räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-märgeëa pure...

10
श्री-श्री गौर-विधुर् जयति राग-वर्त्म-चन्द्रिका प्रथमः प्रकाशः श्री-रूप-वाक्-सुधास्वादी चकोरेभ्यो नमो नमः । येषां कृपा-लवैर् वक्ष्ये राग-वर्त्मनि चन्द्रिकाम् ॥1॥ श्रीमद्-भक्ति-सुधाम्भोधेर् बिन्दुर् यः पूर्व-दर्शितः । तत्र रागानुगा भक्तिः सङ्क्षिप्तात्र वितन्यते ॥2॥ वैधी भक्तिर् भवेत् शास्त्रं भक्तौ चेत् स्यात् प्रवर्तकम् । रागानुगा स्याच् चेद् भक्तौ लोभ एव प्रवर्तकः ॥3॥ भक्तौ प्रवृत्तिर् अत्र स्यात् तच्-चिकीर्षा सुनिश्चया । शास्त्राल् लोभात् तच्-चिकीर्षू स्यातां तद्-अधिकारिणौ ॥4॥ तत्र लोभो लक्षितः स्वयं श्री-रूप-गोस्वामि-चरणैर् एव— तत् तद्-भावादि माधुर्ये श्रुते धीर् यद् अपेक्षते । नात्र शास्त्रं न युक्तिं च तल् लोभोत्पत्ति लक्षणम् ॥ [भ.र.सि.1.2.292] व्रज-लीला परिकर-स्था शृङ्गारादि-भाव-माधुर्ये श्रुते धीर् इदं मम भूयत् इति लोभोत्पत्ति-काले शास्त्र-युक्त्य्-अपेक्षा न स्यात् । सत्यां च तस्यां लोभत्वस्यैवासिद्धेः । नहि केनचित् शास्त्र-दृष्ट्या लोभः क्रियते, नापि लोभनीय-वस्तु प्राप्तौ स्वस्य योग्यायोग्यत्व- विचारः कोऽप्य् उद्भवति । किन्तु लोभनीय-वस्तुनि श्रुते दृष्टे वा स्वत एव लोभ उत्पद्यते ॥5॥ --o)0(o-- स च भगवत्-कृपा-हेतुकोऽनुरागि-भक्त-कृपा-हेतुकश् चेति द्विविधः । तत्र भक्त-कृपा- हेतुको द्विविधः प्राक्तन आधुनिकश् च । प्राक्तनः—पौर्व-भाविक-तादृश-भक्त- कृपोत्थः । आधुनिकः—एतज्-जन्मावधि-तादृश-भक्त-कृपोत्थः । आद्ये सति लोभानन्तरं तादृश-गुरु-चरणाश्रयणम् । द्वितीये गुरु-चरणाश्रयानन्तरं लोभ-प्रवृत्तिर् भवति । यद् उक्तम्— कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका । पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥ [भ.र.सि. 1.2.309] ॥6॥ —o)0(o— ततश् च तादृश-लोभवतो भक्तस्य लोभनीय-तद्-भाव-प्राप्त्य्-उपाय-जिज्ञासायां सत्यां शास्त्र-युक्त्य्-अपेक्षा स्यात् । शास्त्र-विधिनैव शास्त्र-प्रतिपादित-युक्त्यैव च तत्-प्रदर्शनात्, नान्यथा । यथा दुग्धादिषु लोभे सति कथं मे दुग्धादिकं भवेद् इति तद्-उपाय- जिज्ञासायां तद्-अभिज्ञाप्त-जन-कृतोपदेश-वाक्यापेक्षा स्यात् । ततश् च गां क्रीणातु भवान् इत्य्

Upload: trinhxuyen

Post on 20-Apr-2018

218 views

Category:

Documents


3 download

TRANSCRIPT

Page 1: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

श्री-श्री गौर-विधुर् जयति

राग-वर्त्म-चन्द्रिका

प्रथमः प्रकाशः

श्री-रूप-वाक्-सुधास्वादी चकोरेभ्यो नमो नमः । येषां कृपा-लवैर् वक्ष्ये राग-वर्त्मनि चन्द्रिकाम् ॥1॥

श्रीमद्-भक्ति-सुधाम्भोधेर् बिन्दुर् यः पूर्व-दर्शितः । तत्र रागानुगा भक्तिः सङ्क्षिप्तात्र वितन्यते ॥2॥

वैधी भक्तिर् भवेत् शास्त्रं भक्तौ चेत् स्यात् प्रवर्तकम् । रागानुगा स्याच् चेद् भक्तौ लोभ एव प्रवर्तकः ॥3॥

भक्तौ प्रवृत्तिर् अत्र स्यात् तच्-चिकीर्षा सुनिश्चया । शास्त्राल् लोभात् तच्-चिकीर्षू स्यातां तद्-अधिकारिणौ ॥4॥

तत्र लोभो लक्षितः स्वयं श्री-रूप-गोस्वामि-चरणैर् एव—

तत् तद्-भावादि माधुर्ये श्रुते धीर् यद् अपेक्षते । नात्र शास्त्रं न युक्तिं च तल् लोभोत्पत्ति लक्षणम् ॥ [भ.र.सि.1.2.292]

व्रज-लीला परिकर-स्था शृङ्गारादि-भाव-माधुर्ये श्रुते धीर् इदं मम भूयत् इति लोभोत्पत्ति-काले शास्त्र-युक्त्य्-अपेक्षा न स्यात् । सत्यां च तस्यां लोभत्वस्यैवासिद्धेः । नहि केनचित् शास्त्र-दृष्ट्या लोभः क्रियते, नापि लोभनीय-वस्तु प्राप्तौ स्वस्य योग्यायोग्यत्व-विचारः कोऽप्य् उद्भवति । किन्तु लोभनीय-वस्तुनि श्रुते दृष्टे वा स्वत एव लोभ उत्पद्यते ॥5॥

