sanskar deepika part 1 - transliteration · mangal% hruday kamal % par, stan mangal % shobhe (2)...

49

Upload: lamkien

Post on 25-Jun-2018

224 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,
Page 2: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,
Page 3: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Shreejibapa Swamibapa

Victory to Lord Shree Swaminarayan

Sanskar DeepikaPart - 1

TTransliteration by

Sants and Disciples

Published by

Maninagar Shree Swaminarayan Gadi Sansthan

Shreeji-sankalp-murti Adya Acharya-pravar

Dharma-dhurandar 1008

Shree Muktajeevan Swamibapa Suvarna Jayanti

Mahotsav Smarak Trust

Shree Swaminarayan Mandir, Maninagar

Ahmedabad - 380 008

Gujarat, India

SwaminarayanGadi.com

Page 4: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

©© Copyright reserved with publishers

ISBN 978-93-81074-35-0

First Edition March 2014 (as E Book)

Shree Ghanshyam Maharaj Amrut Mahotsav - Maninagar

Graphics

Shree Mukta Graphics

Shree Swaminarayan Mandir, Maninagar

Ahmedabad - 380 008

Gujarat, India

[email protected]

SwaminarayanGadi.com

SwaminarayanGadi.com

Page 5: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

CContents

Nitya Niyams 5Purushottam Rup Thai Dhyān 5

Mangal%ā Ārti 6

Have Mārā Vhālā Nā 7

Jay Sadguru Swāmi - Ārti 8

Jay Abjibāpā - Ārti 9

Jay Swāmibāpā - Ārti 10

Sloks 11

Sandhyā Ārti 12

Dhoon 13

Shree Swāminārāyan$ Stotram 14

Nirvikalpa Uttam Ati 16

Jamo Thāl% 17

Jay Ghanshyām Jay Jay Karnārā 18

Shreeji Chho Krupāl%u 19

Chhad$i 20Lord Swaminarayan’s Chhad%i 20

Jeevanpran Shree Abji Bapashree’s Chhad%i 21

Jeevanpran Swamibapa’s Chhad%i 22

Sattāvananu tol$u 23

Prāgatya 25

Prasnotari 26

Namoonānu Prashnapatra 41

SwaminarayanGadi.com

Page 6: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

KKey to Phonetics

yt ā aarti ārti

x t% pragat pragat%

X t%h kanthi kant%hi

z d$ upadati upad$ati

Z d$h daadh i dād$hi

ý n$$ charan charan$$

¤ l% mangal aa mangal%ā

4 Sanskar Deepika Part - 1

SwaminarayanGadi.com

Page 7: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

NNitya Niyams

Purushottam Rup Thai Dhyān

Purushottam rup thai dhyān karvu, preme thi pāye lad%i,

Mastak bhavya vishāl%% bhāl jhal%ake, karna bhrakut%i bhali,

Chanchal%% chhe sukh den$ nen$ nāsā, jyoti kapol%%e jhal%e,

Mukhad$u ne muchh rekh adhar joi, dād$hi thi drashti t%hare..1

Kant%he tulsi dām vām skandhe, yagnopavit sār chhe,

Chhāti manahar shyām stan madhye, vinagun$ rud$o hār chhe,

Bāhu dand$ prachand$ shyām kon$$i, kānd$ā kare bal% chhe,

Āngal%iyu ne hathel%i beu rāti, rekhāo sundar chhe...2

Juo udar anup rup āpe, nābhi chhe und$i ghan$i,

Paheri dhoti shyām shyām kat%i e, ujjval% sohāman$i,

Sāthal%% sār rasāl% joyā jevā, vartul jānu bhalā,

Janghā sarakhi suvāl%i ponchi pind$i, ghut%i ni divya kalā...3

Pāni pānchā āngal%i dash juo, rakta nakhe opati,

Sol%%e chihn sahit charan$$$ kamal% ni, jod$i bhali shobhati,

Ango-ang sal%ang nirkhu Swami, birad tav ur dhari,

T$āl%i sarva ripu ane deh-bhāvo, sukh mā thijād%o Hari...4

Sanskar Deepika Part - 1 5

SwaminarayanGadi.com

Page 8: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

6 Sanskar Deepika Part - 1

Mangal%ā Ārti

Jay mangal%-kāri Prabhu, Jay mangal%-kāri

Jay Ghanshyām dayāl%u, jay jay sukh-kāri... Jay...

Mangal% rup anupam, nakh shikh mangal% chhe (2)

Sukhad$ā devā mangal%, murti mangal% chhe... Jay... 1

Mangal% mukh kamal% joi, sukh mā thiju chhu (2)

Nāsā nayan bhrakut%i, bhāle rijhu chhu... Jay... 2

Mangal% hruday kamal% par, stan mangal% shobhe (2)

Chhāti upad$ati kant%he, munijan sahu lobhe... Jay... 3

Mangal% hasta kamal% mā, rekhao nyāri (2)

Kāndā kon$i bāhu, bal% bharyu bhāri... Jay... 4

Mangal% nābhi kamal% par, trival%i mangal% chhe (2)

Shyām kat%i par dhoti, udar mangal% chhe... Jay... 5

Mangal% charan$ kamal% mā, chihn bhalā sol% (2)

Ghunt%i fan$ā ne janghā, jānu chhe gol%... Jay... 6

Mangal%-may murti nu, je darshan karshe (2)

Dāsānudās kahe rasbas, thai sukh mā t%harshe... Jay... 7

SwaminarayanGadi.com

Page 9: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 7

Have Mārā Vhālā Nā

Have mārā vhālā nā darshan sāru,

Harijan āve hajāre hajāru... 1

D$holiye birāje Sahajānand Swāmi,

Purn$a Purushottam antaryāmi... 2

Sabhā madhye bet%hā muni nā vrund,

Temā sobhe tāre vint%yo jem chandra... 3

Duragpur mā khel rachyo ati bhāri,

Bhel%ā rame sādhu ane brahmachāri... 4

Tāl%i pāde upad$ati ati sāri,

Dhunya thāy chaud lok thaki nyāri... 5

Pāghadali mā chhogaliyu ati shobhe,

Joi joi harijan nā man lobhe... 6

Padhāryā vhālo sarve te such nā rāshi,

Sahajānand Swāmi Akshardhām nā vāsi... 7

Bhāngi māri janmo janma ni khāmi,

Mal%yā mune Nishkul%ānand nā Swāmi... 8

SwaminarayanGadi.com

Page 10: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

8 Sanskar Deepika Part - 1

Jay Sadguru Swāmi - Ārti

Jay Sadguru Swāmi, prabhu Jay Sadguru Swāmi;

Sahajānand dayāl%u (2) bal%vant bahunāmi...

Jay Sadguru...

Charan$ saroj tamārā, vandu kar jod$i; (2)

Charan$e shish dharyā thi (2) dukh nākhyā tod$i...

Jay Sadguru... 1

Nārāyan$ nar bhrātā, dvijkul% tanu dhāri; (2)

Pāmar patit udhāryā (2) agan$it narnāri...

Jay Sadguru... 2

Nitya nitya nautam lilā, kartā avināshi; (2)

Ad$asat%h tirath charan$e (2) kot%i Gayā Kāshi...

Jay Sadguru... 3

Purushottam pragat% nu, je darshan karshe; (2)

Kāl%-karma thi chhut%i (2) kut%umb sahit tarshe...

Jay Sadguru... 4

Ā avsar karun$ā-nidhi, karun$ā bahu kidhi; (2)

Muktānand kahe mukti (2) sugam kari siddhi...

Jay Sadguru... 5

SwaminarayanGadi.com

Page 11: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 9

Jay Abjibāpā - Ārti

Jay Abjibāpā, Jay Abjibāpā,

Ghare amāre āvyā (2) amne sukh āpyā...

Jay Abjibāpā...

Māthe bāndhi pāgh, sinhāsane bet%hā (2) Bāpā

Harijano ne santo (2) sau bet%hā het%hā...

Jay Abjibāpā... 1

Haid$e paheryo hār, gajarā beu hāthe (2) Bāpā

Amne āpi prasādi (2) hāth mukyā māthe...

Jay Abjibāpā... 2

Harijan jod$i hāth, ubhā sau āge (2) Bāpā

Sadāy rākhajo bhel%ā (2) em sahu māge...

Jay Abjibāpā... 3

Krupā karine Bāpā, bolyā bahu prite (2) Bāpā

Sadāy rākhashu bhel%ā (2) dhārajo drad$h chitte...

Jay Abjibāpā... 4

Ātyantik kalyān$ karvā, avani upar āvyā (2) Bāpā

Anādi mukta ni sthiti (2) sarvopari lāvyā...

