narayaneeyam (dasakas 21-30) 21 *mode of …kirtimukha.com/ayyamkk/narayaneeyam/dasaka21-30r.pdf ·...

10
NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP IN JAMBUDVIPA ETC m ad h y od bh avao bh uva इळावृतनाम् निवर्षे g औरी p रद् h आनवनिताजनम् आत्रभ् आजि। शर्वें अ m अन्त्रनुतिभ् इः सुम् उपास्य् अम् आनं सङ्कर्षणात्म् अकम् अद् h ई श्वर सं श्रय् ए त्वाम् ॥ 21-1 bh अद् राश्वनाम् अक इळावृतप् ऊर्ववर्षे bh अद् रश्रवोभ् इर् ऋषिभ् इः परिण् ऊय् अम् आनम् । कल्पान्तग् ऊढ् अनिग् अम् ओद् d h अरण् अप्रवी णं d h y आय् आम् इद् एव h अय् अशी r षतनुं bh अवन्तम् ॥ 21-2 d h y आय् आम् इद् अक्षिणग् अते h अरिवर्षवर्षे प्राः लादम् उक् h y अप् उरुषैः p अरिषेव्य् am äë am । उत्तुङ्गशान्तद् h अवलाकृतिम् एकशुद् d h अ - ज्ञानप् रद् अं नरः अरिं bh अग् अवन् bh अवन्तम् ॥ 21-3 वर्षे p रती चिललितात्म् अनिकेतुम् आले लाविशेषललितस्म् इतशोभ् अनाङ्ग् अम् । लक्ष्म् y आ p रजाप् अतिसुतैश्च निषेव्य् am äë aà tasy äù priy äy a d h ऋतकाम् अतनुं bh अजे त्वाम् ॥ 21-4 रम् येः युद् ई चिक् h अलुरम् y अकनाम् निवर्षे तद् वर्षनात् h am anuvary asap ary am äë am | bh aktaikavatsalam am atsarah ऋत्सु bh आन्तं m अत्स्य् आकृतिं bh उवननात् h अ bh अजे bh अवन्तम् ॥ 21-5 वर्षं h इरण्मयसम् आः वयम् औत्तराः अ - m आसी नम् अद्रिद् h ऋतिकर्म् अठ् अकाम् अठ् आङ्ग् अम् । सं सेवते p इतृग् अण् अप् रवरोऽर्य् अम् आय् अं तं त्वां bh अजाम् ibh ag avan p aracinm ay ätm an || 21-6 ki à cottareñukuruñupriy ay ä d h araë y ä saà sevito m ah itam antranutip rabh ed ऐः । d अं ष्ट्राग् रग् h ऋष्टग् h अनपृष्ठ् अग् अरिष्ठ् अवर्ष्म् आ त्वं p आः इविज्ञनुतय् अज्ञवराः अम् ऊर् ते ॥ 21-7 y आम् y आं d इशं bh अजतिकिम् p उर् उषाक् h y अवर्षे सं सेवितो h अनुम् अता d åòh abh aktibh आजा । ताभ् इराम् अप् अरम् आद् bh उतरूप् अशाली राम् आत्म् अकः p arilasanp arip äh iviñë o || 21-8 çr é नारद् एन सः अ bh आरतक् h अण्डम् उक् h यैस् त्वं साङ्क् h y ay og anutibh iù sam up äsy am änaù |

Upload: lamcong

Post on 05-Feb-2018

230 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

NARAYANEEYAM (Dasakas 21-30)

21 *MODE OF WORSHIP IN JAMBUDVIPA ETC m ad h y od bh avao bh uva इळावृतनाम् नि वर्षे g औरीप् रद् h आनवनिताजनम् आत्रभ् आजि । शर्वें अ m अन्त्रनुतिभ् इः सुम् उप् आस्य् अम् आनं सङ्कर्षण् आत्म् अकम् अद् h ईश्वर सं श्रय् ए त्वाम् ॥ 21-1

bh अद् राश्वनाम् अक इळावृतप् ऊर्ववर्षे bh अद् रश्रवोभ् इरृषिभ् इः p अरिण् ऊय् अम् आनम् | kalp äntag üò h anig am od d h araë ap ravéë aà d h y äy äm i d eva h ay açérñatanuà bh avantam || 21-2

d h y äy äm i d अक्षिण् अग् अते h अरिवर्षवर्षे p राः लाद् अम् उख् y अप् उरुषैः p अरिषेव्य् am äë am । उत्तुङ्ग् अशान्तद् h अवलाकृतिम् एकशुद् d h a- ज्ञानप् रद् अं नरः अरिं bh ag avan bh avantam || 21-3

वर्षे p रतीचि ललितात्म् अनि केतुम् आले लीलाविशेषललितस्म् इतशोभ् अनाङ्ग् अम् । लक्ष्म् y आ p रजाप् अतिसुतैश्च निषेव्य् am äë aà tasy äù p riy äy a d h ऋतकाम् अतनुं bh अजे त्वाम् ॥ 21-4

ram y eh y ud ईचि kh अलु रम् y अकनाम् नि वर्षे तद् वर्षनाथ् am anuvary asap ary am äë am | bh aktaikavatsalam am atsarah ऋत्सु bh आन्तं m अत्स्य् आकृतिं bh उवननाथ् a bh aje bh avantam || 21-5