--o)0(o-- स च भगवत्-कृपा-हेतुकोऽनुरागि-भक्त-कृपा-हेतुकश् चेति द्विविधः । तत्र भक्त-कृपा-हेतुको द्विविधः प्राक्तन आधुनिकश् च । प्राक्तनः—पौर्व-भाविक-तादृश-भक्त-कृपोत्थः । आधुनिकः—एतज्-जन्मावधि-तादृश-भक्त-कृपोत्थः । आद्ये सति लोभानन्तरं तादृश-गुरु-चरणाश्रयणम् । द्वितीये गुरु-चरणाश्रयानन्तरं लोभ-प्रवृत्तिर् भवति । यद् उक्तम्—

कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका । पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥ [भ.र.सि. 1.2.309] ॥6॥

—o)0(o—

ततश् च तादृश-लोभवतो भक्तस्य लोभनीय-तद्-भाव-प्राप्त्य्-उपाय-जिज्ञासायां सत्यां शास्त्र-युक्त्य्-अपेक्षा स्यात् । शास्त्र-विधिनैव शास्त्र-प्रतिपादित-युक्त्यैव च तत्-प्रदर्शनात्, नान्यथा । यथा दुग्धादिषु लोभे सति कथं मे दुग्धादिकं भवेद् इति तद्-उपाय-जिज्ञासायां तद्-अभिज्ञाप्त-जन-कृतोपदेश-वाक्यापेक्षा स्यात् । ततश् च गां क्रीणातु भवान् इत्य्

Page 2: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

आदि-तद्-उपदेश-वाक्याद् एव गवानयन-तद्-घास-प्रदान-तद्-दोहन-प्रकरणादिकं तत एव शिक्षेन् न तु स्वतः । यद् उक्तम् अष्टम-स्कन्धे—

यथाग्निम् एधस्य् अमृतं च गोषु भुव्य् अन्नम् अम्बूद्यमने च वृत्तिम् । योगैर् मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ [भा.पु. 8.6.12] ॥7॥

--o)0(o--

स च लोभो राग-वर्त्म-वर्तिनां भक्तानां गुरु-पदाश्रय-लक्षणम् आरभ्य स्वाभीष्ट-वस्तु साक्षात्-प्राप्ति-समयम् अभिव्याप्य—

यथा यथात्मा परिमृज्यतेऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् यथैवाञ्जन-सम्प्रयुक्तं ॥ [भा.पु. 11.14.25]

इति भगवद्-उक्तेर् भक्ति-हेतुकान्तः-करण-शुद्धि-तारतम्यात् प्रति दिनम् अधिकाधिको भवति ॥8॥

--o)0(o-- उद्भूते तादृशे लोभे शास्त्र-दर्शितेषु तत्-तद्-भाव-प्राप्त्य्-उपायेषु आचार्य-चैत्य-वपुषा स्व-गतिं व्यनक्ति [भा.पु. 11.29.6.] इत्य् उद्धवोक्तेः केषुचिद् गुरु-मुखात् केषुचिद् अभिज्ञ-महोदयानुरागि-भक्त-मुखात् । अभिज्ञातेषु केषुचिद् भक्ति-मृष्ट-चित्त-वृत्तिषु स्वत एव स्फुरितेषु सोल्लासम् एवातिशयेन प्रवृत्तिः स्यात् । यथा कामार्थिनां कामोपायेषु ॥9॥

--o)0(o-- तच् च शास्त्रं सर्वोपनिषत्-सार-भूतं येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भा.पु. 3.25.38] इत्य्-आदि-वाक्य-निचयाकर-श्री-भागवत-महा-पुराणम् एव । तथा तत्-प्रतिपादित-भक्ति-विवरण-चञ्चू-श्री-भक्ति-रसामृतार्णवादिकम् अपि । तत्रत्यं वाक्य-त्रयं, यथा—

कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् । तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥ सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि । तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥ श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु । यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥ [भ.र.सि. 1.2.294-6] इति ।

त्रिकम् अत्र कामानुग-पक्षे एव व्याख्यायते ॥10॥

--o)0(o--

Page 3: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

प्रथमतः कृष्णं स्मरन् इति स्मरणस्यात्र रागानुगायं मुख्यत्वं रागस्य मनो-धर्मत्वात् । प्रेष्ठं निज-भावोचित-लीला-विलासिनं कृष्णं वृन्दावनाधीश्वरम् । अस्य कृष्णस्य जनं च कीदृशं निज-समीहितं स्वाभिलषणीयं श्री-वृन्दवनेश्वरी-ललिता-विशाखा-श्री-रूप मञ्जर्य्-आदिकम् । कृष्णस्यापि निज-समीहितत्वेऽपि तज्-जनस्य उज्ज्वल-भावैक-निष्ठात्वात् निज-समीहितत्वाधिक्यम् । व्रजे वासम् इति असामर्थ्ये मनसापि । साधक-शरीरेण वासस् तु उत्तर-श्लोकार्थतः प्राप्त एव । साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेणान्तश्-चिन्तिताभीष्ट-तत्-साक्षात्-सेवोपयोगि-देहेन । तद्-भाव-लिप्सुन—तद्-भावः स्व-प्रेष्ठ-कृष्ण-विषयकः स्व-समीहित-कृष्ण-जनाश्रयकश् च यो भाव उज्ज्वलाख्यस् तं लब्धुम् इच्छता । सेवा—मनसैवोपस्थापितैः साक्षाद् अप्य् उपस्थापितैश् च समुचित-द्रव्यादिभिः परिचर्या कार्या । तत्र प्रकारम् अह—व्रज-लोकानुसारतः । साधक-रूपेणानुगम्यमाना ये व्रज-लोकाः श्री-रूप-गोस्वम्य्-आदयः ये च सिद्ध-रूपेणानुगम्यमाना व्रज-लोकाः श्री-रूप-मञ्जर्य्-आदयस्, तद्-अनुसरतः । तथैव साधक-रूपेणानुगम्यमाना व्रज-लोकाः प्राप्त-कृष्ण-सम्बन्धिनो जनाश् चन्द्रकन्त्य्-आदयः दण्डकारण्य-वासि-मुनयश् च बृहद्-वामन-प्रसिद्धाः श्रुतयश् च यथा-सम्भवं ज्ञेयाः । तद्-अनुसारतस् तत्-तद्-आचार-दृष्ट्येत्य् अर्थः । तद् एवं वाक्य-द्वयेन स्मरणं व्रज-वासं चोक्त्वा श्रवणादीनाप्य् आह—श्रवणोत्कीर्तनादीनीति । गुरु-पदाश्रयणादीनि त्व् आक्षेप-लब्धानि । तानि विना व्रज-लोकानुगत्य्-आदिकं किम् अपि न सिध्येद् इत्य् अतो मनीषिभिर् इति मनीषया विमृश्यैव स्वीय-भाव-समुचितान्य् एव तानि कार्याणि, न तु तद्-विरुद्धानि ॥11॥

