narayaneeyam (dasakas 1-10) 1 *the glory of...

12
NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sänd ränand ävabod h आत्म् अकम् अनुप् अम् इतं कालद् एशावद् h इभ् यां निर् m उक्तं नित्य् अम् उक्तं निग् अम् अशतसः अस्र् एं अ निर् bh आस्य् अम् आनम् । अस्प् अष्टं d ऋष्टम् आत्र् e p unarur up ur उषार् t h आत्म् अकं ब्रः m अ तत्वम् तत्तावद् bh आतिसाक्षाद् g ur up avanap ur e h anta bh äg y aà janänäm ||1-1 evaà d ur labh y avastuny ap isulabh atay ä h astalabd h e yad anyat तन्वा वाचा d h इया वा bh अजतिबत जनः क्षुद् rataiva sp h uöey am | ete तावद् वय् अं तु स्थ् इरतरम् अनसा विश्वप् ई ò आप् अः अत्य् ऐ निश्शेषात्म् आनम् एनं g उरुप् अवनप् उराद् h ई शम् एवाश्रय् आम् अः ॥1-2 सत्त्वं y अत्तत्प् उराभ् y आम् अप् अरिकलनतो निर् m अलं तेन तावद् - bh ऊतैर् bh ऊतेनिद् रय् ऐस्ते वप् उर् इतिबः उशः श्रूय् अते व्य् आसवाक्य् अम् । तत्स्वच्छ् अत्वाद् y ad acch äd itaparasuk h acid g arbh anirbh äsarüp aà tasm in d h anyä ram ante çr utim atim ad h ure sugrah e vig rah e te ||1-3 niñkam p e nity ap ürë e niravad h ip aram änand ap é y ऊषरूप् ए निर् ली नानेकम् उक्तावलिसुभ् अग् अतम् ए निर्म् अलब्रः m असिन्धौ। कल्लोलोल्लासतुल्य् अं k h अलुविम् अलतरं सत्त्वम् आः उस्तदात्म् आ कस्म् आन्नो निष्कलस्त्वं सकल इतिवचस्त्वत्कलास्वेव bh ऊम् अन् 1-4 निर्व्य् आप् आरोऽप् इनिष्कारण् अम् अज bh अजसे y अत्क्र् इय् आम् ईक्षणाक् h y आं तेनैवोद् एतिली ना p रकृतिरसतिकल्प् आऽप् इकल्प् आद् इकाले । तस्य् आः सं शुद् d h अम् शं कम् अप् इतम् अतिरोद् h आयकं सत्त्वरूप् अं स त्वं d h ऋत्वा दद् h आसि स्वम् अः इम् अविभ् अवाकुण् öh अ वैकुण् ट रूप् अम् ॥1-5 तत्ते प्रत्य् अग् रद् h आराद् h अरललितकळाय् आवलीकेलिकारं लावण् y अस्य् ऐकसारं सुकृतिजनद् åçäà p ürë ap uë y आवतारम् । लक्ष्म् ई निश्शङ्कली लानिलयनम् अम् ऋतस्यन्द् असन्द् ओः अम् अन्तः सिञ् चत्सञ्चिन्तकानां वप् उरनुकलय् ए m आरुताग् आरनात् h अ ॥1-6 कष्टा ते सृष्टिचेष्टा बः उतरभ् अवक् h एद् आवः आ जी वभ् आजा m इत्य् एवं p ऊर्वम् आलोचितम् अजित m अय् आ नैवम् अद् y आभ् इजाने । नो चेज्जी वाः कत् h वा m अद् h उरतरम् इद् अं त्वद् वप् उश्चिद् रसार्द् रं नेत्रैः श्रोत्रैश्च p ई त्वा p aram arasasud h äm bh od h ip üre ram eran ||1-7 nam räë äà sannid h atte satatam ap ip urastairanabh y ärt h itänap y art h आन- प्यर्त् h आन् काम् आनजस्रं वितरतिप् अरम् आनन्द् असान्द् रां g अतिं च । इत्त् h निश्शेषलभ् y ओ निरवद् h इकफ् अलः p आरिजातो h अरे त्वं क्षुद् रं तं शक्रवाटी drum am abh ilañativyart h am art h ivrajo'y am ||1-8 käruë y ätkäm am any aà d ad atik h alup are svätm ad अस्त्वं विशेषा - d ऐश्वर्य् आद् ई शतेऽन्य् ए जग् अतिप् अरजने स्वात्म् अनोऽप् ई श्वरस्त्वम् ।

Upload: tranthuy

Post on 06-Apr-2018

222 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

NARAYANEEYAM (Dasakas 1-10)

1 *THE GLORY OF THE LORD sänd ränand ävabod h आत्म् अकम् अनुप् अम् इतं कालद् एशावद् h ibh y äà nirm उक्तं नित्य् अम् उक्तं निग् अम् अशतसः अस्रें अ निर्भ् आस्य् अम् आनम् । अस्प् अष्टं d ऋष्टम् आत्रे p उनरुरुप् उरुषार्थ् आत्म् अकं ब्रः m अ तत्वम् तत्तावद् bh आति साक्षाद् g उरुप् अवनप् उरे h अन्त bh आग् y अं जनानाम् ॥1-1

evaà d urlabh y avastuny ap i sulabh atay ä h astalabd h e y ad any at तन्वा वाचा d h इय् आ वा bh अजति बत जनः क्षुद् rataiva sp h uöey am | ete तावद् वय् अं तु स्थ् इरतरम् अनसा विश्वप् ईडाप् अः अत्य् ऐ निश्शेषात्म् आनम् एनं g उरुप् अवनप् उराद् h ईशम् एवाश्रय् आम् अः ॥1-2

