radha krishna yugala sahasranama stotram from narada purana

Upload: keshav-kashmiri

Post on 06-Jul-2018

327 views

Category:

Documents


3 download

TRANSCRIPT

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    1/31

    Stotram Digitalized By Sanskritdocuments.org

    राधाकण थवा यगलसहनामतो

    {॥ राधाकृण अथवा युगलसहनामतो ॥}

    सनकुमार उवाच ।

    क वं नारद जािनास पूवजिमन यवया ।

    ातं भगवतः सााछूिलनो युगलामक ॥ ८२-१॥

    कृणमंरहयं च मर िविमृतमागत॥

    सतू उवाच ।

    इयुतो नारदो िवाः कुमारेण तु धीमता ॥ ८२-२॥

    याने िववेदाशु िचरं िचरतं पूवजमनः ।

    ततचरं यानपरो नारदो भगवयः ॥ ८२-३॥

    ावा सव सवुृातं ंसुसनाननोऽवी ।

    भगवसववृातंः पवूकपसमुवः ॥ ८२-४॥

    मम िमृतमनुातो िवना युगललंभन ।

    तवा वचनं तय नारदय महामनः ॥ ८२-५॥

    सनकुमारो भगवा याजहार यथातथ॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    2/31

    Stotram Digitalized By Sanskritdocuments.org

    सनकुमार उवाच ।

    ृणु िव वियाम यमजिमन िशूलनः ॥ ८२-६॥

    ातं कृणरहयं वै सावधानो भवाधुना ।

    अमासारवताकपापवूमपंचवशके ॥ ८२-७॥

    कपे व ंकायपो जातो नारदो नाम नामतः ।

    तैकदा वं कैलास ंातः कृणय ियोगनः ॥ ८२-८॥

    सटंु परमं तवं िशवं कैलासिवासन ।

    वया पृटो महादेवो रहयं विकाशत ॥ ८२-९॥

    कथयामास तवने िनयलीलानुगं हरेः ।

    तततदते त ुपनुवया िविापतो हरः ॥ ८२-१०॥

    िनयां लीला ंहरेटुं ततः ाह सिदाशवः ।

    गोपीजनपदयांते वलिभेत पदं ततः ॥ ८२-११॥

    चरणाछरणं पचापे िइत वै मनुः ।

    मंयाय िऋषः ोतो सुिरभछ  ंद एव च ॥ ८१-१२॥

    गायी देवता चाय बलवीवलभो िवभुः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    3/31

    Stotram Digitalized By Sanskritdocuments.org

    पनोऽिमीत ततौ ििवनयोग उदातः ॥ ८२-१३॥

    नाय िसिादकं िव शोधनं यासकपन ।

    केवलं चतनं सो िनयलीलाकाशक ॥ ८२-१४॥

    आयंतरय धमय साधनं वम सांत ॥ ८२-१५॥

    संग   ृ मं ग   ुभतयुतो िवचय सव मनसा तिदीहत ।कृपा ंतदीयािं नजधमसंथो िवभावयनािमन तोषयेु ॥ ८२-१६॥

    सताः िशेत वै धमपनानां भयापहा ।

    िऐहकामुमकीचितावधुरा ििसदायका ॥ ८२-१७॥

    वेटदेिवधया िनयं तोषयेैणवांतथा ।

    भसिनादकमेतेषा ंन किदािचचतये ॥ ८२-१८॥

    पूवकमवशायमिैहकं भोयमेव च ।

    आयुयकं तथा कृणः वयमेव िकरियत ॥ ८२-१९॥

    ीकृणं िनयलीलाथं चतयेिवधियानश ।

    ीमदचवतारेण कृणं िपरचरेसदा ॥ ८२-२०॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    4/31

    Stotram Digitalized By Sanskritdocuments.org

    अनयचतनीयोऽसौ पनैः शरणािथभः ।

    थेयं च देहगेहादावुदासीनतया बुधैः ॥ ८२-२१॥

    ग   रुोरवा ंसाधूना ंनदा ंभेदं हरे हरौ ।

    वेदनदा ंहरनमबलापापसमीहन ॥ ८२-२२॥

    अथवादं हरे नन पाषंडं नामसंहे ।

    अलसे नातके चैव िहरनामोपदेशन ॥ ८२-२३॥

    नािमवमरणं िचाप नायनादरमेव च ।

    संयजे दूरतो वस दोषानेतासुदाणा ॥ ८२-२४॥

    पनोऽिमीत सततं चतये   ृतं िहर ।

    स एव पालनं िनयं िकरियत मिमेत च ॥ ८२-२५॥

    तवाम िराधकानाथ कमणा मनसा िगरा ।

    कृणकांितेत चैवाम युवामेव िगतमम ॥ ८२-२६॥

    दासाः सखायः िपतरः ेययच हिरेरह ।

    सव िनया िमुनेठ चतनीया महािमभः ॥ ८२-२७॥

    गमनागमने िनयकिरोत वनगोटयोः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    5/31