--o)0(o-- तानि चार्चन-भक्ताव् अहङ्ग्रहोपासना-मुद्रा-न्यास-द्वारका-ध्यान-रुक्मिण्य्-आदि-पूजादीन्य् आगम-शास्त्र-विहितान्य् अपि नैव कार्याणि । भक्ति-मार्गेऽस्मिन् किञ्चित् किञ्चित् अङ्ग-वैकल्येऽपि दोषाभाव-श्रवणात् । यद् उक्तम्—

यान् आस्थाय नरो राजन् न प्रमद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा.पु. 11.2.31] इति ।

न ह्य् अङ्गोपक्रमे ध्वंसो मद्-भक्तेर् उद्धवाण्व् अपि । [भा.पु. 11.29.20] इति च ।

अङ्गि-वैकल्ये त्व् अस्त्य् एव दोषः । यान् श्रवणोत्कीर्तनादीन् भगवद्-धर्मान् आश्रित्य इत्य् उक्तेः ।

श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना । ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ इत्य् उक्तेश् च ।

लोभस्य प्रवर्तकत्वेऽपि निज-भाव-प्रतिकूलान्य् उक्तानि सर्वाणि शास्त्र-विहितानाः त्यागानौचित्यम् इति बुद्ध्या यदि करोति, तदा द्वारका-पुरे महिषी-जन-परिजनत्वं प्राप्नोति । यद् उक्तम्—

Page 4: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते । केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥ [भ.र.सि. 1.2.303]

केवलेनैव कृत्स्नेनैव न तु निज-भाव-प्रतिकूलन् महिनी-पूजदीन् käùçcit käùçcid aùçän parityajyety अर्थः । निर्णीते केवलम् इति त्रि-लिङ्गं त्व् एक-कृत्स्नयोः इत्य् अमरः । केवलेन विधि-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं तथा मथुरायाः किं-रूपत्वम् ? कुब्जा-परिकरत्वम् इति चेत् केवल-वैधी-भक्ति-फलाद् अपि मिश्र-वैधी-भक्ति-फलस्य अपकर्षः खलु अन्याय एव । रामानिरुद्ध-प्रद्युम्न-रुक्मिण्या सहितो विभुः इति गोपाल-तापनी-श्रुति-दृष्ट्या रुक्मिणी-परिणयो मथुरायाम् इत्य् अतो रुक्मिणी-परिकरत्वम् इति व्याख्या तु न सार्वलौकिकी । राधा-कृष्णोपासकः कथं कुब्जां वा रुक्मिणीं वा प्राप्नोतीति द्वितीयश् चान्यायः । वस्तुतस् तु लोभ-प्रवर्तितः विधि-मार्गेण सेवनम् एव राग-मार्ग उच्यते । विधि-प्रवर्तितं विधि-मार्गेण सेवनं च विधि-मार्ग इति । विधि-विना-भूतः सेवनं तु श्रुति-स्मृत्य्-आदि-वाक्याद् उत्पात-प्रापकम् एव ॥12॥

--o)0(o--

(13)

अथ रागानुगाय अङ्गान्य् अन्यानि भजनानि कानि कीदृशीनि किं-स्वरूपाणि कथं कर्तव्यानि अकर्तव्यानि वेत्य् अपेक्षायाम् उच्यते । स्वाभीष्ट-भाव-मयानि स्वाभीष्ट-भाव-सम्बन्धीनि, स्वाभीष्ट-भावानुकूलानि स्वाभीष्ट-भावाविरुद्धानि स्वाभीष्ट-भाव-विरुद्धानि इति पञ्च-विधानि भजनानि शास्त्रे दृश्यन्ते । तत्र कानिचित् साध्य-साधन-रूपाणि कानिचित् साध्यं प्रेमाणं प्रति उपादान-कारणानि कानिचित् निमित्त-कारणानि कानिचित् भजन-चिह्नानि कानिचिद् उपकारकाणि कानिचित् अपकारकाणि कानिचित् तटस्थानि इति । एतानि विभज्य दर्श्यन्ते ॥13॥

--o)0(o--

(14)