वर्षं h इरण् m अय् असम् आः वय् अम् औत्तराः a- m आसीनम् अद् रिद् h ऋतिकर्म् अठ् अकाम् अठ् आङ्ग् अम् । सं सेवते p इतृग् अण् अप् रवरोऽर्य् अम् आय् अं तं त्वां bh अजाम् i bh ag avan p aracinm ay ätm an || 21-6

kià cottareñu kuruñu p riy ay ä d h araë y ä saà sevito m ah itam antranutip rabh ed ऐः । d अं ष्ट्राग् रग् h ऋष्टग् h अनप् ऋष्ठ् अग् अरिष्ठ् अवर्ष्म् आ त्वं p आः इ विज्ञनुतय् अज्ञवराः अम् ऊर्ते ॥ 21-7

y äm y äà d इशं bh अजति किम् p उरुषाख् y अवर्षे सं सेवितो h अनुम् अता d åò h abh aktibh आजा । सीताभ् इराम् अप् अरम् आद् bh उतरूप् अशाली राम् आत्म् अकः p arilasanp arip äh i viñë o || 21-8

श्रीनारद् एन सः अ bh आरतख् अण् डम् उख् y ऐस् त्वं साङ्ख् y ay og anutibh iù sam up äsy am änaù |

Page 2: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

आकल्प् अकालम् इः अ साद् h उजनाभ् इरक्षी नाराय् aë o narasakh aù p arip äh i bh üm an || 21-9

p läkñe'rkarüp am ay i çälm ala ind उरूप् अं d वीय् ए bh अजन्ति कुशनाम् अनि वः निरूप् अम् । क्रौञ्चेऽम् बुरूप् अम् अथ् अ वाय् उम् अय् अं च शाके त्वां ब्रः m अरूप् अम् अय् इ p उष्करनाम् नि लोकाः ॥ 21-10

सर्वैर्द् h रुवीद् इभ् इरुडुप् रकरैर्ग् रः ऐश्च p उच्छ् आद् इकेष्ववय् अवेष्वभ् इकल्प् y अम् आनैः । त्वं शिं शुम् आरवप् उषा m अः अताम् up äsy aù sand h y äsu rund h i narakaà m am a sind h uçäy ain || 21-11

p आताळम् ऊलभ् उवि शेषतनुं bh अवन्तं लोकैककुण् डलविराजिसः अस्रशीर्षम् । नीलाम् बरं d h ऋतः अलं bh उजग् आङ्ग् अनाभ् इर्- जुष्टं bh अजे h अर g अद् आन्ग् उरुग् एः अनाथ् अ ॥ 21-12

22 *THE STORY OF AJAMILA अजाम् इळो नाम् अ m अः ईसुरः p उरा caranvibh o d h arm a p ath än g åh äçram é | g urorg इरा काननम् एत्य् अ d ऋष्टवान्सुग् h ऋष्टशीलां कुलटां m अद् आकुलाम् ॥ 22-1

स्वतः p रशान्तोऽप् इ तद् आः ऋताशय् aù svad h arm am utsåjy a tay ä sam äram an | ad h arm akäré d açam é bh avanp unard ad h au bh avannäm ay ute sute ratim || 22-2

स m ऋत्य् उकाले y अम् अराजकिङ्करान् bh अय् अङ्करां स्त्रीनभ् इलक्षय् अन्भ् इय् आ । p उरा m अनाक्त्वत्स्म् ऋतिवासनाबलाज्जुः आव नाराय् अण् अनाम् अकं सुतम् ॥ 22-3

d उराशय् अस्य् आप् इ तद् आत्वनिर्ग् अतत्वद् ईय् अनाम् आक्षरम् आत्रवइभ् अवात् । p उरोऽभ् इप् एतुर्भ् अवद् ईय् अप् आर्षद् आश्चतुर्भ् उजाः p ईतप् अटा m अनोरम् आः ॥ 22-4

am uà ca sam p आश्य् अ विकर्षतो bh अतान् विम् उञ्चतेत्य् आरुरुद् h उर्बलाद् अम् ई । निवारितास्ते च bh अवज्जनैस्तद् आ तद् ईय् अप् आप् अं निख् इलं ny aved ay an ॥ 22-5

bh avantu p äp आनि कथ् अं तु निष्कृते कृतेऽप् इ bh ओ d अण् डनम् अस्ति p अण् d इताः । न निष्कृतिः kiéà vid इता bh अवाद् ऋशाम् इति p रभ् ओ त्वत्प् उरुषा बभ् आषिरे ॥ 22-6

श्रुतिस्म् ऋतिभ् y आं विः इता व्रताद् अय् अः p उनन्ति p आप् अं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति d वय् ईम् इति p रभ् ओ त्वत्प् उरुषा बभ् आषिरे ॥ 22-7

anena bh o janm asah अस्रकोटिभ् इः कृतेषु p आप् एष्वप् इ निष्कृतिः कृता । तद् अग् रः ईन्नाम् अ bh अय् आकुलो h areriti p rabh o tvatp uruñä babh äñire || 22-8

nåë äm abud d h y äp i m ukund अकीर्तनं d अः अत्य् अग् h औग् h आन्म् अः इम् आस्य् अ ताद् ऋशः । y ath äg nired h äà si y ath औषद् h अं g अद् आनिति p रभ् ओ त्वत्प् उरुषा बभ् आषिरे ॥ 22-9