सत्त्वं y अत्तत्प् उराभ् y आम् अप् अरिकलनतो निर्म् अलं तेन तावद् - bh ऊतैर्भ् ऊतेनिद् रय् ऐस्ते वप् उरिति बः उशः श्रूय् अते व्य् आसवाक्य् अम् । तत्स्वच्छ् अत्वाद् y ad acch äd itap arasukh acid g arbh anirbh äsarüp aà tasm in d h any ä ram ante çrutim atim ad h ure sug rah e vig rah e te ||1-3

niñkam p e nity ap ürë e niravad h i p aram änand ap éy ऊषरूप् ए निर्लीनानेकम् उक्तावलिसुभ् अग् अतम् ए निर्म् अलब्रः m असिन्द् h औ । कल्लोलोल्लासतुल्य् अं kh अलु विम् अलतरं सत्त्वम् आः उस्तद् आत्म् आ कस्म् आन्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव bh ऊम् अन् 1-4

निर्व्य् आप् आरोऽप् इ निष्कारण् अम् अज bh अजसे y अत्क्रिय् आम् ईक्षण् आख् y आं तेनैवोद् एति लीना p रकृतिरसतिकल्प् आऽप् इ कल्प् आद् इकाले । तस्य् आः सं शुद् d h अम् अं शं कम् अप् इ तम् अतिरोद् h आय् अकं सत्त्वरूप् अं स त्वं d h ऋत्वा d अद् h आसि स्वम् अः इम् अविभ् अवाकुण् öh अ वैकुण् ट रूप् अम् ॥1-5

tatte p raty ag rad h आराद् h अरललितकळाय् आवलीकेलिकारं लावण् y अस्य् ऐकसारं सुकृतिजनद् åçäà p ürë ap uë y आवतारम् । लक्ष्म् ईनिश्शङ्कलीलानिलय् अनम् अम् ऋतस्य् and asand oh am अन्तः सिञ्चत्सञ्चिन्तकानां वप् उरनुकलय् ए m आरुताग् आरनाथ् अ ॥1-6

कष्टा ते सृष्टिचेष्टा बः उतरभ् अवख् एद् आवः आ जीवभ् आजा m इत्य् एवं p ऊर्वम् आलोचितम् अजित m अय् आ नैवम् अद् y आभ् इजाने । नो चेज्जीवाः कथ् अं वा m अद् h उरतरम् इद् अं त्वद् वप् उश्चिद् रसार्द् रं नेत्रैः श्रोत्रैश्च p ईत्वा p aram arasasud h äm bh od h ip üre ram eran ||1-7

nam räë äà sannid h atte satatam ap i p urastairanabh y ärth itänap y arth äna- p y arth än काम् आनजस्रं वितरति p अरम् आनन्द् असान्द् रां g अतिं च । इत्थ् अं निश्शेषलभ् y ओ निरवद् h इकप् h अलः p आरिजातो h अरे त्वं क्षुद् रं तं शक्रवाटीद् रुम् अम् अभ् इलषति vy arth am arth ivrajo'y am ||1-8

käruë y ätkäm am any aà d ad ati kh alu p are svätm ad अस्त्वं विशेषा- d ऐश्वर्य् आद् ईशतेऽन्य् ए जग् अति p अरजने स्वात्म् अनोऽप् ईश्वरस्त्वम् ।

Page 2: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

tvay y uccairäram anti p ratip ad am ad h ure चेतनाः स्प् h ईतभ् आग् y आस्- त्वं चाऽऽत्म् आराम् एवेत्य् अतुलग् उण् अग् अण् आद् h आर शौरे नम् अस्ते ॥1-9

ऐश्वर्य् अं शङ्कराद् ईश्वरविनिय् अम् अनं विश्वतेजोः अरां आं तेजस्सं h आरि वीर्य् अं विम् अलम् अप् इ y अशो निस्प् ऋः ऐश्चोप् अग् ईतम् । अङ्ग् आसङ्ग् आ सद् आ श्रीरख् इलविद् असि न क्वाप् इ ते सङ्ग् अवार्ता तद् वाताग् आरवासिन् m urah ara bh ag avacch abd am ukh y äçray o'si 1-10

2 *THE FORM OF THE LORD süry asp ard h ikiréöam ürd h vatilakap rod bh आसिप् h आलान्तरं कारुण् y आकुलनेत्रम् आर्द् रः असितोल्लासं सुनासाप् उटम् । g अण् डोद् y अन्म् अकराभ् अकुण् डलय् उग् अं कण् öh ओज्वलत्कौस्तुभ् अं त्वद् रूप् अं वनम् आल्य् अः आरप् अटलश्रीवत्सद् ईप् रं bh अजे ॥2-1

key ऊराङ्ग् अद् अकङ्कण् ओत्तम् अम् अः आरत्नाङ्ग् उलीय् आङ्कित- श्रीम् अद् बाः उचतुष्कसङ्ग् अतग् अद् आशङ्ख् आरिप् अङ्केरुः आम् । काञ्चित्काञ्चिनकाञ्चिलाञ्च्छ् इतलसत्प् ईताम् बरालम् बिनी- m आलम् be vim aläm bujad y utip ad äà m ऊर्तिं तवार्तिच्छ् इद् अम् ॥2-2

y attrailoky am ah éy aso'p i m ah इतं सम् m ओः अनं m ओः अनात् कान्तं कान्तिनिद् h आनतोऽप् इ m अद् h उरं m äd h ury ad h ury äd ap i | saund ary ottarato'p i sund arataraà tvad rüp am äçcary ato'- p y äçcary aà bh uvane na kasy a kutukaà p uñë äti viñë o vibh o ||2-3

tattäd åìm ad h उरात्म् अकं तव वप् उः सम् p राप् y a sam p anm ay é sä d एवी p अरम् ओत्सुका चिरतरं नाऽस्ते स्वभ् अक्तेष्वप् इ । तेनास्य् आ बत कष्टम् अच्य् उत विभ् ओ त्वद् रूप् अम् आनोज्ञक- p rem asth airy am ay äd acäp alabaläccäp aly avärtod abh üt ||2-4

