the fourteen kalis of samvartamandala

Post on 18-Apr-2015

248 Views

Category:

Documents

10 Downloads

Preview:

Click to see full reader

TRANSCRIPT

The Fourteen Kalis The Fourteen Kalis The Fourteen Kalis The Fourteen Kalis of of of of

SamvartamandalaSamvartamandalaSamvartamandalaSamvartamandala

The Fourteen Kalis of SamvartamandalaThe Fourteen Kalis of SamvartamandalaThe Fourteen Kalis of SamvartamandalaThe Fourteen Kalis of Samvartamandala

Of the myriad forms of bhagavatī mahākālī, twelve/thirteen forms are discussed by various sampradāyas of Trika Tantra.

Abhinavagupta discusses the system of Twelve kAlI-s quoting sārdhaśatika:

�ादशारं महाचं रि�म पं �क��ततम् | नाम चैव �व�यािम र�मीनां तु यदाि�थतम् || सृि ः ि�थित" संहारो र$काली तथैव च | �वकाली यमकाली च मृ&युकाली तथैव च || '(" परमाक)" माता)*ड" ततः परः | कालाि,'(काली च महाका-यिभधा पुनः ||

dvādaśāraṃ mahācakraṃ raśmirūpaṃ prakīrtitam | nāma caiva pravakṣyāmi raśmīnāṃ tu yadāsthitam || sṛṣṭiḥ sthitiśca saṃhāro raktakālī tathaiva ca | svakālī yamakālī ca mṛtyukālī tathaiva ca || rudraśca paramārkaśca mārtāṇḍaśca tataḥ paraḥ | kālāgnirudrakālī ca mahākālyabhidhā punaḥ ||

Based on this list, the Twelve KAlI-s are:

1 sṛṣṭikālī 2 sthitikālī 3 saṃhārakālī 4 raktakālī 5 svakālī (sukālī ) 6 yamakālī 7 mṛtyukālī 8 rudrakālī (bhadrakālī ) 9 paramārkakālī 10 mārtāṇḍakālī 11 kālāgnirudrakālī 12 mahākālī (parākālī, mahākālakālī, kālakālī )

The thirteenth kAlI is also listed in tantrāloka:

महाभैरवश0द" घोरश0द�ततः परः | च*डकाली पद ंचा2त े4योदश उदा6ताः || mahābhairavaśabdaśca ghoraśabdastataḥ paraḥ | caṇḍakālī padaṃ cānte trayodaśa udāhṛtāḥ ||

Thus, the thirteenth kAlI is महाभैरवघोरच*डकाली (mahābhairavaghoracaṇḍakālī ).

The same list of thirteen is also discussed in tantrarāja bhaṭṭāraka:

सृि काली च संहारे सृ ौ सा परमे8री | ि�थितकाली तथा घोरा ततः संहारकािलका || र$काली चव)य2ती र$ौघमिवभेदतः | सुकाली यमकाली च मृ&युकाली भयावहा || भ(काली तथा चा2या परमा9द&यकिलका | माता)*डकाली कालाि,'(कालमहो-बणा || महाकालकुल ेकाली महाभैरवकािलका | 4योदशिवधा काली िव<ेया नामभेदतः || sṛṣṭikālī ca saṃhāre sṛṣṭau sā parameśvarī | sthitikālī tathā ghorā tataḥ saṃhārakālikā || raktakālī carvayantī raktaughamavibhedataḥ | sukālī yamakālī ca mṛtyukālī bhayāvahā || bhadrakālī tathā cānyā paramādityakalikā | mārtāṇḍakālī kālāgnirudrakālamaholbaṇā || mahākālakule kālī mahābhairavakālikā | trayodaśavidhā kālī vijneyā nāmabhedataḥ ||

The dhyānas of the thirteen kAlI-s presented below are from various sources such as kramasadbhāva, pancaśatika, cidgaganacandrikā and kramastotra.

