kakaradi sahasranam

50
॥ ककारािद काली सहसनाम॥ शी गण शाय नमः। कलासिशखर रमय नानादवगणावत। नानावकलताकीण नानापषपरलङत॥ १॥ चतमरणडलसंयकत शङारमणडप िसथत। समाधौ संिसथतं शानतं कीडनतं योिगनीिपयम॥ २॥ त मौनधरं द षटवा दवी पचछित शङरम। दवय वाच। िकं तवया जपयत दव िकं तवया समयरत सदा॥ ३॥ सिषः कत िवलीनािसत पनः क त पजायत। बहाणडकारणं यतत िकमादं कारणं महत॥ ४॥ मनोरथमयी िसिदसतथा वाञछामयी िशव। ततीया कलपनािसिदः कोिटिसदीशरातमकम॥ ५॥ शिकतपाताषदशकं चराचरपरीगितः। महनदजालिमनदािदजालाना रचना तथा॥ ६॥ अिणमादषकं दव परकायपवशनम। नवीनसिषकरणं समदशोषणं तथा॥ ७॥ अमाया चनदसनदशो िदवा चनदपकाशनम। चनदाषकं चाषिदक तथा सयाषकं िशव॥ ८॥ जल जलमयतवं च वहौ विहमयतवकम। बह-िवषणवािद-िनमाणिमनदाणाकारणं कर॥ ९॥

Upload: deepakrana32

Post on 31-Dec-2015

99 views

Category:

Documents


3 download

DESCRIPTION

Kali Kakaradi Sahastranaam Mantra

TRANSCRIPT

Page 1: Kakaradi Sahasranam

॥ ककारािद काली सहसनाम॥ शी गणेशाय नमः।

कैलासिशखरे रमये नानादेवगणावृते। नानावृकलताकीणे नानापुषपैरलङृते॥ १॥ चतुमरणडलसंयुकते शृङारमणडपे िसथते।

समाधौ संिसथतं शानतं कीडनतं योिगनीिपयम्॥ २॥ तत मौनधरं दृषटवा देवी पृचछित शङरम्।

देवयुवाच। िकं तवया जपयते देव िकं तवया समययरते सदा॥ ३॥

सृिषः कुत िवलीनािसत पुनः कुत पजायते। बहाणडकारणं यतत् िकमादं कारणं महत्॥ ४॥

मनोरथमयी िसिदसतथा वाञछामयी िशव। तृतीया कलपनािसिदः कोिटिसदीशरातमकम्॥ ५॥

शिकतपाताषदशकं चराचरपुरीगितः। महेनदजालिमनदािदजालाना रचना तथा॥ ६॥

अिणमादषकं देव परकायपवेशनम्। नवीनसृिषकरणं समुदशोषणं तथा॥ ७॥

अमाया चनदसनदशो िदवा चनदपकाशनम्। चनदाषकं चाषिदकु तथा सूयाषकं िशव॥ ८॥

जले जलमयतवं च वहौ विहमयतवकम्।बह-िवषणवािद- िनमाणिमनदाणा कारणं करे॥ ९॥

Page 2: Kakaradi Sahasranam

पातालगुिटका-यक- वेतालपञचकं तथा। रसायन ं तथा गुिपतसतथैव चािखलाञनम्॥ १०॥

महामधुमती िसिदसतथा पदावती िशव। तथा भोगवती िसिदयावतयः सिनत िसदयः॥ ११॥ केन मनतेण तपसा कलौ पापसमाकुले।

आयुषयं पुणयरिहते कथं भवित तदद॥ १२॥ शीिशव उवाच।

िवना मनतं िवना सतोतं िवनैव तपसा िपये। िवना बिलं िवना नयासं भूतशुिदं िवना िपये॥ १३॥ िवना धयान ं िवना यनतं िवना पूजािदना िपये। िवना कलेशािदिभदेिव देहदुःखािदिभिवरना॥ १४॥

िसिदराशु भवेदेन तदेवं कथयते मया। शनूये बहणडगोले तु पञचाशचछूनयमधयके॥ १५॥

पञचशनूयिसथता तारा सवानते कािलका िसथता।अननत- कोिट बहाणड राजदणडागके िशवे॥ १६॥

सथापय शूनयालयं कृतवा कृषणवणरं िवधाय च। महािनगुरणरपा च वाचातीता परा कला॥ १७॥

कीडाया संिसथता देवी शूनयरपा पकलपयेत्। सृषेरारमभकायाथरं दृषा छाया तया यदा॥ १८॥

इचछाशिकतसतु सा जाता तथा कालो िविनिमरतः। पितिबमबं तत दृषं जाता जानािभधा तु सा॥ १९॥

Page 3: Kakaradi Sahasranam

इदमेतितकंिविशषं जातं िवजानकं मुदा। तदा िकयाऽिभधा जाता तदीचछातो महेशिर॥ २०॥

बहाणडगोले देवेिश राजदणडिसथतं च यत्। सा िकया सथापयामास सव- सवसथानकमेण च॥

२१॥ ततैव सवेचछया देिव सामरसयपरायणा।

तिदचछा कथयते देिव यथावदवधारय॥ २२॥ युगािदसमये देिव िशवं परगुणोतमम्।

तिदचछा िनगुरणं शानतं सिचचदाननदिवगहम्॥ २३॥ शाशतं सुनदरं शुदं सवरदेवयुतं वरम्।

आिदनाथं गुणातीतं कालया संयुतमीशरम्॥ २४॥ िवपरीतरतं देवं सामरसयपरायणम्। पूजाथरमागतं देव- गनधवाऽपसरसा गणम्॥ २५॥

यिकणी िकनरीकनयामुवरशयादा ितलोतमाम्। वीकय तनमायया पाह सुनदरी पाणवललभा॥ २६॥

तैलोकयसुनदरी पाणसवािमनी पाणरिञनी। िकमागतं भवतयाऽद मम भागयाणरवो महान्॥ २७॥

उकतवा मौनधरं शमभुं पजूयनतयपसरोगणाः। अपसरस ऊचुः।

संसारातािरतं देव तवया िवशजनिपय॥ २८॥ सृषेरारमभकाययाथरमुदुकतोऽिस महापभो।

Page 4: Kakaradi Sahasranam

वेशयाकृतयिमदं देव मङलाथरपगायनम्॥ २९॥ पयाणोतसवकाले तु समारमभे पगायनम्। गुणादारमभकाले िह वतरते िशवशङर॥ ३०॥

इनदाणीकोटयः सिनत तसयाः पसविबनदुतः। बहाणी वैषणवी चैव माहेशी कोिटकोटयः॥ ३१॥

तव सामरसाननद दशरनाथर ं समुदवाः। सञाताशागतो देव चासमाकं सौखयसागर॥ ३२॥

रितं िहतवा कािमनीना नाऽनयत् सौखयं महेशर। सा रितदृरशयतेऽसमािभमरहतसौखयाथरकािरका॥ ३३॥

एवमेततु चासमािभः कतरवयं भतृरणा सह। एवं शुतवा महादेवो धयानाविसथतमानसः॥ ३४॥

धयान ं िहतवा मायया तु पोवाच कािलका पित। कािल कािल रणडमाले िपये भैरववािदनी॥ ३५॥

िशवारपधरे कूरे घोरदषंे भयानके। तैलोकयसुनदरकरी सुनदययरः सिनत मेऽगतः॥ ३६॥

सुनदरीवीकणं कमर कुर कािल िपये िशवे। धयान ं मुञच महादेिव ता गचछिनत गृहं पित॥ ३७॥

तव रपं महाकािल महाकालिपयङरम्। एतासा सुनदरं रपं तैलोकयिपयकारकम्॥ ३८॥

एवं मायाभमािवषो महाकालो वदिनित। इित कालवचः शुतवा कालं पाह च कािलका॥

Page 5: Kakaradi Sahasranam

३९॥ माययाऽऽचछाद चातमान ं िनजसतीरपधािरणी।

इतः पभृित सतीमातं भिवषयित युगे युगे॥ ४०॥ वललयादौषधयो देिव िदवा वललीसवरपताम्।

रातौ सतीरपमासाद रितकेिलः परसपरम्॥ ४१॥ अजान ं चैव सवेषा भिवषयित युगे युगे।

एवं शापं च दतवा तु पुनः पोवाच कािलका॥ ४२॥ िवपरीतरितं कृतवा िचनतयिनत मनिनत ये।

तेषा वरं पदासयािम िनतयं तत वसामयहम्॥ ४३॥ इतयुकतवा कािलका िवदा ततैवानतरधीयत।

ितंशत्-ितखवर-षडवृनद- नवतयबुरदकोटयः॥ ४४॥ दशरनाथर ं तपसतेपे सा वै कुत गता िपया।

मम पाणिपया देवी हाहा पाणिपये िशवे॥ ४५॥ िकं करोिम कव गचछािम इतयेवं भमसङुलः।

तसयाः कालया दया जाता मम िचनतापरः िशवः॥ ४६॥

यनतपसतारबुिदसतु कालया दताितसतवरम्। यनतयागं तदारभय पूवर ं िचद‍घनगोचरा॥ ४७॥

शीचकं यनतपसताररचनाभयासततपरः। इतसततो भमयमाणसतैलोकयं चकमधयकम्॥ ४८॥

चकपारदशरनाथर ं कोटयबुरदयुगं गतम्।

Page 6: Kakaradi Sahasranam

भकतपाणिपया देवी महाशीचकनाियका॥ ४९॥ तत िबनदौ परं रपं सुनदरं सुमनोहरम्। रपं जातं महेशािन जागिततपुरसुनदिर॥ ५०॥ रपं दृषटवा महादेवो राजराजेशरोऽभवत्।