Jay Abjibāpā... 5

Praud$h pratāp jan$āvyo, pragat%yā sukh-kāri (2) Bāpā

Hrhusht%-pusht% murti par (2) sevak balihāri...

Jay Abjibāpā... 6

SwaminarayanGadi.com

Page 12: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

10 Sanskar Deepika Part - 1

Jay Swāmibāpā - Ārti

Jay Swāmibāpā (vhālā), Jay Swāmibāpā,

Swāminārāyan$ Gādi nā (2) ādya āchārya Bāpā...

Jay Swāmibāpā...

Keval% krupā kari ne, murti mā lidhā;

Purushottam rup kari ne (2) rasbas kari didhā...

Jay Swāmibāpā... 1

Sarvopari siddhānto, jag mā felāvyā;

Shreeji swayam Bāpāshree (2) saune ol%khāvyā...

Jay Swāmibāpā... 2

Desh videshe vichari, mandiro sthāpyā;

Sarvopari murtio (2) padharāvi sukh āpyā...

Jay Swāmibāpā... 3

Swāminārāyan$ Gādi ne, murt swarup āpi;

Bhaktajano nā sankat% (2) sau nākhyā kāpi...

Jay Swāmibāpā... 4

Kar jod$i sahu vinave, jay jay karnārā;

Sadāy rākhajo bhel%ā, sadāy rahejo bhel%ā

Pragat% pragat% pyārā...

Jay Swāmibāpā... 5

SwaminarayanGadi.com

Page 13: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 11

Sloks

Āvyā Akshardhām nā ā rājā, sarvopari Shree Hari,

Sahajānand Ghanshyām nām dhāri, Shreeji dayā dil dhari;

Jān$i birad nāth sanāth karvā, pruthvi pare vicharyā,

Khammā Shree Ghanshyām tamo ne khammā,

rasbas amo ne karyā.

Vishwesh chho sakal% vishwa tan$ā vidhātā,

Trātā tame sakal% mangal% shānti dātā,

Māt%e tamāru karun$ā nidhi satya nām,

Sāsht%āng nāth tamane karu hu pran$ām.

Agnān-pāsh karun$ā kari kāpi nākho,

Nitye prabhu tav pade mam vruti rākho;

Bhakto nu pālan karo Prabhu sarva ām,

Sāsht%āng nāth tamane karu hu pran$ām.

Tvamev mātā, cha pitā tvamev,

Tvamev bandhush cha sakhā tvamev;

Tvamev vidyā, dravin$am tvamev,

Tvamev sarvam, mama dev deva.

SwaminarayanGadi.com

Page 14: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

12 Sanskar Deepika Part - 1

Sandhyā Ārti

Ārti pragat% Prabhuji ki kije,

Haricharan$ kamal% lakhi antar lije...

Ārti pragat%... 1

Sanakādik Nārad Tripurāri,

(Hari) vimal% nām rat%e vāram-vāri...

Ārti pragat%... 2

Anantkot%i bhuavnesh bhavāni,

(Hari) sabvidhi mahimā sakat nahi jāni...

Ārti pragat%... 3

Dharat dhyān dradh yog munishwar,

(Hari) Shesh sahasra-mukh rat%at nirantar...

Ārti pragat%... 4

Narnāt%ak kshar akshar nyārā,

(Hari) Purushottam puran$ jan pyārā...

Ārti pragat%... 5

Nautam rup akal% chhabi nyāri,

(Hari) Brahmānand jāvat balihāri...

Ārti pragat%... 6

SwaminarayanGadi.com

Page 15: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 13

Dhoon

Rām Krishn$ā Govind, jay jay Govind;

Hare Rām Govind, jay jay Govind.

Nārāyan$ hare, shriman Nārāyan$ hare;

Shriman Nārāyan$ hare, shriman Nārāyan$ hare.

Krishn$ā dev hare, jay jay Krishn$ā dev hare;

Jay jay Krishn$ā dev hare, jay jay Krishn$ā dev hare.

Vāsudev hare, jay jay Vāsudev hare;

Jay jay Vāsudev hare, jay jay Vāsudev hare.

Vāsudev Govind, jay jay Vāsudev Govind;

Jay jay Vāsudev Govind, jay jay Vāsudev Govind.

Rādhe Govind, jay Rādhe Govind,

Vrundāvan-chand, jay Rādhe Govind,

Mādhav mukund, jay Mādhav mukund,

Ānandkand, jay Mādhav mukund.

Swāminārāyan$ Swāminārāyan$

Swāminārāyan$ Swāminārāyan$

Swāminārāyan$ Swāminārāyan$

Swāminārāyan$ Swāminārāyan$

SwaminarayanGadi.com

Page 16: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

14 Sanskar Deepika Part - 1

Shree Swāminārāyan$ Stotram

Urdhvam tathādho nahi yasya mānam,

Tasmin maho dhāmanirāj mānam;

Mukta vrajā nā madhirāj mānam,

Shree Swāminārāyan$ mā namāmi... 1

Brahmān$d sandoha vibhāsi kāntim,

Naikātma kalyān$ nigud$h kāntim;

Manushya rupārpit divya shāntim,

Shree Swāminārāyan$ mā namāmi... 2

Manushya rupam pratimā swarupam,

Tathākshare dhāmani divya rupam;

Yasyāstya bhinnam kāmaniya rupam,

Shree Swāminārāyan$ mā namāmi... 3

Divyāmbarā bhushan$ bhushitāngam,

Divyā dwitiyā kruti manjulāngam;

Divyatvā sampādak sangi sangam,

Shree Swāminārāyan$ mā namāmi... 4

Swa-Swāminārāyan$ nām mantram,

Swayam dishantam bhav pār yantram;

Praud$h pratāpā shrit lok tantram,

Shree Swāminārāyan$ mā namāmi... 5

SwaminarayanGadi.com

Page 17: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 15

Yogādvinā kārit satsamādhim,

Sadbhakta sanghāt vināshitādhim;

Samprāpayantam tamanā dyupādhim,

Shree Swāminārāyan$ mā namāmi... 6

Sarvāv tārān pravilāpayantam,

Sarvāvtāri tvamaho dharantam;

Swarād$iti swān pari darshayantam,

Shree Swāminārāyan$ mā namāmi... 7

Māyesh Brahmā Kshar sangh bijam,

Yenādimuktā api teshu bijam;

Tvam sarva dātyāntik mukti bijam,

Shree Swāminārāyan$ mā namāmi... 8

Pratyaksh ewāsmi sadeti bhānam,

Datvā swakebhyo nij Murti dānam;

Yāvad ravindu prakat pramān$am,

Shree Swāminārāyan$ mā namāmi... 9

SwaminarayanGadi.com

Page 18: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

16 Sanskar Deepika Part - 1

Nirvikalpa Uttam Ati

Nirvikalpa uttam ati, nishchay tav Ghanshyām,Mahātmya gnān yukta bhakti tav ekāntik sukh-dhām... 1

Mohi me tav bhaktapano, tāme koi prakār,Dosh na rahe koi jāt ko, suniyo Dharma-kumār... 2

Tumhāro tav haribhakt ko, droh kabu nahi hoy,Ekāntik tav dās ko, dije samāgam moy... 3

Nāth nirantar darsh tav, tav dāsan ko dās,Ehi māgu kari vinay Hari, sadā rākhiye pās... 4

He krupālo! He bhaktapate! bhaktavatsal! suno bāt,Dayā sindho stavan kari, māgu vastu sāt... 5

Sahajānand Maharāj ke, sab satsangi sujān,Tāku hoy drad$h vartano, Shikshāpatri pramān... 6

So patri me ati bad$e, niyam ekādash joy,Tāki vikti kahat hu, suniye sab chitt proy... 7

Hinsā na karni jantu ki, partriyā sang ko tyāg,Māns na khāvat madya ku, pivat nahi bad$bhāg... 8

Vidhvā ku sparshat nahi, karat na ātmaghāt,Chori na karni kāhu ki, kalank na koi ku lagāt... 9

Nindat nahi koi dev ku, bin khapto nahi khāt,Vimukh jiv ke vadan se, kathā suni nahi jāt... 10

Ehi dharm ke niyam me, varto sab haridās,

Bhajo Shree Sahajānand pad, chhod$i or sab āsh... 11

SwaminarayanGadi.com

Page 19: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 17

Rahi ekādash niyam me, karo Shree Hari pad prit,

Premānand kahe dhām me, jāo nishank jagjit... 12

Jamo Thāl%

Jamo thāl%% jivan jāu vāri,Dhou kar charan$ karo tyāri... jamo thāl%...

