Ā ī yaksha prashna - arsha bodha center · 2017. 3. 28. · 7 drona (173) yaksha prashna 8 karna...

22
1 Ādi (225) 2 Sabhā (72) Ā 3 Āranyaka Parva - 299 chapters 4 Virāta (67) 5 Udyoga (197) 5 Udyoga (197) 6 Bhīshma (117) 7 Drona (173) Yaksha Prashna 7 Drona (173) 8 Karna (69) 9 Shālya (64) Yaksha Prashna Āranyaka Parva 10 Sauptika (18) 11 Strī (27) 12 Shā ti Āranyaka Parva Chapters 296-299 12 Shānti (353) 13 Anushāsana (154) 14 Ashvamedhika (96) 14 Ashvamedhika (96) 15 Āshramavāsika (47) 16 Mausala (9) 17 Mahāprasthānika (3) 18 Svargārohana (5) Swami Tadatmananda Arsha Bodha Center शपायन उवाच Ri hi Vih id Rishi V aishampayana said, vaiśampāyana uvāca ताे युधराे राजा Th Ki Y dhi hthi Then King Y udhishthira tato yudhiṣṭhiro rājā कु ल वामवीत् | id thi t Nkl said this to Nakula- nakulavākyam abravīt मे ातर ातास् f "These brothers of yours ime hi bhrātaraḥśrāntās तात पपासता || are tired and thirsty. tava tāta pipāsitāḥ साैय तत शी Th f i kl Therefore go quickly gaccha saumya tataḥ śīghraनीयमानय || dbi t " and bring water." tūrapānīyam ānaya (296.5,6,9)

Upload: others

Post on 28-Mar-2021

17 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

1 Ādi (225)2 Sabhā (72)

Ā3 Āranyaka Parva - 299 chapters4 Virāta (67)5 Udyoga (197)5 Udyoga (197)6 Bhīshma (117)7 Drona (173) Yaksha Prashna7 Drona (173)8 Karna (69)9 Shālya (64)

Yaksha Prashna

Āranyaka Parva10 Sauptika (18)11 Strī (27) 12 Shā ti

Āranyaka ParvaChapters 296-299

12 Shānti (353)13 Anushāsana (154)14 Ashvamedhika (96)14 Ashvamedhika (96)15 Āshramavāsika (47)16 Mausala (9)( )17 Mahāprasthānika (3)18 Svargārohana (5)

Swami TadatmanandaArsha Bodha Center

वशैपायन उवाचRi hi V i h idRishi Vaishampayana said,vaiśampāyana uvāca

तता ेयुधरा ेराजाTh Ki Y dhi hthiThen King Yudhishthiratato yudhiṣṭhiro rājā

नकुल वामवीत ्| id thi t N k lsaid this to Nakula -

nakulaṁ vākyam abravīt

इम ेह ातर ातास्f"These brothers of yours

ime hi bhrātaraḥ śrāntās

तव तात पपासता || are tired and thirsty.tava tāta pipāsitāḥ

गछ साैय तत शीTh f i klTherefore go quicklygaccha saumya tataḥ śīghraṁ

तणू पानीयमानय ||d b i t "and bring water."

tūrṇaṁ pānīyam ānaya (296.5,6,9)

Page 2: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

स ा वमल तायेS i d f tSeeing a pond of pure watersa dṛṣṭvā vimalaṁ toyaṁ

सारसै परवारतम् | d d b bi dsurrounded by birds,

sārasaiḥ parivāritam

पातकामतता ेवाचम्fNakula, feeling thirsty, then

pātukāmas tato vācam

अतरास शवु े|| heard these words from above ...antarikṣāt sa śuśruve (296.11)

मा तात साहस काषीर्"D d 't b f li h"Dear one, don't be foolish.mā tāta sāhasaṁ kārṣīr

मम पवूपरह | I h l d t i t d th tI have already restricted the water.mama pūrva-parigrahaḥ

ानुा त माेयO f fO son of Madri, after answering my questionspraśnān uktvā tu mādreya

तत पब हरव च || you can drink it and take some back."tataḥ piba harasva ca (296.12)