तसयाः कटाकमातेण तसया रपधरः िशवः॥ ५१॥ िवना शृङारसंयुकता तदा जाता महेशरी। िवना कालयशंतो देिव जगतसथावरजङमम्॥ ५२॥

न शृङारो न शिकततवं कवािप नािसत महेशरी। सुनदयया पािथरता काली तुषा पोवाच कािलका॥

५३॥ सवासा नेतकेशेषु ममाशोऽत भिवषयित।

पूवावसथासु देवेिश ममाशिसतषित िपये॥ ५४॥ सावसथा तरणाखया तु तदनते नैव ितषित। मदकताना महेशािन सदा ितषित िनिशतम्॥ ५५॥ शिकतसतु कुिणठता जाता तथा रपं न सुनदरम्।

िचनतािवषा तु मिलना जाता तत च सुनदरी॥ ५६॥

कणं िसथतवा धयानपरा काली िचनतनततपरा। तदा काली पसनाऽभतू् कणादेन महेशरी॥ ५७॥

वरं बूिह वरं बूिह वरं बूहीित सादरम्।सुनदयुरवाच।

Page 7: Kakaradi Sahasranam

मम िसिदवरं देिह वरोऽयं पाथयरते मया॥ ५८॥ तादृगुपायं कथय येन शिकतभरिवषयित।

शीकालयुवाच। मम नामसाहसं च मया पूवर ं िविनिमरतम्॥ ५९॥

मतसवरपं ककाराखयं मेधासामाजयनामकम्। वरदानािभधं नाम कणादादरदायकम्॥ ६०॥

ततपठसव महामाये तव शिकतभरिवषयित। ततः पभृित शीिवदा तनामपाठततपरा॥ ६१॥ तदेव नामसाहसं सुनदरीशिकतदायकम्।

कथयते परया भकतया साधये सुमहेशिर॥ ६२॥ मदेमासैसतथा शुकैबरहुरकतैरिप िपये।

तपरयेत् पूजयेत् काली िवपरीतरितं चरेत्॥ ६३॥ िवपरीतरतौ देिव काली ितषित िनतयशः।

माधवीकपुषपशुकानमैथुनादा िवरािगणी॥ ६४॥ वैषणवी वयािपका िवदा शमशानवािसनी परा।

वीरसाधनसनतुषा वीरासफालननािदनी॥ ६५॥ िशवाबिलपहृषातमा िशवारपादचिणडका।

कामसतोतिपयातयुगमानसा कामरिपणी॥ ६६॥ बहाननदपरा शमभु मैथुनाननदतोिषता।

योगीनदहृदयागारा िदवा िनिश िवपयरया॥ ६७॥ कणं तुषा च पतयका दनतमालाजपिपया।

Page 8: Kakaradi Sahasranam

शययाया चुमबनाङः सन् वेशयासङपरायणः॥ ६८॥ खडगहसतो मुकतकेशो िदगमबरिवभूिषतः।

पठेनामसहसाखयं मेधासामाजयनामकम्॥ ६९॥ यथा िदवयामृतैदेवाः पसना कणमाततः।

तथाऽनेन महाकाली पसना पाठमाततः॥ ७०॥ कथयते नामसाहसं सावधानमनाः शृणु।

सवरसामाजयमेधाखयनामसाहसतकसय च॥ ७१॥ महाकाल ऋिषः पोकत उिषणकछनदः पकीितरतम्।

देवता दिकणा काली मायाबीजं पकीितरतम्॥ ७२॥ हूँ शिकतः कािलकाबीजं कीलकं पिरकीितरतम्।

कािलका वरदानािद- सवेषाथे िविनयोगतः॥ ७३॥ कीलकेन षडङािन षडदीघाबीजेन कारयेत्।

धयान ं च पूवरवतकृतवा साधयेिदषसाधनम्॥ ७४॥ ॐ असय शीसवरसामाजयमेधाकालीसवरप-

ककारातमकसहसनामसतोतमनतसय महाकाल-ऋिषरिषणकछनदः, शीदिकणकाली देवता, ही बीजम्, हूँ शिकतः, की कीलकं, कालीवरदानािदसवेषाथ े

जपे िविनयोगः। ॐ महाकाल ऋषये नमः िशरिस।

उिषणकछनदसे नमः मुखे।

Page 9: Kakaradi Sahasranam

शी दिकणकालीदेवतायै नमः हृदये। ही बीजाय नमः गुहे। हूँ शकतये नमः पादयोः। की कीलकाय नमः नाभौ।

िविनयोगायनमः सवाङे। इित ऋषयािदनयासः। ॐ का अङुषाभया नमः। ॐ की तजरनीभया नमः। ॐ कू ंमधयमाभया नमः। ॐ कै अनािमकाभया नमः। ॐ कौ किनिषकाभया नमः। ॐ कः करतलकरपृषाभया नमः। इित

कराङनयासः। ॐ का हृदयाय नमः। ॐ की िशरसे सवाहा। ॐ कू ं िशखायै वषट्। ॐ कै कवचाय हुं। ॐ कौ नेततयाय वौषट्। ॐ कः असताय फट्। इित हृदयािद षडङनयासः। अथ धयानम्।

ॐ करालवदना घोरा मुकतकेशी चतुभुरजाम्। कािलका दिकणा िदवया मुणडमालािवभूिषताम्॥

Page 10: Kakaradi Sahasranam

सदिशछनिशरःखडगवामोधवाधःकरामबुजाम्। अभयं वरदं चैव दिकणाधोधवरपािणकाम्॥

महामेघपभा शयामा तथा चैव िदगमबराम्।कणठावसकतमुणडालीगलदुिधरचिचरताम्॥कणावतसंतानीतशवयुगमभयानकाम्।

घोरदषंटाकरालासया पीनोनतपयोधराम्॥ शवाना करसङातैः कृतकाञची हसनमुखीम्।

सृकदयगलदकतधारािवसफुिरताननाम्॥ घोररपा महारौदी शमशानालयवािसनीम्।

दनतुरा दिकणवयािपमुकतलमबकचोचचयाम्॥ शवरपमहादेवहृदयोपिर संिसथताम्।

िशवािभघोररपािभशतुिदरकु समिनवताम्॥ महाकालेन सादोदरमुपिवषरतातुराम्।

सुखपसनवदना समेराननसरोरहाम्॥ एवं सिङचनतयेदेवी शमशानालयवािसनीम्॥ ॐ की काली कूँ कराली च कलयाणी कमला

कला। कलावती कलाढया च कलापूजया कलाितमका॥

१॥ कलादृषा कलापुषा कलामसता कलाधरा। कलाकोिट कलाभासा कलाकोिटपपूिजता॥ २॥

Page 11: Kakaradi Sahasranam

कलाकमरकलाधारा कलापारा कलागमा। कलाधारा कमिलनी ककारा करणा किवः॥ ३॥

ककारवणरसवाङी कलाकोिटिवभूिषता। ककारकोिटगुिणता कलाकोिटिवभूषणा॥ ४॥

ककारवणरहृदया ककारमनुमिणडता। ककारवणरिनलया काकशबदपरायणा॥ ५॥ ककारवणरमुकुटा ककारवणरभूषणा।

ककारवणररपा च ककशबदपरायणा॥ ६॥ ककवीरासफालरता कमलाकरपूिजता।

कमलाकरनाथा च कमलाकररपधृक्॥ ७॥ कमलाकरिसिदसथा कमलाकरपारदा। कमलाकरमधयसथा कमलाकरतोिषता॥ ८॥

कथङारपरालापा कथङारपरायणा। कथङारपदानतसथा कथङारपदाथरभूः॥ ९॥

कमलाकी कमलजा कमलाकपपूिजता। कमलाकवरोदुकता ककारा कबुरराकरा॥ १०॥

करतारा करिचछना करशयामा कराणरवा। करपूजया कररता करदा करपूिजता॥ ११॥ करतोया करामषा कमरनाशा करिपया। करपाणा करकजा करका करकानतरा॥ १२॥

करकाचलरपा च करकाचलशोिभनी।

Page 12: Kakaradi Sahasranam

करकाचलपुती च करकाचलतोिषता॥ १३॥ करकाचलगेहसथा करकाचलरिकणी। करकाचलसममानया करकाचलकािरणी॥ १४॥ करकाचलवषाढया करकाचलरिञता। करकाचलकानतारा करकाचलमािलनी॥ १५॥

करकाचलभोजया च करकाचलरिपणी। करामलकसंसथा च करामलकिसिददा॥ १६॥

करामलकसमपूजया करामलकतािरणी। करामलककाली च करामलकरोिचनी॥ १७॥

करामलकमाता च करामलकसेिवनी। करामलकबदधयेया करामलकदाियनी॥ १८॥

कञनेता कञगितः कञसथा कञधािरणी। कञमालािपयकरी कञरपा च कञना॥ १९॥

कञजाितः कञगितः कञहोमपरायणा। कञमणडलमधयसथा कञाभरणभूिषता॥ २०॥

कञसममानिनरता कञोतपितपरायणा। कञरािशसमाकारा कञारणयिनवािसनी॥ २१॥ करञवृकमधयसथा करञवृकवािसनी। करञफलभूषाढया करञारणयवािसनी॥ २२॥