इतीरितैर्य् आम् y अभ् अटैरप् आसृते bh अवद् bh अटानां च g अण् ए तिरोः इते । bh अवत्स्म् ऋतिं कञ्चन कालम् आचरन्भ् avatp ad aà p räp i bh avad bh aöairasau || 22-10

स्वकिङ्ग् अरावेद् अनशङ्कितो y अम् अस्त्वद् अङ्ग् h रिभ् अक्तेषु न g अम् y अताम् इति । स्वकीय् अभ् ऋत्य् आनशिशिक्षद् उच्चकैः sa d eva vätälay a p äh i m äm || 22-11

Page 3: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

23 *THE STORIES OF DAKSHA, CHITRAKETU, ETC p राचेतस्तु bh अग् अवन्नप् अरोऽप् इ d अक्षस्- त्वत्सेवनं व्य् अद् h इत सर्ग् अविवृद् d h इकाम् अः । आविर्बभ् ऊविथ् अ तद् आ लसद् अष्टबाः उस्- तस्म् ऐ वरं d ad ith a तां च वद् h ऊम् असिक्नीम् ॥ 23-1

तस्य् आत्म् अजास्त्वय् उतम् ईश p उनः सः अस्रं श्रीनारद् अस्य् अ वचसा तव m आर्ग् अम् आप् उः । नैकत्रवासम् ऋषय् ए स m उम् ओच शाप् अं bh अक्तोत्तम् अस्त्वृषिरनुग् नः अम् एव m एने ॥ 23-2

षष्ट्य् आ ततो d उः इतृभ् इः सृजतः कुलौग् h आन् d औः इत्रसूनुरथ् अ तस्य् अ स विश्वरूप् अः । त्वत्स्तोत्रवर्म् इतम् अजाप् ay ad ind ram आजौ d एव त्वद् ईय् अम् अः इम् आ kh अलु सर्वजैत्रः ॥ 23-3

p राक्शूरसेनविषय् ए किल चित्रकेतुः p उत्राग् रः ई नृप् अतिरङ्ग् इरसः p रभ् आवात् । लब्द् h वैकप् उत्रम् अथ् अ तत्र h अते सप् अत्नी- सङ्ग् h ऐरम् उः y अद् अवशस्तव m आय् अय् आसौ ॥ 23-4

तं नारद् अस्तु सम् अम् अङ्ग् इरसा d अय् आलुः सम् p राप् y अ तावद् up ad arçy a sutasy a जीवम् । कस्य् आस्म् इ p उत्र इति तस्य् अ g इरा विम् ओः अं त्य् अक्त्वा त्वद् अर्चनविद् h औ नृप् अतिं न्य् अय् उङ्क्त ॥ 23-5

स्तोत्रं च m अन्त्रम् अप् इ नारद् अतोऽथ् अ लब्द् h वा तोषाय् अ शेषवप् उषो nanu te tap asy an | vid y äd h अराद् h इप् अतितां स h इ सप् तरात्रे labd h väp y akuë öùam atiranvabh ajad bh avantam || 23-6

tasm ai m åë äÿad h avaÿena sah asraçérñë ä rüp eë a bad d h anutisid d h ag aë आवृतेन | p राद् उर्भ् अवन्नचिरतो नुतिभ् इः p रसन्नो d अत्त्वात्म् atatvam anug åh y a tirod ad h äth a || 23-7

tvad bh aktam aulirath a so'p i ca लक्षलक्षं वर्षां इ h अर्षुलम् अना bh उवनेषु काम् अम् । सङ्ग् äp ay ang uë ag aë aà tava sund अरीभ् इः सङ्ग् आतिरेकरः इतो ललितं चचार ॥ 23-8

aty antasaìg avilay äy a bh avatp raë unno नूनं स रूप् y अग् इरिम् आप् y अ m अः अत्सम् आजे । निश्शङ्कम् अङ्ककृतवल्लभ् अम् अङ्ग् अजारिम् तं शङ्करं p अरिः असन्नुम् अय् आभ् इशेप् ए ॥ 23-9

Page 4: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

nissam bh ram astvay am ay आचितशाप् अम् ओक्षो वृत्रासुरत्वम् up ag am y a surend ray od h é | bh akty ätm atattvakath anaissam are विचित्रं शत्रोरप् इ bh रम् अम् अप् आस्य् अ g अतः p ad aà te || 23-10

tvatsevanena d itirind ravad h od y अताऽप् इ तान्प् रत्य् उतेन्द् रसुः ऋद् ओ m अरुतोऽभ् इलेभ् ए । d उष्टाशय् एऽप् इ शुभ् अद् ऐव bh अवन्निषेवा तत्ताद् ऋशस्त्वम् अव m आं p अवनालय् एश ॥ 23-11