Beso melya bājot%hiā d%hāl%i,Katorā kanchan ni thāl%i;

Jal%e bharyā chambu chokhāl%ii... jamo thāl%... 1

Kari kāt%hā ghau ni pori,Meli ghrut sākar ma bol%i;

Kād$hyo ras keri no ghol%ii... jamo thāl%... 2

Gal%yā sātā ghebar fulavad%i,Dudhapāk mālpuvā kad%hi;

Puri pochi t%hai chhe ghi ma chad%ii... jamo thāl%... 3

At%hān$ā shāk sundar bhāji,Lāvi chhu tarat kari tāji;

Dahi bhāt sākar chhe jhājhii... jamo thāl%... 4

Chal%u karo lāvu jal%zāri,Elachi laving sopāri;

Pān bidi banāvi sārii... jamo thāl%... 5

Mukhavās mangamtā laine,Prasādi thāl% tan$i daine;

Bhumānand kahe rāji t%haine... jamo thāl%... 6

SwaminarayanGadi.com

Page 20: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

18 Sanskar Deepika Part - 1

Jay Ghanshyām Jay Jay Karnārā

Jay Ghanshyām jay jay karnārā,

Karie naman Purushottam pyārā... Jay Ghanshyām

Puran$ brahm Hari āp sukh-rāshi,

Pragat% thayā brahm dhām nā vāsi;

Āp sakal% avatār thi nyārā... Jay Ghanshyām... 1

Nitya navā shan$gār sajo chho,

Bhakto nā bhāve rud$ā thāl%% jamo chho;

Parachā pragat% dai kod$ purnārā... Jay Ghanshyām... 2

Āshirwād thi dukhadā kāpo,

Abhay var dai murti āpo;

Komal% kar jan shir dharnārā... Jay Ghanshyām... 3

Divya jivan ni jyot jagāvo,

Āp kartā thai kāryo dipāvo;

Mangal-may sukh nitya denārā... Jay Ghanshyām... 4

Paheli ne chhelli ej araj chhe,

Murti nā sukh ni ek garaj chhe;

Jān$i birad te puri pād$nārā... Jay Ghanshyām... 5

Dāsānudās vade pran$ām karine,

Pushpānjali tav charan$e dharine;

Sukh āpo jān$i sevak tamārā... Jay Ghanshyām... 6

SwaminarayanGadi.com

Page 21: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 19

Shreeji Chho Krupāl%u

Shreeji chho krupāl%u, Bāpā chho dayāl%u,

Krupā kari āpo sharan$u tamāru...

Tame chho niyantā kartā hartā,

Chho parmātmā buddhi-dātā... Shreeji... 1

Māt pitā tame jivan-dātā,

Sagā sambandhi snehi bhrātā... Shreeji... 2

Ame tamārā tame amārā,

Din bāl%akone prān$ thi pyārā... Shreeji... 3

SwaminarayanGadi.com

Page 22: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

20 Sanskar Deepika Part - 1

Chhad$i

The ceremonial mace (Chhadi) is a symbol of sovereignty carried before the Lord. A chant (also

referred to as the Chhadi) in praise of the Lord is hailed by the mace-bearerduring ceremonies

and to pronounce His arrival.

Lord Swaminarayan’s Chhad%i

E...Sone ki Chhad%i (golden mace)Roope ki Mashāl (silver sceptre)Jariyan kā Jāmā (intricately embroidered robes)Motan ki Mālā (pearl necklaces)Māthe Mugat (regal crown upon His head) Kāne Kund$al% (ornate earrings)Hāth mā Rumāl (handkerchief in His hand) Charan mā Tod$ā (anklets around His lotus feet) Dhāmo nā Dhāmi (Master of all the abodes)Nāmo nā Nāmi (Creator of everything that exists)Anādi-mukta ke Swāmi (Master of the Anadi-Muktas)Kāran ke Kāran (Cause of all causes – everything is derived from Him)Rājan ke Rājan (Sovereign of all sovereigns)Bhupan ke Bhupan (King of all kings)Sarvopari (Supreme to everything else)Saday Pragat Chhe Chhe ne Chhej (He remains forever present and supreme)Evā Shree Akshardhām na Adhipati Shree Swaminārāyanbāpā ni Jay

ho�.. Jay Jaykār ho�.Jay ho�.Jay Jaykār ho (infinitely many praisesto such a sovereign Lord of Akshardham Shree Swaminarayanbapa�praise unto Him)

SwaminarayanGadi.com

Page 23: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 21

Jeevanpran Shree Abji Bapashree’s Chhad%i

Jay ho�Jay Jaykār ho�.Jay ho�.Jay Jaykār ho (infinitely manypraises�.praise unto Him)Khamā�.Khamā (glory to the Lord) Khamā�.Khamā (glory to the Lord) Shree Vrushpur-nivasi Panchā-pitā nā Putra (residing in Vrushpur,as the son of father Pancha) Devu-bā nā Lādakvāyā Lāl (loving child of mother Devu-ba)Nyal-karan$ Bāpa (the father who brings divine delight)Shreeji-swaroop-murti (the form of Shreeji – Lord ShreeSwaminarayan Himself)Evā Shree Jeevanprān$ Bāpāshree ni (to such praiseworthy life andsoul of all, Bapashree)Jay ho�Jay Jaykār ho�.Jay ho�.Jay Jaykār ho (infinitely manypraises�.praise unto Him)

SwaminarayanGadi.com

Page 24: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

22 Sanskar Deepika Part - 1

Jeevanpran Swamibapa’s Chhad%i

Jay ho�Jay Jaykār ho�.Jay ho�.Jay Jaykār ho (infinitely manypraises�.praise unto Him)Khamā�.Khamā (glory to the Lord)Khamā�.Khamā (glory to the Lord)Shree Swāminārāyan$ Gādi nā Ādya Āchārya Pravar (the foremostsovereign of Shree Swaminarayan Gadi – He was given this acclaimas, by the express command of Lord Shree Swaminarayan, it wasJeevanpran Swamibapa who gave a physical embodiment to Shree Swaminarayan Gadi)Dharma-dhurandhar 1008 (eternal master of all the sacred aspectsof the Faith)Sanātan-dharma-samrāt (sovereign of the eternal religion)Param-kalyān-kāri (granter of eternal salvation to the multitudes)Jeevanprān$ Swamibāpā ni (to such a merciful, almighty andpraiseworthy life and soul of all)Jay ho�Jay Jaykār ho�.Jay ho�.Jay Jaykār ho (Infinitely manypraises�.praise unto Him)

SwaminarayanGadi.com

Page 25: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 23

Sattāvananu tol$u

Tran$ deh, avashthā, gun trān, panch vishay, antahkarana chār;

Panchbhoot, pran, indriyo dash, devtā chaud nirdhār..jiv tu mahāras.

Tran$ deh Sthul% deh, sukshma deh, kāran$ deh

Tran avasthā Jāgrat avasthā, svapna avashthā,

sushupti avashthā,

Tran$ gun Rajogun$, tamogun$, satvagun$

Panch vishay Shabda, sparsh, rup, ras, gandh

Panch bhoot Pruthvee, jal$, tej, vāyu, ākāsh

Dash prān$ tathā tenu karya:-

Pān Hrudaymā rahee uchhvās kare chhe.

Apān Gudāmā rahee nishvās kare chhe.

Udān Kanthmā rahee indriyone golakmā sthāpan

kare chhe.

Samān Nābhimā rahee chār prakārnā ann ne

pachāve chhe.

Vyān Sarva sareer mā indriyone bal$ āpe chhe.

Nāg Ultee karāve chhe, odkār lāve chhe.

Kurma Ankhnā popchā tathā upar neechenā hothne

ughād-bandh kare chhe.

Krukal Bhukh lagāde chhe.

Devdatt Bagāsā lāve chhe.

Dhananjay Shareerne fulāve chhe, marelā shareerane pan$

chhodato nathee.