1. s1. s1. s1. sṛṣṭṛṣṭṛṣṭṛṣṭikālīikālīikālīikālī

कौलाण)वान2दघनो�म पां उ2मेषमेषोभयभाजम2तः | नीलीयत ेनीलकुलालय ेया तां सृि काल? सतत ंनमािम ||

म24ोदया @ोम पा @ोम�था @ोमव�जता | सवा) सव)िविनमु)$ा िव8ि�मन ्सृि नािशनी || या कला िव8िवभवा सृ थ)करणAमा | यद2तः शाि2तमायाित सृि कालीित सा �मृता ||

िव8सं6ितपद ेलयोिBझत ेलीयसे य9द िनरंशतः िशवे | सृि का-यिस यया बिहः पद ेिADमEब जगदाशु गृGसे ||

kaulārṇavānandaghanormirūpāṃ unmeṣameṣobhayabhājamantaḥ | nīlīyate nīlakulālaye yā tāṃ sṛṣṭikālīṃ satataṃ namāmi ||

mantrodayā vyomarūpā vyomasthā vyomavarjitā | sarvā sarvavinirmuktā viśvasmin sṛṣṭināśinī || yā kalā viśvavibhavā sṛṣṭarthakaraṇakṣamā | yadantaḥ śāntimāyāti sṛṣṭikālīti sā smṛtā ||

viśvasaṃhṛtipade layojjhite līyase yadi niraṃśataḥ śive | sṛṣṭikālyasi yayā bahiḥ pade kṣiptamamba jagadāśu gṛhyase ||

2. sthitikā2. sthitikā2. sthitikā2. sthitikālīlīlīlī

वािज�य�वीकृतवातच- �का2तसंघHगमागम�थाम् | शुिचय)या�तं गिमतोऽ�चषा तां शा2तां नमािम ि�थितनाशकालीम् ||

हािसनी पौJली येयं बालाKशतक-पना | क-पते सव)दहे�था ि�थितः सग)�य काLरणी || यद&ुपMा त ुसा दिेव पुन�त4ैव लीयत े| तां िविN दवेदवेेश ि�थितकाल? मह8ेर ||

ल0धमा�यपवनं च या 6त ंवातचमिधत�थुषी िशवे | िनग)मागममहोिBझता2तरा &वं ि�थत ंKसिस िह ि�थतािEबके ||

vājidvayasvīkṛtavātacakra- prakāntasaṃghaṭṭagamāgamasthām | śuciryayāstaṃ gamito.arciṣā tāṃ śāntāṃ namāmi sthitināśakālīm ||

hāsinī paudgalī yeyaṃ bālāgraśatakalpanā | kalpate sarvadehasthā sthitiḥ sargasya kāriṇī || yadutpannā tu sā devi punastatraiva līyate | tāṃ viddhi devadeveśa sthitikālīṃ maheśvara ||

labdhamāsyapavanaṃ ca yā hṛtaṃ vātacakramadhitasthuṣī śive | nirgamāgamamahojjhitāntarā tvaṃ sthitaṃ grasasi hi sthitāmbike ||

3. sa3. sa3. sa3. saṃṃṃṃhārakālīhārakālīhārakālīhārakālī

उ2म2य2ता िनिखलाथ)गभा) या भावसंहारिनमेषमेित | सदो9दता स&युदयाय शू2यां संहारकाल? मु9दतां नमािम ||

च*डकाली शुNवणा) यामृतKसनोQता | भावाभाविविनमु)$ा िव8संहार िपणी | त4 सा याित िवलयं सा च संहारकािलका || आ&मभावमिखल�य जSमुषी &वं िशवे िनरविधः सदो9दता |

भावसं6ितिनमेषिवKहा सं6त ंकलयिस Gनावृितः || unmanyantā nikhilārthagarbhā yā bhāvasaṃhāranimeṣameti | sadoditā satyudayāya śūnyāṃ saṃhārakālīṃ muditāṃ namāmi ||

caṇḍakālī śuddhavarṇā yāmṛtagrasanodyatā | bhāvābhāvavinirmuktā viśvasaṃhārarūpiṇī | tatra sā yāti vilayaṃ sā ca saṃhārakālikā ||