24 *THE STORY OF PRAHLADA h इरण् y आक्षे p ओत्रीप् रवरवप् उषा d एव bh अवता h अते शोकक्रोद् h अग् लप् इतग् h ऋतिरेतस्य् अ सः अजः । h इरण् y अप् रारम् bh अः कशिप् उरम् अररातिसद् असि p रतिज्ञाम् आतेने tava kila vad h ärth aà m urarip o || 24-1

vid h आतारं g h ओरं स kh अलु तप् असित्वा नचिरतः p उरः साक्षात्कुर्वन्सुरनरम् ऋग् आद् y ऐरनिद् h अनम् । वरं labd h vä d åp to jag ad ih a bh avannäy akam id aà p arikñund annind राद् अः अरत d इवं त्वाम् ag aë ay an ॥ 24-2

निः अन्तुं त्वां bh ऊय् अस्तव p अद् अम् अवाप् tasy a ca rip or- bah ird åñöerantard ad h ith a h åd ay e sükñm avap उषा । नद् अन्नुच्चैस्तत्राप् y अख् इलभ् उवनान्ते ca m åg ay an bh iy ä y आतं m अत्वा स kh अलु जितकाशी निववृते ॥ 24-3

tato'sy a p rah läd aù sam ajani suto g arbh avasatau m unervéë äp äë erad h ig atabh abad bh aktim ah im ä | sa vai jäty ä d aity aù çiçurap i sam ety a tvay i रतिं g अतस्त्वद् bh अक्तानां वरद् अ p अरम् ओद् आः अरण् अताम् || 24-4

suräréë äà h आस्य् अं तव चरण् अद् आस्य् अं निजसुते स d ऋष्ट्वा d उष्टात्म् आ g उरुभ् इरशिशिक्षच्चिरम् अम् उम् । g उरुप् रोक्तं चासाविद् am id am abh ad räy a d åò h am i- ty ap आकुर्वन् सर्वं तव चरण् अभ् अक्त्य् ऐव ववृद् h ए ॥ 24-5

अद् h ईतेषु श्रेष्ठ् aà kim iti p arip åñöe'th a tanay e bh avad bh aktià vary äm abh ig ad ati p ary आकुलद् h ऋतिः | g उरुभ् y ओ रोषित्वा sah ajam atirasy oty abh ivid an vad h ip äy änasm in vy atatnuta bh avatp äd açaraë e || 24-6

sa çülairävid d h aù subah u m ath ito d ig g ajag aë air- m ah आसर्प् ऐर्द् अष्टोऽप् y अनशनग् अराः आरविद् h उतः । g इरीन्द् रावक्षिप् to'p y ah ah a p aram ätm annay i vibh o tvay i ny अस्तात्म् अत्वात् किम् अप् इ न निप् ईडाम् अभ् अजत ॥ 24-7

Page 5: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

ततः शङ्काविष्टः स p उनरतिद् उष्टोऽस्य् अ जनको g उरूक्त्य् आ तद् g एः अ किल वरुण् अप् आशैस्तम् aruë at । g uroçcäsännid h y e sa p unaranug änd aity atanay än bh avad bh अक्तेस्तत्त्वं p अरम् अप् इ विज्ञानम् अशिषत् ॥ 24-8

p itä ñåë वन्बालप् रकरम् अख् इलं त्वत्स्तुतिप् अरं रुषान्द् h अः p राः ऐनं कुलः अतक कस्ते बलम् इति । बलं m ए वैकुण् öh अस्तव च जग् अतां चाप् इ स बलं स एव त्रैलोक्य् अं सकलम् इति d h ईरोऽय् am ag ad ét ॥ 24-9

are kväsau kväsau sakalajag ad ätm ä h aririti p rabh inte sm a stam bh aà चलितकरवाळो d इतिसुतः | अतः p अश्चाद् विष्ण् ओ न h इ वद् इतुम् ईशोऽस्म् इ सः असा कृप् आत्म् an viçvätm an p avanap uraväsin m åòay a m äm || 24-10

25 *THE INCARNATION AS NARASIMHA stam bh e g h aööay ato h iraë y akaçip où karë au sam äcürë ay a- न्नाद् h ऊर्ण् अज्जग् अद् अण् d अकुण् डकुः अरो g h ओरस्तवाभ् ऊद् रवः । श्रुत्वा y अं किल d ऐत्य् अराजः ऋद् अय् ए p ऊर्वं कद् आप् y अश्रुतं कम् p अः कश्चन सम् p अप् आत्चलितोऽप् y अम् bh ओजभ् ऊर्विष्टरात् ॥ 25-1

d ऐत्य् ए d इक्षु विसृष्टचक्षुषि m अः आसं राम् bh इण् ई स्तम् bh अतः सम् bh ऊतं न m ऋग् आत्म् अकं न m अनुजाकारं वप् उस्ते विभ् ओ । किं किं bh ईषण् अम् एतद् अद् bh उतम् इति व्य् उद् bh रान्तचित्तेऽसुरे विस्प् h ऊर्जद् d h avalog rarom avikasad varñm ä sam äjåm bh ath äù || 25-2

तप् तस्वर्ण् असवर्ण् अग् h ऊर्ण् अद् अतिरूक्षाक्षं सटाकेसर- p रोत्कम् p अप् रनिकुम् बिताम् बरम् अः ओ जीय् आत्तवेद् अं वप् उः । व्य् आत्तव्य् आप् तम् अः आद् अरीसख् अम् उख् अं kh अङ्ग् ओग् रवद् g अन्म् अः ä- जिः वानिर्ग् अम् अद् ऋश्य् अम् आनसुम् अः आद् अं ष्ट्राय् उग् ओड्डाम् अरम् ॥ 25-3

