायाविषयाः

यप एस् यज एस् १०११५ िैयदकदशधनम्

यप एस् यज एस् १०११६ भारतलयभाषाशास्त्रम् - २

यप एस् यज एस् १०११७ पाण्डळ यलयपयिज्ञानम्

शास्त्रान्तरीयैच्छिकविषयाः

(एकां यचनोयत)

यप एस् यज एस् १०११८ नाट्यशासे्त्र रङ्गयिधानम्

यप एस् यज एस् १०११९ नाट्यशासे्त्र सांगलतोपकरणायन

यप एस् यज एस् १०१२० सांस्कव तसायहते्य प्रकव यत देिता सङ्कल्पः

Page 10: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १०

चतुथासत्रार्द्ाः

विषयसंख्या

विषयशीषाकः

अवनिायाविषयाः

यप एस् यज एस् १०१२१ सांस्कव तभाषायिज्ञानम्

यप एस् यज एस् १०१२२ आधळयनकसांस्कव तसायहत्यम्

यप एस् यज एस् १०१२३ शैयक्षकशोधप्रबन्धरचना पररसांिादः च

स्वशास्त्रीयैच्छिकविषयाः

(एकां यचनोयत)

यप एस् यज एस् १०१२४ काव्यप्रकाराः काव्यशास्त्रकाराश्च

यप एस् यज एस् १०१२५ प्राचलनभारतलयिादपर्द्यतः

यप एस् यज एस् १०१२६ सांस्कव ् ते इयतहासकाव्यायन

यप एस् यज एस् १०१२७ भारतलयपाश्चात्य काव्यतत्वायन

यप एऱि एस् १०१२८ भारतलययिया- अतलतम् सांभािना च

यप एस् यज एस् १०१२९ सांस्कव ते राजनैयतकनाटकायन

यप एस् यज एस् १०१३० सांस्कव तके्षते्र सऴचनायिज्ञानम् अयभकलनात्मकभाषायिज्ञानम् च

Page 11: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ११

पाररभावषकशब्दसूवचनी

PO

प्र.प्र

Programme Outcome

प्रक्रमप्रयोजनम्

PSO

प्र.यि.प्र

Programme Specific Outcome

प्रक्रमयिशेषप्रयोजनम्

CO

यि.प्र

Course Outcome

यिषयप्रयोजनम्

CL

धार

Cognitive Level

धारणाशऱिस्तरः

R

स्म

Remember

स्मरयत

U

ज्ञा

Understand

जानायत

Ap

प्रयो

Apply

प्रयोजययत

An

यि

Analyse

यिशे्लषययत

Ev

अि

Evaluate

अिऱच्छनयत्त

Cr

सव

Create

सवजयत

KC

अ.स्व

Knowledge Categories

अधलतस्य स्वभािः

Fac

िा

Factual

िास्तयिकम्

Con

परर

Conceptual

पररकऱल्पतम्

Pro

आनळ

Procedural

आनळक्रयमकम्

Met

अयध

Metacognitive

अयधधारणम्

Page 12: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १२

सत्रार्द्ाविषयाः विस्तरेण

यिषयाध्ययनपररणामः यिषययिस्तारः पररणामस्याङ्कनम् ग्रन्थयनदेशः

वप एस् वज एस् १०१०१ प्राचीनभारतीयशास्त्रानुशासनयुच्छतः

पाठ्यांशः

प्रथमाांशः तन्त्रस्य लक्षणम् ॰ तन्त्रयळिलनाां सांख्या ॰ तेषाां लक्षणां प्रयोजनां च ॰

यद्वतलयाांशः सऴक्ष्मयळिलनाां यिशे्लषणम्॰

तवतलयाांशः आयळिेदशास्त्रस्य तन्त्रयळऱिः॰

चतळथाांशः काव्यशास्त्रस्य तन्त्रयळऱिः॰

विषयः - प्राचीनभारतीयशास्त्रानुशासनयुच्छतः

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ भारतलयशास्त्रस्य िैपळल्यां गहनता च

जानायत

स्म, ज्ञा

िा

०६

वि.प्र २ यळिलनाां यनरुऱिः /

यथाथधिस्तळस्वरूपग्रहणम् / शासे्त्र

तेषाां प्रयोगयियधः च

१ ज्ञा परर २४

वि.प्र ३ व्यासोऱिः समस्तोऱिः च

यिशे्लषययतळां शक्यते

१ ३ यि परर ०६

वि.प्र ४ शास्त्ररचनापर्द्यतां अिगम्य तस्य

शास्त्रस्य प्रसारः कतळां शक्यते

२ १ अि आनळ १८

वि.प्र ५ इतरेषळ भारतलयशासे्त्रषळ यळिलनाां

अनळशललनां कतळां शक्यते

४ ४ प्रयो आनळ १८

ग्रन्थनिर्दशेः

ESSENTIAL READING

1. Methodology of Ancient Indian Sciences, Prof. W.K.Lele Chaukhamba Surbharati Prakashan, Varanasi 2006

Page 13: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १३

2. Carakasaṃhitā, Sharma R K & Bhagawan Dash V, Chowkamba Ebook available@ niimh.nic.in

3. Suśrutasaṃhitā, Chowkamba 4. Aṣṭāṅgahṛdayam 5. Kāvyālaṅkara of Bhamaha 6. Kāvyādarśa of Daṇḍi 7. Kāvyānuśāsana of Hemacandra 8. Kāvyamīmāṃsā of Rājaśekhara 9. Kāvyālaṅkārasūtra of Vāmana

REFERENCES

1. Aiyangar, S.K., (ed.) 'Tantra' Commemorative Essays Presented to Prof. K.B. Pathak, Poona, Bhandarkar Oriental Research Institute, 1934

2. Kane, P. V, History of Sanskrit Poetics, Delhi, Motilal' Banarsidass, 1961 3. Kulkarni, V.M., Studies in Sanskrit Sahitya Sastra, first,

Patan, B.L.lnstituteofIndology, 1983

4. Ramaswamy, T.N., Essentials of Indian Statecraft: Kautilya's ArthaSastra for Contemporary Readers, Bombay, Asia Publishing House, 1962

5. Sarasvati, Swami Satya Prakash, Founders of Sciences in Ancient India, Delhi, GovindramHasanand, 1986.

6. Ray.P.C, History of Hindu Chemistry, Williams and Norgate,Oxford, 1902 Dr. K V Sharma, Science of Ancient India:Certain Novel Facets in their study, p.31-32 Sanskrit in Technological Age, Dr.P.C.Muraleemadhavan, K.Sundareswaran, New Bharatiya Book Corporation, New Delhi,,2006

7. Charaka Samhita, PV Sharma Translator, Chaukhamba Orientalia, Varanasi, India, 1981, pp. ix-xxxii (I) 4 Volumes

8. Sushruta Samhita, KL Bhishagratna Translator, Chaukhamba Orientalia, Varanasi, India, 1991, pp. iii-lxvi (I), i-xvii (II) 3 Volumes

9. Ashtanga Hridaya, Shri Kanta Murthy Translator, Chaukhamba Orientalia, Varanasi, India, 1991, pp. ix-xxvi 3 Volumes

10. Sharngadhara Samhita, Shri Kanta Murthy Translator, Chaukhamba Orientalia, Varanasi, India, 1984, pp. iii-xvi

11. Madhava Nidanam, Shri Kanta Murthy translator, Chaukhamba Orientalia, Varanasi, India, 1993, pp. iii-xv

12. Bhava Prakasha, Shri Kanta Murthy translator, Chaukhamba Orientalia, Varanasi, India, 1998, pp.vii-xii 2 Volumes

13. Tantrayuktivicāraḥ, Nīlameghaḥ, N.E. Muthuswamy Publication Division, Government Ayurveda College, Trivandrum

14. Literature review sources Available from: http://researchmethodology.net/research-methodology/literature

Page 14: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १४

वप एस् वज एस् १०१०२ िेद-िेदान्त-िेदाङ्गावन

पाठ्यांशः

प्रथमाांशः िैयदकिाङ्मयस्वरूपम्॰

यद्वतलयाांशः नासदलय-िाक्-पवथ्वल सऴिानाां अध्ययनम्॰

तवतलयाांशः माण्डऴ क्योपयनषद् सांपऴणधम्॰

चतळथाांशः यनरुिम् - प्रथमाध्यायः

विषयः - िेद-िेदान्त-िेदाङ्गावन

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ िैयदकिाङ्मयस्य स्वरूपां

यिजानायत

२ ३ ज्ञा परर ०६

वि.प्र २ िैयदकसऴियः दशोपयनषदः

िेदाङ्गायन च बळध्यने्त

१ ३ ज्ञा आनळ १२

वि.प्र ३ िैयदकसायहते्य प्रपञ्चयचत्रणणस्य

यनरूपणां कतळां शक्यते

४ १ यि परर १२

वि.प्र ४ िैयदकदशधनम् अिगन्तळां शक्यते ४ ४ ज्ञा परर २४

वि.प्र ५ िैयदकपदानाां यनरुऱिः

यनरुिम् च जानायत

३ १ ज्ञा आनळ ३०

ग्रन्थनिर्दशेः

ESSENTIAL READING

Nāsadīyasūktam , Pṛthvīsūktam, Vāk Sūktam

Māṇḍūkyopaniṣad

Niruktam (1 - 1-6)

REFERENCES : (Vedic Literature)

1. J. A. Santucci, An Outline of Vedic Literature (1976). 2. J. Gonda, Vedic Literature: Saṃhitās and Brāhmaṇas, A History of Indian literature. Vol. 1, Veda and Upanishads (1975), ISBN 978-3-447-01603-2. 3. S. Shrava, A Comprehensive History of Vedic Literature — Brahmana and Aranyaka Works, Pranava Prakashan (1977).

Page 15: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १५

4. Vishva Bandhu, Bhim Dev, S. Bhaskaran Nair (eds.), Vaidika-Padānukrama-Koṣa: A Vedic Word-Concordance, Vishveshvaranand Vedic Research Institute, Hoshiarpur, 1963–1965, revised edition 1973-1976. **************************************** Upanishadic Litarature 5.Comans, Michael (2000), The Method of Early Advaita Vedānta: A Study of Gauḍapāda, Śaṅkara, Sureśvara, and Padmapāda, Motilal Banarsidass Publ. 6.Dvivedi, Manilal N. (2003), The Mandukyopanishad: With Gaudapada's Karikas and the Bhashya of Sankara, Jain Publishing Company Eight Upanishads. Vol.2. With the commentary of Sankaracharya, Tr. By Swami Gambhirananda. Advaita Ashrama, Calcutta, 1990. 7.Rama, Swami (2007), OM the Eternal Witness: Secrets of the Mandukya Upanishad (Prakash Keshaviah PHD ed.), India: Himalaya Institute hospital trust, ISBN 978-81-88157-43-3 8.Sri Aurobindo, The Upanishads [1]. Sri Aurobindo Ashram, Pondicherry. 1972. ********************************************

Vedanga Literature

9.Eivind Kahrs (1998). Indian Semantic Analysis: The Nirvacana Tradition. Cambridge University Press. ISBN 978-0-521-63188-4. 10.Lakshman Sarup, The Nighantu and The Nirukta (London, H. Milford 1920–29), Repr. Motilal Banarsidass 2002, ISBN 81-208-1381-2. 11.Rudolph Roth, Introduction to the Nirukta and the Literature related to it, (tr. D. Mackichan), University of Bombay, 1919. 12.Tibor Kiss (2015). Syntax - Theory and Analysis. Walter de Gruyter. ISBN 978-3-11-037740-8. REFERENCES : General

1.Sacred Texts of the East, Vol.I – Max Muller

2.Vedas a Cultural Study – C. Kunjan Raja, Andra University, Waltair, 1957.

3.Rituals and Mantras – J.F Staal, Mothilal Banarsidass, Delhi, 1987.

4.The Veda and Indian Culture – Kireet Joshi, Rashtreeya Veda Vidya Prathishtan,

Motilal Banarsidas, Delhi, 1994.

5.Eternal Values for a changing Soceity – Swami Ranganathananda. Bharatheeya Vidya

Bhavan Publication, Calcutta, 1995.

6.Studies in Vedic Philosophy – Pandey - Bharatheeya Vidya Bhavan Publication,

Calcutta, 2002.

7.Indian theories of Hermeneutics- P.C Muraleemadhavan, New Bharathiya Book

Corporation, New Delhi, 2002.

8.Vedartha vicaram – V.K Narayanan Bhattathiri, Mathrubhoomi, Calicut, 1984.

9.Vedam Dharmamulam, V.K Narayanan Bhattathiri, Mathrubhoomi, Calicut.