ātmabhāvamakhilasya jagmuṣī tvaṃ śive niravadhiḥ sadoditā | bhāvasaṃhṛtinimeṣavigrahā saṃhṛtaṃ kalayasi hyanāvṛtiḥ ||

4. raktakālī4. raktakālī4. raktakālī4. raktakālī

महािवनोदा�पतमातृच- वीरे2(कासृKसपानस$ाम् | र$�कृतां च �लया&यये तां नमािम िव8ाकृितर$कालीम् ||

न चैषा चAुषा KाGा न च सवTि2(यि�थता | िनगु)णा िनरहUकारा रVयेि�8म*डलम् | सा कला त ुयद&ुपMा सा <ेया र$किलका || mahāvinodārpitamātṛcakra- vīrendrakāsṛgrasapānasaktām | raktīkṛtāṃ ca pralayātyaye tāṃ namāmi viśvākṛtiraktakālīm ||

na caiṣā cakṣuṣā grāhyā na ca sarvendriyasthitā | nirguṇā nirahaṅkārā ranjayedviśvamaṇḍalam | sā kalā tu yadutpannā sā jneyā raktakalikā ||

5. sukālī5. sukālī5. sukālī5. sukālī

डकला भीषणा रौ(ा कुलकािलिनराकुला | अल�या ल�यिनल)�या सुकाली नाम िसिNदा || कालपावकमुखं िशवा2तकं िव8मि0धपिततोदिब2दवुत् | पूण)तां वहित य4 दीिDिचत् घ�मरी &विमह साधुका-यिस ||

ḍakalā bhīṣaṇā raudrā kulakālinirākulā | alakṣyā lakṣyanirlakṣyā sukālī nāma siddhidā ||

kālapāvakamukhaṃ śivāntakaṃ viśvamabdhipatitodabinduvat | pūrṇatāṃ vahati yatra dīpticit ghasmarī tvamiha sādhukālyasi ||

6. yamakālī6. yamakālī6. yamakālī6. yamakālī

सवा)थ)सUकष)णसंयम�य यम�य य2तुज)गतो यमाय | वपुम)हाKासिवलासरागात ्सUकष)य2त? �णमािम कालीम् ||

यम प�व प�था पातीत�व पगा | सा कला लीयत ेय�यां यमकाली त ुसा �मृता ||

एतदEब स9दद2तु नेित नः शUकया 69द िवक-पलAणः | यो यमः स खलु का-यत े&वया भूतसंयमनकेिलकोिवदः || अEब काय)करणे िनयYछतः पूण)िच&पदमहो&सवि&वषः | जृिEभत�य 6दय े�वशUकया &वं यम�य वपुषािस भीषणा || �ाण एष यमकाल उYयत ेम[यवाहतनुरि,मEब यः | '(मेतदपुनोय खं परं त4 सग)िवमुखं करो\यसौ || sarvārthasaṅkarṣaṇasaṃyamasya yamasya yanturjagato yamāya | vapurmahāgrāsavilāsarāgāt saṅkarṣayantīṃ praṇamāmi kālīm ||

yamarūpasvarūpasthā rūpātītasvarūpagā | sā kalā līyate yasyāṃ yamakālī tu sā smṛtā ||

etadamba sadidantu neti naḥ śaṅkayā hṛdi vikalpalakṣaṇaḥ | yo yamaḥ sa khalu kālyate tvayā bhūtasaṃyamanakelikovidaḥ || amba kāryakaraṇe niyacchataḥ pūrṇacitpadamahotsavatviṣaḥ | jṛmbhitasya hṛdaye svaśaṅkayā tvaṃ yamasya vapuṣāsi bhīṣaṇā || prāṇa eṣa yamakāla ucyate madhyavāhatanuragnimamba yaḥ |

rudrametadupanoya khaṃ paraṃ tatra sargavimukhaṃ karoṣyasau ||

7. m7. m7. m7. mṛṛṛṛtyukālītyukālītyukālītyukālī

ममे&यहUकारकलाकलाप- िव�फारहष^Nत गव)मृ&युः | K�तो ययाघ�मरसंिवद ंतां नमाEयकालो9दतमृ&युकालीम् ||