तत्र दास्य-सख्यादीनि स्वाभीष्ट-भाव-मयानि साध्य साधन रूपाणि । गुरु-पादाश्रयतो मन्त्र-जप-ध्यानादीनि साध्यं प्रत्युपादन-कारणत्वाद् भाव-सम्बन्धीनि । जपेन् नित्यम् अनन्य-धीः इत्य् आद्य्-उक्ते नित्य-कृत्यानि, जप्यः स्वाभीष्ट-संसर्गी कृष्ण-नाम महा-मनुः इति गणोद्देश-दीपिकोक्तेः सिद्ध-रूपेनानुगम्यमानानाम् अपि मन्त्र-जप-दर्शनात् उपादान-कारणत्वेन भाव-सम्बन्धीनि गाः सर्वेन्द्रियाणि विन्दन् एव सन् मम गोप-स्त्री-जन-वल्लभो भवत्य् अभीष्ट-संसर्गि कृष्ण-नाम एव महा-मनुः सर्व-मन्त्र-श्रेष्ठ इत्य् अष्टादशाक्षरो दशाक्षरश् च मन्त्र एव अर्थाद् उक्तो भवतीति गणोद्देश-दीपिका-वाक्यार्थो ज्ञेयः । स्वीय-भावोचित-नाम-रूप-गुण-लीलादि-स्मरण-श्रवणादीनि उपादान-कारणत्वाद् भाव-सम्बन्धीनि । तथा हि—गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः [भा.पु. 11.2.39] इति । शृङ्वन्ति गायन्ति गृणन्त्य् अभीक्ष्नशः स्मरन्ति नन्दन्ति तवेहितं जनाः [भा.पु. 1.8.36] इत्य् आद्य् उक्तेर् अभीक्ष्न-कृत्यानि । अत्र रागानुगायां यन् मुख्यस्य तस्यापि स्मरणस्य कीर्तनाधीनत्वम् अवश्यं वक्तव्यम् एव । कीर्तनस्यैव एतद् युगाधिकारत्वात् सर्व-भक्ति-मार्गेषु सर्व-शास्त्रैस् तस्यैव सर्वोत्कर्ष-प्रतिपादनाच् च । तपांसि श्रद्धया कृत्वा प्रेमाढ्या जज्ञिरे vraje [u.né. 3.48] ity

Page 5: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

उज्ज्वल-नीलमण्य्-उक्तेर् अनुगम्यमानानां श्रुतीनां प्रेमाणं प्रति तपसां करणत्वावगमआत् । कलाव् अस्मिन् तपोऽन्तरस्य विगीतत्वात्—मद्-अर्थं यद् व्रतं तपः [भा.पु. 11.19.23] इति भगवद्-उक्तेर् एकादशी-जन्मष्टम्य्-आदि-व्रतानि तपो-रूपाणि इति निमित्त-कारणानि नैमित्तिक-कृत्यानि अकरणे प्रत्यवाय-श्रवणान् नित्यानि । तत्रैवैकादशी-व्रतस्यान्वये गोविन्द-स्मरणं नृणं यद् एकादश्य्-उपोषणम् इति स्मृतेर् उपादान-कारण-स्मरणस्य लाभाद् अंशेन भाव-सम्बन्धित्वम् अपि व्यतिरेके तु मातृहा पितृहा चैव भ्रतृहा गुरुहा तथा इत्य्-आदि-स्कान्दादि-वचनेभ्यो गुरु-हन्तृत्वादि-श्रवणान् नामापराध-लाभः ब्रह्मघ्नस्य सुरापस्य स्तेयिनो गुरु-तल्पिनः इति विष्णु-धर्मोत्तरोक्तेर् अनपायि-पाप-विशेष-लभश् च इति निन्दा-श्रवणाद् अत्यावश्यक-कृत्यत्वम् । किं बहुन—

परम-पदम् आपन्ने हर्षे वा समुपस्थिते । नैकादशीं त्यजेद् यस् तु तस्य दीक्षास्ति वैष्णवी । विष्ण्व्-अर्पिताखिलाचारः स हि वैष्णव उच्यते ॥

इति स्कान्द-वाक्याभ्याम् एकादशी-व्रतस्य वैष्णव-लक्षणत्वम् एव निर्दिष्टम् । किं च वैष्णवानां भगवद्-अनिवेदित-भोजन-निषेधः—वैष्णवो यदि भुञ्जीत एकदाश्यां प्रमादतः इत्य् अत्र भगवान् निवेदितान्नस्यैव भोजन-निषेधोऽवगम्यते । कार्त्तिक-व्रतस्य च तपोऽंशेन निमित्तत्वं श्रवण-कीर्तनाद्य्-अंशेन उपादानत्वम् अपि । श्री-रूप-गोस्वमि-चरणानाम् असकृद् उक्तौ कार्त्तिक-देवतेति कार्त्तिक-देवीत्य् ऊर्ज्जा-देवीति उर्ज्जेश्वरीति श्रवणाद् विशेषतः श्री-वृन्दवनेश्वरी-प्रापकत्वम् अवगम्यते । अम्बरीष-शुक-प्रोक्तं नित्यं भागवतं शृणु इति स्मृतेः क्रमेन श्री-भागवत-श्रवणादेर् नित्य-कृत्यत्वम् उक्तम् । कथा इमास् ते कथिता महीयसाम् इत्य् अनन्तरं

यस् तूत्तम-श्लोक-गुणनुवादः प्रस्तूयते नित्यम् अमङ्गलघ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्नं कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा.पु. 12.3.15]

इति द्वादशोक्तेर् दशम-स्कन्ध-सम्बन्धि-स्व-प्रेष्ठ-श्री-कृष्ण-चरित-श्रवणादेर् यथा-योग्यं नित्य-कृत्यत्वम् अभीक्ष्ण-कृत्यत्वं भाव-सम्बन्धित्वं च । निर्माल्य-तुलसी-गन्ध-चन्दन-माला-वासनादि-धारणानि भाव-सम्बन्धीनि । तुलसी-काष्ठा-माला-गोपीचन्दनादि-तिलक-नाम-मुद्रा-चरण-चिह्नादि-धरणानि वैष्णव-चिह्नान्य् अनुकूलानि । तुलसी-सेवन-परिक्रमण-प्रणामादीन्य् अप्य् अनुकूलानि । गवाश्वात्था-धत्री-ब्राह्मणादि-सम्मानानि तद्-भावाविरुद्धानि उपकारकाणि । वैष्णव-सेवा तूक्ता समस्त-लक्षणवती ज्ञेया । उक्तान्य् एतानि सर्वाणि कर्तव्यानि । यथैव पोष्यात् कृष्णाद् अपि सकाशात् तत्-पोषकेष्व् आवर्तित-दुग्ध-दधि-नवनीतादिषु व्रजेश्वर्या अधिकैवापेक्षा श्री-कृष्णं स्व-स्तन्य-पयः पिबन्तं बुभूक्षुम् अप्य् अपहाय तदीय-दुग्धोत्तरणार्थं गतत्वात् । तथैव राग-वर्त्मानुगमन-रसाभिज्ञ-भक्तानां पोष्येभ्यः श्रवण-कीर्तनादिभ्योऽपि तत्-पोषकेष्व् एतेषु सर्वेषु परमैवापेक्षणं नैवानुचितम् । अहङ्ग्रहोपासना-न्यास-मुद्रा-द्वारका-ध्यान-महिष्य्-अर्चनादीन्य् अपकारकाणि न कर्तव्यानि । पुराणान्तर-कथा-श्रवणादीनि तटस्थानि । अत्र भक्तेः सच्-चिद्-आनन्द-रूपत्वान् निर्विकारत्वेऽपि यद् उपादानत्वादिकं तत् खलु दुर्वितर्क्यत्वाद् एव भक्ति-शास्त्रेषु तत्र

