hari-namamrta-vyakarana-sutra - krishna path - free ... sanjna-prakaranam 1) narayanad udbhuto...

7
Hari-namamrta-vyakarana-sutra Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau dvavekatmakau 5) purvo vamanah 6) parastrivikramah 7) trimatro mahapurusah 8) a a varjitah sarvesvara Tsvarah 9) dasavatara isah 10) a a iTu u anantah 11) i i u u catuh-sanah 12) u u r r caturbhujah 13) e ai o au caturvyuhah 14) am iti visnu-cakram 15) am iti visnucapah 16) ah iti visnusargah 17) kadayo visnujanah 18) ya-va-varjitas tu valah 19) te mantah panca panca visnuvargah 20) na-varjitas tu visnuganah 21) ka-ca-ta-ta-pa harikamalani 22) kha-cha-tha-tha-pha harikhadgah 23) ga-ja-da-da-ba harigadah 24) gha-j ha-dha-dha-bha harighosah 25) na-na-na-na-ma harivenavah 26) ta etad varjitah visnudasah 27) ya-ra-la-va harimitrani 28) sa-sa-sa-ha harigotrani 29) sa-sa-sah saurayah 30) visnudasa harigotrani vaisnavah 31) harigada-harighosa-harivenu-harimitrani has ca gopalah 32) yadava anye 33) sauri-varjitas tu satvatah 34) varna-svarupe ramah 35) tad-adi-dvaye dvayam 36) adeso virincih 37) agamo visnuh 38) lopo harah

Upload: vancong

Post on 19-Apr-2018

272 views

Category:

Documents


20 download

TRANSCRIPT

Page 1: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

Hari-namamrta-vyakarana-sutra

Sanjna-prakaranam

1) narayanad udbhuto 'yam varnakramah2) tatradau caturdasa sarvesvarah3) dasa-dasavatarah

4) tesam dvau dvavekatmakau5) purvo vamanah6) parastrivikramah7) trimatro mahapurusah

8) a a varjitah sarvesvara Tsvarah9) dasavatara isah10) a a iTu u anantah11) i i u u catuh-sanah

12) u u r r caturbhujah13) e ai o au caturvyuhah14) am iti visnu-cakram

15) am iti visnucapah16) ah iti visnusargah17) kadayo visnujanah18) ya-va-varjitas tu valah

19) te mantah panca panca visnuvargah20) na-varjitas tu visnuganah21) ka-ca-ta-ta-pa harikamalani22) kha-cha-tha-tha-pha harikhadgah23) ga-ja-da-da-ba harigadah24) gha-j ha-dha-dha-bha harighosah25) na-na-na-na-ma harivenavah

26) ta etad varjitah visnudasah27) ya-ra-la-va harimitrani28) sa-sa-sa-ha harigotrani

29) sa-sa-sah saurayah30) visnudasa harigotrani vaisnavah31) harigada-harighosa-harivenu-harimitrani has ca gopalah32) yadava anye33) sauri-varjitas tu satvatah34) varna-svarupe ramah35) tad-adi-dvaye dvayam36) adeso virincih37) agamo visnuh38) lopo harah

Page 2: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

39) sutrani sad-vidhani40) sanjna ca paribhasa ca vidhirniyama eva caatideso'dhikaras ca sad vidham sutra-laksanam

Sarvesvara-sandhih

1) dasavatara ekatmake militva trivikramah2) a-dvayam i-dvaye e3) u-dvaye o4) r-dvaye ar5) r-dvaya-dvayayor rti6) I-dvaye al7) e-dvaye ai8) o-dvaye au9) i-dvayam eva yah sarvesvare10) u-dvayam vah11) r-dvayam rah12) I-dvayam lah13) e ay, ai ay14) o av, au av15) e-obhyam asya haro visnupadante

16) ay-adinam ya-vayor va17) o-ramantanam anantanam cavyayanam sarvesvare na sandhsh

18) id-ud-etam dvi-vacanasya manivadi-varj am19) vamano laghuh20) trivikramo guruh

21) sat-sangat purvo vamano 'pi guruh22) mithah samlagno visnujanah sat-sanga-sanjnah

Visnujana-sandhih

1) visnudaso visnupadante harighose ca harigada

2) harivenau harivenur va3) yadava-matre harikamalam4) tatah sas cho va

5) ho harighosah6) datau para-varnau la-ca-ta-vargesu nityam7) tasca se8) no 'ntas ca-chayoh sa-ramah

ta-thayoh sa-ramahta-thayoh sa-ramah

10) ja-jha-na-sa-ramesu na-ramah

11) se canto va

9) le la-rama eva

Page 3: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

12) mo visnucakram visnujane13) visnucakrasya harivenur visnuvarge visnupadantasya tu va14) dvih-sarvesvara-matrac chah

