मृतसञ्जीवन स्तोत्रम् - sans

5
मममममममममम ममममममममम (Mrutasanjeevana Stotram) मममममममम मममममम मममम ममममममममममममममममम ममममममममममम मममममम मममम मममममममम ममम १॥ मममममम मममममम मममममम मममममममममममममममम मममम ममममममममम मममम मममममममममममममम ॥॥ ममममममम ममममममम मममम मममम मममममममममममममम मममम मममममम मममम मममममम ॥॥ मममममममम ममममम ममममममममममममममम ममममममममममम ममममममम ममममममममम ममम मममम मममममम ॥॥ मममममम मममममममममम मममममममम ममममममम मममममम मममममममममममममममम ममममममममममममम मममम मममममम ॥॥ ममममममममममम ममममम

Upload: karthik145

Post on 08-Jul-2016

259 views

Category:

Documents


0 download

DESCRIPTION

mrityu sanjeevani stottra, sanskrit

TRANSCRIPT

Page 1: मृतसञ्जीवन स्तोत्रम् - Sans

मृतसञ्जीवन स्तोत्रम् (Mrutasanjeevana Stotram)

एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥१॥

सारात् सारतरं पुण्यं गुह्याद्गहु्यतरं शुभं ।  महादेवस्य कवचं मृतसञ्जीवनामकं ॥१॥

समाहिहतमना भूत्वा शृणुष्व कवचं शुभं ।  शृत्वैतद्दि0व्य कवचं रहस्यं कुरु सव3दा ॥३॥ वराभयकरो यज्वा सव3देवहिनषेहिवतः । 

मृत्युञ्जयो महादेवः प्राच्यां मां पातु सव3दा ॥४॥ दधाअनः शक्ति=मभयां हित्रमुखं षड्भुजः प्रभुः।

सदाक्तिशवोऽग्निBनरूपी मामाBनेय्यां पातु सव3दा ॥५॥ अष्टदसभुजोपेतो दण्डाभयकरो हिवभुः ।

यमरूहिप महादेवो दक्षिHणस्यां सदावतु ॥६॥ खड्गाभयकरो धीरो रHोगणहिनषेहिवतः ।

रHोरूपी महेशो मां नैरृत्यां सव3दावतु ॥७॥ पाशाभयभुजः सव3रत्नाकरहिनषेहिवतः ।

वरुणात्मा महादेवः पक्षिKमे मां सदावतु ॥८॥ गदाभयकरः प्राणनायकः सव3दागहितः । 

वायव्यां मारुतात्मा मां शङ्करः पातु सव3दा ॥९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सवा3त्मान्तरद्दिदBभागे पातु

मां शङ्करः प्रभुः ॥१०॥ शूलाभयकरः सव3हिवद्यानमधिधनायकः । 

Page 2: मृतसञ्जीवन स्तोत्रम् - Sans

ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ ऊध्व3भागे ब्रःमरूपी हिवश्वात्माऽधः सदावतु ।

क्तिशरो मे शङ्करः पातु ललाटं चन्द्रशेखरः॥१२॥ भूमध्यं सव3लोकेशस्त्रिस्त्रणेत्रो लोचनेऽवतु ।  भू्रयुBमं हिगरिरशः पातु कण_ पातु महेश्वरः ॥१३॥ नाक्तिसकां मे महादेव ओष्ठौ पातु वृषध्वजः । 

जिजह्वां मे दक्षिHणामूर्तितeद3न्तान्मे हिगरिरशोऽवतु ॥१४॥ मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । 

हिपनाहिक मत्करौ पातु हित्रशूक्तिल हृदयं मम ॥१५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । 

नाभिभe पातु हिवरूपाHः पाश्व_ मे पाव3तीपहितः ॥१६॥ कटद्वयं हिगरीशौ मे पृषं्ठ मे प्रमथाधिधपः । 

गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ जानुनी मे जग0ता3 जङ्घे मे जगदस्त्रिम्oका । 

पादौ मे सततं पातु लोकवन्द्यः सदाक्तिशवः ॥१८॥ हिगरिरशः पातु मे भायाp भवः पातु सुतान्मम । 

मृत्युञ्जयो ममायुष्यं क्तिचतं्त मे गणनायकः ॥१९॥ सवा3ङं्ग मे सदा पातु कालकालः सदाक्तिशवः । 

एतत्ते कवचं पुण्यं देवतानां च दुल3भम् ॥२०॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितeतम् । 

सह्स्रावत3नं चास्य पुरKरणमीरिरतम् ॥२१॥ यः पठेचृ्छणुयाधिxत्यं श्रावयेत्सु समाहिहतः । 

Page 3: मृतसञ्जीवन स्तोत्रम् - Sans

सकालमृत्युं हिनर्जिजeत्य सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष््टवा मृतं सञ्जीवयत्यसौ । 

आधयोव्याध्यस्तस्य न भवन्तिन्त कदाचन ॥२३॥ कालमृयुमहिप प्राप्तमसौ जयहित सव3दा । 

अक्षिणमाद्दिदगुणैश्वयp लभते मानवोत्तमः ॥२४॥ यु0ारम्भे पद्दिठत्वेदमष्टाहिवशहितवारकं ।  यु0मध्ये स्थिस्थतः शतु्रः सद्यः सव�न3 दृश्यते ॥२५॥

न ब्रह्मादीहिन चास्त्राक्षिण Hयं कुव3न्तिन्त तस्य वै । हिवजयं लभते देवयु0मध्येऽहिप सव3दा ॥२६॥ 

प्रातरूत्थाय सततं यः पठेत्कवचं शुभं ।  अHय्यं लभते सौख्यधिमह लोके परत्र च ॥२७॥

सव3व्याधिधहिवहिनमृ3=ः सव3रोगहिववर्जिजeतः ।  अजरामरणो भूत्वा सदा षोडशवार्तिषeकः ॥२८॥

हिवचरव्यग्निखलान् लोकान् प्राप्य भोगांK दुल3भान् । तस्माद्दिददं महागोप्यं कवचम् समुदाहृतम् ॥२९॥

मृतसञ्जीवनं नाम्ना देवतैरहिप दुल3भम् ॥३०॥  ॥ इहित वक्तिसष्ठ कृत मृतसञ्जीवन स्तोत्रम् ॥