ओिम&येषा कुलेशानी मृ&`काला2तपाितनी | मृ&युकालकला य�याः �िवशेि�Kह ंिशवम् | तदा सा मृ&युकालीित <ेया िगLरसुताधव ||

िवaदारमुखभोSयगािमनी या ममे&यिभमितम)दोNता | याbयहUकृितरना&मिन ि�थता मृ&यु पमुभयं तवासनम् || िव8मEब कु'षे तवासन ंमृ&युसेचनमखि*डतोदया िचि�क-पमयम2त'Qमं गामनािहतजग&मां cती || mametyahaṅkārakalākalāpa- visphāraharṣoddhata garvamṛtyuḥ | grasto yayāghasmarasaṃvidaṃ tāṃ namāmyakāloditamṛtyukālīm ||

omityeṣā kuleśānī mṛtykālāntapātinī | mṛtyukālakalā yasyāḥ praviśedvigrahaṃ śivam | tadā sā mṛtyukālīti jneyā girisutādhava ||

vittadāramukhabhogyagāminī yā mametyabhimatirmadoddhatā | yāpyahaṅkṛtiranātmani sthitā mṛtyurūpamubhayaṃ tavāsanam || viśvamamba kuruṣe tavāsanaṃ mṛtyusecanamakhaṇḍitodayā cidvikalpamayamantarudyamaṃ gāmanāhitajagatkramāṃ ghnatī ||

8. rudrakālī8. rudrakālī8. rudrakālī8. rudrakālī

िव8 ंमहाक-पिवरामक-प- भवा2तभीमdुकुLटdम2&या | याfा&यन2त�भवा�चषा तां नमािम भ(ां शुभभ(कालीम् ||

इद ंसव)मसवh यत् संहारा2त ंतु िन&यशः | कुLटलेAणरेखा2तK�तम�तिमतं च यत ्|| ततो बोधरसािव ा �प2दमाना िनराकुला | दीिधतीनां सहi ंय�मेj िपबते भृशम् | सा कला लीयत ेय�यां '(कालीित सा �मृता || गमागमसुगEय�था महाबोधावलो9कनी | मायामलिविनमु)$ा िव<ानामृतनि2दनी || सव)लोक�य क-याणी '(ा '(सुख�दा | य4ैव शाEयित कला '(कालीित सा �मृता | भेद�य (ावणाk(ा भ(िसिNकरीित या || समामिविमfभावत- �&वमिlतय चा'वीAणा | तुय)रि�ममणिवमैकभू- �&वं मि4गुणभीमका-यिस ||

viśvaṃ mahākalpavirāmakalpa- bhavāntabhīmabhrukuṭibhramantyā | yāśrātyanantaprabhavārciṣā tāṃ namāmi bhadrāṃ śubhabhadrakālīm ||

idaṃ sarvamasarvaṃ yat saṃhārāntaṃ tu nityaśaḥ | kuṭilekṣaṇarekhāntagrastamastamitaṃ ca yat || tato bodharasāviṣṭā spandamānā nirākulā | dīdhitīnāṃ sahasraṃ yadvamecca pibate bhṛśam | sā kalā līyate yasyāṃ rudrakālīti sā smṛtā ||

gamāgamasugamyasthā mahābodhāvalokinī | māyāmalavinirmuktā vijnānāmṛtanandinī || sarvalokasya kalyāṇī rudrā rudrasukhapradā | yatraiva śāmyati kalā rudrakālīti sā smṛtā | bhedasya drāvaṇādbhadrā bhadrasiddhikarīti yā ||

sakramākramavimiśrabhāvata- stvakramastritaya cāruvīkṣaṇā | turyaraśmimaṇavikramaikabhū- stvaṃ kramatriguṇabhīmakālyasi ||

9. paramārkakālī9. paramārkakālī9. paramārkakālī9. paramārkakālī

अ�तो9दत�ादशभानुभािज य�यां गता भग)िशखा िशखेव | �शा2तधािm Qुितनाशमेित तां नौEयन2तां परमाक)कालीम् ||