Panch gnān indriyo tathā tenā devtā:-

Shrotra (kan) Digpal$

Tvak (chāmadee) Vayudev

Chakshu (ānkh) Suryadev

Rasanā (jeebh) Varun$dev

Ghran$ (nāk) Ashvineekumār

SwaminarayanGadi.com

Page 26: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

24 Sanskar Deepika Part - 1

Panch karma indriyo tathā tenā devtā:-

Vak(van$ee) Agnidev

Pan$i (hāth) Indra

Pād(pag) Vishn$u

Pāyu (gudā) Yamrāj

Upasth (shishna) Prajāpati

Chār antahkaran$, tenu karya tathā tenā devtā :-

Man Sankalp kare chhe Chandra

Buddhi Nishchay kare chhe Bramhā

Chitt Chintvan kare chhe Vāsudev

Ahankār Abhimān kare chhe Rudra

SwaminarayanGadi.com

Page 27: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 25

Prāgatya

Vigat Prāgtya nondh gām Samay

1. Sadaguru Shree Rāmānand Ayodhyā san.1795

Swāminu prāgtya

2. Shree Dharmadevanu prāgatya Itārapur san.1796

3. Shree bhaktimātānu Prāgatya chhapaiyā san.1798

4. Shree Swāminārāyan$ chhapaiyā san.1837

Bhagvānanu prāgatya

5. Sadguru Shree Gopāl$anand todalā san.1837

Swāmibāpanu prāgatya

6. Sadaguru Shree Chudā san.1873

Nirgun$adāsajee

Swāmibāpānu prāgatya

7. Jeevanapran$ Shree Vrushpur san.1901

Abajeebāpā Shreenu prāgatya

8. Sadaguru Shree Asalalee san.1923

Ishvarcharan$Dasajee

Swāmibāpānu prāgatya

9. Ādhya āchāryapravara khedā san.1963

Shree Muktajeevan

Swāmibāpānu prāgatya

10. Āchārya Shree bhārāsar san.1998

Purushottamapriyadāsajee

SwāmiShreenu prāgatya

SwaminarayanGadi.com

Page 28: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

26 Sanskar Deepika Part - 1

Prasnotari

Q. Āpan$a upāsya ishtadev kon% chhe?

A. Sarvopari Sarvāvatāri Purna% Purushottam Shree Swāminārāyan$

Bhagvān% chhe.

Q. Āpn%o mantra kayo chhe?

A. ‘‘ Swāminārāyan$’’ āpn%o mahāmantra chhe.

Q. Shree Swāminārāyan$ bhagvān kyā ane kyāre pragat% thayā ?

A. Ayodhyā pāse āvelā Chhapaiyā gāmmā savant 1837 nā Chaitra

sudhi navmee somvārnee rātre dash ghadee jatā ( tā. 2-4-1781)

Shree Swāminārāyan$ Bhagwān% manushyarupe pragat t%hayā.

Q. Shree Swāminārāyan$ Bhagvān% nā mātāpitā nu nām shu hatu ?

A. Shree Swāminārāyan$ bhagvān% nā pitānu nām Dharmadev ane

mātānu nām Bhaktimātā hatu.

Q. Dharmadevnā beejā kyā kyā nām chhe ?

A. (1) Devsharmā, (2) Hariprasād.

Q. Dharmadevnā mātāpitānā nām shu hatā ?

A. Dharmadevnā pitānu nām Bālsharmā ane mātānu nām

Bhāgyavateedevee hatu.

Q. Bhaktimātānā bijā kyā kyā nām chhe ?

A. (1) Bālā, (2) Premāvatee

Q. Bhaktimātānā mātāpitānā nām shu hatā ?

A. Bhaktimātānā pitānu nām Krushn%sharmā ane mātānu nām

Bhavāni devi hatu.

Q. Mātāpitā tathā gharnā sagā sambandhee bālyāvashthāmā

Shree Swāminārāyan$ Bhagvān ne kayā nāme bolāvtā ?

A. ‘Ghanshyām’ evā madhur nāme bolāvtā hatā.

SwaminarayanGadi.com

Page 29: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 27

Q. Ghanshyām Mahārāj nā prasiddh nav nām no ullekh karo ?

A. (1) Ghanshyām Mahārāj, (2) Hari, (3) Krushna%, (4) Harikrushna%,

(5) Nilkanth Varn%i, (6) Nārāyan Muni, (7) Sahajānand Swāmi,

(8) Swāminārāyan$ Bhagvān, (9) Shreejee Mahārāj

Q. Mārkandey Muni e Ghanshyām Mahārāj no nāmkaran% vidhi

kartā kayā nām āpyā ?

A. Mārkandey Muni e Ghanshyām Mahārāj no nāmkaran% vidhi

kartā (1) Hari, (2) Krushn%a, (3) Harikrushna% e nām āpyā hatā.

Ane val%i kahyu hatu ke ‘Neelkant%h’ aevā nāmthee pan%

prashiddh thashe.

Q. Ghanshyām Mahārāj na ketalā bhai hatā ?

A. Ghanshyām Mahārāj na be bhai hatā. (1) Motā bhai Rāmpratāp

ane. (2) Nānā bhai Ichhārāmbhai.

Q. Ghanshyām Mahārāje kayā varshe vidhyābhās sharu karyo ?

A. Ghanshyām Mahārāje panchmā varshe vidhyābhās sharu karyo.

Q. Ghanshyām Mahārāje konee pase vidhyābhas sharu karyo ?

A. Ghanshyām Mahārāje potānāpitā Dharmadev pāse vidhyābhās

sharu karyo.

Q. Ghanshyām Mahārāj ne kyā varshe yagnopavit sanskār

karvāmā āvyo ?

A. Ghanshyām Mahārāje āt%hhmā varshe yagnopavit sanskār

karvāmā āvyo.

Q. Ghanshyām Mahārājnā bāl %sakhāo kon% hatā ?

A. Ven%ee, Mādhav ane Prāg vaghere Ghanshyām Mahārāj nā

bāl%sakhāo hatā.

Q. Ghanshyām Mahārāje vidhvat sabhā mā kyā mat nu

pratipādan karyu ?

A. Ghanshyām Mahārāje kāshi mā vidhvat sabhā mā

‘Vishishtā%dwait’ mat nu pratipādan karyu.

SwaminarayanGadi.com

Page 30: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

28 Sanskar Deepika Part - 1

Q. Ghanshyām Mahārāj gruh tyāg karee vanmā kyāre padhāryā ?

A. Ghanshyām Mahārāj samvat 1849 nā ashād% sudi dasham

shukravār nā roj vahelee savāre (tā. 29-6-1792) gruhtyāg karee

van mā padhāryā.

Q. Ghanshyām Mahārāj vanvicharan% darmyān kyā

nāmthee ol%khātā?

A. Ghanshyām Mahārāj vanvichran% darmyān Nilkant%h Varn%i

nāmthee ol%khātā.

Q. Nilkanth Varni noo vanvicharan %noo hetu shoo hatu ?

A. Lāmbā samaythee tap kartā tapashveeo ne temnā tapnu fal%-

potānā pratyaksh darshan āpavā, lambā samay thee yog

sādhnā kartā yogeeo ne temnee yogsādhnānu fal% - potānā

pratyaksh darshan āpavā, ane junā teerthone sajeevan karvā

tathā navā tirtho sarjavā, mumukshuo ne taptyāg nee reeti

shikhav-vee temaj asankhya jeevonu kalyān% karvu veghere

anek hetu o Neelkant%h Varn%inā vanvicharan %mā samāyelā hatā.

Q. Kramash sāt-āt%h sthal%onā nāmollekhpoorvak Neelkanth Varn%inu

vanveecharan% kaho ?

A. Neelkant%h Varni Ayodhyāthi sarva pratham Muktanāth, tyārbād

Ādivārāh, Seerpur, Kapilāshram, Jagannāthpuri, Ādikurm,

Mānaspur, Rāmeshvar, Bhootpuree, Āādikeshv, Pandharpur,

Nāshik, Bheemnāth, Māngrol% thai loj padhāryā.

Q. Neelkant%h Varn%i Lojmā sarvapratham kyāre padhāryā ?

A. Samvat 1856 nā Shrāvan% vadi chat%t%h budhvārnā roj ( tā. 2-8-

1799 ) Neelkant%h Varn%i Lojmā padhāryā.

Q. Sadguru Shree Rāmānand Swāminā mātā pitā nā nām

shu hatā ?

A. Sadguru Shree Rāmānand Swāmi nā pitānu nām Ajayvipra ane

mātā nu nām Sumatidevi hatu.

SwaminarayanGadi.com

Page 31: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 29

Q. Sadguru Shree Rāmānand Swāmi nu purvāshramanu nām

shu hatu ?

A. Sadguru Shree Rāmānand Swāmi nu purvāshramanu nām

Rāmsharmā hatu.

Q. Sadguru Shree Rāmānand Swāmi konā thakee deekshāne

pāmyāhatā ?

A. Sadguru Shree Rāmānand Swāmi Shree Rāmānujāchārya

thakee deekshāne pāmyā hatā.

Q. Neelkant%h Varn%i e ketlo samay vanvichran% karyu ?

A. Neelkant%h Varn%i e sāt varsh ek mās ane agiyār divas

vanvicharan$ karyu.