करञमालाभरणा करवालपरायणा। करवालपहृषातमा करवालिपया गितः॥ २३॥

Page 13: Kakaradi Sahasranam

करवालिपया कनया करवालिवहािरणी। करवालमयी कममा करवालिपयङरी॥ २४॥

कबनधमालाभरणा कबनधरािशमधयगा। कबनधकूटसंसथाना कबनधाननतभूषणा॥ २५॥ कबनधनादसनतुषा कबनधासनधािरणी। कबनधगृहमधयसथा कबनधवनवािसनी॥ २६॥ कबनधकाञचीकरणी कबनधरािशभूषणा।

कबनधमालाजयदा कबनधदेहवािसनी॥ २७॥ कबनधासनमानया च कपालाकलपधािरणी।

कपालमालामधयसथा कपालवरततोिषता॥ २८॥ कपालदीपसनतुषा कपालदीपरिपणी।

कपालदीपवरदा कपालकजजलिसथता॥ २९॥ कपालमालाजयदा कपालजपतोिषणी। कपालिसिदसंहृषा कपालभोजनोदता॥ ३०॥ कपालवरतसंसथाना कपालकमलालया।

किवतवामृतसारा च किवतवामृतसागरा॥ ३१॥ किवतविसिदसंहृषा किवतवादानकािरणी।

किवपृजया किवगितः किवरपा किविपया॥ ३२॥ किवबहाननदरपा किवतववरततोिषता। किवमानससंसथाना किववाञचछापपूिरणी॥ ३३॥

किवकणठिसथता कं ही कंकंकं किवपूितरदा।

Page 14: Kakaradi Sahasranam

कजजला कजजलादानमानसा कजजलिपया॥ ३४॥ कपालकजजलसमा कजजलेशपपूिजता। कजजलाणरवमधयसथा कजजलाननदरिपणी॥ ३५॥ कजजलिपयसनतुषा कजजलिपयतोिषणी।

कपालमालाभरणा कपालकरभूषणा॥ ३६॥ कपालकरभूषाढया कपालचकमिणडता। कपालकोिटिनलया कपालदुगरकािरणी॥ ३७॥ कपालिगिरसंसथाना कपालचकवािसनी। कपालपातसनतुषा कपालाघयरपरायणा॥ ३८॥ कपालाघयरिपयपाणा कपालाघयरवरपदा।

कपालचकर‍रपा च कपालरपमातगा॥ ३९॥ कदली कदलीरपा कदलीवनवािसनी।

कदलीपुषपसमपीता कदलीफलमानसा॥ ४०॥ कदलीहोमसनतुषा कदलीदशरनोदता। कदलीगभरमधयसथा कदलीवनसुनदरी॥ ४१॥

कदमबपुषपिनलया कदमबवनमधयगा। कदमबकुसुमामोदा कदमबवनतोिषणी॥ ४२॥ कदमबपुषपसमपूजया कदमबपुषपहोमदा।

कदमपुषपमधयसथा कदमबफलभोिजनी॥ ४३॥ कदमबकाननानतःसथा कदमबाचलवािसनी।

कचछपा कचछपाराधया कचछपासनसंिसथता॥ ४४॥

Page 15: Kakaradi Sahasranam

कणरपूरा कणरनासा कणाढया कालभैरवी। कलपीता कलहदा कलहा कलहातुरा॥ ४५॥ कणरयकी कणरवाता किथनी कणरसुनदरी।

कणरिपशािचनी कणरमञरी किवककदा॥ ४६॥ किवककािवरपाढया किवककसवरिपणी। कसतूरीमृगसंसथाना कसतरूीमृगरिपणी॥ ४७॥ कसतूरीमृगसनतोषा कसतूरीमृगमधयगा। कसतूरीरसनीलाङी कसतूरीगनधतोिषता॥ ४८॥ कसतूरीपूजकपाणा कसतूरीपूजकिपया। कसतूरीपेमसनतुषा कसतरूीपाणधािरणी॥ ४९॥ कसतूरीपूजकाननदा कसतूरीगनधरिपणी। कसतूरीमािलकारपा कसतूरीभोजनिपया॥ ५०॥ कसतूरीितलकाननदा कसतूरीितलकिपया। कसतूरीहोमसनतुषा कसतूरीतपरणोदता॥ ५१॥ कसतूरीमाजरनोदुकता कसतूरीचकपूिजता। कसतूरीपुषपसमपूजया कसतूरीचवरणोदता॥ ५२॥ कसतूरीगभरमधयसथा कसतूरीवसतधािरणी।

कसतूरीकामोदरता कसतूरीवनवािसनी॥ ५३॥ कसतूरीवनसंरका कसतूरीपेमधािरणी।

कसतूरीशिकतिनलया कसतरूीशिकतकुणडगा॥ ५४॥ कसतूरीकुणडसंसनाता कसतूरीकुणडमजजना।

Page 16: Kakaradi Sahasranam

कसतूरीजीवसनतुषा कसतूरीजीवधािरणी॥ ५५॥ कसतूरीपरमामोदा कसतूरीजीवनकमा।

कसतूरीजाितभावसथा कसतरूीगनधचुमबना॥ ५६॥कसतरूीगनधसंशोभािवरािजतकपालभूः।

कसतूरीमदनानतःसथा कसतरूीमदहषरदा॥ ५७॥ कसतूरीकिवतानाढया कसतूरीगृहमधयगा।

कसतूरीसपशरकपाणा कसतरूीिवनदकानतका॥ ५८॥ कसतूययामोदरिसका कसतूरीकीडनोदता।

कसतूरीदानिनरता कसतूरीवरदाियनी॥ ५९॥ कसतूरीसथापनासकता कसतूरीसथानरिञनी।

कसतूरीकुशलपशा कसतरूीसतुितविनदता॥ ६०॥ कसतूरीवनदकाराधया कसतरूीसथानवािसनी।

कहरपा कहाढया च कहाननदा कहातमभूः॥ ६१॥ कहपूजया कहाखया च कहहेया कहाितमका।

कहमालाकणठभूषा कहमनतजपोदता॥ ६२॥ कहनामसमृितपरा कहनामपरायणा।

कहपरायणरता कहदेवी कहेशरी॥ ६३॥ कहहेतु कहाननदा कहनादपरायणा। कहमाता कहानतःसथा कहमनता कहेशरी॥ ६४॥ कहजेया कहाराधया कहधयानपरायणा। कहतनता कहकहा कहचययापरायणा॥ ६५॥

Page 17: Kakaradi Sahasranam

कहाचारा कहगितः कहताणडवकािरणी। कहारणया कहरितः कहशिकतपरायणा॥ ६६॥

कहराजयनता कममरसािकणी कमरसुनदरी। कमरिवदा कमरगितः कमरतनतपरायणा॥ ६७॥ कमरमाता कमरगाता कमरधमरपरायणा।

कमररेखानाशकती कमररेखािवनोिदनी॥ ६८॥ कमररेखामोहकरी कमरकीितरपरायणा।

कमरिवदा कमरसारा कममाधारा च कमरभूः॥ ६९॥ कमरकारी कमरहारी कमरकौतुकसुनदरी। कमरकाली कमरतारा कमरिचछना च कमरदा॥ ७०॥

कमरचाणडािलनी कमरवेदमाता च कमरभूः। कमरकाणडरताननता कमरकाणडानुमािनता॥ ७१॥ कमरकाणडपरीणाहा कमठी कमठाकृितः।

कमठाराधयहृदया कमठाकणठसुनदरी॥ ७२॥ कमठासनसंसेवया कमठी कमरततपरा। करणाकरकानता च करणाकरविनदता॥ ७३॥

कठोरा करमाला च कठोरकुचधािरणी। कपिदरनी कपिटनी किठना कङभूषणा॥ ७४॥ करभोरः किठनदा करभा करभालया।

कलभाषामयी कलपा कलपना कलपदाियनी॥ ७५॥ कमलसथा कलामाला कमलासया कणतपभा।

Page 18: Kakaradi Sahasranam

ककुिदनी कषवती करणीयकथािचरता॥ ७६॥ कचािचरता कचतनुः कचसुनदरधािरणी।

कठोरकुचसंलगना किटसूतिवरािजता॥ ७७॥ कणरमकिपया कनदा कथाकनदगितः किलः।

किलघी किलदूती च किवनायक- पूिजता॥ ७८॥ कणककािनयनती च किशतकिववरािचरता।

कती च कतृरका भूषाकािरणी कणरशतुपा॥ ७९॥ करणेशी करणपा कलवाचा कलािनिधः।

कलना कलनाधारा कलना कािरका करा॥ ८०॥ कलगेया ककररािशः ककररािश-पपूिजता।

कनयारािशः कनयका च कनयकािपयभािषणी॥ ८१॥

कनयकादानसनतुषा कनयकादानतोिषणी। कनयादानकराननदा कनयादानगहेषदा॥ ८२॥

कषरणा ककदहना कािमता कमलासना। करमालाननदकती करमालापपोिषता॥ ८३॥ करमालाशयाननदा करमालासमागमा। करमालािसिददाती करमालाकरिपया॥ ८४॥