    Stotram Digitalized By Sanskritdocuments.org

    गोचारणं वययैच िवनासिुरवघातन ॥ ८२-२८॥

    सखायो ादशायाता हरेः ीदामपूवकाः ।

    िराधकायाः सशुीलााः सयो ाशिदीरताः ॥ ८२-२९॥

    आमानं चतयेस तासा ंमये मनोरमा ।

    पयौवनसपनांि कशोर च वलंकृता ॥ ८२-३०॥

    नािनाशपकिलाभां कृणभोगानुिपणी ।

    तसेवनसखुालादभावेिनातसिुनवृ ता ॥ ८२-३१॥

    ा ंमुह   ूतमारय यावदधिनशा भवे ।

    ताविपरचरेौ तु यथाकालानुसेवया ॥ ८२-३२॥

    सहं च तयोननां पिठेनयं सिमाहतः ।

    एतसाधनिमुटं पनाना ंमुनीवर ॥ ८२-३३॥

    नायेयं कियचुयं मया तवं िकाशत॥

    सनकुमार उवाच ।

    ततवं नारद पुनः पृटवाव ैसिदाशव ॥ ८२-३४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    6/31

    Stotram Digitalized By Sanskritdocuments.org

    नानां सहं तिचाप ोतवा ंतछृणुव मे ।

    यावा वृ ंदावने रये यमुनातीरसगंत ॥ ८२-३५॥

    कपवृं सिमाय ितठंतं िराधकायुत ।

    पठेनामसहं तु युगलायं महामुने ॥ ८२-३६॥

    देवकीनंदनः िशौरवसदुेवो बलानुजः ।

    गदाजः कंसमोहः कंससवेकमोहनः ॥ ८२-३७॥

    िभनगलः िभनलोहः िपतृबाः िपतृततुः ।

    मातृतुतः िशवयेयो यमुनाजलभेदनः ॥ ८२-३८॥

    जवासी जानंदी नंदबालो दियािनधः ।

    लीलाबालः पनेो गोकुलोसव ईवरः ॥ ८२-३९॥

    िगोपकानंदनः कृणो गोपानंदः सता ंिगतः ।

    बकाणहरो िवणबुकमुतदो िहरः ॥ ८२-४०॥

    बलदोलाशयशयः यामलः सवसु ंदरः ।

    पनाभो षीकेशः ीडामनुजबालकः ॥ ८२-४१॥

    लीिलाववतशकटो वेदमंिाभिषेचतः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    7/31

    Stotram Digitalized By Sanskritdocuments.org

    यशोदानंदनः कातंो िमुनिकोिटनिषेवतः ॥ ८२-४२॥

    िनयं मधुवनावासी वैकु ं ठः संभवः तुः ।

    रमािपतयदुिपतमु िरारमधुसदूनः ॥ ८२-४३॥

    माधवो मानहारी च ीिपतभू धरः भुः ।

    बृहनमहालीलो नंदसनूुमहासनः ॥ ८२-४४॥

    तृणावताणहारी यशोिदावमयदः ।

    ैलोयवः पाः पहतः ियंकरः ॥ ८२-४५॥

    यो धमगोता च भिूपतः ीधरः वरा ।

    अजायः िशवायो धमयो महेवरः ॥ ८२-४६॥

    वेदातंवेो थः जािपतरमोघ ।

    गोपीकरावलंबी च गोपबालकसुियः ॥ ८२-४७॥

    बालानुयीयी बलवा ीदािमय आमवा ।

    गोपीग   हृांगणिरतभः सुलोकमंगलः ॥ ८२-४८॥

    नवनीतहरो बालो नवनीितयाशनः ।

    बालवृदी मक वृ ंदी िचकताः पिलायतः ॥ ८२-४९॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    8/31

    Stotram Digitalized By Sanskritdocuments.org

    यशोदातजतः कंपी मायािदतशोभनः ।

    दामोदरोऽमेयामा दयालभुतवसलः ॥ ८२-५०॥

    सबुोलखूले निशरा गोपीकदथतः ।

    वृभंगी शोकभंगी धनदामजमोणः ॥ ८२-५१॥

    देवषवचनलाघी भतवासयसागरः ।

    जकोलाहलकरो जानिदववनः ॥ ८२-५२॥

    गोपामा ेरकः साी व ृंदाविननवासकृ ।

    वसपालो वसिपतगपदारकमंडनः ॥ ८२-५३॥

    बालीडो बालिरतबलकः कनकांगदी ।

    पीताबरो हेममाली िमणमुितावभषूणः ॥ ८२-५४॥

    िककणीकटकी सूी नूपुरी िमु िकावतः ।

    वसासरुिपतवसंी बकासिुरवनाशनः ॥ ८२-५५॥

    अघासिुरवनाशी च ििवनीकृतबालकः ।

    आ आमदः संगी यमुनातीरभोजनः ॥ ८२-५६॥

    गोपालमंडलीमयः सवगोपालभषूणः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    9/31