एका9कनी चैकवीरा सुसू�मा सू�मव�जता | परमा&मपदाव�था परापर�व िपणी ||

सा कला पर पेण य4 संलीयते िशवः | सा कला परमाकT ित <ेया भ�माUगभूषण ||

astoditadvādaśabhānubhāji yasyāṃ gatā bhargaśikhā śikheva | praśāntadhāmni dyutināśameti tāṃ naumyanantāṃ paramārkakālīm ||

ekākinī caikavīrā susūkṣmā sūkṣmavarjitā | paramātmapadāvasthā parāparasvarūpiṇī || sā kalā pararūpeṇa yatra saṃlīyate śivaḥ | sā kalā paramārketi jneyā bhasmāṅgabhūṣaṇa ||

10. mārtā10. mārtā10. mārtā10. mārtāṇḍṇḍṇḍṇḍakālīakālīakālīakālī

माता)*डमापीतपतUगचं पतUगवत् कालकले2धनाय | करोित या िव8रसा2तकां तां माता)*डकाल? सतत ं�णौिम ||

श0दnoपदातीता षट् p4शा2तनवा2तगा | noा*डख*डादaुीणा) माता)*डी मू�तर@या | सा कला लीयत ेय�यां माता)*डी कािलकोYयत े||

यो मृता*डिनभमथ)पqकं �ािणनः �फुरित भामयो रिवः | सं6ताध)मनुम2तरा6त ंतं बिहः सृजित चाथ)पqकम् || सं6तो[व)िनकर�तुताविध @$म*डतनुरEब भा�करम् | काललAण कला �दीDये &वं िह िव8रसभAमाि�थता ||

भूतचमधुकोशसंभृत ंतaदथ)मधु पातुमु&सुका | य2मरीिचिवषयाः सभा�करः &व(चुौ शलभव&�लीयते || mārtāṇḍamāpītapataṅgacakraṃ pataṅgavat kālakalendhanāya | karoti yā viśvarasāntakāṃ tāṃ mārtāṇḍakālīṃ satataṃ praṇaumi ||

śabdabrahmapadātītā ṣaṭtriṃśāntanavāntagā | brahmāṇḍakhaṇḍāduttīrṇā mārtāṇḍī mūrtiravyayā | sā kalā līyate yasyāṃ mārtāṇḍī kālikocyate ||

yo mṛtāṇḍanibhamarthapa¤cakaṃ prāṇinaḥ sphurati bhāmayo raviḥ | saṃhṛtārdhamanumantarāhṛtaṃ taṃ bahiḥ sṛjati cārthapa¤cakam || saṃhṛtordhvanikarastutāvadhi vyaktamaṇḍatanuramba bhāskaram | kālalakṣaṇa kalā pradīptaye tvaṃ hi viśvarasabhakṣamāsthitā || bhūtacakramadhukośasaṃbhṛtaṃ tattadarthamadhu pātumutsukā | yanmarīciviṣayāḥ sabhāskaraḥ tvadrucau śalabhavatpralīyate ||

11. kālāgnirudrakālī11. kālāgnirudrakālī11. kālāgnirudrakālī11. kālāgnirudrakālī

कालमाा2त9दनेशच- ोडीकृता2ताि,कलाप उKः |

कालाि,'(ो लयमेित य�यां तां नौिम कालानल'(कालीम् ||

वरदा िव8 पा च गुणातीता परा कला | अघोषा सा �वरारावा कालाि,KसनोQता || िनरामया िनराकारा य�यां सा शाEयित �फुटम् | कालाि,'(कालीित सा <ेया मखवि2दत ||

kālakramākrāntadineśacakra- kroḍīkṛtāntāgnikalāpa ugraḥ | kālāgnirudro layameti yasyāṃ tāṃ naumi kālānalarudrakālīm ||

varadā viśvarūpā ca guṇātītā parā kalā | aghoṣā sā svarārāvā kālāgnigrasanodyatā || nirāmayā nirākārā yasyāṃ sā śāmyati sphuṭam | kālāgnirudrakālīti sā jneyā makhavandita ||