करिपया कररता करदानपरायणा। कलाननदा किलगितः किलपूजया किलपसूः॥ ८५॥

कलनादिननादसथा कलनादवरपदा।

Page 19: Kakaradi Sahasranam

कलनादसमाजसथा कहोला च कहोलदा॥ ८६॥ कहोलगेहमधयसथा कहोलवरदाियनी। कहोलकिवताधारा कहोलऋिषमािनता॥ ८७॥ कहोलमानसाराधया कहोलवाकयकािरणी।

कतृररपा कतृरमयी कतृरमाता च कतररी॥ ८८॥ कनीया कनकाराधया कनीनकमयी तथा।

कनीयाननदिनलया कनकाननदतोिषता॥ ८९॥ कनीयककराकाषा कथाणरवकरी करी।

किरगमया किरगितः किरधवजपरायणा॥ ९०॥ किरनाथिपयाकणठा कथानकपतोिषता।

कमनीया कमनका कमनीयिवभूषणा॥ ९१॥ कमनीयसमाजसथा कमनीयवरतिपया।

कमनीयगुणाराधया किपला किपलेशरी॥ ९२॥ किपलाराधयहृदया किपलािपयवािदनी। कहचकमनतवणा कहचकपसूनका॥ ९३॥ क‍ए‍ईलहीसवरपा च क‍ए‍ईलहीवरपदा।

क‍ए‍ईलहीिसिददाती क‍ए‍ईलहीसवरिपणी॥ ९४॥ क‍ए‍ईलहीमनतवणा क‍ए‍ईलहीपसूकला।

कवगा च कपाटसथा कपाटोदाटनकमा॥ ९५॥ कङाली च कपाली च कङालिपयभािषणी।

कङालभैरवाराधया कङालमानसंिसथता॥ ९६॥

Page 20: Kakaradi Sahasranam

कङालमोहिनरता कङालमोहदाियनी। कलुषघी कलुषहा कलुषाितरिवनािशनी॥ ९७॥ किलपुषपा कलादाना किशपुः कशयपािचरता।

कशयपा कशयपाराधया किलपूणरकलेवरा॥ ९८॥ कलेशरकरी काञची कवगा च करालका।

करालभैरवाराधया करालभैरवेशरी॥ ९९॥ कराला कलनाधारा कपदीशवरपदा।

कपदीशपेमलता कपिदरमािलकायुता॥ १००॥ कपिदरजपमालाढया करवीरपसूनदा।

करवीरिपयपाणा करवीरपपूिजता॥ १०१॥ किणरकारसमाकारा किणरकारपपूिजता।

किरषािगनिसथता कषा कषरमातसुवणरदा॥ १०२॥ कलशा कलशाराधया कषाया किरगानदा। किपला कलकणठी च किलकलपलता मता॥

१०३॥ कलपलता कलपमाता कलपकारी च कलपभूः।

कपूररामोदरिचरा कपूररामोदधािरणी॥ १०४॥ कपूररमालाभरणा कपूररवासपूितरदा। कपूररमालाजयदा कपूरराणरवमधयगा॥ १०५॥

कपूररतपरणरता कटकामबरधािरणी। कपटेशवरसमपूजया कपटेशररिपणी॥ १०६॥

Page 21: Kakaradi Sahasranam

कटुः किपधवजाराधया कलापपुषपधािरणी। कलापपुषपरिचरा कलापपुषपपूिजता॥ १०७॥

ककचा ककचाराधया कथमबूमा करालता। कथङारिविनमुरकता काली कालिकया कतुः॥

१०८॥ कािमनी कािमनीपूजया कािमनीपुषपधािरणी।

कािमनीपुषपिनलया कािमनीपुषपपूिणरमा॥ १०९॥ कािमनीपुषपपूजाहा कािमनीपुषपभूषणा। कािमनीपुषपितलका कािमनीकुणडचुमबना॥ ११०॥ कािमनीयोगसनतुषा कािमनीयोगभोगदा। कािमनीकुणडसममगना कािमनीकुणडमधयगा॥

१११॥ कािमनीमानसाराधया कािमनीमानतोिषता। कािमनीमानसञचारा कािलका कालकािलका॥

११२॥ कामा च कामदेवी च कामेशी कामसमभवा।

कामभावा कामरता कामाता काममञरी॥ ११३॥ काममञीररिणता कामदेविपयानतरा।

कामकाली कामकला कािलका कमलािचरता॥ ११४॥

कािदका कमला काली कालानलसमपभा।

Page 22: Kakaradi Sahasranam

कलपानतदहना कानता कानतारिपयवािसनी॥ ११५॥ कालपूजया कालरता कालमाता च कािलनी।

कालवीरा कालघोरा कालिसदा च कालदा॥ ११६॥

कालञनसमाकारा कालञरिनवािसनी। कालऋिदः कालवृिदः कारागृहिवमोिचनी॥ ११७॥

कािदिवदा कािदमाता कािदसथा कािदसुनदरी। काशी काञची च काञचीशा काशीशवरदाियनी॥

११८॥ का बीजा चैव की बीजा हृदयाय नमससमृता।

कामया कामयगितः कामयिसिददाती च कामभूः॥ ११९॥

कामाखया कामरपा च कामचापिवमोिचनी। कामदेवकलारामा कामदेवकलालया॥ १२०॥

कामराितः कामदाती कानताराचलवािसनी। कामरपा कालगितः कामयोगपरायणा॥ १२१॥

कामसममदरनरता कामगेहिवकािसनी। कालभैरवभाया च कालभैरवकािमनी॥ १२२॥

कालभैरवयोगसथा कालभैरवभोगदा। कामधेनुः कामदोगधी काममाता च कािनतदा॥

१२३॥

Page 23: Kakaradi Sahasranam

कामुका कामुकाराधया कामुकाननदविदरनी। कातरवीयया काितरकेया काितरकेयपपूिजता॥

१२४॥ कायया कारणदा काययरकािरणी कारणानतरा।

कािनतगमया कािनतमयी कातया कातयायनी च का॥ १२५॥

कामसारा च काशमीरा काशमीराचारततपरा। कामरपाचाररता कामरपिपयवंदा॥ १२६॥

कामरपाचारिसिदः कामरपमनोमयी। काितरकी काितरकाराधया काञचनारपसूनभूः॥

१२७॥ काञचनारपसूनाभा काञचनारपपूिजता।

काञचरपा काञचभूिमः कासयपातपभोिजनी॥ १२८॥

कासयधविनमयी कामसुनदरी कामचुमबना। काशपुषपपतीकाशा कामदुमसमागमा॥ १२९॥

कामपुषपा कामभूिमः कामपूजया च कामदा। कामदेहा कामगेहा कामबीजपरायणा॥ १३०॥

कामधवजसमारढा कामधवजसमािसथता। काशयपी काशयपाराधया काशयपाननददाियनी॥

१३१॥

Page 24: Kakaradi Sahasranam

कािलनदीजलसङाशा कािलनदीजलपूिजता। कादेवपूजािनरता कादेवपरमाथरदा॥ १३२॥

कममरणा कममरणाकारा कामकमरणकािरणी। काममरणतोटनकरी कािकनी कारणाहया॥ १३३॥

कावयामृता च कािलङा कािलङमदरनोदता। कालागरिवभूषाढया कालागरिवभूितदा॥ १३४॥

कालागरसुगनधा च कालागरपतपरणा। कावेरीनीरसमपीता कावेरीतीरवािसनी॥ १३५॥ कालचकभमाकारा कालचकिनवािसनी।

कानना काननाधारा कारः कारिणकामयी॥ १३६॥

कािमपलयवािसनी काषा कामपती च कामभूः। कादमबरीपानरता तथा कादमबरीकला॥ १३७॥

कामवनदा च कामेशी कामराजपपूिजता। कामराजेशरीिवदा कामकौतुकसुनदरी॥ १३८॥

कामबोजजा कािञछनदा कासयकाञचनकािरणी। काञचनािदसमाकारा काञचनािदपदानदा॥ १३९॥

कामकीितरः कामकेशी कािरका कानतराशया। कामभेदी च कामाितरनािशनी कामभूिमका॥ १४०॥

कालानलािशनी कावयविनता कामरिपणी। कायसथा कामसनदीिपतः कावयदा कालसुनदरी॥

Page 25: Kakaradi Sahasranam

१४१॥ कामेशी कारणवरा कामेशीपूजनोदता।

काञची-नूपुरभूषाढया- कुङुमाभरणािनवता॥ १४२॥ कालचका कालगितः कालचकामनोभवा। कुनदमधया कुनदपुषपा कुनदपुषपिपया कुजा॥ १४३॥ कुजमाता कुजाराधया कुठारवरधािरणी।

कुञचरसथा कुशरता कुशेशयिवलोचना॥ १४४॥ कुमठी कुररी कुदा कुरङी कुटजाशया।

कुमभीनसिवभूषा च कुमभीनसवधोदता॥ १४५॥ कुमभकणरमनोललासा कुलचूडामिणः कुला।

कुलालगृहकनया च कुलचूडामिणिपया॥ १४६॥ कुलपूजया कुलाराधया कुलपूजापरायणा।

कुलभूषा तथा कुिकः कुररीगणसेिवता॥ १४७॥ कुलपुषपा कुलरता कुलपुषपपरायणा। कुलवसता कुलाराधया कुलकुणडसमपभा॥ १४८॥