लक्ष्म् ईस्तावकराम् अण् ईय् अकः ऋतैवेय् aà p areñvasth ire- ty asm innany ad ap i p ram äë am ad h उना वक्ष्य् आम् इ लक्ष्म् ईप् अते । y ए त्वद् d h y आनग् उण् आनुकीर्तनरसासक्ता h इ bh अक्ता जना- स्तेष्वेषा वसति स्थ् इरैव d अय् इतप् रस्तावद् अत्ताद् अरा ॥2-5

एवम् bh ऊतम् अनोज्ञतानवसुद् h आनिष्य् and asand oh अनं त्वद् रूप् अं p अरचिद् रसाय् अनम् अय् अं चेतोः अरं श्रृण् वताम् । sad y aù p reray ate m atià m ad ay ate rom äïcay aty अङ्ग् अकं व्य् आसिञ्चत्य् अप् इ शीतबाष्प् अविसरैरानन्द् अम् ऊर्च्छ् ओद् bh अवैः ॥2-6

evam bh ütatay ä h i bh akty abh ih ito y og aù sa y og ad vay at karm अज्ञानम् अय् आद् bh ऋशोत्तम् अतरो y ओग् ईश्वरैर्ग् éy ate । saund ary aikarasätm ake tvay i kh alu p rem ap रकर्षात्म् इका bh अक्तिर्निश्रम् अम् एव विश्वप् उरुषैर्लभ् y आ रम् आवल्लभ् अ ॥2-7

niñkäm aà niy atasvad h arm acaraë aà y atkarm ay og äbh id h aà

Page 3: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

तद् d ऊरेत्य् अप् h अलं y अद् औप् अनिषद् अज्ञानोप् alabh y aà p unaù | tattvavy aktatay ä sud urg am ataraà cittasy a tasm äd vibh o tvatp rem आत्म् अकभ् अक्तिरेव सततं स्वद् ईय् असी श्रेय् असी ॥2-8

aty äy äsakaräë i karm ap aöaläny äcary a niry anm aläù bod h e bh aktip ath e'th अवाप् y उचितताम् आय् आन्ति किं तावता । क्लिष्ट्वा तर्कप् अथ् ए p अरं तव वप् उर्ब्रः m आख् y am any e p una- श्चित्तार्द् रत्वम् ऋते विचिन्त्य् अ बः उभ् इः सिद् h y अन्ति जन्म् आन्तरैः ॥2-9

tvad bh aktistu kath ärasäm åtajïarénirm ajjanena svay aà sid d h y anté vim alap rañod h ap ad avém akleçatastanvaté | sad y aù sid d h ikaré jay aty ay i vibh o saivästu m e tvatp ad a- p rem ap रौढ् इरसार्द् रता d रुततरं वातालय् आद् h ईश्वर ||2-10

3 *THE QUALITIES OF THE PERFECT DEVOTEE

p अठ् अन्तो नाम् आनि p ram ad abh arasind h au nip atitäù sm aranto rüp aà te varad a kath ay anto g uë akath äù | caranto y e bh aktästvay i kh alu ram ante p aram am ü- nah aà d h any änm any e sam ad h ig atasarväbh ilañitän ||3-1

g अद् अक्लिष्टं कष्टं तव चरण् असेवारसभ् are'- p y anäsaktaà cittaà bh avati bata viñë o kuru d ay äm | bh avatp äd äm bh ojasm अरण् अरसिको नाम् अनिवः ä- नः अं g आय् अङ्ग् äy aà kuh acana vivatsy äm i vijane ||3-2

कृप् आ ते जाता चेत्किम् इव न h इ लभ् y अं तनुभ् ऋतां m अद् ईय् अक्लेशौग् h अप् रशम् अनद् अशा नाम् अ किय् अती । न के के लोकेऽस्म् इन्ननिशम् अय् इ शोकाभ् इरः इता bh अवद् bh अक्ता m उक्ताः सुख् अग् अतिम् असक्ता vid ad h ate ॥3-3

m unip rauòh ä rüò h ä jag ati kh alu g üò h ätm ag atay o bh avatp äd äm bh ojasm अरण् अविरुजो नारद् अम् उख् आः । चरन्तीश स्वैरं सततप् अरिनिर्भ् आतप् अरचित्- सद् आनन्द् आद् वैतप् रसरप् अरिम् अग् नाः किम् अप् अरम् ॥3-4

bh अवद् bh अक्तिः स्प् h ईता bh अवतु m अम् अ सैव p रशम् अय् e- d अशेषक्लेशौग् h aà na kh alu h åd i sand eh अकण् इका । न चेद् व्य् आसस्य् ओक्तिस्तव च वचनं naig am avaco bh avenm ith y ä rath y äp उरुषवचनप् राय् अम् अख् इलम् ॥3-5

bh avad bh aktistävatp ram ukh am ad h urä tväd g uë arasät kim ap y ärüò h ä ced akh ilap अरिताप् अप् रशम् अनी | p उनश्चान्ते स्वान्ते vim alap ari bod h od ay am इळन् m अः आनन्द् आद् वैतं d इशति किम् अतः p rärth y am ap aram ||3-6

Page 4: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

vid h üy a क्लेशान्म् ए कुरु चरण् अय् उग् m अं d h ऋतरसं bh अवत्क्षेत्रप् राप् तौ करम् अप् इ च ते p ऊजनविद् h औ । bh अवन्म् ऊर्त्य् आलोके nay anam ath a te p äd atulasé- p arig h räë e g h räë aà श्रवण् अम् अप् इ ते चारुचरिते ॥3-7

p रभ् ऊताद् h इव्य् आद् h इप् रसभ् अचलिते m आम् अकः ऋद् इ त्वद् ईय् अं तद् रूप् अं p अरम् असुख् अचिद् रूप् अम् उद् इय् आत् । उद् अञ्चद् रोम् आञ्चो g अलितबः उः अर्षाश्रुनिवः o y ath ä vism ary आसं d उरुप् अशम् अप् ईडाप् अरिभ् अवान् ॥3-8

m arud g eh äd h ईश त्वय् इ kh अलु p अराञ्चोऽप् इ सुख् इनो bh अवत्स्नेः ई सोऽह् अं सुबः उ p अरितप् y ए च किम् इद् अम् । अकीर्तिस्ते m ä bh üd varad a g ad abh äraà p raçam ay an bh avatbh अक्तोत्तं सं jh अटिति कुरु m आं कं सद् अम् अन ॥3-9

kim uktairbh üy obh istava h i karuë ä y आवद् उद् इय् आ d अः अं तावद् d एव p रः इतविविद् h आर्तप् रलप् इतः । p उरः क्लृप् ते p आद् ए वरद् अ तव नेष्य् आम् इ d इवसान् y अथ् आशक्ति व्य् अक्तं नतिनुतिनिषेवा viracay an ॥3-10