उत्सर्प् अद् वलिभ् अङ्ग् अभ् ईषुण् अः अनुं h रस्वस्थ् अवीय् अस्तर- g रीवं p ईवरद् ओश्शतोद् g अतनख् अकॄरां शुद् ऊरोद् बण् अम् । व्य् ओम् ओल्लङ्ग् h इग् h अनाग् h अनोप् अम् अग् h अनप् रद् h वाननिर्द् h आवित- sp ard h आलुप् रकरं नम् आम् इ bh अवतस्तन्नारसिं h aà vap uù ॥ 25-4

nünaà viñë uray aà nih anm y am um iti bh räm y ad g ad äbh éñaë aà d aity end raà sam up äd ravantam ad h åth ä d orbh y äà p åth ubh y äm am um | वीरो निर्ग् अळितोऽथ् अ kh अड्ग् अप् h अलकौ g ऋः ë अन्विचित्रश्रम् än vy ävåë vanp उनराप् अप् आत bh उवनग् रासोद् y अतं त्वाम् अः ओ || 25-5

bh राम् y अन्तं d itih äd h am aà p unarap i p rod g åh y a d orbh y äà जवाद् d वारेऽथ् ओरुय् उग् ए निप् आत्य् अ नख् अरान्व्य् उत्न्ख् आय् अ वक्षोभ् uvi । nirbh ind annad h ig arbh anirbh arag aÿad रक्ताम् बु बद् d h ओत्सवं p आय् अं p आय् अम् उद् ऐरय् ओ बः उजग् अत्सं h आरिसिं h आरवान् ॥ 25-6

Page 6: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

त्य् अक्त्वा तं h अतम् आशु रक्तलः अरीसिक्तोन्नम् ad varñm aë i p raty utp aty a sam astad aity ap अटलीं चाख् आद् y अम् आने tvay i । bh räm y ad bh üm i vikam p इताम् बुद् h इकुलं व्य् आलोलशैलोत्करं p रोत्सर्प् अत्ख् अचरं चराचरम् अः ओ d उःस्थ् äm avasth äà d ad h au || 25-7

तावन्म् आं सवप् आकराळवप् उषं g h ओरान्त्रम् आलाद् h अरं त्वां m अद् h y एसभ् अम् इद् d h अरोषम् उषितं d उर्वारग् उर्वारवम् । अभ् y एतुं न शशक कोऽप् इ bh उवने d ऊरे स्थ् इता bh ईरवः सर्वे शर्वविरिञ्चवासवम् ukh äù p raty ekam astoñata || 25-8

bh üy o'p y अक्षतरोषद् h आम् नि bh अवति ब्रः m आज्ञय् आ बालके p रः लाद् e p ad ay ornam aty ap abh ay e käruë y abh äräkulaù | çäntastvaà karam asy a m ürd h ni sam ad h äù stotrairath od näy ata- stasy äkäm ad h iy o'p i tenith a वरं लोकाय् अ चानुग् रः अम् || 25-9

एवं नाटितरौद् रचेष्टित विभ् ओ श्रीताप् अनीय् आभ् इद् h a- श्रुत्य् अन्तस्प् h उटग् ईतसर्वम् अः इम् अन्नत्य् अन्तशुद् d h आकृते । तत्ताद् ऋङ्निख् इलोत्तरं p उनरः ओ कस्त्वां p अरो लङ्ग् h ay et p rah läd ap riy a h e m arutp urap ate sarväm ay ätp äh i m äm || 25-10

26 *THE LIBERATION OF GAJENDRA 26 ind rad y um naù p äë ò y akh aë डाद् h इराजस्त्वद् bh अक्तात्म् ä cand अनाद् रौ कद् आचित् । त्वत्सेवाय् आं m अग् नद् h ईरालुलोके नैवाग् अस्त्य् अं p राप् तम् आतिथ् y अकाम् अम् ॥ 26-1

kum bh od bh ऊतिस्सम् bh ऋतक्रोद् h अभ् आरः स्तब्द् h आत्म् आ त्वं h अस्तिभ् ऊय् अं bh अजेति । शप् त्वाथ् ऐनं p रत्य् अग् आत्सोऽप् इ लेभ् ए h अस्तीन्द् रत्वं त्वत्स्म् ऋतिव्य् aktid h any am || 26-2

d ug d h äm bh od h erm ad h y abh आजि त्रिकूटे क्रोडञ्छ् ऐले y ऊथ् अप् ओऽय् अं वशाभ् इः । सर्वान्जन्तूनत्य् अवर्तिष्ट शक्त्य् आ त्वद् bh अक्तानां कुत्र नोत्कर्षलाभ् अः ॥ 26-3

svena sth em nä d ivy ad eh अत्वशक्त्य् आ सोऽय् अं kh एद् आनप् रजानन् कद् आचित् । शैलप् रान्ते g h arm अतान्तः सरस्य् आं y ऊथ् ऐः सार्द् h अं त्वत्प् रण् उन्नोऽभ् इरेम् ए ॥ 26-4

h ऊः ऊस्तावद् d एवलस्य् आप् इ शाप् अत् g राः ईभ् ऊतस्तज्जले वर्तम् आनः । जग् राः ऐनं h अस्तिनं p आद् अद् एशे शान्त्य् अर्थ् अं h इ श्रान्तिद् ओऽसि स्वकानाम् ॥ 26-5

tvatseväy ä vaibh aväd d urnirod h aà y ud h y अन्तं तं वत्सरां आं सः अस्रम् । p राप् ते काले त्वत्प् अद् ऐकाग् ry asid d h y ai नक्राक्रान्तं h अस्तिवीरं व्य् अद् h आस्त्वम् ॥ 26-6