अनाय त ताI i th dIgnoring those words,anādṛtya tu tad-vākyaṁ

नकुल सपपासत | N k l b i thi tNakula, being very thirsty,nakulaḥ supipāsitaḥ

अपबछतल तायेdrank the cold water.apibac chītalaṁ toyaṁ

पीवा च िनपपात ह || After drinking, he fell dead.pītvā ca nipapāta ha (296.13)

चरायमाणे नकुलेWh N k l l d l dWhen Nakula was long-delayed,cirāyamāṇe nakule

कुतीपुा ेयुधर | Y dhi hthi f K tiYudhishthira, son of Kunti,kuntī-putro yudhiṣṭhiraḥ

अवीातर वीरsaid to his brother,abravīd bhrātaraṁ vīraṁ

सहदेवमरदमम् || the mighty Sahadeva -sahadevam ariṁdamam (296.14)

Page 3: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

ाता चरायत ेतात"M h d l d i"Much delayed is your bhrātā cirāyate tāta

सहदेव तवाज | ld b th O S h delder brother, O Sahadeva.

sahadeva tavāgrajaḥ

त चैवानय सादेयGGo and bring your brothertaṁ caivānaya sodaryaṁ

पानीय च वमानय || and bring some water, too."pānīyaṁ ca tvam ānaya (296.15)

सहदेवतथेयुाS h d h i id "t th t "Sahadeva, having said, "tathastu,"sahadevas tathety uktvā

ता दश यपत | t i th di ti f hi b thwent in the direction of his brother.

tāṁ diśaṁ pratyapadyata

ददश च हत भमूाैHe then saw, lying dead on the ground,dadarśa ca hataṁ bhūmau

ातर नकुल तदा || his brother, Nakula.bhrātaraṁ nakulaṁ tadā (296.16)

ातशृाकेाभसतस्T t d b f hi b thTormented by sorrow for his brother,bhrātṛ-śokābhisantaptas

तषृया च पीडत | d l ffli t d b thi tand also afflicted by thirst,

tṛṣayā ca prapīḍitaḥ

अभदुाव पानीयhe approached the water.abhidudrāva pānīyaṁ

तता ेवागयभाषत || Then, these words were uttered -tato vāg abhyabhāṣata (296.17)

मा तात साहस काषीर्"D d 't b f li h"Dear one, don't be foolish.mā tāta sāhasaṁ kārṣīr

मम पवूपरह | I h l d t i t d th tI have already restricted the water.mama pūrva-parigrahaḥ

ानुा यथाकामfAfter answering my questions

praśnān uktvā yathā-kāmaṁ

तत पब हरव च || you can drink it and take some."tataḥ piba harasva ca (296.18)

Page 4: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

अनाय त ताI i th dIgnoring those words,anādṛtya tu tad-vākyaṁ

सहदेव पपासत | S h d b i thi tSahadeva, being very thirsty,sahadevaḥ pipāsitaḥ

अपबछतल तायेdrank the cold water.apibac chītalaṁ toyaṁ

पीवा च िनपपात ह || After drinking, he fell dead.pītvā ca nipapāta ha (296.19)

अथावीस वजयTh t A j kThen, unto Arjuna spokeathābravīt sa vijayaṁ

कुतीपुा ेयुधर | Y dhi hthi f K tiYudhishthira, son of Kunti -kuntī-putro yudhiṣṭhiraḥ

ता ैचैवानय भ तेf"Bring both of them back

tau caivānaya bhadraṁ te

पानीय च वमानय || and bring some water, too."pānīyaṁ ca tvam ānaya (296.20)

ता ैददश हता ैतS i b th b th d d th dSeeing both brothers dead on the ground,tau dadarśa hatau tatra

ातरा ैतेवाहन | idi hi hit hriding his white horse,

bhrātarau śvetavāhanaḥ

धनुय काैतयेाेArjuna raised his bowdhanur udyamya kaunteyo

यलाकेयत तनम ्|| and looked around the forest.vyalokayata tad vanam (296.22,23)

सयसाची तत ातTh A j b i ti dThen, Arjuna, being tired,savyasācī tataḥ śrāntaḥ

पानीय साऽेयधावत | h d th tapproached the water.

pānīyaṁ so 'bhyadhāvata

अभधावतता ेवाचम्While walking, these wordsabhidhāvaṁs tato vācam

अतरास शवु े|| he heard from above -antarikṣāt sa śuśruve (296.24,25)