4 *YOGA AND ITS ATTAINMENT kaly अताम् m अम् अ कुरुष्व तावतीं kaly ate bh avad up äsanaà y ay ä| sp añöam añöavid h ay og acary ay ä p uñöay ä''çu tava तुष्टिम् आप् नुय् आम् ||4-1||

brah m acary ad ruò h atäd ibh iry am ऐराप् लवाद् इनिय् अम् ऐश्च p आविताः। कुर्म् अः ए d रुड् h अम् अम् ई सुख् आसनं p अङ्कजाद् y am ap i vä bh avatp aräù||4-2||

तारम् अन्तरनुचिन्त्य् अ सन्ततं p रां अवाय् um abh iy am y a nirm aläù| ind riy äë i viñay äd ath äp ah åty ä''sm ah e bh avad up äsanonm ukh äù||4-3||

asp h uöe vap uñi te p ray atnato d h äray em a d h iñaë äà m uh urm uh uù| tenabh aktirasam अन्तरार्द् रताम् उद् वः एम् अ bh अवद् अङ्ग् h रिचिन्तकाः||4-4||

visp uöävay avabh ed asund अरं त्वद् वप् उस्सुचिरशीलनावशात्। अश्रम् अं m अनसि चिन्तय् आम् अः ए d h y आनय् ओग् अनिरतास्त्वद् äçray äù॥4-5॥

d h y äy अतां सकळम् ऊर्तिम् ईद् रुशीम् उन्म् इषन्म् अद् h उरताः ऋतात्म् अनाम् । सान्द् रम् ओद् अरसरूप् अम् आन्तरं ब्रः m अरूप् अम् अय् इ तेऽवभ् आसते॥4-6॥

tatsam äsvad anarüp ië éà sth itià tvatsam äd h im ay i विश्वनाय् अक| आश्रिताः p उनरतः p aricy उतावारभ् एम् अः इ च d h आरण् आद् h इकम् ||4-7

itth am abh y asananirbh arollasatvatp arätm asukh akalp इतोत्सवाः। m उक्तभ् अक्तकुलम् औलितां g अताः सञ्चरेम् अ शुकनारद् आद् इवत्॥4-8 ॥

tvatsam äd h ivijay e tu y aù p unarm अङ्क्षु m ओक्षरसिकः क्रम् एं अ वा। y ओग् अवश्य् अम् अनिलं षडाश्रय् ऐरुन्नय् अत्य् अज सुषुम् नय् आ शनैः॥4-9 ॥

liìg ad eh am ap i santy ajannath o léy ate tvay i p are niräg rah aù|

Page 5: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

ऊर्द् h वलोककुतुकी तु m ऊर्द् h अतस्सार्द् h अम् एव करण् ऐर्निरीय् अते॥4-10॥ अग् निवासरवळर्क्षप् अक्षग् ऐरुत्तराय् अण् अजुषा च d ऐवतैः। p राप् इतो रविप् अद् अं bh अवत्प् अरो m ओद् अवान् d h रुवप् अद् आन्तम् ईय् अते ॥4-11॥

ästh ito'th a m ah arälay e y ad ä çeñavaktrad ah anoñm aë ä''rd y ate| éy ate bh avad up äçray astad ä ved h असः p अद् अम् अतः p उरैव वा||4-12||

tatra vä tava p ad e'th avä vasan p räkåtap raÿay a eti m uktatäà | svecch ay ä kh alu p urä'p i m ucy ate saà vibh id y a jag ad aë òam ojasä ||4-13||

तस्य् अ च क्षितिप् ay om ah onilad y om ah atp रकृतिसप् तकावृतीः । तत्तद् आत्म् अकतय् आ विशन् सुख् ई y आति ते p अद् अम् अनावृतम् विभ् o॥4-14॥

arciräd ig atim éd ruçéà vrajan vicy utià na bh ajate jag atp ate | saccid ätm aka bh avad g uë od ay änuccarantam anileça p äh i m äm ||4-15||

5 *COSMIC EVOLUION व्य् अक्ताव्य् अक्तम् इद् अं न किञ्चिद् अभ् अवत्प् राक्प् राकृतप् रक्षय् e m äy äy äm g uë asäm y arud d h avikåutau tvay y äg atäy äà lay am | no m ऋत्य् उश्च तद् आम् ऋतं च सम् अभ् ऊन्नाः नो न रात्रेः स्थ् इति- स्तत्रैकस्त्वम् अशिष्य् ath äù kila p aränand ap rakäçätm anä||5-1||

kälaù karm ag uë आश्च जीवनिवः आ विश्वं च कार्य् अं विभ् ओः चिल्लीलारतिम् एय् उषि त्वय् इ तद् आ निर्लीनताम् आय् अय् उः। तेषां नैव वद् अन्त्य् असत्वम् अय् इ bh ओ शक्त्य् आत्म् अना तिष्टतां नो चेत् किं g अग् अनप् रसूनसद् åuçäà bh ऊय् ओ bh अवेत्सम् bh अवः॥5-2॥