    Stotram Digitalized By Sanskritdocuments.org

    कृतहततलासो यंजिनातिशाखकः ॥ ८२-५७॥

    कृतबाह   ुृ गंयटग   ु ंजालंकृतकंठकः ।

    मयिूरपछमुकुटो वनमािलावभिूषतः ॥ ८२-५८॥

    िगैरिकािचतवपनुवमेघवपुः मरः ।

    िकोटकंदपलावयो लसमकरकु ं डलः ॥ ८२-५९॥

    आजानुबाह   ुभगिवानािरहतलोचनः ।

    िकोटसागरगाभीयः कालकालः सिदाशवः ॥ ८२-६०॥

    िवरंिचमोहनवपगुपवसवपुरः ।

    ाडंिकोटजनको मोिहवनाशकः ॥ ८२-६१॥

    ा िेडतः वामी शदपिदनाशनः ।

    ििगरपूजोपदेटा च धृतगोवनाचलः ॥ ८२-६२॥

    पुरंदिरेडतः पूयः कामधनेुिपूजतः ।

    सवतीथििभषतच गोवदो गोपरकः ॥ ८२-६३॥

    िकालयातकरः ूरो नागपिनीडतो िवरा ।

    धेनुिकारः लंिबारवृ षासुिरवमदनः ॥ ८२-६४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    10/31

    Stotram Digitalized By Sanskritdocuments.org

    मायासरुामजवंसी केिशकंिठवदारकः ।

    गोपगोता धेनुगोता दावानिपरशोषकः ॥ ८२-६५॥

    गोपकयावहारी गोपकयावरदः ।

    यपयनभोजी च िमुनमानापहारकः ॥ ८२-६६॥

    जलेशमानमथनो नदगोपालजीवनः ।

    गधवशापमोता च शंखचूिडशरोहरः ॥ ८२-६७॥

    वंशी वटी वेणुवादी गोिपीचतापहारकः ।

    सवगोता समावानः सवगोपीमनोरथः ॥ ८२-६८॥

    यंगधमवता च गोपीमडलमोहनः ।

    रासीडारसावादी िरसको िराधकाधवः ॥ ८२-६९॥

    िकशोरीाणनाथच वृषभानसिुतायः ।

    सवगोपीजनानंदी गोपीजिनवमोहनः ॥ ८२-७०॥

    िगोपकागीतिचरतो गोपीनतनलालसः ।

    गोपीकिधातकरो िगोपकाचु ंबिनयः ॥ ८२-७१॥

    िगोपकामाजतमुखो गोपीयंजनिवीजतः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    11/31

    Stotram Digitalized By Sanskritdocuments.org

    िगोपकाकेशसंकारी िगोपकापुपसंतरः ॥ ८२-७२॥

    िगोपकादयालंबी गोपीवहनतपरः ।

    िगोपकामदहारी च िगोपकापरमाजतः ॥ ८२-७३॥

    िगोपकाकृतसंनीलो िगोपकासंमृितयः ।

    िगोपकािवदतपदो िगोपकावशवतनः ॥ ८२-७४॥

    राधा पिराजतः ीिमानकुजेसिुवहारवा ।

    कुिजयः कुजवासी वृदाविनवकासनः ॥ ८२-७५॥

    यमुनाजिलसतागंो यमुनासौयदायकः ।

    िशशसंतंभनः शूरः कामी कािमवमोहनः ॥ ८२-७६॥

    कामााः कामनाथच काममानसभेदनः ।

    कामदः कामपच िकामनीकामसंचयः ॥ ८२-७७॥

    िनयीडो महालीलः सवः सवगततथा ।

    परमामा पराधीशः सवकारणकारणः () ॥ ८२-७८॥

    ग   हृीतनारदवचा ूरिपरिचततः ।

    अूरिवदतपदो िगोपकातोषकारकः ॥ ८२-७९॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    12/31