15) visnupadantat trivikramad va16) vamanat na-na-nah dvih sarvesvare17) visnujane visnujanova harovina18) ra-ramat sarvesvare tu harigotram vina

19) visnujanad visnudasasyadarsanam savarge visnudase20) sa rame tanabhyam tug-veti vaktavyam

Visnusarga-sandhih

1) visnusargah paphayor upadhmanTyah kakhayor jihvamuhyo va2) ca-chayoh sa-ramas ta-thayoh sa-ramas ta-thayoh sa-ramah

3) saurisu saurir va4) ad-a-rama-gopalayor ur nityam5) a-dvaya-bho bhago aghobhyo lopyah sarvesvare tu yas ca, na ca lopye

sandhih6) esa-sa-paro visnujane

7) ra isvarat sarvesvara gopalayoh8) anTsvarad api ra-rama-jah9) ahno-visnusargasya ro ratrir rupa rathantarad anyesu10) ro re lopyah purvas ca trivikramah

Visnupada-prakaranam

1) adhatu visnubhaktikam arthavan nama2) prakrtih purva

3) pratyayah parah4) tatra namnah su au jas, am au sas, ta bhyam bhis, ne bhyam bhyas, nasi bhyam

bhyas, nas os am, ni os sup

5) tatra ja-ta-sa-na-pa itah, us ca soh, naser is ca6) nama sanjnas caturvidhah7) sa-ra-ramayor visnusargo visnupadante8) dasavatarad am-sasor a-rama harah

9) dasavatarasya trivikramah sasi, tasmat so nah pumsi10) a-ramantah krsna-sanjnah

11) krsnat ta inah12) trivikramo gopale

13) krsnad bhis ais14) krsnat ner yah15) krsnasya e vaisnave bahutve

16) krsnat naser at17) krsnat nasah sya

Page 4: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

18) krsnasya e osi19) vamana-gopT-radhabhyo nud ams20) vamanasya trivikramo nami, nr-sabdasya tu va, na tisr catasroh21) Tsvara-harimitra-kanebhyah pratyaya-virinci-sasya so, num-visnusarga­

vyavadhane pi, na tu visnupadady-anta satinam22) sambodhane sur budha-sanjnah23) e-o-vamanebhyo buddhasyadarsanam24) ra-sa-r-dvayebhyo nasya nah, sarvesvara-ha-ya-va-kavarga-pavarga-vyavadhane

25) sasadayo yadu-sanjnah26) atra-pada-danta-masa-yusa ity etesam, pad-dat-mas-yusam ity ete virincayo

yadusu va27) a-rama haro yadu-sarvesvare, na tv apah28) i-u-ramanto hari-sanjnah

29) harita au purva-savarnah3Q) i-dvayasya e, u dvayasya o, r-dvayasya ar, I-dvayasya al, govinda-sanjnah31) nito vrsni-sanjnah32) harer govindo jasi vrsnisu buddhe ca

33) haritas ta na, na tu laksmyam34) e-obhyam nasi-nasor a-rama-harah35) haritah ner auc

36) antya-sarvesvaradi-varnah samsara-sanjnah37) samsarasya haras citi38) tres trayo nami svarthe

39) sa-nanta-sankhyatah kates ca jas-sasor mahaharah svarthe40) r-rama-sakhibhyam sor ac, buddham vina

41) a-dvayasya a, i-dvayasya ai, u-dvayasya au, r-dvayasya ar, I-dvayasya alvrsnindra sanjnah

42) sv-adayah panca pandavah43) sakhyur vrsnTndrah su varjam pandavesu44) na sakhir hari-sanjnas tadau, patis tv asamase45) khya-tyabhyam nasi-nasor us

46) sakhi-patibhyam ner au47) dhator id-utor iy uvau sarvesvare bahulam48) ni-radhabhyam ner am49) r-ramasya govindah pandvesu nau ca50) r-ramato nasi nasor asya uc

51) buddhe govindah52) radha-visnujanabhyam ipas ca trivikramat sor harah

a) svasr-trl-trn-pratyayantanam vrsnindrah su-var~am pandavesu53) raya a sa-bhoh54) o au pandavesu55) o a am-sasor na ca so nah

pi samana-visnupade, na tu visnupadantasya

Sarvesvaranta Laksmj-lingah

Page 5: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

1) a-ramanta-laksmi radha-san~na

2) radha-brahmabhyam au i3) radhaya e tausor buddhe ca4) radhato yap vrsnisu5) ambadinam gopyas ca vamano buddhe6) jaraya jaras va sarvesvare7) harita ap va vrsnisu laksmyam, nityaam gopyah

8) laksmi-sthayos tri-caturos tisr-catasr visnubhaktau9) tisr-catasro rah sarvesvare10) 7-u-laksmir gopT-san]na