एवं च d विप् अरार्द् h अकालविग् अतावीक्षां सिसृक्षात्म् इकां विभ् रां ए त्वय् इ चुक्षुभ् ए त्रिभ् उवनीभ् आवाय् अ m आय् आ स्वय् अम् । m आय् आतः kh अलु कालशक्तिरख् इलाद् ऋष्टां स्वभ् आवोऽप् इ च p राद् urbh üy a g uë änvikäsy a vid ad h ustasy आस्य् आस्सः आय् अक्रिय् आम् ॥5-3॥

m आय् आसन्निः इतोऽप् रविष्टवप् उषा साक्षीति g ईतो bh अवान् bh एद् ऐस्तां p रतिबिम् बतो विविशिवान् जीवोऽप् इ नैवाप् अरः। कालाद् इप् रतिबोद् h इताऽथ् अ bh अवता सञ्चोद् इता च स्वय् अं m आय् आ स kh अलु बुद् d h इतत्वम् असृजद् y ओऽसौ m अः आनुच्य् अते॥5-4॥

तत्रासौ त्रिग् उण् आत्म् अकोऽप् इ च m अः आन् सत्वप् रद् h आनः स्वय् अं जीवेऽस्म् in kh alu nirvikalp am ah am ity ud bod h aniñp äd akaù| cakre'sm in savikalp abod h akam ah अन्तत्वं m अः आन् kh अल्वसौ सम् p उष्टं त्रिग् उण् ऐस्तम् ओऽतिबः उलं viñë o bh avatp reraë ät||5-5||

सोऽह् अं च त्रिग् उण् अक्रम् आत् त्रिविद् h अताम् आसाद् y अ वैकारिको bh ऊय् अस्तैजसताम् असाविति bh अवन्नाद् y एन सत्वात्म् अना। d एवानिन्द् रिय् अम् आनिनोऽकृत d इशावातार्कप् आश्य् अश्विनो वः नीन्द् राच्य् उतम् इत्रकान् विद् h उविद् h इश्रीरुद् रशारीरकान्॥5-6॥

Page 6: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

bh ऊम् अन्म् आनसभ् उद् d h y अः अङ्कृतिम् इळच्चित्ताख् y अवृत्य् अन्वितं तच्चान्तःकरण् अं विभ् ओ तव बलात् सत्वां श एवासृजत्। जातस्तैजसतो d अशेन्द् रिय् अग् अण् अस्तत्ताम् असां शात्प् उन- स्तन्म् आत्रं नभ् असो m अरुत्प् उरप् अते शब्द् ओऽजनि त्वद् बलात्॥5-7॥

शब्द् आद् व्य् ओम् अ ततः sasarjith a vibh o sp अर्शं ततो m आरुतं तस्म् आद् रूप् अम् अतो m अः ओऽथ् अ च रसं toy aà ca g and h aà m ah ém | evam m äd h ava p ürvap ürvakalanäd äd y äd y ad h arm आन्वितं bh ऊतग् राम् अम् इम् अं त्वम् एव bh अग् अवन् p राकाशय् अस्ताम् असात्॥5-8 ॥

एते bh ऊतग् अण् आस्तथ् end riy ag aë ä d एवाश्च जाता p ऋथ् अङ्- नो शेकुर्भ् उवनां डनिर्म् इतिविद् h औ d एवैरम् ईभ् इस्तद् ä। त्वं नानाविद् h असूक्तिभ् इर्नुतग् उण् अस्तत्वान्य् अम् ऊन्य् आविशं - श्चेष्टाशक्तिम् उद् ईर्य् अ तानि g h aöay an h airaë y am aë òaà vy ad h äù||5-9 ||

aë डं तत्ख् अलु p ऊर्वसृष्टसलिलेऽतिष्ठ् अत् सः अस्रं sam äù nirbh ind annakåth äçcaturd अशजग् अद् रूप् अं विराडाः वय् अम् । साः अस्रैः करप् आद् अम् ऊर्द् h अनिवः ऐर्निश्शेषजीवात्म् अको निर्भ् आतोऽसि m अरुत्प् उराद् h इप् अ स m आं त्राय् अस्व सर्वाम् अय् आत्॥5-10॥

6 *THE COSMOS AS THE FORM OF THE LORD एवं चतुर्द् अशजग् अन्म् अय् अतां g अतस्य् अ p आतालम् ईश तव p आद् अतलं vad anti। p äd ord h vad एशम् अप् इ d एव रसातलं te g ulp h ad vay aà kh alu m ah आतलम् अद् bh उतात्म् अन्॥6-1॥

जङ्ग् h ए तलातलम् अथ् ओ सुतलं च जानू किञ्चोरुभ् आग् अय् उग् अळं वितलातले d वे। क्षों ईतलं जग् h अनम् अम् बरम् अङ्ग् अ नाभ् i- र्वक्षश्च शक्रनिलय् astava cakrap äë e||6-2||

g रीवा m अः अस्तव m उख् अं च जनस्तप् अस्तु p h आलं शिरस्तव sam astam ay asy a saty am | evaà jag anm ay atano jag ad äçcitaira- p y any airnibad d h avap uñe bh ag avannam aste||6-3||

tvad brah m arand h rap ad am éçvara viçvakand a ch and äà si केशव g h अनास्तव केशप् आशाः| उल्लासिचिल्लिय् उग् अळं d åh ië asy a g eh aà p akñm äë i रात्रिद् इवसौ सविता च नेत्रे||6-4||

निश्शेषविश्वरचना च कटाक्षम् ओक्षः कर्ण् औ d इशोऽश्विय् उग् अळं तव नासिके d वे। लोभ् अत्रप् ए च bh अग् अवन्नद् h अरोत्तरोष्ठ् औ ताराग् अण् अश्च d अशनाः शम् अनश्च d अं ष्ट्रा॥6-5॥