कुलकुणडसमोललासा कुणडपुषपपरायणा। कुणडपुषपपसनासया कुणडगोलोदवाितमका॥ १४९॥ कुणडगोलोदवाधारा कुणडगोलमयी कुहूः। कुणडगोलिपयपाणा कुणडगोलपपूिजता॥ १५०॥

कुणडगोलमनोललासा कुणडगोलबलपदा। कुणडदेवरता कुदा कुलिसिदकरा परा॥ १५१॥

Page 26: Kakaradi Sahasranam

कुलकुणडसमाकारा कुलकुणडसमानभूः। कुणडिसिदः कुणडऋिदः कुमारीपूजनोदता॥

१५२॥ कुमारीपूजकपाणा कुमारीपजूकालया। कुमारीकामसनतुषा कुमारीपजूनोतसुका॥ १५३॥

कुमारीवरतसनतुषा कुमारीरपधािरणी। कुमारीभोजनपीता कुमारी च कुमारदा॥ १५४॥

कुमारमाता कुलदा कुलयोिनः कुलेशरी। कुलिलङा कुलाननदा कुलरमया कुतकरधृक्॥

१५५॥ कुनती च कुलकानता च कुलमागरपरायणा। कुलला च कुरकुलला च कुललुका कुलकामदा॥

१५६॥ कुिलशाङी कुिबजका च कुिबजकाननदविदरनी।

कुलीना कुञरगितः कुञरेशरगािमनी॥ १५७॥ कुलपाली कुलवती तथैव कुलदीिपका।

कुलयोगेशरी कुणडा कुङुमारणिवगहा॥ १५८॥ कुङुमाननदसनतोषा कुङुमाणरववािसनी।

कुसुमा कुसुमपीता कुलभूः कुलसुनदरी॥ १५९॥ कुमुदती कुमुिदनी कुशला कुलटालया।

कुलटालयमधयसथा कुलटासङतोिषता॥ १६०॥

Page 27: Kakaradi Sahasranam

कुलटाभवनोदुकता कुशावता कुलाणरवा। कुलाणरवाचाररता कुणडली कुणडलाकृितः॥ १६१॥

कुमितश कुलशेषा कुलचकपरायणा। कटूसथा कटूदृिषश कुनतला कुनतलाकृितः॥

१६२॥ कुशलाकृितरपा च कूचरबीजधरा च कूः।

कु ंकु ंकु ंकु ं शबदरता कू ं कू ं कू ंकू ं परायणा॥ १६३॥

कु ंकु ंकु ं शबदिनलया कुकुरालयवािसनी। कुकुरासङसंयुकता कुकुराननतिवगहा॥ १६४॥

कूचारमभा कूचरबीजा कूचरजापपरायणा। कुचसपशरनसनतुषा कुचािलङनहषरदा॥ १६५॥

कुमितघी कुबेराचया कुचभूः कुलनाियका। कुगायना कुचधरा कुमाता कुनददिनतनी॥ १६६॥

कुगेया कुहराभासा कुगेया कुघदािरभा। कीितरः िकराितनी िकलना िकनरा िकनरीिकया॥

१६७॥ कीङारा कीञपासकता की हूँ सती मनतरिपणी।

िकमीिरतदृशापाङी िकशोरी च िकरीिटनी॥ १६८॥ कीटभाषा कीटयोिनः कीटमाता च कीटदा।

िकंशुका कीरभाषा च िकयासारा िकयावती॥

Page 28: Kakaradi Sahasranam

१६९॥ कीकीशबदपरा कला कली कलूँ कलै कलौ

मनतरिपणी। का की कूँ कै सवरपा च कः फट ्

मनतसवरिपणी॥ १७०॥ केतकीभूषणाननदा केतकीभरणािनवता।

कैकदा केिशनी केशी केशीसूदनततपरा॥ १७१॥ केशरपा केशमुकता कैकेयी कौिशकी तथा।

कैरवा कैरवाहादा केशरा केतुरिपणी॥ १७२॥ केशवाराधयहृदया केशवासकतमानसा।

कलैबयिवनािशनी कलै च कलै बीजजपतोिषता॥ १७३॥

कौशलया कोशलाकी च कोशा च कोमला तथा। कोलापुरिनवासा च कोलासुरिवनािशनी॥ १७४॥

कोिटरपा कोिटरता कोिधनी कोधरिपणी। केका च कोिकला कोिटः कोिटमनतपरायणा॥

१७५॥ कोटयाननतमनतयुकता कैरपा केरलाशया।

केरलाचारिनपुणा केरलेनदगृहिसथता॥ १७६॥ केदाराशमसंसथा च केदारेशरपूिजता।

कोधरपा कोधपदा कोधमाता च कौिशकी॥

Page 29: Kakaradi Sahasranam

१७७॥ कोदणडधािरणी कौञचा कौशलया कौलमागरगा।

कौिलनी कौिलकाराधया कौिलकागारवािसनी॥ १७८॥

कौतुकी कौमुदी कौला कुमारी कौरवािचरता। कौिणडनया कौिशकी कोधा जवालाभासुररिपणी॥

१७९॥ कोिटकालानलजवाला कोिटमातरणडिवगहा।

कृितका कृषणवणा च कृषणा कृतया िकयातुरा॥ १८०॥

कृशाङी कृतकृतया च कः फटसवाहासवरिपणी। कौ कौ हूँ फटमनतवणा का ही हूँ फट् सवरिपणी॥ १८१॥

कीकीहीही तथा हूँ हूँफटसवाहामनतरिपणी। इित शीसवरसामाजयमेधा नामसहसकम्॥ १८२॥

सुनदरीशिकतदानाखयं सवरपािभरधमेव च। किथतं दिकणाकालयाः सुनदयै पीितयोगतः॥ १॥

वरदानपसङेन रहसयमिप दिशरतम्। गोपनीयं सदा भकतया पठनीयं परातपरम्॥ २॥

पातमरधयाहकाले च मधयादररातयोरिप। यजकाले जपानते च पठनीयं िवशेषतः॥ ३॥

Page 30: Kakaradi Sahasranam

यः पठेत् साधको धीरः कालीरपो िह वषरतः। पठेदा पाठयेदािप शृणोित शावयेदिप॥ ४॥ वाचकं तोषयेदािप स भवेत् कािलकातनुः। सहेलं वा सलीलं वा यशैन ं मानवः पठेत्॥ ५॥

सवरदुःखिविनमुरकतसतैलोकयिवजयी किवः। मृतवनधया काकवनधया कनयावनधया च वनधयका॥

६॥ पुषपवनधया शलूवनधया शृणुयात् सतोतमुतमम्।

सवरिसिदपदातारं सतकिवं िचरजीिवनम्॥ ७॥ पािणडतयकीितरसंयुकतं लभते नात संशयः।

यं यं काममुपसकृतय काली धयातवा जपेतसतवम्॥ ८॥ तं तं कामं करे कृतवा मनती भवित नाऽनयथा।

योिनपुषपैिलरङपुषपैः कुणडगोलोदवैरिप॥ ९॥ संयोगामृतपुषपैश वसतदेवीपसूनकैः।

कािलपुषपैः पीठतोयैयोिनकालनतोयकैः॥ १०॥ कसतूरीकुङुमैदेवी नखकालागरकमात्।

अषगनधैधूरपदीपयरवयावकसंयुतैः॥ ११॥रकतचनदनिसनदरूैमरतसयमासािदभूषणैः।

मधुिभः पायसैः कीरैः शोिधतैः शोिणतैरिप॥ १२॥ महोपचारै रकतैश नैवेदैः सुरसािनवतैः।

Page 31: Kakaradi Sahasranam

पूजियतवा महाकाली महाकालेन लािलताम्॥ १३॥ िवदाराजी कुललुकाञच जपवा सतोतं जपेिचछवे।

कालीभकतसतवेकिचतः िसनदूरितलकािनवतः॥ १४॥

तामबूलपूिरतमुखो मुकतकेशो िदगमबरः। शवयोिनिसथतो वीरः शमशानसुरतािनवतः॥ १५॥

शनूयालये िबनदुपीठे पुषपाकीणे िशवानने। शयनोतथपभुञानः कालीदशरनमापुयात्॥ १६॥

तत यदतकृतं कमर तदननतफलं भवेत्। ऐशये कमला साकात् िसदौ शीकािलकािमबका॥

१७॥ किवतवे तािरणीतुलयः सौनदये सुनदरीसमः।

िसनधोदारासमः काये शुतौ शुितधरसतथा॥ १८॥ वजासतिमव दुदरषरसतैलोकयिवजयासतभृत्।

शतुहनता कावयकता भवेिचछवसमः कलौ॥ १९॥ िदिगविदक‍चनदकता च िदवाराितिवपययरयी।

महादेवसमो योगी तैलोकयसतमभकः कणात्॥ २०॥ गानेन तुमबुरः साकादाने कणरसमो भवेत्।

गजाऽशरथपतीनामसताणामिधपः कृती॥ २१॥ आयुषयेषु भुशुणडी च जरापिलतनाशकः।

वषरषोडशवान् भूयात् सवरकाले महेशरी॥ २२॥

Page 32: Kakaradi Sahasranam

बहाणडगोले देवेिश न तसय दुलरभं कविचत्। सवरं हसतगतं भूयानात कायया िवचारणा॥ २३॥

कुलपुषपयुतं दृषटवा तत काली िविचनतय च। िवदाराजी तु समपूजय पठेनामसहसकम्॥ २४॥ मनोरथमयी िसिदसतसय हसते सदा भवेत्।