आर्तिव्य् अक्तप् राक्तनज्ञानभ् अक्तिः शुण् डोत्क्षिप् तैः p उण् डरीकैस्सम् अर्चन् । p ऊर्वाभ् y अस्तं निर्विशेषात्म् अनिष्ठ् अं स्तोत्रश्रेष्ठ् अं सोऽन्द् अग् आद् ईत्प् अरात्म् अन् ॥ 26-7

श्रुत्वा स्तोत्रं निर्ग् उण् अस्थ् अं सम् अस्तं ब्रः m एशाद् y ऐर्नाः अम् इत्य् अप् रय् आते । सर्वात्म् आ त्वं bh ऊरिकारुण् y अवेग् आत् तार्क्ष्य् ärüò h aù p रेक्षितोऽभ् ऊः p उरस्तात् ॥ 26-8

h अस्तीन्द् रं तं h अस्तप् अद् m एन d h ऋत्वा चक्रें अ त्वं nakravary aà vy ad äréù | g and h arve'sm inm उक्तशाप् ए स h अस्ती त्वत्सारूप् y aà p räp y a d ed ép y ate sm a || 26-9

etad våttaà tväà ca m äà ca p rag e y o g äy etso'y aà bh üy ase श्रेय् असे स्य् आत् | इत्य् उक्त्वैनं तेन सार्द् h अं g अतस्त्वं d h iñë y aà viñë o p äh i vätälay eça || 26-10

Page 7: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

27 *THE CHURNING OF THE MILK OCEAN d उर्वासास्सुरवनिताप् तद् इव्य् अम् आल्य् अं शक्राय् a svay am up ad äy a tatra bh üy aù | näg end rap ratim åd ite शशाय् अ शक्रं का क्षान्तिस्त्वद् इतरद् एवतां शजानाम् ॥ 27-1

çäp ena p rath itajare'th a nirjarend re d एवेष्वप् y असुरजितेषु निष्प् रभ् एषु | शर्वाद् y äù kam alajam ety a sarvad evä nirväë ap rabh ava sam aà bh avantam äp uù || 27-2

brah m äd y ऐः स्तुतम् अः इम् आ चिरं तद् आनीं p राद् uñùñanvarad a p उरः p अरें अ d h आम् ना | h ए d एवा d itijakulairvid h äy a sand h ià p éy üñaà p arim ath ateti p ary açästvam || 27-3

sand h आनं कृतवति d आनवैः सुरौद् h ए m अन्थ् आनं nay ati m ad ena m and aräd rim | bh rañöe'sm inbad aram ivod vah ankh ag end re sad y astvaà vinih itavän p ay aùp ay od h au || 27-4

äd h äy a d rutam ath a वासुकिं वरत्रां p आथ् ओद् h औ विनिः इतसर्वबीजजाले । p रारब्द् h e m ath anavid h au सुरासुरैस्तैर्व्य् आजात्त्वं bh उजग् अम् उख् एऽकरोः सुरारीन् ॥ 27-5

kñubd h äd rau क्षुभ् इतजलोद् अरे तद् आनीं d उग् d h आब्द् h औ g उरुतरभ् आरतो निम् अग् ने । d एवेषु व्य् अथ् इततम् एषु तत्प् रिय् ऐषी p रां ऐषीः कम् अठ् अतनुं कठ् ओरप् ऋष्ठ् आम् ॥ 27-6

vajrätisth iratarakarp areë a viñë o vistärätp arig atalakñay ojanena | am bh od h eù kuh arag atena varñm aë ä त्वं निर्म् अग् नं क्षितिद् h अरनाथ् am unnineth a || 27-7

unm ag ne jh aöiti tad ä d h aräd h arend re nirm eth urd åò h am ih a sam m ad ena sarve | äviçy a d vitay ag aë e'p i sarp अराजे वैवश्य् अं p अरिशम् अय् अन्नवीवृद् h अस्तान् || 27-8

ud d äm abh ram aë ajavonnam ad g irénd rany astaikasth iratarah astap अङ्कजं त्वाम् | अभ् रान्ते vid h ig iriçäd ay aù p ram od äd ud bh रान्ता नुनुवुरुप् आत्तप् उष्प् अवर्षाः || 27-9

d ऐत्य् औद् h ए bh उजग् अम् उख् आनिलेन तप् ते तेनैव त्रिद् अशकुलेऽप् इ किञ्चिद् आर्ते । कारुण् y आत्तव किल d एव वारिवाः आः p रावर्षन्नम् अरग् अण् आन्न d ऐत्य् असङ्ग् h आन् ॥ 27-10

उद् bh राम् y अद् बः उतिम् इनक्रचक्रवाळे तत्राब्द् h औ चिरम् अथ् इतेऽप् इ निर्विकारे । एकस्त्वं करय् उग् अकृष्टसर्प् अराजः सं राजन् p अवनप् उरेश p आः इ रोग् आत् ॥ 27-11