Page 7: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

m आय् आ विलासः असितं श्वसितं सम् ईरो जिः वा जलं वचनम् ईश शकुन्तप् अङ्क्तिः| sid d h äd ay assvarag aë ä m ukh arand h ram ag ni- rd evä bh ujäù stanay ug aà tava d h arm ad evaù||6-6||

p åñöh aà tvad h arm a ih a d eva m anassud h äà çu- ray aktam eva h åd ay äm bujam am बुजाक्ष| कुक्षिस्सम् उद् रनिवः आ वसनं tu sand h y e çep h aù p रजाप् अतिरसौ वृषण् औ च m इत्रः||6-7||

çroë isth alaà m åg ag aë äù p ad ay ornakh äste h asty uñörasaind h avam ukh ä g am अनं तु कालः| विप् राद् इवर्ण् अभ् अवनं वद् अनाब्जबाः u- चारूरुय् उग् m अचरण् अं करुण् äm bud h e te||6-8 ||

सं सारचक्रम् अय् इ चक्रद् h अर क्रिय् आस्ते वीर्य् अं m अः आसुरग् अण् ओऽस्थ् इकुलानि शैलाः। नाड्य् अस्सरित्सम् उद् अय् अस्तरवश्च रोम् अ जीय् आद् इद् अं वप् उरनिर्वचनीय् अम् ईश॥6-9 ॥

éd åg jag anm ay avap ustava karm abh äjäà karm ävasänasam ay e sm araë éy am äh uù| tasy आन्तरात्म् अवप् उषे विम् अलात्म् अने ते वातालय् äd h ip a nam o'stu nirund h i rog än||6-10||

7 *BRAHMA'S ORIGIN AND PENANCE एवं d एव चतुर्द् अशात्म् अकजग् अद् रूप् एं अ जातः p una- stasy ord h वं kh अलु सत्य् अलोकनिलय् ए जातोऽसि d h आता स्वय् अम् । y अं शं सन्ति h इरण् y अग् अर्भ् अम् अख् इलत्रैलोक्य् अजीवात्म् अकं y ओऽभ् ऊत् स्प् h ईतरजोविकारविकसन्नानासिसृक्षारसः॥7-1॥

सोऽय् अं विश्विसर्ग् अद् अत्तः ऋद् अय् अस्सम् p अश्य् अम् आनस्स्वय् अं बोद् h अं kh अल्वनवाष्य् अ विश्वविषय् अं चिन्ताकुलस्तस्थ् इवान्। तावत् त्वं जग् अताम् p अते तप् अतप् एत्य् एवं h इ वैः आय् असीं वां ईम् एनम् अशिश्रवः श्रुतिसुख् आं कुर्वं स्तप् अःप् रेरण् आम् ॥7-2॥

कोऽसौ m आम् अवद् अत्प् उम् आनिति जलाप् ऊर्ण् ए जग् अन्म् अण् डले d इक्षूद् वीक्ष्य् अ किम् अप् y अनीक्षितवता वाक्य् आर्थ् अम् उत्प् अश्य् अता। d इव्य् अं वर्षसः अस्रम् आत्तप् असा तेन त्वम् आराद् h इत- स्तस्म् ऐ d अर्शितवानसि स्वनिलय् अं वैकुण् öh अम् एकाद् bh उतम् ॥7-3॥

m आय् आ y अत्र कद् आप् इ नो विकुरुते bh आते जग् अद् bh y ओ बः i- श्शोकक्रोद् h अविम् ओः असाद् h वसम् उख् आ bh आवास्तु d ऊरं g अताः। सान्द् रानन्द् अझ् अरी च y अत्र p अरम् अज्य् ओतिःप् रकाशात्म् अके तत् ते d h आम् अ विभ् आवितं विजय् अते वैकुण् öh अरूप् अं विभ् o॥7-4॥

Page 8: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

y अस्म् इन्नाम् अ चतुर्भ् उजा h अरिम् अण् इश्य् आम् आवद् आतत्विषो नानाभ् ऊषण् अरत्नद् ईप् इतद् इशो राजद् vim änälay äù। bh aktip räp tatath ävid h onnatap ad ä d évy anti d ivy ä जना- स्तत्ते d h आम् अ निरस्तसर्वशम् अलं वैकुण् öh अरूप् aà jay et॥7-5॥

नानाद् इव्य् अवद् h ऊजनैरभ् इवृता vid y ullatätuly ay ä viçvonm äd anah åd y ag ätralatay ä vid y ओतिताशान्तरा| त्वत्प् आद् आम् बुजसौरभ् ऐककुतुकाल्लक्ष्म् éù svay aà lakñy ate y asm in vism ay anéy ad ivy avibh avaà tatte p ad aà d eh i m e||7-6||

तत्रैवं p रतिद् अर्शिते निजप् अद् ए रत्नासनाद् h y आसितं bh आस्वत्कोटिलसत्किरीटकटकाद् y आकल्प् अद् ईप् आकृति। श्रीवत्साङ्कितम् आत्तकौस्तुभ् अम् अण् इच्छ् आय् आरुण् अं कारण् अं विश्वेषां तव रूप् अम् ऐक्षत विद् h इस्तत्ते विभ् ओ bh आतु m e॥7-7॥

काळाम् bh ओद् अकळाय् अकोम् अळरुचीचक्रें अ चक्रं d इशा- m आवृण् वानम् उद् आरम् and ah asitasy and ap रसन्नाननम् । राजत्कम् बुग् अद् आरिप् अङ्कजद् h अरश्रीम् अद् bh उजाम् अण् डलं स्रष्टुस्तुष्टिकरं vap ustava vibh o m ad rog am ud väsay et||7-8 ||

d ऋष्ट्वा सम् bh ऋतसम् bh रम् अः कम् अलभ् ऊस्त्वत्प् आद् अप् आथ् ओरुः ए h अर्षावेशवशं वद् ओ निप् अतितः p रीत्य् आ कृतार्थ् ईभ् अवन्। जानास्य् एव m अनीषितं m अम् अ विभ् ओ ज्ञानं तद् आप् आद् अय् अ d वैताद् वैतभ् अवत्स्वरूप् अप् अरम् इत्य् आचष्ट तं त्वां bh अजे॥7-9 ॥