Page 6: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

प्रेम-विलासाः स्युर् भावं स्नेहादयस् तु षट् इत्य् आदिषु विलास-शब्देन व्यञ्जितं यथा रस-शास्त्रे विभावादि-शब्देनात्र खलु सुख-बोधार्थम् एव उपादानादि-शब्द एव प्रयुक्त इति क्षन्तव्यं सद्भिः ॥14॥

—o)0(o—

द्वितीय-प्रकाशः ननु,

न हानिं न ग्लानिं न निज-गृह-कृत्यं व्यसनितं न घोरं नोद्घूर्णं न किल कदनं वेत्ति किम् अपि । वराङ्गीभिः स्वाङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो हरिर् वृन्दरण्ये परम निशम् उच्चैर् विहरति ॥

इत्य् आदिभ्य एव श्री-vĺndavaneçvary-आदि-प्रेम-विलास-मुग्धस्य श्री-व्रजेन्द्र-सूनोर् न क्वापि अन्यत्रावधान-सम्भव इत्य् अवसीयते । तथा सति नाना-दिग्-देश-वर्तिभिर् अनन्त-रागानुगीय-bhaktaiů kriyamäëaŕ paricaryädikaŕ केन svékartavyaŕ vijďäpti-स्तव-paöhädikaŕ च केन श्रोतव्यम् । तद्-aŕçena परमात्मा naiväŕçäŕçinor ऐक्याद् इति चेत् समाधिर् ayaŕ सम्यग् आधिर् एव tadĺça-kĺńëänurägi-भक्तानाम् । तर्हि का gatiů? säkńät श्रीमद्-उद्धवोक्तिर् एव । सा च यथा—

मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्ड-सदात्म-बोधः । पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव ॥ [भा.पु. 3.4.17]

asyärthaů-mantreńu जरासन्ध-वध-राजसूयाद्य्-अर्थ-गमन-vicärädińu prastuteńu mäŕ वै निश्चितम् उपहूय यत् pĺccheů--उद्धव त्वम् अत्र kiŕ kartavyaŕ, तद् ब्रूहि इत्य् apĺcchaů । akuëöhitaů कलादिना akhaëňaů paripürëaů सदा सार्वदिक एव आत्मनो bodhaů saŕvic-छक्तिर् यस्य स मुग्ध इव यथान्यो मुग्धो janaů pĺcchati तथेत्य् arthaů । तत् तव युगपद् एव maugdhyaŕ särvajďyaŕ च मोहयतीव मोहयत्य् एव । अत्र मुग्ध इव tvaŕ न तु मुग्ध इति । मोहयतीव न तु मोहयतीति vyäkhyäyäŕ saěgaty-अभावात् । asaěgatyeńu कर्मण्य् अनीहस्य भावोऽभावस्येत्य् आदि-väkyeńu मध्ये एतद्-वाक्यस्योपन्यासो vyarthaů स्याद् इत्य् अतस् तथा न व्याख्येयम् । ततश् च द्वारका-léläyäŕ सत्य् अपि särvajďye यथा maugdhyaŕ तथैव vĺndävana-लीलायाम् अपि सत्य् अपि मौग्ध्ये särvajďyaŕ तस्याचिन्त्य-शक्ति-सिद्धम् एव मन्तव्यम् । अत एव varëitaŕ श्री-लीला-शुक-caraëaiů—särvajďyatve च मौग्ध्ये च सार्वभौमम् idaŕ mahaů इति ॥1॥ अत्र särvajďatvaŕ महैश्वर्यम् एव न तु माधुर्यम् । mädhuryaŕ खलु तद् एव यद् ऐश्वर्य-विनाभूत-केवल-नर-लीलात्वेन मौग्ध्यम् इति स्थूल-धियो ब्रुवते ॥2॥ mädhuryädikaŕ निरूप्यते । महैश्वर्यस्य द्योतने वाद्योतने च नर-लीलात्वानतिक्रमो माधुर्यम् । यथा पूतना-प्राण-हारित्वेऽपि स्तन-cüńaëa-lakńaëa-नर-बल-लीलात्वम् एव । महा-कठोर-शकट-स्फोटनेऽप्य् अति-सुकुमार-चरण-त्रैमासिक्योत्तान-शायि-बाल-लीलात्वम् ।

Page 7: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

महा-दीर्घ-दामाशक्य-बन्धत्वेऽपि mätĺ-भीति-वैक्लव्यम् । ब्रह्म-बलदेवादि-मोहनेऽपि särvajďatve’pi वत्स-चरण-लीलात्वम् । तथा ऐश्वर्य-सत्त्व एव तस्याद्योतने दधि-पयश्-cauryaŕ गोप-स्त्री-लाम्पट्यादिकम् । ऐश्वर्य-रहित-केवल-नर-लीलात्वेन मौग्ध्यम् एव माधुर्यम् इत्य् ukteů kréňä-चपल-präkĺta-नर-bälakeńv अपि maugdhyaŕ माधुर्यम् इति तथा न निर्वाच्यम् ॥3॥ aiçvaryaŕ तु नर-lélätvasyänapekńitatve सति éçvaratvävińkäraů | यथा माता-पितरौ प्रति aiçvaryaŕ दर्शयित्वा—

एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे । नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥ [भा.पु 10.3.44] इत्य् उक्तम् ।

yathärjunaŕ प्रति-पश्य मे योगम् ऐश्वरम् इत्य् उक्त्वा aiçvaryaŕ दर्शितम् । व्रजेऽपि brahmäëaŕ प्रति maďju-महिमा-दर्शने paraů सहस्र-चतुर्-भुजत्वादिकम् अपीति ॥4॥ अथ भक्त-nińöhäm ऐश्वर्य-jďänam । अत एव yuväŕ न naů सुतौ säkńät प्रधान-puruńeçvarau [भा.पु. 10.65.18] इत्य् आदि vasudevokteů । सखेति मत्वा prasabhaŕ यद् उक्तम् [गीता 11.41] इत्य् अर्जुनोक्तेश् च ईश्वरोऽयम् इत्य् अनुसन्धानेऽपि hĺt-कम्पा-जनक सम्भ्रम-गन्धस्यानुद्गमात् स्वीय-भावस्याति-स्थैर्यम् एव यद् उत्पादयति तन् माधुर्य-jďänam । यथा—

वन्दिनस् तम् उपदेव-गणा ये वाद्य-गीत-बलिभिः परिवव्रुः । वत्सलो व्रज-गवां यद् अग-ध्रो वन्द्यमान-चरणः पथि वृद्धैः ॥ [भा.पु. 10.35.21] इति च युगल-गीतोक्तेः ।

गोष्ठं प्रति गवानयन-समये ब्रह्मेन्द्र-नारदादिभिः कृतस्य कृष्ण-स्तुति-गीत-वद्यं पूजोपहार-प्रदान-पूर्वक-चरण-वन्दनस्य दृष्टत्वेऽपि श्रीदाम-सुबलादीनं सख्य-भावस्याशैथिल्यम् । तस्य तस्य श्रुतत्वेऽपि व्रजाबलानां मधुर-भावस्याशैथिल्यम् । तथैव व्रज-राज-कृत-तद्-आश्वासन-वाक्यैर् व्रजेश्वर्या अपि नास्ति वात्सल्य-शैथिल्य-गन्धोऽपि प्रत्युत धन्यैवाहं यस्यायं मम पुत्रः परमेश्वर इति मनस्य् अभिनन्दने पुत्र-भावस्य दार्ढ्यम् एव । यथा प्रकृत्या एव मातुः पुत्रस्य पृथ्वीश्वरत्वे सति तत् पुत्र-प्रभावः स्फीत एवावभाति । एवं धन्या एव वयं येषां सखा च परमेश्वर इति यासां प्रेयान् परमेश्वर इति सखानां प्रेयसीनां च स्व-स्वभाव-दार्ढ्यम् एव ज्ञेयम् । किं च संयोगे सति ऐश्वर्य-ज्ञानं न सम्यग् अवभासते संयोगस्य शैत्यात् चन्द्र-ताप-तुल्यत्वात् विरहे त्व् ऐश्वर्य-ज्ञानं संयग् अवभासते विरहस्यौष्ण्यात् सूर्य-ताप-तुल्यत्वात् । तद् अपि हृत्-कम्पा सम्भ्रम-दराद्य्-अभावन् नैश्वर्य-ज्ञानम् । यद् उक्तम्—

मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् । बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ [भा.पु. 10.47.17] इति ।

अत्र vrajaukasäŕ गोवर्धन-धारणात् pürvaŕ kĺńëa ईश्वर इति jďänaŕ नासीत् । गोवर्धन-धारण-वरुण-लोक-gamanänantaraŕ तु kĺńëo’yam ईश्वर एवेति jďäne’py उक्त-प्रकारेण çuddhaŕ माधुर्य-jďänam एव पूर्णम् । वरुण-वाक्येनोद्धव-वाक्येन च säkńäd ईश्वर-

Page 8: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

jďäne’pi yuväŕ न naů सुताव् इति वसुदेव-वाक्यवत् व्रजेश्वरस्य न मे putraů kĺńëa इति मनस्य् अपि मनाग् अपि noktiů श्रूयते इति तस्माद् vrajasthänäŕ सर्वथैव शुद्धम् एव माधुर्य-jďänaŕ pürëaŕ purasthänäŕ त्व् ऐश्वर्य-jďäna-miçraŕ माधुर्य-jďänaŕ पूर्णम् ॥5॥ ननु, पुरे वसुदेव-nandanaů श्री-kĺńëo’yam ईश्वर एव इति नर-लीलात्वेऽपि जानात्य् एव यथा तथैव नन्द-nandanaů kĺńëaů स्वम् ईश्वरत्वेन व्रजे जानाति न वा ? यदि जानाति तदा दाम-बन्धनादि-léläyäŕ mätĺ-भीति हेतुकाश्रु-pätädikaŕ न घटते । तदादिकम् अनुकरणम् एवेति व्याख्या तु मन्द-मतीनाम् एव न त्व् अभिज्न-भक्तानाम् । तथा vyäkhyänasyäbhijďatva-सम्मतत्वे—

गोप्य् आददे त्वयि कृतागसि दाम तावद् या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् । वक्त्रं निनीय भय-भावनया स्थितस्य सा मां विमोहयति भीर् अपि यद् बिभेति ॥ [भा.पु. 1.8.31]