10. Rg-Veda Samhita (with Sayana's Commentary) , Vaidik sanshodhan mandal,Pune

11.Vedic literature and Philosophy : Swami Prabhavaananda

Page 16: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १६

वप एस् वज एस् १०१०३ संसृ्कतकाव्यशास्त्रम्

पाठ्यांशः

प्रथमाांशः सांस्कव तकाव्यशास्त्रस्य काव्यशास्त्रकारस्य च अिधारणां कतळां शक्यते

यद्वतलयाांशः ध्वन्यालोकः - प्रथम उयोतः

तवतलयाांशः ध्वन्यालोकः - चतळथध उयोतः

चतळथाांशः िक्रोऱिजलयितम् - प्रथम उने्मषः

विषयः - संसृ्कतकाव्यशास्त्रम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ लक्ष्यग्रन्थायन लक्षणग्रन्थायन च

जानायत

(2BCE to 7CE)

२ ज्ञा परर ०३

वि.प्र २ काव्यस्य आत्मतत्विेत्ता भियत

३ ज्ञा परर ०३

वि.प्र ३ मऴलग्रन्थायन भाष्यग्रन्थायन

चयनग्रन्थायन च अयधगच्छयत

३ ४ ज्ञा िा ०३

वि.प्र ४ काव्यसौन्दयधस्य मऴल्याङ्कनां कतळां

शक्यते

३ यि आनळ २४

वि.प्र ५ सगाधत्मकता कळ कयित्वां च यिशे्लषययतळां

शक्यते

३ ४ प्रयो आनळ ०९

वि.प्र ६ काव्यतत्वायन अयधगच्छयत

२ प्रयो परर २४

वि.प्र ७ काव्यत्वम् बळध्यते

१ यि परर ०३

वि.प्र ८ रसस्य ज्ञानां भियत २ ४ यि आनळ ०३

Page 17: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १७

ग्रन्थनिर्दशेः

ESSENTIAL READING

1. Dhvanyaloka, of Anandavardhana with Alokadipika

2. Vakroktijivitam, of Rajanaka Kuntaka

with Prakasha (Hindi Trans.) Sri. Radhesyam Misra

3. Kavyasastra, Dr. Bhagirath Misra

REFERENCES

1. Glimpses of Indian Poetics by Satya Deva Caudharī 2. Sahityashastra, the Indian Poetics by Dr. Ganesh Tryambak Deshpande 3. History of Indian Literatureby Maurice Winternitz, Moriz Winternitz 4. A History of Classical Poetry: Sanskrit, Pali, Prakrit by Siegfried Lienhard 5. A Comparative Study of the Indian Poetics and the Western Poetics by Mohit Kumar

Ray

6. A history of Indian literature. Vol.1- 5, Scientific and technical (Vol.5)by Edwin

Gerow

7. Glimpses of Indian Poetics by Satya Deva Caudharī 8. The Dhvanyaloka of Anandavardhana with Locana of Abhinavagupta (Ed. & Trans.)

Daniel H.H.Ingalls, (Trans.) Jeffrey Moussaieff Masson & M V Patwardhan

9. Vakroktijivitam of Rajanaka Kuntaka (Ed.)Sushil kumar De

10. Dhvani & Vakrokti (Hindi) Kamlesh Kumar Tripathi

11. A Critical approach to Classical Indian Poetics, Dr. R. S. Tiwary

Page 18: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १८

वप एस् वज एस् १०१०४ संसृ्कतकाव्यम्

पाठ्यांशः

प्रथमाांशः महाकाव्यलक्षणम्, कव तयः च॰

यद्वतलयाांशः चररत्रस्ययचत्रणां महाकावे्य

तवतलयाांशः यशशळपालिधम् - प्रथमसगधस्य ४० श्लोकपयधन्तम्

चतळथाांशः केरलोदयम् - चररत्रमञ्जरर

विषयः - संसृ्कतकाव्यम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ इयतहासकाव्यस्वरूपम् अिगन्तळां

शक्यते

२ ३ ज्ञा परर १२

वि.प्र २ सांस्कव त इयतहासकाव्य

किनपर्द्यतां यिजानायत

१ २ ज्ञा परर २४

वि.प्र ३ यशशळपालिधकावे्य माघस्य

पदिैपळल्यां यिशे्लषययतळां शक्यते

३ २ यि िा ०६

वि.प्र ४ केरलोदयमहाकावे्य

केरललयेयतहासयचत्रणां बळध्यते

४ ज्ञा आनळ २४

वि.प्र ५ नऴतनसांस्कव तरचनायाः तळलनाां कतळां

शक्यते

४ यि परर ०६

ESSENTIAL READING

1. Indian Kavya Literature, A.K.Warder

2. Śiśupālavadham with Bālabodhinī(Sanskrit& Hindi commentary)

3. Keralodayam of K N Ezhuthachan

REFERENCES

1. History of Classical Sanskrit literature – M. Krishnamacharya –Motilal Banarsidas – Delhi 1937

Page 19: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page १९

2. Essays on Sanskrit Literature – Sudha Ram – munshiram manoharlal Publications- Delhi. 1965.

3. History of Classical Sanskrit literature – S Rengachar – Samskrta sahitya Sadan – mysore -1961

4. Samskrita sahitya charitram – K.C Pillai – D.C Books Kottayam 1982 5. Samskrita sahitya charitram - edited by KunjunniRaja & M.S Menon, Kerala Sahitya

Academy, Kerala, 1991. 6. Indian Kavya Literature : A K Warder - Motilal Banarsidas , Delhi 1972 7. The History of Sanskrit Poets – P.V Kane – Delhi. 8. The Language of Poetry – K. KunjunniRaja. 9. A History of Classical Poetry:Sanskrit, Pali, Prakrit – Siedfried Lienhard 10. Shivrajvijayamahakavyam (ENG Trans.),Chaube Vijaya Shankar

11. Śiśupālavadham with Mallinatha’s commentary, Chowkhamba, Varanasi

12. Śiśupālavadham with Sarvaṅkaṣa commentary

Page 20: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २०

वप एस् वज एस् १०१०५ संसृ्कतके्षत्रस्य मुख्यदाशावनकाः

पाठ्यांशः

प्रथमाांशः मैते्रयल-याज्ञिल्क्यसांिादः

सनत्कळ मार-नारदसांिादः

अनळगलता, यिदळरनलयत - पररचायनम्

यद्वतलयाांशः गौतमः, कणादः,कयपलः,पतञ्जयलः, जैयमयन, बादरायणः

तवतलयाांशः शङ्करः,भास्करः,मध्वः,रामानळजः,कळ मररलः,प्रभाकरः,िाचस्पयतयमश्रः,यििरणाचायधः

चतळथाांशः माधियिध्यारण्ः, यिज्ञानयभक्षळः,िेदान्तदेयशकः,सदायशिब्रहे्मन्द्रः, रामभद्राचायधः

विषयः - सांस्कव तके्षत्रस्य मळख्यदाशधयनकाः

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ िैयदककालदाशधयनकान्

पररयचनोयत

२ ३ ज्ञा परर १२

वि.प्र २ सऴत्रकालदाशधयनकान्

पररयचनोयत

१,२ ज्ञा परर १८

वि.प्र ३ ऐयतहायसकस्थदाशधयनकान्

पररयचनोयत

३ २ ज्ञा िा १२

वि.प्र ४ पारम्पररकदाशधयनकान्

पररयचनोयत

४ ज्ञा आनळ १८

वि.प्र ५ अिाधचलनदाशधयनकान्

पररयचनोयत

४ ज्ञा परर १२

REFERENCES

1. A History of Indian Philosophy, 5 Vols, Dasgupta.S.N, MLBD 2. Encyclopedia of Indian Philosophies, (Ed) Karl.H.Potter 3. Essentials of Indian Philosophy, M Hiriyanna 4. Six Systems of Indian Philosophy, 5. Key concepts in Eastern Philosophy, Routledge

Page 21: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २१

6. AdvaitaVedanta: An introduction,MLBD 7. Philosophy of Madhvacarya, Sharma, Chandradhar 8. Classical Indian Ethical Thought,MLBD 9. Encyclopaedia of Indian Philosophers, Pandey B.K. Anmol Publications,2008

Page 22: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २२

वप एस् वज एस् १०१०६ संसृ्कतसांङे्कवतकविज्ञानम्

पाठ्यांशः

प्रथमाांशः सांस्कव तसायहते्य शास्त्रयिषयाः॰

यद्वतलयाांशः आयधभटलयस्य गलयतकापाठः

तवतलयाांशः अथिधिेदस्य पवथ्वलसऴिम्॰

चतळथाांशः कालयिया प्राचलनभारते॰

विषयः - संसृ्कतसांङे्कवतकविज्ञानम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ भारतलयिैज्ञायनकिैभिस्य गहनताां

पररयचनोयत

१ ३ ज्ञा परर ०६

वि.प्र २ गयणतस्य ज्यौयतषस्य च

आचायाधन् यिजानायत

१ २ ज्ञा परर १८

वि.प्र ३ स्मवयतग्रन्थान्, भाष्यग्रन्थान् तथा

तत्रस्थः पयाधिरणयिज्ञानम् अयप

अिगन्तळां शक्यते

३ २ ज्ञा िा ३६

वि.प्र ४ िास्तळशास्त्रम् अथधशास्त्रम्

आयळिेदः इत्यादयः पररयचनोयत

४ ४ ज्ञा आनळ ०६

वि.प्र ५ रसशास्त्रम् सङ्गलतशास्त्रम् च

पररयचनोयत

४ ज्ञा परर ०६

REFERENCES

1. A Concise History of Science in India, INSA, New Delhi, 1976.

2. Ancient Hindu Geometry, B.B Dutta, Motilal Banarsidass, Delhi.

3. Saṃskṛtasāhitye Jalavijñānam – Water Science in Sanskrit Literature, Dr. Navlata, Nag Publisher 4. Saṃskṛtavijñānavaibhavam, Prof. D Prahlada Char, RSVP, Tirupati

5. Parasara Tantra: Ancient Sanskrit text on Astronomy and Natural Science,

Page 23: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २३

R N Iyengar, Jain University Press

6. Cultural Heritage of India, Vol.I-V

7. History of Science and technology in Ancient India 3 Volumes,

Debiprasad Chatopadhyaya, Culcutta, 1991

8. Scientific Heritage of Indian mathematics, Dr. K.G Paulose, (Ed),

Govt. College Tripunithura

9.Technical Literature in Sanskrit, Venkata Subrahmani Iyer, (Ed),

Kerala University, Tvm

10. Vastu, Astrology and Architecture- Gayatri Devi, Vasudev (Ed)

Motilal Banarsidass, Delhi

11. Sanskrit in Technological Age, (Ed) Dr. P.C Muraleemadhavan &

Dr.N.K Sundareswaran, New Bharatiya Book Corporation, New Delhi,2006

12. Indian Scientific Tradition (Ed) N.P.V Unithiri,

Calicut University Publications, 2003

13.Astronomy and mathematics in Kerala, K. Kunjunni Raja,

Adyar Library and Research Centre, Madras, 1995

14.Ancient Indian Science and its Relevance to the Modern World,

Prof. K.E. Govindan, Rashtrya Sanskrit Vidyapeetha

15. Saṃskṛtavāṅmaye Kiṣivijñānam – Science of Agriculture in Sanskrit Literature,

Dr. Navlata, Nag Publisher

16. Seismological Traditions with particular Reference to Ancient Indian Seismology,

Dr. Srinivas Madabhushi, RSVP,Tirupati

17. Science and Technology in India Through Ages,

Shri. B. K SrivathaShri & M.A. Narasimhan,

Academy of Sanskrit Research, Melkote

18. Science and Technology in Ancient Indian Texts,(Ed.)

Dr.Bal Ram Singh, Dr. Girish Nath Jha, D.K.Printworld Pvt.Ltd,2012

19. Vedic Sceince and Technology, Sadsasiva Biswal & Bidyut Lata Ray,

D.K.Printworld Pvt.Ltd,2012

20. Reflections on the History of Indian Science and Technology,

O.C.Handa, Pentagon Press, 2015

21. S.V. Gupta. Units of Measurement: Past, Present and Future International System of Units. Springer.

22. Kumar, Ashwini (2005). Vaastu: The Art And Science Of Living

Sterling Publishers Pvt. Ltd.

23. Burgess, Ebenezer Translation of the Sûrya-Siddhânta: A text-book of Hindu

astronomy, with notes and an appendix Originally published: Journal of the American

Oriental Society (1860)

24. William J. Gongol. The Aryabhatiya: Foundations of Indian Mathematics.

University of Northern Iowa.

Page 24: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २४

25. Hugh Thurston, "The Astronomy of Āryabhata" in his Early Astronomy, New York:

Springer, 1

26. O'Connor, John J.; Robertson, Edmund F., "Aryabhata", MacTutor History of

Mathematics archive, University of St Andrews. University of St Andrews.