आताम् रे चरण् ए विनम् रम् अथ् अ तं h astena h aste sp åçan bod h aste bh avitä na sarg avid h ibirband h o'p i saïjäy ate| ity äbh äñy a g इरं p रतोष्य् अनितरां taccittag üò h aù svay aà सृष्टौ तं सम् उद् ऐरय् अस्स bh अग् अवन्नुल्लासय् ओल्लाग् h अताम् ||7-10||

8 *DESCRIPTION OF PRALAYA एवं तावत्प् राकृतप् रक्षय् आन्ते ब्राः m e kalp e h y äd im e labd h ajanm ä | brah m ä bh üy astvatta eväp y a ved än सृष्टिं चक्रे p ऊर्वकल्प् ओप् अम् आनाम् ||8-1

सोऽय् अं चतुर्य् उग् असः अस्रम् इतान्य् अः आनि तावन्म् इताश्च रजनीर्बः उशो निनाय् अ । निद् रात्य् असौ त्वय् इ निलीय् अ सम् अं स्वसृष्टैर् नैम् इत्तिकप् रळय् अम् आः उरतोऽस्य् अ रात्रिम् ॥8-2

asm äd åçäà p unarah arm ukh akåty atuly äà सृष्टिं करोत्य् अनुद् इनं स bh अवत्प् रसाद् आत् । p राग् ब्रः m अकल्प् अजनुषां च p अराय् उषां tu sup tap rabod h anasam आऽस्ति तद् आऽप् इ सृष्टिः ॥8-3

Page 9: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

p aïcäçad abd am ad h unä svavay o'rd h अरूप् अम् एकं p अरार्द् h अम् अतिवृत्य् अ h इ वर्ततेऽसौ । तत्रान्त्य् अरात्रिजनितान्कथ् ay äm i bh üm an p अश्चाद् d इनावतरण् ए च bh अवद् विलासान् ॥8-4

d इनावसानेऽथ् अ सरोजय् ओनिः सुषुप् तिकाम् astvay i sannilily e | jag anti ca tvajjaöh araà sam éy u- stad ed am ekärë avam äsa viçvam ||8-5

तवैव वेषे p h अण् इराज शेषे जलैकशेषे bh उवने स्म् अ शेषे । आनन्द् असान्द् रानुभ् अवस्वरूप् aù svay og anid räp arim ud ritätm ä ||8-6

käläkh y açaktià p ralay ävasäne p rabod h ay ety äd içatä kiläd au | tvay ä p rasup तं p अरिसुप् तशक्ति- व्रजेन तत्राख् इलजीवद् h आम् ना ||8-7

catury ug äë äà ca sah asram evaà tvay i p rasup te p unarad वितीय् ए | कालाख् y अशक्तिः p rath am ap rabud d h ä p räbod h ay attväà kila viçvanäth a ||8-8

vibud h y a ca tvaà jalag arbh açäy in viloky a लोकानख् इलान्प् रलीनान् । तेष्वेव सूक्ष्म् आत्म् अतय् आ निजान्तः स्थ् इतेषु विश्वेषु d अद् आथ् अ d ऋष्टिम् ॥8-9

tatastvad éy äd ay i näbh irand h rä- d ud अञ्चितं किञ्चन d इव्य् अप् अद् m अम् । निलीननिश्शेषप् अद् आर्थ् अम् आला सङ्क्षेप् अरूप् अं m उकुलाय् अम् आनम् ॥8-10

tad etad am bh oruh अकुड्म् अळं ते कळेबरात्तोय् ap ath e p rarüò h am | bah irnirétaà p aritaù sp h urad bh iù svad h äm abh ird h वान्तम् अलं न्य् अकृन्तत् ||8-11

sam p h ullap atre नितरां विचित्रे तस्म् इन्भ् अवद् वीर्य् अद् h ऋते saroje | sa p ad m ajanm ä vid h iräviräsét svay am p rabud d h äkh ilaved aräçiù ||8-12

asm inp arätm an nanu p ad m akalp e

Page 10: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

tvam itth am utth äp itap ad m ay oniù | anantabh üm ä m am a rog aräçià nirund h i vätälay aväsa viñë o ||8-13

9 *DESCRIPTION OF CREATION sth इतः स कम् अलोद् bh अवस्तव h इ नाभ् इप् अङ्केरुः ए कुतः स्विद् इद् अम् अम् बुद् h आवुद् इतम् इत्य् अनालोकाय् अन् । तद् ईक्षण् अकुतूः अलात्प् रतिद् इशं विवृत्तानन- श्चतुर्वद् अनताम् अग् आद् विकसद् अष्टद् ऋष्ट्य् अम् बुजाम् ॥9-1

m ah ärë avavig h ürë इतं कम् अलम् एव तत्केवलं विलोक्य् अ तद् उप् आश्रय् अं तव तनुं तु नालोकय् अन् । क एष kam alod are m ah ati nissah äy o h y ah aà कुतः स्विद् इद् अम् अम् बुजं सम् अजनीति चिन्ताम् अग् आत् ॥9-2

अम् उष्य् अ h इ सरोरुः अः किम् अप् इ कारण् aà sam bh ave- d itism a kåtaniçcay aù sa kh alu näÿarand h räd h vanä | svay og abalavid y ay ä sam avarüò h अवान्प् रौढ् अद् h ईः त्वद् ईय् अम् अतिम् ओः अनं न तु कळेबरं d ऋष्टवान् ॥9-3

tatassakalanäÿikävivaram ärg ag o m ärg ay an p ray asy a çatavatsaraà kim ap i naiva sand åñöavän | nivåty a kam alod are sukh aniñaë ë a एकाग् रद् h ईः सम् आद् h इबलम् आद् अद् h ए bh अवद् अनुग् रः ऐकाग् रः ई ||9-4