इत्य् uktavatyäŕ kuntyäŕ मोहो नैव वर्ण्येत । तथा हि भीर् अपि यद् बिभेति इत्य् उक्त्यैव कुन्त्या अत्रैश्वर्य-jďänaŕ व्यक्ती-bhütaŕ भय-भावनया स्थितस्य इत्य् अन्तर्-भयस्य च तया सत्यत्वम् एवाभिमतम् । अनुकरण-मात्रत्वे jďäte तस्य मोहो न सम्भवेद् इति jďeyam । यदि च स्वयम् ईश्वरत्वेन न जानाति तदा तस्य नित्य-jďänänanda-घनस्य नित्य jďänävaraëaŕ केन kĺtam इति । अत्रोच्यते, यथा saŕsära-बन्धे निपात्य duůkham evänubhävayituŕ माया-vĺttir अविद्या jévanaŕ jďänam ävĺëoti यथा च महा-मधुर-श्री-kĺńëa-लीला-सुखम् anubhävayituŕ guëätétänäŕ श्री-kĺńëa-pariväräëäŕ व्रजेश्वर्य्-ädénäŕ jďänaŕ चिच्-छक्ति-vĺttir योग-mäyaivävĺëoti तथैव श्री-kĺńëam आनन्द-स्वरूपम् अप्य् आनन्दातिशयम् anubhävayituŕ चिच्-छक्ति-सार-vĺttiů प्रेमैव तस्य jďänam ävĺëoti । प्रेम्णस् तु तत्-स्वरूप-शक्तित्वात् तेन तस्य व्याप्तेर् न dosaů । यथा ह्य् अविद्या-स्व-vĺttyä ममतया jévaŕ duůkhayitum एव बध्नाति; तथा daëňanéya-जनस्य गात्र-bandhanaŕ रज्जू-nigaňädinä माननीय-जनस्यापि गात्र-बन्धनम् अनर्घ-सुगन्ध-sükńma-kaďcukońëéńädinä; इत्य् अविद्याधीनो जीवो duůkhé; premadhénaů श्री-kĺńëo’tisukhé । kĺńëasya प्रेमावरण-svarüpaů सुख-viçeńa-भोग एव mantavyaů, यथा bhĺěgasya कमल-końävaraëa-rüpaů | अत evoktaŕ näpaińi नाथ hĺdayämburuhät स्व-puŕsäm [भा.पु. 3.9.5] इति, प्रणय-रशनया dhĺtäěghri-padmaů [भा.पु. 11.2.55] इति च । kiŕ च, यथैवाविद्यया स्व-तारतम्येन jďänävaraëa-तारतम्यात् जीवस्य paďca-विध-क्लेश-täratamyaŕ विधीयते तथैव प्रेम्णापि स्व-तारतम्येन jďänaiçvaryädy-आवरण-तारतम्यात् स्व-vińayäçrayayor अनन्त-prakäraŕ सुख-täratamyaŕ विधीयते इति । तत्र केवल-प्रेम-श्री-यशोदादि-nińöhäů स्व-vińayäçrayau ममता-रशनया निबद्ध्य परस्पर-वशीभूतौ विधाय jďänaiçvaryädikam ävĺtya yathädhikaŕ सुखयति न तथा देवाक्यादि-nińöho jďänaiçvarya-मिश्र इति । तस्मात् täsäŕ व्रजेश्वर्य्-ädénäŕ सन्निधौ तद्-वात्सल्यादि-प्रेम-mugdhaů श्री-kĺńëaů स्वम् ईश्वरत्वेन नैव जानाति । यत् तु नाना-दानव-दवानलाद्य्-उत्पातागम-काले तस्य särvajďyaŕ dĺńöaŕ तत् खलु तत्-तत्-प्रेम-परिजन-पालन-प्रयोजनिकया लीला-शक्त्यैव sphuritaŕ jďeyam | kiŕ च, मौग्ध्य-समयेऽपि तस्य साधक-भक्त-परिचर्यादि-ग्रहणे särvajďyam अचिन्त्य-शक्ति-सिद्धम् इति प्रक् प्रतिपादितम् । तद् evaŕ विधि-मार्ग-रग-मार्गयोर् विवेक ऐश्वर्य-माधुर्ययोर् विवेक ऐश्वर्य-jďäna-माधुर्य-jďänayor विवेकश् च darçitaů । स्वकीया-परकीयात्वयोर् विवेकस् तु उज्ज्वल-नीलमणि-vyäkhyäyäŕ विस्तारित एव । अत्र विधि-मार्गेण

Page 9: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

राधा-kĺńëayor भजने महा-वैकुण्ठ-स्थ-गोलोके खल्व् अविविक्त-स्वकीया-परकीया-भावम् ऐश्वर्य-jďänaŕ प्राप्नोति । मधुर-भाव-लोभित्वे सति विधि-मार्गेण भजने dvärakäyäŕ श्री-राधा-सत्यभामयोर् ऐक्यात् सत्यभामा-परिकरत्वेन स्वकीया-भावम् ऐश्वर्य-jďäna-मिश्र-माधुर्य-jďänaŕ प्राप्नोति । रग-मार्गेण भजने व्रज-भूमौ श्री-राधा-परिकरत्वेन परकीया-bhävaŕ शुद्ध-माधुर्य-jďänaŕ प्राप्नोति । यद्यपि श्री-राधिका श्री-kĺńëasya स्वरूप-भूता ह्लादिनी çaktiů तस्या अपि श्री-kĺńëa एव तद् अपि तयोर् लीला-सहितयोर् evopäsyätvaŕ न तु लीला-rahitayoů । léläyäŕ तु तयोर् व्रज-भूमौ क्वाप्य् ärńa-शास्त्रे dämpatyaŕ न प्रतिपादितम् इति श्री-राधा हि प्रकटाप्रकट-prakaçayoů परकीयैव इति सर्वार्थ-nińkarńa-saěkńepaů ||6|| अथ रागानुगा-भक्ति-मज्जनस्यानर्थ-निवृत्ति-निष्ठा-रुच्य्-आसक्त्य्-अन्तरं प्रेम-भूमिकारूढस्य साक्षात्-स्वाभीष्ट-प्राप्ति-प्रकारः प्रदर्श्यते । यथोज्ज्वल-नीलमणौ—

तद्-भाव-बद्ध-रागा ये जनास् ते साधने रताः । तद्-योग्यम् अनुरागौघं प्राप्योत्कण्ठानुसारतः । ता एकशोऽथवा द्वि-त्राः काले काले व्रजेऽभवन् ॥ [u.né. 3.48-9]