Page 25: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २५

वप एस् वज एस् १०१०७ अथाशास्रस्य आवथाकप्रशासनम्

पाठ्यांशः

प्रथमाांशः अथधशासे्त्र राजनैयतकता

यद्वतलयाांशः मनळस्मवतौ व्यिहारमयऴखे च भारतलयाथीकव्यिस्था

तवतलयाांशः अथधशास्त्रस्य अध्यक्षप्रचारः

चतळथाांशः अथधशास्त्रस्य ६-८ अयधकरणायन आयथधकयिषयसम्बन्धान् आधळयनककललेखनायन च॰

विषयः - अथाशास्रस्य आवथाकप्रशासनम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ प्राचलनराजनैयतकतायाः ज्ञानां भियत

१ ३ ज्ञा िा १२

वि.प्र २ आथीकव्यिस्थायाः - िाताध - िेत्ता

भियत

१ २ ज्ञा िा १८

वि.प्र ३ अथधशास्त्रस्य यळऱिां अिगन्तळां शक्यते

२ २ ज्ञा परर १८

वि.प्र ४ यिपदाां व्यिस्थापना

प्राचलनभारतलयराजशासने कलदृशः

इयत बळध्यते

४ ४ ज्ञा िा १८

वि.प्र ५ आधळयनकयळगे अथधशास्त्रस्य प्रभािां

तळलनां कतळां शक्यते

१ ज्ञा िा ०६

REFERENCES

1. The Arthasastra, Rangarajan.LN

2. Economics in Arthasastra, Sen.R.K. & Basu.R.L

3. Arthasastra,The science of wealth, Thomas Trutmann

4. Arthasastra, R P Kangle, MLBD (3 Vols)

5. The Purusharthas: An axiological Exploration of Hinduism (article), The Journal of

Religious Ethics, Vol.27

6. Kautaliya Arthasastram, (SKT)

Page 26: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २६

7. Ancient Economic thought, K Thanawala

8. Manu and Arthasastra,A study in Sastric intertextuality, Olivelle Patrick

(article)Journal of Indian Philosophy

9. Current Readings in Arthasastra, University of Calicut

Page 27: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २७

वप एस् वज एस् १०१०८ नारी संसृ्कवतः च संसृ्कतसावहते्यपाठ्यांशः

पाठ्यांशः

प्रथमाांशः नारल तथा सांस्कव यतः श्रळयतकाले स्मवयतकाले च ॰

यद्वतलयाांशः नारल तथा सांस्कव यतः इयतहासे ॰

तवतलयाांशः नारल तथा सांस्कव यतः सांस्कव तसायहते्य ॰

चतळथाांशः नारलिैदळष्यां सांस्कव तकव तौ ॰

विषयः - नारी संसृ्कवतः च संसृ्कतसावहते्य

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.

यि.

धार. अ.स्व होरा

७२

वि.प्र १ नायळधपऱस्थयतः श्रळयतसायहते्य

अयधगच्छयत

१ १ ज्ञा िा ०६

वि.प्र २ नारलयियमानत्वां स्मवयतसायहते्य

अिगन्तळां शक्यते

१ २ ज्ञा िा १८

वि.प्र ३ नारलयचत्रणां इयतहासे यिशे्लषययतळां

शक्यते

२ २ ज्ञा िा १८

वि.प्र ४ नारलसद्भािः सांस्कव तसायहते्य

पररयचनोयत

३ ४ ज्ञा िा १८

वि.प्र ५ सांस्कव तकव तौ नारलिैदळष्यां तळलनां कतळां

शक्यते

४ ज्ञा िा १२

REFERENCES

1. Women and Gender in Ancient India, Moral and Literary Studies 2. Mera Dharma, Priyavrat Vedavacaspati, Gurukul Kangri University, Hridwar 3. Vagambhraniya. Dr. Priyamvada Vedabharati 4. hindū dharma meṃ nārī kī mahimā, Sanjeev Newar 5. Some Women’s rites and rights in the Veda, Schmidt, Hans-Peter, BORI, Poona

Page 28: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २८

6. Bṛhaddevatā of Śaunaka :A Summary of the Deities and Myths of the Ṛgveda, A A Macdonnel

7. Bṛhadāraṇyakopanoṣad 8. Chāndogyopaniṣad 9. Terīgāthā (600 Bc) and Sangam Literature 10. Līlāvatī of Bhāskarācārya 11. Yogavāsiṣṭham 12. Buhler, G. (1886). Manusmriti: The Laws of Manu. Trans. G. Buhler, 25. 13. Medhātithi commentary on Manu Smṛti 14. Govindarāja's commentary, titled Manutika, 15. Kullūka's commentary, titled Manvarthamuktavali, 16. Yājñavalkyasmṛti with commentaries of Visvarupa (Bālakrīḍā, 750-1000 CE),

Vijanesvara (Mitaksara, 11th or 12th century, most studied, from the Varanasi school), Apararka (Apararka-nibandha, 12th-century, from the Kashmir school), Sulapani (Dipakalika, 14th or 15th century) and Mitramisra (Viramitrodaya, 17th-century)

17. Ramayana of Valmiki:Sanskrit Text and English Translation (ed.) Arya,Ravi Prakash,Parimal Publications, NewDelhi, 1998

18. Mahabharata (Sanskrit ,Hindi), Pandit Ramnarayan, GitaPress Gorakhpur 19. Uttararāmacaritam and Mālatīmādhavam of Bhavabhūti 20. Kāvyamīmāṃsā of Rājaśekhara 21. Madhavananda S, Majumdar RC, editors. Gt. Women f India. Fifth Impr. Kolkata:

Advaita Ashrama, Mayawati, Champawat, Himalayas; 2001. 22. Abhedananda S. Women's Place in Hindu Religion. 10 th ed. Calcutta: Ramakrishna

Vedanta Society; 1982. 23. Chaudhuri R. Women's education in ancient India. In: Madhavananda S, Majumdar

RC, editors. Gt. Women f India. Fifth Empr. Kolkata: Advita Ashrama Mayawati, Champawat, Himalayas; 2001

24. Altekar AS. Position of Women in Hindu Civilization. New Delhi: Motilal Banarassidass; 1959

25. Chakravarti, U. (1993). Conceptualising brahmanical patriarchy in early India: Gender, caste, class and state. Economic and Political Weekly, 579-585.

26. Chakravarti, U. (1995). Gender, caste and labour: Ideological and material structure of widowhood. Economic and Political Weekly, 2248-2256.

Page 29: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page २९

वप एस् वज एस् १०१०९ भारतीयभाषाशास्त्रम् - १

पाठ्यांशः

प्रथमाांशः कौमळदलप्रस्थानस्य स्वभािः पररभाषायाः स्वरूपां च॰

यद्वतलयाांशः समासप्रकरणम्

तवतलयाांशः आत्मनेपदप्रकरणम्, परसै्मपदप्रकरणम्, लकाराथधप्रकरणम्॰

चतळथाांशः कारकप्रकरणम्

विषयः - भारतीयभाषाशास्त्रम् - १

यि.प्र १ यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र २ कौमळदलपर्द्यतां अिगन्तळां शक्यते ४

१ ज्ञा िा ०६

वि.प्र ३ शब्दस्यानळशासनां बळध्यते २

३ ज्ञा िा ०६

वि.प्र ४ लकराथाधन् यिजानायत

२ प्र परर १२

वि.प्र ५ समासप्रकरणां ज्ञातळां शक्यते

२ प्र परर १८

वि.प्र ६ प्रकव यतप््रत्ययौ ज्ञातळां शक्यते

२ प्र परर १२

वि.प्र ७ िाक्यघटनाां बळध्यते १ २ प्र परर १२

वि.प्र ८

सांस्कव तकाव्यस्य भाषाशैलल ां

यिशे्लषययतळां शक्यते

४ ४ सव परर ०६

ESSENTIAL READING

Siddhāntakaumudī, Bhattoji Dikshita with Balamanorama, Chowkhamba Sanskrit Series,

Varanasi, 1995.

REFERENCES

1. The Siddhāntakaumudī, of Bhaṭṭojī Dīkṣita (Eng Trans.) S. C. Vasu, Vol 1-2 2. Laghusiddhāntakaumudī Bhaimīvyākhyā Bhimsen Sastri, NaciketaBhattia, NewDelhi,

2008 3. A Semiotic Interpretation of Indian Logic, Sundar Sarukkai 4. Samskrt Vyakaran ka Brhat Itihas (HIN) Yudhishtira Mimasaka

Page 30: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३०

वप एस् वज एस् १०११० नाटकम् नाट्यशास्त्रम् च

पाठ्यांशः

प्रथमाांशः नाट्यशास्त्रस्य यिषयिस्तळां पररयचनोयत

यद्वतलयाांशः सांस्कव तनाटकसायहत्यम्

तवतलयाांशः नाट्यशास्त्रम् - अध्यायः ६

चतळथाांशः उत्तररमचररतम् - सम्पऴणधम्

विषयः - नाटकम् नाट्यशास्त्रम् च

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ काव्यशास्त्रम् नाट्यशास्त्रम् च

अिगच्छयत

२ ३ ज्ञा परर ०३

वि.प्र २ ४९ भािाः जानायत ३ ज्ञा परर ०६

वि.प्र ३ रसस्वरूपां बळध्यते

१ ३ ज्ञा परर १२

वि.प्र ४ रससऴत्रव्याख्यानां यिशे्लषययतळां शक्यते

२ यि परर १२

वि.प्र ५ निरसान् यिजानायत

३ ज्ञा परर ०६

वि.प्र ६ नाट्यसांग्रहान् बळध्यते

३ ज्ञा परर ०३

वि.प्र ७ सांस्कव तनाटकस्य स्वरूपमिगच्छयत

३ ४ यि आनळ ०६

वि.प्र ८ उत्तररामचररतस्य िेत्ता भियत

४ १ यि आनळ २४

ESSENTIAL READING

1. Nāṭyaśāstram with Abhinavabhāratī (ed.)R S Nagar 2. Uttaraārmacarita of Bhavabhuti

REFERENCES

1. Natyasastra(4Vol) Eng.trans.and Study : N P Unni 2. Santarasa – Abhinavaguptas Philosophy of Aesthetics : J L Masson & M V Patvardhan 3. Living Traditions in Natyasastra : Dr.C Rajendran 4. Uttararamacarita (Trans. Eng) M R Kale

Page 31: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३१

वप एस् वज एस् १०१११ न्याय: मीमांसा च

पाठ्यांशः

प्रथमाांशः न्यायदशधनम् मलमाांसादशधनम् च

यद्वतलयाांशः न्यायमलमाांसाशास्त्रस्य भाषायिज्ञानां दाशधयनकता च

तवतलयाांशः न्याययसर्द्ान्तमळिािलल (शब्दखण्डम्)

चतळथाांशः अथधसांग्रहः

विषयः - न्याय: मीमांसा च

यि.प्र यि. प्र. अितरणम् प्र.प्र

प्र.

यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ न्यायदशधनस्य गौरिां अयधगच्छयत १ १ ज्ञा परर ०३

वि.प्र २ न्यायशास्त्रां ज्ञानमलमाांसा च अिगन्तळां

शक्यते

२ १ ज्ञा परर ०६

वि.प्र ३ न्यायशास्त्रसायहत्यम् अयधगच्छयत १ ज्ञा परर ०३

वि.प्र ४ नव्यन्यायभाषाां बळध्यते

३ २ ज्ञा परर ०६

वि.प्र ५ मलमाांसादशधनां पररयचनोयत

३ ज्ञा परर ०६

वि.प्र ६ भाषादशधनां व्याख्यानपर्द्यतां च ज्ञातळां

शक्यते

३ ४ प्रयो आनळ ०६

वि.प्र ७ िैयदकशब्दानाां अथधप्रकाशनयियधां

बळध्यते

४ ३ प्रयो आनळ ०६

वि.प्र ८ अथधसांग्रहस्य यिषयान् अयधगच्छयत

२ प्रयो आनळ १८

वि.प्र ९ मळिािल्याां शब्दखण्डम् यिजानायत

२ प्रयो आनळ १८

Page 32: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३२

ESSENTIAL READING

1. Laukākṣī Bhaskara,s Arthasaṃgraha

with Arthāloka commentary (Sanskrit)

2. Kārikāvalī Nyāyasiddhāntamuktāvalī (Śabdakhaṇḍaḥ)

with Āloka Commentary (Sanskrit & Hindi)of Lokamaṇidāhala

REFERENCES

1. Nyayasidhantamuktavali with Dinakari 2. Bhāṣāpariccheda with Siddhāntamuktāvalī of Swami Madhavananda

3. The Arthasamgraha of Laugaksi Bhaskara (ed) A.B.Gajendragadkar & R D Karmarkar

4. Heidegger, Martin (1962), Being and Time 5. John Vattanky, Nyayapañcanana, and Dinakarabhatta: Translation and

interpretation of Karikavali, Muktavali, and Dinakari. 6. Sherma, Rita D., Sarma, Aravinda (2008), Study of Religion 7. Springer Smart, Ninian, Hermeneutics and Hindu Thought: Toward a Fusion of

Horizons 8. Umberto Eco, Semiotics and the Philosophy of Language 9. Vācaspati Miśra, Tattvabindu

Page 33: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३३

वप एस् वज एस् १०११२ प्राथवमकसंसृ्कतम्

पाठ्यांशः

प्रथमाांशः सरलसांस्कव तम् ॰

यद्वतलयाांशः श्रलकव ष्णयिलासकाव्यम् (प्रथमसगधः - १-१७॰

तवतलयाांशः १० सळभायषतानन ॰

१ अलसस्य कुतो निद्या अनिद्यस्य कुतो धनम्।

अधनस्य कुतो नमत्रमनमत्रस्य कुतः सखुम ्॥

२. पृथथव्ाां त्रीथण रत्नानन जलम ्अन्नम् सुभानितम्।

मूढ ः पापखणे्डिु रत्नसां ज्ञा प्रदीयते॥

३. अननः शिेां ऋणःशिेां शतु्रःशेिां तथ ि च।

पुनः पुनः प्रिधधत तस्मात् शिेां न कायते्॥

४. निद्या नििादाय धनां मदाय शनतः परेिाां परपीडाय।

खलस्य साधोः निपरीतमेतद् ज्ञानाय दानाय च रक्षणाय॥

५. थचन्तनीया नि निपदामादाििे प्रनतनिया।

न कूपखननां यतुां प्रदीप्ते िनिना गृिे॥

६. काकः कृष्णः नपकः कृष्णः को भदेः नपककाकयोः।

िसन्तकाले सां प्राप्त ेकाकः काकः नपकः नपकः॥

७. न नि कथित ्निजानानत नकां कस्य श्वो भनिष्यनत।

अतः श्वः करणीयानन कुयाधदद्य ि बनुिमान्॥

८. कस्यथचत ्नकमनप न िरणीयम्

ममधिाक्यमनप नोच्चारणीयम।्

श्रीपतेः पदयुगां स्मरणीयम ्

लीलया भिजलां तरणीयम॥्

Page 34: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३४

९. येिाां न निद्या न तपो न दानम ्

ज्ञानां न शीलां न गुणो न धमधः।

ते मर्त्धलोके भनुिभारभतूाः

मनुष्यरूपेण मृगािरन्तन्त॥

१०.अश्वस्य भूिणां िगेो मतां स्यात् गजभूिणम्।

चातुयं भूिणां नायाध उद्योगो नरभूिणम॥्

चतळथाांशः काव्य-दशधन-नाटकके्षत्रस्य प्रमळखानाां पररचायनम् ॰

विषयः - प्राथवमकसंसृ्कतम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ सांस्कव तभाषायाः सामान्यसिरूपम्

अयधगच्छयत

१ ज्ञा िा ०६

वि.प्र २ श्रलकव ष्णयिलासकाव्यम् अिगन्तळां

शक्यते

३ ज्ञा िा १८

वि.प्र ३ सळभायषतायन बळध्यने्त

२ ज्ञा परर १२

वि.प्र ४ प्रमळखौ द्वौ काव्यकारौ रूपककारौ

च ज्ञास्ययत

२ ज्ञा िा १८

वि.प्र ५ केरललयदाशधयनकान् पररचययत ४

२ ज्ञा िा १८

REFERENCES

1. Learn Sanskrit in 30 Days, K.Srinivasachari

2. Sabdamanjari, T.K Ramachandra Iyer

Page 35: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३५

3. History of Sanskrit Literature, T.K Ramachandra Iyer

4. Samskrta Sahitya Charitram Vol. I & II, Kerala Sahitya Akademi, Thrichur-1991.

5. Essays on Sanskrit Literature, Sadhu Ram, Munshi Ram Manoharlal Publishers.

6. History of Classical Sanskrit Literature, S. Rangachar, Samskrta Sahitya Sadana,

Devaparthiva Road, Chamarajapuram, Mysore-1961.

7. Samskrta Sahitya Charitam, K.C Pillai, D.C books, Kottayam, 1982.

8. Samskrta Bhasa, 3 Vols, Kanippayyur Grantha Sala Publication, Kunnamkulam.

9. Sree Krishnavilasakavyam of Sukumarakavi with Vilasini (Sanskrit commentary),

R.S. Vadhyar & Sons

10. Kalidasasahityasarvasvam- Dr. Sudhamsu Chaturvedi, Current Books, 1990.

11. Bhasanataakacakram (Ed) Dr. T Bhaskaran

12. Vyasa and Valmiki, Sri Aurobindo Ashram, Pondichery

13. Valmiki and Vyasa, Kamala Ratnam & R.Rangachari,

Publication Division, Govt.of India

14. Sri Sankaracharya ;Life and Philosophy, Swami Mukhyananda, Advaita Ashrama

15. Sreemad Sankara Digvijayam, Subramanyan Thirumumb (Open Source –

archive.org)

16. Śrīnārāyaṇaguru (Jīvacaritraṃ) (Mal Ed.), N. Kumaranasan

www.acharya.gen.in (for Basic Sanskrit Grammar)

Page 36: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३६

१३. वप एस् वज एस् १०११३ संसृ्कतभाषायाः सावहत्यस्य च तत्वसारः

पाठ्यांशः

प्रथमाांशः सांस्कव तसायहत्यचररत्रम् ॰

यद्वतलयाांशः सांस्कव तसाङे्कयतकशास्त्रसायहत्यचररत्रम् ॰

तवतलयाांशः आधळयनकसांस्कव तसायहत्यचररत्रम् ॰

चतळथाांशः ५ सळभायषतायन ५श्लोकाः५ मन्त्राः च॰

५ सुभावषतावन

१ चन्दनां शलतलां लोके चन्दनादयप चन्द्रमा॰

चन्द्रचन्दनयोमधधे्य शलतला साधळसांगतःॱ

२ . पळस्तकस्था तळ या यिया परहस्तगतां धनम्॰

कायधकाले समळत्पने् न सा यिया न सा धनम्ॱ

३. अयततवषणा न कतधव्या तवष्णाां नैि पररत्यजेत्॰

शनैः शनश्च भोिव्यां स्वयां यित्तमळपायजधतम्ॱ

४. यथा यचत्तां तथा िाचो यथा िाचस्तथा यक्रयाः॰

यचत्तां िायच यक्रयायाांश्च साधऴनामेकरूपताॱ

५. सन्तोषः परमो लाभः सत्सङ्गः परमा गयतः॰

यिचारः परमां ज्ञानां शमो यह परमां सळखम्ॱ ५ श्लोकाः

१. रामम् दशरथम् यिऱर्द् माम् यिऱर्द् जनकात्मजाम् |

अयोध्याम् अटिलम् यिऱर्द् गच्च तात यथा सळखम् || रामायणम्

२ परस्परयिरोधे तळ ियां पांचश्च ते शतम्॰

परैस्तळ यिग्रहे प्रापे्त ियां पञ्चायधकां शतम्ॱ महाभारतम्

३ देयहनोऽऱस्मन्यथा देहे कौमारां यौिनां जरा॰

तथा देहान्तरप्राऱप्तधीरस्तत्र न मळह्ययत॰॰

भगित्गलता

४ िागथाधयिि सम्पविौ िागथधप्रयतपत्तये॰

Page 37: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३७

जगतः यपतरौ िने्द पािधतलपरमेश्वरौॱ रघळिांशः

५ यो ध्रळिायण पररत्यज्य अध्रळिां पररषेिते ॰

ध्रळिायण तस्य नश्यऱन्त चाध्रळिां नष्ट्मेि यह ॱ

चाणक्यनलयतः

५ मन्त्ाः

१ ॐ सह नािितळ॰ सह नौ भळनिळ॰ सह िलयां करिािहे॰

तेजऱस्वनािधलतमस्तळ॰ मा यियद्वषािहैॱ

२. ॐ यो ब्रह्माणां यिदधायत पऴिां यो िै िेदाांश्च प्रयहणोयत तसै्म॰

तां ह देिमात्मबळऱर्द्प्रकाशां मळमळक्षळिै शरणमहां प्रपयेॱ

३.ॐ पऴणधमदः पऴणधयमदां पऴणाधत्पऴणधमळदच्यते॰

पऴणधस्य पऴणधमादाय पऴणधमेिाियशष्यतेॱ

४. यस्याां समळद्र उत यसन्धळरापो यस्यामन्ां कव ष्ट्यः सांबभऴिळः॰

यस्यायमदां जलिऱन्त प्राणदेजत्सा नो भऴयमः पऴिधपेये दधातळॱ

५.समानल ि आकऴ यतः समाना हृदयायन िः॰

समानमस्तळ िो मनो यथा िः सळसहासयतॱ

विषयः - संसृ्कतभाषायाः सावहत्यस्य च तत्वसारः

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ सांस्कव तभाषायाः गौरिम् अयधजानायत

४ १ ज्ञा िा ०६

वि.प्र २ सांस्कव तसायहत्यस्य इयतहासम्

पररजानायत

२ ४ ज्ञा िा १८

वि.प्र ३ ५ सळभायषतायन िेयत्त

१ १ ज्ञा परर १२

वि.प्र ४ ५ श्लोकाः यनबोधयत

२ ३ ज्ञा िा १८

वि.प्र ५ ५ मन्त्राः अधे्ययत

२ ज्ञा िा १८

Page 38: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३८

REFERENCES

1. Relevance of Sanskrit in the Modern Age – A realistic Approach

- article by N.C. Pandey

2. Importance of Sanskrit, Kireet Joshi, (www.Kireetjoshiarchives.com)

3. Devavanipravesika: An introduction to the Sanskrit Language, Robert.P.Goldman

4. Subhashitasahari, D.Sreeman Nambuthiri, Kerala Sahitya Academy, Trisur

5. Samskrtasahityacaritram (mal.), K.C.Pillai, D C Books,Kottayam

6. A short History of Sanskrit Literature, t K Ramachandra Iyer, R S Vadhyar & Sons

7. A History of Sanskrit Literature, A A Macdonell

8. Modern Sanskrit Literature Tradition and Innovation,(Ed.)

Prof. S B Raghunathacharya

Page 39: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ३९

वप एस् वज एस् १०११४ केरलीयं संसृ्कतविज्ञानम्

पाठ्यांशः

प्रथमाांशः केरललयसांस्कव ताध्ययनसम्प्रदायः

यद्वतलयाांशः केरललयसांस्कव तकाव्यपारम्पयधम्

तवतलयाांशः केरललयकलाप्रािलण्म्

चतळथाांशः आयळिेदयिज्ञानम्

विषयः - केरलीयं संसृ्कतविज्ञानम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ केरललयसांस्कव ताध्ययनसम्प्रदायां

अिधारययत

४ १ ज्ञा िा ०६

वि.प्र २ सांस्कव तकाव्यपारम्पयां गवह्णायत २ ४ ज्ञा िा १८

वि.प्र ३ सांस्कव तयिज्ञानिैभिां उपैयत १ १ ज्ञा िा १८

वि.प्र ४ सांस्कव तायधयष्ठतकलाां अयभगमयत २ ३ ज्ञा िा १२

वि.प्र ५ आयळिेदयिज्ञानां प्रत्ययभजानायत

२ ज्ञा परर १८

REFERENCES

1. Cultural Heritage of Kerala, A.Sreedhara Menon DC Books

2. Contribution of Kerala to Sanskrit Literature, K.Kunjunni Raja,Madras

3. The Zamorins of Calicut, Krishna Iyer K.V, Calicut Unuiversity

4. Keralapanini’s Contribution to Sanskrit Grammar, Krishna Warrier.N V,

State Institute of Languages, TVPM

5. The Crest of the Peacock, George Geevergeese Joseph, Penguin Books,London

6. Kerala through ages, Department of Publication, Government of Kerala

7. Sanskrit Literature of Kerala, Dr. E Easwaran Nampoothiri,

College Book House, Trivandrum

8. Classical Works of Sanskrit Literature of Kerala, Menon.K.P.A

Page 40: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४०

9. Kerala Panini and Sanskrit Works, K.H.Subramanian, New Bharatiya Book

Corporation

10. Kerala Classical Arts – Art and Culture in Kerala

11. The Arts of Kerala Kshetram, Kapila Vatsyayan, Gyan Publishing House

12. The Traditional Sanskrit Theatre of Kerala, Dr.C. Rajendran, University of Calicut

13. The Language of Kathakali, G.Venu, Nataka Kalari,Kerala

14. Mimamsa Contribution to Language Studies, Dr.K.Kunjunni Raja, University of

Calicut

15. Traditional Ayurvedic Treatments of Kerala,Dr. Poornima Bhatt, Chowkamba

Krishnadas Academy, Varanasi

16. Keralīya Cikitsā Paddhati, Dr. Manoj Sankaranarayan & Dr. Pavana Jayaram,

Ayurvedic Educational Charitable Trust

17. The Pancakarma Treatment of Ayurveda with Kerala Specialities

(Revised Edition)Dr.T.L.Devaraj, Chowkamba Orientalia

18. History of Ayurveda, N.V.KrishnanKutty Varier, Arya Vaidyasala,Kottakkal

19. Science Texts in Sanskrit in The Manuscripts of Kerala and Tamilnadu,(Ed.)

Prof.K.V.Sarma, RSS, NewDelhi

20. Re-Imagining Indegenous Medical Traditions inTravancore, Dr. Vysakh.A.S, Zorba

Books

Page 41: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४१

वप एस् वज एस् १०११५ िैवदकदशानम्

पाठ्यांशः

प्रथमाांशः षड्दशधनस्य स्वरूपम्॰

यद्वतलयाांशः ब्रह्मन् आत्मन् प्रकव यतः

तवतलयाांशः पाताञ्जलयोगसऴत्रम्

चतळथाांशः िेदान्तपररभाषा

विषयः - िैवदकदशानम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ योगदशधनां यिजानायत