çatena p arivatsaraird åò h asam äd h iband h ollasat- p rabod h अविशद् ईकृतः स kh अलु p अद् m इनीसम् bh अवः | अद् ऋष्टचरम् अद् bh उतं तव h इ रूप् am antard åçä vy acañöa p arituñöad h érbh ujag abh og abh äg äçray am ||9-5

kiréöam ukuöollasatkaöakah ärakey üray uï m aë isp h uritam ekh अलं सुप् अरिवीतप् ईताम् बरम् | कलाय् akusum ap rabh aà g alatalollasatkaustubh aà vap ustad ay i bh आवय् ए कम् अलजन्म् अने d अर्शितम् ||9-6

çrutip rakarad arçitap racuravaibh ava çrép ate h are jay a jay a p rabh o p ad am up ऐषि d इष्ट्य् आ d ऋशोः | कुरुष्व d h इय् अम् आशु m ए bh उवननिर्म् इतौ कर्म् अठ् आ m इति d रुः इण् अवर्ण् इतस्वग् उण् अबं h im ä p äh i m äm ||9-7

labh asva bh uvanatray éracanad akñatäm akñatäà g åh äë a m ad anug rah aà kuru tap अश्च bh ऊय् ओ विद् h ए | bh अवत्वख् इलसाद् h अनी m अय् इ च bh अक्तिरत्य् उत्कटे- ty ud éry a g iram äd ad h ä m ud इतचेतसं वेद् h असम् ||9-8

शतं कृततप् आस्ततः स kh अलु d इव्य् असं वत्सरा-

Page 11: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

नवाप् y अ च तप् ओबलं m अतिबलं च p ऊर्वाद् h इकम् । उद् ईक्ष्य् अ किल कम् p इतं p अय् असि p अङ्कजं वाय् उना bh अवद् बलविजृम् bh इतः p अवनप् आथ् असी p ईतवान् ॥9-9

tavaiva kåp ay ä p उनः सरसिजेन तेनैव सः p rakalp y a bh uvanatray éà p रववृते p रजानिर्म् इतौ । तथ् आविद् h अकृप् आभ् अरो g उरुम् अरुत्प् उराद् h ईश्वर त्वम् आशु p arip äh i m äà g urud ay okñitairékñitaiù ||9-10

10 *THE VARIETY OF CREATION vaikuë öh a vard h itabalo'th a bh avatp रसाद् ä- d अम् bh ओजय् ओनिरसृजत्किल जीवद् एः आन् । स्थ् आस्नूनि bh ऊरुः अम् अय् आनि तथ् आ तिरश्चां जातिं m अनुष्य् अनिवः आनप् i d evabh ed än ||10-1

m ith y äg rah आस्म् इम् अतिराग् अविकोप् अभ् ईति- रज्ञानवृत्तिम् इति p अञ्चविद् h आं स सृष्ट्वा । उद् d आम् अताम् असप् अद् आर्थ् अविद् h आनद् ऊन स्तेने त्वद् ईय् अचरण् अस्म् अरण् अं विशुद् d h y ai ॥10-2

तावत्ससर्ज m अनसा सनकं सनन्द् अं bh ऊय् अं सनातनम् उनिं च सनत्कुम् आरम् । ते सृष्टिकर्म् अण् इ तु तेन निय् उज्य् अम् आना स्त्वत्प् आद् अभ् अक्तिरसिका जग् ऋः उर्न वां ईम् ॥10-3

तावत्प् रकोप् अम् उद् इतं p ratirund h ato'sy a bh rüm ad h y ato'jani m ऋडो bh अवद् एकद् एशः । नाम् आनि m ए कुरु p अद् आनि च h आ विरिञ्चे त्य् आद् औ रुरोद् अ किल तेन स रुद् रनाम् आ ॥10-4

ekäd açäh vay atay ä ca vibh इन्नरूप् अं रुद् रं vid h äy a d ay इता वनिताश्च d अत्त्वा । तावन्त्य् अद् अत्त च p अद् आनि bh अवत्प् रण् उन्नः p राः अ p रजाविरचनाय् अ च साद् अरं तम् ॥10-5

रुद् राभ् इसृष्टभ् अय् अद् आकृतिरुद् रसङ्ग् h a- sam p üry am äë äbh uvanatray abh étacetäù | m ä m ä p रजाः सृज तप् अश्चर m अङ्ग् अलाय् ए त्य् आचष्ट तं कम् अलभ् ऊर्भ् अवद् ईरितात्म् आ ॥10-6

tasy äth a sarg arasikasy a m अरीचिरत्रि स्तत्राङ्ग् इराः क्रतुम् इनिः p उलः अः p उलस्त्य् अः । अङ्ग् आद् अजाय् अत bh ऋग् उश्च वसिष्ठ् अद् अक्षौ श्रीनारद् अश्च bh अग् अवन् bh अवद् अङ्ग् h रिद् आसः ॥10-7

d h arm äd ikänabh såjannath a kard am aà ca

Page 12: NARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka01-10R.pdfNARAYANEEYAM (Dasakas 1-10) 1 *THE GLORY OF THE LORD sändränandävabodhätmak amanupamitaà

väë éà vid h äy a vid h इरङ्ग् अजसङ्कुलोऽभ् ऊत् । त्वद् बोद् h इतैः सनकद् अक्षम् उख् ऐस्तनूजै rud bod h इतश्च विरराम् अ तम् ओ विम् उञ्चन् ॥10-8

वेद् आन्प् उरां अनिवः आनप् i sarvavid y äù कुर्वन्निजाननग् अण् आच्चतुराननोऽसौ । p उत्रेषु तेषु विनिद् h आय् अ स सर्ग् अवृद् d h इ m अप् राप् नुवं स्तव p अद् आम् बुजम् आश्रितोऽभ् ऊत् ॥10-9

जानन्नुप् आय् अम् अथ् अ d एः अम् अजो विभ् अज्य् अ स्त्रीप् उं सभ् आवम् अभ् अजन्म् अनुतद् वद् h ऊभ् y आम् । ताभ् y आं च m आनुषकुलानि vivard h ay aà stvaà g ovind a m ärutap ureça nirund h i rog än ||10-10