11) stri-bhruvor iy-uvau sarvesvare, striya am-sasor va12) ney-uv sthanam gopT, striyam vina, vrsnisv ami ca va

Sarvesvaranta Brahma-lingah

1) brahma-krsnat sor am2) brahmato jas-sasoh sih

3) sarvesvara-vaisnavantayor num sau4) antya-sarvesvarat param mitah sthanam5) antyat purva-varna uddhava-sanjnah6) a-brahma-pandavah sis ca krsna-sthana-sanjnah

7) nanta-dhatu-varjita-santa-sat-sanga-mahad-apam uddhavasya trivikramahkrsna-sthane, buddham vina8) hrdayasya hrd yadusu va, sirsasya sirsan va

9) avisnupadantasya nasya masya ca visnucakram vaisnave10) brahmatah sv-amor maha-harah11) brahmesantan nuk sarvesvare na tv ami

12) dadhi-asthi-sakthi-aksi-sabdannm i-ramasya an tadi-sarvesvare13) akrsna-sthana sarvesvaro bhagavat-sanjnah, taddhite yas ca14) va-ma-sat-sanga-hinasyano 'rama-haro bhagavati, na tu ye, i-nyos tu va15) brahmano govindo va buddhe16) brahmanta-trivikramasya vamanah17) e-ai sthane i-ramah, o-au sthane u-ramo vamanah syat

Visnujananta Purusottama Lingah

1) acas catur bhujanubhandhanan ca num krsna-sthane2) ta-vargasya ca-vargas ca-varga-yoge

3) sat-sangantasya haro visnupadante

4) atv-as-anto uddhavasya trivikramah buddha-varjita-sau dhatum vina5) ca-vargasya ka-vargo visnupadante, vaisnave tv a-sa-varge

6) aco rama-haro bhagavati, purvasya trivikramah7) purvasya visnupadavattvam svadi-taddhitayor a-ya-sarvesvaradyoh

8) tiryacas tirascir udaca udTcir bhagavati9) cha-so-raj-yaj-bhraj-parivraj-srj-mrj-bhrasaj-vrascam ca so, visnupadante,

Page 6: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

vaisnave ca10) skoh-sat-sangadyor haro visnupadante vaisnave ca11) sasya do visnupadante harighose ca12) visnudasasya harikamalam va virame

13) sraj-dis-drs-rtvij-usnih-dadhrs-anudaka-purva-sprs-tadrs-ity-adlnam kovisnupadante14) yujo 'samastasya num krsna-sthane na tu samadhau

15) rat sasyaiva sat-sanganta-hara-viddhih16) ja-varja-harigagader eka-sarvesvarasya dhator harighosantasyadauharighosatvam, visnupadante, sadhvos ca

17) namantasya nasya haro visnupadante, buddham vina18) pumsah pumasuh krsna-sthane19) svan-yuvan-maghavan ity esam vasya ur bhagavati20) dhato ra-va-prag-id-utos trivikramo ra-vato visnujane, na kura-chura-namdhatunam, na ca taddhita ye

21) pathin-mathin-rbhuksinn ity esam nasya harah sau22) pathy-adlnam l-ramasya-ramah krsna-sthane that purvam nuk ca23) paty-adlnam samsara-haro bhagavati

24) in-han-pusan-aryamanity esam uddhavasya trivikramah su-syor eva25) hano hasya gho ninayoh26) ra-sa-nanta-sankhyabhyo nud ami svarthe

27) nantoddhavasya trivikramo nami28) astan a visnubhaktisu va29) tasmaj jas-sasor aus svarthe30) a-nan-purvasyarvano 'rvatr sum vina

31) na-varja-ta-varga-sthasya nasya na natvam32) dhator mo no visnupadante ma-vayos ca33) dhvamsu-sramsu-vasv-anaduham do visnupadante

34) vasor vasya ur bhagavati35) catur-anaduhor am krsna-sthane, buddhe tvam36) anaduho num ca sau37) ra-ramasya na visnusargah supi

38) sajus asis ity anayor is-us-anta-dhatos ca ro visnupadante, tasya visnusar

39) ir-ur-anta-dhator uddhavasya trivikramo visnupadante

40) hasya dhah, naho dhah, dades tu dhator ghah, druha-muha-nasa-snuha­sniham va visnupadante vaisnave ca

41) vaho va uth bhagavati42) a-dvayad utho vrsnlndrah

gas casupl

Visnujananta Laksmj. Lingah

1) apo do bhe2) div au sau

3) div ur visnupadante

Page 7: Hari-namamrta-vyakarana-sutra - Krishna Path - Free ... Sanjna-prakaranam 1) narayanad udbhuto 'yam varnakramah 2) tatradau caturdasa sarvesvarah 3) dasa-dasavatarah 4) tesam dvau

Visnujananta Brahma Lingah

1) nasya haro va brahmani buddhe2) ahno visnusargo visnupadante