परदारान् समािलङय समपूजय परमेशरीम्॥ २५॥ हसताहिसतकया योगं कृतवा जपवा सतवं पठेत्।

योिन ं वीकय जपेत् सतोतं कुबेरादिधको भवेत्॥ २६॥

कुणडगोलोदवं गृहवणाकतं होमयेिनिश। िपतृभूमौ महेशािन िविधरेखा पमाजरयेत्॥ २७॥

तरणी सुनदरी रमया चञचला कामगिवरताम्। समानीय पयतेन संशोधय नयासयोगतः॥ २८॥ पसूनमञचे संसथापय पृिथवी वशमानयेत्।

मूलचकं तु समभावय देवयाशरणसंयुतम्॥ २९॥ सममूजय परमेशानी सङलपय तु महेशिर।

जपवा सतुतवा महेशानी पणवं संसमरेिचछवे॥ ३०॥ अषोतरशतैयोिन ं पमनतयाचुमबय यततः।

संयोगीभूय जपतवयं सवरिवदािधपो भवेत्॥ ३१॥ शनूयागारे िशवारणये िशवदेवालये तथा। शनूयदेशे तडागे च गङागभे चतुषपथे॥ ३२॥

Page 33: Kakaradi Sahasranam

शमशाने पवरतपानते एकिलङे िशवामुखे। मुणडयोनौ ऋतौ सनातवा गेहे वेशयागृहे तथा॥ ३३॥

कुिटनीगृहमधये च कदलीमणडपे तथा। पठेतसहसनामाखयं सतोतं सवाथरिसदये॥ ३४॥

अरणये शनूयगते च रणे शतुसमागमे। पजपेचच ततो नाम कालयाशैव सहसकम्॥ ३५॥

बालाननदपरो भूतवा पिठतवा कािलकासतवम्। काली सिञचनतय पजपेत् पठेनामसहसकम्॥ ३६॥

सवरिसदीशरो भूयादाञछािसदीशरो भवेत्। मुणडचडूकयोयोिन तविच वा कोमले िशवे॥ ३७॥

िवषरे शववसते वा पुषपवसतासनेऽिप वा। मुकतकेशो िदशावासो मैथुनी शयने िसथतः॥ ३८॥ जपवाकाली पठेत् सतोतं खेचरीिसिदभाग् भवेत्।

िचकुरं योगमासाद शुकोतसारणमेव च॥ ३९॥ जपवा शीदिकणा काली शिकतपातशतं भवेत्।

लता सपृशन् जिपतवा च रिमतवा तवचरयनिप॥ ४०॥ आहादयिनदगावासः परशिकतं िवशेषतः।

सतुतवा शीदिकणा काली योिन ं सवकरगाञचरेत्॥ ४१॥

पठेनामसहसं यः स िशवादिधको भवेत्। लतानतरेषु जपतवयं सतुतवा काली िनराकुलः॥

Page 34: Kakaradi Sahasranam

४२॥ दशावधानो भवित मासमातेण साधकः। कालरातया महारातया वीररातयामिप िपये॥ ४३॥

महारातया चतुदरशयामषमया संकमेऽिप वा। कुहूपूणेनदुशुकेषु भौमामाया िनशामुखे॥ ४४॥

नवमया मङलिदने तथा कुलितथौ िशवै। कुलकेते पयतेन पठेनामसहसकम्॥ ४५॥ सुदशरनो भवेदाशु िकनरीिसिदभागभवेत्।

पिशममािभमुखं िलङं वृषशूनयं पुरातनम्॥ ४६॥ तत िसथतवा जपेत् सतोतं सवरकामापतये िशवे।

भौमवारे िनशीथे वा अमावसयािदने शुभे॥ ४७॥ माषभकतबिलं छागं कृसरानं च पायसम्।

दगधमीन ं शोिणतञच दिध दुगध गुडादरकम्॥ ४८॥ बिलं दतवा जपेत् तत तवषोतरसहसकम्।

देव-गनधवर- िसदौधैः सेिवता सुरसुनदरीम्॥ ४९॥ लभेदेवेिश मासेन तसय चासन संहितः।

हसततयं भवेदूधवर ं नात काया िवचारणा॥ ५०॥ हेलया लीलया भकतया काली सतौित नरसतु यः।

बहादीससतमभयेदेिव माहेशी मोहयेतकणात्॥ ५१॥ आकषरयेनमहािवदा दशपूवान् ितयामतः।

कुवीत िवषणुिनममाणं यमादीना तु मारणम्॥ ५२॥

Page 35: Kakaradi Sahasranam

धुवमुचचाटयेनून ं सृिषनूतनता नरः। मेषमािहषमाजारखरचछागनरािदकैः॥ ५३॥

खिङशकूरकापोतैिषिटभैः शशकैः पलैः। शोिणतैः सािसथमासैश कारणडैदुर गधपायसैः॥ ५४॥

कादमबरीिसनधुमदैः सुरािरषैश सासवैः। योिनकािलततोयैश योिनिलङामृतैरिप॥ ५५॥

सवजातकुसुमैः पूजया जपानते तपरयेिचछवाम्। सवरसामाजयनामा तु सतुतवा नतवा सवशिकततः॥

५६॥ शकतया लभन् पठेत् सतोतं कालीरपो िदनतयात्।

दिकणाकािलका तसय गेहे ितषित नानयथा॥ ५७॥ वेशयालतागृहे गतवा तसयाशुमबनततपरः।

तसया योनौ मुखं दतवा तदसं िविलहञपेत्॥ ५८॥ तदनते नाम साहसं पठेदिकतपरायणः।

कािलकादशरन ं तसय भवेदेिव ितयामतः॥ ५९॥ नृतयपातगृहे गतवा मकारपञचकािनवतः।

पसूनमञचे संसथापय शिकतनयासपरायणः॥ ६०॥ पाताणा साधन ं कृतवा िदगवसता ता समाचरेत्। समभावय चकं तनमूले तत सावरणा जपेत्॥ ६१॥

शतं भाले शतं केशे शतं िसनदरूमणडले। शततयं कुचदनदे शतं नाभौ महेशिर॥ ६२॥

Page 36: Kakaradi Sahasranam

शतं योनौ महेशािन संयोगे च शततयम्। जपेतत महेशािन तदनते पपठेतसतवम्॥ ६३॥

शतावधानो भवित मासमातेण साधकः। मातिङनी समानीय िकं वा कापािलनी िशवे॥ ६४॥ दनतमाला जपे काया गले धाया नृमुणडजा।

नेतपदे योिनचकं शिकतचकं सववकतके॥ ६५॥ कृतवा जपेनमहेशािन मुणडयनतं पपजूयेत्।

मुणडासनिसथतो वीरो मकारपञचकािनवतः॥ ६६॥ अनयामािलङय पजपेदनया सञचुमबय वै पठेत्।

अनया समपूजयेतत तवनया सममदरयन् जपेत्॥ ६७॥ अनययोनौ िशवं दतवा पुनः पूवरवदाचरेत्।

अवधानसहसेषु शिकतपातशतेषु च॥ ६८॥ राजा भवित देवेिश मासपञचकयोगतः।

यवनीशिकतमानीय गानशिकतपरायणम्॥ ६९॥ कुलाचारमतेनैव तसया योिन ं िवकासयेत्।

तत पदाय िजहा तु जपेनामसहसकम्॥ ७०॥ नृकपाले तत दीपं जपेतपजवालय यततः।

महाकिववरो भूयानात काया िवचारणा॥ ७१॥ कामाता शिकतमानीय योनौ तु मूलचककम्। िविलखय परमेशािन तत मनतं िलखेिचछवे॥ ७२॥ तिललहन् पजपेदेिव सवरशासताथरततविवत्।

Page 37: Kakaradi Sahasranam

अशुतािन च शासतािण वेदादीन् पाठयेद् धुवम्॥ ७३॥

िवना नयासैिवरना पाठैिवरनाधयानािदिभः िपये। चतुवेदािधपो भूतवा ितकालजिसतवषरतः॥ ७४॥

चतुिवरधं च पािणडतयं तसय हसतगतं कणात्। िशवाबिलः पदातवयः सवरदा शूनयमणडले॥ ७५॥ कालीधयान ं मनतिचरता नीलसाधनमेव च।

सहसनामपाठश कालीनामपकीतरनम्॥ ७६॥ भकतसय कायरमेतावदनयदभयुदयं िवदुः।

वीरसाधनकं कमर िशवापजूा बिलसतथा॥ ७७॥ िसनदरूितलको देिव वेशयालापो िनरनतरम्।

वेशयागृहे िनशाचारो रातौ पयरटन ं तथा॥ ७८॥ शिकतपूजा योिनदृिषः खङहसतो िदगमबरः। मुकतकेशो वीरवेषः कुलमूितरधरो नरः॥ ७९॥ कालीभकतो भवेदेिव नानयथा केममापुयात्। दुगधासवादी योिनलेही संिवदासवघूिणरतः॥ ८०॥