    Stotram Digitalized By Sanskritdocuments.org

    अूरवायसंाही मथरुावासकारणः () ।

    अूरतापशमनो रजकायुःणाशनः ॥ ८२-८०॥

    मथुरानददायी च कंसविवलुठनः ।

    कंसवपरीधानो गोपवदायकः ॥ ८२-८१॥

    सदुामग   हृगामी च सुदामिपरपिूजतः ।

    तंतुवाय कसीतः कुजाचंदनलेपनः ॥ ८२-८२॥

    कुजापदो िवो मुकु ं दो िवटरवाः ।

    सवो मथुरालोकी सवलोिकाभनंदनः ॥ ८२-८३॥

    कृपाकटादश च दैियारदवपालकः ।

    सवदुःखशमनो धनुभग महोसवः ॥ ८२-८४॥

    कुवलयापीडहंता दंतकंधबलाणीः ।

    कपपधरोधीरो िदयवानुलेपनः ॥ ८२-८५॥

    मलपो महाकालः कामपी बिलावतः ।

    कंसासकरो भीमो मुटकातंच कंसहा ॥ ८२-८६॥

    चाणूरनो भयहरः शिलारतोशलांतकः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    13/31

    Stotram Digitalized By Sanskritdocuments.org

    वकैु ं ठवासी कंिसारः सवदुिटनष   दूनः ॥ ८२-८७॥

    देवदु ंिदुिभनघषी िपतृशोिकनवारणः ।

    यादवः सतानंाथो यादिवारमनः ॥ ८२-८८॥

    िशौरशोिकवनाशी च देवकीतापनाशनः ।

    उसनेिपराता उसेिनाभपिूजतः ॥ ८२-८९॥

    उसिेनाभषेकी च उसेनदया परः ।

    सवसावतसाी च यदूनािमभनंदनः ॥ ८२-९०॥

    सवमाथरुसंसेयः कणो भतबांधवः ।

    सवगोपालधनदो गोपीगोपाललालसः ॥ ८२-९१॥

    िशौरदोपवीती च उसेनदयाकरः ।

    ग   ुभतो चारी िनगमाययने रतः ॥ ८२-९२॥

    संकषणसहायायी सदुामसुदेव च ।

    िविािनधः कलाकोशो मृतपुदतथा ॥ ८२-९३॥

    ची पाचंजनी चैव सवनािरकमोचनः ।

    यमाचतः परो देवो नामोचारवसो (शो)ऽयुतः ॥ ८२-९४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    14/31

    Stotram Digitalized By Sanskritdocuments.org

    कुजा िवलासी सुभगो दीनबंधुरनूपमः ।

    अूरग   हृगोता च ितापालकः शुभः ॥ ८२-९५॥

    जरासधंजयी िवा यवनांतो िजायः ।

    मचुकुु ं िदयकरोजरासंधपिलायतः ॥ ८२-९६॥

    ारकाजनको ग   ढूो यः सयसंगरः ।

    लीलाधरः ियकरो िववकम यशःदः ॥ ८२-९७॥

    मिणीयसंदेशो मशोिकववनः ।

    चैशोकालयः ेठो दुटराजयनाशनः ॥ ८२-९८॥

    मवैयकरणो मणीवचने रतः ।

    बलभवचोाही मुतमी जनादनः ॥ ८२-९९॥

    मणीाणनाथच सयभामािपतः वय ।

    भतपी भतवयो ूरिमणदायकः ॥ ८२-१००॥

    शतधवााणहारी ऋराजसिुतायः ।

    सिाजनयाकांतो िमवदापहारकः ॥ ८२-१०१॥

    सयािपतलमिणाजपूयो भिायंकरः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    15/31

    Stotram Digitalized By Sanskritdocuments.org

    नरका सरुघात च लीलाकयाहरो जयी ॥ ८२-१०२॥

    मुिरारमदनेशोऽिप िधरीदुःखनाशनः ।

    वनैतयेी वगगामी अिदय कु ं डलदः ॥ ८२-१०३॥

    इंाचतो रमाकातंो िवभायिपूजतः ।

    िपारजातापहारी च शमानापहारकः ॥ ८२-१०४॥

    ुनजनकः साबंतातो बह   ुसतुो िवधुः ।

    गगचायः सयिगतधमधारो धारधरः ॥ ८२-१०५॥

    ारकामंडनः लोयः सुलोको िनगमालयः ।

    पकाणहारी च काशीरािजशरोहरः ॥ ८२-१०६॥

    अवैणिववदाही सिुदणभयाबहः ।

    जरासिंधवदार च धमनदनयकृ ॥ ८२-१०७॥

    िशशुपािलशररचेदी दंतविवनाशनः ।

    िवदूरथासंकः ीशः ीदो ििवदनाशनः ॥ ८२-१०८॥

    मणीमानहारी च मणीमानवनः ।

    देवषशापहत च ौपदीवायपालकः ॥ ८२-१०९॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    16/31