Q. Neelkant%h Varn%i e Lojmā kyu vishist%h kārya karyu hatu ?

A. Neelkant%h Varn%i e Lojmā bhāio tathā baheno nee sabhā alag

karāvee – e vishisht%h kārya karyu.

Q. Neelkant%h Varn%i e Sadguru Shree Rāmānand Swāmi sāthe

sarvapratham mel%āp kyā ane kyāre thayo ?

A. Neelkanth Varn%i e Sadguru Shree Rāmānand Swāmi sāthe

sarvapratham mel%āp Piplān%ā game Samvat 1856 nā jet%h vadi

bārash somvārnā roj savāre ( tā. 18-6-1800 )thayo.

Q. Neelkanth Varn$i e Sadguru Shree Rāmānand Swāmi pāsethee

mahādeekshā kayā ane kayāre grahan$ karee?

A. Neelkant%h Varn%i e Sadguru Shree Rāmānand

Swāmi pāsethee mahādeekshā Piplān%ā game Samvat 1857 nā

kārtak sudi ekādashi mangal%vār nā roj ( tā. 28-10-1800 ) grahan%

karee.

Q. Sadguru Shree Rāmānand Swāmi e Neelkant%h Varn%i ne shu

nām āpyā.

A. Sadguru Shree Rāmānand Swāmi e Neelkant%h Varn%i ne (1)

Nārāyan% Muni, ane (2) Sahajānand Swāmi, ā be nām āpyā.

SwaminarayanGadi.com

Page 32: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

30 Sanskar Deepika Part - 1

Q. Sadguru Shree Rāmānand Swāmi e potānee dharma dhurā

Shree Sahajānand Swāmi ne kyā ane kyāre suprat karee.

A. Jetpurmā Unadkhācharnā Darbārmā Samvat 1858 nā kārtak

sudi ekādashee guruvārnā roj (tā. 16-11-1801) Sadguru Shree

Rāmānand Swāmi e potānee dharmadhurā Shree Sahajānand

Swāmi ne suprat karee.

Q. Bhaktvatsal Shree Sahajānand Swāmi e Sadguru Shree

Rāmānand Swāmi pāse kyā be vardān māgyā ?

A. (1) Tamārā satsangee ne ne vinchhee nu dukh thavānu hoi to te

mane mārā ek ek ruvāde kotee kotee vinchhee nu dukh thāao

pan% tamārā satsangee bandhu o ne te nā thāo. (2) Tamārā

satsangee ne prābaddhmā rāmpattar lakhyu hoi te rāmpattar

mune āve pan% mārā satsangeeo ne te na thāo.

Q. Sadguru Shree Rāmānand Swāmi kyā ane kyāre

antardhyān thayā ?

A. Sadguru Shree Rāmānand Swāmi Fan%en%i gām mā 1858nā

māgshar sudi terash guruvārnā roj ( tā.17-12-1801) antardhyān

thayā.

Q. Shree Sahajānand Swāmi, Sadguru Shree Rāmānand Swāmi

sāthe ketlo samay vitāvyo ?

A. Shree Sahajānand Swāmi Sadguru Shree Rāmānand Swāmi

sāthe ek varsh panch mas ane sol% divas rahyā.

Q. Shree Sahajānand Swāmi potānā ‘Swāminārāyan$’ nāmno

prakāsh kyā ane kyāre pragtāvyo ?

A. Shree Sahajānand Swāmi e potānā ‘Swāminārāyan$’ nāmno

prakās Fan%eni gām mā Sadguru Shree Rāmānand Swāmi nā

chaudamā na divse karyo.

Q. Shree Swāminārāyan$ Bhagvān e Shikshāpatri kyā ane kyāre

lakhee ?

A. Shree Swāminārāyan$ Bhagvān e Shikshāpatri Vadtāl mā

Samvat 1882 nā mahā sudi panchmee - Vasant Panchmee -

ravivārnā roj (tā. 12-2-1826) lakhee.

SwaminarayanGadi.com

Page 33: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 31

Q. Shikshāpatri mā shloko nee sankhyā ketlee chhe ?

A. Shikshāpatri mā shloko nee sankhyā 212 chhe.

Q. Shreeji Mahārāj jemne Swāmi��. Swāmi��.. kahetā prem

vibhor thai jatā e Sant kayā hatā ?

A. Shreejee Mahārāj jemne Swāmi�� Swāmi�.. kahetā prem

vibhor thai jatā e Sant Gopāl%ānand Swāmi hatā.

Q. Shree Swāminārāyan$ Bhagvān antardhyān thayā poorve

sampradāynu sukān kone sopyu ?

A. Shree Swāminārāyan$ Bhagvāne pote antardhyān thayā poorve

Sampradāy nu sukān Yogivarya Shree Gopāl%bāpā ne suprat

karyu.

Q. Shree Swāminārāyan$ Bhagvān%e potānee manushya leelā kyā

ane kyāre sankelee ?

A. Shree Swāminārāyan$ Bhagvāne potānee manushya leelā

Gadhpurmā Samvat 1886 nā jet%h sudi dasham mangal%vārnā roj

( tā. 28-6-1830 ) sankelee.

Q. Shree Swāminārāyan$ Bhagvān%e ā lokmā manushyrupe ketlo

samay darshndān āpayā ?

A. Shree Swāminārāyan$ Bhagvāne ā lokmā ogan% pachāsh varsh,

be mās ane ek divas manushyarupe darshndān āpyā.

Q. Sadguru Shree Gopālānand Swāmi nā purvāshram nu nām

shu hatu ?

A. Sadguru Shree Gopālānand Swāmi nā purvāshram nu nām

Khushāl Bhatt hatu.

Q. Khushāl Bhatt nā mātāpitā nā nām shu hatā?

A. Khushāl Bhatt nā pitā nu nām Motirām ane mātānu nām

Jeeveebā hatu.

Q. Sadguru Shree Gopālā%nand Swāmibāpā e satsangnu sukān

kone sopyu ?

A. Sadguru Shree Gopāl%ānand Swāmibāpā e satsangnu sukān

potānā sishya Shree Nirgun%dāsji Swāmibāpān e sopyu.

SwaminarayanGadi.com

Page 34: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

32 Sanskar Deepika Part - 1

Q. Sadguru Shree Nirgun%dāsji Swāmibāpā savishesh kyā

rehtā hatā ?

A. Sadguru Shree Nirgun%dāsji Swāmibāpā savishesh Amdāvādmā

rehtā hatā.

Q. ‘‘Sadguru Shree Nirgun%dāsji Swāmi ni vāto’’ e pustak kon%e

lakhyu hatu ?

A. ‘‘Sadguru Shree Nirgun%dāsji Swāmibāpā ni vāto’’ e pustak

Swāmi e svayam lakhyu hatu.

Q. Sadguru Shree Nirgun%dāsji Swāmibāpā, Shree Abji

Bāpāshreene kayā shabdathee sambodhtā ?

A. Sadguru Shree Nirgun%dāsji Swāmibāpā, Shree Abjibāpā ne

“Jeevanprān%” shabdathee sambodhtā.

Q. Sadguru Shree Nirgun%dāsji Swāmibāpā e satsangnu sukān

kone sopyu ?

A. Sadguru Shree Nirgun%dāsji Swāmibāpā e satsangnu sukān

potānā shishya Shree Ichwarcharandāsji% Swāmibāpā ne sopyu.

Q. Sadguru Shree Ichwarchran%dāsji Swāmibāpā ne kyu

birud mal%yu ?

A. Sadguru Shree Ishwarcharan$dāsji Swāmibāpā ne ‘‘Nidar

Siddhāntvādee’’ evu birud mal%yu.

Q. Sadguru Shree Ishwarcharan%dāsji Swāmibāpā nu

purvāshramnu nām shu hatu ?

A. Sadguru Shree Ichwarchran$dāsji Swāmibāpā nu purvāshramnu

nām Behcharbhāi hatu.

Q. Jeevanprān$ Shree Abjibāpā nā mātāpitānu nām shu hatu ?

A. JeevanprānShree Abjibāpā nā pitānu nām Panchābhāi ane

mātānu nām Devubā hatu.

Q. Bāpāshree ne bālyāvasthāmāj ketlā kirtan kantthasth hatā ?

A. Bāpāshreene bālyāvashthāmāj (chār pad nu ek kirtan evā)

agiyārso kirtan kantthashth hatā.

SwaminarayanGadi.com

Page 35: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Q. Bāpāshree nee baheno ketli hatee ?

A. Bāpāshree nee chār baheno hatee.

Q. Bāpāshree kon% hatā ?

A. Shree Swāminārāyan$ Bhagwān svayam Bāpāshree rupe pragat

thayā hatā.