१ १ ज्ञा परर ०६

वि.प्र २ योगसऴत्रस्य पाररभायषकसांज्ञाः

अयधगच्छयत

२ १ ज्ञा परर ०६

वि.प्र ३ समायधां यिजानायत

३ ज्ञा परर १८

वि.प्र ४ योगशास्त्रस्य यळऱिां अिगन्तळां

शक्नोयत

३ ज्ञा परर ०६

वि.प्र ५ िेदान्तपररभाषायाः यिषयां

यिशे्लषययतळां शक्यते

३ ४ ज्ञा परर ०६

वि.प्र ६ िेदान्तपररभाषायदशा अदै्वतदशधनां

अिगन्तळां शक्यते

३ ज्ञा परर ०६

वि.प्र ७ षड्प्रमाणायन यिशे्लषययतळां शक्यते

३ यि परर १८

वि.प्र ८ अदै्वतिेदान्तस्य प्रयोजनां जानायत

४ २ ज्ञा परर ०६

Page 42: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४२

ESSENTIAL READING

1. Pātañjalayogasūtrāṇi with Bhāṣya of Vyāsa, Vṛtti of Bhoja

and Ṭīkā of Vācaspatimiśra

2. Vedanta Paribhasha, Jibananda Vidyasagara Edition, 1876

REFERENCES

1. Yoga Sutras of Patanjali, Swami Jnaneswara Bharati 2. Vedāntaparibhāṣāsaṃgraha of RajaRamaVarma (1937) 3. A History of Indian Philosophy, Surendranath Dasgupta (5 Volumes) 4. Bryant, Edwin F. (2009) The Yoga Sutras of Patanjali. New York: North Point

Press. ISBN 978-0-86547-736-0 5. David Gordon White (2014). The Yoga Sutra of Patanjali: A Biography.

Princeton, NJ: Princeton University Press. ISBN 978-0-691-14377-4. 6. Gale, Richard M. (2002). The Blackwell Guide to Metaphysics. Oxford: Blackwell. 7. Gay, Peter. (1966). The Enlightenment: An Interpretation (2 vols.). New York: W.

W. Norton & Company. 8. Harris, E. E. (1965). The Foundations of Metaphysics in Science. London: George

Allen and Unwin. 9. Harris, E. E. (2000). The Restitution of Metaphysics. New York: Humanity Books. 10. Heisenberg, Werner (1958), "Atomic Physics and Causal Law," from The

Physicist's Conception of Nature 11. Hiriyanna, M. (1995). Essentials of Indian Philosophy. Motilal Banarsidas. ISBN

978-81-208-1304-5. 12. , Surendranath Dasgupta, Indian Idealism 13. Kim, J. and Ernest Sosa Ed. (1999). Metaphysics: An Anthology. Blackwell

Philosophy Anthologies. 14. Kim, J. and Ernest Sosa, Ed. (2000). A Companion to Metaphysics. Malden

Massachusetts, Blackwell, Publishers. 15. Koons, Robert C. and Pickavance, Timothy H. (2015), Metaphysics: The

Fundamentals. Wiley-Blackwell. 16. Le Poidevin R. & al. eds. (2009). The Routledge Companion to Metaphysics. New

York, Routledge. 17. Loux, M. J. (2006). Metaphysics: A Contemporary Introduction (3rd ed.).

London: Routledge. 18. Lowe, E. J. (2002). A Survey of Metaphysics. Oxford: Oxford University Press. 19. Martin Heidegger, Introduction to Metaphysics, trans. by Gregory Fried and

Richard Polt (New Haven: Yale University Press, 2000) 20. Martin Heidegger, Kant and the Problem of Metaphysics, trans. by Richard Taft

(Bloomington: Indiana University Press, 1990)

Page 43: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४३

वप एस् वज एस् १०११६ भारतीयभाषाशास्त्रम् - २

पाठ्यांशः

प्रथमाांशः यत्रमळयनव्याकरणम्

यद्वतलयाांशः भाषादशधनतत्वायन

तवतलयाांशः महाभाष्यम् - पस्पशायिकम्

चतळथाांशः िाक्यपदलयम् - ब्रह्मकाण्डम्

विषयः - भारतीयभाषाशास्त्रम् - २

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ शब्दानळशासनम् यत्रमळयनव्याकरणम्

च बळध्यते

१ २ ज्ञा परर ०६

वि.प्र २ भाष्यरचनायाः पर्द्यतम् जानायत

३ ३ ज्ञा आनळ ०६

वि.प्र ३ शब्दस्य लक्षणां अिबोधयत

२ ज्ञा परर १२

वि.प्र ४ शास्त्रानळशासनपर्द्यतां

प्रत्ययभजानायत

३ यि आनळ १२

वि.प्र ५ भाषादशधनकल्पनाां भाषाशासे्त्र

प्रपश्ययत

३ ४ यि परर १२

वि.प्र ६ भाषाम् अथधप्रत्यायनम् च अधे्ययत

१ २ यि परर १२

वि.प्र ७ स्फोटस्वरूपां प्रत्ययभजानलते

२ २ ज्ञा परर १२

वि.प्र ८ भाषायिज्ञानस्य भािनामगां

प्रभािययत

४ १ यि परर ०६

Page 44: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४४

ESSENTIAL READING

1. Vyākaraṇamahabhāṣya with Pradīpa of Kaiyyaṭa and Udyota of Nāgeśa

2. Vākyapadīyam (Brahmakāṇḍam) Commentary of Helaraja

REFERENCES

1. Vyākaraṇamahabhāṣyam of patañjali – O. Vatsala(com. In Malayalam)

2. Vyākaraṇamahabhāṣya edited by F.Kielhorn

3. The word and the world:India’s contribution to the study of language, Bimal Krishna

Matilal

4. Audumbarayana’s Theory of Language, J. Brough

(doi:10.1017/s0041977x00084202)

5. Metarules of Paniniyan Grammar,the Vyadiyaparibhasa Dominik Wujastyk

6. Aspects of Paninian Semantics (Ed) : C Rajendran 7. Bronkhorst, Johannes, 1992. Pāṇini's View of Meaning and its Western Counterpart.

In, Maxim Stamenov (ed.) Current Advances in Semantic Theory. Amsterdam: J. Benjamins. (455-64)

8. Mahābhāṣya of Patañjali (Śrīmadbhagavat-patañjali-muni-viracitaṃ Pātañjalaṃ Mahābhāṣyam) by Patañjali (in Sanskrit), Publisher: Vārāṇasī : Vāṇīvilāsa Prakāśana, 1987-1988., OCLC: 20995237

9. Scharfe, Hartmut, 1977. Grammatical Literature. Vol. V, Fasc. 2, History of Indian Literature, (ed.) Jan Gonda. Wiesbaden: Otto Harrassowitz.

10. Staal, J.F. (ed.), 1985. A Reader on Sanskrit Grammarians. Delhi: Motilal Banarasidass.

11. The Mahābhāṣya of Patañjali with annotation (Ahnikas I–IV), Translated by Surendranath Dasgupta, Published by Indian Council of Philosophical Research

12. The Pholosophy of Sanskrit Grammar : Cakrabarthy P C 13. Vakyapadiya of Bhartrhari 14. Vakyatatvam : S Ananthanarayana Sastri 15. Vākyapadīyam (Brahmakāṇḍam) Dr. Sivasankar Avasti

16. Vākyapadīyam (Brahmakāṇḍam) Charudeva Sastri’s Edition

17. Vākyapadīyam (English Trans.), Dr.K Raghavan Pillai

18. Gleanings from the commentaries on the Vākyapadīya, K M Sarma (www.jstor.org)

Page 45: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४५

वप एस् वज एस् १०११७ पाणु्डवलवपविज्ञानम्

पाठ्यांशः

प्रथमाांशः यलयपयिज्ञानम् इयतहासश्च च

यद्वतलयाांशः हस्तयलयपचयनसभा हस्तयलयपग्रन्थालयः च

तवतलयाांशः हस्तयलयपचयनोपायधः लेखनसामयग्रः यशलालेखयिज्ञानम् पळरालेखयिज्ञानम् च

चतळथाांशः शाऱब्दकमलमाांसा (Textual criticism)

विषयः - पाणु्डवलवपविज्ञानम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ पाण्डळ यलयपयिज्ञानम्

पळरोलोऱखतयिज्ञानम्

यशलायलऱखतयिज्ञानम् च

सामान्यतया जानायत

३ १ ज्ञा िा ०९

वि.प्र २ भारतलययलयपयिज्ञानम् अिगन्तळां

शक्यते

४ १ ज्ञा िा ०९

वि.प्र ३ हस्तयलपलनाां चयनम् सांरक्षणम् च

यिचायधते

३ ज्ञा आनळ ०९

वि.प्र ४ शाऱब्दकमलमाांसापर्द्यतां अिगच्छयत

१ ज्ञा परर ०९

वि.प्र ५ पाण्डळ यलयपग्रन्थालयस्य

आधळयनकग्रन्थालयस्य च

प्रसऴचलकरणम् तळलनाां कतळां शक्यते

४ यि आनळ ०९

वि.प्र ६ आधळयनकयियाके्षते्र

पाण्डळ ऱल्पयिज्ञानस्य प्रासांयगकताां

सांके्षप्तळां शक्यते

१ ४ प्रयो िा ०९

वि.प्र ७ पाण्डळल्प्ाः समस्याां सांभािनाां च

अिगन्तळां शक्यते

१ २ ज्ञा िा ०९

वि.प्र ८ भारतलयपाण्डळ ऱल्पयाः प्रयतष्ठाां बळध्यते

४ ३ ज्ञा िा ०९

Page 46: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४६

ESSENTIAL READING

1. R S Sivaganesha Murthy - Introduction to Manuscriptology 2. Katre, S.M. - Introduction to Indian Textual Criticism

3. Pandurangi, K.T – The Wealth of Sanskrit MSS in Indian and abroad.

4. V.N.Jha - Problems of Editing Ancient Texts

REFERENCES

2. Manuscriptology : K Maheswaran Nair 3. Catalogue of Manuscripts,CUSS : M S Menon & N V P Modulehiri

4. Fundamentals of Manuscriptology – Dr. P Visalakshi.

5. Indian epigraphy – D.C Sircar

6. Methodology of Indological Research – Srimannarayanamurthy

7. Pracheena bharatiya lipisastravum malayalalipiyude vikasavum

A. Dr.s J Mangalam

8. Indian Paleography, Ahmad Hassan Dani

9. Indian Paleography, Buhler.G

9. Raghavan, V – Manuscript, Catelogues, Editions

10. Janert, K – Annotated Bibliography of the Catalogues of Indian MSS

11. Shastri, Haraprasad – Descriptive Catelogue of Sanskrit MSS. in

Asiatic Society of Bengal ( Introduction)

12. Piterson, P - Reports on the search of Sanskrit MSS

13. Buhler, G – Reports on the search of Sanskrit MSS

14. Aufrect – Catalogues Catalogorum Vol. I – III (Introductions)

15. New Catalogues Catalogorum (Madras) ( Introduction)

16. Sewell,R – Historical Inscriptions of Southern India

17. Diringer,D - The Alphabet

18. Verma,S.P.- Devanagari Lipi

19. Naik,Bapurao- Typography of Devanagari (Vol.I)

20. Joshi – Proceedings of the Seminar on Devanagari

21. Critical Edition of the Mahabharata, B.O.R. I.(Introduction)

22. Critical Edition of the Ramayana, Baroda (Introduction)

23. Encyclopaedia Britannica (Textual criticism)

24. Sukthankar.V.S, A Comprehensive Prolegomena (Vol.1)

Page 47: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४७

वप एस् वज एस् १०११८ नाट्यशासे्त्र रङ्गविधानम्

पाठ्यांशः

प्रथमाांशः नाट्यशास्त्रस्य रङ्गयिधानम्

यद्वतलयाांशः नाट्यशास्त्रस्य िस्तळनः अनळदेयम्॰

तवतलयाांशः मण्डपयियधः (१-४६)

चतळथाांशः मण्डपयियधः (४७-९३)

विषयः - नाट्यशासे्त्र रङ्गविधानम्

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.

यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ नाट्यसम्बन्धल ां भाषाां सायहत्यां च

जानायत

४ २ ज्ञा िा १२

वि.प्र २ सांस्कव तसायहत्यमाध्यमेन

प्राचलनभारतलयरङ्गमण्डपस्य

सांधारणां अिगन्तळां शक्यते

१ ४ ज्ञा िा १८

वि.प्र ३ नाट्यशास्त्रिस्तळम् अिगच्छयत ३ १ ज्ञा िा १८

वि.प्र ४ नाट्योत्पयत्तां यिजानायत

२ ३ ज्ञा िा ०६

वि.प्र ५ नाट्यशास्त्रयदशा मण्डपयियधां

बळध्यते

१ ज्ञा परर १८

ESSENTIAL READING

Nāṭyaśāstra with commentary of Abhinavagupta, Gaekvad Oriental Series, Baroda

REFERENCES

1.Natyasastra of Bharata ed. Dr.N.P.Unni, New Bharatiya Book Co.orp 2.Bhavanirupana,Dr.Kanak Rale, Nalanda Books, Mumbai. 3.Natyamandapa- M. P Sankunni Nair, Matrubhumi publications,Kozhikode. 4.Balaramabharatam(Tr.)Dr.V.S.Sarma,KeralaKalamandalam

Page 48: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४८

5.Abhinayadarpana of Nandikeswara Ed.Dr.C.Rajendran,Current books Kottayam. 6. Aesthetic Experience according to Abhinavagupta,Reneiro Gnoli,Chawkhamba Sanskrit Series,1968 7.Classical Indian Dance in literature and arts,Dr.Kapila Vatsyayan,Sangita Nataka Academi,1977 8. The Arts and crafts of Kerala to Sanskrit literature, Dr. Stella Krmrish, Dr.J.H.Consins, R.Vasudeva Poduval. 9. The Dance of Siva,Ananda K.Coomaraswami,Sagar Publications, New Delhi,1976. 10. Natyasastra,Manomohan Ghosh,Menisha Granthalaya,1977 11. The Sanskrit Drama in its origin,development theory and practice, A.Berriedale Keith,Oxford University Press,1977. 12. Traditions of Indian Theatre, M.L.Varad Pande. 13. History of Travancore, Sankunni Menon. 14. The Contribution of Kerala to Sanskrit Literature, Dr.K.Kunjunni Raja, University of Madras, 1980. 15.Koothambalangalil,Prof.K.P.Narayanappisharody,Kerala Bhasha Institute,Thiruvananthapuram,2002.

Page 49: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ४९

वप एस् वज एस् १०११९ नाट्यशासे्त्र संगीतोपकरणावन

पाठ्यांशः

प्रथमाांशः सांगलतशास्त्रां सांस्कव तसायहते्य॰

यद्वतलयाांशः नाट्यशास्त्रस्य यिषयाितरणम्॰

तवतलयाांशः जायतयिकल्पः (अध्यायः २८ १-१७)

चतळथाांशः जायतयिकल्पः (अध्यायः २८ १८-४७)

विषयः - नाट्यशासे्त्र संगीतोपकरणावन

यि.प्र यि. प्र. अितरणम् प्र.प्र प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ सांगलतसम्बन्धल ां भाषाां सायहत्यां च

जानायत

४ २ ज्ञा िा १२

वि.प्र २ सांस्कव तसायहत्यमाध्यमेन

प्राचलनभारतलयसांगलतशास्त्रस्यस्य

सांधारणां अिगन्तळां शक्यते

१ ४ ज्ञा िा १८

वि.प्र ३ नाट्यशास्त्रिस्तळम् अिगच्छयत ३ १ ज्ञा िा १८

वि.प्र ४ सांगलतोपकरणानाां प्राधान्यां यिजानायत

२ २ ज्ञा िा ०६

वि.प्र ५ सांगलतोपकरणायन बळध्यते

१ ज्ञा परर १८

ESSENTIAL READING

Nāṭyaśāstra with commentary of Abhinavagupta, Gaekvad Oriental Series, Baroda

REFERENCES

1. Natyasastra of Bharata ed. Dr.N.P.Unni, New Bharatiya Book Co.orp

2.Bhavanirupana,Dr.Kanak Rale, Nalanda Books, Mumbai

3.Natyamandapa.M.P.Sankunni Nair, Matrubhumi publications,Kozhikode

5.Balaramabharatam(Tr.)Dr.V.S.Sarma,National Book Stall, Kottayam

Page 50: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५०

6.Classical Indian Dance in literature and arts,Dr.Kapila Vatsyayan,Sangita Nataka

Academi,1977

7. The Arts and crafts of Kerala to Sanskrit literature, Dr. Stella Krmrish,

Dr.J.H.Consins, R.Vasudeva Poduval

8. Natyasastra,Manomohan Ghosh,Menisha Granthalaya,1977

9. Living Tradotions of Ntyasastra, Dr.C.Rajendran, New Bharatiya Book

Corporation

10. Bharata Natyasastra (for articles www.academia.edu)

Page 51: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५१

वप एस् वज एस् १०१२० संसृ्कतसावहते्य प्रकृवत देिता सङ्कल्पः

पाठ्यांशः

प्रथमाांशः सिां खऱिदां ब्रह्म इत्यस्य दाशधयनकता॰

यद्वतलयाांशः प्रकव यत-पयाधिरणयचत्रणम् िाल्मलयकरामायणे

तवतलयाांशः प्रकव यत-पयाधिरणयचत्रणम् महाभारते॰

चतळथाांशः आयळिेदस्य पञ्चमहाभऴतयसर्द्ान्तः॰

विषयः - संसृ्कतसावहते्य प्रकृवत देिता सङ्कल्पः

यि.प्र यि. प्र. अितरणम् यि. प्र प्र.

यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ पयधिरणधमधम् प्रयतसन्धते्त

१ १ ज्ञा परर २४

वि.प्र २ सिां खऱिदां ब्रह्म प्रयतिेयत्त

२ ३ ज्ञा परर १२

वि.प्र ३ रामायणस्य पयाधिरणयचत्रणम्

अिगच्छयत

३ ४ ज्ञा परर १२

वि.प्र ४ महाभारतस्य पयाधिरऱचचत्रणम् िेयत्त

३ ४ ज्ञा परर १२

वि.प्र ५ पञ्चमहाभऴतयसर्द्ान्तां बळध्यते

४ ३ ज्ञा परर १२

REFERENCES

1. Sacred grooves in India, Aryan Books International

2. Environment and Culture, A Historical Perspective, M.K.Dhavalikar, BORI, Poona

3. Ecologogical Readings in the Vedas, Marta Vannucci, D.K.Print World

4. Hinduism and Ecology: Seeds of Truth, Ranchor Prime, MLBD

5. PancaMahabhutas: An ecological Readings in the Vedas and Vedanta, Imti Samuel

Longkumer, Punthi Pustak

6. Human Ecology in Vedas, Marta Vannucci, D.K.Print World

Page 52: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५२

7. Vedic Ecology:Practical Wisdom for surviving the 21st Century, Ranchor Prime,

Mandala Publishing Group

8. Purifying the Earthly Body of God: Religion and Ecology in Hindu India,

Lance E Nelson, D.K.Printworld

9. Balakanda and Kishkindakanda of Valmiki Ramayana

10. Aranyakanda of Valmiki Ramayana (canto 14. 1-13)

11. Aranyaparva of Mahabharata (chapter 158.42-52)

Reading the Bhagavdgita from an ecological perspective, Lance E Nelson

-article (www.academia.edu)

Page 53: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५३

वप एस् वज एस् १०१२१ संसृ्कतभाषाविज्ञानम्

पाठ्यांशः

प्रथमाांशः भारतलयभाषायिज्ञानम॰

यद्वतलयाांशः भारतलययौरोपलयभाषाः॰

तवतलयाांशः आधळयनक भाषाशास्त्रम्॰

चतळथाांशः भाषायिज्ञानस्य भेद-प्रभेदाः॰

विषयः - संसृ्कतभाषाविज्ञानम्

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ यशक्षा प्रायतशाख्यम् यनरुिम्

अिगन्तळां शक्यते

२ १ यि परर १२

वि.प्र २ मलमाांसा नाट्यशास्त्रम्

अलङ्कारशास्त्रम् च अिगच्छऱन्त

२ २ यि परर १२

वि.प्र ३ भाषायाः पणालल यिशे्लषययतळां शक्यते

१ २ यि िा ०६

वि.प्र ४ भारतलयभाषादशधनम् िेयत्त

४ २ ज्ञा परर १२

वि.प्र ५ आधळयनकभाषाशास्त्रम् िेयत्त

३ ३ ज्ञा परर १२

वि.प्र ६ भाषायिज्ञानस्य भाग-प्रयिभागान्

यिजानयत

३ ४ यि आनळ १२

वि.प्र ७ सांस्कव तभाषायिज्ञानस्य प्रभािः इतर

भाषायिज्ञाने ितधते इयत प्रत्ययभज्ञायते

४ ४ अि िा ०६

REFERENCES

1. Bhashavijnaniyam , Sarada Caturvedi, Bharatiya Vidya Sansthan 2. An introduction to Sanskrit Linguistics – Comparative and Historical,

Srimannarayana Murti, D. K. Publishers, Delhi 3. Cardona, George, 1976, Some features of Paninian Derivations. History of thought

and contemporary Linguistics. 4. Cardona, George, 1987, Panini: His work and its traditions (vols 1-3, first edn 1987,

Motilal Banarasidass, 1988.

Page 54: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५४

5. Chomsky, Noam (1998). On Language. The New Press, New York. ISBN 978-1565844759.

6. Crystal, David (1990). Linguistics. Penguin Books. ISBN 9780140135312. 7. Derrida, Jacques (1967). Of Grammatology. The Johns Hopkins University Press.

ISBN 0801858305. 8. Deshpande, Madhav M. 1992, Panini in the context of Modernity. Language and text.

ed. R.N.Srivastava et al, Kalinga Publications, Delhi. 9. Hall, Christopher (2005). An Introduction to Language and Linguistics. Breaking the

Language Spell. Routledge. ISBN 9780826487346. 10. Isac, Daniela; Charles Reiss (2013). I-language: An Introduction to Linguistics as

Cognitive Science, 2nd edition. Oxford University Press. ISBN 978-0199660179. 11. Mishra, Vidya, Niwas, 1966, The Descriptive Technique of Panini: An Introduction.