    Stotram Digitalized By Sanskritdocuments.org

    दुवसो भयिहात व पांचालीमरणागतः ।

    पाथदतूः पाथमी पाथदुःखौधनाशनः ॥ ८२-११०॥

    पाथमानापहारी च पाथजीवनदायकः ।

    पांचाली वदाता च िववपालकपालकः ॥ ८२-१११॥

    वतेावसािरथः सयः सयसायो भयापहः ।

    सयसधंः सयिरतः सियय उदारधीः ॥ ८२-११२॥

    महासेनजयी चैव िशवसैियवनाशननः ।

    बाणासुरभजुछ   ेा बाणबाह   ुवरदः ॥ ८२-११३॥

    तायमानापहारी च तायतेिजोववनः ।

    रामवपधारी च सयभामामुदावहः ॥ ८२-११४॥

    रनाकरजलीडो जलीलादशकः ।

    वितािपरवंसी भीमाािपरपालकः ॥ ८२-११५॥

    वीरायुधहरः कालः िकालकेशो महाबलः ।

    ववरीिषशरोहारी ववरीिषशरःदः ॥ ८२-११६॥

    धमपुजयी शरूदुयधनमदातंकः ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    17/31

    Stotram Digitalized By Sanskritdocuments.org

    िगोपकािीितनबिधनयीडो जेवरः ॥ ८२-११७॥

    राधाकु ं डिरतधयः सदादंोलसिमातः ।

    सदामधुवनानदी सदावृ ंदाविनयः ॥ ८२-११८॥

    अशोकवनसनः सिदातलकसंगतः ।

    सदागोवनिरतः सदा गोकुलवलभः ॥ ८२-११९॥

    भांडीरवटसंवासी िनयं वंशीवटथतः ।

    नदामकृतावासो वषृभानुिहयः ॥ ८२-१२०॥

    ग   हृीतिकामनीपो िनयं िरािसवलासकृ ।

    वलवीजनसंगोता वलवीजनवलभः ॥ ८२-१२१॥

    देवशमकृपाकत कपपादपसंथतः ।

    िशलानुगिधनलयः पादचारी घनिछवः ॥ ८२-१२२॥

    अतसीकुसमुयः सदा लमीकृपाकरः ।

    िपुिरािरयकरो ुधवापिराजतः ॥ ८२-१२३॥

    षधरुवसंकत च िनकु ं भाणहारकः ।

    वनाभपुरवंसी पकाणहारकः ॥ ८२-१२४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    18/31

    Stotram Digitalized By Sanskritdocuments.org

    बह   ुलाविीतकत िजवयियंकरः ।

    िशवसंकटहारी च वृकासिुरवनाशनः ॥ ८२-१२५॥

    भगृ   सुकारकारी च िशवसावकतादः ।

    गोकणपूजकः साबंकुिठववंसकारणः ॥ ८२-१२६॥

    वेदतुतो वेदवेा यदुवंिशववनः ।

    यदुवंिशवनाशी च उवोारकारकः ॥ ८२-१२७॥

    राधा च िराधका चैव आनंदा वृषभानुजा ।

    वृदावनेवरी पुया कृणमानसिहारणी ॥ ८२-१२८॥

    गभा चतुरा कामा िकामनी िहरिमोहनी ।

    िललता मधुरा मावी िकशोरी कनकभा ॥ ८२-१२९॥

    िजतचंा िजतमृगा िजतसहा िजितपा ।

    िजतरंभा िजितपका गोवददयोवा ॥ ८२-१३०॥

    िजतबबा िजतशुका िजतपा कुिमारका ।

    ीकृणाकषणा देवी िनयं युमविपणी ॥ ८२-१३१॥

    िनयं िविहारणी कातंा िरसका कृणवलभा ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    19/31

    Stotram Digitalized By Sanskritdocuments.org

    आिमोदनी मोदवती नंदनंदनभिूषता ॥ ८२-१३२॥

    िदयाबंरा िदयहारा मुतािमिणवभिूषता ।

    कुिजया कुजवासा कुजनायकिनायका ॥ ८२-१३३॥

    चापा चावा चाहेमांगदा शुभा ।

    ीकृणवेणसुंगीता मुरलीिहारणी िशवा ॥ ८२-१३४॥

    भा भगवती शांता कुमुदा सुदरी िया ।

    कृणिरतः ीकृणसहिचारणी ॥ ८२-१३५॥

    वंशीविटयथाना युमायुमविपणी ।

    भांडीरिवासनी शुा गोपीनािथया सखी ॥ ८२-१३६॥

    ुिितनःिवसता िदया गोवदरसिदायनी ।

    ीकृणाथनीशाना महानदिदायनी ॥ ८२-१३७॥

    वकैु ं ठजनससंेया िकोटलमी सखुावहा ।

    िकोटकंदपलावया िरतिकोटिरतदा ॥ ८२-१३८॥

    भताा भतपा लावयसरसी उमा ।

    िादसंराया िनयं कौतहूिलावता ॥ ८२-१३९॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    20/31

