navagraha stotra -...

1
Pt. Vilas Thuse www.panditjiusa.com [email protected] || navaga`h staao~a || japaaku sauma saMk aÌaM k aÌyapaoyaM mahaVuitama\ | tamaaoirMsava- paapaGnaM pa`Nataao#isma idvaak rma\ || 1 || diQaÌaMKatauYaaraBaM XaIraodaNa-va saMBavama\ | namaaima ÌaiÌanaM saaomaM ÌaMBaaomau-ku TBaUYaNama\ || 2 || QarNaIgaBa- saMBaUtaM ivaVutk aMita samapa`Bama\ | ku maarM Ìai> hstaM ca maMgalaM pa`Namaamyahma\ || 3 || ipa`yaMgauilak aÌyaamaM r}paoNaapa`itamaM bauQama\ | saaO myaM saaO myagauNaaopaotaM taM bauQaM pa`Namaamyahma\ || 4 || dovaanaaMca PYaINaaMca gaur]M k aMcanasaiÙaBama\ | bauiwBaUtaM i~alaaoko ÌaM taM namaaima baRhspaitama\ || 5 || ihmakuM d maRNaalaaBaM dO tyaanaaM parmaM gaur]ma\ | sava-Ìaas~a pa`va@taarM Baaga-vaM pa`Namaamyahma\ || 6 || naIlaaMjana samaaBaasaM rivapau~aM yamaaga`jama\ | Cayaamaata-MD saMBaUtaM taM namaaima ÌanaOÌcarma\ || 7 || AQa-k ayaM mahavaIya-M caMd`aidtya ivamad-nama\ | isaMihk agaBa-saMBaUtaM taM rahuM pa`Namaamyahma\ || 8 || palaaÌapauYpasaMk aÌaM taark aga`h mastak ma\ | raO d`M raO d`atmakM GaaorM taM ko tauM pa`Namaamyahma\ || 9 || [itavyaasamauKaaod\gaItaM ya: pazota\ sausamaaihta: | idvaa vaa yaid vaa ra~aa O ivaGnaÌaaMitaBa-ivaYyaita || 10 || narnaarI naRpaaNaaMca Bavaota\ du:svapnanaaÌanama\ | eoEvaya-mataulaM taoYaaM AaraogyaM pauiYTvaQa-nama\ || 11 || ga`hnaXa~ajaa: paIDastask raignasamaud\Bavaa: | taa: savaa-:pa`qamaM yaainta vyaasaaoba`Utao na saMÌaya: || 12 || || [ita Ea``I vyaasaivaricatama\ Aaidtyaaid navaga`hstaao~aM saMpaUNa-ma\ ||

Upload: dinhbao

Post on 04-May-2018

253 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Navagraha Stotra - panditjiusa.companditjiusa.com/Mantra_Stotra_Prayers_Collection/Navagraha_Stotra.pdf · Microsoft Word - Navagraha_Stotra Author: Vilas Created Date: 8/24/2011

Pt. Vilas Thuse www.panditjiusa.com

[email protected]

|| navagah staao~a ||

japaakuxsauma saMkxaÌaM kxaÌyapaoyaM mahaVuitama\ | tamaaoirMsava- paapaGnaM pa`Nataao#isma idvaakxrma\ || 1 ||

diQaÌaMKatauYaaraBaM XaIraodaNa-va saMBavama\ | namaaima ÌaiÌanaM saaomaM ÌaMBaaomau-kuxTBaUYaNama\ || 2 ||

QarNaIgaBa- saMBaUtaM ivaVutkxaMita samapa`Bama\ | kuxmaarM Ìai>xhstaM ca maMgalaM pa`Namaamyahma\ || 3 ||

ipa`yaMgauilakxaÌyaamaM r}paoNaapa`itamaM bauQama\ | saaOmyaM saaOmyagauNaaopaotaM taM bauQaM pa`Namaamyahma\ || 4 ||

dovaanaaMca PYaINaaMca gaur]M kxaMcanasaiÙaBama\ | bauiwBaUtaM i~alaaokoxÌaM taM namaaima baRhspaitama\ || 5 ||

ihmakuMxd maRNaalaaBaM dOtyaanaaM parmaM gaur]ma\ | sava-Ìaas~a pava@taarM Baaga-vaM pa`Namaamyahma\ || 6 ||

naIlaaMjana samaaBaasaM rivapau~aM yamaaga`jama\ | Cayaamaata-MD saMBaUtaM taM namaaima ÌanaOÌcarma\ || 7 ||

AQa-kxayaM mahavaIya-M caMdaidtya ivamad-nama\ | isaMihkxagaBa-saMBaUtaM taM rahuM pa`Namaamyahma\ || 8 ||

palaaÌapauYpasaMkxaÌaM taarkxagah mastakxma\ | raOdM raOdatmakMx GaaorMM taM koxtauM pa`Namaamyahma\ || 9 ||

[itavyaasamauKaaod\gaItaM ya: pazota\ sausamaaihta: | idvaa vaa yaid vaa ra~aaO ivaGnaÌaaMitaBa-ivaYyaita || 10 ||

narnaarI naRpaaNaaMca Bavaota\ du:svapnanaaÌanama\ | eoEvaya-mataulaM taoYaaM AaraogyaM pauiYTvaQa-nama\ || 11 ||

ga`hnaXa~ajaa: paIDastaskxraignasamaud\Bavaa: | taa: savaa-:pa`qamaM yaainta vyaasaaobaUtao na saMÌaya: || 12 ||

|| [ita EaI vyaasaivaricatama\ Aaidtyaaid navaga`hstaao~aM saMpaUNa-ma\ ||