Page 5: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

काैतये यद व ैान्"O A j if th ti"O Arjuna, if the questionskaunteya yadi vai praśnān

मयाेाितपयसे | k d b b d basked by me can be answered by you,

mayoktān pratipatsyase

तत पायस पानीयthen you can drink the watertataḥ pāsyasi pānīyaṁ

हरयस च भारत || and bring some back."hariṣyasi ca bhārata (296.26)

एवमुा तत पाथTh h i h d th t A jThen having heard that, Arjuna,evam uktvā tataḥ pārthaḥ

शरैरानमुतै | ith d b twith arrows empowered by mantras,

śarair astrānumantritaiḥ

अनकेैरषसुातरै्fa throng of many such arrows

anekair iṣu-saṅghātair

अतर ववष ह || he rained into the sky.antarikṣaṁ vavarṣa ha (296.28,29)

स वमाघेािनषूुाAft h ti hi iAfter shooting his unerring arrows,sa tvamoghān iṣūn muktvā

तृणयाभपीडत | A j ffli t d b thi tArjuna, afflicted by thirst,tṛṣṇayābhiprapīḍitaḥ

अवायैव ताान्ignoring those questions,avijñāyaiva tān praśnān

पीवैव िनपपात ह || after drinking the water, fell dead.pītvaiva nipapāta ha (296.31)

अथावीमसेनTh t Bhi kThen, unto Bhima spokeathābravīd bhīmasenaṁ

कुतीपुा ेयुधर | Y dhi hthi f K tiYudhishthira, son of Kunti -kuntī-putro yudhiṣṭhiraḥ

ताैवानय भ तेG"Go and bring them,

tāṁś caivānaya bhadraṁ te

पानीय च वमानय || and bring some water, too."pānīyaṁ ca tvam ānaya (296.32,33)

Page 6: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

ताा दुखता ेभीमस्S i th d d Bhi i dSeeing them dead, Bhima grieved.tān dṛṣṭvā duḥkhito bhīmas

तषृया च पीडत | B i ffli t d ith thi tBeing afflicted with thirst,tṛṣayā ca prapīḍitaḥ

अमयत महाबाBhima ignoredamanyata mahābāhuḥ

कम तरसाम् || the deeds of the yaksha.karma tad-yakṣa-rakṣasām (296.35)

स चतयामास तदाTh Bhi th htThen Bhima thought, sa cintayāmāsa tadā

याेय वम म े| "I t t i l fi ht ""I must certainly fight."yoddhavyaṁ dhruvam adya me

तताऽेयधावपानीयThen, he approached the water,tato 'bhyadhāvat pānīyaṁ

पपास पुषषभ || being thirsty.pipāsuḥ puruṣarṣabhaḥ (296.35,36)

य उवाचTh k h idThe yaksha said,yakṣa uvāca

मा तात साहस काषीर्D d 't b f li hDear one, don't be foolish.mā tāta sāhasaṁ kārṣīr

मम पवूपरह | Th t h l d b t i t d bThe water has already been restricted by me.mama pūrva-parigrahaḥ

ानुा त काैतयेO fO Bhima, after answering my questionspraśnān uktvā tu kaunteya

तत पब हरव च || you can drink it and take some.tataḥ piba harasva ca (296.37)

Page 7: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

वशैपायन उवाचRi hi V i h idRishi Vaishampayana said,vaiśampāyana uvāca

एवमुतता ेभीमाेH i b dd d th BhiHaving been addressed thus, Bhima,evam uktas tato bhīmo

येणामततजेसा | i it f th li itl f th k hin spite of the limitless power of the yaksha,yakṣeṇāmitatejasā

अवायैव ताान्ignoring those questions,avijñāyaiva tān praśnān

पीवैव िनपपात ह || after drinking the water, fell dead.pītvaiva nipapāta ha (296.38)

तत कुतीसता ेराजाTh Y dhi hti f K tiThen Yudhishtira, son of Kunti,tataḥ kuntī-suto rājā

वचय पुषषभ | i ht ki h i th ht itmighty king, having thought it over,

vicintya puruṣarṣabhaḥ

अपतेजनिनघाेषinto that lonely, still,apeta-jana-nirghoṣaṁ

ववशे महावनम् || vast forest, he entered.praviveśa mahāvanam (296.39,40)