    Stotram Digitalized By Sanskritdocuments.org

    िनयलीला िनयकामा िनयृ गंारभिूषता ।

    िनयवृदावनरसा नदनदनसंयुता ॥ ८२-१४०॥

    गोिपगकामडलीयुता िनयं गोपालसंगता ।

    गोरसेपणी शूरा सानदानदिदायनी ॥ ८२-१४१॥

    महालीला कृटा च नागरी नगिचारणी ।

    िनयमाघूणता पणू कतिूरीतलिकावता ॥ ८२-१४२॥

    पा यामा मृगाी च ििसपा रसावहा ।

    िकोटचानना गौरी िकोटिकोकलसुवरा ॥ ८२-१४३॥

    शीलसदयिनलया नदनदनिलालता ।

    अशोकवनसंवासा भाडंीरवनसगता ॥ ८२-१४४॥

    कपुमतिलावटा कृणा िववा िहिरया ।

    अजागया भवागया गोवनकृतालया ॥ ८२-१४५॥

    यमुनातीिरनलया शवोवदजपनी ।

    शवमानवती नधा ीकृणिपरिवदता ॥ ८२-१४६॥

    कृणतुता कृणवतृा ीकृणदयालया ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    21/31

    Stotram Digitalized By Sanskritdocuments.org

    देवुमफला सेया वृदावनरसालया ॥ ८२-१४७॥

    िकोटतीथमयी सया िकोटतीथफलदा ।

    िकोटयोगसुदुाया िकोटयदुराया ॥ ८२-१४८॥

    मनसा िशशलेखा च ीिकोटसुभगाऽनघा ।

    िकोटमुतसखुा सौया लमीिकोिटविलासनी ॥ ८२-१४९॥

    ितलोमा िकालथा िकालायधीवरी ।

    िवेदा िलोका तुरीयांितनिवासनी ॥ ८२-१५०॥

    दुगराया रमाराया िववाराया िचदामका ।

    देवाराया पराराया ाराया परामका ॥ ८२-१५१॥

    िशवाराया ेमसाया भताराया रसामका ।

    कृणाणापणी भामा शुेिमविलासनी ॥ ८२-१५२॥

    कृणाराया भतसाया भतवृिदनिषेवता ।

    िववाधारा कृपाधारा जीवधािरातिनायका ॥ ८२-१५३॥

    शुेममयी लजा िनियसा िशरोिमणः ।

    िदयपा िदयभोगा िदयवेषा मुिदावता ॥ ८२-१५४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    22/31

    Stotram Digitalized By Sanskritdocuments.org

    िदयागंनावृदसारा िनयनूतनयौवना ।

    परावृता येया महापा महोवला ॥ ८२-१५५॥

    िकोटसूयभा िकोटचबिबाधकिछवः ।

    कोमलामृतवागाा वेदाा वेददुलभा ॥ ८२-१५६॥

    कृणासता कृणभता चािविलनिषेवता ।

    कलाषोडशसपूण कृणदेहािधारणी ॥ ८२-१५७॥

    कृणिबुः कृणसाराकृणिपविहारणी ।

    कृणकाता कृणधना कृणमोहनिकारणी ॥ ८२-१५८॥

    कृणटः कृणगोी कृणदेवी कुलोहा ।

    सवभतूथतावामा सवलोकनमकृता ॥ ८२-१५९॥

    कृणदाी ेमधाी वणगाी मनोरमा ।

    नगधाी यशोठाी महादेवी शुभंकरी ॥ ८२-१६०॥

    ीशेषदेवजननी अवतारगणसःू ।

    उपलांकारवदांका सादाकंा ितीयका ॥ ८२-१६१॥

    रथाकंा कु ं जरांका च कु ं डलाकंपदथता ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    23/31

    Stotram Digitalized By Sanskritdocuments.org

    छांका िवदुंका च पुपमालांिकिताप च ॥ ८२-१६२॥

    दंडाकंा मुकुटांका च पूणचा शुकािंकता ।

    कृणाहारपाका च वृदाकु ं िजविहारणी ॥ ८२-१६३॥

    कृणबोधनकरी कृणशेषानिभोजनी ।

    पकेसरमयथा संगीतागमविेदनी ॥ ८२-१६४॥

    िकोटकपांतभूंगा अातलयायुता ।

    सवसिविनधः पशंिखािदिनधिसेवता ॥ ८२-१६५॥

    िअणिमादग   णुैवय देववृिदविमोहनी ।

    सवानददा सव सवुणिलतकाकृितः ॥ ८२-१६६॥

    कृिणाभसारसकेंता िमालनी नृयपंिडता ।

    गोपीसधुसकाशावा ंगोपमंडपिशोभनी ॥ ८२-१६७॥

    ीकृणिीतदा भीता यंगपलुकांिचता ।

    ीकृणालगनरता गोविदवरहामा ॥ ८२-१६८॥

    अनंतग   णुसपना कृणकीतनलालसा ।

    बीजयमयी मूतः कृणानुहवािंछता ॥ ८२-१६९॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    24/31