वेशयालतासमायोगानमासातकलपलता सवयम्। वेशयाचकसमायोगातकालीचकसमः सवयम्॥ ८१॥

वेशयादेहसमायोगात् कालीदेहसमः सवयम्। वेशयामधयगतं वीरं कदा पशयािम साधकम्॥ ८२॥

एवं वदित सा काली तसमादेशया वरा मता।

Page 38: Kakaradi Sahasranam

वेशया कनया तथा पीठजाितभेदकुलकमात्॥ ८३॥ अकुलकमभेदेन जातवा चािप कुमािरकाम्।

कुमारी पजूयेदकतया जपानते भवने िपये॥ ८४॥ पठेनामसहसं यः कालीदशरनभाग् भवेत्।

भकतया कुमारी समपूजय वैशयाकुल समुदवाम्॥ ८५॥

वसत हेमािदिभसतोषया यतातसतोतं पठेिचछवे। तैलोकय िवजयी भूयािदवा चनदपकाशकः॥ ८६॥ यददतं कुमायै तु तदननतफलं भवेत्।

कुमारीपूजनफलं मया वकतुं न शकयते॥ ८७॥ चाञचलयादुिरतं िकिञचतकमयतामयमञिलः।

एका चेतपूिजता बाला िदतीया पूिजता भवेत्॥ ८८॥ कुमायरः शकतयशैव सवरमेतचराचरम्।

शिकतमानीय तदगाते नयासजालं पिवनयसेत्॥ ८९॥

वामभागे च संसथापय जपेनामसहसकम्। सवरिसदीशरो भूयानात कायया िवचारणा॥ ९०॥

शमशानसथो भवेतसवसथो गिलतं िचकुरं चरेत्। िदगमबरः सहसं च सूयरपुषपं समानयेत्॥ ९१॥ सववीयेण पलुतं कृतवा पतयेकं पजपन् हुनेत्।

पूजय धयातवा महाभकतया कमापालो नरः पठेत्॥

Page 39: Kakaradi Sahasranam

९२॥ नखं केशं सववीयर ं च यदतसममाजरनीगतम्।

मुकतकेशो िदशावासो मूलमनतपुरःसरः॥ ९३॥ कुजवारे मधयराते होमं कृतवा शमशानके।

पठेनामसहसं यः पृथवीशाकषरको भवेत्॥ ९४॥ पुषपयुकते भगे देिव संयोगाननदततपरः।

पुनिशकुरमासाद मूलमनतं जपन् िशवे॥ ९५॥ िचतावहौ मधयराते वीयरमुतसायर यततः। कािलका पूजयेतत पठेनाम सहसकम्॥ ९६॥

पृथवीशाकषरणं कुयानात काया िवचारणा। कदली वनमासाद लकमनतं जपेनरः॥ ९७॥ मधुमतया सवयं देवया सेवयमानः समरोपमः।

शीमधुमतीतयुकतवा तथा सथावरजङमान्॥ ९८॥ आकिषरणी समुचचायर ठंठं सवाहा समुचचरेत्।

तैलोकयाकिषरणी िवदा तसय हसते सदा भवेत्॥ ९९॥

नदी पुरी च रतािन हेमसतीशैलभूरहान्। आकषरयतयमबुिनिधं सुमेरं च िदगनततः॥ १००॥

अलभयािन च वसतूिन दूरादूिमतलादिप। वृतानतं च सुरसथानादहसये िवदुषामिप॥ १०१॥

राजा च कथयतयेषा सतयं सतवरमािदशेत्।

Page 40: Kakaradi Sahasranam

िदतीयवषरपाठेन भवेतपदावती शुभा॥ १०२॥ ॐ हीपदावित पदं ततसतैलोकयनाम च।

वाता च कथय दनदं सवाहानतो मनत ईिरतः॥ १०३॥

बहिवषणवािदकाना च तैलोकये यादृशी भवेत्। सवर वदित देवेशी ितकालजः किवशशुभः॥ १०४॥ ितवषर ं समपठनदेिव लभेदोगवती कलाम्।

महाकालेन दृषोऽिप िचतामधयगतोऽिप वा॥ १०५॥ तसया दशरनमातेण िचरञीवी नरो भवेत्।

मृतसञीिवनीतयुकतवा मृतमुतथापय दयम्॥ १०६॥ सवाहानतो मनुराखयातो मृतसञीवनातमकः।

चतुवरषर ं पठेदसतु सवपिसिदसततो भवेत्॥ १०७॥ ॐ ही सवपवारािह कािलसवपे कथयोचचरेत्।

अमुकसयाऽमुकं देिह कली सवाहानतो मनुमरतः॥ १०८॥

सवपिसदा चतुवरषातसय सवपे सदा िसथता। चतुवरषरसय पाठेन चतुवेदािधपो भवेत्॥ १०९॥

तदसतजलसंयोगानमूखरः कावयं करोित च। तसय वाकयपिरचयानमूितरिवरनदित कावयताम्॥

११०॥ मसतके तु करं कृतवा वद वाणीिमित बुवन्।

Page 41: Kakaradi Sahasranam

साधको वाञछया कुयाततथैव भिवषयित॥ १११॥ बहाणडगोलके याश याः कािशजजगतीतले।

समसताः िसदयो देिव करामलकवतसदा॥ ११२॥ साधकसमृितमातेण यावनतयः सिनत िसदयः।

सवयमायािनत पुरतो जपादीना तु का कथा॥ ११३॥

िवदेशवितरनो भूतवा वतरनते चेटका इव। अमाया चनदसनदशरशनदगहणमेव च॥ ११४॥ अषमया पूणरचनदतवं चनदसूयाषकं तथा। अषिदकु तथाषौ च करोतयेव महेशिर॥ ११५॥

अिणमा खेचरतवं च चराचरपुरीगतम्। पादुकाखङवेतालयिकणीगुहकादयः॥ ११६॥

ितलकोगुपततादृशयं चराचरकथानकम्। मृतसञीिवनीिसिदगुरिटका च रसायनम्॥ ११७॥

उडडीनिसिददेवेिश षिषिसदीशरतवकम्। तसय हसते वसेदेिव नात काया िवचारणा॥ ११८॥ केतौ वा दुनदुभौ वसते िवताने वेषनेगृहे। िभतौ च फलके देिव लेखयं पूजयं च यततः॥

११९॥ मधये चकं दशाङोकतं पिरतो नामलेखनम्।

तदारणानमहेशािन तैलोकयिवजयी भवेत्॥ १२०॥

Page 42: Kakaradi Sahasranam

एको िह शतसाहसं िनिजरतय च रणाङणे। पुनरायाित च सुखं सवगृहं पित पावरती॥ १२१॥

एको िह शतसनदशी लोकाना भवित धुवम्। कलशं सथापय यतेन नामसाहसकं पठेत्॥ १२२॥

सेकः कायो महेशािन सवापितिनवारणे। भूतपेतगहादीना राकसा बहराकसाम्॥ १२३॥

वेतालाना भैरवाणा सकनदवैनायकािदकान्। नाशयेत् कणमातेण नात काया िवचारणा॥ १२४॥

भसमिभमरिनततं कृतवा गहगसतं िवलेपयेत्। भसमसंकेपणादेव सवरगहिवनाशनम्॥ १२५॥

नवनीतं चािभमनतय सतीभयो ददानमहेशिर। वनधया पुतपदा देिव नात काया िवचारणा॥ १२६॥ कणठे वा वामबाहौ वा योनौ वा धारणािचछवे।

बहुपुतवती नारी सुभगा जायते धुवम्॥ १२७॥ पुरषो दिकणाङे तु धारयेतसवरिसदये।

बलवानकीितरमान धनयोधािमरकः साधकः कृती॥ १२८॥

बहुपुती रथाना च गजानामिधपः सुधीः। कािमनीकषरणोदुकतः की च दिकणकािलके॥

१२९॥ की सवाहा पजपेनमनतमयुतं नामपाठकः।

Page 43: Kakaradi Sahasranam

आकषरणं चरेदेिव जलखेचरभूगतान्॥ १३०॥ वशीकरणकामो िह हूँ हूँ ही ही च दिकणे।

कािलके पूवरबीजािन पूवरवतपजपन् पठेत्॥ १३१॥ उवरशीमिप वसयेनात काया िवचारणा।

की च दिकणकािलके सवाहा युकतं जपेनरः॥ १३२॥

पठेनामसहसं तु तैलोकयं मारयेदधुवम्। सदकताय पदातवया िवदा रािज शुभे िदने॥ १३३॥ सिदनीताय शानताय दानतायाितगुणाय च।

भकताय जयेषपुताय गुरभिकतपराय च॥ १३४॥ वैषणवाय पशुदाय िशवाबिलरताय च।

वेशयापूजनयुकताय कुमारीपजूकाय च॥ १३५॥ दुगाभकताय रौदाय महाकालपजािपने।

अदैतभावयुकताय कालीभिकतपराय च॥ १३६॥ देयं सहसनामाखयं सवयं कालया पकािशतम्।

गुरदैवतमनताणा महेशसयािप पावरित॥ १३७॥ अभेदेन समरेनमनतं स िशवः स गणािधपः।

यो मनतं भावयेनमनती स िशवो नात संशयः॥ १३८॥

स शाकतो वैषणवससौरः स एवं पूणरदीिकतः। अयोगयाय न दातवयं िसिदरोधः पजायते॥ १३९॥

Page 44: Kakaradi Sahasranam

वेशयासतीिननदकायाथ सुरासंिवतपिननदके। सुरामुखो मनुं समृतवा सुराचायो भिवषयित॥ १४०॥ वागदेवता घोरे आसापरघारे च हूँ वदेत्। घोररपे महाघोरे मुखीभीमपदं वदेत्॥ १४१॥