वकणधनबुाणS i b d tt dSeeing bow and arrows scattered,viprakīrṇa-dhanur bāṇaṁ

ा िनहतमजुनम ्| i th b di f A jseeing the bodies of Arjuna,

dṛṣṭvā nihatam arjunam

भीमसेन यमा ैचाेभाै( & S )Bhima, and the twins (Nakula & Sahadeva),

bhīmasenaṁ yamau cobhau

िनवचेागतायषु || motionless, lifeless ...nirviceṣṭān gatāyuṣaḥ (297.2)

Page 8: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

स दघमुण िनयSi hi d lSighing deeply,sa dīrgham uṣṇaṁ niḥśvasya

शाकेबापपरुत | i d i t f i fimmersed in tears of grief,śoka-bāṣpa-pariplutaḥ

बुा वचतयामासYudhishthira thought,buddhyā vicintayāmāsa

वीरा केन िनपाितता || "By whom were these mighty ones killed?"vīrāḥ kena nipātitāḥ (297.3)

एतनेायवसायेनWith thi hi i dWith this on his mind,etenādhyavasāyena

ताेयमवगाढवान ्| h l d i t th the plunged into the water.tat toyam avagāḍhavān

गाहमान ताेयम्fAfter diving into the water,

gāhamānaś ca tat toyam

अतरास शवुे || from above he heard -antarikṣāt sa śuśruve (297.10)

य उवाचTh k h idThe yaksha said,yakṣa uvāca

अह बक शवैलमयभाेI h t d fi hI am a crane who eats moss and fish.ahaṁ bakaḥ śaivala-matsya-bhakṣo

मया नीता तेवश तवानजुा | Y b th kill d bYour brothers were killed by me.mayā nītāḥ pretavaśaṁ tavānujāḥ

व पमा ेभवता राजपुf fYou will become the fifth to die

tvaṁ pañcamo bhavitā rāja-putra

न चेापृछता ेयाकराेष || if you do not answer the questions asked.na cet praśnān pṛcchato vyākaroṣi (297.11)

Page 9: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

ाणा वा वसूना वाA th R d VAmong the Rudras, Vasus,rudrāṇāṁ vā vasūnāṁ vā

मता वा धानभाक् | M t th f t?or Maruts, are you the foremost?

marutāṁ vā pradhānabhāk

पृछाम का ेभवादेवाेWhat god are you, I ask.pṛcchāmi ko bhavān devo

नतैछकुिनना कृतम् || This could not be done by a bird.naitac chakuninā kṛtam (297.13)

य उवाचTh Y k h idThe Yaksha said,yakṣa uvāca

याऽेहम भ तेI Y k h Bl i tI am a Yaksha. Blessings to you.yakṣo 'ham asmi bhadraṁ te

ना पी जलेचर | I t ti bi dI am not an aquatic bird. nāsmi pakṣī jalecaraḥ

मयैत ेिनहता सवेBy me, all these were killed -mayaite nihatāḥ sarve

ातरत ेमहाजैस || your powerful brothers.bhrātaras te mahaujasaḥ (297.18)

Page 10: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

इम ेत ेातरा ेराजन्O Ki th b th fO King, these brothers of yoursime te bhrātaro rājan

वायमाणा मयासकृत ्| d b l tiwere warned by me several times.

vāryamāṇā mayāsakṛt

बलााये जहीषतस्fThey wanted to take the water by force,

balāt toyaṁ jihīrṣantas

तता ेव ैसूदता मया || therefore they were killed by me.tato vai sūditā mayā (297.22)

न पेयमुदक राजन्O Ki thi t h ld t b d kO King, this water should not be drunkna peyam udakaṁ rājan

ाणािनह परसता | b h t t liby one who wants to live.prāṇān iha parīpsatā

ानुा त काैतयेO fO Yudhishthira, after answering my questions,praśnān uktvā tu kaunteya

तत पब हरव च || you can drink it and take some.tataḥ piba harasva ca (297.23)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

नवैाह कामये यO Y k h I d t tO Yaksha, I do not wantnaivāhaṁ kāmaye yakṣa

तव पवूपरहम ्| th t hi h h l d t i t dthe water which you have already restricted.tava pūrva-parigraham

यथा त त ेान्fTo the best of my ability, your questions

yathā-prajñaṁ tu te praśnān

ितवयाम पृछ माम ्|| I will answer. Ask me.prativakṣyāmi pṛccha mām (297.24,25)