28 *THE CHURNING OF THE OCEAN (Contd) g araÿaà तरळानलं p उरस्ताज्जलद् h एरुद् विजग् आळ काळकूटम् | अम् अरस्तुतिवाद् am od anig h no g iriçastannip ap au bh avatp riy ärth am || 28-1

vim ath atsu सुरासुरेषु जाता सुरभ् इस्ताम् ऋषिषु न्य् अद् h आस्त्रिद् h आम् अन् । h अय् अरत्नम् अभ् ऊद् अथ् एभ् अरत्नं d y ऊतरुश्चाप् सरसः सुरेषु तानि ॥ 28-2

jag ad éça bh avatp अरा तद् आनीं कम् अनीय् आ कम् अला बभ् ऊव d एवी । अम् अलाम् avaloky a y äà विलोकः सकलोऽप् इ स्प् ऋः अय् आम् बभ् ऊव लोकः ॥ 28-3

tvay i d attah åd d e tad aiva d evy ai trid açend ro m aë ip éöh इकां व्य् अतारीत् । सकलोप् अः ऋताभ् इषेचनीय् ऐरृषय् अस्तां श्रुतिग् ईर्भ् इरभ् y अषिञ्चन् ॥ 28-4

अभ् इषेकजलानुप् आतिम् उग् d h अत्वद् अप् आङ्ग् ऐरवभ् ऊषिताङ्ग् अवल्लीम् । m अण् इकुण् डलप् ईतचेलः आरप् रम् उख् ऐस्ताम् अम् अराद् ay o'nd abh üñan || 28-5

वरण् अस्रजम् आत्तभ् ऋङ्ग् अनाद् आं d अद् h अती sä kucakum bh am and ay आना । p अद् अशिञ्जितम् अञ्जुनूप् उरा त्वां कलितव्रीळविलासम् आससाद् अ ॥ 28-6

Page 8: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

g इरिश d रुः इण् आद् इसर्वद् एवान् g उण् अभ् आजोऽप् y अविम् उक्तद् ओषलेशान् । अवम् ऋश्य् अ सद् ऐव सर्वरम् y ए निः इता tvay y anay äp i d ivy am älä || 28-7

उरसा तरसा m अम् आनिथ् ऐनां bh उवनानां जननीम् अनन्य् अभ् आवाम् । त्वद् उरोविलसत्तद् ईक्षण् अश्री p अरिवृष्ट्य् ä p arip uñöam äsa viçvam || 28-8

atim oh anavibh ram ä tad änéà m ad ay अन्ती kh अलु वारुण् ई निराग् आत् । तम् असः p अद् अवीम् अद् आस्त्वम् एनाम् अतिसम् m आननय् आ m अः आसुरेभ् y अः ॥ 28-9

taruë äm bud asund arastad ä त्वं ननु d h अन्वन्तरिरुत्थ् इतोऽम् बुराशेः । अम् ऋतं कलशे वः अन्कराभ् y आम् अख् इलार्तिं h अर m आरुतालय् एश ॥ 28-10

29 *THE MOHINI INCARNATION, ETC ud g acch atastava कराद् अम् ऋतं h अरत्सु d ऐत्य् एषु तानशरण् आननुनीय् अ d एवान् | sad h astirod ad h ith a d eva bh avatp rabh äväd ud y atsay üth y akalah ä d itijä babh üvuù || 29-1

श्य् आम् आं रुचाप् इ वय् असाप् इ तनुं तद् आनीं p राप् तोऽसि तुङ्ग् अकुचम् अण् डलम् bh अङ्ग् उरां त्वम् । p ईय् उषकुम् bh अकलः अं p अरिम् उच्य् अ सर्वे तृष्ण् आकुलाः p ratiy ay ustvad urojakum bh e || 29-2

का त्वं m ऋग् आक्षि vibh ajasva sud h äm im äm i- ty ärüò h अराग् अविवशानभ् इय् आचतोऽम् ऊन् । विश्वस्य् ate m ay i kath aà kulaöäsm i d aity ä ity आलप् अन्नप् इ सुविश्वसितानतानीः ॥ 29-3

m ओद् आत्सुद् h आकलशम् एषु d अद् अत्सु सा त्वं d उश्चेष्टितं m am a sah ad h vam iti bruväë ä | p aìktip rabh ed अविनिवेशितद् एवद् ऐत्य् आ लीलाविलासग् atibh iù sam ad äù sud h äà täm || 29-4

अस्म् आस्विय् अं p रण् अय् इनीत्य् उसुरेषु तेषु जोषं sth iteñvath a sam äp y a sud h äà सुरेषु | त्वं bh अक्तलोकवशग् ओ निजरूप् am ety a svarbh änum ard h ap arip étasud h aà vy alävéù || 29-5

tvattaù sud h äh araë ay og y ap h अलं p अरेषु d अत्त्वा g अते त्वय् इ सुरैः kh alu te vy ag åh ë an | g h ore'th a m ऊर्छ् अति रण् ए बलिद् ऐत्य् अम् आय् ä- व्य् आम् ओः इते सुरग् अण् ए त्वम् इः आविरासीः ॥ 29-6

tvaà kälanem im ath a m आलिसुख् आञ्जग् h अन्थ् अ शक्रो जग् h आन बलिजम् bh अवलान् सप् आकान् । शुष्कार्द् रद् उष्करवद् h ए नम् उचौ च लूने p h एनेन नारद् अग् इरा न्य् अरुण् ओ रण् अं त्वम् ॥ 29-7

