Transcript
Page 1: मृतसञ्जीवन स्तोत्रम् - Sans

मृतसञ्जीवन स्तोत्रम् (Mrutasanjeevana Stotram)

एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥१॥

सारात् सारतरं पुण्यं गुह्याद्गहु्यतरं शुभं ।  महादेवस्य कवचं मृतसञ्जीवनामकं ॥१॥

समाहिहतमना भूत्वा शृणुष्व कवचं शुभं ।  शृत्वैतद्दि0व्य कवचं रहस्यं कुरु सव3दा ॥३॥ वराभयकरो यज्वा सव3देवहिनषेहिवतः । 

मृत्युञ्जयो महादेवः प्राच्यां मां पातु सव3दा ॥४॥ दधाअनः शक्ति=मभयां हित्रमुखं षड्भुजः प्रभुः।

सदाक्तिशवोऽग्निBनरूपी मामाBनेय्यां पातु सव3दा ॥५॥ अष्टदसभुजोपेतो दण्डाभयकरो हिवभुः ।

यमरूहिप महादेवो दक्षिHणस्यां सदावतु ॥६॥ खड्गाभयकरो धीरो रHोगणहिनषेहिवतः ।

रHोरूपी महेशो मां नैरृत्यां सव3दावतु ॥७॥ पाशाभयभुजः सव3रत्नाकरहिनषेहिवतः ।

वरुणात्मा महादेवः पक्षिKमे मां सदावतु ॥८॥ गदाभयकरः प्राणनायकः सव3दागहितः । 

वायव्यां मारुतात्मा मां शङ्करः पातु सव3दा ॥९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सवा3त्मान्तरद्दिदBभागे पातु

मां शङ्करः प्रभुः ॥१०॥ शूलाभयकरः सव3हिवद्यानमधिधनायकः । 

Page 2: मृतसञ्जीवन स्तोत्रम् - Sans

ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ ऊध्व3भागे ब्रःमरूपी हिवश्वात्माऽधः सदावतु ।

क्तिशरो मे शङ्करः पातु ललाटं चन्द्रशेखरः॥१२॥ भूमध्यं सव3लोकेशस्त्रिस्त्रणेत्रो लोचनेऽवतु ।  भू्रयुBमं हिगरिरशः पातु कण_ पातु महेश्वरः ॥१३॥ नाक्तिसकां मे महादेव ओष्ठौ पातु वृषध्वजः । 

जिजह्वां मे दक्षिHणामूर्तितeद3न्तान्मे हिगरिरशोऽवतु ॥१४॥ मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । 

हिपनाहिक मत्करौ पातु हित्रशूक्तिल हृदयं मम ॥१५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । 

नाभिभe पातु हिवरूपाHः पाश्व_ मे पाव3तीपहितः ॥१६॥ कटद्वयं हिगरीशौ मे पृषं्ठ मे प्रमथाधिधपः । 

गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ जानुनी मे जग0ता3 जङ्घे मे जगदस्त्रिम्oका । 

पादौ मे सततं पातु लोकवन्द्यः सदाक्तिशवः ॥१८॥ हिगरिरशः पातु मे भायाp भवः पातु सुतान्मम । 

मृत्युञ्जयो ममायुष्यं क्तिचतं्त मे गणनायकः ॥१९॥ सवा3ङं्ग मे सदा पातु कालकालः सदाक्तिशवः । 

एतत्ते कवचं पुण्यं देवतानां च दुल3भम् ॥२०॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितeतम् । 

सह्स्रावत3नं चास्य पुरKरणमीरिरतम् ॥२१॥ यः पठेचृ्छणुयाधिxत्यं श्रावयेत्सु समाहिहतः । 

Page 3: मृतसञ्जीवन स्तोत्रम् - Sans

सकालमृत्युं हिनर्जिजeत्य सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष््टवा मृतं सञ्जीवयत्यसौ । 

आधयोव्याध्यस्तस्य न भवन्तिन्त कदाचन ॥२३॥ कालमृयुमहिप प्राप्तमसौ जयहित सव3दा । 

अक्षिणमाद्दिदगुणैश्वयp लभते मानवोत्तमः ॥२४॥ यु0ारम्भे पद्दिठत्वेदमष्टाहिवशहितवारकं ।  यु0मध्ये स्थिस्थतः शतु्रः सद्यः सव�न3 दृश्यते ॥२५॥

न ब्रह्मादीहिन चास्त्राक्षिण Hयं कुव3न्तिन्त तस्य वै । हिवजयं लभते देवयु0मध्येऽहिप सव3दा ॥२६॥ 

प्रातरूत्थाय सततं यः पठेत्कवचं शुभं ।  अHय्यं लभते सौख्यधिमह लोके परत्र च ॥२७॥

सव3व्याधिधहिवहिनमृ3=ः सव3रोगहिववर्जिजeतः ।  अजरामरणो भूत्वा सदा षोडशवार्तिषeकः ॥२८॥

हिवचरव्यग्निखलान् लोकान् प्राप्य भोगांK दुल3भान् । तस्माद्दिददं महागोप्यं कवचम् समुदाहृतम् ॥२९॥

मृतसञ्जीवनं नाम्ना देवतैरहिप दुल3भम् ॥३०॥  ॥ इहित वक्तिसष्ठ कृत मृतसञ्जीवन स्तोत्रम् ॥


Top Related