Page 11: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

केनव ािेया ेभवितWh t k h l ?What makes a person a scholar?kenasvic chrotriyo bhavati

केनवदत ेमहत ्| B h t d tt i t ?By what does a person attain greatness?kenasvid vindate mahat

केनतीयवावित?Due to what does a person gain a second?

kena dvitīyavān bhavati

राजकेन च बुमान ्|| O King, what makes a person wise?rājan kena ca buddhimān (297.28)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

तुने ािेया ेभवितB li t i b h lBy listening, one becomes a scholar.śrutena śrotriyo bhavati

तपसा वदत ेमहत ्| B t it tt i tBy austerity, one attains greatness.tapasā vindate mahat

धृया तीयवावितThrough patience, one gains a second.dhṛtyā dvitīyavān bhavati

बुमावृसेवया || By serving elders, one becomes wise. buddhimān vṛddha-sevayā (297.29)

Page 12: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

क वदापतता ेOf th f lli h t i b t?Of the falling, what is best?kiṁsvid āpatatāṁ śreṣṭhaṁ

क वपतता वरम ्| Of th d di h t i b t?Of the descending, what is best?kiṁsvin nipatatāṁ varam

क वदेका ेवचरित?What travels alone?

kiṁsvid eko vicarati

जात का ेजायत ेपनु || What born is born again?jātaḥ ko jāyate punaḥ (297.36,46)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

वषमापतता ेOf th f lli i i b tOf the falling, rain is best.varṣam āpatatāṁ śreṣṭhaṁ

बीज िनपतता वरम ्| Of th d di d b tOf the descending, seeds are best.bījaṁ nipatatāṁ varam

सूय एका ेवचरितThe sun travels alone.sūrya eko vicarati

चमा जायते पनु || The moon is born again.candramā jāyate punaḥ (297.37,47)

Page 13: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

क वुतर भमूेWh t i i t t th th th?What is more important than the earth?kiṁsvid gurutaraṁ bhūmeḥ

क वदुतर च खात ्| Wh t i hi h th th k ?What is higher than the sky?kiṁsvid uccataraṁ ca khāt

क वछतर वायाेf ?What is faster than the wind?

kiṁsvic chīghrataraṁ vāyoḥ

क वतर नणृाम ्|| Which are more numerous than men?kiṁsvid bahutaraṁ nṛṇām (297.40)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

माता गुतरा भमूेM th i i t t th th thMother is more important than the earth.mātā gurutarā bhūmeḥ

पता उतर खात ्| F th i hi h th th kFather is higher than the sky.pitā uccataraś ca khāt

मन शीतर वायाशे्Mind is vaster than the wind.manaḥ śīghrataraṁ vāyoś

चता बतर नणृाम ्|| Worries are more numerous than men.cintā bahutarī nṛṇām (297.41)

Page 14: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

क ववसता ेमWh i f i d f th t l ?Who is a friend for the traveler?kiṁsvit pravasato mitraṁ

क व गृह ेसत | Wh i f i d t h ?Who is a friend at home?kiṁsvin mitraṁ gṛhe sataḥ

अातरय च क मf f ff ?Who is a friend for the afflicted?

āturasya ca kiṁ mitraṁ

क व मरयत || Who is a friend for the dying?kiṁsvin mitraṁ mariṣyataḥ (297.44)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

साथ वसता ेमA f ll t l i f i d f th t lA fellow traveler is a friend for the traveler.sārthaḥ pravasato mitraṁ

भाया म गृह ेसत | A if i f i d t hA wife is a friend at home.bhāryā mitraṁ gṛhe sataḥ

अातरय भषf f ffA doctor is a friend for the afflicted.