    Stotram Digitalized By Sanskritdocuments.org

    िवमिलािदनषेया च िललतााचता सती ।

    पवृदथता टा िपुरािपरसिेवता ॥ ८२-१७०॥

    वृतावयचता ा दुया भतवलभा ।

    दुलभा सांसौयामा येोहेतःु सभुोगदा ॥ ८२-१७१॥

    सारंगा शारदा बोधा स   ृ ंदावनिचारणी ।

    ानदा िचदानदा यानादािमाका ॥ ८२-१७२॥

    गंधव सरुता च गोवदाणसंगमा ।

    कृणांगभषूणा रनभषूणा वणभिूषता ॥ ८२-१७३॥

    ीकृणदयावासमुताकनकिनाल (िस) का ।

    सनकंकणयुता ीमनीिलिगरथता ॥ ८२-१७४॥

    वणनपूुरसपना वणिकिकणमंिडता ।

    अशेषरासकुतुका रंभोतनुमयमा ॥ ८२-१७५॥

    पराकृितः पररानदा परवगिविहारणी ।

    सनूकबरी िचा महासदरूसुदरी ॥ ८२-१७६॥

    कैशोरवयसा बाला मदाकुलशेखरा ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    25/31

    Stotram Digitalized By Sanskritdocuments.org

    कृणाधरसुधा वादा यामेिमविनोदनी ॥ ८२-१७७॥

    ििशिखपछलसचडूा वणचंपकभिूषता ।

    कु ं कुमालतकतूरीमंिडता चापिराजता ॥ ८२-१७८॥

    हेमहिरावतापुपा हाराा रसवियप ।

    माधुयमधुरा पा पहता सुिवतुा ॥ ८२-१७९॥

    ूभंगाभंगकोदंडकटाशरसंिधनी ।

    शेषदेिवाशरथा च िनयथिलविहारणी ॥ ८२-१८०॥

    कायजलमयथा िनयमिाधिरोहणी ।

    अटभाषवती चाटिनायका लिणावता ॥ ८२-१८१॥

    सिुनूता िुता च सवा दुःखिहारणी ।

    रजोग   णुेवरी चैव जरचंिनभानना ॥ ८२-१८२॥

    केतकीकुसमुाभासा सदा सधुवनथता ।

    हेमपुिपाधककरा पचशतमयी िहता ॥ ८२-१८३॥

    तनकुभी नराा च ीणापुया यशवनी ।

    वैराजसयूजननी ीशा भुवनिमोहनी ॥ ८२-१८४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    26/31

    Stotram Digitalized By Sanskritdocuments.org

    महाशोभा महामाया महाकांितमहािमृतः ।

    महामोहा मिहावा महाकीतमहािरतः ॥ ८२-१८५॥

    महाधैय महावीय महाशतमहािुतः ।

    महागौरी महासपमहाभोिगविलासनी ॥ ८२-१८६॥

    समया भतदाशोका वासयरसिदायनी ।

    सुतदा वछा माधुयरसवषणी ॥ ८२-१८७॥

    भावभतदा शुेमभितविधायनी ।

    गोपरािमाभरामा च ीडारामा परेवरी ॥ ८२-१८८॥

    िनयरामा चामरामा कृणरामा रमेवरी ।

    एकानैकजगयाता िववलीलािकाशनी ॥ ८२-१८९॥

    सरवतीशा दुगशा जगदीशा जिगिधः ।

    िवणुवंिशनवासा च िवणुवशंसमुवा ॥ ८२-१९०॥

    िवणुवंशतुता क िवणुवंशावनी सदा ।

    आरामथा वनथा च सूयपुयविगाहनी ॥ ८२-१९१॥

    िीतथा िनययंथा गोलोकथा िवभिूतदा ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    27/31

    Stotram Digitalized By Sanskritdocuments.org

    वानुभिूतथता यता सवलोिकनिवासनी ॥ ८२-१९२॥

    अमृता    तुा ीमनारायणसिमीडता ।

    अिराप च कूटथा महापुषसंभवा ॥ ८२-१९३॥

    औदायभावसाया च थलूसूिमातिपणी ।

    िशरीषपुपमृदुला गागंेयमुकुरभा ॥ ८२-१९४॥

    नीलोपिलजताी च सनकविरावता ।

    ेमपयिकनलया तेजोमंडलमयगा ॥ ८२-१९५॥

    कृणांगगोपनाऽभेदा लीलावरणिनायका ।

    सधुासधुसमुलासामृतायंिदविधायनी ॥ ८२-१९६॥

    कृिणचा रािसचा ेिमचा िहिरया ।

    अचतनग   णुामा कृणलीला मलापहा ॥ ८२-१९७॥

    राससधुशशाकंा च रासमंडलमंडीनी ।

    नतता सहरीछा समुीतः सखुंिदता ॥ ८२-१९८॥

    गोपीचूडािमणगपीगणेा िवरिजाधका ।

    गोपेठा गोपकया गोपनारी सुिगोपका ॥ ८२-१९९॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    28/31