Mouton & Co., The Hague, Paris) 12. Pinker, Steven (1994). The Language Instinct. William Morrow and Company. ISBN

9780140175295. 13. Indian Theories of Meaning – K.Kunjunni Raja, Adayar Library, Madras 14. Sphotavada of Nagesabhatta (Ed). V. Krishnamacharya, Adayar 15. Linguistics – David Crystal, Cambridge University Press 16. Adhunika Bhasha Sastram – Dr. K.M Prabhakara warrier and Santha Augustin,

Kerala Bhasha Institute, 1998. 17. Bhasha Gaveshanam – Dr. K.Kunjunni Raja, Mangalodayam, Thrissur- 1989 18. Panini- A Survey of Research, G.Cardona, Motilal Banarsidas, Delhi- 1980 19. Latest Researches in Sanskrit - G.Cardona, Motilal Banarsidas, Delhi- 1990 20. An introduction to Comparative Philology : P D Gune 21. New Horizons in Indological Research – Edited By V.N Jha, CASS, University of Pune. 22. A manual of Sanskrit Phonetics : Uhlenbeck 23. Language- Its nature, Development and Origin : Otto Jesperson 24. Verbal Apprehension and Indian Hermeneutics (Ed). Dr. N.K. Sundareswaran,

University of Calicut 25. Mimamsa contribution to language studies, K.Kunjunni Raja, University of Calicut

Page 55: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५५

वप एस् वज एस् १०१२२ आधुवनकसंसृ्कतसावहत्यम्

पाठ्यांशः

प्रथमाांशः आधळयनकसांस्कव तकाव्यम् नाटकम् उपन्यासः च पररयचनोयत

यद्वतलयाांशः आधळयनकसने्दशकाव्यायन आत्मकथा शास्त्रकाव्यायन च

तवतलयाांशः भाषानळिादकव तयः / पयत्रका / िवत्तान्तलेखनम् / अन्तजाधल आख्यापनम् /

जालिवऱ्तः / सजधनात्मकलेखनम् इत्यादलन् पररयचयत

चतळथाांशः सत्यव्रतशाऱस्त्रः / अयभराजरजेन्द्रयमश्रः / हषधदेिमाधिः / हरेकव ष्णमेहरः /

स्वायम रामभद्राचायध / पऱण्डता क्षमाराउ /पळरुषोत्तमलाल् इयत किलन्

पररयचयत॰

विषयः - आधुवनकसंसृ्कतसावहत्यम्

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ आधळयनकसांस्कव तरचनायाः िैपळल्यां

प्रयियचनोयत

१ १ ज्ञा िा ०९

वि.प्र २ आधळयनकसांस्कव तरचनायाः आभाम्

उपपायययत

४ १ यि िा ०९

वि.प्र ३ आधळयनकसांस्कव तरचनायाः नऴतनत्वम्

यळऱिमत्वम् च यिलोकययत

४ २ ज्ञा आनळ ०९

वि.प्र ४ आधळयनकसांस्कव तरचनायाः अयभमताां

मलमाांसते

२ ४ अि परर ०९

वि.प्र ५ सायहत्ययनमाधणशऱिां प्रजायते

३ २ सव आनळ ०९

REFERENCES

1. Catalogue of the 20th Century Sanskrit Works, Abhiraja,Dr. Rajendra Mishra

2. Self-Sacrifice and Cosmos, Lauren.m.Baush,Primus Books

Page 56: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५६

3. Caritrakavyas in Modern Sanskrit Literature, Bharatiya Kala Prakashan

4. Modern Sanskrit Literature, H.L.Sukla, New Bharatiya Book Corporation

5. Sixty Years of Sanskrit Studies, Radhavallabh Trripathi,RSS, NewDelhi

6. Kalpavalli of Abhirajarajrndra Mishra, Sahitya Academy

7. 130 Short Sanskrit Stories, Dr. Kankar, Neeta Prakasan

8. Kavyagangapravaha:An Athology of Twentieth Century Sanskrit Poetry(ed.) Sriram

Bhikaji Velankar, Sahitya Academi,NewDelhi

9. Great Sanskrit Plays in Modern translation,Purushottama Lal, NewDirections

10. 20th Century Sanskrit Literature: A glimpse into Tradition and Innovation, Rita

Chattopadhyaya, Sanskrit Pustak Bhandar

www.sanskrit,nic.in

Methodology and the New School of Sanskrit Poetics (article)Online

Publication,Springer,15 May,2008

Page 57: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५७

वप एस् वज एस् १०१२३ शैवक्षकशोधप्रबन्धरचना पररसंिादः च

वनदेशाः

∞ मागधदशधकस्य साहाये्यन पाठकः यिषयां यनयश्चनोयत॰

∞ उपायहतप्रकरणस्य िस्तळमात्रस्य समपधणां सत्रार्द्धप्रथममासे्यि करणलयम्॰

∞ सांस्कव तभाषायाां अथिा आङ्गलभाषायाां िा शैयक्षकशोधप्रबन्धरचनाां करणलयम्॰

∞ शैयक्षकशोधप्रबन्धः A4 मानस्य ३०- ३५ पवष्ठानाां अिश्यां भयितव्यम्॰

∞ शैयक्षकशोधप्रबन्धस्य द्वौ प्रयतयलपल ां समपधणलयम्॰

∞ सत्रार्द्ाधऱन्तमपरलक्षायाां पऴिधमेि प्रबन्धस्य समपधणां करणलयम्॰

विषयः - शैवक्षकशोधप्रबन्धरचना पररसंिादः च

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ अनळसन्धानयिषयस्य चयनांप्रयक्रयाां

ग्राहययत

४ १ प्रयो आनळ १२

वि.प्र २ अनळसन्धानप्रणालल ां यिजानायत

३ ४ प्रयो परर १२

वि.प्र ३ यिषयसम्बन्धानाां ग्रन्थानाां सिेक्षणां

केनप्रकारेण इयत अिगच्छयत

३ अप परर २४

वि.प्र ४ शोधप्रबन्धस्य यिधानम् उपलभते

३ प्रयो आनळ १२

वि.प्र ५ प्रस्तळयतकरणे समथो भियत

२ प्रयो आनळ २१

REFERENCES

Sanskrit Research Methodology, Dr.Suresh Chaube, Chaukamba,Varanasi

www.ksri.co.in

www.anantajournal.com

Page 58: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५८

वप एस् वज एस् १०१२४ काव्यप्रकाराः काव्यशास्त्रकाराश्च

पाठ्यांशः

प्रथमाांशः काव्याकारस्य बहुलता॰

यद्वतलयाांशः कळ न्तकोत्तर काव्यशास्त्रकाराः॰

तवतलयाांशः दशकळ मारचररतम्(उच्जासः ८)

चतळथाांशः नलचम्पऴ यत्रयिक्रमभट्टयिरयचतम्॰

विषयः - काव्यप्रकाराः काव्यशास्त्रकाराश्च

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १

ध्वयनिधणधः पदां िाक्यम् इते्ययत

िाङ्मयां मतम्

शासे्त्र इयतहास िाक्यानाां

त्रयम् यत्र समा्ते

इत्यस्य बोधनां भियत

१ १ ज्ञा िा ०६

वि.प्र २ रलयतम् भाषाम् च आयश्रत्य काव्यस्य

यिभाजनम्

१ २ ज्ञा िा १८

वि.प्र ३ पय-गय-यमश्रकाव्यान् यिजानायत

२ २ ज्ञा िा १८

वि.प्र ४ कळ न्तकोत्तर काव्यकारन् यिशे्लषययतळां

शक्यते

३ ४ ज्ञा िा १८

वि.प्र ५ सऴत््र-सऴत्रिवत््त-काररकारूप

काव्यशास्त्रपर्द्यतां अयधगच्छयत

४ ज्ञा िा १२

REFERENCES

1. An Introduction to Indian Poetics, Prof.V. Raghavan, University of Madras

2. History of Sanskrit Poetics,P V Kane,MBDL

3. History of Sanskrit Poetics,S.K,De, Delhi

Page 59: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ५९

4. Indian Poetics, Dr. T N Sreekantaiyya

5. Indian Kavya Literature, A K Warder

6. Literary Cultures in History, Sheldo Pollock

7. Glimpses of Indian Poetics,Satya Dev Choudart, Sahitya Academi

8. Language,Linguistics and Lieratur, Kapil Kapoor, Academic Foundation,NewDelhi

9. A Comparative Study of the Indian Poetics and the Western Poetics, Mohit Kumar

Ray

10. Indian Aesthetica and the Philosophy of Art, Bloomsbery Publucations

11. Kavyaprakasa of Acharya Mammata,

12. The Aucityavicara of Kshemendra

13. Alankarasarvasvam of Ruyyaka wit commentary of Jayaratha, Nirnayasagar Press

14. Rudrata’s Sringaratilaka and Ruyyaka’s Sahrdayalila,R Pischel, Leopol Classical

Library

15. Sahityadarpana of Visvanatha, P.V.Kane,MBDL

16. The SahityaDarpana or Mirror of Composition of Viswanatha: A treatise on Poetical

Criticism, (trans.)J R Ballantyne & Pramada Dasa Mitra,MBDL

17. Panditaraja Jagannata,The Renowned Sanskrit Poet of Medieval

India,N.N.Sarma,Mittal Publucations,NewDelhi

18. The Concept of Poetry in Modern Sanskrit Poetics, Prof.Hari Dutt Sarma

Page 60: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६०

वप एस् वज एस् १०१२५ प्राचीनभारतीय िादपर्द्वतः

पाठ्यांशः

प्रथमाांशः सांिादसऴिायन॰

यद्वतलयाांशः उपयनषदाां सांिादः॰

तवतलयाांशः चरकसांयहता - यिमानस्थानम्॰

चतळथाांशः गौतमस्य न्यायसऴत्रम्॰

विषयः - प्राचीनभारतीयिादपर्द्वतः

यि.प्र यि. प्र. अितरणम् यि.

प्र.

प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ भारतलयचचाधपर्द्यतां जानायत

१ ३ ज्ञा िा १२

वि.प्र २ आयळिेदस्य तकध पर्द्यतां यिजानायत

१ २ ज्ञा िा १८

वि.प्र ३ चरकसांयहतायाः तकध पर्द्यतां

अिगच्छयत

२ २ ज्ञा िा १८

वि.प्र ४ न्यायसऴत्रस्य तकध स्वरूपम्

अयधगच्छयत

३ ४ ज्ञा िा १८

वि.प्र ५ कथाम् - बळध्यते ४ ४ ज्ञा िा ०६

ESSENTIAL READING

1. Carakasaṃhita - vimānasthāna

2. Nyāyasutra of Gautama with Vātsyāyanabhāṣya

REFERENCES

1. Nyaya Parishuddhi of Swami Vedanta Desika 2. Satadhusani Khathanadhikara vada of Swami Vedanta Desika

3. Fundamentals of Visistadvaita - Based on Tattva Mukta Kalapa of Swami Vedanta Desika" by S.M.Srinivasachari)

Page 61: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६१

4. Saṃvādasūkta in Ṛgveda

(3.3, 4.12, 10.10, 10.52, 10.86, 10.51, 10.95, 10.108, 10.85)

5. Gaudapadasara, Maheshanand Giri, dakshinamurti Mth,Varanasi

(Upanishadic Discourse - Mandukyopanishad)

6. Brhadaranyakopanisad, kadambari Kaul, Clestial Books

7. Modern Debate: Its Logic and Strategy,Arthur.n. Kruger, McGraw – Hill Book

Company,Inc, Newyork

Page 62: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६२

यप एस् यज एस् १०१२६ सांस्कव ् ते इयतहासकाव्यायन

पाठ्यांशः

प्रथमाांशः चररत्रकाव्यस्य स्वरूपम्

यद्वतलयाांशः चररत्रयचत्रणां चररत्रकावे्य

तवतलयाांशः राजतरयङ्गणल (प्रथमः)

चतळथाांशः शळकसने्दशः

विषयः - संसृ्कते इवतहासकाव्यावन

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ इयतहासस्य यचत्रणां केन प्रकारेण इयत

ज्ञास्ययत

१ ३ ज्ञा िा १२

वि.प्र २ भौमिैयशष्ट्ट्यम् ज्ञातळां समथो भियत

२ २ ज्ञा िा १२

वि.प्र ३ प्राचलनकेरललयसांस्कव यतम् अिगन्तळां

शक्यते

२ २ ज्ञा िा १८

वि.प्र ४ पऴरिकाललनदेशव्यिस्थाां बळध्यते

३ ४ ज्ञा िा १८

वि.प्र ५ कश्मलरदेशस्य इयतहासां कल्हणस्य

यििरणेन जानायत

४ ज्ञा िा १८

ESSENTIAL READING

1. Rājataraṅgiṇī of Kalhaṇa

2. Śukasandeśa of Lakṣmīdāsa

REFERENCES

1. Kalhana’s Rajatarangini:a chronicle of Kings of Kashmir,Stein Marc Aurel, MLBD

2. Historiography:A History of Historical writing, Sharma Tej Ram

3. Kings of Kashmir, Dutt Jogesh Chandra

4. Historicity in Sanskrit historical ka vyas : a study in Sanskrit historical ka vyas in the light of contemporary inscriptions, coins, archaeological evidences, foreign travellers' accounts etc. - Manabendu Banerjee

Page 63: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६३

वप एस् वज एस् १०१२७ भारतीयपाश्चात्य काव्यतत्वावन

पाठ्यांशः

प्रथमाांशः भारतलयकाव्यतत्वायन ॰

यद्वतलयाांशः पाश्चात्यकाव्यतत्वान॰

तवतलयाांशः भारतलयकाव्यतत्वयिमशध॰

चतळथाांशः पाश्चात्यकाव्यतत्वयिमशधः॰

विषयः - भारतीयकाव्यतत्वावन पाश्चात्यकाव्यतत्वावन च

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ सांस्कव तकाव्यतत्वायन अिगम्यते

१ ३ ज्ञा परर १८

वि.प्र २ सांस्कव तकाव्यतत्वयिमशधम् ज्ञातळां

समथो भियत

१ २ ज्ञा परर १२

वि.प्र ३ पाश्चात्यकाव्यतत्वायन अिगम्यते

२ २ ज्ञा परर १८

वि.प्र ४ पाश्चात्यकाव्यतत्वयिमशधम् अिगन्तळां

शक्यते

३ ४ ज्ञा परर १२

वि.प्र ५ काव्यमलमाांसायाः यळऱिः इयत रूपेण

काव्यतत्वयिमशधम् ज्ञातळां समथो

भियत

४ ज्ञा परर १२

REFERENCES

1. George Watson's The Literary Critics (1986). 2.Abrams, M.H. "Marxist Criticism." A Glossary of Literary Terms. 7th ed. Fort Worth: Harcourt Brace College Publishers, 1999. 147-153. 3. Biddle, Arthur W., and Toby Fulwiler. Reading, Writing, and the Study of Literature. NY: Random House, 1989. 4. Murfin, Ross, and Supryia M. Ray. The Bedford Glossary of Critical and Literary Terms. Boston: Bedford Books, 1997. 5.Barry, Peter. Beginning Theory An Introduction to Literary and CulturalTheory. 3rd. New Delhi 6. Pinto, Anil. Class Lecture. Twentieth Century Critical Traditions.