āturasya bhiṣaṅ mitraṁ

दान म मरयत || Charity is a friend for the dying.dānaṁ mitraṁ mariṣyataḥ (297.45)

Page 15: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

धयानामुम क वद्Wh t i th b t f ll bl i ?What is the best of all blessings?dhanyānām uttamaṁ kiṁsvid

धनाना क वदुमम् | Wh t i th b t f ll lth?What is the best of all wealth?dhanānāṁ kiṁsvid uttamam

लाभानामुम क वत्f ?What is the best of all acquisitions?

lābhānām uttamaṁ kiṁsvit

क सखाना तथाेमम् || What is the best kind of happiness?kiṁ sukhānāṁ tathottamam (297.52)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

धयानामुम दायSkill i th b t f ll bl iSkill is the best of all blessings.dhanyānām uttamaṁ dākṣyaṁ

धनानामुम तुम ्| L i i th b t f ll lthLearning is the best of all wealth.dhanānām uttamaṁ śrutam

लाभाना ेमाराेयfHealth is the best of all acquisitions.

lābhānāṁ śreṣṭham ārogyaṁ

सखाना तमा || Contentment is the best kind of happiness.sukhānāṁ tuṣṭir uttamā (297.53)

Page 16: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

क धम परा ेलाकेेWh t i th hi h t dh i th ld?What is the highest dharma in the world?kaś ca dharmaḥ paro loke

क धम सदाफल | Wh t dh i l f itf l?What dharma is always fruitful?kaś ca dharmaḥ sadā-phalaḥ

क िनयय न शाचेत?Who does not grieve when controlled?

kiṁ niyamya na śocanti

कै सधन जीयते || What bond never becomes loose?kaiś ca sandhir na jīryate (297.54)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

अानशृय परा ेधमस्C i i th hi h t i tCompassion is the highest virtue.ānṛśaṁsyaṁ paro dharmas

यीधम सदाफल | Th th V d l f itf lThe three Vedas are always fruitful.trayī-dharmaḥ sadā-phalaḥ

मना ेयय न शाेचतThe mind, being controlled, does not grieve.mano yamya na śocanti

स सधन जीयते || The bond with good people never loosens.sadbhiḥ sandhir na jīryate (297.55)

Page 17: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

क न ुहवा या ेभवितGi i h t d b l d?Giving up what does one become loved?kiṁ nu hitvā priyo bhavati

क न ुहवा न शाेचित | Gi i h t d i ?Giving up what does on never grieve?kiṁ nu hitvā na śocati

क न ुहवाथवावितG ?Giving up what does one become wealthy?kiṁ nu hitvārthavān bhavati

क न ुहवा सखी भवते् || Giving up what does one become happy?kiṁ nu hitvā sukhī bhavet (297.56)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

मान हवा या ेभवितGi i id b l dGiving up pride, one becomes loved.mānaṁ hitvā priyo bhavati

ाधे हवा न शाचेित | Gi i iGiving up anger, one never grieves.krodhaṁ hitvā na śocati

काम हवाथवावितGGiving up desires, one becomes wealthy.kāmaṁ hitvārthavān bhavati

लाभे हवा सखी भवते् || Giving up greed, one becomes happy.lobhaṁ hitvā sukhī bhavet (297.57)

Page 18: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

य उवाचTh k h idThe yaksha said,yakṣa uvāca

यायाता म ेवया ाM ti h b d bMy questions have been answered by youvyākhyātā me tvayā praśnā

याथातय परतप | tl O Y dhi hthicorrectly, O Yudhishthira.

yāthātathyaṁ parantapa

तावैका ेातणॄाfTherefore, among your brothers,

tasmāt tavaiko bhrātṝṇāṁ

यमछस स जीवत || whomever you choose, he will live.yam icchasi sa jīvatu (297.62,65)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

अानशृय परा ेधमC i i th t t dhCompassion is the greatest dharma ānṛśaṁsyaṁ paro dharmaḥ

परमाथा म ेमतम् | d lti t i i l i iand ultimate principle, in my view.

paramārthāc ca me matam

अानशृय चकषामI want to be compassionate.ānṛśaṁsyaṁ cikīrṣāmi

नकुला ेय जीवत || O Yaksha, let Nakula live.nakulo yakṣa jīvatu (297.71)

Page 19: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

यथा कुती तथा माAs is Kunti, so too is Madri.yathā kuntī tathā mādrī

वशषेा ेनात म ेतयाे | For me, there is no difference between them.viśeṣo nāsti me tayoḥ

मातृया सममछामI want to treat the two mothers equally.mātṛbhyāṁ samam icchāmi

नकुला ेय जीवत || O Yaksha, let Nakula live.nakulo yakṣa jīvatu (297.73)

य उवाचTh k h idThe yaksha said,yakṣa uvāca

यय तेऽथा कामाB tt th th d k fBetter than artha and kama, for you yasya te 'rthāc ca kāmāc ca

अानशृय पर मतम् | i i id d b tcompassion is considered best.

