ganapati mantra - kalabharati school of arts and music · this famous ganapati mantra is from rig...

Post on 12-Nov-2018

220 Views

Category:

Documents

0 Downloads

Preview:

Click to see full reader

TRANSCRIPT

www.kalabharati.org lessons@kalabharati.org ph: 713-540-6310 (pls lv message for prompt reply)

Ganapati Mantra oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe kaviṃ ka’vīnām upamaśra’vastavam |

jyeṣṭharājaṃ brahma’ṇāṃ brahmaṇaspata ā na’ḥ śṛṇvannūtibhi’ssīda sāda’nam ||

oṃ praṇo’ devī sara’svatī | vāje’bhir vājinī’vatī | dhīnāma’vitrya’vatu ||

oṃ gaṇeśāya’ namaḥ | oṃ sarasvatyai nama’ḥ | oṃ śrī gurubhyo nama’ḥ |

hari’ḥ oṃ ||

This famous Ganapati mantra is from Rig Veda 2.23.01

Meaning:

oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe We invoke you Ganapati, leader of the host (of mantras) kaviṃ ka’vīnām a superb seer among seers

upamaśra’vastavam | He causes the hearing of the supreme inspiration jyeṣṭharājaṃ brahma’ṇāṃ He is the supreme King of the (potent) word (mantra)

brahmaṇaspata and the master of the soul

ā na’ḥ śṛṇvan may He hear us

uūtibhi’ssīda sāda’nam || may He be seated on the seat within his protections||

oṃ praṇo’ devī sara’svatī | vāje’bhir vājinī’vatī | Rigveda

Meaning:

We invoke Saraswati the Goddess of speech with hymns. dhīnāma’vitrya’vatu ||

May She be pleased with us and inspire our intelligence.

PS: we welcome and are open for further corrections or improvement in meaning

top related