अनुरागौघं रागानुगा-भजनौत्कण्ठ्यं न त्व् अनुराग-स्थायिनं साधक-देहेऽनुरागोत्पत्त्य्-असम्भवात् । व्रजेऽभवन्न् इति अवतार-समये नित्य-प्रियाद्या यथा आविर्भवन्ति तथैव गोपिका-गर्भे साधन-सिद्धा अपि अविर्भवन्ति । ततश् च नित्य-सिद्धादि-गोपीनां महा-भाववतीनां सङ्ग-महिम्ना दर्शन-श्रवण-कीर्तनादिभिः स्नेह-मान-प्रणय-रागानुराग-महा-भावा अपि तत्र गोपिका-देहे उत्पद्यन्ते । पूर्व-जन्मानि साधक-देहे तेषाम् उत्पत्त्य्-असम्भवात् । अत एव व्रजे कृष्ण-प्रेयसीनाम् असाधारणानि लक्षणानि । यद् उक्तम्—

गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भा.पु. 10.19.16] इति ।

त्रुटिर् युगायते त्वाम् अपश्यताम् [भा.पु. 10.31.15] इत्य् आदि च ।

क्षणस्य युग-शतायमानत्वं महा-भाव लक्षणम् । ननु, प्रेम-भूमिकारूढस्य साधकस्य देह-भङ्गे सत्य् एव प्रकट-प्रकाशे गोपी-गर्भाज् जन्मना विना एव गोपिका-देह-प्राप्तौ सत्यां तत्रैव नित्य-सिद्ध-गोपिका-सङ्गोद्भूतानां स्नेहदीनां भावानां प्राप्तिः स्याद् इत्य् एवं किं न ब्रूषे । मैवम् । गोपी-गर्भाज् जन्मना विना इयं सखी कस्य पुत्री कस्य वधूः कस्य स्त्री इत्य् आदि नर-लीलाता व्यवहारो न सिध्येत् । तर्ह्य् अप्रकट-प्रकाश एव जन्मास्तीति चेन्, नैवं । प्रपञ्चागोचरस्य वृन्दावनीय-प्रकाशस्य साधकानां प्रापञ्चिक-लोकानां च प्रवेश-दर्शनेन सिद्धानाम् एव प्रवेश-दर्शनेन ज्ञापितात् केवल-सिद्ध-भूमित्वात् स्नेहादयो भावास् तत्र स्व-स्व-साधनैर् अपि तूर्णं न फलन्ति, अतो योगमायया जात-प्रेमाणो भक्तास् ते प्रपञ्च-गोचरे वृन्दावन-प्रकाशे एव श्री-कृष्णावतार-समये नीयन्ते तत्रोत्पत्त्य्-अनन्तरं श्री-कृष्णाङ्ग-सङ्गात् पूर्वम् एव तत्-तद्-भाव-सिद्ध्य्-अर्थम् । तत्र साधक-भक्तानां कर्मि-प्रभृतीनां सिद्ध-भक्तानां च प्रवेश-दर्शनेनैवनुभूयते साधक-भूमित्वं सिद्ध-भूमित्वं च । ननु, तर्ह्य् एतावन्तं कालं तैः परमोत्कण्ठैर् भक्तैः क्व स्थातव्यम् । तत्रोच्यते साधक-देह-भङ्ग-समये एव तस्मै प्रेमवते भक्ताय चिर-समय-विधृत-साक्षात्-सेवाभिलाष-महोत्कण्ठया भागवत-कृपयैव स-परिकरस्य स्वस्य दर्शनं तद्-

Page 10: räga-vartma-candrikäignca.nic.in/sanskrit/raga_vartma_candrika.pdf · vidhi-मार्गेण पुरे महिषीत्वं मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं

अभिलषणीय-सेवादिकं च लब्ध-स्नेहादि-प्रेम-भेदयापि सकृद् दीयते एव यथा नारदायैव । चिद्-आनन्दमयी गोपिका-तनुश् च दीयते । सैव तनुर् योग-मायया वृन्दवनीय-प्रकट-प्रकाशे कृष्ण-परिवार-प्रादुर्भाव-समये गोपी-गर्भद् उद्भाव्यते । नात्र काल-विलम्ब-गन्धोऽपि । प्रकट-लीलाया अपि विच्छेदाभावत् । यस्मिन्न् एव ब्रह्माण्डे तदानीं वृन्दवनीय-लीलानां प्राकट्यं तत्रैवास्याम् एव व्रज-भूमौ अतः साधक-प्रेमि-भक्त-देह-भङ्ग-सम-कालेऽपि स-परिकर-श्री-कृष्ण-प्रादुर्भावः सदैवास्ति इति भो भो महानुरागि-सोत्कण्ठ-भक्ताः ! मा भैष्ट सुस्थिरास् तिष्ठत स्वस्त्य् एवास्ति भवद्भ्य इति ॥7॥

लीला-विलासेन भक्ति-मञ्जरी-लोलुपलिने । मौग्ध्य-सार्वज्ञ्य-निधये गोकुलनन्द ते नमः ॥ ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते । इत्य् उवाच प्रभो तस्माद् एतद् एवाहम् अर्थये ॥ गोपी-कुचालङ्कृतस्य तव गोपेन्द्र-नन्दन । दास्यं यथा भवेद् एवं बुद्धि-योगं प्रयच्छ मे ॥

ये तु रागानुगा-भक्तिः सर्वथैव सर्वदैव शास्त्र-विधिम् अतिक्रान्त एव इति ब्रुवाते ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्वितः । इति विधि-हीनम् असृष्टान्नम् [गीता 17.13] इत्य् आदि-गीतोक्तेर् ग्राहम् अर्हन्तो मुहुर् उत्पातम् अनुभूतवन्तोऽनुभवन्तोऽनुभविष्यन्ति चेत्य् अलम् अति विस्तरेन ॥8॥

हन्त रागानुगा-वर्त्म दुर्दर्शम् विबुधैर् अपि । परिचिन्वन्तु सुधियो भक्ताश् चन्द्रिकयानया ॥9॥

इति महामहोपध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-महाशय-विरचित-

राग-वर्त्म-चन्द्रिका समाप्त ।

--o)0(o--