ānṛśaṁsyaṁ paraṁ matam

ता ेातर सवेf fTherefore, all of your brothers

tasmāt te bhrātaraḥ sarve

जीवत भरतषभ || will live, O Yudhisthira.jīvantu bharatarṣabha (297.74)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

Page 20: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

सरयकेेन पादेनI th l k lIn the lake, upon one legsarasyekena pādena

िततमपराजतम् | t di dstanding unconquered,

tiṣṭhantam aparājitam

पृछाम का ेभवादेवाे?I ask, which god are you?

pṛcchāmi ko bhavān devo

न म ेया ेमता ेभवान् || You are not a yaksha, in my opinion.na me yakṣo mato bhavān (298.2)

य उवाचTh k h idThe yaksha said,yakṣa uvāca

अह त ेजनकतातD I f thDear one, I am your father,ahaṁ te janakas tāta

धमाे मृदपुराम | DhDharma.dharmo mṛdu-parākrama

वा दरनुााेfI took this form to test you.

tvāṁ didṛkṣur anuprāpto

व मा भरतषभ || Know me thus, O Yudhishthira.viddhi māṁ bharatarṣabha (298.6)

यश सय दम शाचैम्F t th lf t l itFame, truth, self-control, purity,yaśaḥ satyaṁ damaḥ śaucam

अाजव रचापलम् | t i htf d d t fistraightforwardness, modesty, firmness,ārjavaṁ hrīr acāpalam

दान तपा ेचयम्charity, austerity, chastity -dānaṁ tapo brahmacaryam

इयेतातनवा ेमम || these are my offspring.ity etās tanavo mama (298.7)

Page 21: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

धमाेऽहम भ तेI Dh Bl i tI am Dharma. Blessings to you.dharmo 'ham asmi bhadraṁ te

जासवामहागत | I h t t tI came here to test you.jijñāsus tvām ihāgataḥ

अानशृयने ताऽेI am pleased with your compassion.ānṛśaṁsyena tuṣṭo 'smi

वर दायाम तऽेनघ || I will give you a boon, O Yudhishthira.varaṁ dāsyāmi te 'nagha (298.10)

युधर उवाचY dhi hthi idYudhishthira said,yudhiṣṭhira uvāca

वषाण ादशारयेT l i th f t h dTwelve years in the forest have passed.varṣāṇi dvādaśāraṇye

यादेशमपुथतम् | Th thi t th i b t tThe thirteenth year is about to come.trayodaśam upasthitam

त ना ेनाभजानीयुर्During that year, no one should recognize ustatra no nābhijānīyur

वसता ेमनजुा चत् || while living anywhere.vasato manujāḥ kvacit (298.15)

धम उवाचDh idDharma said,dharma uvāca

Page 22: Ā ī Yaksha Prashna - Arsha Bodha Center · 2017. 3. 28. · 7 Drona (173) Yaksha Prashna 8 Karna (69) 9 Shālya (64) 10 Sauptika Āranyaka Parva (18) 11 Strī(27) 12 Shāti Chapters

उपपाे गणुै सवैY d d ith ll d litiYou are endowed with all good qualitiesupapanno guṇaiḥ sarvaiḥ

वभावेनास पाडव | b t O Y dhi hthiby your nature, O Yudhishthira.svabhāvenāsi pāṇḍava

भवाधम पनुैवfYou are the embodiment of dharma.

bhavān dharmaḥ punaś caiva

यथाे त ेभवयित || As you desire, so shall it be.yathoktaṁ te bhaviṣyati (298.24)

वशैपायन उवाचRi hi V i h idRishi Vaishampayana said,vaiśampāyana uvāca

इयुातदध ेधमाेH i id th Dh di dHaving said thus, Dharma disappeared,ity uktvāntardadhe dharmo

भगवााकेभावन | th L d hi d b llthe Lord worshipped by all.bhagavām̐l loka-bhāvanaḥ

समेता पाडवावैThe Pandavas were reunitedsametāḥ pāṇḍavāś caiva

सखसा मनवन || having enjoyed a good sleep.sukha-suptā manasvinaḥ (298.25)