Page 9: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

y ओषावप् उर्द् अनुजम् ओः अनम् आः इतं ते श्रुत्वं विलोकनकुतूः अलवान्म् अः एशः । bh ऊतैस्सम् aà g irijay ä ca g अतः p अद् अं ते स्तुत्वाब्रवीद् अभ् इम् अतं tvam ath o tirod h äù || 29-8

आराम् असीम् अनि च कन्द् उकग् h आतलीला- लोलाय् अम् आननय् अनां कम् अनीं m अनोज्ञाम् । त्वाम् एष वीक्ष्य् अ विग् अळद् वसनां m अनोभ् ü- वेग् आद् अनङ्ग् अरिप् उरङ्ग् अ सम् आलिलिङ्ग् अ ॥ 29-9

bh üy o'p i vid रुतवतीम् उप् अद् h आव्य् अ d एवो वीर्य् अप् रम् ओक्षविकसत्प् aram ärth abod h aù | tvanm आनितस्तव m अः अत्वम् उवाच d एव्य् ऐ तत्ताद् ऋशस्त्वम् अव वातनिकेतनाथ् अ ॥ 29-10

30 *THE VAMANA INCARNATION शक्रें अ सं y अति h अतोऽप् इ बलिर्म् अः आत्म् आ शुक्रें अ जीविततनुः क्रतुवर्द् h इतोष्म् आ । विक्रान्तिम् आन् bh अय् अनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रम् उख् आद् अभ् ईतः ॥ 30-1

p उत्रार्तिद् अर्शनवशाद् अद् इतिर्विषण् ë आ तं काश्य् अप् अं निजप् अतिं शरण् अं p रप् अन्ना । त्वत्प् ऊजनं तद् उद् इतं h इ p अय् ओव्रताख् y अं सा d वाद् अशाः am acarattvay i bh aktip ürë ä || 30-2

तस्य् आवद् h औ त्वय् इ निलीनम् अतेरम् उष्य् आः श्य् आम् अश्चतुर्भ् उजवप् उः स्वय् अम् आविरासीः । नम् रां च ताम् ih a bh avattanay o bh avey aà g op y aà m ad ékñaë am iti p ralap annay äséù || 30-3

त्वं काश्य् अप् ए तप् असि सन्निद् अद् h अत्तद् आनीं p राप् तोऽसि g अर्भ् अम् अद् इतेः p रण् उतो विद् h आत्रा । p रासूत च p रकटवैष्ण् अवद् इव्य् अरूप् अं सा d वाद् açéçravaë ap uë y ad ine bh avantam || 30-4

p uë y आश्रम् अं तम् अभ् इवर्षति p उष्प् अवर्षै- र्ह् अर्षाकुले सुरकुले कृततूर्य् अग् h ओषे । बद् h वाञ्जलिं jay a jay eti तनुः p इतृभ् y आं त्वं तत्क्षण् ए p अटुतम् अं वटुरूप् am äd h äù ॥ 30-5

tävatp rajäp atim ukh airup anéy a m auïjé- d aë òäjinäkñavalay äd ibh irarcy am änaù | d ed ép y am आनवप् उरीश कृताग् निकार्य् अ स्त्वं p rästh ith ä balig åh aà p rakåtäçvam ed h am || 30-6

Page 10: NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF …kirtimukha.com/ayyamkk/Narayaneeyam/dasaka21-30R.pdf · NARAYANEEYAM (Dasakas 21-30) 21 *MODE OF WORSHIP ... जुष्टं भजे हर ... त्वत्सेवाया

g आत्रें अ bh आविम् अः इम् ओचितग् औरवं p राग् vy ävåë vateva d h araë éà calay annay आसीः । ch अत्रं p अरोष्म् अतिरण् आर्थ् अम् इवाद् अद् h आनो d अण् डं च d आनवजनेष्विवं सन्निद् h आतुम् ॥ 30-7

täà narm ad ittarataöe h ay am ed h अशाला- m आसेद् उषि त्वय् इ रुचा तव रुद् d h अनेत्रैः । bh आस्वान्किम् एष d अः अनो नु सनत्कुम् आरो y ओग् ई नु कोऽय् अम् इति शुक्रम् उख् ऐः शशङ्के ॥ 30-8

आनीतम् आशु bh ऋग् उभ् इर्म् अः असाभ् इभ् ऊतै स्त्वां रम् y अरूप् अम् असुरः p उळकावृताङ्ग् aù । bh akty ä sam ety a sukåté p ariñicy a p äd au tattoy am anvad h ऋत m ऊर्द् h अति तीर्थ् अतीर्थ् अम् ॥ 30-9

p रः लाद् अवं शजतय् आ क्रतुभ् इर्द् विजेषु विश्वासतो nu tad id aà d itijo'p i lebh e | y atte p ad äm bu g इरिशस्य् अ शिरोभ् इलाल्य् अं स त्वं vibh o g urup urälay a p älay eth äù || 30-10