Page 64: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६४

Christ University. Bangalore, India. 13 Jan. 2013. 7.Du Gay, Paul, et al. Doing Cultural Studies: The Story of the Sony Walkman. Culture, Media and Identities. London ; Thousand Oaks Calif.: Sage in association with The Open University, 1997. 8. Edgar, Andrew and Peter Sedgwick. 2005. Cultural Theory: The Key Concepts. 2nd edition. NY: Routledge. 9. Engel, Manfred: "Cultural and Literary Studies". Canadian Review of Comparative Literature 10. 31 (2008): 460-467.. 11. Hoggart, Richard. The Uses of Literacy: Aspects of Working Class Life (Chatto and Windus, 1957). ISBN 0-7011-0763-4 12.Johnson, Richard. "What Is Cultural Studies Anyway?" Social Text 16 (1986–87): 38-80. 13. Johnson, Richard. "Multiplying Methods: From Pluralism to Combination." Practice of Cultural Studies. London; Thousand Oaks, CA: SAGE, 2004. 26-43. 14. Longhurst,Brian, Smith,Greg, Bagnall, Gaynor, Crawford, Garry and Michael Ogborn, Introducing Cultural Studies, Second Edition, Pearson, London, 2008, ISBN 978-1-4058-5843-4 15. Miller, Toby, ed. (2006). A Companion to Cultural Studies. Malden, Mass: Blackwell Publishers. ISBN 978-0-631-21788-6. 16, Williams, Raymond. Keywords: A Vocabulary of Culture and Society. Revised edition. New York: Oxford University Press, 1985. 17. Williams, Raymond. Culture and Society, 1780-1950. New York,: Harper & Row, 1966. 18.Mohan, Rajeswari (1995) Multiculturalism in the Nineties: Pitfalls and Possibilities', After Political Correctness. 19. Morrison, Toni (1992) Playing in the Dark: Whiteness and the Literary Imagination, Harvard University Press: Cambridge, Mass. 20.Butler, Judith Gender Trouble, Routiedge, 2006

Page 65: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६५

वप एस् वज एस् १०१२८ भारतीयविद्या- अतीतम् संभािना च

पाठ्यांशः

प्रथमाांशः भारतलययियायाः भऴयमक॰

यद्वतलयाांशः सांस्कव तभाषायाः सायहत्यस्य च पठनां भारते॰

तवतलयाांशः भारतलययियायाः पठनां पाश्चात्यानाां मधे्य

चतळथाांशः भारतलययियायाां सांस्कव तस्य प्रभािः

विषयः - भारतीयविद्या - अतीतम् संभािना च

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.यि. प्र धार. अ.स्व होरा

७२

वि.प्र १ भारतलययियायाः भऴयमका यिज्ञप्तां

भियत

१ ३ ज्ञा परर १२

वि.प्र २ भारतलयानाां भारतलययियायाः

पठनम् सांिेयदतां भियत

१ २ ज्ञा परर १८

वि.प्र ३ पाश्चात्यानाां भारतलययियायाः

पठनम् जानायत सांसऴयचतां भियत

२ २ ज्ञा परर १२

वि.प्र ४ सांस्कव तकव तलनाां भाषानळिादः

अिधारययतळां शक्यते

३ ४ ज्ञा परर १८

वि.प्र ५ यिश्वसांस्कव तसमे्मलनस्य मऴयतध

क्लायसकल् ग्रन्थालयस्य च लक्ष्यम्

कमधिाहकत्वम् च पररयचतो भियत

४ ४ ज्ञा परर १२

REFERENCES

1. Dictionary of Indology, Vishnulok Bihari Srivastava

2. Śāstra-s Through the Lens of Western Indology – A Response

3. Proceedings of swadeshi Indology conferenceSeries Ed Dr. K.S.Kannan

4. Music and Musical thoughts in Early India (Chicago studies in Ethnomusicology),

Lewis rowell

5. The Nay Science: A History of German Indology, Joydeep Bagchee and Viswa Adluri

Page 66: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६६

6. The Battle for Sanskrit, Rajiv Malhotra

7. Methodology in Indological Research, M Srimannarayana Murti

8. Combined Methods in Indology and other Writings, Damodar Dharmendra Kosambi

9. An introduction to the study of Indian History, Damodar Dharmendra Kosambi

10. India,s Ancient Past, Ram Karan Sharma

11. Science and Technology in Ancient Indian Texts, Bal Ram Singh

12. Research in Indology – A New Perspective, Rabindra Kumar Panda

13. Peep at Indology,S.G.Moghe

14. Bharati Different Dimensions of Indology, Prof.Rajbali Pandey

15. The Educational Heritage of ancient India : How an Ecosystem of Learning was Laid to

Waste, Sahana Singh

16. A Rasa Reader – Classical Indian Aesthetics, Sheldon Pollock

17. The Proceedings of World Sanskrit Conference

Page 67: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६७

वप एस् वज एस् १०१२९ संसृ्कते राजनैवतकनाटकावन

पाठ्यांशः

प्रथमाांशः सांस्कव तराजनैयतकनाटकानाां यप्रचयः॰

यद्वतलयाांशः मऴच्छकयटकस्य यिषयाितरणम्॰

तवतलयाांशः मळद्राराक्षसस्य राजतन्त्रम् (१-३ अङ्कायन)

चतळथाांशः मळद्राराक्षसस्य राजतन्त्रम् (१-३ अङ्कायन)

विषयः - संसृ्कते राजनैवतकनाटकावन

यि.प्र यि. प्र. अितरणम् यि. प्र. प्र.

यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ राजनलयतः सामायजकप्रदा च

प्रयतभायत

१ ३ ज्ञा परर १२

वि.प्र २ गळणदोषयििेचकरूपेण

एकप्रभळत्वसामायजके सांस्कव तनाटकाः

रजते इयत दृषटळां शक्यते

२ २ ज्ञा परर १८

वि.प्र ३ चाटऴ ऱिम् अिगच्छयत

४ २ ज्ञा िा ०६

वि.प्र ४ अन्यायस्य अधमधस्य यिरुरे्द् यिद्रोहः

कलदृशः इयत मवच्छकयटके दृषटळां

शक्यते

४ ४ अप िा १८

वि.प्र ५ शासनकलायाः सऴचना लभते ४ ४ ज्ञा परर १८

ESSENTIAL READING

Mudraraksasa of Visakhadatta

REFERENCES

Pratijnayaugandhar¡ya¸a, Svapnavasavadatta, Carudatta - Bhasa

Mrcchakatika - Sudraka

Page 68: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६८

Malavikagnimitra -Kalidasa Venisamhara -Bhattanarayana Political thought in Sanskrit Kavya - Geeta Upadhyaya, Chaukhamba Orientalia, 1979 Three Sanskrit Plays, Translated with an introduction - Michael Coulson, Penguin Classics. Rakshasa’s Ring - Michael Coulson, (Foreword by Romila Thapar), 2009, Kashinath Trimbak Telang, Mudrarakshasa With the Commentary of Dhundiraja , Motilal Banarsidass, 2000.

History of Indian Literature - A Weber History of Indian Literature - M Winternitz History of Sanskrit Literature - A Macdonell History of Sanskrit Literature - A B Keith History of Sanskrit Literature - S N Dasgupta & S K De History of Sanskrit Literature - V Varadachari History of Sanskrit Literature - H R Agarwal Inscriptions of the early Gupta kings and their successors - Dr Ganganath Jha Sanskrit Drama - A B Keith Some useful sites - http://en.wikipedia.org/wiki/Sanskrit_drama http://www.exoticindiaart.com/book/details/political-thought-in-san skritkavya-IDJ299/ http://www.xip.fi/atd/india/sanskrit-dramas.html http://en.wikisource.org/wiki/A_History_of_Sanskrit_Literature/Chapter_13 http://www.knowledgecommission.org/sanskrit-dramas.ritrnl http://www.infoplease.com/encyclopedia/entertainment/asian-dramasanskrit-drama.html http://www.yavanika.org/theatreinindia/%3Fpage_id%3D280

Page 69: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ६९

वप एस् वज एस् १०१३० संसृ्कतके्षते्र सूचनाविज्ञानम् अवभकलनात्मकभाषाविज्ञानम् च

पाठ्यांशः

प्रथमाांशः सांस्कव तायभकलनयळऱिां पररयचनोयत॰

यद्वतलयाांशः सांस्कव तजालस्थलानाां सांस्कव तसायहत्यदत्तसङ्ग्रहानाां च अिगमनां भियत॰

तवतलयाांशः साङ्गयणकशाब्दबोधप्रयक्रयायाां सांस्कव तशास्त्राितरणपर्द्त्याः प्रभािः॰

चतळथाांशः कव तकप्रज्ञा साङ्गयणकशाब्दबोधप्रयक्रया च तयोः सांभािना च॰

विषयः - संसृ्कतके्षते्र सूचनाविज्ञानम् अवभकलनभाषाविज्ञानम् च

यि.प्र यि.प्र अितरणम् यि. प्र. प्र.यि.

प्र

धार. अ.स्व होरा

७२

वि.प्र १ अङ्कलय सांस्कव तकोशस्य तथा तस्मात्

सऴच्याांशोर्द्रणस्य च समथो भियत

१ ३ ज्ञा परर १२

वि.प्र २ अयभकलनभाषायिज्ञानम् यिजानायत

१ २ Con 18 १८

वि.प्र ३ कव तकप्रज्ञा

साङ्गयणकशाब्दबोधप्रयक्रया च

अिगन्तळां शक्यते

२ २ Con 12 १२

वि.प्र ४ साङ्गयणकशाब्दबोधप्रयक्रयायाां

सांस्कव तशास्त्राितरणपर्द्त्याः

प्रभािः

यिगवह्णलते

३ ४ Con 18 १८

वि.प्र ५ अयभकलनकोशरचनाशास्त्रम्

पररयचयत

४ ४ Con 12 १२

REFERENCES

1. Sanskrit Informatics: Informatics for Sanskrit studies and Research

by R Raman Nair & L Sulochana Devi

Page 70: संस्क 4तसामान्यविभागः · श्रशङ्कराचायाा संस्क 4तविश्वविद्यालयः,कालट

सांस्कव तसामान्ययिभागः Page ७०

2. Sanskrit for computers – Das Kesabchandra, PratibhaPrakashan, NewDelhi

3. Vedas & Computers - RVSS,Avadhanalu, Vedabharati, Hyderabad -38

4. Ten minutes guide to Linux – John Ray, NewDelhi

5. Byrd, Roy J., Nicoletta Calzolari, Martin S. Chodorow, Judith L. Klavans, Mary S. Neff,

and Omneya A. Rizk. "Tools and methods for computational lexicology."Computational

Linguistics 13, no. 3-4 (1987): 219-240.

6. Jurafsky, D., & Martin, J. H. (2009). Speech and language processing: An introduction to

natural language processing, computational linguistics, and speech recognition. Upper Saddle

River, N.J: Pearson Prentice Hall.

7. Angus, D.; Smith, A. & Wiles, J. (2012). "Conceptual recurrence plots: revealing

patterns in human discourse". IEEE Transactions on Visualization and Computer

Graphics. 18 (6): 988–97. doi:10.1109/TVCG.2011.100. PMID 22499664.

8. Mohamed Zakaria KURDI (2016). Natural Language Processing and

Computational Linguistics: speech, morphology, and syntax, Volume 1. ISTE-Wiley.

ISBN 978-1848218482.

9. Mohamed Zakaria KURDI (2017). Natural Language Processing and Computational

Linguistics: semantics, discourse, and applications, Volume 2. ISTE-Wiley. ISBN 978-

1848219212.

https://dblp.org › Conferences and Workshops › Sanskrit Computational Linguistics

sanskrit.jnu.ac.in/

sanskrit.inria.fr/Symposium/DOC/Amba_intro.pdf

www.ijecscse.org/papers/ETCSIT2015/11.pdf

https://www.springer.com/kr/book/9783540938842