भीषणयमुषयषषठयनतं हेतुवामयुगे िशवे। िशवविहयुगासतं हूँ हूँ कवचमनुभरवेत्॥ १४२॥

एतसय समरणादेव दुषाना च मुखे सुरा। अवतीणा भवदेिव दुषाना भदनािशनी॥ १४३॥

खलाय परतनताय परिननदापराय च। भषाय दुषसतवाय परवादरताय च॥ १४४॥

िशवाभकताय दुषाय परदाररताय च। न सतोतं दशरयेदेिव िशवहतयाकरो भवेत्॥ १४५॥

कािलकाननदहृदयः कािलकाभिकतमानसः। कालीभकतो भवेतसोऽयं धनयरपः स एव तु॥

१४६॥ कलौ काली कलौ काली कलौ काली वरपदा। कलौ काली कलौ काली कलौ काली तु केवला॥

१४७॥ िबलवपतसहसािण करवीरािण वै तथा।

पितनामा पूजयेिद तेन काली वरपदा॥ १४८॥ कमलाना सहसं तु पितनामा समपरयेत्।

Page 45: Kakaradi Sahasranam

चकं समपूजय देवेिश कािलकावरमापुयात्॥ १४९॥ मनतकोभयुतो नैव कलशसथजलेन च।

नामा पसेचयेदेिव सवरकोभिवनाशकृत्॥ १५०॥ तथा दमनकं देिव सहसमाहरेद‍वरती।

सहसनामा समपूजय कालीवरमवापुयात्॥ १५१॥ चकं िविलखय देहसथं धारयेतकािलकातनुः। कालयै िनवेिदतं यदतदशंं भकयेिचछवे॥ १५२॥

िदवयदेहधरो भतूवा कालीदेहे िसथतो भवेत्। नैवेदिननदकान् दुषान् दृषटवा नृतयिनत भैरवा॥

१५३॥ योिगनयश महावीरा रकतपानोदताः िपये।

मासािसथचमरणोदुकता भकयिनत न संशयः॥ १५४॥

तसमान िननदयेदेिव मनसा कमरणा िगरा। अनयथा कुरते यसतु तसय नाशो भिवषयित॥

१५५॥ कमदीकायुताना च िसिदभरवित नानयथा।

मनतकोभश वा भूयात् कीणायुवा भवेदधुवम्॥ १५६॥

पुतहारी िसतयोहारी राजयहारी भवेदधुवम्। कमदीकायुतो देिव कमादाजयमवापुयात्॥ १५७॥

Page 46: Kakaradi Sahasranam

एकवारं पठेदेिव सवरपापिवनाशनम्। िदवारं च पठेदो िह वाञछा िवनदित िनतयशः॥

१५८॥ ितवारं च पठेदसतु वागीशसमता वरजेत्। चतुवारं पठेदेिव चतुवरणािधपो भवेत्॥ १५९॥ पञचवारं पठेदेिव पञचकामािधपो भवेत्।

षडवारं च पठेदेिव षडैशयािधपो भवेत्॥ १६०॥ सपतवारं पठेतसपतकामना िचिनततं लभेत्। वसुवारं पठेदेिव िदगीशो भवित धुवम्॥ १६१॥ नववारं पठेदेिव नवनाथसमो भवेत्। दशवारं कीतरयेदो दशाहरः खेचरेशरः॥ १६२॥

िवशंितवारं कीतरयेदः सवैशयरमयो भवेत्। पञचिवशंितवारैसतु सवरिचनतािवनाशकः॥ १६३॥ पञचाशदारमावतयर पञचभूतेशरो भवेत्।

शतवारं कीतरयेदः शताननसमानधीः॥ १६४॥ शतपञचकमावतयर राजराजेशरो भवेत्।

सहसावतरनादेिव लकमीरावृणुते सवयम्॥ १६५॥ ितसहसं समावतयर ितनेतसदृशो भवेत्।

पञच साहसमावतयर कामकोिट िवमोहनः॥ १६६॥ दशसाहसमावतयर भवेदशमुखेशरः। पञचिवशंितसाहसै च चतुिवरशंितिसिदधृक्॥

Page 47: Kakaradi Sahasranam

१६७॥ लकावतरनमातेण लकमीपितसमो भवेत्। लकतयावतरनातु महादेवं िवजेषयित॥ १६८॥ लकपञचकमावतयर कलापञचकसंयुतः।

दशलकावतरनातु दशिवदािपतरतमा॥ १६९॥ पञचिवशंितलकैसतु दशिवदेशरो भवेत्। पञचाशललकमावृतय महाकालसमो भवेत्॥ १७०॥ कोिटमावतरयेदसतु काली पशयित चकुषा।

वरदानोदुकतकरा महाकालसमिनवताम्॥ १७१॥ पतयकं पशयित िशवे तसया देहो भवेदधुवम्।

शीिवदाकािलकाताराितशिकतिवजयी भवेत्॥ १७२॥

िवधेिलरिपं च सममाजयर िकङरतवं िवसृजय च। महाराजयमवापोित नात काया िवचारणा॥ १७३॥

ितशिकतिवषये देिवकमदीका पकीितरता। कमदीकायुतो देिव राजा भवित िनिशतम्॥ १७४॥

कमदीकािवहीनसय फलं पूवरिमहेिरतम्। कमदीकायुतो देिव िशव एव न चापरः॥ १७५॥

कमदीकासमायुकतः कालयुकतिसिदभागभवेत्। कमदीकािवहीनसय िसिदहािनः पदे पदे॥ १७६॥

अहो जनमवता मधये धनयः कमयुतः कलौ।

Page 48: Kakaradi Sahasranam

ततािप धनयो देवेिश नामसाहसपाठकः॥ १७७॥ दशकालीिवदौ देिव सतोतमेततसदा पठेत्।

िसिदं िवनदित देवेिश नात काया िवचारणा॥ १७८॥

काकी काली महािवदा कलौ काली च िसिददा। कलौ काली च िसदा च कलौ काली वरपदा॥

१७९॥ कलौ काली साधकसय दशरनाथर ं समुदता। कलौ काली केवला सयानात काया िवचारणा॥

१८०॥ नानयिवदा नानयिवदा नानयिवदा कलौ भवेत्।

कलौ काली िवहायाथ यः किशितसिदकामुकः॥ १८१॥

स तु शिकतं िवना देिव रितसमभोगिमचछित। कलौ काली िवना देिव यः किशितसिदिमचछित॥

१८२॥ स नीलसाधन ं तयकतवा पिरभमित सवरतः।

कलौ काली िवहायाथ यः किशनमोकिमचछित॥ १८३॥

गुरधयान ं पिरतयजय िसिदिमचछित साधकः। कलौ काली िवहायाथ यः किशदाजयिमचछित॥

Page 49: Kakaradi Sahasranam

१८४॥ स भोजन पिरतयजय िभकुवृितमभीपसित। स धनयः स च िवजानी स एव सुरपूिजतः॥ १८५॥ स दीिकतः सुखी साधुः सतयवादी िजतेिनदयः। स वेदवकता सवाधयायी नात काया िवचारणा॥

१८६॥ िशवरपं गुरं धयातवा िशवरपं गुरं समरेत्। सदािशवः स एव सयानात काया िवचारणा॥

१८७॥ सविसमन् काली तु समभावय पजूयेजजगदिमबकाम्।

तैलोकयिवजयी भूयानात कायया िवचारणा॥ १८८॥

गोपनीयं गोपनीयं गोपनीयं पयततः। रहसयाितरहसयं च रहसयाितरहसयकम्॥ १८९॥

शलोकादरं पादमातं वा पादादधर ं च तदधरकम्। नामाधर ं यः पठेदेिव न वनधयिदवसं नयसेत्॥ १९०॥ पुसतकं पजूयेदकतया तविरतं फलिसदये।

न च मारीभयं तत न चािगनवायुसमभवम्॥ १९१॥ न भूतािदभयं तत सवरत सुखमेधते।

कुङुमाऽलकतकेनैव रोचनाऽगरयोगतः॥ १९२॥ भूजरपते िलखेत् पुसतं सवरकामाथरिसदये।

Page 50: Kakaradi Sahasranam

इित संकेपतः पोकतं िकमनयचछोतुिमचछिस॥ १९३॥

इित गिदतमशेषं कािलकावणररप।ं पपठित यिद भकतया सवरिसदीशरः सयात्॥ १९४॥

अिभनवसुखकामः सवरिवदािभरामो भवित सकलिसिदधः सवरवीरासमृिदः॥ १९५॥

॥ इित शीमदािदनाथमहाकालिवरिचताया महाकालसंिहताया

कालकालीसंवादे सुनदरीशिकतदानाखयं कालीसवरप मेधासामाजयपदं सहसनामसतोतं समपूणरम्॥