Q. Bāpāshree kai sthitee pravartāvee ?

A. Bāpāshree e Anādi Mukta nee sthitee pravartāvee

Q. Bāpāshree e Shree Swāminārāyan$ Bhagwān ne

kevā ol%khāvyā ?

A. Bāpāshree e Shree Swāminārāyan$ Bhagwān ne sarvopari

sarva avtārnā avatāree tarike ol%khāvyā.

Q. Satsang Mahāsabhā ni sthāpanā kon%e karee ?

A. Satsang Mahāsabhā ni sthāpnā Jeevanprān$ Shree Abjibapā

e karee.

Q. Satsang Mahāsabhā ni sthāpnā kyā ? kyāre ? ane shā māte

karvāmā āvee ?

A. Satsang Mahāsabhā ni sthāpnā Muli mukāme Samvat 1976 mā

karvāmā āvee. Tenā mukhya be hetu hatā ane te chhe (1)

Vaheevatshuddhi, (2) Dharmashuddhi.

Q. Satsang Mahāsabhā nu mukhpatra kayu ?

A. ‘‘Shree Ghanshyām Vijay’’ māsik Satsang Mahāsabhā nu

mukhpatra chhe.

Q. Bāpāshree e potānee manushya leelā kyā ane kyāre sankelee ?

A. Bāpāshree e potānee manushya leelā Kutch-Vrushpur mā

Samvat 1984 nā Ashād sudi panchmi nā roj sankelee.

Q. Shree Swāminārāyan Gādi nā ādya ācharyapravar Jeevanpran%

Shree Muktajeevan Swāmibāpā e mahādeekshā kyāre grahan%

karee?

A. Shree Swāminārāyan$ Gādi nā ādya āchārya Jeevanprān$

Swāmibāpā e Samvat 1986nā Kārtik sudi ekādashi e

mahādeekshā grahan% karee.

SSanskar Deepika Part - 1 33

SwaminarayanGadi.com

Page 36: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

34 Sanskar Deepika Part - 1

Q. Jeevanprān Swāmibāpā nu purvāshram nu nām shu hatu ?

A. Jeevanprān$ Swāmibāpā nu purvāshram nu nām

Purushottambhāi hatu.

Q. Purushottambhāi nā mātāpitā nu nām shu hatu ?

A. Purushottambhāi nā pitānu nām Mul%jibhāi ane mātānu nām

Icchābā hatu.

Q. Purushottambhāi nā nānā bhāi nu nām shu hatu ?

A. Purushottambhāi nā nānā bhāi nu nām Govind hatu.

Q. Purushottambhāi nā bahen nu nām shu hatu ?

A. Purushottambhāi nā bahen nu nām Dahibahen hatu.

Q. Purushottambhāi ne kai ramat bahu priya hatee ?

A. Purushottambhāi ne cricket nee ramat bahu priya hatee.

Q. Purushottambhāi ne Satsang no kayo granth ati priya hato?

A. Purushottambhāi ne Satsangno "Bhaktachintāman%i” nāmano

granth ati priya hato.

Q. Purushottambhāi e vidhyābhyāsh kyā karyo?

A. Purushottambhāi e prāthmik abhyāsh Khedā mā karyo. Tyārbād

mādhyamik abhyāsh Amadāvā mā J.L. English School mā karyo.

Q. Khedā kai nadeenā kināre āvyu chhe ?

A. Khedā Vātrak nadeenā kināre āvelu chhe.

Q. Purushottambhāi e dhandhā māte kayu saher pasand karyu ?

A. Purushottambhāi e dhandhā māte Mumbai saher pasand karyu.

Q. Jeevanprān$ Swāmibāpā nā gurujee nu nām shu hatu ?

A. Jeevanprān$ Swāmibāpā nā gurujee nu nām ‘‘Nidar

Siddhāntvādee Sadguru Shree Ishwarcharan%dāsji

Swāmibāpā’’ hatu.

SwaminarayanGadi.com

Page 37: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 35

Q. Nidar Siddhāntvādee Shree Ichwarcharan%dāsji Swāmibāpā e

Satsangnu sukān kone sopyu ?

A. Nidar Siddhāntvādee Sadguru Shree Ichwarcharan%dāsji

Swāmibāpā e Satsangnu sukān potānā sishyā Shree

JeevanprānShree Muktajeevan Swāmibāpā ne suprat karyu.

Q. Jeevanprān$ Swāmibāpā e kayo granth lakhyo ?

A. Jeevanprān$ Swāmibāpā e ‘‘ Shree Harignānāmrut Kāvya ’’

nāmano granth lakhyo

Q. Jeevanprān$ Swāmibāpā e Satsangmā sangat%han kel%avvā

gāmegām kyā mandal%nee sthāpanā karee ?

A. Jeevanprān$ Swāmibāpā e Satsangmā sangat%han kel%avvā

gāmegām ‘‘Shree Swāminārāyan$ siddhānt sajeevan mandal%’’

nee sthāpanā karee.

Q. Jeevanprān$ Swāmibāpā ne pachāsh varsh poorā thatā kyo

mahotsav? Kyā ane kyāre ujvāyo ?

A. Jeevanprān$ Swāmibāpā ne Samvat 2013 mā pachāsh varsh

poorā thatā teo Shree no suvarn%a jayantee mahotsav

Man%inagar Amadāvād mā khoob dhāmdhoomthee ujvāyo.

Q. Jeevanprān$ Swāmibāpā e chhelle dhyān ketlā divash karyu ?

A. Jeevanprān$ Swāmibāpā e chhelle dhyān tapascharyā eksat%h

divash karu.

Q. Eksat%h divashnee dhyān-tapascharyāmā Shree Swāminārāyan$

Bhagwān e Swāmibāpā ne shu ādesh āpyo ?

A. Eksat%h divas nee dhyān-tapascharyā mā Shree Swāminārāyan$

Bhagwān e Swāmibāpāne pratyaksh darshan āpee potānee ‘‘

Shree Swminārāyan% Gādi ’’ ne murtswaroop āpavāno ādesh āpayo.

SwaminarayanGadi.com

Page 38: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

36 Sanskar Deepika Part - 1

Q. Jeevanprān$ Swāmibāpā e Shree Swāminārāyan$ Gādi ne

murtswaroop kyāre āpyu.

A. Jeevanprān$ Swāmibāpā e Shree Swāminārāyan$ Mandir

,Man%inagar madhye Samvat 2028 nā Bhādarvā vadi amās

sanivār (tā. 7-10-72)nā roj Shree Swāminārāyan$ Gādi ne

murtswaroop āpyu.

Q. Āpe kai Gādi nā āshrit chai e ?

A. Āpe Shree Swāminārāyan$ Gādi nā āsrit chai e.

Q. Kāran% Satsang - Shree Swāminārāyan$ Gādi nu kendra

sthān kyu ?

A. Shree Swāminārāyan$ Gādi nu kendra sthān Shree

Swāminārāyan$ Mandir-Man%inagar, Amadāvād-8 chhe.

Q. Shree Swāminārāyan$ Mandir-Man%inagar mā madhya

Mandirmā kon% darshan āpe chhe ?

A. Shree Swāminārāyan$ Mandir-Man%inagar mā madhya

mandir mā Akshardhām nā adhipati sarvopari sarvāvtāri

poorn%a purushottam Shree Swāminārāyan$ Bhagwān -

Shree Ghanshyām Mahārāj darshandān āpe chhe.

Q. Shree Swāminārāyan Mandir Man%inagar mā Ghanshyām

Mahārāj nee jaman%ee bāju e tathā dābee bāju e kon%

darshndān āpe chhe ?

A. Shree Swāminārāyan$ Mandir - Man%inagarmā Shree

Ghanshyām Mahārāja ni jaman%ee bāju e Jeevanprān$ Abji

Bāpāshree ane tenee jaman%ee bāju e Harikrushn$a

Mahārāj darshandān āpe chhe ane Ghanshyām Mahārāj ni

dābee bāju e ādya āchāryapravar Jeevanprān$ Swāmibāpā

ane tenee dābi bāju e Shree Sahajānand Swāmi Mahārāj

darshandān āpe chhe.

SwaminarayanGadi.com

Page 39: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 37

Q. Āpan%a Kāran% Satsang mā karātā jaynādo no kram kaho ?

A. (1) Akshardhāmanā adhipati Shree Swāminārāyan$bāpā nee jay.

(2) Shree Ghanshyām Mahārāj nee jay

(3) Shree Harikrushn%a Mahārāj nee jay.

