file · web viewyaśho me gathaḿ dikṣhu dhāna pratāpājagad vastu sarvaḿ kare yat...

Post on 31-Jan-2018

221 Views

Category:

Documents

4 Downloads

Preview:

Click to see full reader

TRANSCRIPT

Guru AshtakamBy Adi Sankara

Ragam: Revati Talam: Tisra Adi

Lyrics:

śharīram surūpam tathā vā kalatramyaśaś chāru chitram dhanam meru tulyaammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||1

kalathram dhanam putra poutrādi sarvamgriham bāndhavāh sarvam etaddhi jātammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||2

shadań gādi vedho mukhe śhastra vidhyākavit vādi gadyam supadyam karotimanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim || 3

vidheśhesu mānyah sva deśhesu dhanyahsadhā chāra vrttesu matto na chānyahmanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||4

Kshamā mandale bhūpa bhūpāla brndaihsadhā sevitham yasya pādāra vindammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||5

Ragam: Mohanam

yaśho me gatham dikshu dhāna pratāpājagad vastu sarvam kare yat prasādāthmanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim || 6

na bhoge na yoge na vā vāji rājauna kāntā mukhe naiva vitteshu chittammanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||7

aranye na vā svasya gehe na kāryena dehe mano vartate me tvan arghyemanaś chena lagnam guror ańghri padmetatah kim tatah kim tatah kim tatah kim ||8

guror ashtakam yah pateth punya dehīyathir bhū pathir brahmachārī cha gehīlabhed vāñchi thārtham padam brahma samñjñamguror uktha vākye mano yasya lagnam (two times).

top related