12. kālakālī12. kālakālī12. kālakālī12. kālakālī

न$ं महाभूतलय े�मशाने 9दrखेचरीचगणेन साकम् | काल? महाकालमलं Kस2त? व2द ेGिच2&यामिनलानलाभाम् ||

ऋतोtवला महादीDा सूय)कोLटसम�भा | कलाकलUकरिहता काल�य कलनोQता | य4 सा लयमाuोित कालकालीित सा �मृता || यः �मशान इह भूतघ�मरे रBयतेऽEब करवीरनामिन | Kाहकं Kसिस त ंfुतं महा- कालमbयसुvताशदKु)हाः ||

naktaṃ mahābhūtalaye śmaśāne dikkhecarīcakragaṇena sākam | kālīṃ mahākālamalaṃ grasantīṃ vande hyacintyāmanilānalābhām ||

ṛtojjvalā mahādīptā sūryakoṭisamaprabhā | kalākalaṅkarahitā kālasya kalanodyatā | yatra sā layamāpnoti kālakālīti sā smṛtā ||

yaḥ śmaśāna iha bhūtaghasmare rajyate.amba karavīranāmani | grāhakaṃ grasasi taṃ śrutaṃ mahā- kālamapyasuhutāśadurgrahāḥ ||

13. mahābhaira13. mahābhaira13. mahābhaira13. mahābhairavacavacavacavacaṇḍṇḍṇḍṇḍograghorakālīograghorakālīograghorakālīograghorakālī

म4य&वा मरीिचच- सqारचातुय)तुरीयसaाम् | व2द ेमहाभैरवघोरच*ड- काल? कलाकाशशशUककाि2तम् ||

दशसDिवसग)�था महाभैरवभीषणा | संहरन ्भैरवान ्सवा)न ्िव8 ंच सुरपूिजत || सा2तः शाEयित य�यां च सा �याkLरतभैरवी | महाभैरवच*डोKघोरकाली परा च सा || kramatrayatvāṣṭamarīcicakra- sancāracāturyaturīyasattām | vande mahābhairavaghoracaṇḍa- kālīṃ kalākāśaśaśaṅkakāntim ||

daśasaptavisargasthā mahābhairavabhīṣaṇā | saṃharan bhairavān sarvān viśvaṃ ca surapūjita ||

sāntaḥ śāmyati yasyāṃ ca sā syādbharitabhairavī | mahābhairavacaṇḍograghorakālī parā ca sā ||

The fourteenth and the mysterious kālasakālasakālasakālasaṅṅṅṅkarkarkarkarṣṣṣṣiiiiṇṇṇṇīīīī is described thus:

fीम&सदािशवपदऽेिप महोKकाली भीमो&कटdुकुLटरे\यित भUगभूिमः | इ&याकल`य परमां ि�थितमे&य काल- सUक�षण? भगवत? हठतोऽिधितxते ्||

भूतभािवभवदथ)ग�भत ंकालघ�मरमुपा�यते वपुः | कालक�षिण वहि2त योिगनः कृ\णतः �भृित िव8 पताम् ||

śrīmatsadāśivapade.api mahograkālī bhīmotkaṭabhrukuṭireṣyati bhaṅgabhūmiḥ | ityākalayya paramāṃ sthitimetya kāla- saṅkarṣiṇīṃ bhagavatīṃ haṭhato.adhitiṣṭhet ||

bhūtabhāvibhavadarthagarbhitaṃ kālaghasmaramupāsyate vapuḥ | kālakarṣiṇi vahanti yoginaḥ kṛṣṇataḥ prabhṛti viśvarūpatām ||

Kālasaṅkarṣiṇī, the essence of the samvartamaṇḍala and of kālīkula, has been absorbed into śrīvidyā as well. Paraśurāma kalpasūtra includes Kālasaṅkarṣiṇī in raśmimālā. Cidambara Tantra, mahālakṣmī ratnakośa, paramānanda tantra, baḍabānala tantra etc. include Kālasaṅkarṣiṇī in uttarāmnāya or ūrdhvāmnāya of śrīvidyā Tantra.

Source - http://www.kamakotimandali.com/blog/index.php?p=1051&more=1&c=1&tb=1&pb=1

top related