(4) Shree Sahajānand Swāmi Mahārāj nee jay.

(5) Bāpāshree nee jay.

(6) Sadguru o Shree nee jay.

(7) Shree Swāminārāyan Gādi nā ādhya āchārya pravar

dharmadhurandhar sanātandharma samrāt param kalyān%kāree

Jeevanprān$ Swāmibāpā nee jay.

Q. Kāran% Satsang nā kendrasthān – Shree Swāminārāyan$ Mandir -

Man%inagar ma ujvātā mukhya tran% samaiyāno nirdesh karo ?

A. (1) Fāgan% sudi trutiyā – Shree Ghanshyām Mahārāj no vārshik

pratisht%hotsav din.

(2) Ashād sudi poorn%imā – Gurupoorn%mā.

(3) Bhādarvā vadi amās – ādya ācharyapravar Jeevanprān$

Swāmibapā no prāgatya mahotsav.

Q. Shree Swāminrāyan% Mandir - Man%inagarmā thatee pānch ārti o

nā nām kaho ?

A. (1) Mangl%ā ārti (2) Shan%gra ārti (3) Rājbhog ārti (4) Sandhyā ārti

(5) Shayan ārti.

Q. Āpan%ee Guruparamparā varn%avo ?

A. (1) Sarvopari sarvāvatāri Shree Swāminārāyan$ Bhagwān.

(2) Yogivarya Sadguru Shree Gopāl%ānand Swāmi.

(3) Sadguru Shree Nirgun%dāsji Swāmibāpā

(4) Nidar Siddhāntavādee Sadguru Shree

Ichwarcharan%dāsji Swāmi.

(5) Ādya āchāryapravar Jeevanprān$

Shree Muktajeevan Swāmibāpā.

SwaminarayanGadi.com

Page 40: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

38 Sanskar Deepika Part - 1

Q. Ādhya āchāryapravarJeevanprān Swāmibāpā e potānā

anugāmee uttarādhikāreepade konee niyukati karee ?

A. Ādhya āchāryapravar Jeevanprān$ Swāmibāpā e potanā

anugāmee uttarādhikāreepade potānā shishya Sant Shiroman%i

param poojya Shree Purushottmpriyadāsji Swāmishree nee

niyukti karee.

Q. Āpan%o mukhya dharma granth kayo ?

A. ‘‘Vachanāmrut ’’ āpan%o mukhya granth chhe.

Q. Āpan%ā ved kyā ?

A. Vachanāmrut e āpan%ā ved chhe.

Q. Vachanāmrut e konee vān%ee chhe ?

A. Vachanāmrut e Shree Swāminārāyan$ Bhagwān nee vān%ee chhe.

Q. Vachanāmrut – Shree Swāminārāyan Bhagwān nee vān%ee no

sangrah kon%e karyo ?

A. (1) Yogivarya Sadguru Shree Gopālā%nand Swāmibāpā. (2)

Sadguru Shree Muktānand Swāmi. (3) Sadguru Shree

Nityānand Swāmi. (4) Sadguru Shree Brahmānand Swāmi. (5)

Sadguru Shree Shukānand Swāmi - ā panch sadguru o e

Shree Swāminārāyan Bhagwan nee vān%eeno sangrah karyo.

Q. Vachanāmrut granthmā Vachanāmrutonee sankhayā ketlee chhe?

A. Vachanāmrutmā vachanāmrutonee sankhyā baso ne totter chhe.

Q. Vachanāmrut goodhārthne pragat kartee teekā nu nām shu chhe?

A. Vachanāmrut goodhārthne pragat kartee teekā nu nām

Rahasyārth Pradeepikā Teekā chhe.

Q. Rahasyārth Pradeepikā Teekā nā kartā kon% chhe ?

A. Rahasyārth Pradeepikā Teekā nā kartā Jeevanprān$ Abji

Bāpāshree chhe.

SwaminarayanGadi.com

Page 41: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 39

Q. Vachanāmrut nā goodhārth ne pragat karavā prashno

kon%e poochyā ?

A. Vachanāmrut nā goodhārth ne pragat karavā Nidar

Siddhāntvādi Sadguru Shree Ishwarcharan%dāsji Swāmibāpā e

Jeevanprān$ Shree Abjibāpā ne prashno poochyā.

Q. Rahasyārth Pradeepikā Teekā no sangrah kon%e karyo ?

A. Rahasyārth Pradeepikā Teekā no sangrah Nidar Siddhāntvādi

Sadguru Shree Ishwarcharan%dāsji Swāmibāpā e karyo.

Q. Rahasyārth Pradeepikā Teekā sah Vachanāmrut granth upar

Jeevanprān% Shree Abjibāpā e shu āshirvād āpyā ?

A. Rahasyārth Pradeepikā Teekā sah Vachanāmrut granth upar

Jeevanprān% Shree Abjibāpā āshirvād āpatā kahyu ke je

mumukshu ā divya granth vānchshe, sāmbhal%she, tenā darshan

karshe tathā teno mahimā jān%ee sparsh karee chātee ne

lagādashe te sarve nu tejomay tan thashe ane ātyāntik moksh

ne pāmshe.

Q. Gruhashthnā panch vartmān kyā ?

A. 1. Dāru na pivo, 2. Mās na khāvu, 3. Choree na karvee, 4.

Vyabhichār na karvo, 5. Pote vatlvu nahi ane bijāne vatalāvu

nahi. Ā panch gruhashth nā vartmān chhe.

Q. Tyāgeenā panch vartmān kyā ?

A. 1. Nishkām 2. Nirlobh 3. Nirmān 4. Nihsvād 5. Nisneh ā panch

tyāgeenā vartmān chhe.

Q. Sthāvar teerth etale shu ?

A. Shreeji Mahārāj ane motā mukta nā sambandh ne pāmel

bhoomi, nadee, sarovar vagere sthāvar teerth kahevāy.

Q. Jangam teerth etale shu ?

A. Shreeji Mahārāj nā sakshāt sambandh vāl%ā motā Satpurush te

jangam teerth kahevāy

SwaminarayanGadi.com

Page 42: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

40 Sanskar Deepika Part - 1

Q. Shreeji Mahārāj ne māte tathā Murti nā divya avyavo ne māte

kayā shabdo vaparāy ?

A. Janma-prāgatya, vāl%-kesh, chotee-shikkhā, māthu-mastak,

kapāl%-bhāl, ānkho-netrakamal%, nāk-nāshikā, mo-mukhārvind,

dādhi-chibuk, gal%-kant%h, chātee-vakshasthal%, hāth-hastkamal%,

pet-udar, doontee-nābhi, pag-charan%kamal% vagere.

Q. Satsangi mātrā nee ol%akh kai ?

A. 1. Tilak chāndlo ane 2. Kanthi.

Q. Tilak-chāndlā no arth shu ?

A. Tilak e Shreeji Mahārāj nu shuchak chhe ane chāndlo e Anādi

Mukta nu shuchak chhe. Jem tilak mā chāndlo rahyo chhe tem

Shreeji Mahārāj nee Murti mā Anādi Mukta rahyā chhe. Evi

reete tilak-chāndlo āpan%ee upāsanānu pratik-shuchak

batāvanār chhe.

Q. Kanthi bevdee kem ?

A. Shreeji Mahārāj ane Anādi Muka em tatva be chhe chatā

temanee ektā dekhāy chhe. Etle Anādi Mukta ane Shreeji

Mahārāj hammeshā ek dekhāy chhe tem kanthi nā sarā be

chhe chatā ek kahevāy chhe.

Q. Shree Muktjeevan Swāmibāpā Smruti Mandir kon%e ane konee

smrutimā bandhāvyu chhe ?

A. Shree Swāminārāyan$ Gādi nā āchārya Shree

Purushottampriyadāsji Swamishree e potānā gurudev lākhonā

lādilā Shree Swāminārāyan$ Gādinā ādya āchāryapravar Shree

Muktajeevan Swāmibāpā nee param smruti mā ‘‘ Shree

Muktajeevan Swāmibāpā Smruti Mandir ’’ bandhāvyu chhe.

Q. Smruti Mandir nu udghātan konā shubh hashte ane kyāre

karvāmā āvyu ?

A. Smruti Mandir nu udghātan āpan%ā Bhārat deshnā tatkāleen

uprāshtpati mānyavar doctor Sankardayāl Sharmā nā subh

haste Samvat 2049 Bhādarva sud sātam ravivār (tā. 15-9-1991)

nā roj karvāmā āvyu.

SwaminarayanGadi.com

Page 43: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 41

Sanskār Deepikā – Bhāg-1

Namoonānu Prashnapatra(Samay:3 kalāk) (Kul gun%:100)

Suchnā: pas thavā 50 gun% lāvvā āvashyak chhe.

