|| śrīsarasvatī stutiḥ śrīskanda mahāpurāṇam ||| śrīsarasvatī stutiḥ - śrīskanda...

2
|| śrīsarasvatī stuti- śrīskanda mahāpurāṇam || Sri Saraswati Stuti Skanda Puranam K. Muralidharan ([email protected]) 1 The following is a rare hymn on Goddess Saraswati by Sage Suta taken from Sri Skanda Purana, Nagara Khanda and Chapter 46 titled Sarasvati Tirtha Mahatmyam. Goddess Saraswati mentions that one who takes holy dip in Saraswati River (in Hatakeshvara Kshetram) and prays to Goddess Saraswati on the 8 th or 14 th lunar days (Ashtami or Chaturdashi) get all wishes fulfilled by Her grace. sūta uvāca - || dhyānam || cakāra bhāratīṁ devīṁ svayameva caturbhujām || 1 || dadhatīṁ dakie haste kamalasumanoharam | akamālāṁ tathā 'nyasmiñ jita-tāraka-varcasam || 2 || kamaṇḍalutathā 'nyasmin divya-vāri-prapūritam | pustakaca tathā vāme sarva-vidyā-samudbhavam || 3 || || stotram || sadasad devī yatkiñcid bandha mokṣātmakapadam | tatsarvaguptayā vyāptatvayā kāṣṭhayathā 'gninā || 4 || sarvasya-siddhi-rūpea tva-janasya-hdi-sthitā | vācā-rūpea-jihvāyāṁ jyotī-rūpea-cakuṣī || 5 || bhakti-grāhyāsi deveśī tvamekā bhuvana-traye | śaraṇāgata dīnārta paritrāṇa parāyae || 6 || tva-kīrtis tva-dhtir medhā-tvabhaktis-tvaprabhā-smtā | tva-nidrā tva-kudhā kīrtisarva-bhūta-nivāsinī || 7 || tuṣṭipuṣṭir vapuprītisvadhā svāhā vibhāvarī | ratiprītikitir gagā satyadharmo manasvinī || 8 || lajjā śāntismtir dakṣā kamā gaurī ca rohiṇī | sinīvālī kuhū rākā devamātā ditis tathā || 9 || brahmāṇī vinatā lakmīḥ kadrūr dākṣāyaṇī śivā | gāyatrī cā'tha sāvitrī kṛṣir vṛṣṭiśrutikalā || 10 || balānāḍī tuṣṭi kāṣṭhā rasanā ca sarasvatī | yatkiñcit triu lokeu bahutvādyatra kīrtitam || 11 ||

Upload: haliem

Post on 24-Apr-2018

245 views

Category:

Documents


9 download

TRANSCRIPT

Page 1: || śrīsarasvatī stutiḥ śrīskanda mahāpurāṇam ||| śrīsarasvatī stutiḥ - śrīskanda mahāpurāṇam || Sri Saraswati Stuti – Skanda Puranam K. Muralidharan (kmurali_sg@yahoo.com)

|| śrīsarasvatī stutiḥ - śrīskanda mahāpurāṇam ||

Sri Saraswati Stuti – Skanda Puranam

K. Muralidharan ([email protected]) 1

The following is a rare hymn on Goddess Saraswati by Sage Suta taken from Sri Skanda

Purana, Nagara Khanda and Chapter 46 titled Sarasvati Tirtha Mahatmyam. Goddess

Saraswati mentions that one who takes holy dip in Saraswati River (in Hatakeshvara

Kshetram) and prays to Goddess Saraswati on the 8th or 14th lunar days (Ashtami or

Chaturdashi) get all wishes fulfilled by Her grace.

sūta uvāca -

|| dhyānam ||

cakāra bhāratīṁ devīṁ svayameva caturbhujām || 1 ||

dadhatīṁ dakṣiṇe haste kamalaṁ sumanoharam |

akṣamālāṁ tathā 'nyasmiñ jita-tāraka-varcasam || 2 ||

kamaṇḍaluṁ tathā 'nyasmin divya-vāri-prapūritam |

pustakaṁ ca tathā vāme sarva-vidyā-samudbhavam || 3 ||

|| stotram ||

sadasad devī yatkiñcid bandha mokṣātmakaṁ padam |

tatsarvaṁ guptayā vyāptaṁ tvayā kāṣṭhaṁ yathā 'gninā || 4 ||

sarvasya-siddhi-rūpeṇa tvaṁ-janasya-hṛdi-sthitā |

vācā-rūpeṇa-jihvāyāṁ jyotī-rūpeṇa-cakṣuṣī || 5 ||

bhakti-grāhyāsi deveśī tvamekā bhuvana-traye |

śaraṇāgata dīnārta paritrāṇa parāyaṇe || 6 ||

tvaṁ-kīrtis tvaṁ-dhṛtir medhā-tvaṁ bhaktis-tvaṁ prabhā-smṛtā |

tvaṁ-nidrā tvaṁ-kṣudhā kīrtiḥ sarva-bhūta-nivāsinī || 7 ||

tuṣṭiḥ puṣṭir vapuḥ prītiḥ svadhā svāhā vibhāvarī |

ratiḥ prītiḥ kṣitir gaṅgā satyaṁ dharmo manasvinī || 8 ||

lajjā śāntiḥ smṛtir dakṣā kṣamā gaurī ca rohiṇī |

sinīvālī kuhū rākā devamātā ditis tathā || 9 ||

brahmāṇī vinatā lakṣmīḥ kadrūr dākṣāyaṇī śivā |

gāyatrī cā'tha sāvitrī kṛṣir vṛṣṭiḥ śrutiḥ kalā || 10 ||

balānāḍī tuṣṭi kāṣṭhā rasanā ca sarasvatī |

yatkiñcit triṣu lokeṣu bahutvādyatra kīrtitam || 11 ||

Page 2: || śrīsarasvatī stutiḥ śrīskanda mahāpurāṇam ||| śrīsarasvatī stutiḥ - śrīskanda mahāpurāṇam || Sri Saraswati Stuti – Skanda Puranam K. Muralidharan (kmurali_sg@yahoo.com)

Sri Saraswati Stuti – Skanda Puranam

K. Muralidharan ([email protected]) 2

iṅgitaṁ neṅgitaṁ tacca tadrūpaṁ te sureśvarī |

gandharvāḥ kinnarā devāḥ siddha-vidyādharoragāḥ || 12 ||

yakṣa guhyaka bhūtāśca daityā ye ca vināyakāḥ |

tvat-prasādena te sarvaṁ saṁsiddhiṁ paramāṁ gatāḥ || 13 ||

tathā'nye'pi bahutvādye na mayā parikīrtitāḥ |

ārādhitāstu kṛcchreṇa pūjitāśca suvistaraiḥ || 14 ||

harantu devatāḥ pāpaṁ anye tvaṁ kīrtitā 'pi ca || 15 ||

sarasvatyuvāca -

yo māṁ atra sthitāṁ nityaṁ snātvā 'tra salile śubhe |

aṣṭamyāṁ ca caturdaśyāṁ pūjayiṣyati mānavaḥ |

tasyā'haṁ vāñchitān kāmān saṁpradāsyāmi pārthiva || 16 ||

|| iti śrīskānde mahāpurāṇe nāgara-khaṇḍe hāṭakeśvara-kṣetra-

māhātmye sarasvatī-tīrtha-māhātmya-varṇanaṁ-nāmā'dhyāye

śrīsarasvatī stutiḥ sampūrṇam ||