    Stotram Digitalized By Sanskritdocuments.org

    गोपधामा सदुामाबंा गोपाली गोपिमोहनी ।

    गोपभषूा कृणभषूा ीवृदावनचंिका ॥ ८२-२००॥

    वीिणादघोिषनरता रासोसिवविकासनी ।

    कृणचेटा िपराता िकोटकंदपिमोहनी ॥ ८२-२०१॥

    ीकृण ग   णुनागाा देवसु िंदरिमोहनी ।

    कृणचंमनोा च कृणदेवसहोदरी ॥ ८२-२०२॥

    कृिणाभिलाषणी कृणेमानुहवािंछता ।

    ेमा च मधुरालापा ुवोमाया सिुभका ॥ ८२-२०३॥

    कृितः परमानंदा नीपुमतलथता ।

    कृपाकटाा बबोटी रंभा चािनतंिबनी ॥ ८२-२०४॥

    मरकेििलनधाना च गंडताटंकमंिडता ।

    हेिमाकांितिचरा ेमाा मदमंथरा ॥ ८२-२०५॥

    कृणचता ेमचता िरितचता च कृणदा ।

    रासचता भावचता शुचंता महारसा ॥ ८२-२०६॥

    कृणाटुिटयुगा टिपिमविनदनी ।

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    29/31

    Stotram Digitalized By Sanskritdocuments.org

    कदपजननी मुया वकैु ं ठिगतिदायनी ॥ ८२-२०७॥

    रासभावा ियालटा ेठा थमिनायका ।

    शुािदेहनी च ीरामा रसमजरी ॥ ८२-२०८॥

    सुभावा शुभाचारा वणदी नमदांिबका ।

    गोमती चंभागेा सरयूतापणसःू ॥ ८२-२०९॥

    िनकलंकिचरा च िनग   ु णा च िनरंजना ।

    एतनामसहं तु युमपय नारद ॥ ८२-२१०॥

    पठनीयं यनेन वृदावनरसावहे ।

    महापापशमनं वंयािविवनवतक ॥ ८२-२११॥

    िदार शमनं रोगनाशनं कामदं मह ।

    पापापहं िवैरहरं राधामाधवभतद ॥ ८२-२१२॥

    नमतम ैभगवत ेकृणायाकु ं ठमेधस े।

    राधासगंसधुासधौ नमो िनियविहारण े॥ ८२-२१३॥

    राधादेवी जगक जगपालनतगपरा ।

    जगलियवधाी च सवशी सवसिूतका ॥ ८२-२१४॥

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    30/31

    Stotram Digitalized By Sanskritdocuments.org

    तया नामसह ंव ैमया ोतं मुनीवर ।

    भुतमुतदं िदयं क भूयः ोितुमिछस ॥ ८२-२१५॥

    िइत ीबहृनारदीयपुराणे पवूभागे बृहदुपायाने तृतीयपादे

    राधाकृण सहनामकथनं नाम यिशीततमोऽयायः ॥ ८२॥

    sa.wikisource.orgNaradapurana Purvardha adhyAya 82

    Please send corrections to [email protected]

    Last updated oday

    http://sanskritdocuments.org

    Radha Krishna ( Or Yugala ) Sahasranama Stotram Lyrics in Devanagari PDF

    % File name : rAdhAkRiShNasahasranAmastotraNP.itx

    % Category : sahasranAma

    % Location : doc\_vishhnu

    % Language : Sanskrit

    % Subject : hinduism

    % Transliterated by : sa.wikisource.org

    % Proofread by : Singanallur Ganesan singanallur at gmail.com

    % Description-comments : Naradapurana pUrvArdhe adhyAya 82

    % Latest update : June 6, 2013

    % Send corrections to : [email protected]

    % Site access : http://sanskritdocuments.org

    %

    % This text is prepared by volunteers and is to be used for personal study

    % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission.

    % Please help to maintain respect for volunteer spirit.

    %

    http://sanskritdocuments.org/

  • 8/17/2019 Radha Krishna Yugala Sahasranama Stotram From Narada Purana

    31/31

    We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built

    the collection of Sanskrit texts.

    Please check their sites later for improved versions of the texts.

    This file should strictly be kept for personal use.

    PDF file is generated [ October 13, 2015 ] at Stotram Website

    http://sanskritdocuments.org/http://stotram.co.in/http://stotram.co.in/http://sanskritdocuments.org/