1. Neechhe nā prashnonā muddāsar javāb lakho. (Game te das) 10 marks

(1) Āpanā% upāsya istadev kon% chhe ?

(2) Kayo mantra ātyāntik moksh dātā chhe ?

(3) Ghanshyām Mahārāj nā bāl%sakhā o kon% hatā?

(4) Ghanshyām Mahārāj e Kāshi nee vidhvatsabhāmā kayā

matnu pratipādan karyu ?

(5) Sadguru Shree Rāmānand Swāmi e konee pāsethee

deekshā leedhee ?

(6) Shree Nilkant%h Varn%i no Sadguru Shree Rāmānand Swāmi

sāthe pratham mel%āp kyāre thayo ?

(7) Shree Nilkant%h Varn$i e Sadguru Shree Rāmānand Swāmi

pāsethee mahādikshā kyā ane kyāre grahan% karee hati ?

(8) Shree Sahajānand Swāmi e potānā ‘Swāminārāyan$’ nām no

prakāsh kyā ane kyāre karyo ?

(9) Shree Swāminārāyan$ Bhagwān e Shikshāpatri kyā ane

kyāre lakhee ?

(10) Shree Swāminārāyan$ Bhagwān e antardhyān thatā pehlā

Satsang nu sukān kone sopyu ?

(11) Shree Sahajānand Swāmi e Shree Rāmānand Swāmi

pāsethee māngel be vardānono ullekh karo?

(12) Sthāvar teerth etale shu ?

SwaminarayanGadi.com

Page 44: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

42 Sanskar Deepika Part - 1

2A. Neechhenee ārtio no shesh bhāg poorn%a karo. (Game te be) 10 marks

(1) Nitya nitya nautam����..sugam karee siddhi.

(2) Mangal% mukh kamal%......jānu chhe gol%.

(3) Harijan jodee hāth �sevak balihāree.

2B Neechhenāmāthee game te beno uttar lakho. 10 marks (1) Sandhyā ārati lakho.

(2) Shree Swāminārāyan$ Bhagwan māte bolātee chadi lakho.

(3) ‘Sattāvannā tol%ā’ no vigatvār ullekh karo.

Pra-3 Neechhenā prashnonā javāba lakho.(Game te be) 10 marks(1) Shree Abji Bāpāshree e kai stheeti pravartavee ?

(2) Sadguru Shree Nirgun%dāsji Swāmi Bāpāshree ne kyā

shabdathee sambodhtā ?

(3) Satsang Mahāsabhā nee sthāpanā kyā, kyāre ane shā māte

karvāmā āvee ?

(4) Satsang Mahāsabhānu mukhpatra kyu ?

(5) Jeevanprān$ Swāmibāpā e mahādeekshā kyāre lidhi ?

(6) Jeevanprān$ Swāmibāpā nu purvāshramnu nām shu hatu ?

(7) Purushottambhāi ne kayo granth atipriya hato ?

(8) Nidar Siddhāntvādi Sadguru Shree Ishwarcharan%dāsji

Swāmibāpā e Satsang nu sukān kone suprat karyu ?

(9) Jeevanprān$ Swāmibāpā e Satsang mā sangathan kel%avvā

gāmegām kayā mandal%nee sthāpanā karee ?

(10) Jeevanpān$ Swāmibāpā ne pachāsh varsh poorā

thatā kyo mahotsav kyā ane kyāre ujvāyo ?

(11) Jangam teerth etle shu ?

(12) Jeevanprān$ Swāmibāpā e Shree Swāminārāyan$ Gādi ne

murtswarup kyā ane kyāre āpyu ?

SwaminarayanGadi.com

Page 45: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 43

Pra-4 Neechhenā māthee game te be prārthnā o pooree lakho.10 marks

(1) Purushottamrup thai dhyān karavu����

(2) Nirvikalp uttam ati nischay�������..

(3) Jay Ghanshyām jay jay karnārā������.

Pra-5 Neechhenā prasnonā uttar lakho. (Game te āt%h). 10 marks(1) Āpan%ee Guruparamparā varn%avo.

(2) Āpan%ā Kāran% Satsang mā karātā jaynādono kram lakho.

(3) ‘Vachanāmrut’ Shree Swāminārāyan$ Bhagwān nee vān%eeno

sangrah kon%e karyo ?

(4) Rahasyārth Pradeepikā Tikā sah Vachnāmrut granth upar

Jeevanprān$ Shree Abjibāpā e shā āshirvād āpyā chhe ?

(5) Gruhashth nā panch vartmān kayā ?

(6) Kanthi bevd%ee shā māte rakhāy chhe ?

(7) Shree Muktjeevan Swāmibāpā Smruti Mandir kon%e ane konee

smrutimā bandhāvyu chhe ?

(8) Shree Nishkul%ānand Swāmibāpā e Duragpurmā Shree

Sahajānand Swāmi nā darshannu karelu varn%an lakho.

(9) Shree Nilkant%h Varn%i noo vanvicharan% no hetu sho hato ?

(10) Tilak chāndlāno arth samajāvo.

Pra-6 ‘Shree Swāminārāyan$strotram’ nāneechhenā shloko lakheeteno Gujarāti mā anuvāda karo. (Game te tran% ) 10 marks(1) Urdhvam tathādho����

(2) Manushyarupam pratimā����..

(3) Shree Swāminārāyan% nām���.

(4) Pratyaksh evāsmisadetibhānam���.

SwaminarayanGadi.com

Page 46: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

44 Sanskar Deepika Part - 1

Pra-7 Soochnā pramān%e lakho. 16 marks(K) Neeche ‘A’ vibhāgamā darshāvel kruti sāme ‘Ā’ vibhāgamāāpelā kartānu nām lakho. (4)A Ā

1. Harignānāmrut Kāvya 1. Sad. Shree Premānand Swāmi.

2. Jamo thāl% jeevan 2. Shree Abji Bāpāshree

3. Nirvikalp uttamati 3. Sad. Shree Muktānand Swāmi .

4. Rahsyārth Pradeepikā 4.Sad.Shree Bhoomānand Swāmi

Tikā

5. Ādya Āchāryapravar

Shree Muktajeevan

Swāmibāpā.

(KH) Neechhe ‘A’ vibhāg mā darshāvel kartāne ‘Ā’ vibhāg mā āpelkārya sāthe jodo. (4)A Ā

1. Shree Nilkant%h Varn%i 1. Satsang Mahāsabhā nee

sthāpnā karee.

2. Sad. Shree Nirgun%dāsji 2. Shree Muktajeevan

Swami Swāmibāpā Smruti Mandir

bandhāvyu.

3. Shree Abji Bapāshree 3. Lojmā bhāi o tathā baheno ni

sabhā alag karāvi

4. Shree 4. Sad. Shree Gopālānand

Purushottampriyadāsji Swāmibāpāne banne deshnā

Swamishree uparee karyā.

5. Satsanganu sukān Sad. 5. Swāmibāpā ne suprat karyu.

Shree Ishwarcharandāsji

SwaminarayanGadi.com

Page 47: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,

Sanskar Deepika Part - 1 45

(C) Neechhe ‘A’ vibhāg darshāvel prasangone ‘Ā’ vibhāgmā āpelsamaya ane sthal% sāthe jodo. (4)A Ā

1. Shree Swāminārāyan 1. Khedā Samvat 1963

Bhagwān nu Prāgatya.

2. Shree Abji Bāpāshree 2. Chhapaiyā :Samvat 1837

nu prāgatya

3. Shree Muktajeevan 3. Vrushpur: Samvat 1901

Swāmibāpā nu

prāgatya

4. Āchārya Shree 4. Aslāli: samvat 1923

Purushottampriyadāsji

Swāmishree nu

prāgatya 5.Bhārāsar:Samvat 1998

(D) Neechhe ‘A’ vibhāgamā āpelā Gujarāti krutinee sāme ‘Ā’vibhāgamā āpel prakār sāthe jodo. (4)A Ā

1. Purushottamrup thai dhyān karavu. 1. Ārti

2. Jay Swāmibāpā vāhlā 2. Dhoon

3. Āvyā Akshardhām nā rājā 3. Prārthnā

4. Rāmkrushn%a Govind 4. Thāl%

5. Shlok

SwaminarayanGadi.com

Page 48: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,
Page 49: Sanskar Deepika Part 1 - Transliteration · Mangal% hruday kamal % par, stan mangal % shobhe (2) Chhāti upad$ati kant %he, munijan sahu lobhe... Jay... 3 Mangal% hasta kamal % mā,